% Text title : sundarakANDarAmAyaNanirNaya % File name : sundarakANDarAmAyaNanirNaya.itx % Category : hanumaana, stotra, Ananda-tIrtha, hanuman % Location : doc\_hanumaana % Author : AnandatIrtha, Madhvacharya % Transliterated by : Processed by Sowmya Ramkumar % Proofread by : PSA Easwaran psaeaswaran at gmail % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Latest update : September 18, 2014 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sundarakandaramayananirnaya ..}## \itxtitle{.. sundarakANDarAmAyaNanirNayaH ..}##\endtitles ## रामाय शाश्वतसुविस्तृतषड्गुणाय सर्वेश्वराय बलवीर्यमहार्णवाय । नत्वा लिलङ्घयिषुरर्णवमुत्पपात निष्पीड्य तं गिरिवरं पवनस्य सूनुः ॥ 1॥ चुक्षोभ वारिधिरनुप्रययौ च शीघ्रं यादोगणैः सह तदीयबलाभिकृष्टः । वृक्षाश्च पर्वतगताः पवनेन पूर्वं क्षिप्तोऽर्णवे गिरिरुदागमदस्य हेतोः ॥ 2॥ शैलो हरस्य गिरिपक्षविनाशकाले क्षिप्तोऽर्णवे स मरुतोर्वरितात्मपक्षः । हैमो गिरिः पवनजस्य तु विक्रमार्थ\- मुद्भिद्य वारिधिमवर्धदनेकसानुः ॥ 3॥ नैवात्र विक्रमणमैच्छदविश्रमोऽसौ निःसीमपौरुषबलस्य कुतः श्रमोऽस्य । आश्लिष्य पर्वतवरं स ददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण ॥ 4॥ जिज्ञासुभिर्निजबलं तव भक्षमेतु यद्यत्त्वमिच्छसि तदित्यमरोदितायाः । आस्यं प्रविश्य सपदि प्रविनिःसृतोऽस्मात् देवाननन्दयदुत स्वकमेषु रक्षन् ॥ 5॥ दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं देवाः प्रतुष्टुवुरमुं सुमनोऽभिवृष्ट्या । तैरादृतः पुनरसौ वियतैव गच्छन् छायाग्रहं प्रतिददर्श च सिंहिकाख्यम् ॥ 6॥ लङ्कावनाय सकलस्य च निग्रहेऽस्याः सामर्थ्यमप्रतिहतं प्रददौ विधाता । छायामवाक्षिपदसौ पवनात्मजस्य सोऽस्याः शरीरमनुविश्य बिभेद चाशु ॥ 7॥ निःसीममात्मबलमित्यसुदर्शयानो हत्वैव तामपि विधातृवराभिगुप्ताम् । लम्बे स लम्बशिखरे निपपात लङ्का\- प्राकाररूपकगिराथ च सञ्चुकोचे ॥ 8॥ भूत्वा बिडालसमितो निशि तां पुरीं च प्राप्स्यन् ददर्श निजरूपवतीं स लङ्काम् । रुद्धोऽनयाऽऽश्वथ विजित्य च तां स्वमुष्टि\- पिष्टां तयानुमत एव विवेश लङ्काम् ॥ 9॥ मार्गमाणो बहिश्चान्तः सोऽशोकवनिकातले । ददर्श शिंशपावृक्षमूलस्थितरमाकृतिम् ॥ 10॥ नरलोकविडम्बस्य जानन् रामस्य हृद्गतम् । तस्य चेष्टानुसारेण कृत्वा चेष्टाश्च संविदम् ॥ 11॥ तादृक्चेष्टासमेताया अङ्गुलीयमदात्ततः । सीताया यानि चैवासन्नाकृतेस्तानि सर्वशः ॥ 12॥ भूषणानि द्विधा भूत्वा तान्येवासन् तथैव च । अथ चूडामणिं दिव्यं दातुं रामाय सा ददौ ॥ 13॥ यद्यप्येतन्न पश्यन्ति निशाचरगणास्तु ते । द्युलोकचारिणः सर्वे पश्यन्त्यृषय एव च ॥ 14॥ तेषां विडम्बनायैव दैत्यानां वञ्चनाय च । पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत् ॥ 15॥ कृत्वा कार्यमिदं सर्वं विशङ्कः पवनात्मजः । आत्माविष्करणे चित्तं चक्रे मतिमतां वरः ॥ 16॥ अथ वनमखिलं तद्रावणस्यावलम्ब्य क्षितिरुहमिममेकं वर्जयित्वाऽऽशु वीरः । रजनिचरविनाशं कांक्षमाणोऽतिवेलं मुहुरतिरवनादी तोरणं चारुरोह ॥ 17॥ अथाशृणोद्दशाननः कपीन्द्रचेष्टितं परम् । दिदेश किङ्करान् बहून् कपिर्निगृह्यतामिति ॥ 18॥ समस्तशो विमृत्यवो वराद्धरस्य किङ्कराः । समासदन्महाबलं सुरान्तरात्मनोऽङ्गजम् ॥ 19॥ अशीतिकोटियूथपं पुरःसराष्टकायुतम् । अनेकहेतिसङ्कुलं कपीन्द्रमावृणोद्बलम् ॥ 20॥ समावृतस्तथाऽऽयुधैः स ताडितश्च तैर्भृशम् । चकार तान् समस्तशस्तलप्रहारचूर्णितान् ॥ 21॥ पुनश्च मन्त्रिपुत्रकान् स रावणप्रचोदितान् । ममर्द सप्तपर्वतप्रभान् वराभिरक्षितान् ॥ 22॥ बलाग्रगामिनस्तथा स शर्ववाक्सुगर्वितान् । निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत् ॥ 23॥ अनौपमं हरेर्बलं निशम्य राक्षसाधिपः । कुमारमक्षमात्मनः समं सुतं न्ययोजयत् ॥ 24॥ स सर्वलोकसाक्षिणः सुतं शरैर्ववर्ष ह । शितैर्वरास्त्रमन्त्रितैर्न चैनमभ्यचालयत् ॥ 25॥ स मण्डमध्यगासुतं समीक्ष्य रावणोपमम् । तृतीय एष भांशको बलस्य हीत्यचिन्तयत् ॥ 26॥ निधार्य एव रावणो राघवस्य नान्यथा । युधीन्द्रजिन्मया हतो न चास्य शक्तिरीक्ष्यते ॥ 27॥ अतस्तयोः समो मया तृतीय एष हन्यते । विचार्य चैवमाशु तं पदोः प्रगृह्य पुप्लुवे ॥ 28॥ स चक्रवद्भ्रमातुरं विधाय रावणात्मजम् । अपोथयद्धरातले क्षणेन मारुतीतनुः ॥ 29॥ विचूर्णिते धरातले निजे सुते स रावणः । निशम्य शोकतापितस्तदग्रजं समादिशत् ॥ 30॥ अथेन्द्रजिन्महाशरैर्वरास्त्रसम्प्रयोजितैः । ततश्च वानरोत्तमं न चाशकद्विचालने ॥ 31॥ अथास्त्रमुत्तमं विधेर्मुमोच सर्वदुःसहम् । स तेन ताडितो हरिर्व्यचिन्तयन्निराकुलः ॥ 32॥ मया वरा विलङ्घिता ह्यनेकशः स्वयम्भुवः । स माननीय एव मे ततोऽत्र मानयाम्यहम् ॥ 33॥ इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणाः । इतीह लक्ष्यमेव मे स रावणश्च दृश्यते ॥ 34॥ इदं समीक्ष्य बद्धवत् स्थितं कपीन्द्रमाशु ते । बबन्धुरन्यपाशकैर्जगाम चास्त्रमस्य तत् ॥ 35॥ अथ प्रगृह्य तं कपिं समीपमानयंश्च ते । निशाचरेश्वरस्य तं स पृष्टवांश्च रावणः ॥ 36॥ कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् । इतीरितः स चावदत् प्रणम्य राममीश्वरम् ॥ 37॥ अवेहि दूतमागतं दुरन्तविक्रमस्य माम् । रघूत्तमस्य मारुतिं कुलक्षये तवेश्वरम् ॥ 38॥ न चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा । सपुत्रमित्रबान्धवो विनाशमाशु यास्यसि ॥ 39॥ न रामबाणधारणे क्षमाः सुरेश्वरा अपि । विरिञ्चशर्वपूर्वकाः किमु त्वमल्पसारकः ॥ 40॥ प्रकोपितस्य तस्य कः पुरः स्थितौ क्षमो भवेत् । सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः ॥ 41॥ इतीरिते वधोद्यतं न्यवारयद्विभीषणः । स पुच्छदाहकर्मणे न्ययोजयन्निशाचरान् ॥ 42॥ अथास्य वस्त्रसञ्चयैः पिधाय पुच्छमग्नये । ददुर्ददाह नास्य तन्मरुत्सखो हुताशनः ॥ 43॥ ममर्ष सर्वचेष्टितं स रक्षसां निरामयः । बलोद्धतश्च कौतुकात् प्रदग्धुमेव तां पुरीम् ॥ 44॥ ददाह चाखिलां पुरीं स्वपुच्छगेन वह्निना । कृतिस्तु विश्वकर्मणोऽप्यदह्यतास्य तेजसा ॥ 45॥ सुवर्णरत्नकारितां स राक्षसोत्तमैः सह । प्रदह्य सर्वशः पुरीं मुदान्वितो जगर्ज वै ॥ 46॥ स रावणं सपुत्रकं तृणोपमं विधाय वै । तयोः प्रपश्यतोः पुरीं विधाय भस्मसाद्ययौ ॥ 47॥ विलङ्घ्य चार्णवं पुनः स्वजातिभिः प्रपूजितः । प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान् ॥ 48॥ रामं सुरेश्वरमगण्यगुणाभिरामं सम्प्राप्य सर्वकपिवीरवरैः समेतः । चूडामणिं पवनजः पदयोर्निधाय सर्वाङ्गकैः प्रणतिमस्य चकार भक्त्या ॥ 49॥ रामोऽपि नान्यदनुदातुममुष्य योग्यम्\- अत्यन्तभक्तिभरितस्य विलक्ष्य किञ्चित् । स्वात्मप्रदानमधिकं पवनात्मजस्य कुर्वन् समाश्लिषदमुं परमाभितुष्टः ॥ 50॥ इति श्रीमदानन्दतीर्थीयमहाभारततात्पर्यनिर्णये रामचरिते हनुमत्प्रतियानं सुन्दरकाण्डकथानिर्णयः ॥ ## From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}