% Text title : hanumadaShTottarashatanAmastotram 7 % File name : hanumadaShTottarashatanAmastotram7.itx % Category : aShTottarashatanAma, hanumaana % Location : doc\_hanumaana % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay, PSA Easwaran % Source : ParAsharasamhita Hanumachcharitra Vol 2 pages 43-49 % Latest update : July 8, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् 7 ..}## \itxtitle{.. श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् 7 ..}##\endtitles ## || श्रीगणेशाय नमः ॥ ॥ श्रीसीतरामचन्द्राभ्यां नमः ॥ श्रीपराशर उवाच \- स्तोत्रान्तरं प्रवक्ष्यामि हनुमत्प्रतिपादकम् । शृणु मैत्रेय विप्रेन्द्र अष्टोत्तरशताधिकम् ॥ अगस्त्येन पुरा प्रोक्तं सुतीक्ष्णाय महात्मने । सर्वपापक्षयकरं सदा विजयवर्धनम् ॥ सुतीक्ष्ण उवाचः \- भगवन् केन मन्त्रेण स्तुत्वा तं भुवि मानवः । अयत्नेनैव लभते सहसा सर्वसम्पदः ॥ भूतप्रेतपिशाचादि पूतनाब्रह्मराक्षसाः । कूष्माण्डकिन्नराधीशरक्षो यक्षखगादिना ॥ निधनं चैव दैत्यानां दानवानां विशेषतः । अपस्मारग्रहाणां च स्त्रीग्रहाणां तथैव च ॥ महामृत्युग्रहाणां च नीचचोरग्रहात्मनाम् । अन्येषां चातिघोराणां सर्पाणां क्रूरकर्मणाम् ॥ वातपित्तकफादिनां ज्वराणामतिरोगिणाम् । शिरो नेत्रमुखास्यान्ध्रिगुदघ्राणोदरीभवाम् ॥ तथैव राजयक्ष्माणां शान्तिः केन प्रदृश्यते । चोरादि राजशस्त्रादि विषदुस्स्वप्नभीतीषु ॥ सिंहव्याघ्रवराहादिष्वन्यास्वापत्सु भीतिषु । किं जप्त्व्यं महाभाग ब्रूहि शिष्यस्य मे मुने ॥ श्रीअगस्त्य उवाच \- सुहृदो मम भक्तस्य तव रक्षाकरं वरम् । प्रवक्ष्यामि शृणुष्वैकं सुतीक्ष्ण सुसमाहितः ॥ उपेन्द्रेण पुरेन्द्राय प्रोक्तं नारायणात्मना । त्रैलोक्यैश्वर्यसिद्ध्यर्थमभावाय च चिद्विषाम् ॥ सभायां नारदादीनां ऋषिणां पुण्यकर्मणाम् । उपविश्य मया तत्र शृतं तस्य प्रसादतः ॥ अष्टोत्तरशतं नाम्ना मतिगुह्यं हनुमतः । नोक्तपूर्वमिदं ब्रह्मन् रहस्यं यस्यकस्यचित् ॥ OM अस्य श्रीहनुमदष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य अगस्त्यो भगवान् ऋषिः । अनुष्टुप्छन्दः । श्रीहनुमान् देवता । मारुतात्मज इति बीजम् । अञ्जनासूनुरिति शक्तिः । वायुपुत्रेति कीलकम् । मम श्रीहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ OM नमो भगवते आञ्जनेयाय अङ्गुष्ठाभ्यां नमः । OM नमो भगवते वायुपुत्राय तर्जनीभ्यां नमः । OM नमो भगवते केसरिप्रियनन्दनाय मध्यमाभ्यां नमः । OM नमो भगवते रामदूताय अनामिकाभ्यां नमः । OM नमो भगवते लक्ष्मणप्राणदात्रे कनिष्ठिकाभ्यां नमः । OM नमो भगवते श्रीहनुमते करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ OM नमो भगवते आञ्जनेयाय हृदयाय नमः । OM नमो भगवते वायुपुत्राय शिरसे स्वाहा । OM नमो भगवते केसरिप्रियनन्दनाय शिखायै वषट् । OM नमो भगवते रामदूताय कवचाय हुम् । OM नमो भगवते लक्ष्मणप्राणदात्रे नेत्रत्रयाय वौषट् । OM नमो भगवते श्रीहनुमते अस्त्राय फट् । इति हृदयादि षडङ्गन्यासः ॥ भूर्भूवस्वरोमिति दिग्बन्धः ॥ ॥ अथ ध्यानम् ॥ पम्पातटवनोद्देशे परमर्षिनिषेविते । परितस्सिद्धगन्धर्वकिन्नरोरगसेविते ॥ निर्वैरमृगसिंहादि नानासत्वनिषेविते । मधुरे मधुरालापे मनोज्ञतलकन्दरे ॥ मतङ्गपर्वतप्रान्तमानसादिमनोहरे । महासिंहगुहागेहे उपरञ्जितपश्चिमे ॥ अतीन्द्रियमनोभारैः अतिमन्मथकाननैः । शमादि गुणसम्पन्नैः अतीतषडरातिभिः ॥ निखिलागमतत्वज्ञैः मुनिभिर्मुदितात्मभिः । उपास्यमानवद्भाजन मणिपीठ उपस्थितम् ॥ नलनीलमुखैश्चापि वानरैन्द्रैरुपासितम् । समुदञ्चितवालाग्रं समग्रमणिभूषणम् ॥ शमान्तकमहोरस्कसमाहितभुजद्वयम् । परार्थ्यं पद्मरागादि स्फुरन्मकरकुण्डलम् ॥ वज्रपाताङ्किततनुं वज्रपिङ्गाक्षभीषणम् । स्वर्णाब्जकेसरिप्रख्यशिरोरुहविराजितम् ॥ नवरत्नाञ्चितस्वर्णविचित्रवनमालया । आसिनपादपाथोजमापन्नार्तिनिवारणम् ॥ करुणावरुणावासमरुणारुणमण्डलम् । किरणारुणितोपान्तचरणं नवहारिणम् ॥ कारणं सुरकार्याणामसुराणां निवारणम् । भूषणं हि नगेन्द्रस्य मानसाचलपारगम् ॥ पुराणं प्रणताशानां चरणायोधनप्रियम् । स्मरणापहृताघौघं भरणावहितं सताम् ॥ शरणागतसन्त्राणकारणैकव्रतक्षमम् । क्षणादसुरराजेन्द्रतनयप्राणहारिणम् ॥ पवमानसुतं वीरं परीतं पनसादिभिः ॥ इत्थ ध्यायन्नमन्नेव चेतसा साधकोत्तमः । सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ ॥ इति ध्यानम् ॥ OM नमः प्लवगेन्द्राय वायुपुत्राय वालिने । वालाग्निदग्धलङ्काय बालार्कज्योतिषे नमः ॥ आञ्जनेयाय महते प्रभञ्जनसुताय ते । प्रमतादिहृते तुभ्यं प्रमाणाद्भुतचेतसे ॥ प्राचेतसप्रणयिने नमस्ते सुरवैरिणे । वीराय वीरवन्द्याय वीरोन्मत्ताय विद्विषाम् ॥ विशातकाय वेद्याय विश्वव्यापिशरीरिणे । विष्णुभक्ताय भक्तानामुपकर्त्रे जितात्मने ॥ वनमालाग्रवालाय पवमानात्मने नमः । कृतमानाय कृत्येषु वीतरागाय ते नमः ॥ वालधृतमहेन्द्राय सूर्यपुत्रहितैषिणे । बलसूदनमित्राय वरदाय नमो नमः ॥ शमादिगुणनिष्ठाय शान्ताय शमितारये । शत्रुघ्नाय नमस्तुभ्यं शम्बरारिजिते नमः ॥ जानकीक्लेशसंहर्त्रे जनकानन्ददायिने । लङ्घितोदधये तुभ्यं तेजसां निधये नमः ॥ नित्याय नित्यानन्दाय नैष्ठिकब्रह्मचारिणे । ब्रह्माण्डव्याप्तदेहाय भविष्यद्ब्रह्मणे नमः ॥ ब्रह्मास्त्रवारकायस्तु सहसद्ब्रह्मवेदिने । नमो वेदान्तविदुषे वेदाध्ययनशालिने ॥ नखायुधाय नाथाय नक्षत्राधिपवर्चसे । नमो नागारिसेव्याय नमस्सुग्रीवमन्त्रिणे ॥ दशास्यदर्पहन्त्रेच छायाप्राणापहारिणे । गगनत्वरगतये नमो गरुडरंहसे ॥ गुहानुयाय गुह्याय गम्भीरपतये नमः । शत्रुघ्नाय नमस्तुभ्यं शरान्तरविहारिणे ॥ राघवप्रियदूताय लक्ष्मणप्राणदायिने । लङ्किणीसत्वसंहर्त्रे चैत्यप्रासादभञ्जिने ॥ भवाम्बुराशेः पाराय परविक्रमहारिणे । नमो वज्रशरीयाय वज्राशनिनिवारिणे ॥ नमो रुद्रावताराय रौद्राकाराय वैरिणाम् । किङ्करान्तकरूपाय मन्त्रीपुत्रनिहन्त्रिणे ॥ महाबलाय भीमाय महताम्पतये नमः । मैनाककृतमानाय मनोवेगाय मालिने ॥ कदलीवनसंस्थाय नमस्सर्वार्थदायिने । ऐन्द्रव्याकरणज्ञाय तत्त्वज्ञानार्थवेदिने ॥ कारुण्यनिधये तुभ्यं कुमारब्रह्मचारिणे । नभो गम्भीरशब्दाय सर्वग्रहनिवारिणे ॥ सुभगाय सुशान्ताय सुमुखाय सुवर्चसे । सुदुर्जयाय सूक्ष्माय सुमनःप्रियबन्धवे ॥ सुरारिवर्गसंहर्त्रे हर्यृक्षाधीश्वराय ते । भूतप्रेतादिसंहर्त्रे भूतावेशकराय ते ॥ नमो भूतनिषेवाय भूताधिपतये नमः । नमो ग्रहस्वरूपाय ग्रहाधिपतये नमः ॥ नमो ग्रहनिवाराय उग्राय चोग्रवर्चसे । ब्रह्मतन्त्रस्वतन्त्राय शम्भुतन्त्रस्वतन्त्रिणे ॥ हरितन्त्रस्वतन्त्राय तुभ्यं हनुमते नमः । अष्टोत्तरशतं सङ्ख्या हनुमन्नाममूर्तयः ॥ पुरतः परतो व्यापी मम पातु महाबलः । शान्तिरस्तु शिवं चास्तु सत्यास्सन्तु मनोरथाः ॥ रक्षा भवतु योनी वा विविधे वरदेहिनाम् । अविघ्नो दुःखहानिश्च वाञ्छासिद्धिश्शुभोदयाः । प्रजासिद्धिश्च सामर्थ्यं मानोन्नतिरनामयम् ॥ इति श्रीहनुमदष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ ## Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by Gopal Upadhyay, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}