% Text title : hanumanmantraprayogavidhiH or hanumatpaTalaH % File name : hanumanmantraprayogavidhiH.itx % Category : hanumaana, mantra % Location : doc\_hanumaana % Transliterated by : Shri Devi Kumar, refined by PSA Easwaran % Proofread by : PSA Easwaran % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Acknowledge-Permission: Mahaperiyaval Trust % Latest update : April 28, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. hanumanmantraprayogavidhiH ..}## \itxtitle{.. हनुमन्मन्त्रप्रयोगविधिः अथवा हनुमत्पटलः ..}##\endtitles ## ##(##मन्त्रमहोदधितः##)## अथोच्यन्ते हनुमतो मन्त्राःसर्वेष्टसिद्धये । इन्द्रस्वरेन्दुसंयुक्तो वराहोहसफाग्नयः ॥ 1॥ हौं\, h s ph r एं ##= ## ह्स्फ्रें झिण्टीशबिन्दुसंयुक्ताद्वितीयं बीजमीरितम् । गदी ##(##ख##)## पान्ताग्निरुद्रेन्दुसंयुतः स्यात्तृतीयकम् ॥ 2॥ ##(##kh\, ph\, r\, एं ##= ## ख्फ्रें##)## हसरासमुचन्द्रेढ्याश्चतुर्थं हसखाःफराः । ##(##h s r OM ##= ## ह्स्रौं##)## ##(##h s kh ph r एं ##= ## हस्ख्फ्रें##)## शिवेन्द्वाढ्याःपञ्चमः स्याद्धसौमबिन्दुगौपरम् ॥ 3॥ ##(##h s ##= ## ह्सौं##)## ङेयुतो हनुमान्हार्दं ##(##नमः##)## मन्त्रोऽयं द्वादशाक्षरः 1\. हौं हृदयाय नमः । 2\. ह्स्फ्रें शिरसे स्वाहा । 3\. ख्फ्रें शिखायै वषट् । 4\. ह्स्त्रौं कवचाय हुं । 5\. ह्स्ख्फ्रें नेत्रत्रयाय वौषट् । ह्सैं अस्त्राय फट् । हनुमते नमः ॥ रामचन्द्रो मुनिश्चास्य जगतीछन्द ईरितम् ॥ हनुमान्देवता बीजं षष्ठं शक्तिद्वितीयकम् । षड्बीजैरङ्गषट्कं स्यान्मूर्ध्नि भाले दृशोर्मुखे ॥ 5॥ कण्ठे च बाहुद्वितये हृदि कुक्षौ च नाभितः । लिङ्गे जानुद्वये चैव मन्त्रवर्णान्क्रमान्न्यसेत् ॥ 6॥ षड्बीजानि पदद्वन्द्वे भाले चैव मुखे हृदि । नाभावूर्वोर्जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् ॥ 7॥ बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं सुग्रीवादिसमस्तवानरगणैः संसेव्यपादाम्बुजम् । नादेनैव समस्तराक्षसगणान्सन्त्रासयन्तं प्रभुं श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम् ॥ 8॥ एवं ध्यात्वा जपेदर्कसहस्रं जितमानसः । दशांशं जुहुयाद् व्रीहीन्पयोदध्याज्यसंयुतान् ॥ 9॥ केसरेष्वङ्गपूजा स्याद्दलेष्वन्यांस्तदाह्वयन् ॥ 10॥ रामभक्तो महातेजा कपिराजो महाबलः । द्रोणाद्रिहारको मेरुपीठकार्चनकारकः ॥ 11॥ दक्षिणाशाभास्करश्च सर्वविघ्ननिवारकः । एवं नामानि सम्पूज्य दलाग्रेषु च वानरान् ॥ 