श्रीहनुमत्तन्त्रान्तर्गतमन्त्रसमुच्चयः

श्रीहनुमत्तन्त्रान्तर्गतमन्त्रसमुच्चयः

ॐ हं हनुमते नमः ॥ ॐ नमो भगवते हनुमते आञ्जनेयाय महाबलाय स्वाहा ॥ ॐ हं हनुमते मुख्यप्राणाय नमः ॥ ॐ हूं पवननन्दनाय हनुमते स्वाहा ॥ ॐ नमो भगवते हनुमते सर्वभूतात्मने स्वाहा ॥ ॐ नमो हरिमर्कटमर्कटमहावीराय स्वाहा ॥ ॐ भूभुर्वःसुवः श्रीहनुमते नमः ॥ ॐ श्रीहनुमद्देवतायै नमः ॥ ॐ श्रीहनुमन्महारुद्राय नमः ॥ ॐ ह्रीं श्रीं हौं ह्रां फट् स्वाहा । ॐ हं नमो हनुमते रामदूताय रुद्रात्मकाय स्वाहा ॥ ॐ अञ्जनासुताय महावीर्यप्रमथनाय महाबलाय जानकीशोकनिवारणाय श्रीरामचन्द्रकृपापादुकाय ब्रह्माण्डनाथाय कामदाय पञ्चमुखवीरहनुमते स्वाहा ॥ ॐ नमो भगवते आञ्जनेयाय आत्मतत्त्वप्रकाशाय स्वाहा ॥ ॐ ऐं ह्रां हनुमते रामदूताय किलिकिलिबुबुकारेण विभीषणाय नमो हनुमद्देवाय ॥ आञ्जनेयाय विद्महे महाबलाय धीमहि । तन्नो हनूमान् प्रचोदयात् ॥ ॐ नमो भगवते वीरहनुमते पीताम्बरधराय कर्णकुण्डलाद्या- भरणकृतभूषणाय वनमालाविभूषिताय कनकयज्ञोपवीतिने कौपीनकटिसूत्रविराजिताय श्रीरामचन्द्रमनोभिलाषिताय लङ्कादहनकारणाय घनकुलगिरिवज्रदण्डाय अक्षकुमारप्राणहरणाय ॐ यं ॐ भगवते रामदूताय स्वाहा । ॐ श्रीवीरहनुमते ह्रौं हूं फट् स्वाहा ॥ ॐ श्रीवीरहनुमते स्फ्रें हूं फट् स्वाहा । ॐ श्रीरामपादुकाधराय महावीराय वायुपुत्राय कनिष्ठाय ब्रह्मनिष्ठाय एकादशरुद्रमूर्तये महाबलपराक्रमाय भानुमण्डलग्रसनग्रहाय चतुर्मुखवरप्रदाय महाभयनिवारकाय ये ह्रौं ॐ स्फ्रें हं स्फ्रें हैं स्फ्रें ॐ वीर । सर्वारिष्टशमनार्थम् ॐ नमो वीरहनुमते सर्वाण्यरिष्टानि सद्यः शमय शमय स्वाहा ॥ ॐ वीराञ्जनेय भगवन् मम सर्वकार्याणि साधय साधय सर्वतो मां रक्ष रक्ष स्वाहा ॥ ॐ महावीर हनुमन् सर्वयन्त्रतन्त्रमायाश्छेदय छेदय स्वाहा ॥ -रक्षणार्थम् ॐ नमो हनुमते रुद्रावताराय वायुसुताय अञ्जनीगर्भसम्भूताय अखण्डब्रह्मचर्यपालनतत्पराय धवलीकृतजगत्त्रितयाय ज्वलदग्निसूर्यकोटिसमप्रभाय प्रकटपराक्रमाय आक्रान्तदिङ्मण्डलाय यशोवितानाय यशोऽलङ्कृताय शोभिताननाय महासामर्थ्याय महातेजःपुञ्जविराजमानाय श्रीरामभक्तितत्पराय श्रीरामलक्ष्मणानन्दकारणाय कपिसैन्यप्राकाराय सुग्रीवसख्यकारणाय सुग्रीवसाहाय्यनिमित्ताय ब्रह्मास्त्रब्रह्मशक्तिग्रसनाय लक्ष्मणशक्तिभेदनिवारणाय शल्यविशल्यौषधिसमानयनाय बालोदितभानुमण्डलग्रसनोद्युक्ताय