% Text title : Shri Hanumadacharyapranitah Shrihanumatprabhu Stava % File name : hanumatprabhustavaHhanumadAchArya.itx % Category : hanumaana, rAmAnanda % Location : doc\_hanumaana % Author : hanumadAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampradaya Dig-Darshanm % Latest update : December 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Hanumadacharyapranitah Shrihanumatprabhu Stava ..}## \itxtitle{.. shrIhanumadAchAryapraNItaH shrIhanumatprabhustavaH ..}##\endtitles ## AnandabhAShyakR^idrAmAnandaM rAmaM tatheshvaram | guruM nattvA cha kurve.ahaM shrIhanumatprabhustavam || 1|| dehendriyairvinA jIvAn jaDatulyAn vilokya hi | jagataH sarjakaM vande shrIrAmaM hanumatprabhum || 2|| antarbahishcha saMvyApya sarjanAnantaraM kila | jagataH pAlakaM vande shrIrAmaM hanumatprabhum || 3|| jIvA.Nshcha vyathitAn dR^iShTvA teShAM hi karmajAlataH | jagatsaMhArakaM vande shrIrAmaM hanumatprabhum || 4|| sarjakaM padmayoneshcha vedapradAyakaM tathA | shAstrayonimahaM bande shrIrAmaM hanumatprabhum || 5|| vibhUtidvayanAthaM cha divyadehaguNaM tathA | AnandAmbunidhiM vande shrIrAmaM hanumatprabhum || 6|| sarvavidaM cha sarveshaM sarvakarmaphalapradam | sarvashrutyanvitaM vande shrIrAmaM hanumatprabhum || 7|| chidachiddvArakaM sarvajaganmUlamathAvyayam | sarvashaktimahaM vande shrIrAmaM hanumatprabhum || 8|| prabhANAM sUryavachchAtha visheShANAM vishiShTavat | jIvAnAmaMshinaM vande shrIrAmaM hanumatprabhum || 9|| asheShachidachidvastuvapuShphaM satyasa~Ngaram | sarveShAM sheShiNaM vande shrIrAmaM hanumatprabhum || 10|| sakR^itprapattimAtreNa dehinAM dainyashAlinAm | sarvebhyo.abhayadaM vande shrIrAmaM hanumatprabhum || 11|| bhAvAnandAyashiShyashrIhanumadAryanirmitaH | lokalyANakR^id bhUyAchChrIhanumatprabhustavaH || 12|| iti shrIhanumadAchAryapraNItaH shrIhanumatprabhustavaH sampUrNaH | ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}