हनुमदष्टोत्तरशतनामावलिः ४

हनुमदष्टोत्तरशतनामावलिः ४

हनुमते नमः । वायुतनयाय । केसरीप्रियनन्दनाय । अञ्जनानन्दनाय । श्रीमते । पिङ्गाक्षाय । अमितविक्रमाय । सर्वलक्षणसम्पन्नाय । कल्याणगुणवारिधये । स्वर्णवर्णाय । महाकायाय । महावीर्याय । महाद्युतये । महाबलाय । महौदार्याय । सुग्रीवाभीष्टदायकाय । रामदासाग्रण्ये । भक्तमनोरथसुरद्रुमाय । अरिष्टध्वान्ततरणये । सर्वदोषविवर्जिताय नमः । २० गोष्पदीकृतवाराशये नमः । सीतादर्शनलालसाय । देवर्षिसंस्तुताय । चित्रकर्मणे । जितखगेश्वराय । मनोजवाय । वायुजवाय । भगवते । प्लवगर्षभाय । सुरप्रसूनाभिवृष्टाय । सिद्धगन्धर्वसेविताय । दशयोजनविस्तीर्णकायवते । अम्बराश्रयाय । महायोगिने । महोत्साहाय । महाबाहवे । प्रतापवते । रामद्वेषिजनासह्याय । सज्जनप्रियदर्शनाय । रामाङ्गुलीयवते नमः । ४० सर्वश्रमहीनाय नमः । जगत्पतये । मैनाकविप्रियाय । सिन्धुसंस्तुताय । कद्रुरक्षकाय । देवमानप्रदाय । साधवे । सिंहिकावधपण्डिताय । लङ्किण्यभयदात्रे । सीताशोकविनाशनाय । जानकीप्रियसंलापाय । चूडामणिधराय । कपये । दशाननवरच्छेत्रे । मशकीकृतराक्षसाय । लङ्काभयङ्कराय । सप्तमन्त्रिपुत्रविनाशनाय । दुर्धर्षप्राणहर्त्रे । यूपाक्षवधकारकाय । विरूपाक्षान्तकारिणे नमः । ६० भासकर्णशिरोहराय नमः । प्रभासप्राणहर्त्रे । तृतीयांशविनाशनाय । अक्षराक्षससंहारिणे । तृणीकृतदशाननाय । स्वपुच्छगाग्निनिर्दग्धलङ्कापुरवराय । अव्ययाय । आनन्दवारिधये । धन्याय । मेघगम्भीरनिःस्वनाय । कपिप्रवरसम्पूज्याय । मधुभक्षणतत्पराय । रामबाहुसमाश्लिष्टाय । भविष्यच्चतुराननाय । सत्यलोकेश्वराय । प्राणाय । विभीषणवरप्रदाय । धूम्राक्षप्राणहर्त्रे । कपिसैन्यविवर्धनाय । त्रिशीर्षान्तकराय नमः । ८० मत्तनाशनाय नमः । अकम्पनान्तकाय । देवान्तकान्तकाय । शूराय । युद्धोन्मत्तविनाशकाय । निकुम्भान्तकराय । शत्रुसूदनाय । सुरवीक्षिताय । दशास्यगर्वहर्त्रे । लक्ष्मणप्राणदायकाय । कुम्भकर्णजयिने । शक्रशत्रुगर्वापहारकाय । सञ्जीवनाचलानेत्रे । मृतवानरजीवनाय । जाम्बवत्प्रियकृते । वीराय । सुग्रीवाङ्गदसेविताय । भरतप्रियसल्लापाय । सीताहारविराजिताय । रामेष्टाय नमः । १०० फल्गुनसखाय नमः । शरणत्राणतत्पराय । उत्पत्तिकर्त्रे । स्थितिकर्त्रे । संहारकर्त्रे । किम्पुरुषालयाय । वेदवेदाङ्गतत्त्वज्ञाय । भवरोगस्य भेषजाय नमः । १०८
From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : hanumadaShTottarashatanAmAvaliH 4
% File name             : hanumadaShTottarashatanAmAvaliH4.itx
% itxtitle              : hanumadaShTottarashatanAmAvaliH 4
% engtitle              : hanumadaShTottarashatanAmAvaliH 4
% Category              : aShTottarashatanAmAvalI, hanumaana
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shri Devi Kumar, refined by PSA Easwaran
% Proofread by          : PSA Easwaran
% Description-comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Acknowledge-Permission: Mahaperiyaval Trust
% Latest update         : April 24, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org