% Text title : panchamukhivIrahanUmatkavacham (Alternative) % File name : panchamukhivIrahanUmatkavacham.itx % Category : kavacha, hanumaana, bIjAdyAkSharamantrAtmaka % Location : doc\_hanumaana % Transliterated by : Shri Devi Kumar, refined by PSA Easwaran % Proofread by : PSA Easwaran % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Acknowledge-Permission: Mahaperiyaval Trust % Latest update : May 1, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्रीपञ्चमुखिवीरहनूमत्कवचम् ..}## \itxtitle{.. श्रीपञ्चमुखिवीरहनूमत्कवचम् ..}##\endtitles ## ##(##सुदर्शनसंहितातः |##)## अस्य श्रीपञ्चमुखिवीरहनूमत्कवचस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । पञ्चमुख्यन्तर्गतः श्रीरामरूपी परमात्मा देवता । रां बीजम् । मं शक्तिः । चन्द्र इति कीलकम् । पञ्चमुख्यन्तर्गत श्रीरामरूपिपरमात्मप्रसादसिद्ध्यर्थे मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः । रां अङ्गुष्ठाभ्यां नमः । रीं तर्जनीभ्यां नमः । रूं मध्यमाभ्यां नमः । रैं अनामिकाभ्यां नमः । रौं कनिष्ठिकाभ्यां नमः । रः करतलकरपृष्ठाभ्यां नमः । रां हृदयाय नमः । रीं शिरसे स्वाहा । रूं शिखायै वषट् । रैं कवचाय हुम् । रौं नेत्राभ्यां वौषट् । रः अस्त्राय फट् । भूर्भुवस्सुवरोम् ॥ ##(##इति दिग्बन्धः##)## अथ ध्यानम् वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा । हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशादीन् हलान् खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिदर्पापहम् ॥ ईश्वर उवाच अथ ध्यानं प्रवक्ष्यामि शृणु सर्वाङ्गसुन्दरि । यत्कृतं देवदेवेशि ध्यानं हनुमतः परम् ॥ 1॥ पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ 2॥ पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् । दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ॥ 3॥ अन्यत्तु दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् । अत्युग्रतेजोज्वलितं भीषणं भयनाशनम् ॥ 4॥ पश्चिमं गारुडं वक्त्रं वज्रकुण्डं महाबलम् । सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ 5॥ उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं महोज्ज्वलम् । पातालसिद्धिवेतालज्वररोगादिकृन्तनम् ॥ 6॥ ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् । एतत्पञ्चमुखं तस्य ध्यायतामभयङ्करम् ॥ खड्गं त्रिशूलं खट्वाङ्गं पाशाङ्कुशसुपर्वतम् । मुष्टिद्रुमगदाभिन्दिपालज्ञानेन संयुतम् ॥ 8॥ एतान्यायुधजालानि धारयन्तं यजामहे । प्रेतासनोपविष्टं तु सर्वाभरणभूषितम् ॥ 9॥ दिव्यमालाम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ 10॥ पञ्चास्यमच्युतमनेकविचित्रवीर्यं श्रीशङ्खचक्ररमणीयभुजाग्रदेशम् । पीताम्बरं मकुटकुण्डलनूपुराङ्गं उद्योतितं कपिवरं हृदि भावयामि ॥ 11॥ मर्कटेश महोत्साह सर्वशोकविनाशक । शत्रून् संहर मां रक्ष श्रियं दापय मे प्रभो ॥ 12॥ हरिमर्कटमर्कटमन्त्रमिमं परिलिख्यति लिख्यति भूमितले । यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामकरः ॥ 