श्री आञ्जनेयमङ्गलाष्टकम्

श्री आञ्जनेयमङ्गलाष्टकम्

कपिश्रेष्ठाय शूराय सुग्रीवप्रियमन्त्रिणे । जानकीशोकनाशाय आञ्जनेयाय मङ्गलम् ॥ १॥ मनोवेगाय उग्राय कालनेमिविदारिणे । लक्ष्मणप्राणदात्रे च आञ्जनेयाय मङ्गलम् ॥ २॥ महाबलाय शान्ताय दुर्दण्डीबन्धमोचन । मैरावणविनाशाय आञ्जनेयाय मङ्गलम् ॥ ३॥ पर्वतायुधहस्ताय राक्षःकुलविनाशिने । श्रीरामपादभक्ताय आञ्जनेयाय मङ्गलम् ॥ ४॥ विरक्ताय सुशीलाय रुद्रमूर्तिस्वरूपिणे । ऋषिभिस्सेवितायास्तु आञ्जनेयाय मङ्गलम् ॥ ५॥ दीर्घबालाय कालाय लङ्कापुरविदारिणे । लङ्कीणीदर्पनाशाय आञ्जनेयाय मङ्गलम् ॥ ६॥ नमस्तेऽस्तु ब्रह्मचारिन् नमस्ते वायुनन्दन । नमस्ते ब्रह्मचर्याय नमस्ते गानलोलाय आञ्जनेयाय मङ्गलम् ॥ ७॥ प्रभवाय सुरेशाय शुभदाय शुभात्मने । वायुपुत्राय धीराय आञ्जनेयाय मङ्गलम् ॥ ८॥ आञ्जनेयाष्टकमिदं यः पठेत्सततं नरः । सिद्ध्यन्ति सर्वकार्याणि सर्वशत्रुविनाशनम् ॥ ९॥ इति श्रीआञ्जनेयमङ्गलाष्टकं सम्पूर्णम् । Encoded by Gopal Upadhayay gopal.j.upadhyay gmail.com Proofread by Gopal, PSA Easwaran
% Text title            : AnjaneyamangalAShTakam
% File name             : AnjaneyamangalAShTakam.itx
% itxtitle              : AnjaneyamaNgalAShTakam (kapishreShThAya shUrAya)
% engtitle              : AnjaneyamangalAShTakam
% Category              : aShTaka, hanumaana, mangala
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay, PSA Easwaran
% Source                : Parasharasamhita Hanumchcharitam Vol 2 p. 116
% Latest update         : July 4, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org