श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् ४

श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् ४

(श्रीरघुप्रवीरयतिकृतम्) यस्य संस्मरणादेव पुरुषार्थचतुष्टयम् । लभ्यते श्रीहनुमते नमस्तस्मै महात्मने ॥ १॥ हनूमान् वायुतनयः केसरीप्रियनन्दनः । अञ्जनानन्दनः श्रीमान् पिङ्गाक्षोऽमितविक्रमः ॥ २॥ सर्वलक्षणसम्पन्नः कल्याणगुणवारिधिः । स्वर्णवर्णो महाकायो महावीर्यो महाद्युतिः ॥ ३॥ महाबलो महौदार्यः सुग्रीवाभीष्टदायकः । रामदासाग्रणीर्भक्तमनोरथसुरद्रुमः ॥ ४॥ अरिष्टध्वान्ततरणिः सर्वदोषविवर्जितः । गोष्पदीकृतवाराशिः सीतादर्शनलालसः ॥ ५॥ देवर्षिसंस्तुतश्चित्रकर्मा जितखगेश्वरः । मनोजवो वायुजवो भगवान् प्लवगर्षभः ॥ ६॥ सुरप्रसूनाभिवृष्टः सिद्धगन्धर्वसेवितः । दशयोजनविस्तीर्णकायवानम्बराश्रयः ॥ महायोगी महोत्साहो महाबाहुः प्रतापवान् । रामद्वेषिजनासह्यः सज्जनप्रियदर्शनः ॥ ८॥ रामाङ्गुलीयवान् सर्वश्रमहीनो जगत्पतिः । मैनाकविप्रियः सिन्धुसंस्तुतः कद्रुरक्षकः ॥ ९॥ देवमानप्रदः साधुः सिंहिकावधपण्डितः । लङ्किण्यभयदाता च सीताशोकविनाशनः ॥ १०॥ जानकीप्रियसल्लापश्चूडामणिधरः कपिः । दशाननवरच्छेत्ता मशकीकृतराक्षसः ॥ ११॥ लङ्काभयङ्करः सप्तमन्त्रिपुत्रविनाशनः । दुर्धर्षप्राणहर्ता च यूपाक्षवधकारकः ॥ १२॥ विरूपाक्षान्तकारी च भासकर्णशिरोहरः । प्रभासप्राणहर्ता च तृतीयांशविनाशनः ॥ १३॥ अक्षराक्षससंहारी तृणीकृतदशाननः । स्वपुच्छगाग्निनिर्दग्धलङ्कापुरवरोऽव्ययः ॥ १४॥ आनन्दवारिधिर्धन्यो मेघगम्भीरनिःस्वनः । कपिप्रवीरसम्पूज्यो मधुभक्षणतत्परः ॥ १५॥ रामबाहुसमाश्लिष्टो भविष्यच्चतुराननः । सत्यलोकेश्वरः प्राणो विभीषणवरप्रदः ॥ १६॥ धूम्राक्षप्राणहर्ता च कपिसैन्यविवर्धनः । त्रिशीर्षान्तकरो मत्तनाशनोऽकम्पनान्तकः ॥ देवान्तकान्तकः शूरो युद्धोन्मत्तविनाशकः । निकुम्भान्तकरः शत्रुसूदनः सुरवीक्षितः ॥ १८॥ दशास्यगर्वहर्ता च लक्ष्मणप्राणदायकः । कुम्भकर्णजयी शक्रशत्रुगर्वापहारकः ॥ १९॥ सञ्जीवनाचलानेता मृगवानरजीवनः । जाम्बवत्प्रियकृद्वीरः सुग्रीवाङ्गदसेवितः ॥ २०॥ भरतप्रियसल्लापः सीताहारविराजितः । रामेष्टः फल्गुनसखः शरण्यत्राणतत्परः ॥ २१॥ उत्पत्तिस्थितिसंहारकर्ता किम्पुरुषालयः । वेदवेदाङ्गतत्त्वज्ञो भवरोगस्य भेषजम् ॥ २२॥ इत्थं हनुमतः पुण्यं शतमष्टोत्तरं पठन् । विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ २३॥ कन्यार्थी लभते कन्यां सुतार्थी लभते सुतम् । कीर्त्यर्थी लभते कीर्तिं मोक्षार्थी मोक्षमाप्नुयात् ॥ २४॥ रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । इदमायुष्करं धन्यं सर्वोपद्रवनाशनम् ॥ २५॥ सर्वशत्रुक्षयकरं सर्वपापप्रणाशनम् । समस्तयज्ञफलदं सर्वतीर्थफलप्रदम् ॥ २६॥ समस्तवेदफलदं सर्वदानफलप्रदम् । पठनीयं महत्पुण्यं सर्वसम्पत्समृद्धिदम् ॥ २७॥ एवमष्टोत्तरशतं नामनं हनूमतो यतिः । रघुप्रवीराभिधानः कृतवान् वाञ्छितार्थदम् ॥ २८॥
From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : hanumadaShTottarashatanAmastotram 4
% File name             : hanumadaShTottarashatanAmastotram4.itx
% itxtitle              : hanumadaShTottarashatanAmastotram 4
% engtitle              : hanumadaShTottarashatanAmastotram 4
% Category              : aShTottarashatanAma, hanumaana, hanuman
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shri Devi Kumar, refined by PSA Easwaran
% Proofread by          : PSA Easwaran psaeaswaran at gmail
% Description-comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Acknowledge-Permission: Mahaperiyaval Trust
% Latest update         : April 24, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org