% Text title : hanumadaShTottarashatanAmAvaliH 9 % File name : hanumadaShTottarashatanAmAvaliH9.itx % Category : hanumaana, aShTottarashatanAmAvalI, nAmAvalI % Location : doc\_hanumaana % Description-comments : See corresponding stotram. % Latest update : August 24, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्री ःअनुमदश्तोत्तरशतनामावली 9 ..}## \itxtitle{.. श्रीहनुमदष्टोत्तरशतनामनामावलिः 9 ..}##\endtitles ## श्रीपराशर उवाच । अन्यस्तोत्रं प्रवक्ष्यामि रामप्रोक्तं महामुने । अष्टोत्तरशतं नाम्नां हनुमत्प्रतिपादकम् ॥ OM अस्य श्रीहनुमदष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः । अनुष्टुप्छन्दः । श्रीहनुमान् देवता । मारुतात्मज इति बीजम् । अञ्जनासूनुरिति शक्तिः । वायुपुत्रेति कीलकम् । मम श्रीहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ नमस्तस्मै हनुमते येन तीर्णो महार्णवः । रामलक्ष्मणसीताप्युत्तीर्णशोकमहार्णवः ॥ सप्तषष्टिर्हितां कोटि वानराणां तरस्विनाम् । यस्समुज्जीवयामास तं वन्दे मारुतात्मजम् ॥ यो दक्षिणां दिशं गत्वा वैदेहीं राममुद्रया । अजीवयत्तममृतं प्रपद्ये पवनात्मजम् ॥ इतिहासपुराणेषु प्रकीर्णानामितस्ततः । शतमष्टोत्तरं नाम्नां सङ्ग्रहिष्ये हनूमतः ॥ श्रीरामचन्द्र उवाच । OM आयुष्मते नमः । OM अप्रमेयात्मने नमः । OM हनुमते नमः । OM मारुतात्मजाय नमः । OM अञ्जनातनयाय नमः । OM श्रीमते नमः । OM बालार्कफलभुक्धिये नमः । OM सूर्यपृष्ठगमनाय नमः । OM पुण्याय नमः । OM सर्वशास्त्रार्थतत्त्वविदे नमः । 10 OM बहुश्रुतव्याकरणाय नमः । OM रामसुग्रीवसख्यकृते नमः । OM रामदासाय नमः । OM रामदूताय नमः । OM रामात्मने नमः । OM रामदैवताय नमः । OM रामभक्ताय नमः । OM रामसखाय नमः । OM रामनिधये नमः । OM रामहर्षणाय नमः । 20 OM महानुभावाय नमः । OM मेधाविने नमः । OM महेन्द्रगिरिमर्दनाय नमः । OM मैनाकमानिताय नमः । OM मान्याय नमः । OM महोत्साहाय नमः । OM महाबलाय नमः । OM देवमाताहृन्निवहाय नमः । OM गोष्पदीकृतवारिधये नमः । OM लङ्काद्वीपविचित्राङ्गाय नमः । 30 OM सीतान्वेषणकोविदाय नमः । OM सीतादर्शनसन्तुष्टाय नमः । OM रामपत्नीप्रियंवदाय नमः । OM दशकण्ठशिरच्छेत्रे नमः । OM स्तुततार्क्ष्याय नमः । OM अभिदर्शनाय नमः । OM धीराय नमः । OM काञ्चनवर्णाङ्गाय नमः । OM तरुणार्कनिभाय नमः । OM दीप्तानलार्चिषे नमः । 40 OM द्युतिमते नमः । OM वज्रदंष्ट्राय नमः । OM नखायुधाय नमः । OM मेरुमन्दरसङ्काशाय नमः । OM विद्रुमप्रतिमाननाय नमः । OM समर्थाय नमः । OM विश्रान्ताय नमः । OM दुर्धर्षाय नमः । OM शत्रुकम्पनाय नमः । OM अशोकवनिकाच्छेत्रे नमः । 50 OM वीरकिङ्करसूदनाय नमः । OM चैत्यप्रासादविध्वंसिने नमः । OM जम्बुमालीनिषूदनाय नमः । OM सीताप्रसादकाय नमः । OM शौरये नमः । OM वस्त्रलाङ्गूलपावकाय नमः । OM दग्धलङ्काय नमः । OM अप्रमेयात्मने महाजीमूतनिस्वनाय नमः । OM संस्कारसम्पन्नवचसे नमः । OM विभीषणविशोककृते नमः । 60 OM मुष्टिपिष्टदशास्याङ्गाय नमः । OM लक्ष्मणोद्वाहनप्रियाय नमः । OM धूम्राक्षघ्ने नमः । OM अकम्पनध्ने नमः । OM त्रिशिरध्ने नमः । OM निकुम्भध्ने नमः । OM पापराक्षससङ्घध्नाय नमः । OM पापनाशनकीर्तनाय नमः । OM मृतसञ्जीवनाय नमः । OM योगिने नमः । 70 OM विष्णुचक्रपराक्रमाय नमः । OM हस्तन्यस्तौषधिगिरये नमः । OM चतुर्वर्गफलप्रदाय नमः । OM लक्ष्मणोज्जीवनाय नमः । OM श्लाध्याय नमः । OM लक्ष्मणार्थहृतौषधये नमः । OM दशग्रीववधोद्योगिने नमः । OM सीतानुग्रहभाजनाय नमः । OM रामं प्रत्यागताय नमः । OM दिव्याय नमः । 80 OM वैदेहीदत्तभूषणाय नमः । OM रामाद्भुतयशस्तम्भाय नमः । OM यावद्रामकथास्थिताय नमः । OM निष्कल्मषाय नमः । OM ब्रह्मचारिणे नमः । OM विद्युत्सङ्घातपिङ्गलाय नमः । OM कदलीवनमध्यस्थाय नमः । OM महालक्ष्मीसमाश्रयाय नमः । OM भीमनिष्कम्पनाय नमः । OM भीमाय नमः । 90 OM अव्यग्राय नमः । OM भीमसेनाग्रजाय नमः । OM युगाय नमः । OM धनञ्जयरथारूढाय नमः । OM शिवभक्ताय नमः । OM शिवप्रियाय नमः । OM चूर्णीकृताक्षदेहाय नमः । OM ज्वलिताग्निनिभाननाय नमः । OM पिङ्गाक्षाय नमः । OM विभवे नमः । 100 OM आक्लान्ताय नमः । OM लङ्किणीप्राणघातकाय नमः । OM पुच्छाग्निदग्धलङ्काय नमः । OM माल्यवत्प्राणहारिणे नमः । OM श्रीप्रदाय नमः । OM अनिलसूनवे नमः । OM वाग्मिने नमः । OM वानरनायकाय नमः । 108 इत्येवं कीर्तनं यस्य नाम्नामष्टोत्तरं शतम् । पुण्यं पवनपुत्रस्य पावनं परिकीर्तनम् ॥ कीर्तयन् श्रावयन् शृण्वन् आयुष्मत्तामरोगताम् । विष्णुभक्तिं श्रियं दीप्तिं प्राप्नोत्येव परायणः ॥ महाभयेषु युद्धेषु चोरव्यालमृगेषु च । जपतां कुरुते नित्यं भगवान् पवनात्मजः ॥ ॥ इति श्रीरामप्रोक्तं श्रीहनुमदष्टोत्तरशतनामावलिः सम्पूर्णा ॥ ## Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by Gopal Upadhyay, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}