% Text title : Saptamukhi Hanumat Kavacham % File name : saptamukhiihanumatkavach.itx % Category : kavacha, hanumaana, bIjAdyAkSharamantrAtmaka % Location : doc\_hanumaana % Author : Traditional % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : atharvaNarahasye % Latest update : May 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Saptamukhi Hanumat Kavacham ..}## \itxtitle{.. saptamukhIhanumatkavacham ..}##\endtitles ## श्रीगणेशाय नमः । OM अस्य श्रीसप्तमुखीवीरहनुमत्कवचस्तोत्रमन्त्रस्य, नारदऋषिः, अनुष्टुप्छन्दः,श्रीसप्तमुखीकपिः परमात्मादेवता, ह्रां बीजम्, ह्रीं शक्तिः, ह्रूं कीलकम्,मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः \- OM ह्रां अङ्गुष्ठाभ्यां नमः । OM ह्रीं तर्जनीभ्यां नमः । OM ह्रूं मध्यमाभ्यां नमः । OM ह्रैं अनामिकाभ्यां नमः । OM ह्रौं कनिष्ठिकाभ्यां नमः । OM ह्रः करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः \- OM ह्रां हृदयाय नमः । OM ह्रीं शिरसे स्वाहा । OM ह्रूं शिखायै वषट् । OM ह्रैं कवचाय हुं । OM ह्रौं नेत्रत्रयाय वौषट् । OM ह्रः अस्त्राय फट् ॥ अथ ध्यानम् । वन्देवानरसिंहसर्परिपुवाराहाश्वगोमानुषैर्युक्तं सप्तमुखैः करैर्द्रुमगिरिं चक्रं गदां खेटकम् । खट्वाङ्गं हलमङ्कुशं फणिसुधाकुम्भौ शराब्जाभयान् शूलं सप्तशिखं दधानममरैः सेव्यं कपिं कामदम् ॥ ब्रह्मोवाच । सप्तशीर्ष्णः प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । जप्त्वा हनुमतो नित्यं सर्वपापैः प्रमुच्यते ॥ 1॥ सप्तस्वर्गपतिः पायाच्छिखां मे मारुतात्मजः । सप्तमूर्धा शिरोऽव्यान्मे सप्तार्चिर्भालदेशकम् ॥ 2॥ त्रिःसप्तनेत्रो नेत्रेऽव्यात्सप्तस्वरगतिः श्रुती । नासां सप्तपदार्थोऽव्यान्मुखं सप्तमुखोऽवतु ॥ 3॥ सप्तजिह्वस्तु रसनां रदान्सप्तहयोऽवतु । सप्तच्छन्दो हरिः पातु कण्ठं बाहू गिरिस्थितः ॥ 4॥ करौ चतुर्दशकरो भूधरोऽव्यान्ममाङ्गुलीः । सप्तर्षिध्यातो हृदयमुदरं कुक्षिसागरः ॥ 5॥ सप्तद्वीपपतिश्चित्तं सप्तव्याहृतिरूपवान् । कटिं मे सप्तसंस्थार्थदायकः सक्थिनी मम ॥ 6॥ सप्तग्रहस्वरूपी मे जानुनी जङ्घयोस्तथा । सप्तधान्यप्रियः पादौ सप्तपातालधारकः ॥ 7॥ पशून्धनं च धान्यं च लक्ष्मीं लक्ष्मीप्रदोऽवतु । दारान् पुत्रांश्च कन्याश्च कुटुम्बं विश्वपालकः ॥ 8॥ अनुक्तस्थानमपि मे पायाद्वायुसुतः सदा । चौरेभ्यो व्यालदंष्ट्रिभ्यः शृङ्गिभ्यो भूतराक्षसात् ॥ 9॥ दैत्येभ्योऽप्यथ यक्षेभ्यो ब्रह्मराक्षसजाद्भयात् । दंष्ट्राकरालवदनो हनुमान् मां सदाऽवतु ॥ 10॥ परशस्त्रमन्त्रतन्त्रयन्त्राग्निजलविद्युतः । रुद्रांशः शत्रुसङ्ग्रामात्सर्वावस्थासु सर्वभृत् ॥ 11॥ OM नमो भगवते सप्तवदनाय आद्यकपिमुखाय वीरहनुमते सर्वशत्रुसंहारणाय ठंठंठंठंठंठंठं OM नमः स्वाहा ॥ 12॥ OM नमो भगवते सप्तवदनाय द्वीतीयनारसिंहास्याय अत्युग्रतेजोवपुषे भीषणाय भयनाशनाय हंहंहंहंहंहंहं OM नमः स्वाहा ॥ 13॥ OM नमो भगवते सप्तवदनाय तृतीयगरुडवक्त्राय वज्रदंष्ट्राय महाबलाय सर्वरोगविनाशाय मंमंमंमंमंमंमं OM नमः स्वाहा ॥ 14॥ OM नमो भगवते सप्तवदनाय चतुर्थक्रोडतुण्डाय सौमित्रिरक्षकाय पुत्राद्यभिवृद्धिकराय लंलंलंलंलंलंलं OM नमः स्वाहा ॥ 15॥ OM नमो भगवते सप्तवदनाय पञ्चमाश्ववदनाय रुद्रमूर्तये सर्व\- वशीकरणाय सर्वनिगमस्वरूपाय रुंरुंरुंरुंरुंरुंरुं OM नमः स्वाहा ॥ 16॥ OM नमो भगवते सप्तवदनाय षष्ठगोमुखाय सूर्यस्वरूपाय सर्वरोगहराय मुक्तिदात्रे OMOMOMOMOMOMOM OM नमः स्वाहा ॥ 17॥ OM नमो भगवते सप्तवदनाय सप्तममानुषमुखाय रुद्रावताराय अञ्जनासुताय सकलदिग्यशोविस्तारकाय वज्रदेहाय सुग्रीवसाह्यकराय उदधिलङ्घनाय सीताशुद्धिकराय लङ्कादहनाय अनेकराक्षसान्तकाय रामानन्ददायकाय अनेकपर्वतोत्पाटकाय सेतुबन्धकाय कपिसैन्यनायकाय रावणान्तकाय ब्रह्मचर्याश्रमिणे कौपीनब्रह्मसूत्रधारकाय रामहृदयाय सर्वदुष्टग्रहनिवारणाय शाकिनीडाकिनीवेतालब्रह्मराक्षसभैरवग्रह\- यक्षग्रहपिशाचग्रहब्रह्मग्रहक्षत्रियग्रहवैश्यग्रह\- शूद्रग्रहान्त्यजग्रहम्लेच्छग्रहसर्पग्रहोच्चाटकाय मम सर्व कार्यसाधकाय सर्वशत्रुसंहारकाय सिंहव्याघ्रादिदुष्टसत्वाकर्षकायै काहिकादिविविधज्वरच्छेदकाय परयन्त्रमन्त्रतन्त्रनाशकाय सर्वव्याधिनिकृन्तकाय सर्पादिसर्वस्थावरजङ्गमविषस्तम्भनकराय सर्वराजभयचोरभयाऽग्निभयप्रशमनायाऽऽध्यात्मिकाऽऽधि\- दैविकाधिभौतिकतापत्रयनिवारणायसर्वविद्यासर्वसम्पत्सर्वपुरुषार्थ\- दायकायाऽसाध्यकार्यसाधकाय सर्ववरप्रदायसर्वाऽभीष्टकराय OM ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः OM नमः स्वाहा ॥ 18॥ य इदं कवचं नित्यं सप्तास्यस्य हनुमतः । त्रिसन्ध्यं जपते नित्यं सर्वशत्रुविनाशनम् ॥ 19॥ पुत्रपौत्रप्रदं सर्वं सम्पद्राज्यप्रदं परम् । सर्वरोगहरं चाऽऽयुःकीर्त्तिदं पुण्यवर्धनम् ॥ 20॥ राजानं स वशं नीत्वा त्रैलोक्यविजयी भवेत् । इदं हि परमं गोप्यं देयं भक्तियुताय च ॥ 21॥ न देयं भक्तिहीनाय दत्वा स निरयं व्रजेत् ॥ 22॥ नामानिसर्वाण्यपवर्गदानि रूपाणि विश्वानि च यस्य सन्ति । कर्माणि देवैरपि दुर्घटानि तं मारुतिं सप्तमुखं प्रपद्ये॥ 23॥ ॥ इति श्रीअथर्वणरहस्येसप्तमुखीहनुमत्कवचं सम्पूर्णम् ॥ ## Encoded and Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}