% Text title : hanumatsahasranAmastotra (From Rudrayamala tantra) % File name : hanumatsahasranAmastotrarudrayAmala.itx % Category : sahasranAma, hanumaana, hanuman % Location : doc\_hanumaana % Transliterated by : Shri Devi Kumar, refined by PSA Easwaran % Proofread by : PSA Easwaran psaeaswaran at gmail % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Source : Rudrayamala tantra % Acknowledge-Permission: Mahaperiyaval Trust % Latest update : September 14, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. hanumatsahasranAmastotram ..}## \itxtitle{.. hanumatsahasranAmastotram ..}##\endtitles ## रुद्रयामलतः कैलासशिखरे रम्ये देवदेवं महेश्वरम् । ध्यानोपरतमासीनं नन्दिभृङ्गिगणैर्वृतम् ॥ 1॥ ध्यानान्ते च प्रसन्नास्यमेकान्ते समुपस्थितम् । दृष्ट्वा शम्भुं तदा देवी पप्रच्छ कमलानना ॥ 2॥ देव्युवाच शृणु देव प्रवक्ष्यामि संशयोऽस्ति महान्मम । रुद्रैकादशमाख्यातं पुराहं न च वेद्मि तम् ॥ 3॥ कथयस्व महाप्राज्ञ सर्वतो निर्णयं शुभम् । समाराधयतो लोके भुक्तिमुक्तिफलं भवेत् ॥ 4॥ मन्त्रं यन्त्रं तथा तन्निर्णयं च विधिपूजनम् । तत्सर्वं ब्रूहि मे नाथ कृतार्था च भवाम्यहम् ॥ 5॥ ईश्वर उवाच शृणु देवि प्रवक्ष्यामि गोप्यं सर्वागमे सदा । सर्वस्वं मम लोकानां नृणां स्वर्गापवर्गदम् ॥ 6॥ दश विष्णुर्द्वादशार्कास्ते चैकादश संस्मृताः । रुद्रः परमचण्डश्च लोकेऽस्मिन्भुक्तिमुक्तिदः ॥ 7॥ हनुमान्स महादेवः कालकालः सदाशिवः । इहैव भुक्तिकैवल्यमुक्तिदः सर्वकामदः ॥ 8॥ चिद्रूपी च जगद्रूपस्तथारूपविराडभूत् । रावणस्य वधार्थाय रामस्य च हिताय च ॥ 9॥ अञ्जनीगर्भसम्भूतो वायुरूपी सनातनः । यस्य स्मरणमात्रेण सर्वविघ्नं विनश्यति ॥ 10॥ मन्त्रं तस्य प्रवक्ष्यामि कामदं सुरदुर्लभम् । नित्यं परतरं लोके देवदैत्येषु दुर्लभम् ॥ 11॥ प्रणवं पूर्वमुद्धृत्य कामराजं ततो वदेत् । OM नमो भगवते हनुमतेऽपि ततो वदेत् ॥ 12॥ ततो वैश्वानरो मायामन्त्रराजमिमं प्रिये । एवं बहुतरा मन्त्राः सर्वशास्त्रेषु गोपिताः ॥ 13॥ OM क्लीं नमो भगवते हनुमते स्वाहा येन विज्ञातमात्रेण त्रैलोक्यं वशमानयेत् । वह्निं शीतङ्करोत्येव वातं च स्थिरतां नयेत् ॥ 14॥ विघ्नं च नाशयत्याशु दासवत्स्याज्जगत्त्रयम् । ध्यानं तस्य प्रवक्ष्यामि हनुर्येन प्रसीदति ॥ 15॥ ध्यानम् \- प्रदीप्तं स्वर्णवर्णाभं बालार्कारुणलोचनम् । स्वर्णमेरुविशालाङ्गं शतसूर्यसमप्रभम् ॥ 