12॥ सुग्रीवमङ्गदं नीलं जाम्बवन्तं नलं तथा । सुषेणं द्विविदं मैन्दं पूजयेद्दिक्पतीनपि ॥ 13॥ एवं सिद्धे मनौ मन्त्री स्वपरेष्टं प्रसाधयेत् । कदलीबीजपूराम्रफलैर्हुत्वा सहस्रकम् ॥ 14॥ द्वाविंशतिब्रह्मचारिविप्रान्सम्भोजयेदथ । एवं कृते महाभूतविषचौराद्युपद्रवाः ॥ 15॥ नश्यन्ति क्षणमात्रेण विद्वेषिग्रहदानवाः । अष्टोत्तरशतं वारि मन्त्रितं विषनाशनम् ॥ 16॥ रात्रौ नवशतं मन्त्रं जपेद्दशदिनावधि । यो नरस्तस्य नश्यन्ति राजशत्रूत्थभीतयः ॥ 17॥ अभिचारोत्थभूतोत्थज्वरे तन्मन्त्रितैर्जलैः । भस्मभिः सलिलैर्वापि ताडयेज्ज्वरिणः क्रुधा ॥ 18॥ दिनत्रयाज्ज्वरान्मुक्तः स सुखं लभते नरः । तन्मन्त्रितौषधं जग्ध्वा नीरोगो जायते ध्रुवम् ॥ 19॥ तन्मन्त्रितं पयः पीत्वा योद्धुं गच्छेन्मनुं जपन् । तज्जप्तभस्मलिप्ताङ्गः शस्त्रसङ्घैर्न बाध्यते ॥ 20॥ शस्त्रक्षतं व्रणः शोफो लतास्फोटोऽपि भस्मना । त्रिर्मन्त्रितेन संस्पृष्टाः शुष्यन्त्यचिरतो नृणाम् ॥ 21॥ वश्यादिप्रयोगाः \- सूर्यास्तमयमारभ्य जपेत्सूर्योदयावधि । कीलकं भस्म चादाय सप्ताहावधि संयतः ॥ 22॥ निखनेद्भस्मकीलौ तौ विद्विषां द्वार्यलक्षितम् । विद्वेषं मिथ आपन्नाः पलायन्तेऽरयोऽचिरात् ॥ 23॥ अभिमन्त्रितभस्माम्बुदेहचन्दनसंयुतम् । खाद्यादियोजितं यस्मै दीयते स च दासवत् ॥ क्रूराश्च जन्तवोऽनेन भवन्ति विधिना वशाः । ईशानदिक्स्थमूलेन भूताङ्कुशतरोः शुभाम् ॥ 25॥ अङ्गुष्ठमात्रां प्रतिमां प्रविधाय हनूमतः । प्राणसंस्थापनं कृत्वा सिन्दूरैः परिपूज्य च ॥ 26॥ गृहस्याभिमुखे द्वारे निखनेन्मन्त्रमुच्चरन् । भूताभिचारचौराग्निविषरोगनृपोद्भवाः ॥ 27॥ सञ्जायन्ते गृहे तस्मिन्न कदाचिदुपद्रवाः । प्रत्यहं धनपुत्राद्यैरेधते तद्गृहं चिरम् ॥ 28॥ निशि श्मशानभूमिस्थो भस्मना मृत्स्नयापि वा । शत्रोः प्रतिकृतिं कृत्वा हृदि नाम समालिखेत् ॥ 29॥ कृतप्राणप्रतिष्ठां तां भिन्द्याच्छस्त्रैर्मनुं जपन् । मन्त्रान्ते प्रोच्चरेच्छत्रोर्नाम छिन्धि च भिन्धि च ॥ 30॥ मारयेति च तस्यान्ते दन्तैरोष्ठं निपीड्य च । पाण्योस्तले प्रपीड्यात्र त्यक्त्वा तां सदनं व्रजेत् ॥ 31॥ एवं सप्तदिनं कुर्वन्हन्याच्छत्रुं शिवावितम् । अर्धचन्द्राकृते कुण्डे स्थण्डिले वा हुतं चरेत् ॥ 32॥ मुक्तकेशः श्मशानस्थे लवणराजिकायुतैः । उन्मत्तफलपुष्पैश्च नखरोमविषैरपि ॥ 33॥ काककौशिकगृध्राणां पक्षैः श्लेष्मातकाक्षजैः । समिद्वरैश्च त्रिशतं दक्षिणाशामुखो निशि ॥ 34॥ सप्तघस्रानिदं कुर्वन्मारयेद्रिपुमुद्धतम् । शतषट्कं जपेद्रात्रौ श्मशाने दिवसत्रयम् ॥ 35॥ ततो वेताल उत्थाय वदेद्भावि शुभाशुभम् । उदितं कुरुते सर्वं किङ्करीभूय मन्त्रिणः ॥ 36॥ हनुमत्प्रतिमां भूमौ विलिखेत्तत्पुरो मनून् । साध्यनाम द्वितीयान्तं विमोचय विमोचय ॥ 37॥ तत्सर्वं मार्जयेद्वामहस्तेनाथ पुनलिर्खेत् । एवमष्टोत्तरशतं लिखित्वा मार्जयेत्पुनः ॥ 38॥ एवं कृते पराधीनो मुच्यते निगडात्क्षणात् । एवं विद्वेषणादीनि कुर्यात्तत्पल्लवं लिखन् ॥ 39॥ वश्यार्थे सर्षपैर्होमो विद्वेषे करवीरजैः । कुसुमैरिध्मकाष्ठैर्वा जीरकैर्मरिचैरपि ॥ 40॥ ज्वरे दूर्वागुडूचीभिर्दध्न क्षीरेण वा घृतैः । शूले होमः कुबेराक्षैरेरण्डसमिधा तथा ॥ 41॥ तैलाक्ताभिश्च निर्गुण्डीसमिद्भिर्वा प्रयत्नतः । सौभाग्ये चन्दनैश्चन्द्रैः रोचनैलालवङ्गकैः ॥ 42॥ सुगन्धिपुष्पैर्वस्त्राप्त्यै तत्तद्धान्यैः तदाप्तये । तत्पादरजसा राजीलवणाक्तेन मृत्यवे ॥ 43॥ किम्बहूक्तैर्विषे व्याधौ शान्तौ मोहे च मारणे । विवादे स्तम्भने द्यूतभूतभीतौ च सङ्कटे ॥ 44॥ वश्ये युद्धे नृपद्वारे समरे चौरसङ्कटे । मन्त्रोऽयं साधितो दद्यादिष्टसिद्धिं ध्रुवं नृणाम् ॥ हनुमद्यन्त्रम् \-धारणाय वक्ष्ये हनुमतो यन्त्रं सर्वसिद्धिप्रदायकम् । वलयत्रितयं लेख्यं पुच्छाकारसमन्वितम् ॥ 46॥ साध्यनाम लिखेन्मध्ये पाशबीजप्रवेष्टितम् । उपर्यष्टदलं कृत्वा वर्मपत्रेषु संलिखेत् ॥ 47॥ वलयं बहिरालिख्य तद्वहिश्चतुरस्रकम् । चतुरस्रस्य रेखाग्रे त्रिशूलानि समालिखेत् ॥ 48॥ भूपुरस्याष्टवज्रेषु ह्सौबीजं तु लिखेत्ततः । कोणेष्वङ्कुशमालिख्य मालामन्त्रेण वेष्टयेत् ॥ 49॥ तत्सर्वं वेष्टयेद्यन्त्रं वलयत्रितयेन च । वस्त्रे शिलायां फलके ताम्रपात्रेऽथ कुड्यके ॥ 50॥ भूर्जे वो ताडपत्रे वा रोचनानाभिकुङ्कुमैः । यन्त्रमेतत्समालिख्य त्यक्ताशो ब्रह्मचर्यवान् ॥ 51॥ कपेः प्राणान्प्रतिष्ठाप्य पूजयेत्तं यथाविधि । सर्वदुःखनिवृत्त्यै तद्यन्त्रमात्मनि धारयेत् ॥ 52॥ ज्वरमार्यभिचारघ्नं सर्वोपद्रवशान्तिकृत् । योषितामपि बालानां धृतं जनमनोहरम् ॥ 53॥ मालामन्त्रः मालामन्त्रमथो वक्ष्ये प्रणवो वाग्घरिप्रिया । दीर्घत्रयान्विता माया पूर्वोक्तं कूटपञ्चकम् ॥ 54॥ तारो नमो हनुमते प्रकटान्ते पराक्रम । आक्रान्तदिङ्मण्डलतोयशोवीति च तान च ॥ 55॥ धवलीकृतवर्णान्ते जगत्त्रितयवज्र च । देहज्वलदग्निसूर्यकोट्यन्ते तु समप्रभ ॥ 56॥ तनूरुहपदं रुद्रावतारपदमीरयेत् । लङ्कापुरीदहान्तेनोदधिलङ्घनवर्णकाः ॥ 57॥ दशग्रीवशिरः पश्चात्कृतान्तकपदं ततः । सीताश्वासनवाय्वन्ते सुतशब्दमुदीरयेत् ॥ 