% Text title : hanumadvratam % File name : hanumadvratam.itx % Category : hanumaana, hanuman % Location : doc\_hanumaana % Transliterated by : Shri Devi Kumar, refined by PSA Easwaran % Proofread by : PSA Easwaran psaeaswaran at gmail % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Acknowledge-Permission: Mahaperiyaval Trust % Latest update : May 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIhanumadvratam ..}## \itxtitle{.. shrIhanumadvratam ..}##\endtitles ## तत्रादौ हनुमद्व्रतं कर्तुमारभमाण आचारानुसारेण विशिष्टाचारपरम्पराप्राप्तां यथाशक्तिद्रव्यैः पम्पापूजां करिष्ये । इति सङ्कल्प्य\, मार्गशीर्षमासे शुक्लत्रयोदश्यां व्रतं करिष्यमाणः द्वादश्यामेव नियतो ब्रह्मचारी जितेन्द्रियः सम्यग्रात्रिं यापयित्वा ब्राह्मे मुहूर्ते उत्थाय कर्तव्यं सर्वमालोकयति ॥ शौनक उवाच हनुमद्व्रतसङ्कल्पं कर्तुकामोऽब्रवीज्जनः । कस्मिन्देशे व्रतं सम्यक्कर्तव्यं वद सूतज ॥ 1॥ किं च व्रतं पूर्वतरैः कुत्राचरितमद्भुतम् । सन्ति स्थलानि बहुधा गोष्ठवृन्दावनादयः ॥ 2॥ वापीकूपतडागाद्याः कुल्याः कृत्रिमविस्तृताः । नद्यो नदाः सागराद्याः पर्वताः सरितो द्रुमाः । विचार्य बहुधा तच्च वद नो वदतां वर ॥ 3॥ सूत उवाच साधु पृष्टं महाभागाः सम्यगेवोच्यते मया । बहवः सन्ति देशाश्च पुण्याः पुण्यविवर्धनाः ॥ तथापि वक्ष्ये यद्गुह्यं तच्छृण्वन्तु मुनीश्वराः ॥ 4॥ पूर्वं हनुमतः पूजा कृता पम्पासरित्तटे । तस्मात् पम्पासरित्तीरे हनुमद्व्रतमुत्तमम् ॥ 5॥ नानादेशेषु कर्तव्या पम्पापूजा प्रयत्नतः । ब्राह्मे मुहुर्ते चोत्थाय शौचादिभिरतन्द्रितः ॥ 6॥ नित्यकर्म समाप्याशु योगक्षेमं समाविशेत् । ततश्च पञ्चभिर्वाद्यैरुपेतो बन्धुभिवृर्तः ॥ 7॥ तत्रत्यां च नदीं काञ्चिद्गत्वा स्नात्वा च वाग्यतः । अघमर्षणमन्त्रैश्च शुचिः प्रयतमानसः ॥ 8॥ सन्ध्यावन्दनपूर्वं च नित्यकर्म समाप्य च । पितॄन् सन्तर्प्य यत्नेन ललाटे तिलकोज्ज्वलः ॥ 9॥ षोडशाप्युपचारांश्च पम्पायाः सर्वतो व्रती ॥ 10॥ पम्पा पूजा ॥ हेमकूटगिरिप्रान्तजनानां गिरिसानुगाम् । पम्पामावाहयाम्यस्यां नद्यां हृद्यां प्रयत्नतः ॥ आवाहनम् तरङ्गशतकल्लोलैः रिङ्गत्तामरसोज्ज्वले । पम्पानदि नमस्तुभ्यं गृहाणासनमुत्तमम् ॥ आसनम् हृद्यं सुगन्धसम्पन्नं शुद्धं शुद्धाम्बुसत्कृतम् । पाद्यं गृहाण पम्पाख्ये महानदि नमोऽस्तु ते ॥ पाद्यम् भागीरथि नमस्तुभ्यं सलिलेन सुशोभने । अनर्घ्यमर्घ्यमनघे गृह्यतामिदमुत्तमम् ॥ अर्घ्यम् पम्पानदि नमस्तुभ्यं महापुण्ये सुशोभने । गोदावरीजलेनाद्य गृहाणाचमनीयकम् ॥ आचमनीयम् दुग्धाज्येक्षुरसैः पुण्यैर्दध्नश्च मधुना तथा । पञ्चामृतैः स्नापयिष्ये पम्पानदि नमोऽस्तु ते । पञ्चामृतस्नानम् शुद्धक्षीरैः शुद्धजलैर्नारिकेलाम्बुभिस्तथा । पुण्यैः कृष्णानदीतोयैः सिञ्चामि त्वां सरिद्वरे ॥ स्नानम् महामूल्यं च कार्पासं दिव्यवस्त्रमनुत्तमम् । पम्पानदि महापुण्ये पम्पाशोभातिशोभने ॥ वस्त्रम् श्रौतस्मार्तादिसत्कर्मफलदं पावनं शुभम् । यज्ञोपवीतमधुना कल्पये सरिदुत्तमे ॥ यज्ञोपवीतम् कर्पूरगुटिकामिश्रं कस्तूर्या च विमर्दितम् । यत्नेन कल्पितं गन्धं लेपयेऽङ्गं सरिद्वरे ॥ गन्धम् लक्षणोक्तान्हरिद्राक्तानक्षतांश्चोत्तमाञ्छुभान् । पम्पानदि गृहाणेमाञ्छुभशोभातिवृद्धये ॥ अक्षतान् अतसीकुसुमोपेतं पङ्केरुहदलोज्ज्वलम् । कुङ्कुमं शङ्करजटासम्भूते सरिदर्पये ॥ कुङ्कुमम् कज्जलं त्रिजगद्वन्द्ये महापुण्ये तरङ्गिणि । नेत्रयोः पादमनघं गृह्यतां सरितां वरे ॥ नेत्राञ्जनम् शतपत्रैश्च कह्लारैः कुमुदैर्वकुलैरपि । मल्लिकाजातिपुन्नागैः केवलैश्चापि चम्पकैः ॥ तुलसीदामभिश्चापि तथा बिल्वदलैरपि । पूजयामि महापुण्ये पम्पानदि नमोऽस्तु ते ॥ पुष्पाणि अथ अङ्गपूजा ॥ गोदावर्यै नमः पादौ पूजयामि । कृष्णायै नमः गुल्फौ पूजयामि । पापहारिण्यै नमः जङ्घे पूजयामि । सुभ्रुवे नमः जानुनी पूजयामि । उरुतरङ्गिण्यै नमः ऊरू पजयामि । तडिदुज्ज्वलजवायै नमः कटिं पूजयामि । अम्बुशोभिन्यै नमः नितम्बं पूजयामि । अणुमध्यायै नमः मध्यं पूजयामि । सुस्तनायै नमः स्तनौ पूजयामि । कम्बुकण्ठ्यै नमः कण्ठं पूजयामि । ललिताबाहुरङ्गायै नमः बाहू पूजयामि । दीर्घवेण्यै नमः वेणीं पूजयामि । सुवक्त्रायै नमः वक्त्रं पूजयामि । दुर्वारवारिपूरायै नमः शिरः पूजयामि । सहस्रमुखायै नमः सर्वाङ्गं पूजयामि ॥ सदशाङ्गं शुभं दिव्यं सगुग्गुलमनुत्तमम् । साज्यं परिमलोद्भूतं धूपं स्वीकुरु पावने ॥ धूपम् साज्यमग्निप्रकाशोद्यत्कोटिसूर्यसमद्युति । पश्य दीपं प्रसन्नाङ्गे पम्पानदि नमोऽस्तु ते ॥ दीपम् शाल्यन्नं स्वर्णपात्रस्थं शाकापूपसमन्वितम् । साज्यं दधिपायसं च नैवेद्यं प्रतिगृह्यताम् ॥ नैवेद्यम् पूगैः सुशोभनैश्चापि नागवल्लीदलैर्युतम् । ताम्बूलं गृह्यतां देवि पम्पानदि नमोऽस्तु ते ॥ ताम्बूलम् व्रतपूर्तिमहाकीर्तिदिव्यस्फूर्तिप्रकीर्तिदम् । कर्तुकामो व्रतमिदं सौवर्णं पुष्पमर्पये ॥ सुवर्णपुष्पम् प्रदक्षिणत्रयं देवि प्रयत्नेन प्रकल्पितम् । पश्याद्य पावने देवि पम्पानदि नमोऽस्तु ते ॥ प्रदक्षिणं नमस्ते नमस्ते विशालोज्ज्वलाङ्गे नमस्ते नमस्ते लसत्सत्तरङ्गे । नमस्ते नमस्ते गिरिप्रान्तरङ्गे नमस्ते नमस्ते कलद्बर्हिरङ्गे ॥ नमस्कारं अपराधशतं देवि मत्कृतं च दिने दिने । क्षम्यतां पावने देवि पम्पानदि नमोऽस्तु ते ॥ क्षमापणम् पम्पानदि महापुण्ये तरङ्गिणि ! नमोऽस्तु ते । त्वत्तीरे हनुमत्पूजा कृता रामेण धीमता ॥ मनोरथफलावाप्तिस्तस्याभीष्टं न संशयः । सुग्रीवेण च तीरेऽस्मिन्कपिवर्येण ते कृतम् ॥ संस्कृतं च मनोवाञ्छा सहस्तस्य बभूव सा । अतस्त्वन्नीरपुलिने कृते हनुमतो व्रते ॥ श्रेयांसि मम सर्वाणि न विघ्नानि भवन्त्विह । इति सम्प्रार्थ्य पम्पाख्यां नदीं शुभतरङ्गिणीम् ॥ कलशोदकपाणिश्च गच्छेत् स्वगृहमादरात् ॥ इति पम्पापूजा ॥ देशकालौ स्मृत्वा\, मयाऽऽचरितस्य व्रतस्य सम्पूर्णफलावाप्त्यर्थं भार्यया सह हनुमत्पूजां करिष्ये । इति सङ्कल्प्य ##(##पीठस्य अधोभागे##)##\-अतलाय नमः । वितलाय नमः । सुतलाय नमः । रसातलाय नमः । तलातलाय नमः । महातलाय नमः । पातालाय नमः । तत्र अगाधसर्वतःशब्दात्मने नमः । तत्र कमले कमठाय नमः । तदुपरि सहस्रमणिफणाप्रकाशमानशेषाय नमः । अष्टदिग्गजेभ्यो नमः । तदुपरि भूमण्डलाय नमः । तपोलोकाय । महर्लोकाय नमः । सत्यलोकाय । अष्टदिक्पालकेभ्यो नमः । तन्मध्ये मेरवे नमः । मेरोर्दक्षिणदिग्भागे द्रोणशैलाय नमः । तन्मध्ये सुरतरवे नमः । तन्मूले सुवर्णवेदिकायै नमः । वेद्यां वृक्षस्य पूर्वभागे नवरत्नखचितचारुरत्नपीठाय नमः । ##(##हनुमत् पीठे अलङ्कृतं कलशं निधाय##)## OM नमो भगवते वायुनन्दनाय नमः । इति कलशस्थापनम् । ततः देशकालौ सङ्कीर्त्य सीतासमेतश्रीरामचन्द्रध्यानादि मानसं कृत्वा श्रीहनुमन्तमावाहयेत् । प्राणप्रतिष्ठां च विधिवत्कुर्यात् ॥ द्वादशग्रन्थिपूजा \- अञ्जनासूनवे नमः प्रथमग्रन्थिं पूजयामि । हनुमते नमः द्वितीयग्रन्थिं पूजयामि । वायुपुत्राय नमः तृतीयग्रन्थिं पूजयामि । महाबलाय नमः चतुर्थग्रन्थिं पूजयामि । रामेष्टाय नमः पञ्चमग्रन्थिं पूजयामि । फाल्गुनसखाय नमः षष्ठग्रन्थिं पूजयामि । पिङ्गाक्षाय नमः सप्तमग्रन्थिं पूजयामि । अमितविक्रमाय नमः अष्टमग्रन्थिं पूजयामि । कपीश्वराय नमः नवमग्रन्थिं पूजयामिः । सीताशोकविनाशनाय नमः दशमग्रन्थिं पूजयामि । लक्ष्मणप्राणदात्रे नमः एकादशग्रन्थिं पूजयामि । दशग्रीवदर्पघ्नाय नमः द्वादशग्रन्थिं पूजयामि । भविष्यद्ब्रह्मणेनमः त्रयोदशग्रन्थिं पूजयामि । ##(##अङ्ग पूजा##)## हनुमते नमः पादौ पूजयामि । सुग्रीवसखाय नमः गुल्फौ पूजयामि । अङ्गदमित्राय नमः जङ्घे पूजयामि । रामदासाय नमः