% Text title : mArutistavaH % File name : mArutistavaH.itx % Category : hanumaana % Location : doc\_hanumaana % Author : Nityananda Shastri % Transliterated by : Shree Devi Kumar shreeshrii at gmail.com % Proofread by : Shree Devi Kumar shreeshrii at gmail.com % Description/comments : Each line of the composition starts from the रामरक्षा कवच पर्त् (शिरो मे राघवः पातु) % Latest update : October 21, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Maruti Stava ..}## \itxtitle{.. shrImArutistavaH ..}##\endtitles ## || श्रीमत रामाय नमः ॥ एतत्स्तवीयपचैकैकपादप्रथमाऽक्षरैरुच्चार्यमाणा रामरक्षास्तोत्रीयाएते श्लोकाः \- शिरो मे राघवः पातु भालं दशरथात्मजः । कौशल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ॥ 1॥ घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः । जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ॥ 2॥ स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः । करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ॥ 3॥ मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः । सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ॥ 4॥ उरू रघूत्तमः पातु रक्षःकुलविनाशकृत् । जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ॥ 5॥ पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः । इति शम् । ॥ श्रीः ॥ अथ श्रीमारुतिस्तवः । ॥ श्रीगणेशाय नमः ॥ मङ्गलाचरणम् । राजतेजौपमे विराजते याऽऽसने महति राजतेऽत्र सा । सर्वदानवकदध्नि सर्वदा सर्वदा दधिमथी मथीनतात् ॥ 1॥ सहंसका हंसगतिप्रवीणा वीणामुपादाय निजां स्वपाणौ । सरस्वती सा मम चित्तरङ्गेऽरं गेयमारभ्य नटीव नृत्यात् ॥ 2॥ माधवनन्दननित्यानन्दनतो नन्दनन्दनो नन्द्यात् । स्वपदारविन्दनन्दितमिन्दिन्दिरमिन्दिरेश ! चाऽऽनन्द्यात् ॥ 3॥ अथ स्तवप्रारम्भः \- शिञ्जानमञ्जमुकुटैः सुकुटैरिवोच्चै रोचिर्भिरद्भिरिव रुद्धतराऽन्तरालैः । मेध्यैः सुरैः पदयुगं बहु सिच्यमानं रामाऽनुगस्य विनुमो द्युततरूपमानम् ॥ 1॥ घर्मोपमानभवतापजुषः पुमांसोऽ\- वः सत्यमेव सुखदः परिदर्श्यते वः । पादद्युपादप उदेति वनौकसोऽर्ति\- तुच्छाय एष इति तत्तलमाश्रयध्वम् ॥ 2॥ भा यन्नखेभ्य उदिता मुदिता समुद्र\- लङ्घस्य साधु समये समयादधस्तात् । दर्वीकरेभ्य इव सूचयितुं प्रियं स्वं शर्म प्रयच्छतु कपीशपदद्वयं तत् ॥ 3॥ रक्ता हि यत्र भृशमङ्गुलंयो रमन्तेऽ थात्सारितेव रुचिरा रुचिराश्रयं यम् । मत्वा परं व्रजति रक्ततराऽपि सस्वौ\- जः संयुतो हनुमतो नु matoM.aghripadmaH || 4|| कौ धावतेऽ तिगमिताम्बुधये तु यस्मै शल्यादिभिर्विरहितां सहितां प्रकाशैः । येयामिव स्फुटयितं पदवीं यदीया योज्येव याति पदरुक्पुरतः स पातु ॥ 