श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् २

श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् २

(पाञ्चरात्रागमतः) रामदासाग्रणीः श्रीमान् हनूमान् पवनात्मजः । आञ्जनेयः कपिश्रेष्ठः केसरीप्रियनन्दनः ॥ १॥ आरोपितांसयुगलरामरामानुजः सुधीः । सुग्रीवसचिवो वालिजितसुग्रीवमाल्यदः ॥ २॥ रामोपकारविस्मर्तृसुग्रीवसुमतिप्रदः । सुग्रीवसत्पक्षपाती रामकार्यसुसाधकः ॥ ३॥ मैनाकाश्लेषकृन्नागजननीजीवनप्रदः । सर्वदेवस्तुतः सर्वदेवानन्दविवर्धनः ॥ ४॥ छायान्त्रमालाधारी च छायाग्रहविभेदकः । सुमेरुसुमहाकायो गोष्पदीकृतवारिधिः ॥ बिडालसदृशाकारस्तप्तताम्रसमाननः । लङ्कानिभञ्जनः सीताराममुद्राङ्गुलीयदः ॥ ६॥ रामचेष्टानुसारेण चेष्टाकृद्विश्वमङ्गलः । श्रीरामहृदयाभिज्ञो निःशेषसुरपूजितः ॥ ७॥ अशोकवनसञ्च्छेत्ता शिंशुपावृक्षरक्षकः । सर्वरक्षोविनाशार्थं कृतकोलाहलध्वनिः ॥ ८॥ तलप्रहारतः क्षुण्णबहुकोटिनिशाचरः । पुच्छघातविनिष्पिष्टबहुकोटिनराशनः ॥ ९॥ जम्बुमाल्यन्तकः सर्वलोकान्तरसुतः कपिः । स्वदेहप्राप्तपिष्टाङ्गदुर्धर्षाभिधराक्षसः ॥ १०॥ तलचूर्णितयूपाक्षो विरूपाक्षनिबर्हणः । सुरान्तरात्मनः पुत्रो भासकर्णविनाशकः ॥ ११॥ अद्रिश‍ृङ्गविनिष्पिष्टप्रघसाभिधराक्षसः । दशास्यमन्त्रिपुत्रघ्नः पोथिताक्षकुमारकः ॥ १२॥ सुवञ्चितेन्द्रजिन्मुक्तनानाशस्त्रास्त्रवृष्टिकः । इन्द्रशत्रुविनिर्मुक्तशस्त्राचाल्यसुविग्रहः ॥ १३॥ सुखेच्छयेन्द्रजिन्मुक्तब्रह्मास्त्रवशगः कृती । तृणीकृतेन्द्रजित्पूर्वमहाराक्षसयूथपः ॥ १४॥ रामविक्रमसत्सिन्धुस्तोत्रकोपितरावणः । स्वपुच्छवह्निनिर्दग्धलङ्कालङ्कापुरेश्वरः ॥ १५॥ वह्न्यनिर्दग्धाच्छपुच्छः पुनर्लङ्घितवारिधिः । जलदैवतसूनुश्च सर्ववानरपूजितः ॥ १६॥ सन्तुष्टःकपिभिः सार्धं सुग्रीवमधुभक्षकः । रामपादार्पितश्रीमच्चूडामणिरनाकुलः ॥ १७॥ भक्त्याकृतानेकरामप्रणामो वायुनन्दनः । रामालिङ्गनतुष्टाङ्गो रामप्राणप्रियः शुचिः ॥ १८॥ रामपादैकनिरतविभीषणपरिग्रहः । विभीषणश्रियः कर्ता रामलालितनीतिमान् ॥ १९॥ विद्रावितेन्द्रशत्रुश्च लक्ष्मणैकयशःप्रदः । शिलाप्रहारनिष्पिष्टधूम्राक्षरथसारथिः ॥ २०॥ गिरिश‍ृङ्गविनिष्पिष्टधूम्राक्षो बलवारिधिः । अकम्पनप्राणहर्ता पूर्णविज्ञानचिद्घनः ॥ २१॥ रणाध्वरे कण्ठरोधमारितैकनिकुम्भकः । नरान्तकरथच्छेत्ता देवान्तकविनाशकः ॥ २२॥ मत्ताख्यराक्षसच्छेत्ता युद्धोन्मत्तनिकृन्तनः । त्रिशिरोधनुषश्छेत्ता त्रिशिरःखड्गभञ्जनः ॥ २३॥ त्रिशिरोरथसंहारी त्रिशिरस्त्रिशिरोहरः । रावणोरसि निष्पिष्टमुष्टिर्दैत्यभयङ्करः ॥ २४॥ वज्रकल्पमहामुष्टिघातचूर्णितरावणः । अशेषभुवनाधारो लक्ष्मणोद्धरणक्षमः ॥ २५॥ सुग्रीवप्राणरक्षार्थं मक्षिकोपमविग्रहः । कुम्भकर्णत्रिशूलैकसञ्छेत्ता विष्णुभक्तिमान् ॥ २६॥ नागास्त्रास्पृष्टसद्देहः कुम्भकर्णविमोहकः । शस्त्रास्त्रास्पृष्टसद्देहः सुज्ञानी रामसम्मतः ॥ २७॥ अशेषकपिरक्षार्थमानीतौषधिपर्वतः । स्वशक्त्या लक्ष्मणोद्धर्ता लक्ष्मणोज्जीवनप्रदः ॥ २८॥ लक्ष्मणप्राणरक्षार्थमानीतौषधिपर्वतः । तपःकृशाङ्गभरते रामागमनशंसकः ॥ २९॥ रामस्तुतस्वमहिमा सदा सन्दृष्टराघवः । रामच्छत्रधरो देवो वेदान्तपरिनिष्ठितः ॥ ३०॥ मूलरामायणसुधासमुद्रस्नानतत्परः । बदरीषण्डमध्यस्थनारायणनिषेवकः ॥ ३१॥ इत्येतच्छ्रीहनूमतो नामनमष्टोत्तरं शतम् । पठतां श‍ृण्वतां चैव नित्यमभ्यसतां सताम् ॥ ३२॥ अनन्तपुण्यफलदं महापातकनाशनम् । महारोगप्रशमनं महादुःखविनाशनम् ॥ ३३॥ दुस्तरापत्प्रशमनं तापत्रयविनाशनम् । रामक्रोधादिशमनं बाह्यशत्रुविनाशनम् ॥ ३४॥ अनाद्यज्ञानशमनं संसारभयनाशनम् । महाबन्धहरं सम्यक् कर्मबन्धनिकृन्तनम् ॥ ३५॥ वादे विजयदं नित्यं रणे शत्रुविनाशनम् । धनधान्यप्रदं सम्यक् पुत्रपौत्रप्रवर्धनम् ॥ ३६॥ किमत्र बहुनोक्तेन मोक्षैकफलदं सताम् । पूर्णानुग्रहतो विष्णोर्यो वायुर्मोक्षदः सताम् ॥ तस्य स्तोत्रस्य माहात्म्यं कोऽपि वर्णयितुं क्षमः । श्रुतिस्मृतिपुराणानि भारताद्युक्तयस्तथा ॥ ३८॥ अस्मिन्नर्थे प्रमाणानि सत्यं सत्यं वदाम्यहम् । सत्यं सत्यं पुनः सत्यं नात्र कार्या विचारणा ॥ ३९॥ (पाञ्चरात्रागमतः)
From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : hanumadaShTottarashatanAmastotram 2
% File name             : hanumadaShTottarashatanAmastotram2.itx
% itxtitle              : hanumadaShTottarashatanAmastotram 2
% engtitle              : hanumadaShTottarashatanAmastotram 2
% Category              : aShTottarashatanAma, hanumaana, hanuman
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shri Devi Kumar, refined by PSA Easwaran
% Proofread by          : PSA Easwaran psaeaswaran at gmail
% Description-comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Acknowledge-Permission: Mahaperiyaval Trust
% Latest update         : April 24, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org