ऊरू पूजयामि । अक्षघ्नाय नमः कटिं पूजयामि । लङ्कादहनाय नमः वालं पूजयामि । रामदासाय नमः नाभिं पूजयामि । सागरोल्लङ्घनाय नमः मध्यं पूजयामि । लङ्कामर्दनाय नमः केशावलिं पूजयामि । सञ्जीवनीहर्त्रे नमः स्तनौ पूजयामि । सौमित्रिप्राणदाय नमः वक्षः पूजयामि । कुण्ठितदशकण्ठाय नमः कण्ठं पूजयामि । रामाभिषेककारिणे नमः हस्तौ पूजयामि । मन्त्ररचितरामायणाय नमः वक्त्रं पूजयामि । प्रसन्नदवदनाय नमः वदनं पूजयामि । पिङ्गनेत्राय नमः नेत्रं पूजयामि । श्रुतिपारगाय नमः श्रुतिं पूजयामि । ऊर्ध्वपुण्ड्रधारिणे नमः कपोलं पूजयामि । मणिकण्ठमालिने नमः शिरः पूजयामि । सर्वाभीष्टप्रदाय नमः सर्वाङ्गं पूजयामि । दोरग्रहणम् अञ्जनीगर्भसम्भूत रामकार्यार्थसम्भव । वरदातः कृता पूजा रक्ष मां प्रतिवत्सरम् । व्रतोद्यापनं \- यजमानो महानद्यां माध्याह्निकस्नानं कृत्वा\, नित्यकर्म विधायाऽऽचार्य\-ब्रह्मऋत्विग्भिः सहोपविश्य\, प्राणानायम्य\, अद्य शुभतिथौ धर्मपत्नीसमेतस्य मम हनुमद्\-व्रतकल्पोक्त\-सम्पूर्णफलावाप्तये धर्मार्थ\-काम\-मोक्ष\-चतुर्विध\-पुरुषार्थसिद्ध्यर्थं श्रीमदाञ्जनेयप्रीत्यर्थं च हनुमद्व्रतोद्यापनाख्यं कर्म करिष्ये । अस्मिन् कर्मणि आचार्यत्वं भवन्तः कुर्वन्त्विति वेदवेत्तारं कुटुम्बिनं वित्तहीनं शान्तमाचारवन्तं ब्राह्मणमाचार्यत्वे नियोज्य\, एवं लक्षणसहयुक्तमपरं ब्राह्मणं नियोज्य\, ततः त्रयोदशकलशावाहनार्थं त्रयोदशब्राह्मणानृत्विग्विधौ नियोज्य एवमावरणं कृत्वा\, ततो निष्कमात्रसुवर्णेन\, तदर्धेन यथाशक्ति वा हनुमत्प्रतिमां कृत्वा प्राणानायम्य\, हनुमद्\-व्रतोद्यापनाङ्गत्वेन पम्पापूजां कृत्वा\, पुनः प्राणानायम्य\, शुभतिथौ धर्मपत्नीसमेतस्य मम मनोवाञ्छाफलसिद्ध्यर्थं श्रीमदाञ्जनेयप्रीत्यर्थमाञ्जनेयप्रतिमापूजां करिष्ये । इति सङ्कल्प्य\, तत्प्रतिमाशुद्ध्यर्थं पञ्चामृतस्नपनं कृत्वा\, मूलमन्त्रेण शुद्धोदकस्नपनं कृत्वा\, पञ्चप्रस्थपरिमितश्वेततण्डुलोपरि अलङ्कृतपूर्णकलशं संस्थाप्य तदुपरि प्रतिमामाधाय प्राणप्रतिष्ठां kR^itvA.tatastrayodashakalashAn प्रतिमावेष्टितांस्तण्डुलेषु निधाय\, कलशपूजां कृत्वा\, तेषु कलशेषु वस्त्राण्यावेष्ट्य\, तेषु नानाविधफलानि दत्वा\, कलशपूजां कृत्वा\, ततः पीठार्चनं कुर्यात् ॥ पीठस्याधस्तले \- अतलाय नमः । वितलाय नमः । सुतलाय नमः । रसातलाय नमः । तलातलाय नमः । महातलाय नमः । पातालाय नमः । तथागाधसर्वतोमुख\-सुधाधिभ्यां नमः । तत्र कमठाय नमः । तदुपरि \- सहस्रफणिफणामण्डित\-मणिप्रकाशिताशेषलोकशेषाय नमः । अष्टदिग्गजेभ्यो नमः । तदुपरि भूमण्डलाय नमः । दिक्पालेभ्यो नमः । तन्मध्ये मेरवे नमः । मेरोर्दक्षिणदिग्भागे रत्नसानवे नमः । तन्मध्ये सुरतरवे नमः । तन्मूले सुवर्णवेदिकायै नमः । वेद्यां वृक्षस्य पूर्वभागे नवरत्नखचितनूतनपीठाय नमः । ##(##एवं भावयित्वा##)## स्वामिन् ! सर्वजगन्नाथ ! यावत् पूजावसानकम् । तावत् त्वं प्रीतिभावेन प्रतिमायां स्थिरो भव ॥ ततस्त्रयोदशग्रन्थियुक्तदोरकं प्रतिष्ठाप्य\, ध्यानम् \- वन्दे विद्युद्वलयलसितं ब्रह्मसूत्रं दधानं\, कर्णद्वन्द्वे कनकवलये कुण्डले धारयन्तम् । सत्कौपीनं कटिपरिहृतं कामरूपं कपीन्द्रं नित्यं ध्यायाम्यनिलतनयं वज्रदेहं वरिष्ठम् ॥ प्रतप्त\-जाम्बूनद\-दिव्यमंसं देदीप्यमानाग्निविभासुराक्षम् । प्रफुल्ल\-पङ्केरुह\-शोभनास्यं ध्याये हृदिस्थं पवमानसूनुम् ॥ अथ कल्पोक्तप्रकारेण आवाहनादि \-षोडशोपचारान् कृत्वा नमःसर्वहितार्थाय जगदाराध्यकर्मणे । अमेयायाञ्जनेयाय पुनरर्घ्यं पुरोऽर्पये । इति प्रसन्नार्घ्यं समर्पयामि नमः । भक्त्या प्रकल्पितैरेतैरुपचारैश्च षोडशैः । भगवन् हनुमन्नीश ! प्रीयतां मे प्रियोक्तिभिः ॥ उपचारसमर्पणं यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ एवं रात्रौ प्रथमयामपूजां कृत्वा\, तस्यां रात्र्यां प्रतियामपूजां कुर्वन्\, गीतवादित्रादिभिर्मङ्गलध्वनिभिर्भागवतपठनादिपुराण\- श्रवणादिभिर्जागरणं कृत्वा\, परेद्युः प्रभाते महानद्यां ब्राह्मणैः सह स्नानं कृत्वा\, नित्यकर्म विधाय गन्धादिभिरलङ्कृत्य\, गृहमागत्य\, पूर्ववत्पूजां कृत्वा\, हनुमद्व्रतोद्यापनाङ्गहोमं कुर्यात् । क्षीरान्नेनाज्येन पिप्पलसमिद्भिः कल्पोक्तद्रव्येण मूलमन्त्रेणाष्टोत्तरसहस्रमष्टोत्तरशतं वा होमं कुर्यात् । पूर्णाहुतिं दत्वा\, ब्रह्मणे दक्षिणां दत्वा\, तत आचार्यं पूजयित्वा\, प्रतिमां सवस्त्रां सालङ्कारां सतण्डुलां च दत्वा\, तद्दानसाद्गुण्यार्थं दक्षिणां दत्वा\, आचार्याय सवत्सां सालङ्कारां पयस्विनीं गां दद्यात् । तत ऋत्विग्भ्यः सवस्त्रान् कलशान् दत्वा दक्षिणां च दत्वा\, विशिष्टपङ्गुदीनान्धकृपणजनान् ब्राह्मणान् सन्तर्प्य\, ऋत्विगादि\- ब्राह्मणान् शतं पञ्चाशत्\, पञ्चविंशतिं त्रयोदश वा ब्राह्मणान् मिष्टान्नभोजनेन सन्तर्प्य\, भूरिदानं विभवानुसारेण कुर्यात् । एवं कुर्वन् यजमानः कृतार्थो भवति । हनुमान् सुप्रीतो वरदो भूत्वा पुत्रपौत्रादि सर्वकामान् प्रयच्छति । इति शौनकादिकान् प्रति सूतः प्रोवाच । iti ॥ ## \medskip\hrule\medskip From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}