अक्षकुमारछेदनाय वनरक्षाकरसमूहविभञ्जनाय द्रोणपर्वतोत्पाटनाय स्वामिवचनसम्पादितार्जुनसंयुगसङ्ग्रामाय गम्भीरशब्दोदयाय दक्षिणाशामार्तण्डाय मेरुपर्वतरक्षकाय (मेरुपर्वतपीठिकार्चनाय दावानलकालाग्निरुद्राय समुद्रलङ्घनाय सीताश्वासनाय सीतारक्षकाय) राक्षसीसङ्घविदारणाय अशोकवनिकाविध्वंसनाय (विदारणाय) लङ्गापुरदाहनाय दशग्रीवशिरःकृन्तनाय कुम्भकर्णादिवधकारणाय वालिनिबर्हणकारणाय मेघनादहोमविनाशकाय (विध्वंसनाय) इन्द्रजिद्वधकारणाय सर्वशास्त्रपारङ्गताय सर्वग्रहनिबर्हणाय (विनाशकाय) सर्वज्वरहराय सर्वभयनिवारणाय सर्वकष्टनिवारणाय सर्वापत्तिनिवारणाय सर्वकार्यसाधकाय प्राणिमात्ररक्षकाय रामदूताय स्वाहा ॥ (सर्वत्र रक्षार्थम्) ॐ नमो हनुमते रुद्रावताराय विश्वरूपाय अमितविक्रमाय प्रकटपराक्रमाय महाबलाय सूर्यकोटिसमप्रभाय रामदूताय स्वाहा ॥ ॐ नमो हनुमते रुद्रावताराय रामसेवकाय रामभक्तितत्पराय रामहृदयाय (लक्ष्मणशक्तिभेदनिवारणाय) लक्ष्मणरक्षकाय दुष्टनिबर्हणाय रामदूताय स्वाहा ॥ (वशीकरणार्थम्) ॐ नमो हनुमते रुद्रावताराय सर्वशत्रुसंहारकाय सर्वरोगहराय सर्ववशीकरणाय रामदूताय स्वाहा ॥ (तापत्रयनिवारणार्थम्) ॐ नमो हनुमते रुद्रावताराय आध्यत्मिकाधिदैविकाधि- भौतिकतापत्रयनिवारणाय रामदूताय स्वाहा ॥ ॐ नमो हनुमते रुद्रावताराय देवदानवर्षिमुनिवरदाय रामदूताय स्वाहा ॥ ॐ नमो हनुमते रुद्रावताराय भक्तजनमनःकल्पनाकल्पद्रुमाय दुष्टमनोरथस्तम्भनाय प्रभञ्जनप्राणप्रियाय महाबलपराक्रमाय महाविपत्तिनिवारणाय पुत्रपौत्रधनधान्यादिविविधसम्पत्प्रदाय रामदूताय स्वाहा । ॐ नमो हनुमते रुद्रावताराय परयन्त्रमन्त्रतन्त्रत्राटकनाशकाय सर्वज्वरच्छेदकाय सर्वव्याधिनिकृन्तनाय सर्वभयप्रशमनाय सर्वदुष्टमुखस्तम्म्भनाय सर्वकार्यसिद्धिप्रदाय रामदूताय स्वाहा ॥ ॐ नमो हनुमते रुद्रावताराय वज्रदेहाय वज्रनखाय वज्ररोम्णे वज्रनेत्राय वज्रदन्ताय वज्रकराय रामदूताय स्वाहा ॥ ॐ नमो हनुमते रुद्रावताराय देवदानवयक्षराक्षसभूतप्रेत-पिशाचडाकिनीशाकिनीदुष्टग्रहबन्धनाय रामदूताय स्वाहा ॥ (पञ्चमुखहनुमत्तन्त्रतः) ॐ नमो हनुमते रुद्रावताराय पञ्चवदनाय पूर्वमुखे सकलशत्रुसंहारकाय रामदूताय स्वाहा ॥ ॐ नमो हनुमते रुद्रावताराय पञ्चवदनाय दक्षिणमुखे करालवदनाय नारसिंहाय सकलभूतप्रेतदमनाय रामदूताय स्वाहा ॥ ॐ नमो हनुमते रुद्रावताराय पञ्चवदनाय पश्चिममुखे गरुडाय सकलविघ्ननिवारणाय रामदूताय स्वाहा ॥ ॐ नमो हनुमते रुद्रावताराय पञ्चवदनाय उत्तरमुखे आदिवराहाय सकलसम्पत्कराय रामदूताय स्वाहा ॥ ॐ नमो हनुमते रुद्रावताराय ऊर्ध्वमुखे हयग्रीवाय सकलजनवशीकरणाय रामदूताय स्वाहा ॥ (ग्रहोच्चाटनार्थम्) ॐ नमो हनुमते रुद्रावताराय सर्वग्रहान् भूतभविष्यद्वर्तमानान् समीपस्थान् सर्वकालदुष्टबुद्धीनुच्चाटयोच्चाटय परबलानि क्षोभय क्षोभय मम सर्वकार्याणि साधय साधय स्वाहा ॥ ॐ नमो हनुमते रुद्रावताराय परकृतयन्त्रमन्त्रपराहङ्कार- भूतप्रेतपिशाचपरसृष्टिविघ्नतर्जनचेटकविद्यासर्वग्रहभयं निवारय निवारय स्वाहा ॥ ॐ नमो हनुमते रुद्रावताराय डाकिनीशाकिनीब्रह्मराक्षसकुल- पिशाचोरुभयं निवारय निवारय स्वाहा ॥ (व्याधिनिवारणार्थम्) ॐ नमो हनुमते रुद्रावताराय भूतज्वरप्रेतज्वरचातुर्थिकज्वर- विष्णुज्वरमहेशज्वरं निवारय निवारय स्वाहा ॥ ॐ नमो हनुमते रुद्रावताराय अक्षिशूल-पक्षशूल-शिरोऽभ्यन्तरशूल- पित्तशूल-ब्रह्मराक्षसशूल-पिशाचकुलच्छेदनं निवारय निवारय स्वाहा ॥ (भूतादिग्रहबन्धनार्थम्) ॐ नमो भगवते वीरहनुमते प्रलयकालानलप्रभाज्वलनाय प्रतापवज्रदेहाय अञ्जनागर्भसम्भूताय प्रकटविक्रमवीरदैत्यदानव- यक्षरक्षोगणग्रहबन्धनाय भूतग्रहनिबन्धनाय ब्रह्मबन्धनाय शाकिनीकामिनीग्रहबन्धनाय ब्रह्मराक्षसग्रहबन्धनाय चोरग्रहबन्धनाय मारिकाग्रहबन्धनाय एह्येहि आगच्छागच्छ आवेशयावेशय मम हृदयं प्रवेशय प्रवेशय स्वाहा ॥ ॐ यं ह्रीं वायुपुत्राय एह्येहि आगच्छागच्छ आवेशयावेशय श्रीरामचन्द्र आवेशयावेशय श्रीरामचन्द्र आज्ञापयति स्वाहा ॥ (सर्वतो विजयार्थम्) ॐ हूं हनुमते रुद्रात्मकाय हूं फट् स्वाहा ॥ ॐ हं पवननन्दनाय हनुमते स्वाहा ॥ ॐ ह्रीं यं ह्रीं रामदूताय रिपुपुरीदहनाय अक्षकुक्षिविदारणाय अपरिमितबलपराक्रमाय रावणगिरिवज्रायुधाय ह्रीं स्वाहा ॥ ॐ भगवते अञ्जनापुत्राय उज्जयिनीनिवासिने गुरुतरपराक्रमाय श्रीरामदूताय लङ्कापुरीदाहनाय यक्षराक्षससंहारकारिणे हुं फट् स्वाहा ॥ ॐ श्रीं महाञ्जनेय पवनपुत्राऽवेशयाऽवेशय ॐ हनुमते फट् स्वाहा ॥ (ज्ञानार्थम्) ॐ नमो हनुमते मम मदनक्षोभं संहर संहर आत्मतत्वं प्रकाशय प्रकाशय हुं फट् स्वाहा ॥ (बन्धमोचनार्थम्) ॐ हरिमर्कट वामकरे परिमुञ्च मुञ्च श‍ृङ्खलिकां स्वाहा । ॐ यो यो हनूमन्त फलिफलिति धिगिधिगिति हर हर हूं फट् स्वाहा ॥ ॐ नमो भगवते आञ्जनेयाय श‍ृङ्खलां त्रोटय त्रोटय बन्धमोक्षं कुरु कुरु स्वाहा ॥ ॐ नमो भगवते आञ्जनेयाय महाबलाय स्वाहा ॥ ॐ नमो हनुमते आवेशयाऽवेशय स्वाहा ॥ ॐ नमो हरिमर्कटाय स्वाहा । ॐ नमो रामदूताञ्जनेयाय वायुपत्राय महाबलाय कोलाहलसकलब्रह्माण्डविश्वरूपाय सप्तसमुद्रनीरलङ्घनाय पिङ्गलनयनायामितविक्रमाय दृष्टिनिरालङ्कृताय सञ्जीविनीसञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्य- प्राणदाय रामेष्टाय स्वाहा ॥ (सम्पत्प्राप्त्यर्थम्) ह्रीं ह्रीं ह्रूं ह्रों ह्रः हनुमते श्रियं देहि दापय दापय ह्रां ह्रीं ह्रूं ह्रें ह्रों ह्रः श्रीं स्वाहा ॥ ॐ नमो हनुमते रुद्रावताराय सकलसम्पत्कराय स्वाहा ॥ ॐ पवननन्दनाय रमेराम रमेराम रमेरामाः ह्रीं श्रीं क्लीं ॐ स्वाहा ॥ ॐ श्रीं ॐ ह्रीं श्रीं ह्रीं क्लीं श्रीं वित्तेश्वराय हनुमद्देवताय श्रीं ह्रीं एं ॐ स्वाहा ॥ (स्वपनदृष्टान्तार्थम्) ॐ शिवहरिमर्कटमर्कटाय स्वाहा ॥ ॐ हरिमर्कटमर्कटाय स्वपनं दर्शय दर्शय ॐ स्वाहा ॥ (भयनाशनार्थम्) ॐ नमो भगवते सप्तवदनाय आद्यकपिमुखाय वीरहनुमते सर्वशत्रुसंहारणाय ठं ठं ठं ठं ठं ठं ठं ॐ नमः स्वाहा ॥ ॐ नमो भगवते सप्तवदनाय द्वितीयनारसिंहास्याय अत्युग्रतेजोवपुषे भीषणाय भयनाशनाय हं हं हं हं हं हं हं ॐ नमः स्वाहा ॥ रं हरिमर्कट हरिमर्कट भूतप्रेतब्रह्मराक्षसवेतालादि नाशय नाशय मर्कटमर्कटाय हरि हूं फट् ॥ ॐ नमो हनुमते अञ्जनीगर्भसम्भूताय रामलक्ष्मणानन्दकराय कपिसैन्यप्रकाशनाय पर्वतोत्पाटनाय सुग्रीवामात्याय रणपरोद्धाटनाय कुमारब्रह्मचारिणे गम्भीरशब्दोदयाय ॐ ह्रां ह्रीं ह्रूं सर्वदुष्टनिवारणाय सर्वभूतप्रेतडाकिनीशाकिनीनिवारणाय ॐ ह्रां ह्रीं ह्रूं फट् ॥ (वादविजयार्थम्) ॐ नमो भगवते आञ्जनेयाय महाबलाय स्वाहा । (वेतालसिद्ध्यर्थम्) हौं ह्स्फ्र्ं ख्फों ह्रसों ह्स्ख्फ्रों ह्सौः हनुमते नमः ॥ (रक्षार्थम्) अञ्जनीगर्भसम्भूताय कपीन्द्रसचिवोत्तम रामप्रिय नमस्तुभ्यं हनुमन् रक्ष रक्ष सर्वदा ॥ (बन्धमोक्षार्थम्) ॐ हरिमर्कटमर्कटाय बन्धमोक्षं कुरु स्वाहा ॥ (दृष्टिदोषपरिहारार्थम्) ॐ रं मङ्गल ॐ ॥ हं हनुमते रुद्रात्मकाय हूं फट् ॥ ॐ नमो हनुमते रुद्रावताराय परमन्त्रपरयन्त्रपरतन्त्र- मूढघातत्राटकचेटक-नाशाय सर्वज्वरच्छेदकाय सर्वव्याधिनिकृन्तनाय सर्वभयप्रशमनाय सर्वदुष्टमुखस्तम्भनाय सर्वकार्यसिद्धिप्रदाय रामदूताय हुं हुं हुं फट् फट् ॥ (हनुमद्गायत्री) रामदूताय विद्महे वायुपुत्राय धीमहि । तन्नो हनुमान् प्रचोदयात् ॥ (सामर्थ्यावाप्त्यर्थं) ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं वज्रकायाय लङ्गेश्वरवधाय महासेतुबन्धाय महाशैलप्रवाह गगनेचर एह्येहि महाबलपराक्रमाय भैरवायाज्ञापय एह्येहि महारौद्र दीर्घपुच्छेन वेष्टय वैरिणो भञ्जय हूं फट् ॥ (षट्कर्मसिद्ध्यर्थम्) (आकर्षणार्थम्) ॐ नमो मर्कट मर्कटाय लुं लुं लुं लुं लुं लुं लुं आकर्षितसकलसम्पत्कराय हरिमर्कटमर्कटाय ॐ ॥ (वशीकरणार्थम्) ॐ नमो हनुमते ऊर्ध्वमुखाय हयग्रीवाय रुं रुं रुं रुं रुं रुं रुं रुद्रमूर्तये प्रयोजननिर्वाहकाय स्वाहा ॥ (मारणार्थम्) रं ह्रां रं ह्रीं रं ह्रूं रं ह्रैं रं ह्रौं रं ह्रः रुद्रावताराय शत्रुसंहारणाय रं ह्रां रं ह्रीं रं ह्रूं रं ह्रैं रं ह्रौं रं ह्रः फट् स्वाहा ॥ (विद्वेषणार्थम्) ॐ हरिमर्कटमर्कटाय बं बं बं बं बं अमुकामुकं विद्वेषय विद्वेषय हूं फट् ॥ (स्तम्भनार्थम्) ॐ नमो हनुमते पञ्चवदनाय टं टं टं टं टं अमुकं स्तम्भय स्तम्भय टं टं टं टं टं हूं फट् ॥ (मोहनार्थम्) ॐ ऐं श्रीं ह्रां ह्रीं हूं ह्स्फ्रें ह्स्फ्रें ह्स्रौं ॐ हनुमते अमुकं मोहय मोहय हुं फट् ॥ (त्रिदोषसन्निपातनिवृत्त्यर्थम्) ॐ हनुमते श्रीरामदूताय नमः । आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् । (हार्दचक्रजागरणार्थम्) गुरवे मम अञ्जनासूनवे नमः ॥ (सर्वमनोरथपूरणार्थम्) ॐ नमो भगवते महावीराय श्रीमते सर्वकामप्रदाय हुं स्वाहा ॥ असाध्यसाधक स्वामिन् असाध्यं तव किं वद । रामदूत महोत्साह ममाभीष्टं प्रसाधय ॥
From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : hanumattantrAntargatamantrasamuchchayaH
% File name             : hanumattantrAntargatamantrasamuchchayaH.itx
% itxtitle              : hanumattantrAntargatamantrasamuchchayaH
% engtitle              : hanumattantrAntargatamantrasamuchchayaH
% Category              : hanumaana, mantra, bIjAdyAkSharamantrAtmaka
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shri Devi Kumar, refined by PSA Easwaran
% Proofread by          : PSA Easwaran
% Description-comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Acknowledge-Permission: Mahaperiyaval Trust
% Latest update         : May 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org