16॥ रक्ताम्बरं धरासीनं सुग्रीवादियुतं तथा । गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ॥ 17॥ पुच्छवन्तं कपीशं तं महारुद्रं भयङ्करम् । ज्ञानमुद्रालसद्बाहुं सर्वालङ्कारभूषितम् ॥ 18॥ ध्यानस्य धारणादेव विघ्नान्मुक्तः सदा नरः । त्रिषु लोकेषु विख्यातः सर्वत्र विजयी भवेत् ॥ 19॥ नाम्नां तस्य सहस्रं तु कथयिष्यामि ते शृणु । यस्य स्मरणमात्रेण वादी मूको भवेद्ध्रुवम् ॥ 20॥ स्तम्भनं परसैन्यानां मारणाय च वैरिणाम् । दारयेच्छाकिनीः शीघ्रं डाकिनीभूतप्रेतकान् ॥ 21॥ हरणं रोगशत्रूणां कारणं सर्वकर्मणाम् । तारणं सर्वविघ्नानां मोहनं सर्वयोषिताम् ॥ 22॥ धारणं सर्वयोगानां वारणं शीघ्रमापदाम् ॥ 23॥ OM अस्य श्रीहनुमतः सहस्रनामस्तोत्रमन्त्रस्य सदाशिव ऋषिः । अनुष्टुप् छन्दः । श्रीहनुमान् देवता । OM क्लीं इति बीजम् । नम इति कीलकम् । स्वाहेति शक्तिः । समस्तपुरुषार्थसिद्ध्यर्थे जपे विनियोगः । ओंओङ्कारनमोरूपमोंनमोरूपपालकः । ओङ्कारमयोङ्कारकृदोङ्कारात्मा सनातनः ॥ 24॥ ब्रह्मब्रह्ममयो ब्रह्मज्ञानी ब्रह्मस्वरूपवित् । कपीशः कपिनाथश्च कपिनाथसुपालकः ॥ 25॥ कपिनाथप्रियः कालः कपिनाथस्य घातकः । कपिनाथशोकहर्ता कपिभर्ता कपीश्वरः ॥ 26॥ कपिजीवनदाता च कपिमूर्तिः कपिर्भृतः । कालात्मा कालरूपी च कालकालस्तु कालभुक् ॥ 27॥ कालज्ञानी कालकर्ता कालहानिः कलानिधिः । कलानिधिप्रियः कर्ता कलानिधिसमप्रभः ॥ 28॥ कलापी च कलापाता कीशत्राता किशां पतिः । कमलापतिप्रियः काकस्वरघ्नः कुलपालकः ॥ 29॥ कुलभर्ता कुलत्राता कुलाचारपरायणः । काश्यपाह्लादकः काकध्वंसी कर्मकृतां पतिः ॥ 30॥ कृष्णः कृष्णस्तुतिः कृष्णकृष्णरूपो महात्मवान् । कृष्णवेत्ता कृष्णभर्ता कपीशः क्रोधवान् कपिः ॥ 31॥ कालरात्रिः कुबेरश्च कुबेरवनपालकः । कुबेरधनदाता च कौसल्यानन्दजीवनः ॥ 32॥ कोसलेशप्रियः केतुः कपाली कामपालकः । कारुण्यः करुणारूपः करुणानिधिविग्रहः ॥ 33॥ कारुण्यकर्ता दाता च कपिः साध्यः कृतान्तकः । कूर्मः कूर्मपतिः कूर्मभर्ता कूर्मस्य प्रेमवान् ॥ 34॥ कुक्कुटः कुक्कुटाह्वानः कुञ्जरः कमलाननः । कुञ्जरः कलभः केकिनादजित्कल्पजीवनः ॥ 35॥ कल्पान्तवासी कल्पान्तदाता कल्पविबोधकः । कलभः कलहस्तश्च कम्पः कम्पपतिस्तथा ॥ 36॥ कर्मफलप्रदः कर्मा कमनीयः कलापवान् । कमलासनबन्धश्च\-कम्पः\-कमलासनपूजकः ॥ 37॥ कमलासनसेवी च कमलासनमानितः । कमलासनप्रियः कम्बुः कम्बुकण्ठोऽपि कामधुक् ॥ 38॥ किञ्जल्करूपी किञ्जल्कः किञ्जल्कावनिवासकः । खगनाथप्रियः खड्गी खगनाथप्रहारकः ॥ 39॥ खगनाथसुपूज्यश्च खगनाथप्रबोधकः । खगनाथवरेण्यश्च खरध्वंसी खरान्तकः ॥ 40॥ खरारिप्रियबन्धुश्च खरारिजीवनः सदा । खड्गहस्तः खड्गधनः खड्गहानी च खड्गपः ॥ 41॥ खञ्जरीटप्रियः खञ्जः खेचरात्मा खरारिजित् ॥ 42॥ खञ्जरीटपतिः पूज्यः खञ्जरीटपचञ्चलः । खद्योतबन्धुः खद्योतः खद्योतनप्रियः सदा ॥ 43॥ गरुत्मान् गरुडो गोप्यो गरुत्मद्दर्पहारकः । गर्विष्ठो गर्वहर्ता च गर्वहा गर्वनाशकः ॥ 44॥ गर्वो गुणप्रियो गाणो गुणसेवी गुणान्वितः । गुणत्राता गुणरतो गुणवन्तप्रियो गुणी ॥ 45॥ गणेशो गणपाती च गणरूपो गणप्रियः । गम्भीरोऽथ गुणाकारो गरिमा गरिमप्रदः ॥ 46॥ गणरक्षो गणहरो गणदो गणसेवितः । गवांशो गवयत्राता गर्जितश्च गणाधिपः ॥ 47॥ गन्धमादनहर्ता च गन्धमादनपूजकः । गन्धमादनसेवी च गन्धमादनरूपधृक् ॥ 48॥ गुरुर्गुरुप्रियो गौरो गुरुसेव्यो गुरून्नतः । गुरुगीतापरो गीतो गीतविद्यागुरुर्गुरुः ॥ 49॥ गीताप्रियो गीतरातो गीतज्ञो गीतवानपि । गायत्र्या जापको गोष्ठो गोष्ठदेवोऽथ गोष्ठपः ॥ 50॥ गोष्पदीकृतवारीशो गोविन्दो गोपबन्धकः । गोवर्धनधरो गर्वो गोवर्धनप्रपूजकः ॥ 51॥ गन्धर्वो गन्धर्वरतो गन्धर्वानन्दनन्दितः । गन्धो गदाधरो गुप्तो गदाढ्यो गुह्यकेश्वरः ॥ गिरिजापूजको गीश्च गीर्वाणो गोष्पतिस्तथा । गिरिर्गिरिप्रियो गर्भो गर्भपो गर्भवासकः ॥ 53॥ गभस्तिग्रासको ग्रासो ग्रासदाता ग्रहेश्वरः । ग्रहो ग्रहेशानो ग्राहो ग्रहदोषविनाशनः ॥ 54॥ ग्रहारूढो ग्रहपतिर्गर्हणो ग्रहणाधिपः । गोली गव्यो गवेशश्च गवाक्षमोक्षदायकः ॥ 55॥ गणो गम्यो गणदाता गरुडध्वजवल्लभः । गेहो गेहप्रदो गम्यो गीतागानपरायणः ॥ 56॥ गह्वरो गह्वरत्राणो गर्गो गर्गेश्वरप्रदः । गर्गप्रियो गर्गरतो गौतमो गौतमप्रदः ॥ 57॥ गङ्गास्नायी गयानाथो गयापिण्डप्रदायकः । गौतमीतीर्थचारी च गौतमीतीर्थपूजकः ॥ 58॥ गणेन्द्रोऽथ गणत्राता ग्रन्थदो ग्रन्थकारकः । घनाङ्गो घातको घोरो घोररूपी घनप्रदः ॥ 59॥ घोरदंष्ट्रो घोरनखो घोरघाती घनेतरः । घोरराक्षसघाती च घोररूप्यघदर्पहा ॥ 60॥ घर्मो घर्मप्रदश्चैव घर्मरूपी घनाघनः । घनध्वनिरतो घण्टावाद्यप्रियघृणाकरः ॥ 61॥ घोघो घनस्वनो घूर्णो घूर्णितोऽपि घनालयः । ङकारो ङप्रदो ङान्तश्चन्द्रिकामोदमोदकः ॥ 62॥ चन्द्ररूपश्चन्द्रवन्द्यश्चन्द्रात्मा चन्द्रपूजकः । चन्द्रप्रेमश्चन्द्रबिम्बश्चामरप्रियश्चञ्चलः ॥ 63॥ चन्द्रवक्त्रश्चकोराक्षश्चन्द्रनेत्रश्चतुर्भुजः । चञ्चलात्मा चरश्चर्मी चलत्खञ्जनलोचनः ॥ 64॥ चिद्रूपश्चित्रपानश्च चलच्चित्ताचितार्चितः । चिदानन्दश्चितश्चैत्रश्चन्द्रवंशस्य पालकः ॥ 65॥ छत्रश्छत्रप्रदश्छत्री छत्ररूपी छिदाञ्छदः । छलहा छलदश्छिन्नश्छिन्नघाती क्षपाकरः ॥ 66॥ छद्मरूपी छद्महारी छली छलतरुस्तथा । छायाकरद्युतिश्छन्दश्छन्दविद्याविनोदकः ॥ 67॥ छिन्नारातिश्छिन्नपापश्छन्दवारणवाहकः । छन्दश्छ##(##क्ष##)##त्रहनश्छि##(##क्षि##)##प्रश्छ##(##क्ष##)##\- वनश्छन्मदश्छ##(##क्ष##)##मी ॥ 68॥ क्षमागारः क्षमाबन्धः क्षपापतिप्रपूजकः । छलघाती छिद्रहारी छिद्रान्वेषणपालकः ॥ 69॥ जनो जनार्दनो जेता जितारिर्जितसङ्गरः । जितमृत्युर्जरातीतो जनार्दनप्रियो जयः ॥ 70॥ जयदो जयकर्ता च जयपातो जयप्रियः । जितेन्द्रियो जितारातिर्जितेन्द्रियप्रियो जयी ॥ 71॥ जगदानन्ददाता च जगदानन्दकारकः । जगद्वन्द्यो जगज्जीवो जगतामुपकारकः ॥ 72॥ जगद्धाता जगद्धारी जगद्बीजो जगत्पिता । जगत्पतिप्रियो जिष्णुर्जिष्णुजिज्जिष्णुरक्षकः ॥ 73॥ जिष्णुवन्द्यो जिष्णुपूज्यो जिष्णुमूर्तिविभूषितः । जिष्णुप्रियो जिष्णुरतो जिष्णुलोकाभिवासकः ॥ जयो जयप्रदो जायो जायको जयजाड्यहा । जयप्रियो जनानन्दो जनदो जनजीवनः ॥ 75॥ जयानन्दो जपापुष्पवल्लभो जयपूजकः । जाड्यहर्ता जाड्यदाता जाड्यकर्ता जडप्रियः ॥ 76॥ जगन्नेता जगन्नाथो जगदीशो जनेश्वरः । जगन्मङ्गलदो जीवो जगत्यवनपावनः ॥ 77॥ जगत्त्राणो जगत्प्राणो जानकीपतिवत्सलः । जानकीपतिपूज्यश्च जानकीपतिसेवकः ॥ 78॥ जानकीशोकहारी च जानकीदुःखभञ्जनः । यजुर्वेदो यजुर्वक्ता यजुःपाठप्रियो व्रती ॥ 79॥ जिष्णुर्जिष्णुकृतो जिष्णुधाता जिष्णुविनाशनः । जिष्णुहा जिष्णुपाती तु जिष्णुराक्षसघातकः ॥ 80॥ जातीनामग्रगण्यश्च जातीनां वरदायकः । झुँझुरो झूझुरो झूर्झनवरो झञ्झानिषेवितः ॥ 81॥ झिल्लीरवस्वरो ञन्तो ञवणो ञनतो ञदः । टकारादिष्टकारान्ताष्टवर्णाष्टप्रपूजकः ॥ 82॥ टिट्टिभष्टिट्टिभस्तष्टिष्टिट्टिभप्रियवत्सलः । ठकारवर्णनिलयष्ठकारवर्णवासितः ॥ 83॥ ठकारवीरभरितष्ठकारप्रियदर्शकः । डाकिनीनिरतो डङ्को डङ्किनीप्राणहारकः ॥ 84॥ डाकिनीवरदाता च डाकिनीभयनाशनः । डिण्डिमध्वनिकर्ता च डिम्भो डिम्भातरेतरः ॥ 85॥ डक्काढक्कानवो ढक्कावाद्यष्ठक्कामहोत्सवः । णान्त्यो णान्तो णवर्णश्च णसेव्यो णप्रपूजकः ॥ 86॥ तन्त्री तन्त्रप्रियस्तल्पस्तन्त्रजित्तन्त्रवाहकः । तन्त्रपूज्यस्तन्त्ररतस्तन्त्रविद्याविशारदः ॥ 87॥ तन्त्रयन्त्रजयी तन्त्रधारकस्तन्त्रवाहकः । तन्त्रवेत्ता तन्त्रकर्ता तन्त्रयन्त्रवरप्रदः ॥ 88॥ तन्त्रदस्तन्त्रदाता च तन्त्रपस्तन्त्रदायकः । तत्त्वदाता च तत्त्वज्ञस्तत्त्वस्तत्त्वप्रकाशकः ॥ 89॥ तन्द्रा च तपनस्तल्पतलातलनिवासकः । तपस्तपःप्रियस्तापत्रयतापी तपःपतिः ॥ 90॥ तपस्वी च तपोज्ञाता तपतामुपकारकः । तपस्तपोत्रपस्तापी तापदस्तापहारकः ॥ 91॥ तपःसिद्धिस्तपोऋद्धिस्तपोनिधिस्तपःप्रभुः । तीर्थस्तीर्थरतस्तीव्रस्तीर्थवासी तु तीर्थदः ॥ 92॥ तीर्थपस्तीर्थकृत्तीर्थस्वामी तीर्थविरोधकः । तीर्थसेवी तीर्थपतिस्तीर्थव्रतपरायणः ॥ 93॥ त्रिदोषहा त्रिनेत्रश्च त्रिनेत्रप्रियबालकः । त्रिनेत्रप्रियदासश्च त्रिनेत्रप्रियपूजकः ॥ 94॥ त्रिविक्रमस्त्रिपादूर्ध्वस्तरणिस्तारणिस्तमः । तमोरूपी तमोध्वंसी तमस्तिमिरघातकः ॥ 95॥ तमोधृक्तमसस्तप्ततारणिस्तमसोऽन्तकः । तमोहृत्तमकृत्ताम्रस्ताम्रौषधिगुणप्रदः ॥ तैजसस्तेजसां मूर्तिस्तेजसः प्रतिपालकः । तरुणस्तर्कविज्ञाता तर्कशास्त्रविशारदः ॥ 97॥ तिमिङ्गिलस्तत्त्वकर्ता तत्त्वदाता व तत्त्ववित् । तत्त्वदर्शी तत्त्वगामी तत्त्वभुक्तत्त्ववाहनः ॥ 98॥ त्रिदिवस्त्रिदिवेशश्च त्रिकालश्च तमिस्रहा । स्थाणुः स्थाणुप्रियः स्थाणुः सर्वतोऽपि च वासकः ॥ 99॥ दयासिन्धुर्दयारूपो दयानिधिर्दयापरः । दयामूर्तिर्दयादाता दयादानपरायणः ॥ 100॥ देवेशो देवदो देवो देवराजाधिपालकः । दीनबन्धुर्दीनदाता दीनोद्धरणदिव्यदृक् ॥ 101॥ दिव्यदेहो दिव्यरूपो दिव्यासननिवासकः । दीर्घकेशो दीर्घपुच्छो दीर्घसूत्रोऽपि दीर्घभुक् ॥ 102॥ दीर्घदर्शी दूरदर्शी दीर्घबाहुस्तु दीर्घपः । दानवारिर्दरिद्रारिर्दैत्यारिर्दस्युभञ्जनः ॥ 103॥ दंष्ट्री दण्डी दण्डधरो दण्डपो दण्डदायकः । दामोदरप्रियो दत्तात्रेयपूजनतत्परः ॥ 104॥ दर्वीदलहुतप्रीतो दद्रुरोगविनाशकः । धर्मो धर्मी धर्मचारी धर्मशास्त्रपरायणः ॥ 105॥ धर्मात्मा धर्मनेता च धर्मदृग्धर्मधारकः । धर्मध्वजो धर्ममूर्तिर्धर्मराजस्य त्रासकः ॥ 106॥ धाता ध्येयो धनो धन्यो धनदो धनपो धनी । धनदत्राणकर्ता च धनपप्रतिपालकः ॥ 107॥ धरणीधरप्रियो धन्वी धनवद्धनधारकः । धन्वीशवत्सलो धीरो धातृमोदप्रदायकः ॥ 108॥ धात्रैश्वर्यप्रदाता च धात्रीशप्रतिपूजकः । धात्रात्मा च धरानाथो धरानाथप्रबोधकः ॥ 109॥ धर्मिष्ठो धर्मकेतुश्च धवलो धवलप्रियः । धवलाचलवासी च धेनुदो धेनुपो धनी ॥ 110॥ ध्वनिरूपो ध्वनिप्राणो ध्वनिधर्मप्रबोधकः । धर्माध्यक्षो ध्वजो धूम्रो धातुरोधिविरोधकः ॥ 111॥ नारायणो नरो नेता नदीशो नरवानरः । नन्दीसङ्क्रमणो नाट्यो नाट्यवेत्ता नटप्रियः ॥ 112॥ नारायणात्मको नन्दी नन्दिशृङ्गिगणाधिपः । नन्दिकेश्वरवर्मा च नन्दिकेश्वरपूजकः ॥ 113॥ नरसिंहो नटो नीपो नखयुद्धविशारदः । नखायुधो नलो नीलो नलनीलप्रमोदकः ॥ 114॥ नवद्वारपुराधारो नवद्वारपुरातनः । नरनारयणस्तुत्यो नखनाथो नगेश्वरः ॥ 115॥ नखदंष्ट्रायुधो नित्यो निराकारो निरञ्जनः । निष्कलङ्को निरवद्यो निर्मलो निर्ममो नगः ॥ 116॥ नगरग्रामपालश्च निरन्तो नगराधिपः । नागकन्याभयध्वंसी नागारिप्रियनागरः ॥ 117॥ पीताम्बरः पद्मनाभः पुण्डरीकाक्षपावनः । पद्माक्षः पद्मवक्त्रश्च पद्मासनप्रपूजकः ॥ 118॥ पद्ममाली पद्मपरः पद्मपूजनतत्परः । पद्मपाणिः पद्मपादः पुण्डरीकाक्षसेवनः ॥ 119॥ पावनः पवनात्मा च पवनात्मजः पापहा । परः परतरः पद्मः परमः परमात्मकः ॥ 120॥ पीताम्बरः प्रियः प्रेम प्रेमदः प्रेमपालकः । प्रौढः प्रौढपरः प्रेतदोषहा प्रेतनाशकः ॥ 121॥ प्रभञ्जनान्वयः पञ्च पञ्चाक्षरमनुप्रियः । पन्नगारिः प्रतापी च प्रपन्नः परदोषहा ॥ 122॥ पराभिचारशमनः परसैन्यविनाशकः । प्रतिवादिमुखस्तम्भः पुराधारः पुरारिनुत् ॥ 123॥ पराजितः परम्ब्रह्म परात्परपरात्परः । पातालगः पुराणश्च पुरातनः प्लवङ्गमः ॥ 124॥ पुराणपुरुषः पूज्यः पुरुषार्थप्रपूरकः । प्लवगेशः पलाशारिः पृथुकः पृथिवीपतिः ॥ 125॥ पुण्यशीलः पुण्यराशिः पुण्यात्मा पुण्यपालकः । पुण्यकीर्तिः पुण्यगीतिः प्राणदः प्राणपोषकः ॥ 126॥ प्रवीणश्च प्रसन्नश्च पार्थध्वजनिवासकः । पिङ्गकेशः पिङ्गरोमा प्रणवः पिङ्गलप्रणः ॥ 127॥ पराशरः पापहर्ता पिप्पलाश्रयसिद्धिदः । पुण्यश्लोकः पुरातीतः प्रथमः पुरुषः पुमान् ॥ 128॥ पुराधारश्च प्रत्यक्षः परमेष्ठी पितामहः । फुल्लारविन्दवदनः फुल्लोत्कमललोचनः ॥ 129॥ फूत्कारः फूत्करः फूश्च फूदमन्त्रपरायणः । स्फटिकाद्रिनिवासी च फुल्लेन्दीवरलोचनः ॥ 130॥ वायुरूपी वायुसुतो वाय्वात्मा वामनाशकः । वनो वनचरो बालो बालत्राता तु बालकः ॥ 131॥ विश्वनाथश्च विश्वं च विश्वात्मा विश्वपालकः । विश्वधाता विश्वकर्ता विश्ववेत्ता विशाम्पतिः ॥ 132॥ विमलो विमलज्ञानो विमलानन्ददायकः । विमलोत्पलवक्त्रश्च विमलात्मा विलासकृत् ॥ 133॥ बिन्दुमाधवपूज्यश्च बिन्दुमाधवसेवकः । बीजोऽथ वीर्यदो बीजहारी बीजप्रदो विभुः ॥ 134॥ विजयो बीजकर्ता च विभूतिर्भूतिदायकः । विश्ववन्द्यो विश्वगम्यो विश्वहर्ता विराट्तनुः ॥ 135॥ बुलकारहतारातिर्वसुदेवो वनप्रदः । ब्रह्मपुच्छो ब्रह्मपरो वानरो वानरेश्वरः ॥ 136॥ बलिबन्धनकृद्विश्वतेजा विश्वप्रतिष्ठितः । विभोक्ता च वायुदेवो वीरवीरो वसुन्धरः ॥ 137॥ वनमाली वनध्वंसी वारुणो वैष्णवो बली । विभीषणप्रियो विष्णुसेवी वायुगविर्विदुः ॥ 138॥ विपद्मो वायुवंश्यश्च वेदवेदाङ्गपारगः । बृहत्तनुर्बृहत्पादो बृहत्कायो बृहद्यशाः ॥ 139॥ बृहन्नासो बृहद्बाहुर्बृहन्मूर्तिर्बृहत्स्तुतिः । बृहद्धनुर्बृहज्जङ्घो बृहत्कायो बृहत्करः ॥ 140॥ बृहद्रतिर्बृहत्पुच्छो बृहल्लोकफलप्रदः । बृहत्सेव्यो बृहच्छक्तिर्बृहद्विद्याविशारदः ॥ 141॥ बृहल्लोकरतो विद्या विद्यादाता विदिक्पतिः । विग्रहो विग्रहरतो व्याधिनाशी च व्याधिदः ॥ 142॥ विशिष्टो बलदाता च विघ्ननाशो विनायकः । वराहो वसुधानाथो भगवान् भवभञ्जनः ॥ 143॥ भाग्यदो भयकर्ता च भागो भृगुपतिप्रियः । भव्यो भक्तो भरद्वाजो भयाङ्घ्रिर्भयनाशनः ॥ 144॥ माधवो मधुरानाथो मेघनादो महामुनिः । मायापतिर्मनस्वी च मायातीतो मनोत्सुकः ॥ 145॥ मैनाकवन्दितामोदो मनोवेगी महेश्वरः । मायानिर्जितरक्षाश्च मायानिर्जितविष्टपः ॥ 146॥ मायाश्रयश्च निलयो मायाविध्वंसको मयः । मनोयमपरो याम्यो यमदुःखनिवारणः ॥ 147॥ यमुनातीरवासी च यमुनातीर्थचारणः । रामो रामप्रियो रम्यो राघवो रघुनन्दनः ॥ 148॥ रामप्रपूजको रुद्रो रुद्रसेवी रमापतिः । रावणारी रमानाथवत्सलो रघुपुङ्गवः ॥ 149॥ रक्षोघ्नो रामदूतश्च रामेष्टो राक्षसान्तकः । रामभक्तो रामरूपो राजराजो रणोत्सुकः ॥ 150॥ लङ्काविध्वंसको लङ्कापतिघाती लताप्रियः । लक्ष्मीनाथप्रियो लक्ष्मीनारायणात्मपालकः ॥ 151॥ प्लवगाब्धिहेलकश्च लङ्केशगृहभञ्जनः । ब्रह्मस्वरूपी ब्रह्मात्मा ब्रह्मज्ञो ब्रह्मपालकः ॥ 152॥ ब्रह्मवादी च विक्षेत्रं विश्वबीजं च विश्वदृक् । विश्वम्भरो विश्वमूर्तिर्विश्वाकारोऽथ विश्वधृक् ॥ 153॥ विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वेश्वरो विभुः । शुक्लः शुक्रप्रदः शुक्रः शुक्रात्मा च शुभप्रदः ॥ 154॥ शर्वरीपतिशूरश्च शूरश्चाथ श्रुतिश्रवाः । शाकम्भरीशक्तिधरः शत्रुघ्नः शरणप्रदः ॥ 155॥ शङ्करः शान्तिदः शान्तः शिवः शूली शिवार्चितः । श्रीरामरूपः श्रीवासः श्रीपदः श्रीकरः शुचिः ॥ 156॥ श्रीशः श्रीदः श्रीकरश्च श्रीकान्तप्रियः श्रीनिधिः । षोडशस्वरसंयुक्तः षोडशात्मा प्रियङ्करः ॥ 157॥ षडङ्गस्तोत्रनिरतः षडाननप्रपूजकः । षट्शास्त्रवेत्ता षड्बाहुः षट्स्वरूपः षडूर्मिपः ॥ 158॥ सनातनः सत्यरूपः सत्यलोकप्रबोधकः । सत्यात्मा सत्यदाता च सत्यव्रतपरायणः ॥ 159॥ सौम्यः सौम्यप्रदः सौम्यदृक्सौम्यः सौम्यपालकः । सुग्रीवादियुतः सर्वसंसारभयनाशनः ॥ 160॥ सूत्रात्मा सूक्ष्मसन्ध्यश्च स्थूलः सर्वगतिः पुमान् । सुरभिः सागरः सेतुः सत्यः सत्यपराक्रमः ॥ 161॥ सत्यगर्भः सत्यसेतुः सिद्धिस्तु सत्यगोचरः । सत्यवादी सुकर्मा च सदानन्दैक ईश्वरः ॥ 162॥ सिद्धिः साध्यः सुसिद्धश्च सङ्कल्पः सिद्धिहेतुकः । सप्तपातालचरणः सप्तर्षिगणवन्दितः ॥ 163॥ सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः । सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥ 164॥ सप्तच्छन्दोनिधिः सप्त सप्तपातालसंश्रयः । सङ्कर्षणः सहस्रास्यः सहस्राक्षः सहस्रपात् ॥ 165॥ हनुमान् हर्षदाता च हरो हरिहरीश्वरः । क्षुद्रराक्षसघाती च क्षुद्धतक्षान्तिदायकः ॥ 166॥ अनादीशो ह्यनन्तश्च आनन्दोऽध्यात्मबोधकः । इन्द्र ईशोत्तमश्चैव उन्मत्तजन ऋद्धिदः ॥ 167॥ ऋवर्णो ऌलुपदोपेत ऐश्वर्यं औषधीप्रियः । औषधश्चांशुमांश्चैव अकारः सर्वकारणः ॥ 168॥ इत्येतद्रामदूतस्य नाम्नां चैव सहस्रकम् । एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितः ॥ 169॥ पठनात्पाठनाद्वापि सर्वा सिद्धिर्भवेत्प्रिये । मोक्षार्थी लभते मोक्षं कामार्थी काममाप्नुयात् ॥ 170॥ विद्यार्थी लभते विद्यां वेदव्याकरणादिकम् । इच्छाकामांस्तु कामार्थी धर्मार्थी धर्ममक्षयम् ॥ 171॥ पुत्रार्थी लभते पुत्रं वरायुस्सहितं पुमान् । क्षेत्रं च बहुसस्यं स्याद्गावश्च बहुदुग्धदाः ॥ 172॥ दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते । दुःखौघो नश्यते तस्य सम्पत्तिर्वर्द्धते चिरम् ॥ 173॥ चतुर्विधं वस्तु तस्य भवत्येव न संशयः । अश्वत्थमूले जपतां नास्ति वैरिकृतं भयम् ॥ 174॥ त्रिकालं पठनात्तस्य सिद्धिः स्यात्करसंस्थिता । अर्धरात्रे रवौ धृत्वा कण्ठदेशे नरः शुचिः ॥ 175॥ दशावर्तं पठेन्मर्त्यः सर्वान्कामानवाप्नुयात् । भौमे निशान्ते न्यग्रोधमूले स्थित्वा विचक्षणः ॥ 176॥ दशावर्तं पठेन्मर्त्यः सार्वभौमः प्रजायते । अर्कमूलेऽर्कवारे तु यो मध्याह्ने शुचिर्जपेत् ॥ 177॥ चिरायुः स सुखी पुत्री विजयी जायते क्षणात् । ब्राह्मे मुहूर्ते चोत्थाय प्रत्यहं च पठेन्नरः ॥ 178॥ यं यं कामयते कामं लभते तं न संशयः । सङ्ग्रामे सन्निविष्टानां वैरिविद्रावणं परम् ॥ 179॥ डाकिनीभूतप्रेतेषु ग्रहपीडाहरं तथा । ज्वरापस्मारशमनं यक्ष्मप्लीहादिवारणम् ॥ 180॥ सर्वसौख्यप्रदं स्तोत्रं सर्वसिद्धिप्रदं तथा । सर्वान्कामानवाप्नोति वायुपुत्रप्रसादतः ॥ 181॥ इति श्रीरुद्रयामलतः श्रीहनुमत्सहस्रनामस्तोत्रं सम्पूर्णम् । ## From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}