% Text title : bhAgavata purANa % File name : bhagpur.itx % Category : purana % Location : doc\_purana % Description-comments : .txt Provided by Ulrich with a searchable PDF % Latest update : July 16, 2010, October 6, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrimad Bhagavata Purana ..}## \itxtitle{.. shrImad bhAgavata purANa ..}##\endtitles ## || OM namo bhagavate वासुदेवाय ॥ 01010011 जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् 01010012 तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः 01010013 तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा 01010014 धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि 01010021 धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां 01010022 वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् 01010023 श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः 01010024 सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् 01010031 निगमकल्पतरोर्गलितं फलं 01010032 शुकमुखादमृतद्रवसंयुतम् 01010033 पिबत भागवतं रसमालयं 01010034 मुहुरहो रसिका भुवि भावुकाः 01010041 नैमिषेऽनिमिषक्षेत्रे ईशयः शौनकादयः 01010043 सत्रं स्वर्गाय लोकाय सहस्रसममासत 01010051 त एकदा तु मुनयः प्रातर्हुतहुताग्नयः 01010053 सत्कृतं सूतमासीनं पप्रच्छुरिदमादरात् 01010060 ऋषय ऊचुः 01010061 त्वया खलु पुराणानि सेतिहासानि चानघ 01010063 आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत 01010071 यानि वेदविदां श्रेष्ठो भगवान्बादरायणः 01010073 अन्ये च मुनयः सूत परावरविदो विदुः 01010081 वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात् 01010083 ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत 01010091 तत्र तत्राञ्जसायुष्मन्भवता यद्विनिश्चितम् 01010093 पुंसामेकान्ततः श्रेयस्तन्नः शंसितुमर्हसि 01010101 प्रायेणाल्पायुषः सभ्य कलावस्मिन्युगे जनाः 01010103 मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः 01010111 भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः 01010113 अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया 01010115 ब्रूहि भद्राय भूतानां येनात्मा सुप्रसीदति 01010121 सूत जानासि भद्रं ते भगवान्सात्वतां पतिः 01010123 देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया 01010131 तन्नः शुष्रूषमाणानामर्हस्यङ्गानुवर्णितुम् 01010133 यस्यावतारो भूतानां क्षेमाय च भवाय च 01010141 आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् 01010143 ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् 01010151 यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः 01010153 सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया 01010161 को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः 01010163 शुद्धिकामो न शृणुयाद्यशः कलिमलापहम् 01010171 तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः 01010173 ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः 01010181 अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः 01010183 ईला विदधतः स्वैरमीश्वरस्यात्ममायया 01010191 वयं तु न वितृप्याम उत्तमश्लोकविक्रमे 01010193 यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे 01010201 कृतवान्किल कर्माणि सह रामेण केशवः 01010203 अतिमर्त्यानि भगवान्गूढः कपटमानुषः 01010211 कलिमागतमाज्ञाय क्षेत्रेऽस्मिन्वैष्णवे वयम् 01010213 आसीना दीर्घसत्रेण कथायां सक्षणा हरेः 01010221 त्वं नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् 01010223 कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् 01010231 ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि 01010233 स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः 01020010 व्यास उवाच 01020011 इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्शणिः 01020013 प्रतिपूज्य वचस्तेशां प्रवक्तुमुपचक्रमे 01020020 सूत उवाच 01020021 यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव 01020023 पुत्रेति तन्मयतया तरवोऽभिनेदुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि 01020031 यः स्वानुभावमखिलश्रुतिसारमेकमध्यात्मदीपमतितितीर्षतां तमोऽन्धम् 01020033 संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम् 01020041 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 01020043 देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् 01020051 मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम् 01020053 यत्कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति 01020062 स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे 01020063 अहइतुक्यप्रतिहता ययात्मा सुप्रसीदति 01020071 वासुदेवे भगवति भक्तियोगः प्रयोजितः 01020073 जनयत्याशु वैराग्यं ज्ञानं च यदहइतुकम् 01020081 धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः 01020083 नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् 01020091 धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते 01020093 नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः 01020101 कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता 01020103 जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः 01020111 वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् 01020113 ब्रह्मेति परमात्मेति भगवानिति शब्द्यते 01020121 तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया 01020123 पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया 01020131 अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः 01020133 स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् 01020141 तस्मादेकेन मनसा भगवान्सात्वतां पतिः 01020143 श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा 01020151 यदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् 01020153 छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम् 01020161 शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः 01020163 स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् 01020171 शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्तनः 01020173 हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् 01020181 नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया 01020183 भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी 01020191 तदा रजस्तमोभावाः कामलोभादयश्च ये 01020193 चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति 01020201 एवं प्रसन्नमनसो भगवद्भक्तियोगतः 01020203 भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते 01020211 भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः 01020213 क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे 01020221 अतो वै कवयो नित्यं भक्तिं परमया मुदा 01020223 वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् 01020231 सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परमपुरुष एक इहास्य धत्ते 01020233 स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः 01020241 पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः 01020243 तमसस्तु रजस्तस्मात्सत्त्वं यद्ब्रह्मदर्शनम् 01020251 भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् 01020253 सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह 01020261 मुमुक्षवो घोररूपान्हित्वा भूतपतीनथ 01020263 नारायणकलाः शान्ता भजन्ति ह्यनसूयवः 01020271 रजस्तमःप्रकृतयः समशीला भजन्ति वै 01020273 पितृभूतप्रजेशादीन्श्रियैश्वर्यप्रजेप्सवः 01020281 वासुदेवपरा वेदा वासुदेवपरा मखाः 01020283 वासुदेवपरा योग वासुदेवपराः क्रियाः 01020291 वासुदेवपरं ज्ञानं वासुदेवपरं तपः 01020293 वासुदेवपरो धर्मो वासुदेवपरा गतिः 01020301 स एवेदं ससर्जाग्रे भगवानात्ममायया 01020303 सदसद्रूपया चासौ गुणमयागुणो विभुः 01020311 तया विलसितेष्वेषु गुणेषु गुणवानिव 01020313 अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः 01020321 यथा ह्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु 01020323 नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् 01020331 असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः 01020333 स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् 01020341 भावयत्येष सत्त्वेन लोकान्वै लोकभावनः 01020343 लीलावतारानुरतो देवतिर्यङ्नरादिषु 01030010 सूत उवाच 01030011 जगृहे पौरुषं रूपं भगवान्महदादिभिः 01030013 सम्भूतं षोडशकलमादौ लोकसिसृक्षया 01030021 यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः 01030023 नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः 01030031 यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः 01030033 तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् 01030041 पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम् 01030043 सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत् 01030051 एतन्नानावताराणां निधानं बीजमव्ययम् 01030053 यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः 01030061 स एव प्रथमं देवः कौमारं सर्गमाश्रितः 01030063 चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् 01030071 द्वितीयं तु भवायास्य रसातलगतां महीम् 01030073 उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः 01030081 तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः 01030083 तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः 01030091 तुर्ये धर्मकलासर्गे नरनारायणावृषी 01030093 भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तपः 01030101 पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् 01030103 प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् 01030111 षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया 01030113 आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् 01030121 ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत 01030123 स यामाद्यैः सुरगणैरपात्स्वायम्भुवान्तरम् 01030131 अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः 01030133 दर्शयन्वर्त्म धीराणां सर्वाश्रमनमस्कृतम् 01030141 ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः 01030143 दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तमः 01030151 रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे 01030153 नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् 01030161 सुरासुराणामुदधिं मथ्नतां मन्दराचलम् 01030163 दध्रे कमठरूपेण पृष्ठ एकादशे विभुः 01030171 धान्वन्तरं द्वादशमं त्रयोदशममेव च 01030173 अपाययत्सुरानन्यान्मोहिन्या मोहयन्स्त्रिया 01030181 चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम् 01030183 ददार करजैरूरावेरकां कटकृद्यथा 01030191 पञ्चदशं वामनकं कृत्वागादध्वरं बलेः 01030193 पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपम् 01030201 अवतारे षोडशमे पश्यन्ब्रह्मद्रुहो नृपान् 01030203 त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम् 01030211 ततः सप्तदशे जातः सत्यवत्यां पराशरात् 01030213 चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः 01030221 नरदेवत्वमापन्नः सुरकार्यचिकीर्षया 01030223 समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् 01030231 एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी 01030233 रामकृष्णाविति भुवो भगवानहरद्भरम् 01030241 ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् 01030243 बुद्धो नाम्नाञ्जनसुतः कीकटेषु भविष्यति 01030251 अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु 01030253 जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः 01030261 अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः 01030263 यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः 01030271 ऋषयो मनवो देवा मनुपुत्रा महौजसः 01030273 कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः 01030281 एते चांशकलाः पुंसः कृष्णस्तु भगवान्स्वयम् 01030283 इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे 01030291 जन्म गुह्यं भगवतो य एतत्प्रयतो नरः 01030293 सायं प्रातर्गृणन्भक्त्या दुःखग्रामाद्विमुच्यते 01030301 एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः 01030303 मायागुणैर्विरचितं महदादिभिरात्मनि 01030311 यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले 01030313 एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः 01030321 अतः परं यदव्यक्तमव्यूढगुणबृंहितम् 01030323 अदृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भवः 01030331 यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा 01030333 अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम् 01030341 यद्येषोपरता देवी माया वैशारदी मतिः 01030343 सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते 01030351 एवं च जन्मानि कर्माणि ह्यकर्तुरजनस्य च 01030353 वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः 01030361 स वा इदं विश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन् 01030363 भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः 01030371 न चास्य कश्चिन्निपुणेन धातुरवैति जन्तुः कुमनीष ऊतीः 01030373 नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्यामिवाज्ञः 01030381 स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः 01030383 योऽमायया सन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम् 01030391 अथेह धन्या भगवन्त इत्थं यद्वासुदेवेऽखिललोकनाथे 01030393 कुर्वन्ति सर्वात्मकमात्मभावं न यत्र भूयः परिवर्त उग्रः 01030401 इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् 01030403 उत्तमश्लोकचरितं चकार भगवानृषिः 01030411 निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् 01030413 तदिदं ग्राहयामाससुतमात्मवतां वरम् 01030421 सर्ववेदेतिहासानां सारं सारं समुद्धृतम् 01030423 स तु संश्रावयामासमहाराजं परीक्षितम् 01030431 प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः 01030433 कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह 01030441 कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः 01030443 तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः 01030451 अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् 01030453 सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति 01040010 व्यास उवाच 01040011 इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् 01040013 वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत् 01040020 शौनक उवाच 01040021 सूत सूत महाभाग वद नो वदतां वर 01040023 कथां भागवतीं पुण्यां यदाह भगवाञ्छुकः 01040031 कस्मिन्युगे प्रवृत्तेयं स्थाने वा केन हेतुना 01040033 कुतः सञ्चोदितः कृष्णः कृतवान्संहितां मुनिः 01040041 तस्य पुत्रो महायोगी समदृङ्निर्विकल्पकः 01040043 एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते 01040051 दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् 01040053 तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः 01040061 कथमालक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान् 01040063 उन्मत्तमूकजडवद्विचरन्गजसाह्वये 01040071 कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह 01040073 संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः 01040081 स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् 01040083 अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् 01040091 अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् 01040093 तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः 01040101 स सम्राट्कस्य वा हेतोः पाण्डूनां मानवर्धनः 01040103 प्रायोपविष्टो गङ्गायामनादृत्याधिराट्श्रियम् 01040111 नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीय धनानि शत्रवः 01040113 कथं स वीरः श्रियमङ्ग दुस्त्यजां युवैषतोत्स्रष्टुमहो सहासुभिः 01040121 शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः 01040123 जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम् 01040131 तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन 01040133 मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् 01040140 सूत उवाच 01040141 द्वापरे समनुप्राप्ते तृतीये युगपर्यये 01040143 जातः पराशराद्योगी वासव्यां कलया हरेः 01040151 स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचिः 01040153 विविक्त एक आसीन उदिते रविमण्डले 01040161 परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा 01040163 युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे 01040171 भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् 01040173 अश्रद्दधानान्निःसत्त्वान्दुर्मेधान्ह्रसितायुषः 01040181 दुर्भगांश्च जनान्वीक्ष्य मुनिर्दिव्येन चक्षुषा 01040183 सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृक् 01040191 चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् 01040193 व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम् 01040201 ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः 01040203 इतिहासपुराणं च पञ्चमो वेद उच्यते 01040211 तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः 01040213 वैशम्पायन एवैको निष्णातो यजुषामुत 01040221 अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनिः 01040223 इतिहासपुराणानां पिता मे रोमहर्षणः 01040231 त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा 01040233 शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन् 01040241 त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा 01040243 एवं चकार भगवान्व्यासः कृपणवत्सलः 01040251 स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा 01040253 कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह 01040255 इति भारतमाख्यानं कृपया मुनिना कृतम् 01040261 एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः 01040263 सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः 01040271 नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ 01040273 वितर्कयन्विविक्तस्थ इदं चोवाच धर्मवित् 01040281 धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः 01040283 मानिता निर्व्यलीकेन गृहीतं चानुशासनम् 01040291 भारतव्यपदेशेन ह्याम्नायार्थश्च प्रदर्शितः 01040293 दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत 01040301 तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः 01040303 असम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तमः 01040311 किं वा भागवता धर्मा न प्रायेण निरूपिताः 01040313 प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः 01040321 तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः 01040323 कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् 01040331 तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः 01040333 पूजयामास विधिवन्नारदं सुरपूजितम् 01050010 सूत उवाच 01050011 अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः 01050013 देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव 01050020 नारद उवाच 01050021 पाराशर्य महाभाग भवतः कच्चिदात्मना 01050023 परितुष्यति शारीर आत्मा मानस एव वा 01050031 जिज्ञासितं सुसम्पन्नमपि ते महदद्भुतम् 01050033 कृतवान्भारतं यस्त्वं सर्वार्थपरिबृंहितम् 01050041 जिज्ञासितमधीतं च ब्रह्म यत्तत्सनातनम् 01050043 तथापि शोचस्यात्मानमकृतार्थ इव प्रभो 01050050 व्यास उवाच 01050051 अस्त्येव मे सर्वमिदं त्वयोक्तं तथापि नात्मा परितुष्यते मे 01050053 तन्मूलमव्यक्तमगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम् 01050061 स वै भवान्वेद समस्तगुह्यमुपासितो यत्पुरुषः पुराणः 01050063 परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः 01050071 त्वं पर्यटन्नर्क इव त्रिलोकीमन्तश्चरो वायुरिवात्मसाक्षी 01050073 परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलं विचक्ष्व 01050080 श्रीनारद उवाच 01050081 भवतानुदितप्रायं यशो भगवतोऽमलम् 01050083 येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् 01050091 यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः 01050093 न तथा वासुदेवस्य महिमा ह्यनुवर्णितः 01050101 न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् 01050103 तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः 01050111 तद्वाग्विसर्गो जनताघविप्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि 01050113 नामान्यनन्तस्य यशोऽङ्कितानि यत्शृण्वन्ति गायन्ति गृणन्ति साधवः 01050121 नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् 01050123 कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम् 01050131 अथो महाभाग भवानमोघदृक्षुचिश्रवाः सत्यरतो धृतव्रतः 01050133 उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम् 01050141 ततोऽन्यथा किञ्चन यद्विवक्षतः पृथग्दृशस्तत्कृतरूपनामभिः 01050143 न कर्हिचित्क्वापि च दुःस्थिता मतिर्लभेत वाताहतनौरिवास्पदम् 01050151 जुगुप्सितं धर्मकृतेऽनुशासतः स्वभावरक्तस्य महान्व्यतिक्रमः 01050153 यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः 01050161 विचक्षणोऽस्यार्हति वेदितुं विभोरनन्तपारस्य निवृत्तितः सुखम् 01050163 प्रवर्तमानस्य गुणैरनात्मनस्ततो भवान्दर्शय चेष्टितं विभोः 01050171 त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्भजन्नपक्वोऽथ पतेत्ततो यदि 01050173 यत्र क्व वाभद्रमभूदमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मतः 01050181 तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यधः 01050183 तल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा 01050191 न वै जनो जातु कथञ्चनाव्रजेन्मुकुन्दसेव्यन्यवदङ्ग संसृतिम् 01050193 स्मरन्मुकुन्दाङ्घ्र्युपगूहनं पुनर्विहातुमिच्छेन्न रसग्रहो जनः 01050201 इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवाः 01050203 तद्धि स्वयं वेद भवांस्तथापि ते प्रादेशमात्रं भवतः प्रदर्शितम् 01050211 त्वमात्मनात्मानमवेह्यमोघदृक्परस्य पुंसः परमात्मनः कलाम् 01050213 अजं प्रजातं जगतः शिवाय तन्महानुभावाभ्युदयोऽधिगण्यताम् 01050221 इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः 01050223 अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम् 01050231 अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् 01050233 निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् 01050241 ते मय्यपेताखिलचापलेऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्तिनि 01050243 चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणि 01050251 उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे तदपास्तकिल्बिषः 01050253 एवं प्रवृत्तस्य विशुद्धचेतसस्तद्धर्म एवात्मरुचिः प्रजायते 01050261 तत्रान्वहं कृष्णकथाः प्रगायतामनुग्रहेणाशृणवं मनोहराः 01050263 ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः 01050271 तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम 01050273 ययाहमेतत्सदसत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे 01050281 इत्थं शरत्प्रावृषिकावृतू हरेर्विशृण्वतो मेऽनुसवं यशोऽमलम् 01050283 सङ्कीर्त्यमानं मुनिभिर्महात्मभिर्भक्तिः प्रवृत्तात्मरजस्तमोपहा 01050291 तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः 01050293 श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च 01050301 ज्ञानं गुह्यतमं यत्तत्साक्षाद्भगवतोदितम् 01050303 अन्ववोचन्गमिष्यन्तः कृपया दीनवत्सलाः 01050311 येनैवाहं भगवतो वासुदेवस्य वेधसः 01050313 मायानुभावमविदं येन गच्छन्ति तत्पदम् 01050321 एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् 01050323 यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् 01050331 आमयो यश्च भूतानां जायते येन सुव्रत 01050333 तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् 01050341 एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः 01050343 त एवात्मविनाशाय कल्पन्ते कल्पिताः परे 01050351 यदत्र क्रियते कर्म भगवत्परितोषणम् 01050353 ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् 01050361 कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् 01050363 गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च 01050371 ओं नमो भगवते तुभ्यं वासुदेवाय धीमहि 01050373 प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च 01050381 इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम् 01050383 यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान् 01050391 इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् 01050393 अदान्मे ज्ञानमैश्वर्यं स्वस्मिन्भावं च केशवः 01050401 त्वमप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम् 01050403 प्राख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्क्लेशनिर्वाणमुशन्ति नान्यथा 01060010 सूत उवाच 01060011 एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च 01060013 भूयः पप्रच्छ तं ब्रह्मन्व्यासः सत्यवतीसुतः 01060020 व्यास उवाच 01060021 भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव 01060023 वर्तमानो वयस्याद्ये ततः किमकरोद्भवान् 01060031 स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः 01060033 कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम् 01060041 प्राक्कल्पविषयामेतां स्मृतिं ते मुनिसत्तम 01060043 न ह्येष व्यवधात्काल एष सर्वनिराकृतिः 01060050 नारद उवाच 01060051 भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम 01060053 वर्तमानो वयस्याद्ये तत एतदकारषम् 01060061 एकात्मजा मे जननी योषिन्मूढा च किङ्करी 01060063 मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबन्धनम् 01060071 सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती 01060073 ईशस्य हि वशे लोको योषा दारुमयी यथा 01060081 अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया 01060083 दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः 01060091 एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि 01060093 सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः 01060101 तदा तदहमीशस्य भक्तानां शमभीप्सतः 01060103 अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम् 01060111 स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् 01060113 खेटखर्वटवाटीश्च वनान्युपवनानि च 01060121 चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान् 01060123 जलाशयाञ्छिवजलान्नलिनीः सुरसेविताः 01060131 चित्रस्वनैः पत्ररथैर्विभ्रमद्भ्रमरश्रियः 01060133 नलवेणुशरस्तन्ब कुशकीचकगह्वरम् 01060141 एक एवातियातोऽहमद्राक्षं विपिनं महत् 01060143 घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् 01060151 परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः 01060153 स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः 01060161 तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रितः 01060163 आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् 01060171 ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा 01060173 औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः 01060181 प्रेमातिभरनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतः 01060183 आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने 01060191 रूपं भगवतो यत्तन्मनःकान्तं शुचापहम् 01060193 अपश्यन्सहसोत्तस्थे वैक्लव्याद्दुर्मना इव 01060201 दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि 01060203 वीक्षमाणोऽपि नापश्यमवितृप्त इवातुरः 01060211 एवं यतन्तं विजने मामाहागोचरो गिराम् 01060213 गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव 01060221 हन्तास्मिञ्जन्मनि भवान्मा मां द्रष्टुमिहार्हति 01060223 अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् 01060231 सकृद्यद्दर्शितं रूपमेतत्कामाय तेऽनघ 01060233 मत्कामः शनकैः साधु सर्वान्मुञ्चति हृच्छयान् 01060241 सत्सेवयादीर्घयापि जाता मयि दृढा मतिः 01060243 हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि 01060251 मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् 01060253 प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् 01060261 एतावदुक्त्वोपरराम तन्महद्भूतं नभोलिङ्गमलिङ्गमीश्वरम् 01060263 अहं च तस्मै महतां महीयसे शीर्ष्णावनामं विदधेऽनुकम्पितः 01060271 नामान्यनन्तस्य हतत्रपः पठन्गुह्यानि भद्राणि कृतानि च स्मरन् 01060273 गां पर्यटंस्तुष्टमना गतस्पृहः कालं प्रतीक्षन्विमदो विमत्सरः 01060281 एवं कृष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मनः 01060283 कालः प्रादुरभूत्काले तडित्सौदामनी यथा 01060291 प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् 01060293 आरब्धकर्मनिर्वाणो न्यपतत्पाञ्चभौतिकः 01060301 कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः 01060303 शिशयिषोरनुप्राणं विविशेऽन्तरहं विभोः 01060311 सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः 01060313 मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे 01060321 अन्तर्बहिश्च लोकांस्त्रीन्पर्येम्यस्कन्दितव्रतः 01060323 अनुग्रहान्महाविष्णोरविघातगतिः क्वचित् 01060331 देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् 01060333 मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् 01060341 प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः 01060343 आहूत इव मे शीघ्रं दर्शनं याति चेतसि 01060351 एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः 01060353 भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् 01060361 यमादिभिर्योगपथैः कामलोभहतो मुहुः 01060363 मुकुन्दसेवया यद्वत्तथात्माद्धा न शाम्यति 01060371 सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ 01060373 जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् 01060380 सूत उवाच 01060381 एवं सम्भाष्य भगवान्नारदो वासवीसुतम् 01060383 आमन्त्र्य वीणां रणयन्ययौ यादृच्छिको मुनिः 01060391 अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनः 01060393 गायन्माद्यन्निदं तन्त्र्या रमयत्यातुरं जगत् 01070010 शौनक उवाच 01070011 निर्गते नारदे सूत भगवान्बादरायणः 01070011 श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः 01070020 सूत उवाच 01070021 ब्रह्मनद्यां सरस्वत्यामाश्रमः पश्चिमे तटे 01070023 शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः 01070031 तस्मिन्स्व आश्रमे व्यासो बदरीषण्डमण्डिते 01070033 आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् 01070041 भक्तियोगेन मनसि सम्यक्प्रणिहितेऽमले 01070043 अपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयम् 01070051 यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् 01070053 परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते 01070061 अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे 01070063 लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् 01070071 यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे 01070073 भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा 01070081 स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् 01070083 शुकमध्यापयामास निवृत्तिनिरतं मुनिः 01070090 शौनक उवाच 01070091 स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः 01070093 कस्य वा बृहतीमेतामात्मारामः समभ्यसत् 01070100 सूत उवाच 01070101 आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे 01070103 कुर्वन्त्यहइतुकीं भक्तिमित्थम्भूतगुणो हरिः 01070111 हरेर्गुणाक्षिप्तमतिर्भगवान्बादरायणिः 01070113 अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियः 01070121 परीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम् 01070123 संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् 01070131 यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु 01070133 वृकोदराविद्धगदाभिमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्रे 01070141 भर्तुः प्रियं द्रौणिरिति स्म पश्यन्कृष्णासुतानां स्वपतां शिरांसि 01070143 उपाहरद्विप्रियमेव तस्य जुगुप्सितं कर्म विगर्हयन्ति 01070151 माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना 01070153 तदारुदद्वाष्पकलाकुलाक्षी तां सान्त्वयन्नाह किरीटमाली 01070161 तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबन्धोः शिर आततायिनः 01070163 गाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाक्रम्य यत्स्नास्यसि दग्धपुत्रा 01070171 इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः 01070173 अन्वाद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन 01070181 तमापतन्तं स विलक्ष्य दूरात्कुमारहोद्विग्नमना रथेन 01070183 पराद्रवत्प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद्यथा कः 01070191 यदाशरणमात्मानमैक्षत श्रान्तवाजिनम् 01070193 अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः 01070201 अथोपस्पृश्य सलिलं सन्दधे तत्समाहितः 01070203 अजानन्नपि संहारं प्राणकृच्छ्र उपस्थिते 01070211 ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् 01070213 प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह 01070220 अर्जुन उवाच 01070221 कृष्ण कृष्ण महाबाहो भक्तानामभयङ्कर 01070223 त्वमेको दह्यमानानामपवर्गोऽसि संसृतेः 01070231 त्वमाद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः 01070233 मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि 01070241 स एव जीवलोकस्य मायामोहितचेतसः 01070243 विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् 01070251 तथायं चावतारस्ते भुवो भारजिहीर्षया 01070253 स्वानां चानन्यभावानामनुध्यानाय चासकृत् 01070261 किमिदं स्वित्कुतो वेति देवदेव न वेद्म्यहम् 01070263 सर्वतो मुखमायाति तेजः परमदारुणम् 01070270 श्रीभगवानुवाच 01070271 वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् 01070273 नैवासौ वेद संहारं प्राणबाध उपस्थिते 01070281 न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् 01070283 जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसा 01070290 सूत उवाच 01070291 श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा 01070293 स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे 01070301 संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते 01070303 आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् 01070311 दृष्ट्वास्त्रतेजस्तु तयोस्त्रील्लोकान्प्रदहन्महत् 01070313 दह्यमानाः प्रजाः सर्वाः सांवर्तकममंसत 01070321 प्रजोपद्रवमालक्ष्य लोकव्यतिकरं च तम् 01070323 मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् 01070331 तत आसाद्य तरसा दारुणं गौतमीसुतम् 01070333 बबन्धामर्षताम्राक्षः पशुं रशनया यथा 01070341 शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् 01070343 प्राहार्जुनं प्रकुपितो भगवानम्बुजेक्षणः 01070351 मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुमिमं जहि 01070353 योऽसावनागसः सुप्तानवधीन्निशि बालकान् 01070361 मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् 01070363 प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् 01070371 स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः खलः 01070373 तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान् 01070381 प्रतिश्रुतं च भवता पाञ्चाल्यै शृण्वतो मम 01070383 आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा 01070391 तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा 01070393 भर्तुश्च विप्रियं वीर कृतवान्कुलपांसनः 01070400 सूत उवाच 01070401 एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः 01070403 नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान् 01070411 अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः 01070413 न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान्हतान् 01070421 तथाहृतं पशुवत्पाशबद्धमवाङ्मुखं कर्मजुगुप्सितेन 01070423 निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च 01070431 उवाच चासहन्त्यस्य बन्धनानयनं सती 01070433 मुच्यतां मुच्यतामेष ब्राह्मणो नितरां गुरुः 01070441 सरहस्यो धनुर्वेदः सविसर्गोपसंयमः 01070443 अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् 01070451 स एष भगवान्द्रोणः प्रजारूपेण वर्तते 01070453 तस्यात्मनोऽर्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपी 01070461 तद्धर्मज्ञ महाभाग भवद्भिर्गौरवं कुलम् 01070463 वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः 01070471 मा रोदीदस्य जननी गौतमी पतिदेवता 01070473 यथाहं मृतवत्सार्ता रोदिम्यश्रुमुखी मुहुः 01070481 यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः 01070483 तत्कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम् 01070490 सूत उवाच 01070491 धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् 01070493 राजा धर्मसुतो राज्ञ्याःप्रत्यनन्दद्वचो द्विजाः 01070501 नकुलः सहदेवश्च युयुधानो धनञ्जयः 01070503 भगवान्देवकीपुत्रो ये चान्ये याश्च योषितः 01070511 तत्राहामर्षितो भीमस्तस्य श्रेयान्वधः स्मृतः 01070513 न भर्तुर्नात्मनश्चार्थे योऽहन्सुप्तान्शिशून्वृथा 01070521 निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः 01070523 आलोक्य वदनं सख्युरिदमाह हसन्निव 01070530 श्रीभगवानुवाच 01070531 ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणः 01070533 मयैवोभयमाम्नातं परिपाह्यनुशासनम् 01070541 कुरु प्रतिश्रुतं सत्यं यत्तत्सान्त्वयता प्रियाम् 01070543 प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च 01070550 सूत उवाच 01070551 अर्जुनः सहसाज्ञाय हरेर्हार्दमथासिना 01070553 मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् 01070561 विमुच्य रशनाबद्धं बालहत्याहतप्रभम् 01070563 तेजसा मणिना हीनं शिबिरान्निरयापयत् 01070571 वपनं द्रविणादानं स्थानान्निर्यापणं तथा 01070573 एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः 01070581 पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया 01070583 स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम् 01080010 सूत उवाच 01080011 अथ ते सम्परेतानां स्वानामुदकमिच्छताम् 01080013 दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः 01080021 ते निनीयोदकं सर्वे विलप्य च भृशं पुनः 01080023 आप्लुता हरिपादाब्जरजःपूतसरिज्जले 01080031 तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् 01080033 गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः 01080041 सान्त्वयामास मुनिभिर्हतबन्धूञ्शुचार्पितान् 01080043 भूतेषु कालस्य गतिं दर्शयन्न प्रतिक्रियाम् 01080051 साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् 01080053 घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः 01080061 याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः 01080063 तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् 01080071 आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः 01080073 द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः 01080081 गन्तुं कृतमतिर्ब्रह्मन्द्वारकां रथमास्थितः 01080083 उपलेभेऽभिधावन्तीमुत्तरां भयविह्वलाम् 01080090 उत्तरोवाच 01080091 पाहि