% Text title : HanumAn Stavaraja % File name : hanumatstavarAjaH.itx % Category : stavarAja, hanumaana % Location : doc\_hanumaana % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay, PSA Easwaran % Source : ParAsharasamhita Hanumachcharitra Vol 2 pages 113 % Latest update : May 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Hanumat StavarAja ..}## \itxtitle{.. shrIhanumatstavarAjaH ..}##\endtitles ## श्रीपराशरः । अन्यत्स्तोत्रं प्रवक्ष्यामि शृणु मैत्रेय योगिराट् । स्त्वराजमिति ख्यातं त्रिषु लोकेषु दुर्लभम् ॥ शम्भुना चोपदिष्टं च पार्वत्यै हितकाम्यया । सर्वकामप्रदं नृणां भुक्तिमुक्तिफलप्रदम् ॥ अस्य श्रीहनुमत् स्तवराजस्तोत्रमन्त्रस्य वशिष्ठ भगवान् ऋषिः । अनुष्टुप्छन्दः । श्रीहनुमान् देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । मम श्रीहनुमत्प्रसादसिध्यर्थे जपे विनियोगः ॥ अथ ऋष्यादिन्यासः । श्रीवशिष्ठभगवान् ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीहनुमान् देवतायै नमः हृदि । ह्रां बीजाय नमः गुह्ये । ह्रीं शक्तये नमः पादयोः । ह्रूं कीलकाय नमः नाभौ । मम श्रीहनुमत्प्रसादसिध्यर्थे इति विनियोगाय नमः सर्वाङ्गे ॥ इति ऋष्यादिन्यासः ॥ अथ करन्यासः । OM अञ्जनासुताय अङ्गुष्ठाभ्यां नमः । OM रुद्रमूर्तये तर्जनीभ्यां नमः । OM वायुपुत्राय मध्यमाभ्यां नमः । OM अग्निगर्भाय अनामिकाभ्यां नमः । OM रामदूताय कनिष्ठिकाभ्यां नमः । OM पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । अथ षडङ्गन्यासः । OM अञ्जनासुताय हृदयाय नमः । OM रुद्रमूर्तये शिरसे स्वाहा । OM वायुपुत्राय शिखायै वषट् । OM अग्निगर्भाय कवचाय हुम् । OM रामदूताय नेत्रत्रयाय वौषट् । OM पञ्चमुखहनुमते अस्त्राय फट् । इति षडङ्गन्यासः ॥ अथ ध्यानम् । उद्यन्मार्ताण्डकोटिप्रकटरुचिकरं चारु वीरासनस्थं मौञ्जीयज्ञोपवीताभरणमुरुशिखाशोभितं कुण्डलाङ्गम् । भक्तानामिष्टदं तं प्रणुत मुनिजनं वेदनादप्रमोदं ध्यायेद्देवं विधेयं प्लवगकुलपतिं गोष्पदीभूतवार्धिम् ॥ इति ध्यानम् ॥ श्रीहनुमान्महावीरो वीरभद्रवरोत्तमः । वीरश्शक्तिमतां श्रेष्ठो वीरेश्वरवरप्रदः ॥ 1॥ यशस्करः प्रतापाढयो सर्वमङ्गल सिद्धिदः । सानन्दमूर्तिर्गहनो गम्भीरस्सुरपूजितः ॥ 2॥ दिव्यकुण्डलभूषाय दिव्यालङ्कारशोभिने । पीताम्बरधरप्राज्ञ नमस्ते ब्रह्मचारिणे ॥ 3॥ कौपीनवसनाक्रान्त दिव्ययज्ञोपवीतिने । कुमाराय प्रसन्नाय नमस्ते मौञ्जीधारिणे ॥ 4॥ सुभद्रश्शुभदाता च सुभगो रामसेवकः । यशःप्रदो महातेजा बलाढ्यो वायुनन्दनः ॥ 5॥ जितेन्द्रियो महाबाहुर्वज्रदेहो नखायुधः । सुराध्यक्षो महाधुर्यः पावनः पवनात्मजः ॥ 6॥ बन्धमोक्षकरश्शीघ्रपर्वतोत्पाटनस्तथा । दारिद्र्यभञ्जनश्श्रेष्ठस्सुखभोगप्रदायकः ॥ 7॥ वायुजातो महातेजाः सूर्यकोटिसमप्रभः । सुप्रभा दीप्तिमद्भूत दिव्यतेजस्विने नमः ॥ 8॥ अभयङ्करमुद्राय अपमृत्युविनाशिने । सङ्ग्रामे जयदात्रे च अविघ्नाय नमोनमः ॥ 9॥ तत्त्वज्ञानामृतानन्दब्रह्मज्ञो ज्ञानपारगः । मेघनादप्रमोहाय हनुमद्ब्रह्मणे नमः ॥ 10॥ रुच्याढ्यदीप्तबालार्कदिव्यरूपशुशोभितः । प्रसन्नवदन श्रेष्ठ हनुमन् ते नमो नमः ॥ 11॥ दुष्टग्रहविनाशश्च दैत्यदानवभञ्जनः । शाकिन्यादिभूतहन्त्रे नमोऽस्तु श्रीहनूमते ॥ 12॥ शाकिन्यादिषु भूतघ्नो महाधैर्य महाशौर्य महावीर्य महाबल । अमेयविक्रमायैव हनुमन् वै नमोऽस्तुते ॥ 13॥ दशग्रीवकृतान्ताय रक्षःकुलविनाशिने । ब्रह्मचर्यव्रतस्थाय महावीराय ते नमः ॥ 14॥ भैरवाय महोग्राय भीमविक्रमणाय च । सर्वज्वरविनाशाय कालरूपाय ते नमः ॥ 15॥ सुभद्रद सुवर्णाङ्ग सुमङ्गल शुभङ्कर । महाविक्रम सत्वाढ्य दिङमण्डलसुशोभित ॥ 16॥ पवित्राय कपीन्द्राय नमस्ते पापहारिणे । सुविद्यरामदूताय कपिवीराय ते नमः ॥ 17॥ तेजस्वी शत्रुहावीरः वायुजस्सम्प्रभावनः । सुन्दरो बलवान् शान्तः आञ्जनेय नमोऽस्तु ते ॥ 18॥ रामानन्द जयकर जानकीश्वासद प्रभो । विष्णुभक्त महाप्राज्ञ पिङ्गाक्ष विजयप्रद ॥ 19॥ राज्यप्रदस्सुमाङ्गल्यः सुभगो बुद्धिवर्धनः । सर्वसम्पत्तिदात्रे च दिव्यतेजस्विने नमः ॥ 20॥ कल्याणकीर्तये जयमङ्गलाय जगत्तृतीयं धवलीकृताय । तेजस्विने दीप्तदिवाकराय नमोऽस्तु दीप्ताय हरीश्वराय ॥ 21॥ महाप्रतापाय विवर्धनाय मनोजवायाद्भूतवर्धनाय । प्रौढप्रतापारुणलोचनाय नमोऽञ्जनानन्द कपीश्वराय ॥ 22॥ कालाग्निदैत्यसंहर्ता सर्वशत्रुविनाशनः । अचलोद्धारकश्चैव सर्वमङ्गलकीर्तिदः ॥ 23॥ बलोत्कटो महाभीमः भैरवोऽमितविक्रमः । तेजोनिधिः कपिश्रेष्ठः सर्वारिष्टार्तिदुःखहा ॥ 24॥ उदधिक्रमणश्चैव लङ्कापुरविदाहकः । सुभुजो द्विभूजो रुद्रः पूर्णप्रज्ञोऽनिलात्मजः ॥ 25॥ राजवश्यकरश्चैव जनवश्यं तथैव च । सर्ववश्यं सभावश्यं नमस्ते मारुतात्मज ॥ 26॥ महापराक्रमाक्रान्तः यक्षराक्षसमर्दनः । सौमित्रिप्राणदाता च सीताशोकविनाशनः ॥ 27॥ रक्षोघ्नोऽञ्जनासूनुश्च केसरीप्रियनन्दन । सर्वार्थदायको वीरः मल्लवैरिविनाशनः ॥ 28॥ सुमुखाय सुरेशाय शुभदाय शुभात्मने । प्रभावाय सुभावाय नमस्तेऽमिततेजसे ॥ 29॥ वायुजो वायुपुत्रश्व कपीन्द्रः पवनात्मजः । वीरश्रेष्ठ महावीर शिवभद्र नमोऽस्तुते ॥ 29॥ भक्तप्रियाय वीराय वीरभद्राय ते नमः । स्वभक्तजनपालाय भक्तोद्यानविहारिणे ॥ 30॥ दिव्यमालासुभूषाय दिव्यगन्धानुलेपिने । श्रीप्रसन्नप्रसन्नाय सर्वसिद्धिप्रदोभव ॥ 31॥ वातात्मजमिदं स्तोत्रं पवित्रं यः पठेन्नरः । वातसूनोरिदं अचलां श्रियमाप्नोति पुत्रपौत्रादिवृद्धिदम् ॥ 32॥ धनधान्यसमृद्धिं च आरोग्यं पुष्टिवर्धनम् । बन्धमोक्षकरं शीघ्रं लभते वाञ्छितं फलम् ॥ 33॥ राज्यदं राजसन्मानं सङ्ग्रामे जयवर्धनम् । सुप्रसन्नो हनुमान्मे यशःश्री जयकारकः ॥ 34॥ ॥ इति श्रीपराशरसंहितायै पराशरमैत्रेयसंवादे हनुमत्स्तवराजः सम्पूर्णः ॥ ## Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by Gopal Upadhyay, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}