श्रीघटिकाचलहनुमत्स्तोत्रम् २

श्रीघटिकाचलहनुमत्स्तोत्रम् २

शङ्खचक्रधरं देवं घटिकाचलवासिनम् । योगारूढं ह्याञ्जनेयं वायुपुत्रं नमाम्यहम् ॥ १॥ भक्ताभीष्टप्रदातारं चतुर्बाहुविराजितम् । दिवाकरद्युतिनिभं वन्देऽहं पवनात्मजम् ॥ २॥ कौपीनमेखलासूत्रं स्वर्णकुण्डलमण्डितम् । लङ्घिताब्धिं रामदूतं नमामि सततं हरिम् ॥ ३॥ दैत्यानां नाशनार्थाय महाकायधरं विभुम् । गदाधरकरो यस्तं वन्देऽहं मारुतात्मजम् ॥ ४॥ नृसिंहाभिमुखो भूत्वा पर्वताग्रे च संस्थितम् । वाञ्छन्तं ब्रह्मपदवीं नमामि कपिनायकम् ॥ ५॥ बालादित्यवपुष्कं च सागरोत्तारकारकम् । समीरवेगं देवेशं वन्दे ह्यमितविक्रमम् ॥ ६॥ पद्मरागारुणमणिशोभितं कामरूपिणम् । पारिजाततरुस्थं च वन्देऽहं वनचारिणम् ॥ ७॥ रामदूत नमस्तुभ्यं पादपद्मार्चनं सदा । देहि मे वाञ्छितफलं पुत्रपौत्रप्रवर्धनम् ॥ ८॥ इदं स्तोत्रं पठेन्नित्यं प्रातःकाले द्विजोत्तमः । तस्याभीष्टं ददात्याशु रामभक्तो महाबलः ॥ ९॥ From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : ghaTikAchalahanumatstotram2
% File name             : ghaTikAchalahanumatstotram2.itx
% itxtitle              : ghaTikAchalahanumatstotram 2
% engtitle              : ghaTikAchalahanumatstotram 2
% Category              : hanumaana, stotra
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Processed by Sowmya Ramkumar
% Proofread by          : PSA Easwaran
% Description-comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Latest update         : September 19, 2014
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org