5॥ दृष्ट्वा यदीयपदपङ्कजमेकवारं शौटीर्यवीर्यसहितं जलराशिलङ्घे । पापात् प्रमुच्यत इहैव नरश्च पूज्योऽ तुल्यो bhavatya.avatu सोऽनिलनन्दनो नः ॥ 6॥ वित्यज्य याति जनकस्य गृहं हि जाता श्वासारतां सुदधती स्वविवृद्धिकाले । मिथ्यात्वहीनमिति निर्दिशतीव यद्भाऽ त्रस्थेनवेश्म भजते भज ते पदे हृत् ॥ 7॥ प्रिय सर्वदैव बहुरक्ततराऽङ्गुलीषु यः श्रीमतो हनुमतोऽङ्घ्रियुगप्रकाशः । श्रुत्यादिकीर्तितगुणो दशदिक्षु सूर्योऽ\- tIndhe.ayamitya.avagataH कविभिस्सवोऽव्यात् ॥ 8॥ घ्रातव्यभव्यसुरभिः सुरभिः सदा प्र\- णन्दन्मनोभिरमरैर्भ्रमरैरिवोच्चैः । पापप्रतापसुसमापनतापरः सोऽ\- तुल्यः पुनातु पुरु पावनिपादपद्मः ॥ 9॥ मय्युच्छ्रितात्मनि क एधत आ इतीव खज्योतिषां समुदयाय रुषेव रक्ता । त्रासं प्रदातुमित एति हि यत्प्रभोर्द्ध्वं तार्यात्स deva.bhavato bhavatoM.aghripadmaH || 10|| इतिपादवर्णनं समाप्तम् ॥ मुञ्चन् फणामजगरोऽतिगरोऽयमित्थं खं संस्पृशन्नुपरितः परितश्च यस्य । सौलभ्यतः परिचितः कविभिः सुपुच्छो मिथ्यात्वमन्तयतु नः स समीरसूनुः ॥ 11॥ त्रिर्यं स्वपुच्छमलमच्छकशासुपट्ट\- वत् सन्ततं ह्युपरितः परितः प्रकम्प्य । सन्ताडिता हनुमता रिपवः स धूते\- लः कम्पयेत किमुनाऽस्मदरातिवर्गम् ॥ 12॥ जित्वाऽक्षमुच्छलितमन्यपरं प्रतीवाऽऽ\- ह्वां कर्त्तुमीहितवतः समदं समानम् । विर्वालधी रयत ऐदिव खं हि यस्याऽ\- द्याऽस्मान् प्रबोधयतु सोऽप्रथमोवनौकाः ॥ 13॥ निन्ये यमाशु शमितां शमितस्वभक्ताऽऽ\- धिः शान्त एव हि हरिस्मरणे हनूमान् । पापिद्विषां च शमने स्वयमुद्भटः स्व\- तुल्यं व्यधाच्छमिह गुच्छयतात्स पुच्छः ॥ 14॥ कन्दर्पदर्पदलनं गलनन्दिताऽहिं ठं दध्युषोऽवतु कपेः स्तिमितः स पुच्छः । भव्योऽभवत्तदनु यस्य हि वालहस्तो रक्षोदयाऽनुगतियन्त्रितसूत्रशाली ॥ 15॥ तन्यात्तमामतिमतिं विहितस्तुतीनां वन्द्यस्य तद्धनुमतो ललितं सुलूमम् । दिष्टाऽहिबन्धनमरिव्रजमाशु येने तःप्रक्षतोऽपि फणिनेव बबन्ध वीरः ॥ 16॥ स्कन्दाभ ईशजतया च सशक्तितायां धौरेयतां कपिबले दधदेधतां सः । दिष्ट्या तु यस्य भवकूपनिमग्नजन्तून् व्यामोहितानुपरि कर्षति पुच्छरज्जुः ॥ 17॥ युद्धे हि येन करटीव करेण वीरोऽ\- धः पातयन् विटपिनो नहि विघ्नमाप । पापं लुनातु मलमल्लकिनः सुमल्ल\- तुल्यस्य लूमममलं मम लम्बितं तत् ॥ 18॥ भुञ्जीत तत्फलमिहैव स यो यदञ्ज्याज्\- जउर्त्यप्रदं परहृदो निदिशन्नितीव । भव्यो हि योऽरिषु तमैक्षयतर्द्धिमाप्याऽ\- ग्नेः पूर्वमात्मनि स पातु कपीशपुच्छः ॥ 19॥ शक्तो निशाचरमहःशिथिलीकृतौ यः कार्ये वशीकरण आशु च शूर एव । मुञ्चेद्वशेस्थितमरिं सुकशैव शोभौ\- कः प्रातु शौयमनिशं बहुशः स पुच्छः ॥ 20॥ इति पुच्छवर्णनं समाप्तम् ॥ कण्ठोत्तमाङ्गलसितौ सुसिताविवाऽही रौप्याविव स्वतनुजाय हरेण दत्तौ । सीदद्भिरेवमरिभिः प्रवितर्कितौ यौ तावत्र शं वितनुतां कपिराजबाहू ॥ 21॥ पद्मेशनामकथकान्प्रति नृन्प्रदत्तो\- तिःश्रीशदूत उदितं यमदूतमन्ते । पात्यं प्रपात्य मिषतो नु ययोर्दधे तत्\- तुच्छस्य मुद्गरयुगं भज तद्भजौ तौ ॥ 22॥ हृत्याऽङ्गतोऽरिसुदृशां मृतभर्तृकाणां दस्योः पृथोः स्वसहसा सहसा च हृत्या । यन्त्रेण yoM.agadamaNerbhujayoshcha तत्राऽ\- जानान्नु दाऽर्थचयमाशु विभुः स पायात् ॥ 23॥ मह्युद्भवाऽर्पितमणिग्रहणक्षणेऽनु\- दग्ग्राऽऽननस्य सुकपेर्नमितो भुजो यः । न्यस्य स्वकेऽहिसमतां नतपाणिकोष\- जित्. सन्मणीफणमणी मनुते स्तुवे तम् ॥ 24॥ मत्वा गिरिं तृणमिवोद्धृतवान्कपीशोऽ ध्यङ्ग हि यस्य सहसा स हरीशबाहुः । पापैर्निशाचरचयैस्त्रपयैव दृष्टोऽ\- तुल्यः शुचं शमयतामयताञ्च शोभाम् ॥ 25॥ खद्योतमुद्गतमवेत्य रसालमेव रत्या तमाप्तुमित उत्पततोऽति वातेः । ध्वञ्जद्धृणिर्भुजयुगल्यधिरोहिणी या सीदन्नृणां दिवि गमायतता श्रये ताम् ॥ 26॥ नाभस्वतस्य च सदर्पकचेष्टितं तद् भिन्दानमर्तिगणमुज्ज्वलचारुशोभम् । जाग्रत्पलाशपतनं मधुमाधवीया\- म्बह्वीं श्रियं तुलयदुच्यतु दोर्द्वयं वः ॥ 27॥ वन्येशितुर्भुजलताऽङ्गुलिशाखिकाऽव्या\- दासक्तपाणिदलकङ्कणिकाः च तत्र । श्रद्धेयमुत्पृथु दरस्फुटितं सुमं तद् यः सार्थकः करधृतः खलु मुद्गरोऽस्ति ॥ 28॥ सष्ठु smarAmya.api च तौ सुकपिप्रवेष्टौ ग्रीवासुकम्बुमति नाभिजलभ्रमाढ्ये । वेलोत्कटे हनुमतोऽङ्ग्युदधौ च यौ साऽऽ शः सत्कविः सुमनुते तटभित्तिबन्धौ ॥ 29॥ कञ्जासनेन रचिता रिपुताडनाय टीक्याविमौ हनुमतः किमु दीर्घदण्डौ ?| पा स्तम्भको हरिरधादुत धर्तुमर्या\- तुन्नं जगन्न्विति मतौ नम वातिबाहू ॥ 30॥ इति भुजवर्णनं समाप्तम् ॥ सक्तद्युतेर्द्युतिविभातविभातकालोत्\- thitya.achChakachChavidhR^ito रविमण्डलस्य । नीकाशभावमयमानमथाऽसमानं हर्यच्छभल्लपतिमन्त्रिमुखं तदव्यात् ॥ 31॥ नुत्यो रविः किमुदितो न तु पूर्वसानु\- मत्कूट एष किमु राजति पूर्णचन्द्रः ?| प्रत्यक्षमेतदह रा मनितं तु यस्याऽऽ\- भुः. सम्मुदा जनकजाऽप्तिजयाऽऽन्तराणि ॥ 32॥ ऊरू प्रताडयत एव हि तस्य वाते रूढप्रसादमवलोक्यत आननाब्जम् । रत्येति संप्रथित ऋक्षमुखैः सदा स घूतकृन्निशाटगणमेजयतां मुखेन्दुः ॥ 33॥ तथ्यं भवेदजलजो यदि पद्म उद्यद्\- मः सर्वदाऽपि च स तापनमण्डलेन । पादोत्करेण न हि jAtva.api तापितः स्यात् तुल्यत्वमात्मनि तदैव लभेत येन ॥ 34॥ रत्या युतः सुकविवत्सुनिबन्धदत्ताऽ क्षः किं कथञ्चन हठात्तपदप्रयोक्ता । कुञ्चन् भ्रुवौ विरचने कविवर्यमानी लब्धुं कवीश्वरपदं प्रभवेन्मनुष्यः ? ॥ 35॥ विज्ञाय हेतुत इतोऽतुलतां तु तस्य नाऽमूदृशो गुणगणं हनुमन्मुखस्य । शक्नोमि वर्णयितुमर्णवपूर्णताऽनु\- कृत पार्थवं नु विरमामि नमामि यद्वा ॥ 36॥ जातं यतो जनकजाऽधिगमोत्तरं चा\- नुध्वानि गर्जितमुदूर्जितमार्जवाढ्यम् । नीत्वा स्वकर्णपथमव्धितटे भटेन्द्राः सेहुर्न कर्णयितुमर्णवपूर्णगीर्णम् ॥ 37॥ तुष्टा वितर्क्य शिखिनो घनगर्जित्तं यत् कृतस्नाश्च नैजललनाललनाविलोलाः । पाथोधिमाप्तवत आप्तविदेहजस्य तुष्टिं हनूमत इवाऽऽतनितुंव्यनृत्यन् ॥ 38॥ जन्तुव्रजोऽपि वनजो हृतभक्तसक्ताऽ\- घेहं हि यत्सपदि केसरिनन्दनस्य । दक्षं निशम्य मनसाऽवहितेन चित्रं शर्मप्रकर्षमतुलं लभते सलीलम् ॥ 39॥ मुख्यस्य मर्कटकुले बतयातुधानान् खाण्ड्यं सुनीतवत आशुगजस्य यच्च । तथ्यं व्यबुध्यत तदा जयतोपशब्दं कः सत्कविर्नहि कपीन्द्रमुखं तदव्यात् ॥ 40॥ इति मुखवर्णनं समाप्तम् ॥ पादेन योऽरिशिरसि प्रहर्ति विधाय दौःख्यप्रदां स्वचरणस्य च शोणिमानम् । विज्ञो न्यदर्शयत रक्तमिषेण नूनं भीनाशकः कपिवरोऽस्तु स मे प्रसन्नः ॥ 41॥ षट्रपभ्दिरीश्वरपदाम्बुजयोर्यकः प्र\- णत्य स्थितोऽलिरिति चाशुगजश्व नागैः । श्रीमन्मृगारिभिरु केसरिपुत्र itya.a\- दः संप्रधार्य जगृहे स्वत एवमेभिः ॥ 42॥ पातात्स पावनिरपावनपापपातात्\- तुन्नस्वकानिह भवे परिधिन्वितुन्नः । रागाऽऽत्तराम इति चाक्षजयी निरागा मोक्षप्रदोऽप्यविहितस्वसुभक्तमोक्षः ॥ 43॥ खिन्नत्वमाप्य रुदितेन च योऽस्त्रपत्वं लङ्कौकसामृतमसाधयदाञ्जनेयः । वन्द्यः स्व ऐक्षत शिवोद्भवतां यया चाऽऽ\- पुः क्षेममात्मसुहृदः स करोतु भद्रम् ॥ 44॥ इति श्रीहनुमद् वर्णनं समाप्तम् ॥ आद्याऽक्षरप्रकटितोत्तमरामरक्षा\- stotrIyapadyamaNinA.atya.amunA स्तवेन । रक्षा भवत्युभयतस्त्विति गेय इत्योऽ\- ष्टव्यस्तथैष पठनीय उचेलिमोऽर्च्यः ॥ 45॥ दाधीचवंश उदये ह्युदियाय कास\- ल्योपाह्वयश्छिर इनो द्विजरामवक्षः । तस्यात्मजेषु किल पञ्चसु पूर्वजन्मा श्रीमाधवोऽधरत धीरधुरन्धरत्वम् ॥ 46॥ एकात्मवृत्तरचने विदधत्प्रतिज्ञा शास्त्रार्थसंलपनमाधित यः सभासु । श्रीगट्टुलालबुधतर्कगिरेशतारा\- नाथादिभिर्गुणिवरैश्च बहुप्रशस्तः ॥ 47॥ तत्पुत्रयोर्भगवतीतिपदादिलालो ज्येष्ठोऽस्ति पण्डितवरः पितृलब्धविद्यः । तस्याऽनुजेन च सुशिष्यवरेण नित्या\- नन्दाभिधेन बुधपादसुकिङ्करेण ॥ 48॥ एष स्तवोऽरचि मयोत्सववैजयन्त्यां सम्पूर्णवासरमहाधुरि वै जयन्त्याम् । लोकान् प्रमोदजलधावनुमज्जयन्त्यां वर्षेत्रिषण्नवकुगे हनुमज्जयन्त्याम् ॥ 49॥ पुरोभागितया हीनाः पुरो भागितया युताः । उत्साहयेयुरत्राऽऽर्या दयादृक्पातनेन माम् ॥ 50॥ इतिश्रीयोधपुरस्थदाधिमथ (दाहिमा) कासल्योपाख्य\- धीरधुरीणश्रीमाधवात्मजाऽऽशुकवि पण्डित नित्यानन्दशास्त्रिरचितः श्रीमारुतिस्तवः समाप्तः ॥ शुभं भवतात् ॥ ## Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}