नीलमेघस्तुतिः

नीलमेघस्तुतिः

सच्चिदानन्दरूपाय सृष्टिस्थित्यन्तकारिणे । चराचरस्वरूपाय पुराणपुरुषाय च ॥ १॥ नमो लोकशरण्याय दीनसंरक्षणाय च । भक्तपालनरूपाय आपन्नार्तिहराय च ॥ २॥ त्वत्पाददर्शनाद्दुःखमशेषं नः प्रणश्यतु । अनेकजन्मसाहस्त्रैः सम्भृतं पुण्यमस्ति मे ॥ ३॥ नचेत्कथं त्वदीयाङ्घ्रिदर्शनं स्यादहैतुकम् । आगामि श्रेयसो हेतुर्वर्तमानाघशोधकम् । पूर्वपुण्यार्जितं कस्य नाशास्यं तव दर्शनम् ॥ ४॥ अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् । कृतार्थाः पितरस्सर्वे मम वंशसमुद्भवाः ॥ ५॥ फलिताः क्त्रतवो नूनं विप्राः सत्याशिषोऽभवन् । यथार्थो जनवादश्च चिराय भविता मम ॥ ६॥ अपि जन्तुर्महद्दुःखी जीवन्भद्राणि पश्यति ॥ ७॥ मैरावणोऽपि दुष्टात्मा मातुलो मम निर्दयः । सद्गतिं प्राप्नुयात्सत्यमिति मे निश्चिता मतिः ॥ ८॥ आश्लिष्टसर्वगात्रोऽयं साक्षात्कृतपदद्वयः । त्वत्पादघातसम्मृष्टः हृतप्राणसमीरणः ॥ ९॥ एवं विधः कथं स्वामिन् न मुच्येत भवाम्बुधेः । अन्यथा कथमन्येषां मुक्त्याशा भजतामपि ॥ १०॥ अद्य प्रभृति नः स्वामिन् भूयाद्भक्तिः पदाब्जयोः । धर्मार्थकाममोक्षाणां इयमेव प्रसूर्मम ॥ ११॥ इति नीलमेघस्तुतिः समाप्ता । Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by Gopal Upadhyay, PSA Easwaran psaeaswaran at gmail.com
% Text title            : nIlameghastutiH
% File name             : nIlameghastuti.itx
% itxtitle              : nIlameghastutiH
% Category              : hanumaana, hanuman
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay, PSA Easwaran psaeaswaran at gmail.com
% Source                : ParAsharasamhita Hanumachcharitra Vol 1 page 281
% Latest update         : September 30, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org