13॥ इति ध्यानम् श्रीपञ्चमुखहनुमत्कवचस्तोत्रमहामन्त्रपठनं करिष्ये OM हरिमर्कटमहामर्कटाय OM वं वं वं वं वं वं फट् फे फे स्वाहा । OM हरिमर्कटमहामर्कटाय OM घं घं घं घं घं घं फट् फे फे स्वाहा । OM हरिमर्कटमहामर्कटाय OM खें खें खें खें खें खें फट् फे फे मारणाय स्वाहा । OM हरिमर्कटमर्कटाय OM ठं ठं ठं ठं ठं ठं फट् फे फे स्तम्भनाय स्वाहा । OM हरिमर्कटमर्कटाय OM OM OM OM OM OM फट् फे फे आकर्षणसत्वकाय स्वाहा । OM हरिमर्कटमर्कटमन्त्रमिदं परिलिख्यति लिख्यति भूमितले । यदि नश्यति नश्यति वामकरे परिमुञ्चति मुञ्चति शृङ्खलिका । OM नमो भगवते पञ्चवदनाय पूर्वे कपिमुखाय श्रीवीरहनूमते OM टं टं टं टं टं टं सकलशत्रुसंहाराय हुं फट् फे फे फे फे फे फे स्वाहा । OM नमो भगवते श्रीपञ्चवदनाय दक्षिणे करालवदन श्रीनृसिंहमुखाय श्रीवीरहनूमते OM हं हं हं हं हं हं सकल भूतप्रेतदमनाय महाबलाय हुं फट् फे फे फे फे फे फे स्वाहा । OM नमो भगवते पञ्चवदनाय पश्चिमे गरुडमुखाय श्रीवीरहनूमते OM मं मं मं मं मं मं महारुद्राय सकलरोगविषपरिहाराय हुं फट् फे फे फे फे फे फे स्वाहा । OM नमो भगवते पञ्चवदनाय उत्तरे आदिवराहमुखाय श्रीवीरहनूमते OM लं लं लं लं लं लं लक्ष्मणप्राणदात्रे लङ्कापुरीदाहनाय सकलसम्पत्कराय पुत्रपौत्राद्यभिवृद्धिकराय OM नमः स्वाहा । OM नमो भगवते पञ्चवदनाय ऊर्ध्वमुखस्थितहयग्रीवमुखाय श्रीवीरहनूमते OM रुं रुं रुं रुं रुं रुं रुद्रमूर्तये सकललोकवशीकराय वेदविद्यास्वरूपिणे । OM नमः स्वाहा । ##(##इति मूलमन्त्रः । बीजमुद्राः प्रदर्शयेत्##)## OM कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं ळं क्षं स्वाहा । इति दिग्बन्धः । OM नमो भगवते आञ्जनेयाय महाबलाय हुं फट् फे फे फे फे फे फे स्वाहा । OM नमो भगवते श्रीवीरहनूमते प्रबलपराक्रमाय आक्रान्तदिङ्मण्डलाय शोभिताननाय धवलीकृतवज्रदेहाय जगच्चिन्तकाय रुद्रावताराय लङ्कापुरीदाहनाय उदधिलङ्घनाय सेतुबन्धनाय दशकण्ठशिरःक्रान्ताय सीताश्वासनाय अनन्तकोटिब्रह्माण्डनायकाय महाबलाय वायुपुत्राय अञ्जनादेवीगर्भसम्भूताय श्रीरामलक्ष्मणानन्दकराय कपिसैन्यप्रियकराय सुग्रीवसहायकारणकार्यसाधकाय पर्वतोत्पाटनाय कुमारब्रह्मचारिणे गम्भीरशब्दोदयाय ॥ ##(##श्रीरामचन्द्रदूताय आञ्जनेयाय वायुपुत्राय महाबलाय सीतादुःख\- निवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय कोलाहलसकल\- ब्रह्माण्डविश्वरूपाय सप्तसमुद्रनिरालम्बिताय पिङ्गलनयनाय अमितविक्रमाय सूर्यबिम्बफलसेवनाय दृष्टिनिरालङ्कृताय अङ्गदलक्ष्मणमहाकपिसैन्यप्राणनिर्वाहकाय दशकण्ठविध्वंसनाय रामेष्टाय फल्गुनसखाय सीतासमेतरामचन्द्रप्रसादकाय स्वाहा |##)## OM ह्रीं क्लीं सर्वदुष्टग्रहनिवारणाय सर्वरोगज्वरोच्चाटनाय शाकिनी\-डाकिनीविध्वंसनाय OM ह्रीं क्लीं हुं फट् फे फे स्वाहा । OM नमो भगवते श्रीवीरहनूमते सर्वभूतज्वरैकाहिक\-द्व्याहिक\-त्र्याहिक\-चातुर्थिक\-सन्ततविषमज्वर\- गुप्तज्वर\-शीतज्वर\-महेश्वरज्वर\-वैष्णवज्वरादिसर्वज्वरान् छिन्दि छिन्दि भिन्दि भिन्दि । यक्षराक्षसब्रह्मराक्षसभूतप्रेतपिशाचानुच्चाटयोच्चाटय ॥ OM श्रीं ह्रीं हुं फट् फे फे स्वाहा । OM नमो भगवते श्रीवीरहनूमते नमः । OM ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः । आह आह । असइ असइ एहि एहि OM OM हों हों हुं हुं फट् फे फे स्वाहा । OM नमो भगवते पवनात्मजाय डाकिनी\-शाकिनी\-मोहिनीनिःशेष\- निरसनाय सर्वविषं निर्विषं कुरु कारय कारय हुं फट् फे फे स्वाहा । OM नमो भगवते श्रीवीरहनुमते सिंहशरभ\-शार्दूल\-गण्डभेरुण्ड\-पुरुषमृगाणां ओशाति निरसनाय । ##???## क्रमनिरसनक्रमणं कुरु । सर्वरोगान्निवारय निवारय आक्रोशय आक्रोशय शत्रून्मादभयं छिन्दि छिन्दि । छादय छादय । मारय मारय । शोषय शोषय । मोहय मोहय । ज्वालय ज्वालय । प्रहारय प्रहारय । मम सर्वरोगान् छेदय छेदय । OM ह्रीं हुं फट् फे फे स्वाहा । OM नमो भगवते श्रीवीरहनुमते सर्वरोगदुष्टग्रहानुच्चाटय उच्चाटय परबलानि क्षोभय क्षोभय । मम सर्वकार्याणि साधय साधय । शृङ्खलाबन्धनं मोक्षय मोक्षय । कारागृहादिभ्यो मोचय मोचय । शिरःशूल\-कर्णशूलाक्षिशूल\-कुक्षिशूल\- पार्श्वशूलादि महारोगान् निवारय निवारय । नागपाशानन्त\-वासुकि\- तक्षक\-कर्कोटक\-कालगुलियकपद्म\-महापद्म\-कुमुदाचलचर\-रात्रिचर\- दिवाचरादिसर्वविषं निर्विषं कुरु निर्विषं कुरु । सर्वरोगनिवारणं कुरु । सर्वराजसभामुखस्तम्भनं कुरु । स्त्रीजनस्तम्भनं कुरु स्तम्भनं कुरु । सर्वभयचोरभयाग्निभयप्रशमनं कुरु प्रशमनं कुरु । सर्वनरयन्त्र\-परतन्त्र\-परविद्यां छेदय छेदय । सन्त्रासय सन्त्रासय । मम सर्वविद्यां प्रकटय प्रकटय । पोषय पोषय । सर्वारिष्टं शमय शमय सर्वशत्रून् संहारय संहारय । सर्वरोगपिशाचबाधां निवारय निवारय । OM ह्रां ह्रीं ह्रूं ह्रें फट् फे फे स्वाहा । OM नमो भगवते श्रीवीरहनूमते वरप्रसादकाय सर्वाभीष्टप्रदाय सकलसम्पत्कराय महारक्षकाय OM जं जं जं जं जं जं जगज्जीवनाय हुं फट् फे फे फे स्वाहा । य इदं कवचं नित्यं प्रपठेत् प्रयतो नरः । एकवारं पठेन्नित्यं सर्वशत्रुविनाशनम् । द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ॥ त्रिवारं यः पठेन्नित्यं सर्वसम्पत्करं शुभम् । चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ॥ पञ्चवारं पठेन्नित्यं सर्वशत्रुवशीकरम् । षड्वारं तु पठेन्नित्यं सर्वदेववशीकरम् ॥ सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् । अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ॥ नववारं सप्तकेन सर्वराज्यवशीकरम् । दशवारं च प्रजपेत् त्रैलोक्यज्ञानदर्शनम् ॥ एकादशं जपित्वा तु सर्वसिद्धिकरं नृणाम् । त्रिसप्तनववारं च राजभोगं च सम्भवेत् ॥ द्विसप्तदशवारं तु त्रैलोक्यज्ञानदर्शनम् । दशैकवारं पठनादिदं मन्त्रं त्रिसप्तकम् ॥ स्वजनैस्तु समायुक्तस्त्रैलोक्यविजयी भवेत् । कवचस्मरणादेव महाफलमवाप्नुयात् । चन्द्राभं चरणारविन्दयुगलं कौपीनमौञ्जीधरं नाभ्यां वै कटिसूत्रयुक्तवसनं यज्ञोपवीतं शुभम् । हस्ताभ्यामवलम्बिताञ्जलिपुटं हारावलिं कुण्डलं बिभ्रद्दीर्घशिखाप्रसन्नवदनं वन्द्याञ्जनेयं भजे ॥ ##(##सुदर्शनसंहितातः |##)## ## The kavacha has variations in print. This is a second version in comparison with other text with similar title. From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}