% Text title : pa.nchamukhahanumatkavacham % File name : panchamukha.itx % Category : kavacha, hanumaana, bIjAdyAkSharamantrAtmaka % Location : doc\_hanumaana % Author : Traditional % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com, Sunder Hattangadi, Gopal Upadhyay % Description-comments : sudarshanasa.nhitA % Latest update : May 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. pa.nchamukhahanumatkavacham ..}## \itxtitle{.. pa.nchamukhahanumatkavacham ..}##\endtitles ## || श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीसीतारामचन्द्राभ्यां नमः ॥ ॥ श्रीपञ्चवदनायाञ्जनेयाय नमः ॥ अथ श्रीपञ्चमुखीहनुमत्कवचप्रारम्भः ॥ श्रीपार्वत्युवाच । सदाशिव वरस्वामिञ्ज्ञानद प्रियकारकः । कवचादि मया सर्वं देवानां संश्रुतं प्रिय ॥ 1॥ इदानीं श्रोतुमिच्छामि कवचं करुणानिधे । वायुसूनोर्वरं येन नान्यदन्वेषितं भवेत् । साधकानां च सर्वस्वं हनुमत्प्रीति वर्द्धनम् ॥ 2॥ श्रीशिव उवाच । देवेशि दीर्घनयने दीक्षादीप्तकलेवरे । मां पृच्छसि वरारोहे न कस्यापि मयोदितम् ॥ 3॥ कथं वाच्यं हनुमतः कवचं कल्पपादपम् । स्रीरूपा त्वमिदं नानाकुटमण्डितविग्रहम् ॥ 4॥ गह्वरं गुरुगम्यं च यत्र कुत्र वदिष्यसि । तेन प्रत्युत पापानि जायन्ते गजगामिनि ॥ 5॥ अतएव महेशानि नो वाच्यं कवचं प्रिये ॥ 6॥ श्रीपार्वत्युवाच । वदान्यस्य वचोनेदं नादेयं जगतीतले । स्वं वदान्यावधिः प्राणनाथो मे प्रियकृत्सदा ॥ 7॥ मह्यं च किं न दत्तं ते तदिदानीं वदाम्यहम । गणपं शाक्त सौरे च शैवं वैष्णवमुत्तमम् ॥ 8॥ मन्त्रयन्त्रादिजालं हि मह्यं सामान्यतस्त्वया । दत्तं विशेषतो यद्यत्तत्सर्वं कथयामि ते ॥ 9॥ श्रीराम तारको मन्त्रः कोदण्डस्यापि मे प्रियः । नृहरेः सामराजो हि कालिकाद्याः प्रियंवद ॥ 10॥ दशाविद्याविशेषेण षोडशीमन्त्रनायिकाः । दक्षिणामूर्तिसंज्ञोऽन्यो मन्त्रराजो धरापते ॥ 11॥ सहस्रार्जुनकस्यापि मन्त्रा येऽन्ये हनूमतः । ये ते ह्यदेया देवेश तेऽपि मह्यं समर्पिताः ॥ 12॥ किं बहूक्तेन गिरिश प्रेमयान्त्रितचेतसा । अर्धाङ्गमपि मह्यं ते दत्तं किं ते वदाम्यहम् । स्त्रीरूपं मम जीवेश पूर्वं तु न विचारितम् ॥ 13॥ श्रीशिव उवाच । सत्यं सत्यं वरारोहे सर्वं दत्तं मया तव । परं तु गिरिजे तुभ्यं कथ्यते श्रुणु साम्प्रतम् ॥ 14॥ कलौ पाखण्डबहुला नानावेषधरा नराः । ज्ञानहीना लुब्धकाश्च वर्णाश्रमबहिष्कृताः ॥ 15॥ वैष्णवत्वेन विख्याताः शैवत्वेन वरानन । शाक्तत्वेन च देवेशि सौरत्वेनेतरे जनाः ॥ 16॥ गाणपत्वेन गिरिजे शास्त्रज्ञानबहिष्कृताः । गुरुत्वेन समाख्याता विचरिष्यन्ति भूतले ॥ 17॥ ते शिष्यसङ्ग्रहं कर्तुमुद्युक्ता यत्र कुत्राचित् । मन्त्राद्युच्चारणे तेषां नास्ति सामर्थ्यमम्बिके ॥ 18॥ तच्छिष्याणां च गिरिजे तथापि जगतीतले । पठन्ति पाठयिष्यति विप्रद्वेषपराः सदा ॥ 19॥ द्विजद्वेषपराणां हि नरके पतनं धुवम् । प्रकृतं वच्मि गिरिजे यन्मया पूर्वमीरितम् ॥ 20॥ नानारूपमिदं नानाकूटमण्डितविग्रहम् । तत्रोत्तरं महेशाने शृणु यत्नेन साम्प्रतम् ॥ 21॥ तुभ्यं मया यदा देवि वक्तव्यं कवचं शुभम् । नानाकूटमयं पश्चात्त्वयाऽपि प्रेमतः प्रियम् ॥ 22॥ वक्तव्यं कत्रचित्तत्तु भुवने विचरिष्यति । विश्वान्तःपातिनां भद्रे यदि पुण्यवतां सताम् ॥ 23॥ सत्सम्प्रदायशुद्धानां दीक्षामन्त्रवतां प्रिये । ब्राह्मणाः क्षत्रिया वैश्या विशेषेण वरानने ॥ 24॥ उचारणे समर्थानां शास्त्रनिष्ठावतां सदा । हस्तागतं भवेद्भद्रे तदा ते पुण्यमुत्तमम् ॥ 25॥ अन्यथा शूद्रजातीनां पूर्वोक्तानां महेश्वरि । मुखशुद्धिविहीनानां दाम्भिकानां सुरेश्वरि ॥ 26॥ यदा हस्तगतं तत्स्यात्तदा पापं महत्तव । तस्माद्विचार्यदेवेशि ह्यधिकारिणमम्बिके ॥ 27॥ वक्तव्यं नात्र सन्देहो ह्यन्यथा निरयं व्रजेत् । किं कर्तव्यं मया तुभ्यमुच्यते प्रेमतः प्रिये । त्वयापीदं विशेषेण गेपनीयं स्वयोनिवत् ॥ 28॥ OM श्री पञ्चवदनायाञ्जनेयाय नमः । OM अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः । गायत्रीछन्दः । पञ्चमुखविराट् हनुमान्देवता । ह्रीं बीजम् । श्रीं शक्तिः । क्रौं कीलकम् । क्रूं कवचम् । क्रैं अस्त्राय फट् । इति दिग्बन्धः । श्री गरुड उवाच । अथ ध्यानं प्रवक्ष्यामि शृणुसर्वाङ्गसुन्दरि । यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ 1॥ पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ 2॥ पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् । दन्ष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ 3॥ अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् । अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ 4॥ पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ॥ सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ 5॥ उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् । पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ 6॥ ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् । येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥ 7॥ जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् । ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ 8॥ खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् । मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥ 9॥ भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम् । एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ 10॥ प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ 11॥ सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् । पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशाङ्कशिखरं कपिराजवर्यम । पीताम्बरादिमुकुटैरूपशोभिताङ्गं पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ 12॥ मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् । शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥ 13॥ OM हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले । यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामलता ॥ 14॥ OM हरिमर्कटाय स्वाहा । OM नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा । OM नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा । OM नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा । OM नमो भगवते पञ्चवदनायोत्तरमुखायादिवराहाय सकलसम्पत्कराय स्वाहा । OM नमो भगवते पञ्चवदनायोर्ध्वमुखाय हयग्रीवाय सकलजनवशङ्कराय स्वाहा । OM अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र ऋषिः । अनुष्टुप्छन्दः । पञ्चमुखवीरहनुमान् देवता । हनुमानिति बीजम् । वायुपुत्र इति शक्तिः । अञ्जनासुत इति कीलकम् । श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः । इति ऋष्यादिकं विन्यसेत् ॥ OM अञ्जनासुताय अङ्गुष्ठाभ्यां नमः । OM रुद्रमूर्तये तर्जनीभ्यां नमः । OM वायुपुत्राय मध्यमाभ्यां नमः । OM अग्निगर्भाय अनामिकाभ्यां नमः । OM रामदूताय कनिष्ठिकाभ्यां नमः । OM पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ OM अञ्जनासुताय हृदयाय नमः । OM रुद्रमूर्तये शिरसे स्वाहा । OM वायुपुत्राय शिखायै वषट् । OM अग्निगर्भाय कवचाय हुम् । OM रामदूताय नेत्रत्रयाय वौषट् । OM पञ्चमुखहनुमते अस्त्राय फट् । पञ्चमुखहनुमते स्वाहा । इति दिग्बन्धः ॥ अथ ध्यानम् । वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा । हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् । अथ मन्त्रः । OM श्रीरामदूतायाञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय सप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनायामितविक्रमाय सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालङ्कृताय सञ्जीविनीसञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्यप्राणदाय दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहित\- रामवरप्रदाय षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः । OM हरिमर्कटमर्कटाय बंबंबंबंबं वौषट् स्वाहा । OM हरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा । OM हरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणाय स्वाहा । OM हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा । OM हरिमर्कटमर्कटाय धंधंधंधंधं शत्रुस्तम्भनाय स्वाहा । OM टंटंटंटंटं कूर्ममूर्तये पञ्चमुखवीरहनुमते परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा । OM कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं पंफंबंभंमं यंरंलंवं शंषंसंहं ळङ्क्षं स्वाहा । इति दिग्बन्धः । OM पूर्वकपिमुखाय पञ्चमुखहनुमते टंटंटंटंटं सकलशत्रुसंहरणाय स्वाहा । OM दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय OM ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा । OM पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं सकलविषहराय स्वाहा । OM उत्तरमुखायादिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये पञ्चमुखहनुमते स्वाहा । OM उर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा । OM अञ्जनासुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय कामदाय पञ्चमुखवीरहनुमते स्वाहा । भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिन्यन्तरिक्षग्रह\- परयन्त्रपरतन्त्रोच्चटनाय स्वाहा । सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते श्रीरामचन्द्रवरप्रसादाय जंजंजंजंजं स्वाहा । इदं कवचं पठित्वा तु महाकवचं पठेन्नरः । एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥ 15॥ द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् । त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ 16॥ चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् । पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ 17॥ षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् । सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ 18॥ अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् । नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ 19॥ दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् । रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम् ॥ 20॥ निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः । कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ 21॥ ॥ इति श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्रीपञ्चमुखहनुमत्कवचं सम्पूर्णम् ॥ ## Proofread by Ravin Bhalekar ravibhalekar@hotmail.com Sunder Hattangadi, Gopal Upadhayay \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}