श्रीहनुमत्स्तवः

श्रीहनुमत्स्तवः

कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् । उद्यदादित्यसङ्काशमुदारभुजविक्रमम् ॥ १॥ श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ २॥ वामहस्तं महाकृत्स्नं दशास्यशिरखण्डनम् । उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तयेत् ॥ ३॥ बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं सुग्रीवाद्यखिलप्लवङ्गनिकरैराराधितं साञ्जलिम् । नादेनैव समस्तराक्षसगणान् सन्त्रासयन्तं प्रभुं श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम् ॥ ४॥ आमिषीकृतमार्ताण्डं गोष्पदीकृतसागरम् । तृणीकृतदशग्रीवमाञ्जनेयं नमाम्यहम् ॥ ५॥ चित्ते मे पूर्णबोधोऽस्तु वाचि मे भातु भारती । क्रियासुर्गुरवः सर्वे दयां मयि दयालवः ॥ ६॥ इति श्रीहनुमत्स्तवः सम्पूर्णः । Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : hanumatstava
% File name             : hanumatstava.itx
% itxtitle              : hanumatstavaH (kandarpakoTilAvaNyaM sarvavidyAvishAradam)
% engtitle              : hanumatstavaH
% Category              : hanumaana, stotra, stava
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Processed by Sowmya Ramkumar
% Proofread by          : PSA Easwaran
% Description-comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Indexextra            : (Scan)
% Latest update         : September 19, 2014
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org