% Text title : hanumadaShTottarashatanAmastotram 8 % File name : hanumadaShTottarashatanAmastotram8.itx % Category : aShTottarashatanAma, hanumaana % Location : doc\_hanumaana % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay, PSA Easwaran % Source : ParAsharasamhita Hanumachcharitra Vol 2 pages 122-125 % Latest update : September 30, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्री ःअनुमदश्तोत्तरशतनाम स्तोत्रम् 8 ..}## \itxtitle{.. श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् 8 ..}##\endtitles ## श्रीपराशरः \- स्तोत्रान्तरं प्रवक्ष्यामि शृणु मैत्रेय तत्त्वतः । अष्टोत्तरशतं नाम्नां हनुमत्प्रतिपादकम् ॥ आयुरारोग्यफलदं पुत्रपौत्रप्रवर्धनम् । गुह्याद्गुह्यतमं स्तोत्रं सर्वपापहरं नृणाम् ॥ अस्य श्रीहनुमदष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य विभीषण ऋषिः । पङ्क्ती छन्दः । श्रीहनुमान् परमात्मा देवता । मारुतात्मज इति बीजम् । अञ्जनासूनुरिति शक्तिः । वायुपुत्र इति कीलकम् । मम श्रीहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ श्री अभूतपूर्वडिम्भ श्री अञ्जनागर्भ सम्भवः । नभस्वद्वरसम्प्राप्तो दीप्तकालाग्निसम्भवः ॥ 1॥ भूनभोऽन्तरभिन्नादस्फुरद्गिरिगुहामुखः । भानुबिम्बफलोत्साहो पलायितविधुन्तुदः ॥ 2॥ ऐरावतग्रहाव्यग्रो कुलिशग्रसनोन्मुखः । सुरासुरायुधाभेद्यो विद्यावेद्यवरोदयः ॥ 3॥ हनुमानिति विख्यातो प्रख्यातबलपौरुषः । शिखावान् रत्नमञ्जीरो स्वर्णकृष्णोत्तरच्छदः ॥ 4॥ विद्युद्वलययज्ञोपवीतद्युमणिमण्डनः । हेममौञ्जीसमाबद्धशुद्धजाम्बूनदप्रभः ॥ 5॥ कनत्कनककौपीनो वटुर्वटुशिखामणिः । सिंहसंहननाकारो तरुणार्कनिभाननः ॥ 6॥ वशंवदीकृतमनास्तप्तचामीकरेक्षणः । वज्रदेहो वज्रनखः वज्रस्पर्शोग्रवालजः ॥ 7॥ अव्याहतमनोवेगो हरिर्दाशरथानुगः । सारग्रहणचातुर्यश्शब्दब्रह्मैकपारगः ॥ 8॥ पम्पानदीचरो वाग्मी रामसुग्रीवसख्यकृत् । स्वामिमुद्राङ्कितकरो क्षितिजान्वेषणोद्यमः ॥ 9॥ स्वयम्प्रभासमालोको बिलमार्गविनिर्गमः । आम्बोधिदर्शनोद्विग्नमानसोङ्गदधैर्यदः ॥ 10॥ प्रायोपदिष्टप्लवगप्राणत्रातपरायणः । अदेवदानवगतिः अप्रतिद्वन्द्वसाहसः ॥ 11॥ स्वदेहसम्भवज्जङ्घामेरुद्रोणीकृतार्णव । मेरु सागरश्रुतवृत्तान्तमैनाककृतपूजनः ॥ 12॥ अणोरणीयान्महतो महीयान् सुरसाऽर्थितः । त्रिंशद्योजनपर्यन्तच्छायाछायाग्रहान्तकः ॥ 13॥ लङ्काहङ्कारशमनश्शङ्काटङ्कविवर्जितः । हस्तामलकवदृष्टराक्षसान्तः पुराखिलः ॥ 14॥ चितादुरन्तवैदेहीसम्पादनफलश्रमः । मैथिलीदत्तमाणिक्यो भिन्नाशोकवनद्रुमः ॥ 15॥ बलैकदेशक्षपणः कुमाराक्षनिषूदनः । घोषितस्वामिविजयस्तोरणारोहणोच्छ्रियः ॥ 16॥ रणरङ्गसमुत्साहो रघुवंशजयध्वजः । इन्द्रजिद्युद्धनिर्भीतो ब्रह्मास्त्रपरिवर्तनः ॥ 17॥ प्रभाषितदशग्रीवो भस्मसात्कृतपट्टणः । वार्धिनाशान्तवालर्चिः कृतकृत्योत्तमोत्तमः ॥ 18॥ कल्लोलास्फालवेलान्तपारावारोपरिप्लवः । स्वर्गमाकाङ्क्षकीशौघद्दृक्चकोरेन्दुमण्डलः ॥ 19॥ ?? मधुकाननसर्वस्वसन्तर्पितवलीमुखः । दृष्टा सीतेति वचनात्कोसलेन्द्राभिनन्दितः ॥ 20॥ स्कन्धस्थकोदण्डधरः कल्पान्तघननिस्वनः । सिन्धुबन्धनसन्नाहस्सुवेलारोहसम्भ्रमः ॥ 21॥ अक्षाख्यबलसंरुद्धलङ्काप्राकारभञ्जनः । युध्यद्वानरदैतेयजयापजयसाधनः ॥ 22॥ रामरावणशस्त्रास्त्रज्वालाजालनिरीक्षणः । मुष्टिनिर्भिन्नदैत्येन्द्रो मुहुर्नुतनभश्चरः ॥ 23॥ जाम्बवन्नुतिसंहृष्टो समाक्रान्तनभश्चरः । गन्धर्वगर्वविध्वंसी वश्यद्दिव्यौषधीनगः ॥ 24॥ सौमित्रिमूर्छाशान्त्यर्थे प्रत्यूषस्तुष्टवानरः । रामास्त्रध्वंसितेन्द्रारिसैन्यविन्यस्तविक्रमः ॥ 25॥ हर्षविस्मितभूपुत्रीजयवृत्तान्तसूचकः । राघवीराघवारूढपुष्पकारोहकौतुकः ॥ 26॥ प्रियवाक्तोषितगुहो भरतानन्ददायकः । श्रीसीतारामपट्टाभिषेकसम्भारसम्भ्रमः ॥ 27॥ काकुत्स्थदयितादत्तमुक्ताहारविराजितः । रामायणसुधास्वादरसिको रामकिङ्करः ॥ 28॥ अमोघमन्त्रयन्त्रौघस्मृतिनिर्घूतकल्मषः भजत्किम्पुरुषद्वीपो भविष्यत्पद्मसम्भवः । आपदुद्धारकः श्रीमान् सर्वाभीष्टफलप्रदः ॥ 29॥ नामानीमानि यः कश्चिदनन्यगतिकः पठेत् । मृत्योर्मुखे राजमुखे निपतन्नावसीदति ॥ 30॥ विश्वाकर्षणविद्वेषस्तम्भनोच्चाटनादयः । सिध्यन्ति पठनादेव नात्र शङ्का कुरु क्वचित् ॥ 31॥ नामसङ्ख्याप्यपूपानि योदत्ते मन्दवासरे । छायेव तस्य सततं सहायो मारुतिर्भवेत् ॥ 32॥ ॥ इति श्रीहनुमदष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ ## Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by Gopal Upadhyay, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}