हनुमदष्टोत्तरशतनामस्तुतिः ५

हनुमदष्टोत्तरशतनामस्तुतिः ५

(कार्यकारस्वामिनाथार्यविरचिता रामनामाङ्किता) रामदूतो रामभृत्यो रामचित्तापहारकः । रामनामजपासक्तो रामकीर्तिप्रचारकः ॥ १॥ रामालिङ्गनसौख्यज्ञो रामविक्रमहर्षितः । रामबाणप्रभावज्ञो रामसेवाधुरन्धरः ॥ २॥ रामहृत्पद्ममार्तण्डो रामसङ्कल्पपूरकः । रामामोदितवाग्वृत्तिः रामसन्देशवाहकः ॥ ३॥ रामतारकगुह्यज्ञो रामाह्लादनपण्डितः । रामभूपालसचिवो रामधर्मप्रवर्तकः ॥ ४॥ रामानुजप्राणदाता रामभक्तिलतासुमम् । रामचन्द्रजयाशंसी रामधैर्यप्रवर्धकः ॥ ५॥ रामप्रभावतत्त्वज्ञो रामपूजनतत्परः । राममान्यो रामहृद्यो रामकृत्यपरायणः ॥ ६॥ रामसौलभ्यसंवेत्ता रामानुग्रहसाधकः । रामार्पितवचश्चित्तदेहवृत्तिप्रवर्त्तितः ॥ ७॥ रामसामुद्रिकाभिज्ञो रामपादाब्जषट्पदः । रामायणमहामालामध्याञ्चितमहामणिः ॥ ८॥ रामायणरसास्वादस्रवदश्रुपरिप्लुतः । रामकोदण्डटङ्कारसहकारिमहास्वनः ॥ ९॥ रामसायूज्यसाम्राज्यद्वारोद्घाटनकर्मकृत् । रामपादाब्जनिष्यन्दिमधुमाधुर्यलोलुपः ॥ १०॥ रामकैङ्कर्यमात्रैकपुरुषार्थकृतादरः । रामायणमहाम्भोधिमथनोत्थसुधाघटः ॥ ११॥ रामाख्यकामधुग्दोग्धा रामवक्त्रेन्दुसागरः । रामचन्द्रकरस्पर्शद्रवच्छीतकरोपलः ॥ रामायणमहाकाव्यशुक्तिनिक्षिप्तमौक्तिकः । रामायणमहारण्यविहाररतकेसरी ॥ १३॥ रामपत्न्येकपत्नीत्वसपत्नायितभक्तिमान् । रामेङ्गितरहस्यज्ञो राममन्त्रप्रयोगवित् ॥ १४॥ रामविक्रमवर्षर्तुपूर्वभूनीलनीरदः । रामकारुण्यमार्त्तण्डप्रागुद्यदरुणायितः ॥ १५॥ रामराज्याभिषेकाम्बुपवित्रीकृतमस्तकः । रामविश्लेषदावाग्निशमनोद्यतनीरदः ॥ १६॥ रामायणवियद्गङ्गाकल्लोलायितकीर्तिमान् । रामप्रपन्नवात्सल्यव्रततात्पर्यकोविदः ॥ १७॥ रामाख्यानसमाश्वस्तसीतामानससंशयः । रामसुग्रीवमैत्र्याख्यहव्यवाहेन्धनायितः ॥ १८॥ रामाङ्गुलीयमाहात्म्यसमेधितपराक्रमः । रामार्त्तिध्वंसनचणचूडामणिलसत्करः ॥ १९॥ रामनाममधुस्यन्दद्वदनाम्बुजशोभितः । रामनामप्रभावेण गोष्पदीकृतवारिधिः ॥ २०॥ रामौदार्यप्रदीपार्चिर्वर्धकस्नेहविग्रहः । रामश्रीमुखजीमूतवर्षणोन्मुखचातकः ॥ २१॥ रामभक्त्येकसुलभब्रह्मचर्यव्रते स्थितः । रामलक्ष्मणसंवाहकृतार्थीकृतदोर्युगः ॥ २२॥ रामलक्ष्मणसीताख्यत्रयीराजितहृद्गुहः । रामरावणसङ्ग्रामवीक्षणोत्फुल्लविग्रहः ॥ २३॥ रामानुजेन्द्रजिद्युद्धलब्धव्रणकिणाङ्कितः । रामब्रह्मानुसन्धानविधिदीक्षाप्रदायकः ॥ २४॥ रामरावणसङ्ग्राममहाध्वरविधानकृत् । रामनाममहारत्ननिक्षेपमणिपेटकः ॥ २५॥ रामताराधिपज्योत्स्नापानोन्मत्तचकोरकः । रामायणाख्यसौवर्णपञ्जरस्थितशारिकः ॥ २६॥ रामवृत्तान्तविध्वस्तसीताहृदयशल्यकः । रामसन्देशवर्षाम्बुवहन्नीलपयोधरः ॥ २७॥ रामराकाहिमकरज्योत्स्नाधवलविग्रहः । रामसेवामहायज्ञदीक्षितो रामजीवनः ॥ २८॥ रामप्राणो रामवित्तं रामायत्तकलेवरः । रामशोकाशोकवनभञ्जनोद्यत्प्रभञ्जनः ॥ २९॥ रामप्रीतिवसन्तर्तुसूचकायितकोकिलः । रामकार्यार्थोपरोधदूरोत्सारणलम्पटः ॥ ३०॥ रामायणसरोजस्थहंसो रामहिते रतः । रामानुजक्रोधवह्निदग्धसुग्रीवरक्षकः ॥ ३१॥ रामसौहार्दकल्पद्रुसुमोद्गमनदोहदः । रामेषुगतिसंवेत्ता रामजैत्ररथध्वजः ॥ ३२॥ रामब्रह्मनिदिध्यासनिरतो रामवल्लभः । रामसीताख्ययुगलयोजको राममानितः ॥ ३३॥ रामसेनाग्रणी रामकीर्तिघोषणडिण्डिमः । रामेतिद्व्यक्षराकारकवचावृतविग्रहः ॥ रामायणमहावृक्षफलासक्तकपीश्वरः । रामपादाश्रयान्वेषिविभीषणविचारवित् ॥ ३५॥ राममाहात्म्यसर्वस्वं रामसद्गुणगायकः । रामजायाविषादाग्निनिर्दग्धरिपुसैनिकः ॥ ३६॥ रामकल्पद्रुमूलस्थो रामजीमूतवैद्युतः । रामन्यस्तसमस्ताशो रामविश्वासभाजनम् ॥ ३७॥ रामप्रभावरचितशैत्यवालाग्निशोभितः । रामभद्राश्रयोपात्तधीरोदात्तगुणाकरः ॥ ३८॥ रामदक्षिणहस्ताब्जमुकुटोद्भासिमस्तकः । रामश्रीवदनोद्भासिस्मितोत्पुलकमूर्तिमान् । रामब्रह्मानुभूत्याप्तपूर्णानन्दनिमज्जितः ॥ ३९॥ इतीदं रामदूतस्य वायुसूनोर्महात्मनः । रामनामाङ्कितं नाममष्टोत्तरशतं शुभम् ॥ ४०॥ प्रसादादाञ्जनेयस्य देशिकानुग्रहेण च । रचितं स्वामिनाथेन कार्यकारेण भक्तितः ॥ ४१॥ भूयादभीष्टफलदं श्रद्धया पठतां नृणाम् । इहलोके परत्रापि रामसायूज्यदायकम् ॥ ४२॥
From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : hanumadaShTottarashatanAmastutiH 5
% File name             : hanumadaShTottarashatanAmastutiH5.itx
% itxtitle              : hanumadaShTottarashatanAmastotram 5
% engtitle              : hanumadaShTottarashatanAmastutiH 5
% Category              : aShTottarashatanAma, hanumaana
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shri Devi Kumar, refined by PSA Easwaran
% Proofread by          : PSA Easwaran
% Description-comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Acknowledge-Permission: Mahaperiyaval Trust
% Latest update         : April 24, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org