% Text title : Hanumat Kavacha Stotra Yantra Mahima % File name : hanumatkavachastotrayantramahimA.itx % Category : hanumaana, stotra, kavacha % Location : doc\_hanumaana % Transliterated by : NA % Proofread by : NA % Latest update : June 24, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kavachayantra Prabhava Kathanam ..}## \itxtitle{.. kavachayantraprabhAvakathanam ..}##\endtitles ## श्रीपराशर संहिता । अथाष्टसप्ततितमः पटलः । श्रीपराशरः \- पार्वत्यै शङ्करेणोक्तं कवचं तु महद्धितम् । अत्यादरेण विप्रेन्द्र ! प्रोक्तं लोकहितायवै ॥ 1॥ पार्वत्युवाच \- देवदेव! जगन्नाथ! सर्वभूत वशङ्कर । केन रक्षा भवेन्नॄणां भीतानां विविधापदैः ॥ 2॥ मङ्गलञ्च महापुण्यं पवित्रं पापनाशनम् । श्रोतुमिच्छामि देवेश! वद मे करुणाकर ॥ 3॥ शिवोवाच \- शृणु गुह्यतमं देवि! भक्तामयविनाशकम् ॥ 4॥ सर्वसम्पत्करं गौरि गोपनीयं प्रयत्नतः ॥ 5॥ मदंशजो महातेजा महाबलपराक्रमः । सुभगस्सुन्दरश्शूरः शङ्करो भक्तवत्सलः ॥ 6॥ विजयो विष्णुभक्ताढ्यो रामदूतः कपीश्वरः । एवं प्लवङ्गरूपेण जातोऽहं श्रुणु पार्वति ॥ 7॥ अजोहं लोकरक्षार्थं रामदूतोऽस्मिचादरात् । वक्ष्यामि तस्य कवचं सादरेण प्रिये श्रुणु ॥ 8॥ प्रातस्स्नात्वातु विधिना वस्त्राभरणभूषितः प्रक्षाल्य पादावाचम्य सुगन्धश्चोर्ध्वपुण्ड्रधृत् ॥ 9॥ योगभूमिं प्रविश्याथ तां सम्प्रोक्ष्य च विन्यसेत् । आसनं कल्पयेत्प्राज्ञः सन्ध्यावन्दनमाचरेत् ॥ 10॥ गायत्री प्रजपेत् धीमान् प्राणायामत्रयं चरेत् । कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ 11॥ देवभूतादि कर्मेभ्यो आञ्जनेयमयः पुमान् । पादयोर्जानुनोरूर्वोरुदरेहृदिकन्धरे । मुखेशिरस्यानुपूर्व्यामोङ्कारादीनि विन्यसेत् ॥ 12॥ OM नमो रामदूतायेति विपर्ययमथापिवा । करन्यासो बुधः कुर्यात् द्वादशाक्षरविद्यया ॥ 13॥ प्रणवादि यकारान्तमङ्गुल्यङ्गुष्ठपर्वसु । न्यसेद्धकारं हृदयेनुकारमनुमूर्धनि ॥ 14॥ शिखायातु मकारञ्च तेकारं भुजयोरसि । नकारं नेत्रयोर्युज्य मकारं स्वास्त्रमुद्दिशेत् ॥ 15॥ सविसर्गं पठेन्नित्यं सर्वदिक्षुविनिर्दिशेत् । मन्त्रं न्यासं ततः कृत्वा ध्यायेद्भक्त्या सुबुद्धिमान् ॥ 16॥ ध्यानं \- बालार्कसन्निभं देवं दिव्यकौपीनमुज्ज्वलम् । दिव्यमौञ्जीधरं शान्तं दिव्यकुण्डलधारिणम् । दिव्ययज्ञोपवीताढ्यं दिव्याभरणभूषितम् । किङ्किणीकटिसूत्रञ्च केयूरवनमालिनम् । रुद्रावतार सेनाढ्यमञ्जनागर्भसम्भवम् । भक्तानां भयहर्तारं रामदूतं नमाम्यहम् ॥ 