श्रीहनुमत्स्वरमालास्तोत्रम्

श्रीहनुमत्स्वरमालास्तोत्रम्

अञ्जनागर्भसम्भूतं अग्निमित्रस्य पुत्रकम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ १॥ आदित्यसदृशं बालं अरुणोदयसम्भवम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ २॥ इङ्गितज्ञस्य रामस्य दूतकार्यपरायणम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ३॥ ईश्वरस्यांशसम्भूतं ईषणारहितं हरिम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ४॥ उदधिक्रमणं वीरं उदारचरितं विभुम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ५॥ ऊरुवेगोत्थिता वृक्षा मुहूर्तं कपिमन्वयुः । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ६॥ ऋक्शाखाध्यायिनं शान्तं मृग्यमाणपदार्चितम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ७॥ ॠकाराद्यक्षरोत्पत्ति ज्ञानपूरितमानसम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ८॥ ऋऌ इत्यादिवर्णानां उच्चारणविधायकम् । ऌॡ नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ९॥ एधमानशरीरं तं राजमानमुखाकृतिम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ १०॥ ऐक्ष्वाकुकुलवीरस्य रामस्य प्रियपात्रकम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ ११॥ ओषधाद्रिसमानीतदिव्यौषधिसमन्वितम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ १२॥ औत्सुक्यमात्रकालेन शत्रुक्षयकरं विभुम् । नमामि रामदूतं तं सर्वकार्यार्थसिद्धये ॥ १३॥ इति श्रीहनुमत्स्वरमालास्तोत्रं सम्पूर्णम् । Encoded by PSA Easwaran Proforead by PSA Easwaran, Shankara
% Text title            : hanumatstotram svaramAlA
% File name             : hanumatstotramsvaramAlA.itx
% itxtitle              : hanumatsvaramAlAstotram
% engtitle              : hanumatstotram svaramAlA
% Category              : hanumaana, hanuman
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran, Shankara
% Latest update         : September 27, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org