श्रीपवनजाष्टकम्

श्रीपवनजाष्टकम्

भवभयापहं भारतीपतिं भजकसौख्यदं भानुदीधितिम् । भुवनसुन्दरं भूतिदं हरिं भजत सज्जना मारुतात्मजम् ॥ १॥ अमितविक्रमं ह्यञ्जनासुतं भयविनाशनं त्वब्जलोचनम् । असुरघातिनं ह्यब्धिलङ्घिनं भजत सज्जना मारुतात्मजम् ॥ २॥ परभयङ्करं पाण्डुनन्दनं पतितपावनं पापहारिणम् । परमसुन्दरं पङ्कजाननं भजत सज्जना मारुतात्मजम् ॥ ३॥ कलिविनाशकं कौरवान्तकं कलुषसंहरं कामितप्रदम् । कुरुकुलोद्भवं कुम्भिणीपतिं भजत सज्जना मारुतात्मजम् ॥ ४॥ मतविवर्धनं मायिमर्दनं मणिविभञ्जनं मध्वनामकम् । महितसन्मतिं मानदायकं भजत सज्जना मारुतात्मजम् ॥ ५॥ द्विजकुलोद्भवं दिव्यविग्रहं दितिजहारिणं दीनरक्षकम् । दिनकरप्रभं दिव्यमानसं भजत सज्जना मारुतात्मजम् ॥ ६॥ कपिकुलोद्भवं केसरीसुतं भरतपङ्कजं भीमनामकम् । विबुधवन्दितं विप्रवंशजं भजत सज्जना मारुतात्मजम् ॥ ७॥ पठति यः पुमान् पापनाशकं पवनजाष्टकं पुण्यवर्धनम् । परमसौख्यदं ज्ञानमुत्तमं भुवि सुनिर्मलं याति सम्पदम् ॥ ८॥ From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : pavanajAShTakam
% File name             : pavanajAShTakam.itx
% itxtitle              : pavanajAShTakam
% engtitle              : pavanajAShTakam
% Category              : aShTaka, hanumaana
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Processed by Shree Devi Kumar
% Proofread by          : PSA Easwaran
% Description/comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Latest update         : December 8, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org