% Text title : hanumadaShTottarashatanAmastotram 1 % File name : hanumadaShTottarashatanAmastotram1.itx % Category : aShTottarashatanAma, hanumaana % Location : doc\_hanumaana % Transliterated by : Shri Devi Kumar, refined by PSA Easwaran % Proofread by : PSA Easwaran % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Acknowledge-Permission: Mahaperiyaval Trust % Latest update : April 24, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् 1 ..}## \itxtitle{.. श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् 1 ..}##\endtitles ## ##(##श्रीपद्मोत्तरखण्डतः##)## नारद उवाच । सर्वशास्त्रार्थतत्त्वज्ञ सर्वदेवनमस्कृत । यत्त्वया कथितं पूर्वं रामचन्द्रेण धीमता ॥ 1॥ स्तोत्रं समस्तपापघ्नं श्रुत्वा धन्योऽस्मि पद्मज । इदानीं श्रोतुमिच्छामि लोकानां हितकाम्यया ॥ 2॥ वायोरंशावतरणमाहात्म्यं सर्वकामदम् । वद मे विस्तराद्ब्रह्मन् देवगुह्यमनुत्तमम् ॥ 3॥ इति पृष्टो नारदेन ब्रह्मा लोकपितामहः । नमस्कृत्य जगन्नाथं लक्ष्मीकान्तं परात्परम् ॥ 4॥ प्रोवाच वायोर्माहात्म्यं नारदाय महात्मने । यच्छ्रुत्वा सर्वसौभाग्यं प्राप्नुवन्ति जनाः सदा ॥ 5॥ ब्रह्मोवाच । इदं रहस्यं पापघ्नं वायोरष्टोत्तरं शतम् । विष्णुना लोकनाथेन रमायै कथितं पुरा ॥ 6॥ रमा मामाह यद्दिव्यं तत्ते वक्ष्यामि नारद । इदं पवित्रं पापघ्नं श्रद्धया हृदि धारय ॥ 7॥ हनुमानञ्जनापुत्रो वायुसूनुर्महाबलः । रामदूतो हरिश्रेष्ठः सूरी केसरीनन्दनः ॥ सूर्यश्रेष्ठो महाकायो वज्री वज्रप्रहारवान् । महासत्त्वो महारूपो ब्रह्मण्यो ब्राह्मणप्रियः ॥ 9॥ मुख्यप्राणो महाभीमः पूर्णप्रज्ञो महागुरुः । ब्रह्मचारी वृक्षधरः पुण्यः श्रीरामकिङ्करः ॥ 10॥ सीताशोकविनाशी च सिंहिकाप्राणनाशकः । मैनाकगर्वभङ्गश्च छायाग्रहनिवारकः ॥ 11॥ लङ्कामोक्षप्रदो देवः सीतामार्गणतत्परः । रामाङ्गुलिप्रदाता च सीताहर्षविवर्धनः ॥ 12॥ महारूपधरो दिव्यो ह्यशोकवननाशकः । मन्त्रिपुत्रहरो वीरः पञ्चसेनाग्रमर्दनः ॥ 13॥ दशकण्ठसुतघ्नश्च ब्रह्मास्त्रवशगोऽव्ययः । दशास्यसल्लापपरो लङ्कापुरविदाहकः ॥ 14॥ तीर्णाब्धिः कपिराजश्च कपियूथप्ररञ्जकः । चूडामणिप्रदाता च श्रीवश्यः प्रियदर्शकः ॥ 15॥ कौपीनकुण्डलधरः कनकाङ्गदभूषणः । सर्वशास्त्रसुसम्पन्नः सर्वज्ञो ज्ञानदोत्तमः ॥ 16॥ मुख्यप्राणो महावेगः शब्दशास्त्रविशारदः । बुद्धिमान् सर्वलोकेशः सुरेशो लोकरञ्जकः ॥ 17॥ लोकनाथो महादर्पः सर्वभूतभयापहः । रामवाहनरूपश्च सञ्जीवाचलभेदकः ॥ 18॥ कपीनां प्राणदाता च लक्ष्मणप्राणरक्षकः । रामपादसमीपस्थो लोहितास्यो महाहनुः ॥ 19॥ रामसन्देशकर्ता च भरतानन्दवर्धनः । रामाभिषेकलोलश्च रामकार्यधुरन्धरः ॥ 20॥ कुन्तीगर्भसमुत्पन्नो भीमो भीमपराक्रमः । लाक्षागृहाद्विनिर्मुक्तो हिडिम्बासुरमर्दनः ॥ 21॥ धर्मानुजः पाण्डुपुत्रो धनञ्जयसहायवान् । बकासुरवधोद्युक्तस्तद्ग्रामपरिरक्षकः ॥ 22॥ भिक्षाहाररतो नित्यं कुलालगृहमध्यगः । पाञ्चाल्युद्वाहसञ्जातसम्मोदो बहुकान्तिमान् ॥ 23॥ विराटनगरे गूढचरः कीचकमर्दनः । दुर्योधननिहन्ता च जरासन्धविमर्दनः ॥ 24॥ सौगन्धिकापहर्ता च द्रौपदीप्राणवल्लभः । पूर्णबोधो व्यासशिष्यो यतिरूपो महामतिः ॥ 25॥ दुर्वादिगजसिंहस्य तर्कशास्त्रस्य खण्डकः । बौद्धागमविभेत्ता च साङ्ख्यशास्त्रस्य दूषकः ॥ 26॥ द्वैतशास्त्रप्रणेता च वेदव्यासमतानुगः । पूर्णानन्दः पूर्णसत्वः पूर्णवैराग्यसागरः ॥ 27॥ इति श्रुत्वा नारदस्तु वायोश्चरितमद्भुतम् । मुदा परमया युक्तः स्तोतुं समुपचक्रमे ॥ 28॥ रामावतारजाताय हनुमद्रूपिणे नमः । वासुदेवस्य भक्ताय भीमसेनाय ते नमः ॥ 29॥ वेदव्यासमतोद्धारकर्त्रे पूर्णसुखाय च । दुर्वादिध्वान्तचन्द्राय पूर्णबोधाय ते नमः ॥ 30॥ गुरुराजाय धन्याय कञ्जनेत्राय ते नमः । दिव्यरूपाय शान्ताय नमस्ते यतिरूपिणे ॥ 31॥ स्वान्तस्थवासुदेवाय सच्चित्ताय नमो नमः । अज्ञानतिमिरार्काय व्यासशिष्याय ते नमः ॥ 32॥ अथाभिवन्द्य पितरं ब्रह्माणं नारदो मुनिः । परिक्रम्य विनिर्यातो वासुदेवं हरिं स्मरन् ॥ 33॥ अष्टोत्तरशतं दिव्यं वायुसूनोर्महात्मनः । यः पठेच्छ्रद्धया नित्यं सर्वबन्धात् प्रमुच्यते ॥ 34॥ सर्वरोगविनिर्मुक्तः सर्वपापैर्न लिप्यते । राजवश्यं भवेन्नित्यं स्तोत्रस्यास्य प्रभावतः ॥ 35॥ भूतग्रहनिवृत्तिश्च प्रजावृद्धिश्च जायते । आयुरारोग्यमैश्वर्यं बलं कीर्तिं लभेत् पुमान् ॥ 36॥ यः पठेद्वायुचरितं भक्त्या परमया युतः । सर्वज्ञानसमायुक्तः स याति परमं पदम् ॥ 36॥ ##(##श्रीपद्मोत्तरखण्डतः##)## ## \medskip\hrule\medskip From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}