% Text title : hanumadaShTottarashatanAmastotram 4 % File name : hanumadaShTottarashatanAmastotram4.itx % Category : aShTottarashatanAma, hanumaana % Location : doc\_hanumaana % Transliterated by : Shri Devi Kumar, refined by PSA Easwaran % Proofread by : PSA Easwaran psaeaswaran at gmail % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Acknowledge-Permission: Mahaperiyaval Trust % Latest update : April 24, 2016 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIhanumadaShTottarashatanAmastotram 4 ..}## \itxtitle{.. shrIhanumadaShTottarashatanAmastotram 4 ..}##\endtitles ## ##(##shrIraghupravIrayatikR^itam##)## yasya saMsmaraNAdeva puruShArthachatuShTayam | labhyate shrIhanumate namastasmai mahAtmane || 1|| hanUmAn vAyutanayaH kesarIpriyanandanaH | a~njanAnandanaH shrImAn pi~NgAkSho.amitavikramaH || 2|| sarvalakShaNasampannaH kalyANaguNavAridhiH | svarNavarNo mahAkAyo mahAvIryo mahAdyutiH || 3|| mahAbalo mahaudAryaH sugrIvAbhIShTadAyakaH | rAmadAsAgraNIrbhaktamanorathasuradrumaH || 4|| ariShTadhvAntataraNiH sarvadoShavivarjitaH | goShpadIkR^itavArAshiH sItAdarshanalAlasaH || 5|| devarShisaMstutashchitrakarmA jitakhageshvaraH | manojavo vAyujavo bhagavAn plavagarShabhaH || 6|| suraprasUnAbhivR^iShTaH siddhagandharvasevitaH | dashayojanavistIrNakAyavAnambarAshrayaH || mahAyogI mahotsAho mahAbAhuH pratApavAn | rAmadveShijanAsahyaH sajjanapriyadarshanaH || 8|| rAmA~NgulIyavAn sarvashramahIno jagatpatiH | mainAkavipriyaH sindhusaMstutaH kadrurakShakaH || 9|| devamAnapradaH sAdhuH siMhikAvadhapaNDitaH | la~NkiNyabhayadAtA cha sItAshokavinAshanaH || 10|| jAnakIpriyasallApashchUDAmaNidharaH kapiH | dashAnanavarachChettA mashakIkR^itarAkShasaH || 11|| la~NkAbhaya~NkaraH saptamantriputravinAshanaH | durdharShaprANahartA cha yUpAkShavadhakArakaH || 12|| virUpAkShAntakArI cha bhAsakarNashiroharaH | prabhAsaprANahartA cha tR^itIyAMshavinAshanaH || 13|| akSharAkShasasaMhArI tR^iNIkR^itadashAnanaH | svapuchChagAgninirdagdhala~NkApuravaro.avyayaH || 14|| AnandavAridhirdhanyo meghagambhIraniHsvanaH | kapipravIrasampUjyo madhubhakShaNatatparaH || 15|| rAmabAhusamAshliShTo bhaviShyachchaturAnanaH | satyalokeshvaraH prANo vibhIShaNavarapradaH || 16|| dhUmrAkShaprANahartA cha kapisainyavivardhanaH | trishIrShAntakaro mattanAshano.akampanAntakaH || devAntakAntakaH shUro yuddhonmattavinAshakaH | nikumbhAntakaraH shatrusUdanaH suravIkShitaH || 18|| dashAsyagarvahartA cha lakShmaNaprANadAyakaH | kumbhakarNajayI shakrashatrugarvApahArakaH || 19|| sa~njIvanAchalAnetA mR^igavAnarajIvanaH | jAmbavatpriyakR^idvIraH sugrIvA~NgadasevitaH || 20|| bharatapriyasallApaH sItAhAravirAjitaH | rAmeShTaH phalgunasakhaH sharaNyatrANatatparaH || 21|| utpattisthitisaMhArakartA kimpuruShAlayaH | vedavedA~Ngatattvaj~no bhavarogasya bheShajam || 22|| itthaM hanumataH puNyaM shatamaShTottaraM paThan | vidyArthI labhate vidyAM dhanArthI labhate dhanam || 23|| kanyArthI labhate kanyAM sutArthI labhate sutam | kIrtyarthI labhate kIrtiM mokShArthI mokShamApnuyAt || 24|| rogArto muchyate rogAdbaddho muchyeta bandhanAt | idamAyuShkaraM dhanyaM sarvopadravanAshanam || 25|| sarvashatrukShayakaraM sarvapApapraNAshanam | samastayaj~naphaladaM sarvatIrthaphalapradam || 26|| samastavedaphaladaM sarvadAnaphalapradam | paThanIyaM mahatpuNyaM sarvasampatsamR^iddhidam || 27|| evamaShTottarashataM nAmanaM hanUmato yatiH | raghupravIrAbhidhAnaH kR^itavAn vA~nChitArthadam || 28|| ## \medskip\hrule\medskip From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}