17॥ इति स्तुत्वा हनूमन्तं निश्चलं कवचं पठेत् ॥ 18॥ कवचं प्रारम्भ \- अस्य श्रीकवचस्तोत्रमन्त्रस्य । ईश्वर ऋषिः । अनुष्ठुप्छन्दः । श्रीहनुमान् देवता । मारुतात्मज इति बीजम् । अञ्जनासूनुरिति शक्तिः । रुद्रावतार इति कीलकम् । श्रीहनुमत्प्रसादसिध्यर्थे जपे विनियोगः ॥ कवचस्तोत्रम् \- OM नमो रामदुताय । अष्टाक्षराय । हनुमते नमः । षडक्षरोऽयम् । दिशमैन्द्रीं भवतु मे अञ्जनाप्रियनन्दनः । दिशमवतु आग्नेय्यां लङ्काप्रासादभञ्जनः ॥ 1॥ याम्यां दिशिरक्षतु मे केसरीप्रियनन्दनः । नैरृतीं दिशपक्षघ्नः पातु मे प्लवगाधिपः ॥ 2॥ पातु श्रीवायुपुत्रो मे वारुणीं दिशमव्ययः । सुग्रीवसचिवो नित्यं पातुम् मे वायुवीं दिशम् ॥ 3॥ रुद्रावतारोऽवतु मे कौबेरी दिशमक्षहा । श्रीरामदूतोऽवतु मे ईशान्यां दिशमव्ययः ॥ 4॥ अथस्तात्पातुमे नित्यं वालास्त्रो वरदो हरिः । ऊर्ध्वं दिशि रक्षतु मे शङ्करोऽमितविक्रमः ॥ 5॥ अन्तरिक्षं दिशं पातु नीतिज्ञो मे महाकपिः । बाह्याभ्यन्तर्दिशौ पातु पिङ्गाक्षोमेऽब्धिलङ्घनः ॥ 6॥ सुशिरोमे शिरः पातु फालं मे पातु पावनिः । दृशौ मे पातु सुदृशो कणौ पातु सुकर्णवान् ॥ 7॥ सुघ्राणः पातु घ्राणं मे मुखं तु प्लवगाननः । सुजिह्वः पातु जिह्वां मे कण्ठं पातु सुकन्थरः ॥ 8॥ सुस्कन्धः पातु मे स्कन्धो सुभुजोऽवतु मे भुजौ । सुकरोमे करौ पातु हृदयं सुहृदोमम ॥ 9॥ सुमध्यः पातु मे मध्यं नाभिं तु सुनाभिवान् । कटिं मे सुकटिं पातु ऊरू सुरूरुमान् मम ॥ 10॥ सुजानुः जानुनी पातु जङ्घे पातु सुजङ्घवान् । सुपादः पातु मे पादौ सुनखो मे नखानि च ॥ 11॥ अनुक्त सन्धिनीपातु सर्वदा च सुसन्धिमान् । सर्वाङ्गानि च मे पातु सर्वावयवशोभितः ॥ 12॥ सङ्कटे विषमे दुर्गे भये पारे महाहवे । निशायां सन्ध्ययोः पातु हनुमान् सर्वतस्सदा ॥ 13॥ जलेह्यग्नौ स्थिते चैव वायुव्यञ्च गुहान्तरे । नद्यां शैले च विपिने दावाग्नौ चोर सङ्कटे ॥ 14॥ राजद्वारे सभास्थाने शत्रुद्वारे च कृत्रिमे । पातु श्रीरामदूतोऽसौ सदा मां भक्तवत्सलः ॥ 15॥ सर्पवृश्चिकलूतादि विषेभ्यः पातु मां सदा । स्थावरं जङ्गमं चैव कृत्रिमांश्च हरीश्वरः ॥ 16॥ नरवानरसिंहेभ तरुक्षु व्याघ्रभल्लुकात् । ह्रिंस्र्राद्वनचराध्यक्षा द्रक्षो गन्धर्वकिन्नरात् ॥ 17॥ भूतप्रेतगणाश्चैव पिशाचब्रह्मराक्षसात् । वेतालदनुजात्पातु सीताशोकविनाशनः ॥ 18॥ दुःस्वप्नात्सलिलात्पातु दुष्कृताददुःख सङ्कुलात् । अज्ञानात्कर्मलोपाच्च पातु मां ब्रह्मपावनिः ॥ 19॥ परदारात्परद्रव्यात्परदान परिग्रहात् । परचिन्ता परध्यानं परव्याधि भयाच्च माम् ॥ 20॥ पातु प्रचण्ड दोर्दण्ड आञ्जनेयो महाबलः । कर्मलोपात्क्रियालोपाद्बुद्धिजाड्याच्च चंचलात् ॥ 21॥ आयुधात्कन्दनादस्त्रात्कारागाराच्च शृङ्खलात् । ताडना दौषधान्मन्त्रात्पातु मां ब्रह्मपावनिः ॥ 22॥ फलश्रुतिः \- हनुमत्कवचं पुण्यं सर्वसिद्धिकरं परम् । मृतानाममृतत्त्वाय भीतानाञ्च अभीतये ॥ 23॥ मोक्षायञ्च मुमुक्षूणां श्रीकामानां श्रिये तथा । विजयाय जिगीषूणां व्याधितानामरोगकृत् ॥ 24॥ वश्याय वश्यकामानां विद्यायै वेदवादिनाम् । द्रविणाय दरिद्राणां पापानां पापशान्तये ॥ 25॥ वादिनां वादविजयं कवीनां कविताप्रदम् । अन्नाय क्षुधितार्तानां स्वर्गाय स्वर्गमिच्छताम् ॥ 26॥ पशुदं पशुकामानां पुत्रेभ्यः पुत्रकामिनाम् । दारेभ्यो कृतदाराणां ज्ञानाय ज्ञानमिच्छताम् ॥ 27॥ राज्याय भ्रष्टराज्यानां अशान्तानाञ्च शान्तये । अमृत्यवे मृत्युभियामायुष्यं चायुरिच्छताम् ॥ 28॥ शत्रुक्षये शत्रुमतामन्वर्थायच योगिनाम् । भर्तृवश्याय च स्त्रीणां स्त्रीवव्याय नॄणामपि ॥ 29॥ राजवश्याय कवचं राजसन्निधिसेविनाम् । भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ॥ 30॥ विनायको विसृष्टानां शान्तये भवति धृवम् । जप्तु स्त्रीवर्गसिध्यर्थं गृहस्थेन विशेषतः ॥ 31॥ मुनिभिः मौनसिध्यर्थं मोक्षाय परमाय च । उद्यन्तं चण्ड किरणं उपस्थाय कृताञ्जलिः ॥ 32॥ कदलीकानने तिष्ठन्नासिनो वा जपन् दिवा । सर्वान्कामानवाप्नोति अने नैव जपप्रिये ! ॥ 33॥ मम प्रीतिकरं दिव्यं विष्णुभक्तिविवर्धनम् । ज्वरार्तानां कुशाग्रेण मार्जयेत्कुष्ठरोगिणाम् ॥ 34॥ अङ्गमङ्गं यथा लिङ्गं कवचेन तु साधकः ॥ 35॥ यस्या स्मृत प्रजायुक्ता तस्यामङ्गं प्रमार्जयेत् । सापुत्रं लभते दीर्घं जीविनं चाप्यरोगिणम् ॥ 36॥ वन्ध्याया मार्जयेदङ्गं कुशैर्मन्त्रेण साधकः । सावै संवत्सरादर्वाग्गर्भंधत्ते मनोहरम् ॥ 37॥ पति विद्वेषिणीया तु तस्या अङ्गं प्रमार्जयेत् । सातमेव भजेत्प्रीत्या भर्तारं नान्यमान सा ॥ 38॥ अश्वत्थे राजवश्यार्थी जलमग्नर्महदिच्छताम् । पालाशमूले विद्यार्थी तेजसेऽभिमुखेरवेः ॥ 39॥ कन्यार्थी चण्डिकागेहे शिवगेहे रिपुक्षयम् । श्रीकामो विष्णुगेहे च मोक्षार्थी यत्रकुत्रच । किमत्र बहुनोक्तेन सर्वान्कामानवाप्नुयात् ॥ 40॥ अन्यच्च कवचं वक्ष्ये शृणु शैलसुते! प्रिये! | गुह्याद्गुह्यतमं लोके मङ्गलानाञ्च मङ्गलम् ॥ 41॥ कवच प्रारम्भः \- हनुमान् पातु मे नित्यं सिरवक्त्रोष्ठ नाशिकाः । कर्णौ स्कन्धौ भुजौ वक्षौ रामेष्टः पातु कक्षकौ ॥ 42॥ पृष्ठं च जठरं सर्वं स्तनौ जतृच हृत्कटिम् । हरिः पातूदरं नाभिं पर्श्वं हस्ताङ्गुलीस्तथा ॥ 43॥ जाठरं वह्निस्थानन्तु गण्डं जघन गुह्यकम् । पावनिः पातु मे नित्यमूरुयुग्मं सजानुकम् ॥ 44॥ आञ्जनासूनु मे पातु जङ्घे पादौच सर्वदा । यदुक्तं यच्च नोक्तं मे यद्बाह्ये यत्तदन्तरम् ॥ 45॥ सर्वाङ्गं पातु मे शूरो लक्ष्मणप्राणदायकः ॥ 46॥ य इदं कवचं दिव्यमाञ्जनेयस्य कामदम् । ध्यायेज्जपेद्भजेत्तस्य श्रीविद्यायुश्च वर्धते ॥ 47॥ श्रीयन्त्र लक्षणम् \- प्राचीष्षड्भिर्लिखेद्रेखीदीचीषट् च तथाक्रमम् । सपञ्चविंशतिस्तत्र कोष्टानां तु भविष्यति । कोष्टे कोष्टे अयं मन्त्रो साक्षराणि यथाक्रमम् ॥ 48॥ ग्रन्थान्तरे \- उदगग्रा लिखेद्रेखाः स्थानं मूलन्तु दक्षिणम् । प्रागग्राश्च लिखेद्रेखाः स्थानं मूलन्तु पश्चिमम् ॥ 49॥ प्रागग्रा मुदगग्रञ्च समारभ्य लिखेद्बुधः । रेखापदेषुविलिखेत्कवचस्य पदं पदम् ॥ 50॥ सौवर्णे रजते ताम्रे तालपर्णेऽपि वा मुने । भूर्जे रोचनया विद्वान् सोऽपि कुङ्कुम मिश्रया ॥ 51॥ यस्तु यन्त्रमिदं मूर्ध्नि स्थितं कण्ठे तु धारयेत् । सङ्ग्रामे व्यवहारे च चोरव्याघ्रभयेषु च । मारीभये विषभये महाद्भुतप्रपीडने ॥ 52॥ क्षयापस्मारपीडासु सर्पवृश्चिकलूतके । तापनेतु तथा शोके नेत्ररोगे च दुःसहे ॥ 53॥ नानाविध भयेष्वे च नानाव्याधिप्रपीडने । विन्यस्य कवचं यस्तु मन्त्रराजेन मन्त्रितम् ॥ 54॥ नतस्य दुरितं किञ्चिदिह चामुत्र चैवहि । वन्ध्यया धारयेद्यन्त्रमचिरात्पुत्रिणी भवेत् ॥ 55॥ क्षुद्रसिध्यै ततोऽन्यस्यै यस्तु प्रार्थयतेऽल्पधीः । पिपासतो सविहितो मृगतृष्णां पिपासति ॥ 56॥ वश्याकर्षण विद्वेष स्तम्भनोच्चाटनादिषु । कृत्वा तु कवचं न्यासं जपेनमन्त्रमनुत्तमम् ॥ 57॥ तथैव सर्वमाप्नोति नात्रकार्या विचारणा । श्लोके श्लोके प्रकुर्वीत होमं तर्पणमेवच ॥ 58॥ नवरात्रौ पठेद्विद्वानेकोत्तरविधानतः । मल्लिकाजाति पुष्पैश्च खजूरकदलीफलैः ॥ 59॥ द्राक्षाफलेषु खण्डैर्वा होमं कुर्याद्विचक्षणः । बहुशो सिद्धिमाप्नोति फलमाप्नोत्य संशयः ॥ 60॥ एवं कृत पुरश्चर्यो कुबेर सदृशोभवेत् । तर्पणे तर्पयामीति स्वाहान्तञ्च हुनेद्बुधः ॥ 61॥ जयद्वन्द्वसमायुक्तं होमांते च तथोच्चरेत् । इति श्रीपराशरसंहितायां पराशरमैत्रेयसंवादे कवचस्तोत्रयन्त्रमहिमादिवर्णनं नाम अष्टसप्ततितमः पटलः । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}