% Text title : Hanumat Panjara Stotram % File name : hanumatpanjarastotram.itx % Category : hanumaana, stotra, panjara % Location : doc\_hanumaana % Transliterated by : NA % Proofread by : NA % Latest update : July 5, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Hanumat Panjara Stotram ..}## \itxtitle{.. hanumatpa~njarastotram ..}##\endtitles ## श्रीपराशरसंहितान्तर्गते चतुस्सप्ततितमः पटलः हनुमत्पञ्जरकथनं \- पराशरः \- पञ्जरन्तु प्रवक्ष्यामि शृणु मैत्रेय ! आदरात् ॥ 1॥ अस्य पञ्जरस्य ऋषिः श्रीरामचन्द्र भगवानिति च छन्दोऽनुष्टुप् । श्रीपञ्चवक्त्रहनुमान देवतेति च । ह्रां बीजम् । स्वाहा शक्तिः । प्रणवो कीलकं स्मृतः । मन्त्रोक्त देवताप्रसादसिध्यर्थे विनियोगः । दीर्घयामाययायुक्तैः षडङ्गैः परिकीर्तितः । रामदूत, वानरमुख, वायुनन्दन तथा नृसिंहमुखपूर्वकं अञ्जनासूनुः परञ्च । गरुडमुख च तथा हरिमर्कट पदं परम् । क्रोडमुखं पदञ्चान्तं रामकार्यधुरन्धरः । ततो अश्वमुखञ्चान्तम् । सर्वराक्षसनाशनः । सर्वेमुखशब्दान्ताः सर्वं चतुर्घ्यं तं गताः । षडङ्गे कराङ्गादयो ह्रां षट्कादिभिस्संयुतम् । न्यसेत्सर्व मनन्यधीः । ततो ध्यानं पठित्वातु पूर्वोक्तमार्गतो वापि पञ्जरमारभेत्ततः ॥ 2॥ आदौ प्रणवमुच्चार्यं वन्दे हरिपदं ततः । उच्चार्य मर्कटपदं मर्कटायेति चोच्चरेत् ॥ 3॥ अग्निजायां समुच्चार्य द्वादशार्णो महामनुः ॥ 4॥ शिरः पातु मम सदा सर्वसौख्यप्रदायकः ॥ 5॥ आदौ प्रणवमुच्चार्य कपिबीजं ततोच्चरेत् । नृसिंहबीजमुच्चार्य गारुडञ्च समुच्चरेत् ॥ 6॥ वराहबीजमुच्चार्य हयग्रीवं ततोच्चरेन् । नमः पदं ततोच्चार्य स पञ्चास्य महाकपेः । चतुर्दशार्णमन्त्रोऽयं मुखं पायात्सदा मम ॥ 7॥ आदौ प्रणवमुच्चार्य नमो भगवते पदं । पञ्चवदनाय चोच्चार्य पूर्वमुखेति चोच्चरेत् ॥ 8॥ वानरं बीजमुच्चार्य कपिमुखाय चोच्चरेत् । सर्वशत्रुहरायेति महाबलाय चोच्चरेत् ॥ 9॥ अग्निजायां ततोच्चार्य सप्तत्रिंशाक्षराभिधः । कण्ठं मम सदा पातु सर्वशत्रुविनाशकः ॥ 10॥ उच्चार्यं प्रणवं चादौ नमो भगवतेतिच । नारसिंह महाबीज करालपदमुच्चरेत् ॥ 11॥ नृसिंहाय पदं चोक्त्या सकलभूतप्रेतच । पिशाच्चब्रह्मराक्षस प्रमथनाय पदं वदेत् ॥ 12॥ अग्निजायां ततोच्चार्य वसु वेदार्णको मनुः । हृदयं मे सदा पातु सर्वशत्रुविनाशकः ॥ 13॥ OM नमो भगवतेति पञ्चवदनाय ततः । पश्चिममुखेति चोच्चार्य गारुडं बीजमुच्चरेत् ॥ 14॥ वीरगरुडाय महाबलायेति पदं ततः । सर्वनाग प्रमथना यान्ते सकलविषेति ॥ 15॥ हराय स्वाहा त्वं ततः वेदाभ्यक्षरसंयुतः । हनुमन्ममोदरं पातु सर्वरोगनिबर्हणः ॥ 16॥ OM नमो भगवतेति पञ्चवदनाय ततः । उत्तरमुखे चोज्चार्यं क्रोडवाग्बीजमुच्चरेत् ॥ 17॥ आदिवाराह सर्वसम्पत्प्रदाय निधि भूमिच । प्रदाय पश्चाज्ज्वरेति रोग निकृन्तन स्वाहा ॥ 18॥ नाभिं पातु मम सदा सुखसौभाग्य हेतुकः । नेत्र बाणार्णको मनोः पश्चात्प्रणवमुच्चरेत् ॥ 19॥ OM नमो भगवते पञ्चवदनाय पदं ततः । ऊर्ध्वमुखेत्यन्ते हयबीजं ततः परम् ॥ 20॥ हयग्रीवाय सकलप्रदाय सकलेतिच । जनवशीकरणाय सकल दानवान्तकाय ॥ 21॥ पश्चात्प्राज्ञाय स्वाहेति षट्पञ्चाशद्वर्णको मनुः । मम जानुद्वयं पातु सर्व राक्षसनाशकः ॥ 22॥ OM च ह्रीमित्ययं चोक्त्वा नमो भगवते ततः । ब्रह्मास्त्रसंहारकाय राक्षसकुलनाशयेति ॥ 23॥ पताक हनुमतेति मायाबीजत्रयं ततः । क्रोडास्त्र वह्निजायां तं मनुः पादद्वयं मम ॥ 24॥ ह्रां नमः पञ्चवक्त्राय नाभिदेशं सदा मम । ह्रीं नमः पञ्चवक्त्राय पातु जङ्घद्वयं मम । ह्रूं नमः पञ्चवक्त्राय पातु जानुद्वयं मम । ह्रैं नमः पञ्चवक्त्राय पादद्वन्द्वं सदावतु । ह्रौं नमः पञ्चवक्त्राय कटिदेशं सदावतु । ह्रः नमः पञ्चवक्त्राय चोदरं पातु सर्वदा । ऐ नमः पञ्चवक्त्राय हृदयं पातु सर्वदा । क्लां नमः पञ्चवक्त्राय बाहुयुग्मं सदावतु । क्लीं नमः पञ्चवक्त्राय करयुग्मं सदा मम । क्लूं नमः पञ्चवक्त्राय कण्ठदेशं सदावतु । क्लैं नमः पञ्चवक्त्राय चुबुकं मे सदावतु । क्लौं नमः पञ्चवक्त्राय पातु चोष्ठद्वयं मम । क्लः नमः पञ्चवक्त्राय नेत्रयुग्मं सदावतु । रां नमः पञ्चवक्त्राय शोत्रयुग्मं सदावतु । रीं नमः पञ्चवक्त्राय फालं पातु महाबलः । रूं नमः पञ्चवक्त्राय शिरः पायात्सदा मम । रैं नमः पञ्चवक्त्राय शिखां मम सदावतु । रौं नमः पञ्चवक्त्राय मूर्धानं पातु सर्वदा । रः नमः पञ्चवक्त्राय मुखं पातु सदा मम । क्ष्रां नमः पञ्चवक्त्राय श्रोत्रयुग्मं सदावतु । क्ष्रीं नमः पञ्चवक्त्राय नेत्रयुग्मं सदा मम । क्ष्रूं नमः पञ्चवक्त्राय पातु चोष्ठद्वयं मम । क्ष्रैं नमः पञ्चवक्त्राय भॄयुग्मं पातु सर्वदा । क्ष्रौं नमः पञ्चवक्त्राय नासिकां पातु सर्वदा । क्षः नमः पञ्चवक्त्राय कण्ठं पातु कपीश्वरः । ग्लां नमः पञ्चवक्त्राय पातु वक्षस्थलं मम । ग्लीं नमः पञ्चवक्त्राय बाहुयुग्मं सदा मम । ग्लूं नमः पञ्चवक्त्राय करयुग्मं सदावतु । ग्लैं नमः पञ्चवक्त्राय मम पातु वलित्रय । ग्लौं नमः पञ्चवक्त्राय चोरदं पातु सर्वदा । ग्लः नमः पञ्चवक्त्राय नाभिं पातु सदा मम । AM नमः पञ्चवक्त्राय वानराय कटिं मम । IM नमः पञ्चवक्त्राय ऊरुयुग्मं सदावतु । UM नमः पञ्चवक्त्राय जानुद्वन्द्वं सदा मम । ऐं नमः पञ्चवक्त्राय गुल्फद्वन्द्वं सदावतु । औं नमः पञ्चवक्त्राय पादद्वन्द्वं सदावतु । अः नमः पञ्चवक्त्राय सर्वाङ्गानि सदावतु ॥ 25॥ वानरः पूर्वतः पातु दक्षिणे नरकेसरिः । प्रतीच्यां पातु गरुड उत्तरे पातु सूकरः । ऊर्ध्वं हयाननः पातु सर्वतः पातु मृत्युहा ॥ 26॥ वानरः पूर्वतः पातु आग्नेय्यां वायुनन्दनः । दक्षिणे पातु हनुमान् निरृते केसरीप्रियः ॥ 27॥ प्रतीच्यां पातु दैत्यारिः वायव्यां पातु मङ्गलः । उत्तरे रामदासस्तु निम्नं युद्धविशारदः ॥ 28॥ ऊर्ध्वे रामसखः पातु पाताले च कपीश्वरः । सर्वतः पातु पञ्चास्यः सर्वरोगविकृन्तनः ॥ 29॥ हनुमान पूर्वतः पातु दक्षिणे पवनात्मजः । पातु प्रतीचि मक्षघ्नो उदीच्यां सागरतारकः ॥ 30॥ ऊर्ध्वं केसरीनन्दनः पात्वधस्ताद्विष्णुभक्तः । पातु मध्यप्रदेशेतु सर्वलङ्का विदाहकः ॥ 31॥ एवं सर्वतो मां पातु पञ्चवक्त्रः सदा कपिः ॥ 32॥ सुग्रीवसचिवः पातु मस्तकं मम सर्वदा । वायुनन्दनः फालं मे महावीरः भ्रूमध्यमम् ॥ 33॥ नेत्रे छायापहारीच पातु श्रोत्रे प्लवङ्गमः । कपोलौ कर्णमूलेच पातु श्रीरामकिङ्करः ॥ 34॥ नासाग्रमञ्जनासूनुः पातु वक्त्रः हरीश्वरः । पातु कण्ठच दैत्यारिः स्कन्धौ पातुसुरार्चितः ॥ 35॥ जानौ पातु महातेजः कूर्परौ चरणायुधः । नखान् नखायुधः पातु कक्षं पातु कपीश्वरः ॥ 36॥ सीताशोकापहारीतु स्तनौ पातु निरन्तरम् । लक्ष्मणप्राणदाताऽसौ कुक्षि पात्वनिशं मम ॥ 37॥ वक्षौ मुद्रापहारीच पातु भुजायुधः । लखिणीभञ्जनः पातु पृष्ठदेशे निरन्तरम् ॥ 38॥ नाभिञ्च रामदासस्तु कटिं पात्वनिलात्मजः । गुह्यं पातु महाप्राज्ञः सन्धौ पातु शिवप्रियः ॥ 39॥ ऊरूच जानुनी पातु लङ्काप्रासादभञ्जनः । जङ्घौ पातु कपिश्रेष्ठः गुल्को पातु महाबलः ॥ 40॥ अचलोद्धारकः पातु पादौ भास्करसन्निभः । अङ्गान्यमितसत्वाढ्यः पातु पादाङ्गुलिस्सदा ॥ 41॥ सर्वाङ्गानि महाशूरः पातु मां रोमवान् सदा । भार्यां पातु महातेजः पुत्रान् पातु नखायुधः ॥ 42॥ पशून् पञ्चाननः पातु क्षेत्रं पातु कपीश्वरः । बन्धून् पातु रघुश्रेष्ठः दासः पवनसम्भवः ॥ 43॥ सीता शोकापहारी सः गृहान् मम सदावतु ॥ 44॥ हनूमत्पञ्जरं यस्तु पठेद्विद्वान् विचक्षणः । स एष पुरुषश्रेष्ठो भक्ति मुक्तिञ्च विन्दति ॥ 45॥ कालत्रयेऽप्येककाले पठेन्मासत्रयं नरः । सर्वशत्रून् क्षणे जित्वा स्वयञ्च विजयी भवेत् ॥ 46॥ अर्धरात्रौ जले स्थित्वा सप्तवारं पठेद्यदि । क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् ॥ 47॥ अर्कवारेऽश्वत्थमूले स्थित्वा पठति यः पुमान् । स पुमान् श्रियमाप्नोति सङ्ग्रामे विजयी भवेत् ॥ 48॥ अनेन मन्त्रितं चापि यः पिबेत् रोगपीडितः । स नरो रोगनिर्मुक्तः सुखी भवति निश्चयः ॥ 49॥ यो नित्यं ध्यायेद्यस्तु सर्वमन्त्रविनिर्मितम् । तं दृष्ट्वा देवतास्सर्वे नमस्यन्ति कपीश्वरम् ॥ 50॥ राक्षसास्तु पलायन्ते भूता धावन्ति सर्वतः ॥ 51॥ इदं पञ्जरमज्ञात्वा यो जपन्मन्त्रनायकम् । न शीघ्रं फलमाप्नोति सत्यं सत्यं मयोदितम् ॥ 52॥ त्रिकालमेककालं वा पञ्जरं धारयेच्छुभम् । पञ्जरं विधिवज्जप्त्वा स्तोत्रैः वेदान्तसम्मितैः । तोषयेदञ्जनासूनुं सर्वराक्षसमर्दनम् ॥ 53॥ इतीदं पञ्जरं यस्तु पञ्चवक्त्रहनूमतः । धारयेत् श्रावयेद्वापि कृतकृत्यो भवेन्नरः ॥ 54॥ इति श्रीपराशरसंहितायां श्रीपराशरमैत्रेयसंवादे श्रीपञ्चमुखहनुमत्पञ्जरं नाम चतुस्सप्ततितमः पटलः । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}