आञ्जनेय मङ्गलश्लोकाः

आञ्जनेय मङ्गलश्लोकाः

वैशाखे मासि कृष्णायां दशम्यां मन्दवासरे । (वैशाखमास) पूर्वाभाद्रप्रभूताय मङ्गलं श्रीहनूमते ॥ १॥ (पूर्वभाद्रासुजाताय) करुणारसपूर्णाय फलापूपप्रियाय च । (गुरुगौरवपूर्णय) नानामाणिक्यहाराय मङ्गलं श्रीहनूमते ॥ २॥ (नानामाणिक्यहस्ताय) सुवर्चलाकलत्राय चतुर्भुजधराय च । उष्ट्रारूढाय वीराय मङ्गलं श्रीहनूमते ॥ ३॥ दिव्यमङ्गलदेहाय पीताम्बरधराय च । तप्तकाञ्चनवर्णाय मङ्गलं श्रीहनूमते ॥ ४॥ भक्तरक्षणशीलाय जानकीशोकहारिणे । ज्वलत्पावकनेत्राय मङ्गलं श्रीहनूमते ॥ ५॥ पम्पातीरविहाराय सौमित्रिप्राणदायिने । सृष्टिकारणभूताय मङ्गलं श्रीहनूमते ॥ ६॥ (सर्वलोकैक कण्ठाय) रम्भावनविहाराय गन्धमादनवासिने । (सुखद्मातटवासिने) सर्वलोकैकनाथाय मङ्गलं श्रीहनूमते ॥ ७॥ पञ्चाननाय भीमाय कालनेमिहराय च । कौण्डिन्यगोत्रजाताय मङ्गलं श्रीहनूमते ॥ ८॥ इति स्तुत्वा हनूमन्तं नीलमेघो गतव्यथः । प्रदक्षिणनमस्कारान् पञ्चवारं चकार सः ॥ इति आञ्जनेय मङ्गलश्लोकाः सम्पूर्णाः । The variations (पाठबेह्द) are given to the right. Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by Gopal Upadhyay, PSA Easwaran psaeaswaran at gmail.com
% Text title            : AnjaneyamangalashlokAH
% File name             : AnjaneyamangalashlokAH.itx
% itxtitle              : AnjaneyamaNgalashlokAH hanumadAShTakam
% engtitle              : Anjaneya Mangala Shloka
% Category              : hanumaana, hanuman, mangala, aShTaka
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay, PSA Easwaran psaeaswaran at gmail.com
% Source                : Hindi Book Hanuma Charitra 1 Parashara Samhita Vol 1 page 282
% Indexextra            : (Video, Scan)
% Latest update         : December 27, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org