58॥ अञ्जनागर्भसम्भूत श्रीरामान्ते तु लक्ष्मण । नन्दकान्ते रकपिचसैन्यप्राकारवर्णकाः ॥ 59॥ सुग्रीवसख्यकावर्णा रणवालिनिबर्हण । कारणद्रोणपर्वान्ते तोत्पाटनपदं वदेत् ॥ 60॥ अशोकवनवीत्यन्तदारणाक्षकुमारक । च्छेदनान्ते वनपदं रक्षाकरसमूह च ॥ 61॥ विभञ्जनान्ते ब्रह्मास्त्रब्रह्मशक्तिग्रसेति च । लक्ष्मणान्ते शक्तिभेदनिवारणपदं पुनः ॥ 62॥ विशल्यौषधिवर्णान्ते समानयनवर्णकाः । बालोदितान्ते भान्वन्ते मण्डलग्रसनेति च ॥ 63॥ राक्षसीसङ्घवर्णान्ते विदारण च कुम्भ च ॥ 64॥ कर्णादिवधशब्दान्ते परायणपदं वदेत् । श्रीरामभक्तिशब्दान्ते तत्परेति समुद्र च । व्योमद्रुमलङ्घनेति महासामर्थ्यमिति च ॥ 66॥ महातेजःपुञ्ज वीत्यन्ते राजमानपदं पुनः । स्वामिवचनसम्पादितार्जुनान्ते च संयुगे ॥ 67॥ सहायान्ते कुमारेति ब्रह्मचारिन्पदं वदेत् । गम्भीरशब्दोऽत्रिर्वायुर्दक्षिणाशापदं पुनः ॥ 68॥ मार्तण्डमेरुशब्दान्ते सकलेति पदं वदेत् । पीठिकार्चनशब्दान्ते सकलेति पदं पुनः ॥ 69॥ मन्त्रागमाचार्य्य मम सर्वग्रहविनाशन । सर्वज्वरोच्चाटनेति सर्वविषविनाशन ॥ 70॥ सर्वापत्तिनिवारण सर्वदुष्टेति सम्पठेत् । निबर्हणपदं सर्वव्याघ्रादिभयतत्परम् ॥ 71॥ निवारण सर्वशत्रुच्छेदनेति पदं मम । परस्य च त्रिभुवनपुंस्त्रीनपुंसकात्मकम् ॥ 72॥ सर्वं जीवपदं पश्चाज्जातं वशययुग्मकम् । ममाज्ञाकारकं पश्चात्सम्पादय पदद्वयम् ॥ 73॥ नानानामपदं धेयान्सर्वान्राज्ञः स सम्पठेत् । परिवारान्ममेत्यन्ते सेवकान्कुरु युग्मकम् ॥ 74॥ सर्वशस्त्रास्त्रवीत्यन्ते षाणिविध्वंसयद्वयम् । मायादीर्घत्रयोपेताहात्रयं चैहियुग्मकम् ॥ 75॥ विलोमपञ्चकूटानि सर्वशत्रून्हनद्वयम् । परदान्तेलानि परसैन्यानि क्षोभयद्वयम् ॥ 76॥ मम सर्वकार्यजातं साधय द्वितयं ततः । सर्वदुष्टदुर्जनान्ते मुखानि कीलय द्वयम् ॥ 77॥ घेत्रयं हात्रयं वर्मत्रितयं फट्त्रयं ततः । वह्निप्रियान्तो मन्त्रोयं मालासञ्ज्ञोऽखिलेष्टदः ॥ 78॥ महोपद्रवसम्पाते स्मृतोऽयं दुःखनाशनः ॥ 79॥ पञ्चकूटमन्त्रः । द्वादशार्णान्तिमान्वर्णान्षट्त्यक्त्वैकं तथादिमम् । पञ्चकूटात्मको मन्त्रो निखिलाभीष्टसाधकः ॥ 80॥ मुनी रामोऽथ गायत्रीछन्दो देवः कपीश्वरः । पञ्चबीजैःसमस्तेन षडङ्गं मुनिभिः स्मृतम् ॥ 81॥ रामदूतो लक्ष्मणान्ते प्राणदाताञ्जनासुतः । सीताशोकविनाशोऽथ लङ्काप्रासादभञ्जनः ॥ 82॥ हनूमदाद्याः पञ्चैते बीजाद्या ङेसमन्विताः । षडङ्गमन्त्राः सन्दिष्टा ध्यानपूजादिपूर्वकम् ॥ 83॥ ##(##OM##)## ##(##ऐं##)## ##(##श्रीं##)## एकादशाक्षरो मन्त्रः तारो वाक्कमलामायादीर्घत्रयसमन्विताः ##(##ह्रां ह्रीं ह्रूं##)## पञ्चकूटानि मन्त्रोऽयं रुद्रार्णोऽभीष्टसिद्धिदः ॥ ##(##ह्स्फ्रें ख्फ्रें ह्सौं ह्स्ख्फ्रें ह्सौः##)## अष्टादशाक्षरो मन्त्रः अर्चना पूर्ववच्चास्य परो मन्त्रोऽभिधीयते । हृदयं ##(##नमः##)## भगवन्ङेन्तं ##(##भगवते##)## आञ्जनेयमहाबलौ ##(##आञ्जनेयाय महाबलाय##)## ॥ 85॥ तद्वद्वह्निप्रियान्तोऽयं मनुरष्टादशाक्षरः । मुनिरीश्वर एवास्यानुष्टुप्छन्दः समीरितम् ॥ 86॥ हनुमान्देवता बीजं हुं शक्तिर्वह्निवल्लभा । आञ्जनेयो रुद्रमूर्तिर्वायुपुत्रस्तथैव च ॥ 87॥ अग्निगर्भो रामदूतो ब्रह्मास्त्रविनिवारणः । एतैर्ङेन्तैः षडङ्गानि कृत्वा ध्यायेत्कपीश्वरम् ॥ 88॥ दहनतप्तसुवर्णसमप्रभं भयहरं हृदये विहिताञ्जलिम् । श्रवणकुण्डलशोभिमुखाम्बुजं नमत वानरराजमिहाद्भुतम् ॥ 89॥ अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयात्तिलैः । वैष्णवे पूजयेत्पीठे पूर्ववत्कपिनायकम् ॥ 90॥ जितेन्द्रियो नक्तभोजी प्रत्यहं साष्टकं शतम् । जपित्वा क्षुद्ररोगेभ्यो मुच्यते दिवसत्रयात् ॥ 91॥ भूतप्रेतपिशाचादिनाशायैवं समाचरेत् । महारोगनिवृत्त्यै तु सहस्रं प्रत्यहं जपेत् ॥ 92॥ यताशनोऽयुतं नित्यं जपन्ध्यायन्कपीश्वरम् । राक्षसौघं विनिघ्नन्तमचिराज्जयति द्विषम् ॥ 93॥ सुग्रीवेण समं रामं सन्दधानं स्मरन्कपिम् । प्रजप्यायुतमेतस्य सन्धिं कुर्याद्विरुद्धयोः ॥ 94॥ लङ्कां दहन्तं तं ध्यायन्नयुतं प्रजपेन्मनुम् । शत्रूणां प्रदहेद्ग्रामानचिरादेव साधकः ॥ 95॥ प्रयाणसमये ध्यायन्हनूमन्तं मनुं जपन् । यो याति सोऽचिरात्स्वेष्टं साधयित्वा गृहं व्रजेत् ॥ 96॥ यः कपीशं सदा गेहे पूजयेज्जपतत्परः । आयुर्लक्ष्म्यौ प्रवर्धेते तस्य नश्यन्त्युपद्रवाः ॥ 97॥ शादूर्लतस्करादिभ्यो रक्षेन्मनुरयं स्मृतः । प्रस्वापकाले चौरेभ्यो दुष्टस्वप्नादपि ध्रुवम् ॥ 98॥ पवनद्वितयं सद्योजातयुक्तं हनुपदम् । महाकालः शशाङ्काढ्यः कामिकाफलकः क्रिया ॥ 99॥ सनेत्राणां तमीनोगसातोगित आयुरा । ##???## प्लीहनिवारको मन्त्रः प्लीहरोगहरश्चास्य मुन्याद्यं पूर्ववन्मतम् । प्लीहयुक्तोदरे स्थाप्यं नागवल्लीदलं शुभम् ॥ 101॥ तदुपर्यष्टगुणितं वस्त्रमाच्छादयेत्ततः । वंशजं शकलं तस्योपरि मुञ्चेत्कपिं स्मरन् ॥ 102॥ आरण्यप्रस्तरोत्पन्ने वह्नौ यष्टिं प्रतापयेत् । बदरीतरुसम्भूतां मन्त्रेणानेन सप्तशः ॥ 103॥ तया सन्ताडयेद्वंशं शकलं जठरस्थितम् । सप्तकृत्वःप्लीहरोगो नश्यत्येव नृणां क्षणात् ॥ 104॥ ##(##OM यो यो हनुमन्त फलफलित धगधगित आयुराषपरुडाह ॥ ##)## पुच्छाकारे सुवसने लेखिन्या कोकिलोत्थया । अष्टगन्धैर्लिखेद्रूपं कपिराजस्य सुन्दरम् ॥ 105॥ तन्मध्ये द्वादशार्णं तु शत्रुनामयुतं लिखेत् । तेन मन्त्राभिजप्तेन शिरोबद्धेन भूमिपः ॥ 106॥ जयत्यरिगणं सर्वं दर्शनादेव निश्चितम् । विजयध्वजः युद्धे जिगीषुर्नृपतिः पूर्वोक्तं लेखयेद्ध्वजे ॥ 107॥ ध्वजमादायोपरागे संस्पर्शान्मोक्षणावधि । मातृकां जापयेत्पश्चाद्दशांशेन च हावयेत् ॥ 108॥ सर्षपैस्तिलसम्मिश्रैः संस्पर्शान्मोक्षणावधि । गजस्थं तं ध्वजं दृष्ट्वा पलायन्तेऽरयोऽचिरात् ॥ 109॥ रक्षायन्त्रः अथो हनुमतो यन्त्रं वक्ष्ये रक्षाविधायकम् । लिखेदष्टदलं पद्मं साध्याख्यायुतकर्णिकम् ॥ 110॥ दलेष्वष्टार्णमालिख्य मालामन्त्रेण वेष्टयेत् । तद्बहिर्माययावेष्ट्य प्राणस्थापनमाचरेत् ॥ 111॥ लिखितं स्वर्णलेखिन्या दले भूर्जतरोः शुभे । रोचनाकुङ्कुमाभ्यां तु वेष्टितं कनकादिभिः ॥ 112॥ सम्पातसाधितं यन्त्रं भुजं वा मूर्ध्नि धारयेत् । रणे जयमवाप्नोति व्यवहारे दुरोदरे ॥ 113॥ ग्रहैर्विघ्नैर्विषैःशस्त्रैश्चौरैर्नैवाभिभूयते । रोगान्सर्वानपाकृत्य चिरं जीवति भाग्यवान् ॥ 114॥ अष्टाक्षरो मन्त्रः वियदग्नियुतं दीर्घषट्काद्यं तारसम्पुटम् । अष्टार्णो मन्त्र आख्यातो मूलमन्त्रोऽथ कथ्यते ॥ 115॥ ##(##ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः OM##)## मालामन्त्रोद्धारः वज्रकाय वज्रतुण्ड कपिलेत्यथ पिङ्गल । ऊर्ध्वकेश महावर्ण बल रक्तमुखेति च ॥ 116॥ तडिज्जिह्व महारौद्र दंष्ट्रोत्कटक हद्वयम् । करालिने महादृढप्रहारिन्नितिवर्णकाः ॥ 117॥ लङ्केश्वरवधायान्ते महासेतुपदं ततः । बन्धान्ते च महाशैलप्रवाह गगनेचर ॥ 118॥ एह्येहि भगवन्नन्ते महाबलपराक्रम । भैरवाज्ञापयैह्येहि महारौद्रपदं पुनः ॥ 119॥ दीर्घपुच्छेन वर्णान्ते वेष्टयान्ते तु वैरिणम् । भञ्जय द्वितयं फट्प्रणवादिसमीरितः ॥ 120॥ युद्धे जप्तो जयं दद्याद्व्याधौ व्याधिविनाशनः ॥ 121॥ ##(##OM वज्रकाय वज्रतुण्ड कपिल पिङ्गल ऊर्ध्वकेश महाबल रक्तमुख तडिज्जिह्व महारौद्र दंष्ट्रोत्कटक ह ह करालिने महादृढप्रहारिन् लङ्केश्वरवधाय महासेतुबन्ध महाशैलप्रवाह गगनेचर एह्येहि भगवन् महाबलपराक्रम भैरवाज्ञापय एह्येहि महारौद्र दीर्घपुच्छेन वैरिणं भञ्जय भञ्जय हुं फट् ॥ ##)## अष्टार्णमालामन्वोस्तु मुन्याद्यर्च्य तु पूर्ववत् । भूरिणा किमिहोक्तेन सर्वं दद्यात्कपीश्वरः ॥ 122॥ ## \medskip\hrule\medskip From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}