श्रीहनुमत्स्तवः

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ आञ्जनेयाय विद्महे । रामदूताय धीमहि । तन्नो यजः प्रचोदयात् ॥ पवमानसुतं वीरं बलिष्ठं बलदायकम् । पाथोधितारणं भीमं हनुमन्तं नमाम्यहम् ॥ १॥ अणिमाद्यष्टसिद्धिं च आरोग्यबुद्धिदायिनम् । असमानप्रभावं तं आञ्जनेयं नमाम्यहम् ॥ २॥ अवरं वरभक्ताग्रं प्राञ्जलिप्रार्थनावरम् । वररागलयज्ञं तं मरुज्जातं नमाम्यहम् ॥ ३॥ रामभक्तिमुदाप्लावं भक्तिसागरपारगम् । नामध्यानसमाधिस्थं मारुतिं प्रणमाम्यहम् ॥ ४॥ सीताराममहत्प्रेष्ठं सीताहृच्छिद्रशामनम् । सीतारामपरानिष्ठं महावीरं नमाम्यहम् ॥ ५॥ वाक्सौष्ठवातिनैपुण्यं महामेधाविलासिनम् । वाक्शब्दस्वरमाधुर्यं वातात्मजं नमाम्यहम् ॥ ६॥ गीतसुस्वरसानन्दं आनन्दबाष्पकण्ठिनम् । अतिमाधुर्यगायन्तं वायुपुत्रं नमाम्यहम् ॥ ७॥ रामनामफलाशं तं नामकीर्तनतन्मयम् । त्यागराजकृतिप्रीतं रामभक्तं नमाम्यहम् ॥ ८॥ नवव्याकरणाभिज्ञं तत्त्वसुज्ञानपण्डितम् । नवैतन्नुतिसान्निध्यं नमस्कर्यं प्रणौम्यहम् ॥ ९॥ त्यागराजगुरुस्वामिशिष्यापुष्पाकृपाकरम् । कष्टाधिवारणं वन्दे इष्टेष्टिसिद्धिपूरणम् ॥ १०॥ वानरश्रेष्ठरत्नं तं रामभक्तिरसार्णवम् । पाठितश्लोकसङ्गीतं परमानन्दमङ्गलम् ॥ ११॥ मङ्गलं रामदूताय कपीशाय सुमङ्गलम् । मङ्गलं भक्तिवन्द्याय आञ्जनेयाय मङ्गलम् ॥ १२॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतः श्रीहनुमत्स्तवः गुरौ समर्पितः । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : hanumatstavaH
% File name             : hanumatstavaH.itx
% itxtitle              : hanumatstavaH (puShpA shrIvatsena virachitaH)
% engtitle              : Hanumat Stava
% Category              : hanumaana, puShpAshrIvatsan
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Stotra Pushapavali
% Indexextra            : (Collection)
% Latest update         : December 5, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP