% Text title : Sanskrit translation of Hanuman Chalisa % File name : hanumAnachAlisAsaMskRRita.itx % Category : hanumaana, chAlisA % Location : doc\_hanumaana % Author : Ravinder Kumar Markanday rkmarkanday at gmail.com % Description/comments : Devotional hymn to Hanuman, of 40 verses translated in Sanskrit % Source : Magazine Sanskrit Samvad 2018 Dec 16 Page 6 % Latest update : April 17, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Hanuman Chalisa in Sanskrit ..}## \itxtitle{.. hanumAna chAlIsA saMskR^itAnuvAdaH ..}##\endtitles ## हनुमान चालीसा । संस्कृत में हनुमान चालीसा संस्कृतानुवदः \- मार्कण्डेयो रवीन्द्रकुमारः श्री गुरु चरण सरोज रज निज मनु मुकुरु सुधारि । बरनऊं रघुवर बिमल जसु जो दायकु फल चारि ॥ हृद्दर्पणं नीरजपादयोश्च गुरोः पवित्रं रजसेति कृत्वा । फलप्रदायी यदयं च सर्वम् रामस्य पूतञ्च यशो वदामि ॥ बुद्धि हीन तनु जानिकै सुमिरौं पवनकुमार । बल बुद्धि विद्या देहु मोहि हरहु क्लेश विकार ॥ स्मरामि तुभ्यम् पवनस्य पुत्रम् बलेन रिक्तो मतिहीनदासः । दूरीकरोतु सकलं च दुःखम् विद्यां बलं बुद्धिमपि प्रयच्छ ॥ जय हनुमान ज्ञान गुण सागर जय कपीस तिहुं लोक उजागर । जयतु हनुमद्देवो ज्ञानाब्धिश्च गुणागरः । जयतु वानरेशश्च त्रिषु लोकेषु कीर्तिमान् ॥ (1) रामदूत अतुलित बलधामा अन्जनि पुत्र पवनसुत नामा । दूतः कोशलराजस्य शक्तिमांश्च न तत्समः । अञ्जना जननी यस्य देवो वायुः पिता स्वयम् ॥ (2) महाबीर बिक्रम बजरंगी कुमति निवार सुमति के संगी । हे वज्राङ्ग महावीर त्वमेव च सुविक्रमः । कुत्सितबुद्धिशत्रुस्त्वम् सुबुद्धेः प्रतिपालकः ॥ (3) कंचन बरन बिराज सुबेसा कानन कुण्डल कुंचित केसा । काञ्चनवर्णसंयुक्तः वासांसि शोभनानि च । कर्णयोः कुण्डले शुभ्रे कुञ्चितानि कचानि च ॥ (4) हाथ बज्र औ ध्वजा बिराजइ कांधे मूंज जनेऊ साजे । वज्रहस्ती महावीरः ध्वजायुक्तस्तथैव च । स्कन्धे च शोभते यस्य मुञ्जोपवीतशोभनम् ॥ (5) संकर सुवन केसरी नन्दन तेज प्रताप महाजगबन्दन । नेत्रत्रयस्य पुत्रस्त्वं केशरीनन्दनः खलु । तेजस्वी त्वं यशस्ते च वन्द्यते पृथिवीतले ॥ (6) विद्यावान गुनी अति चातुर राम काज करिबै को आतुर । विद्यावांश्च गुणागारः कुशलोऽपि कपीश्वरः । रामस्य कार्यसिद्ध्यर्थम् उत्सुको सर्वदैव च ॥ (7) प्रभु चरित्र सुनिबे को रसिया राम लखन सीता मन बसिया । राघवेन्द्रचरित्रस्य रसज्ञः सः प्रतापवान् । वसन्ति हृदये तस्य सीता रामश्च लक्ष्मणः ॥ (8) सूक्ष्म रूप धरि सियहिं दिखावा विकट रूप धरि लंक जरावा । वैदेही सम्मुखे तेन प्रदर्शितस्तनुः लघुः । लङ्का दग्धा कपीशेन विकटरूपधारिणा । (9) भीम रूप धरि असुर संहारे रामचन्द्र के काज संवारे । हताः रूपेण भीमेन सकलाः रजनीचराः । कार्याणि कोशलेन्द्रस्य सफलीकृतवान् कपिः ॥ (10) लाय सजीवन लखन जियाए श्री रघुवीर हरषि उर लाए । जीवितो लक्ष्मणस्तेन खल्वानीयौषधम् तथा रामेण हर्षितो भूत्वा वेष्टितो हृदयेन सः ॥ (11) रघुपति कीन्ही बहुत बडाई तुम मम प्रिय भरत सम भाई । प्राशंसत् मनसा रामः कपीशं बलपुङ्गवम् । प्रियं समं मदर्थं त्वम् कैकेयीनन्दनेन च ॥ (12) सहस बदन तुम्हरो जस गावइं अस कहि श्रीपति कण्ठ लगावइं । यशो मुखैः सहस्रैश्च गीयते तव वानर । हनुमन्तं परिष्वज्य प्रोक्तवान् रघुनन्दनः ॥ (13) सनकादिक ब्रह्मादि मुनीसा नारद सारद सहित अहीसा । सनकादिसमाः सर्वे देवाः ब्रह्मादयोऽपि च । भारतीसहितः शेषो देवर्षिः नारदः खलु ॥ (14) जम कुबेर दिगपाल जहां ते कबि कोबिद कहि सकहि कहां ते । कुबेरो यमराजश्च दिक्पालाः सकलाः स्वयम् । पण्डिताः कवयः सर्वे शक्ताः न कीर्तिमण्डने ॥ (15) तुम उपकार सुग्रीवहिं कीन्हा राम मिलाय राज पद दीन्हा । उपकृतश्च सुग्रीवो वायुपुत्रेण धीमता । वानराणामधीपोऽभूद् रामस्य कृपया हि सः ॥ (16) तुम्हरो मन्त्र विभीषण माना लंकेश्वर भए सब जग जाना । तवैव चोपदेशेन दशवक्त्रसहोदरः । प्राप्नोति नृपत्वं सः जानाति सकलं जगत् ॥ (17) जुग सहस्र जोजन पर भानू लील्यो ताहि मधुर फल जानू । योजनानां सहस्राणि दूरे भुवः स्थितो रविः । सुमधुरं फलं मत्वा निगीर्णः भवता पुनः ॥ (18) प्रभु मुद्रिका मेलि मुख माहीं जलधि लांघि गए अचरज नाहिं । मुद्रिकां कोशलेन्द्रस्य मुखे जग्राह वानरः । गतवानब्धिपारं सः नैतद् विस्मयकारकम् ॥ (19) दुर्गम काज जगत के जेते सुगम अनुग्रह तुम्हरे तेते । यानि कानि च विश्वस्य कार्याणि दुष्कराणि हि । भवद्कृपाप्रसादेन सुकराणि पुनः खलु ॥ (20) राम दुआरे तुम रखवारे होत न आज्ञा बिनु पैसारे । द्वारे च कोशलेशस्य रक्षको वायुनन्दनः । तवानुज्ञां विना कोऽपि न प्रवेशितुमर्हति ॥ (21) सब सुख लहै तुम्हारी सरना तुम रक्षक काहु को डरना । लभन्ते शरणं प्राप्ताः सर्वाण्येव सुखानि च । भवति रक्षके लोके भयं मनाग् न जायते ॥ (22) आपन तेज सम्हारो आपे तीनो लोक हांक ते कांपइ । समर्थो न च संसारे वेगं रोद्धुं बली खलु । कम्पन्ते च त्रयो लोकाः गर्जनेन तव प्रभो ॥ (23) भूत पिसाच निकट नहिं आवै महाबीर जब नाम सुनावै । श्रुत्वा नाम महावीरं वायुपुत्रस्य धीमतः । भूतादयः पिशाचाश्च पलायन्ते हि दूरतः ॥ (24) नासइ रोग हरै सब पीरा जो समिरै हनुमत बलबीरा । हनुमन्तं कपीशं च ध्यायन्ति सततं हि ये । नश्यन्ति व्याधयः तेषां पीडाः दूरीभवन्ति च ॥ (25) संकट ते हनुमान छुडावै मन क्रम बचन ध्यान जो लावै । मनसा कर्मणा वाचा ध्यायन्ति हि ये जनाः । दुःखानि च प्रणश्यन्ति हनुमन्तम् पुनः पुनः ॥ (26) सब पर राम तपस्वी राजा तिनके काज सकल तुम साजा । नृपाणाञ्च नृपो रामः तपस्वी रघुनन्दनः । तेषामपि च कार्याणि सिद्धानि भवता खलु ॥ (27) और मनोरथ जो कोई लावै सोई अमित जीवन फल पावै । कामान्यन्यानि च सर्वाणि कश्चिदपि करोति यः । प्राप्नोति फलमिष्टं सः जीवने नात्र संशयः॥ (28) चारो जुग परताप तुम्हारा है प्रसिद्ध जगत उजियारा । कृतादिषु च सर्वेषु युगेषु सः प्रतापवान् । यशः कीर्तिश्च सर्वत्र दोदीप्यते महीतले ॥ (29) साधु सन्त के तुम रखवारे असुर निकन्दन राम दुलारे । साधूनां खलु सन्तानां रक्षयिता कपीश्वरः । असुराणाञ्च संहर्ता रामस्य प्रियवानर ॥ (30) अष्ट सिद्धि नौ निधि के दाता अस वर दीन जानकी माता । सिद्धिदो निधिदः त्वञ्च जनकनन्दिनी स्वयम् । दत्तवती वरं तुभ्यं जननी विश्वरूपिणी ॥ (31) राम रसायन तुम्हरे पासा सदा रहो रघुपति के दासा । कराग्रे वायुपुत्रस्य चौषधिः रामरूपिणी । रामस्य कोशलेशस्य पादारविन्दवन्दनात् ॥ (32) तुम्हरे भजन राम को पावै जन्म जन्म के दुख बिसरावै । पूजया मारुतपुत्रस्य नरः प्राप्नोति राघवम् । जन्मनां कोटिसङ्ख्यानां दूरीभवन्ति पातकाः ॥ (33) अन्त काल रघुवर पुर जाई जहां जन्म हरिभक्त कहाई । देहान्ते च पुरं रामं भक्ताः हनुमतः सदा । प्राप्य जन्मनि सर्वे हरिभक्ताः पुनः पुनः ॥ (34) और देवता चित्त न धरई हनुमत सेइ सर्व सुख करई । देवानामपि सर्वेषां संस्मरणं वृथा खलु । कपिश्रेष्ठस्य सेवा हि प्रददाति सुखं परम् ॥ (35) संकट कटै मिटै सब पीरा जो सुमिरै हनुमत बलबीरा । करोति सङ्कटं दूरं सङ्कटमोचनः कपिः । नाशयति च दुःखानि केवलं स्मरणं कपेः ॥ (36) जय जय हनुमान गोसाईं कृपा करहु गुरुदेव की नाईं । जयतु वानरेशश्च जयतु हनुमद् प्रभुः । गुरुदेवकृपातुल्यम् करोतु मम मङ्गलम् ॥ (37) जो सत बार पाठ कर कोई छूटहि बन्दि महासुख होई । श्रद्धया येन केनापि शतवारं च पठ्यते । मुच्यते बन्धनाच्छीघ्रम् प्राप्नोति परमं सुखम् ॥ (38) जो यह पढइ हनुमान चालीसा होय सिद्धि साखी गौरीसा । स्तोत्रं तु रामदूतस्य चत्वारिंशच्च सङ्ख्यकम् । पठित्वा सिद्धिमाप्नोति साक्षी कामरिपुः स्वयम् ॥ (39) तुलसीदास सदा हरि चेरा कीजै नाथ हृदय मँह डेरा । सर्वदा रघुनाथस्य तुलसी सेवकः परम् । (सर्वदा रघुनाथस्य रवीन्द्रः सेवकः परम्) विज्ञायेति कपिश्रेष्ठ वासं मे हृदये कुरु ॥ (40) पवनतनय संकट हरन मंगल मूरति रूप । राम लखन सीता सहित हृदय बसहु सुर भूप ॥ विघ्नोपनाशी पवनस्य पुत्रः कल्याणकारी हृदये कपीश । सौमित्रिणा राघवसीतया च सार्धं निवासं कुरु रामदूत ॥ \chapter{saMskR^ita meM hanumAna chAlIsA} अनुवादकः पं\. काशीनाथ शास्त्री हृद्दर्पणं नीरजपादयोश्च गुरोः पवित्रं रजसेति कृत्वा । फलप्रदायी यदयं च सर्वं रामस्य पूतञ्च यशो वदामि ॥ स्मरामि तुभ्यं पवनस्य पुत्रं बलेन रिक्तो मतिहीनदासः । दूरीकरोतु सकलञ्च दुःखं विद्यां बलं बुद्धिमपि प्रयच्छ ॥ जयतु हनुमद्देवो ज्ञानाब्धिश्च गुणाकरः । जयतु वानरेशश्च त्रिषु लोकेषु कीर्तिमान् ॥ 1॥ दूतः कोशलराजस्य शक्तिमांश्च न तत्समः । अञ्जना जननी यस्य देवो वायुः पिता स्वयम् ॥ 2॥ हे वज्राङ्ग महावीर त्वमेव च सुविक्रमः । कुत्सितबुद्धिशत्रुस्त्वं सुबुद्धेः प्रतिपालकः ॥ 3॥ काञ्चनवर्णसंयुक्तः वासांसि शोभनानि च । कर्णयोः कुण्डले शुभ्रे कुञ्चितानि कचानि च ॥ 4॥ वज्रहस्ती महावीरः ध्वजायुक्तो तथैव च । स्कन्धे च शोभते यस्य मुञ्जोपवीतशोभनम् ॥ 5॥ नेत्रत्रयस्य पुत्रस्त्वं केशरीनन्दनो खलु । तेजस्वी त्वं यशस्ते च वन्द्यते पृथिवीतले ॥ 6॥ विद्यावांश्च गुणागारः कुशलोऽपि कपीश्वरः । रामस्य कार्यसिद्ध्यर्थ मुत्सुको सर्वदैव च ॥ 7॥ राघवेन्द्रचरित्रस्य रसज्ञो स प्रतापवान् । वसन्ति हृदये तस्य सीता रामश्च लक्ष्मणः ॥ 8॥ वैदेहीसम्मुखे तेन प्रदर्शितस्तनुः लघुः । लङ्का दग्धा कपीशेन विकटरूपधारिणा ॥ 9॥ हताः रूपेण भीमेन सकलाः रजनकचराः । कार्याणि कोशलेन्द्रस्य सफलीकृतवान् प्रभुः ॥ 10॥ जीवितो लक्ष्मणस्तेन खल्वानीयौषधं तथा । रामेण हर्षितो भूत्वा वेष्टितो हृदयेन सः ॥ 11॥ प्राशंसत् मनसा रामः कपीशं बलपुङ्गवम् । प्रियं समं मदर्थं त्वं कैकेयीनन्दनेन च ॥ 12॥ यशो मुखैः सहस्रैश्च गीयते तव वानर । हनुमन्तं परिष्वज्य प्रोक्तवान् रघुनन्दनः ॥ 13॥ सनकादिसमाः सर्वे देवाः ब्रह्मादयोऽपि च । भारतीसहितो शेषो देवर्षिः नारदः खलु ॥ 14॥ कुबेरो यमराजश्च दिक्पालाः सकलाः स्वयम् । पण्डिताः कवयो सर्वे शक्ताः न कीर्तिमण्डने ॥ 15॥ उपकृतश्च सुग्रीवो वायुपुत्रेण धीमता । वानराणामधीपोऽभूद् रामस्य कृपया हि सः ॥ 16॥ तवैव चोपदेशेन दशवक्त्रसहोदरः । प्राप्नोतीति नृपत्वं सः जानाति सकलं जगत् ॥ 17॥ योजनानां सहस्राणि दूरे भुवो स्थितो रविः । सुमधुरं फलं मत्वा निगीर्णः भवता ननु ॥ 18॥ मुद्रिकां कोशलेन्द्रस्य मुखे जग्राह वानरः । गतवानब्धिपारं सः नैतद् विस्मयकारकम् ॥ 19॥ यानि कानि च विश्वस्य कार्याणि दुष्कराणि हि । भवद्कृपाप्रसादेन सुकराणि पुनः खलु ॥ 20॥ द्वारे च कोशलेशस्य रक्षको वायुनन्दनः । तवानुज्ञां विना कोऽपि न प्रवेशितुमर्हति ॥ 21॥ लभन्ते शरणं प्राप्ताः सर्वाण्येव सुखानि च । भवति रक्षके लोके भयं मनाग् न जायते ॥ 22॥ समर्थो न च संसारे वेगं रोद्धुं बली खलु । कम्पन्ते च त्रयो लोकाः गर्जनेन तव प्रभो ॥ 23॥ श्रुत्वा नाम महावीरं वायुपुत्रस्य धीमतः । भूतादयः पिशाचाश्च पलायन्ते हि दूरतः ॥ 24॥ हनुमन्तं कपीशञ्च ध्यायन्ति सततं हि ये । नश्यन्ति व्याधयः तेषां रोगाः दूरीभवन्ति च ॥ 25॥ मनसा कर्मणा वाचा ध्यायन्ति हि ये जनाः । दुःखानि च प्रणश्यन्ति हनुमन्तं पुनः पुनः ॥ 26॥ नृपाणाञ्च नृपो रामः तपस्वी रघुनन्दनः । तेषामपि च कार्याणि सिद्धानि भवता खलु ॥ 27॥ कामान्यन्यानि सर्वाणि कश्चिदपि करोति च । प्राप्नोति फलमिष्टं स जीवने नात्र संशयः ॥ 28॥ कृतादिषु च सर्वेषु युगेषु स प्रतापवान् । यशः कीर्तिश्च सर्वत्र देदीप्यते महीतले ॥ 29॥ साधूनां खलु सन्तानां रक्षयिता कपीश्वरः । राक्षसकुलसंहर्ता रामस्य प्रिय वानर ॥ 30॥ सिद्धिदो निधिदस्त्वञ्च जनकनन्दिनी स्वयम् । दत्तवती वरं तुभ्यं जननी विश्वरूपिणी ॥ 31॥ कराग्रे वायुपुत्रस्य चौषधिः रामरूपिणी । रामस्य कोशलेशस्य पादारविन्दवन्दनात् ॥ 32॥ पूजया मारुतपुत्रस्य नरो प्राप्नोति राघवम् । जन्मनां कोटिसङ्ख्यानां दूरीभवन्ति पातकाः ॥ 33॥ देहान्ते च पुरं रामं भक्ताः हनुमतो सदा । प्राप्य जन्मनि सर्वे हरिभक्ताः पुनः पुनः ॥ 34॥ देवानामपि सर्वेषां संस्मरणं वृथा खलु । कपिश्रेष्ठस्य सेवा हि प्रददाति सुखं परम् ॥ 35॥ करोति सङ्कटं दूरं सङ्कटमोचनो कपिः । नाशयति च दुःखानि केवलं स्मरणं कपेः ॥ 36॥ जयतु वानरेशश्च जयतु हनुमत्प्रभुः । गुरुदेवकृपातुल्यं करोतु मम मङ्गलम् ॥ 37॥ श्रद्धया येन केनापि शतवारञ्च पठ्यते । मुच्यते बन्धनाच्छीघ्रं प्राप्नोति परमं सुखम् ॥ 38॥ स्तोत्रं तु रामदूतस्य चत्वारिंशच्च सङ्ख्यकम् । पठित्वा सिद्धिमाप्नोति साक्षी कामरिपुः स्वयम् ॥ 39॥ सर्वदा रघुनाथस्य तुलसी सेवकः परम् । विज्ञायेति कपिश्रेष्ठ वासं मे हृदये कुरु ॥ 40॥ विघ्नोपनाशी पवनस्य पुत्रः कल्याणकारी हृदये कपीशः । सौमित्रिणा राघवसीतया च सार्धं निवासं कुरु रामदूत ॥ जय जय श्री हनुमते नमः ॥ देवदत्तो गुरुर्यस्य मार्कण्डेयश्च गोत्रकम् । अनुवादः कृतस्तेन कृपया पितृपादयोः ॥ श्री हनुमानजी सदैव आपका कल्याण करेँ । इति श्रीरवींद्रकुमार मार्कण्डेय विरचितः हनुमान चालीसा संस्कृतानुवादः सम्पूर्णः । ## Sanskrit translation is by Ravinder Kumar Markanday rkmarkanday at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}