पाहि महायोगिन्देवदेव जगत्पते 01080093 नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् 01080101 अभिद्रवति मामीश शरस्तप्तायसो विभो 01080103 कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् 01080110 सूत उवाच 01080111 उपधार्य वचस्तस्या भगवान्भक्तवत्सलः 01080113 अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत 01080121 तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् 01080123 आत्मनोऽभिमुखान्दीप्तानालक्ष्यास्त्राण्युपाददुः 01080131 व्यसनं वीक्ष्य तत्तेषामनन्यविषयात्मनाम् 01080133 सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः 01080141 अन्तःस्थः सर्वभूतानामात्मा योगेश्वरो हरिः 01080143 स्वमाययावृणोद्गर्भं वैराट्याः कुरुतन्तवे 01080151 यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् 01080153 वैष्णवं तेज आसाद्य समशाम्यद्भृगूद्वह 01080161 मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमये ञ्च्युते 01080163 य इदं मायया देव्या सृजत्यवति हन्त्यजः 01080171 ब्रह्मतेजोविनिर्मुक्तैरात्मजैः सह कृष्णया 01080173 प्रयाणाभिमुखं कृष्णमिदमाह पृथा सती 01080180 कुन्त्युवाच 01080181 नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृतेः परम् 01080183 अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम् 01080191 मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् 01080193 न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा 01080201 तथा परमहंसानां मुनीनाममलात्मनाम् 01080203 भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः 01080211 कृष्णाय वासुदेवाय देवकीनन्दनाय च 01080213 नन्दगोपकुमाराय गोविन्दाय नमो नमः 01080221 नमः पङ्कजनाभाय नमः पङ्कजमालिने 01080223 नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये 01080231 यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता 01080233 विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात् 01080241 विषान्महाग्नेः पुरुषाददर्शनादसत्सभाया वनवासकृच्छ्रतः 01080243 मृधे मृधेऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः 01080251 विपदः सन्तु ताः शश्वत्तत्र तत्र जगद्गुरो 01080253 भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् 01080261 जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान् 01080263 नैवार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम् 01080271 नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये 01080273 आत्मारामाय शान्ताय कैवल्यपतये नमः 01080281 मन्ये त्वां कालमीशानमनादिनिधनं विभुम् 01080283 समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः 01080291 न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् 01080293 न यस्य कश्चिद्दयितोऽस्ति कर्हिचिद्द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम् 01080301 जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मनः 01080303 तिर्यङ्नॄषिषु यादःसु तदत्यन्तविडम्बनम् 01080311 गोप्याददे त्वयि कृतागसि दाम तावद्या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् 01080313 वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति 01080321 केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये 01080323 यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम् 01080331 अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् 01080333 अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् 01080341 भारावतारणायान्ये भुवो नाव इवोदधौ 01080343 सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः 01080351 भवेऽस्मिन्क्लिश्यमानानामविद्याकामकर्मभिः 01080353 श्रवणस्मरणार्हाणि करिष्यन्निति केचन 01080361 शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः 01080363 त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम् 01080371 अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित्सुहृदोऽनुजीविनः 01080373 येषां न चान्यद्भवतः पदाम्बुजात्परायणं राजसु योजितांहसाम् 01080381 के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः 01080383 भवतोऽदर्शनं यर्हि हृषीकाणामिवेशितुः 01080391 नेयं शोभिष्यते तत्र यथेदानीं गदाधर 01080393 त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः 01080401 इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः 01080403 वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितैः 01080411 अथ विश्वेश विश्वात्मन्विश्वमूर्ते स्वकेषु मे 01080413 स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु 01080421 त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् 01080423 रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति 01080431 श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्राजन्यवंशदहनानपवर्गवीर्य 01080433 गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन्नमस्ते 01080440 सूत उवाच 01080441 पृथयेत्थं कलपदैः परिणूताखिलोदयः 01080443 मन्दं जहास वैकुण्ठो मोहयन्निव मायया 01080451 तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम् 01080453 स्त्रियश्च स्वपुरं यास्यन्प्रेम्णा राज्ञा निवारितः 01080461 व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद्भुतकर्मणा 01080463 प्रबोधितोऽपीतिहासैर्नाबुध्यत शुचार्पितः 01080471 आह राजा धर्मसुतश्चिन्तयन्सुहृदां वधम् 01080473 प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः 01080481 अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः 01080483 पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः 01080491 बालद्विजसुहृन्मित्र पितृभ्रातृगुरुद्रुहः 01080493 न मे स्यान्निरयान्मोक्षो ह्यपि वर्षायुतायुतैः 01080501 नैनो राज्ञः प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम् 01080503 इति मे न तु बोधाय कल्पते शासनं वचः 01080511 स्त्रीणां मद्धतबन्धूनां द्रोहो योऽसाविहोत्थितः 01080513 कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम् 01080521 यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् 01080523 भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुमर्हति 01090010 सूत उवाच 01090011 इति भीतः प्रजाद्रोहात्सर्वधर्मविवित्सया 01090013 ततो विनशनं प्रागाद्यत्र देवव्रतोऽपतत् 01090021 तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः 01090023 अन्वगच्छन्रथैर्विप्रा व्यासधौम्यादयस्तथा 01090031 भगवानपि विप्रर्षे रथेन सधनञ्जयः 01090033 स तैर्व्यरोचत नृपः कुवेर इव गुह्यकैः 01090041 दृष्ट्वा निपतितं भूमौ दिवश्च्युतमिवामरम् 01090043 प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा 01090051 तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम 01090053 राजर्षयश्च तत्रासन्द्रष्टुं भरतपुङ्गवम् 01090061 पर्वतो नारदो धौम्यो भगवान्बादरायणः 01090063 बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः 01090071 वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदोऽसितः 01090073 कक्षीवान्गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः 01090081 अन्ये च मुनयो ब्रह्मन्ब्रह्मरातादयोऽमलाः 01090083 शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः 01090091 तान्समेतान्महाभागानुपलभ्य वसूत्तमः 01090093 पूजयामास धर्मज्ञो देशकालविभागवित् 01090101 कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् 01090103 हृदिस्थं पूजयामास माययोपात्तविग्रहम् 01090111 पाण्डुपुत्रानुपासीनान्प्रश्रयप्रेमसङ्गतान् 01090113 अभ्याचष्टानुरागाश्रैरन्धीभूतेन चक्षुषा 01090121 अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दनाः 01090123 जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः 01090131 संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः 01090133 युष्मत्कृते बहून्क्लेशान्प्राप्ता तोकवती मुहुः 01090141 सर्वं कालकृतं मन्ये भवतां च यदप्रियम् 01090143 सपालो यद्वशे लोको वायोरिव घनावलिः 01090151 यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः 01090153 कृष्णोऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत् 01090161 न ह्यस्य कर्हिचिद्राजन्पुमान्वेद विधित्सितम् 01090163 यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि 01090171 तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ 01090173 तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो 01090181 एष वै भगवान्साक्षादाद्यो नारायणः पुमान् 01090183 मोहयन्मायया लोकं गूढश्चरति वृष्णिषु 01090191 अस्यानुभावं भगवान्वेद गुह्यतमं शिवः 01090193 देवर्षिर्नारदः साक्षाद्भगवान्कपिलो नृप 01090201 यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् 01090203 अकरोः सचिवं दूतं सौहृदादथ सारथिम् 01090211 सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः 01090213 तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् 01090221 तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् 01090223 यन्मेऽसूंस्त्यजतः साक्षात्कृष्णो दर्शनमागतः 01090231 भक्त्यावेश्य मनो यस्मिन्वाचा यन्नाम कीर्तयन् 01090233 त्यजन्कलेवरं योगी मुच्यते कामकर्मभिः 01090241 स देवदेवो भगवान्प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम् 01090243 प्रसन्नहासारुणलोचनोल्लसन्मुखाम्बुजो ध्यानपथश्चतुर्भुजः 01090250 सूत उवाच 01090251 युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे 01090253 अपृच्छद्विविधान्धर्मानृषीणां चानुशृण्वताम् 01090261 पुरुषस्वभावविहितान्यथावर्णं यथाश्रमम् 01090263 वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान् 01090271 दानधर्मान्राजधर्मान्मोक्षधर्मान्विभागशः 01090273 स्त्रीधर्मान्भगवद्धर्मान्समासव्यासयोगतः 01090281 धर्मार्थकाममोक्षांश्च सहोपायान्यथा मुने 01090283 नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् 01090291 धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः 01090293 यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायणः 01090301 तदोपसंहृत्य गिरः सहस्रणीर्विमुक्तसङ्गं मन आदिपूरुषे 01090303 कृष्णे लसत्पीतपटे चतुर्भुजे पुरः स्थितेऽमीलितदृग्व्यधारयत् 01090311 विशुद्धया धारणया हताशुभस्तदीक्षयैवाशु गतायुधश्रमः 01090313 निवृत्तसर्वेन्द्रियवृत्तिविभ्रमस्तुष्टाव जन्यं विसृजञ्जनार्दनम् 01090320 श्रीभीष्म उवाच 01090321 इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि 01090323 स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः 01090331 त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने 01090333 वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या 01090341 युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यलङ्कृतास्ये 01090343 मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा 01090351 सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य 01090353 स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु 01090361 व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या 01090363 कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु 01090371 स्वनिगममपहाय मत्प्रतिज्ञामृतमधिकर्तुमवप्लुतो रथस्थः 01090373 धृतरथचरणोऽभ्ययाच्चलद्गुर्हरिरिव हन्तुमिभं गतोत्तरीयः 01090381 शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे 01090383 प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान्गतिर्मुकुन्दः 01090391 विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये 01090393 भगवति रतिरस्तु मे मुमूर्षोर्यमिह निरीक्ष्य हता गताः स्वरूपम् 01090401 ललितगतिविलासवल्गुहास प्रणयनिरीक्षणकल्पितोरुमानाः 01090403 कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन्किल यस्य गोपवध्वः 01090411 मुनिगणनृपवर्यसङ्कुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् 01090413 अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा 01090421 तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम् 01090423 प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोहः 01090430 सूत उवाच 01090431 कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः 01090433 आत्मन्यात्मानमावेश्य सोऽन्तःश्वास उपारमत् 01090441 सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले 01090443 सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये 01090451 तत्र दुन्दुभयो नेदुर्देवमानववादिताः 01090453 शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः 01090461 तस्य निर्हरणादीनि सम्परेतस्य भार्गव 01090463 युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् 01090471 तुष्टुवुर्मुनयो हृष्टाः कृष्णं तद्गुह्यनामभिः 01090473 ततस्ते कृष्णहृदयाः स्वाश्रमान्प्रययुः पुनः 01090481 ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् 01090483 पितरं सान्त्वयामास गान्धारीं च तपस्विनीम् 01090491 पित्रा चानुमतो राजा वासुदेवानुमोदितः 01090493 चकार राज्यं धर्मेण पितृपैतामहं विभुः 01100010 शौनक उवाच 01100011 हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः 01100013 सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किमकारषीत्ततः 01100020 सूत उवाच 01100021 वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरिः 01100023 निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह 01100031 निशम्य भीष्मोक्तमथाच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रमः 01100033 शशास गामिन्द्र इवाजिताश्रयः परिध्युपान्तामनुजानुवर्तितः 01100041 कामं ववर्ष पर्जन्यः सर्वकामदुघा मही 01100043 सिषिचुः स्म व्रजान्गावः पयसोधस्वतीर्मुदा 01100051 नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः 01100053 फलन्त्योषधयः सर्वाः काममन्वृतु तस्य वै 01100061 नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः 01100063 अजातशत्रावभवञ्जन्तूनां राज्ञि कर्हिचित् 01100071 उषित्वा हास्तिनपुरे मासान्कतिपयान्हरिः 01100073 सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया 01100081 आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् 01100083 आरुरोह रथं कैश्चित्परिष्वक्तोऽभिवादितः 01100091 सुभद्रा द्रौपदी कुन्ती विराटतनया तथा 01100093 गान्धारी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ 01100101 वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः 01100103 न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः 01100111 सत्सङ्गान्मुक्तदुःसङ्गो हातुं नोत्सहते बुधः 01100113 कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् 01100121 तस्मिन्न्यस्तधियः पार्थाः सहेरन्विरहं कथम् 01100123 दर्शनस्पर्शसंलाप शयनासनभोजनैः 01100131 सर्वे तेऽनिमिषैरक्षैस्तमनु द्रुतचेतसः 01100133 वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह 01100141 न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते 01100143 निर्यात्यगारान्नोऽभद्रमिति स्याद्बान्धवस्त्रियः 01100151 मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखाः 01100153 धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा 01100161 प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया 01100163 ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः 01100171 सितातपत्रं जग्राह मुक्तादामविभूषितम् 01100173 रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह 01100181 उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते 01100183 विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि 01100191 अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः 01100193 नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः 01100201 अन्योन्यमासीत्सञ्जल्प उत्तमश्लोकचेतसाम् 01100203 कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः 01100211 स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि 01100213 अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मन्निशि सुप्तशक्तिषु 01100221 स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् 01100223 अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्त्रकृत् 01100231 स वा अयं यत्पदमत्र सूरयो जितेन्द्रिया निर्जितमातरिश्वनः 01100233 पश्यन्ति भक्त्युत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुमर्हति 01100241 स वा अयं सख्यनुगीतसत्कथो वेदेषु गुह्येषु च गुह्यवादिभिः 01100243 य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते 01100251 यदा ह्यधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल 01100253 धत्ते भगं सत्यमृतं दयां यशो भवाय रूपाणि दधद्युगे युगे 01100261 अहो अलं श्लाघ्यतमं यदोः कुलमहो अलं पुण्यतमं मधोर्वनम् 01100263 यदेष पुंसामृषभः श्रियः पतिः स्वजन्मना चङ्क्रमणेन चाञ्चति 01100271 अहो बत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुवः 01100273 पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपतिं स्म यत्प्रजाः 01100281 नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः 01100283 पिबन्ति याः सख्यधरामृतं मुहुर्व्रजस्त्रियः सम्मुमुहुर्यदाशयाः 01100291 या वीर्यशुल्केन हृताः स्वयंवरे प्रमथ्य चैद्यप्रमुखान्हि शुष्मिणः 01100293 प्रद्युम्नसाम्बाम्बसुतादयोऽपरा याश्चाहृता भौमवधे सहस्रशः 01100301 एताः परं स्त्रीत्वमपास्तपेशलं निरस्तशौचं बत साधु कुर्वते 01100303 यासां गृहात्पुष्करलोचनः पतिर्न जात्वपैत्याहृतिभिर्हृदि स्पृशन् 01100311 एवंविधा गदन्तीनां स गिरः पुरयोषिताम् 01100313 निरीक्षणेनाभिनन्दन्सस्मितेन ययौ हरिः 01100321 अजातशत्रुः पृतनां गोपीथाय मधुद्विषः 01100323 परेभ्यः शङ्कितः स्नेहात्प्रायुङ्क्त चतुरङ्गिणीम् 01100331 अथ दूरागतान्शौरिः कौरवान्विरहातुरान् 01100333 सन्निवर्त्य दृढं स्निग्धान्प्रायात्स्वनगरीं प्रियैः 01100341 कुरुजाङ्गलपाञ्चालान्शूरसेनान्सयामुनान् 01100343 ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान्सारस्वतानथ 01100351 मरुधन्वमतिक्रम्य सौवीराभीरयोः परान् 01100353 आनर्तान्भार्गवोपागाच्छ्रान्तवाहो मनाग्विभुः 01100361 तत्र तत्र ह तत्रत्यैर्हरिः प्रत्युद्यतार्हणः 01100363 सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा 01110010 सूत उवाच 01110011 आनर्तान्स उपव्रज्य स्वृद्धाञ्जनपदान्स्वकान् 01110013 दध्मौ दरवरं तेषां विषादं शमयन्निव 01110021 स उच्चकाशे धवलोदरो दरोऽप्युरुक्रमस्याधरशोणशोणिमा 01110023 दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः 01110031 तमुपश्रुत्य निनदं जगद्भयभयावहम् 01110033 प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः 01110041 तत्रोपनीतबलयो रवेर्दीपमिवादृताः 01110043 आत्मारामं पूर्णकामं निजलाभेन नित्यदा 01110051 प्रीत्युत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा 01110053 पितरं सर्वसुहृदमवितारमिवार्भकाः 01110061 नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम् 01110063 परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत्परः प्रभुः 01110071 भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पतिः पिता 01110073 त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम 01110081 अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानामपि दूरदर्शनम् 01110083 प्रेमस्मितस्निग्धनिरीक्षणाननं पश्येम रूपं तव सर्वसौभगम् 01110091 यर्ह्यम्बुजाक्षापससार भो भवान्कुरून्मधून्वाथ सुहृद्दिदृक्षया 01110093 तत्राब्दकोटिप्रतिमः क्षणो भवेद्रविं विनाक्ष्णोरिव नस्तवाच्युत 01110101 कथं वयं नाथ चिरोषिते त्वयि प्रसन्नदृष्ट्याखिलतापशोषणम् 01110103 जीवेम ते सुन्दरहासशोभितमपश्यमाना वदनं मनोहरम् 01110111 इति चोदीरिता वाचः प्रजानां भक्तवत्सलः 01110113 शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन्प्राविशत्पुरम् 01110121 मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः 01110123 आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीमिव 01110131 सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमैः 01110133 उद्यानोपवनारामैर्वृतपद्माकरश्रियम् 01110141 गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम् 01110143 चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपाम् 01110151 सम्मार्जितमहामार्ग रथ्यापणकचत्वराम् 01110153 सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः 01110161 द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभिः 01110163 अलङ्कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकैः 01110171 निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः 01110173 अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः 01110181 प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः 01110183 प्रहर्षवेगोच्छशितशयनासनभोजनाः 01110191 वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः 01110193 शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृताः 01110195 प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागतसाध्वसाः 01110201 वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः 01110203 लसत्कुण्डलनिर्भातकपोलवदनश्रियः 01110211 नटनर्तकगन्धर्वाः सूतमागधवन्दिनः 01110213 गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च 01110221 भगवांस्तत्र बन्धूनां पौराणामनुवर्तिनाम् 01110223 यथाविध्युपसङ्गम्य सर्वेषां मानमादधे 01110231 प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणैः 01110233 आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभुः 01110241 स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि 01110243 आशीर्भिर्युज्यमानोऽन्यैर्वन्दिभिश्चाविशत्पुरम् 01110251 राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः 01110253 हर्म्याण्यारुरुहुर्विप्र तदीक्षणमहोत्सवाः 01110261 नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् 01110263 न वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम् 01110271 श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् 01110273 बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् 01110281 सितातपत्रव्यजनैरुपस्कृतः प्रसूनवर्षैरभिवर्षितः पथि 01110283 पिशङ्गवासा वनमालया बभौ घनो यथार्कोडुपचापवैद्युतैः 01110291 प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः 01110293 ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा 01110301 ताः पुत्रमङ्कमारोप्य स्नेहस्नुतपयोधराः 01110303 हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः 01110311 अथाविशत्स्वभवनं सर्वकाममनुत्तमम् 01110313 प्रासादा यत्र पत्नीनां सहस्राणि च षोडश 01110321 पत्न्यः पतिं प्रोष्य गृहानुपागतं विलोक्य सञ्जातमनोमहोत्सवाः 01110323 उत्तस्थुरारात्सहसासनाशयात्साकं व्रतैर्व्रीडितलोचनाननाः 01110331 तमात्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम् 01110333 निरुद्धमप्यास्रवदम्बु नेत्रयोर्विलज्जतीनां भृगुवर्य वैक्लवात् 01110341 यद्यप्यसौ पार्श्वगतो रहोगतस्तथापि तस्याङ्घ्रियुगं नवं नवम् 01110343 पदे पदे का विरमेत तत्पदाच्चलापि यच्छ्रीर्न जहाति कर्हिचित् 01110351 एवं नृपाणां क्षितिभारजन्मनामक्षौहिणीभिः परिवृत्ततेजसाम् 01110353 विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः 01110361 स एष नरलोकेऽस्मिन्नवतीर्णः स्वमायया 01110363 रेमे स्त्रीरत्नकूटस्थो भगवान्प्राकृतो यथा 01110371 उद्दामभावपिशुनामलवल्गुहास 01110372 व्रीडावलोकनिहतो मदनोऽपि यासाम् 01110373 सम्मुह्य चापमजहात्प्रमदोत्तमास्ता 01110374 यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः 01110381 तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् 01110383 आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः 01110391 एतदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः 01110393 न युज्यते सदात्मस्थैर्यथा बुद्धिस्तदाश्रया 01110401 तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः 01110403 अप्रमाणविदो भर्तुरीश्वरं मतयो यथा 01120010 शौनक उवाच 01120011 अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा 01120013 उत्तराया हतो गर्भ ईशेनाजीवितः पुनः 01120021 तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः 01120023 निधनं च यथैवासीत्स प्रेत्य गतवान्यथा 01120031 तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे 01120033 ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः 01120040 सूत उवाच 01120041 अपीपलद्धर्मराजः पितृवद्रञ्जयन्प्रजाः 01120043 निःस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवया 01120051 सम्पदः क्रतवो लोका महिषी भ्रातरो मही 01120053 जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् 01120061 किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः 01120063 अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे 01120071 मातुर्गर्भगतो वीरः स तदा भृगुनन्दन 01120073 ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा 01120081 अङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम् 01120083 अपीव्यदर्शनं श्यामं तडिद्वाससमच्युतम् 01120091 श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम् 01120093 क्षतजाक्षं गदापाणिमात्मनः सर्वतो दिशम् 01120095 परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः 01120101 अस्त्रतेजः स्वगदया नीहारमिव गोपतिः 01120103 विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ 01120111 विधूय तदमेयात्मा भगवान्धर्मगुब्विभुः 01120113 मिषतो दशमासस्य तत्रैवान्तर्दधे हरिः 01120121 ततः सर्वगुणोदर्के सानुकूलग्रहोदये 01120123 जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा 01120131 तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः 01120133 जातकं कारयामास वाचयित्वा च मङ्गलम् 01120141 हिरण्यं गां महीं ग्रामान्हस्त्यश्वान्नृपतिर्वरान् 01120143 प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् 01120151 तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् 01120153 एष ह्यस्मिन्प्रजातन्तौ पुरूणां पौरवर्षभ 01120161 दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि 01120163 रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना 01120171 तस्मान्नाम्ना विष्णुरात इति लोके भविष्यति 01120173 न सन्देहो महाभाग महाभागवतो महान् 01120180 श्रीराजोवाच 01120181 अप्येष वंश्यान्राजर्षीन्पुण्यश्लोकान्महात्मनः 01120183 अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः 01120190 ब्राह्मणा ऊचुः 01120191 पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः 01120193 ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा 01120201 एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः 01120203 यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् 01120211 धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः 01120213 हुताश इव दुर्धर्षः समुद्र इव दुस्तरः 01120221 मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव 01120223 तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव 01120231 पितामहसमः साम्ये प्रसादे गिरिशोपमः 01120233 आश्रयः सर्वभूतानां यथा देवो रमाश्रयः 01120241 सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रतः 01120243 रन्तिदेव इवोदारो ययातिरिव धार्मिकः 01120251 हृत्या बलिसमः कृष्णे प्रह्राद इव सद्ग्रहः 01120253 आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः 01120261 राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् 01120263 निग्रहीता कलेरेष भुवो धर्मस्य कारणात् 01120271 तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् 01120273 प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः 01120281 जिज्ञासितात्मयाथार्थ्यो मुनेर्व्याससुतादसौ 01120283 हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम् 01120291 इति राज्ञ उपादिश्य विप्रा जातककोविदाः 01120293 लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान्गृहान् 01120301 स एष लोके विख्यातः परीक्षिदिति यत्प्रभुः 01120303 पूर्वं दृष्टमनुध्यायन्परीक्षेत नरेष्विह 01120311 स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः 01120313 आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् 01120321 यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया 01120323 राजा लब्धधनो दध्यौ नान्यत्र करदण्डयोः 01120331 तदभिप्रेतमालक्ष्य भ्रातरो ञ्च्युतचोदिताः 01120333 धनं प्रहीणमाजह्रुरुदीच्यां दिशि भूरिशः 01120341 तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः 01120343 वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम् 01120351 आहूतो भगवान्राज्ञा याजयित्वा द्विजैर्नृपम् 01120353 उवास कतिचिन्मासान्सुहृदां प्रियकाम्यया 01120361 ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः 01120363 ययौ द्वारवतीं ब्रह्मन्सार्जुनो यदुभिर्वृतः 01130010 सूत उवाच 01130011 विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् 01130013 ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः 01130021 यावतः कृतवान्प्रश्नान्क्षत्ता कौषारवाग्रतः 01130023 जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह 01130031 तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः 01130033 धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा 01130041 गान्धारी द्रौपदी ब्रह्मन्सुभद्रा चोत्तरा कृपी 01130043 अन्याश्च जामयः पाण्डोर्ज्ञातयः ससुताः स्त्रियः 01130051 प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् 01130053 अभिसङ्गम्य विधिवत्परिष्वङ्गाभिवादनैः 01130061 मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्यकातराः 01130063 राजा तमर्हयां चक्रे कृतासनपरिग्रहम् 01130071 तं भुक्तवन्तं विश्रान्तमासीनं सुखमासने 01130073 प्रश्रयावनतो राजा प्राह तेषां च शृण्वताम् 01130080 युधिष्ठिर उवाच 01130081 अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान् 01130083 विपद्गणाद्विषाग्न्यादेर्मोचिता यत्समातृकाः 01130091 कया वृत्त्या वर्तितं वश्चरद्भिः क्षितिमण्डलम् 01130093 तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले 01130101 भवद्विधा भागवतास्तीर्थभूताः स्वयं विभो 01130103 तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता 01130111 अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः 01130113 दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखमासते 01130121 इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत् 01130123 यथानुभूतं क्रमशो विना यदुकुलक्षयम् 01130131 नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम् 01130133 नावेदयत्सकरुणो दुःखितान्द्रष्टुमक्षमः 01130141 कञ्चित्कालमथावात्सीत्सत्कृतो देववत्सुखम् 01130143 भ्रातुर्ज्येष्ठस्य श्रेयस्कृत्सर्वेषां सुखमावहन् 01130151 अबिभ्रदर्यमा दण्डं यथावदघकारिषु 01130153 यावद्दधार शूद्रत्वं शापाद्वर्षशतं यमः 01130161 युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् 01130163 भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया 01130171 एवं गृहेषु सक्तानां प्रमत्तानां तदीहया 01130173 अत्यक्रामदविज्ञातः कालः परमदुस्तरः 01130181 विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाषत 01130183 राजन्निर्गम्यतां शीघ्रं पश्येदं भयमागतम् 01130191 प्रतिक्रिया न यस्येह कुतश्चित्कर्हिचित्प्रभो 01130193 स एष भगवान्कालः सर्वेषां नः समागतः 01130201 येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैरपि 01130203 जनः सद्यो वियुज्येत किमुतान्यैर्धनादिभिः 01130211 पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयम् 01130213 आत्मा च जरया ग्रस्तः परगेहमुपाससे 01130221 अन्धः पुरैव वधिरो मन्दप्रज्ञाश्च साम्प्रतम् 01130223 विशीर्णदन्तो मन्दाग्निः सरागः कफमुद्वहन् 01130231 अहो महीयसी जन्तोर्जीविताशा यथा भवान् 01130233 भीमापवर्जितं पिण्डमादत्ते गृहपालवत् 01130241 अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः 01130243 हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत् 01130251 तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः 01130253 परैत्यनिच्छतो जीर्णो जरया वाससी इव 01130261 गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः 01130263 अविज्ञातगतिर्जह्यात्स वै धीर उदाहृतः 01130271 यः स्वकात्परतो वेह जातनिर्वेद आत्मवान् 01130273 हृदि कृत्वा हरिं गेहात्प्रव्रजेत्स नरोत्तमः 01130281 अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् 01130283 इतोऽर्वाक्प्रायशः कालः पुंसां गुणविकर्षणः 01130291 एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढः 01130293 छित्त्वा स्वेषु स्नेहपाशान्द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा 01130301 पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुजगाम साध्वी 01130303 हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनामिव सत्सम्प्रहारः 01130311 अजातशत्रुः कृतमैत्रो हुताग्निर्विप्रान्नत्वा तिलगोभूमिरुक्मैः 01130313 गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत्पितरौ सौबलीं च 01130321 तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः 01130323 गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः 01130331 अम्बा च हतपुत्रार्ता पितृव्यः क्व गतः सुहृत् 01130333 अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया 01130335 आशंसमानः शमलं गङ्गायां दुःखितोऽपतत् 01130341 पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून् 01130343 अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः 01130350 सूत उवाच 01130351 कृपया स्नेहवैक्लव्यात्सूतो विरहकर्शितः 01130353 आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः 01130361 विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना 01130363 अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन् 01130370 सञ्जय उवाच 01130371 नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन 01130373 गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः 01130381 अथाजगाम भगवान्नारदः सहतुम्बुरुः 01130383 प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन्मुनिम् 01130390 युधिष्ठिर उवाच 01130391 नाहं वेद गतिं पित्रोर्भगवन्क्व गतावितः 01130393 अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी 01130401 कर्णधार इवापारे भगवान्पारदर्शकः 01130403 अथाबभाषे भगवान्नारदो मुनिसत्तमः 01130410 नारद उवाच 01130411 मा कञ्चन शुचो राजन्यदीश्वरवशं जगत् 01130413 लोकाः सपाला यस्येमे वहन्ति बलिमीशितुः 01130415 स संयुनक्ति भूतानि स एव वियुनक्ति च 01130421 यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभिः 01130423 वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः 01130431 यथा क्रीडोपस्कराणां संयोगविगमाविह 01130433 इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम् 01130441 यन्मन्यसे ध्रुवं लोकमध्रुवं वा न चोभयम् 01130443 सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात् 01130451 तस्माज्जह्यङ्ग वैक्लव्यमज्ञानकृतमात्मनः 01130453 कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना 01130461 कालकर्मगुणाधीनो देहोऽयं पाञ्चभौतिकः 01130463 कथमन्यांस्तु गोपायेत्सर्पग्रस्तो यथा परम् 01130471 अहस्तानि सहस्तानामपदानि चतुष्पदाम् 01130473 फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् 01130481 तदिदं भगवान्राजन्नेक आत्मात्मनां स्वदृक् 01130483 अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा 01130491 सोऽयमद्य महाराज भगवान्भूतभावनः 01130493 कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम् 01130501 निष्पादितं देवकृत्यमवशेषं प्रतीक्षते 01130503 तावद्यूयमवेक्षध्वं भवेद्यावदिहेश्वरः 01130511 धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया 01130513 दक्षिणेन हिमवत ऋषीणामाश्रमं गतः 01130521 स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् 01130523 सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते 01130531 स्नात्वानुसवनं तस्मिन्हुत्वा चाग्नीन्यथाविधि 01130533 अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः 01130541 जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः 01130543 हरिभावनया ध्वस्तरजःसत्त्वतमोमलः 01130551 विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् 01130553 ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे 01130561 ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः 01130563 निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः 01130565 तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः 01130571 स वा अद्यतनाद्राजन्परतः पञ्चमेऽहनि 01130573 कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति 01130581 दह्यमानेऽग्निभिर्देहे पत्युः पत्नी सहोटजे 01130583 बहिः स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति 01130591 विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन 01130593 हर्षशोकयुतस्तस्माद्गन्ता तीर्थनिषेवकः 01130601 इत्युक्त्वाथारुहत्स्वर्गं नारदः सहतुम्बुरुः 01130603 युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः 01140010 सूत उवाच 01140011 सम्प्रस्थिते द्वारकायांजिष्णौ बन्धुदिदृक्षया 01140013 ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् 01140021 व्यतीताः कतिचिन्मासास्तदा नायात्ततोऽर्जुनः 01140023 ददर्श घोररूपाणि निमित्तानि कुरूद्वहः 01140031 कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः 01140033 पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् 01140041 जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् 01140043 पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम् 01140051 निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम् 01140053 लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः 01140060 युधिष्ठिर उवाच 01140061 सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज् 01140063 ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् 01140071 गताः सप्ताधुना मासा भीमसेन तवानुजः 01140073 नायाति कस्य वा हेतोर्नाहं वेदेदमञ्जसा 01140081 अपि देवर्षिणादिष्टः स कालोऽयमुपस्थितः 01140083 यदात्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति 01140091 यस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः 01140093 आसन्सपत्नविजयो लोकाश्च यदनुग्रहात् 01140101 पश्योत्पातान्नरव्याघ्र दिव्यान्भौमान्सदैहिकान् 01140103 दारुणान्शंसतोऽदूराद्भयं नो बुद्धिमोहनम् 01140111 ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः 01140113 वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् 01140121 शिवैषोद्यन्तमादित्यमभिरौत्यनलानना 01140123 मामङ्ग सारमेयोऽयमभिरेभत्यभीरुवत् 01140131 शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे 01140133 वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम 01140141 मृत्युदूतः कपोतोऽयमुलूकः कम्पयन्मनः 01140143 प्रत्युलूकश्च कुह्वानैर्विश्वं वै शून्यमिच्छतः 01140151 धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः 01140153 निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः 01140161 वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः 01140163 असृग्वर्षन्ति जलदा बीभत्समिव सर्वतः 01140171 सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि 01140173 ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी 01140181 नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च 01140183 न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति 01140191 न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः 01140193 रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे 01140201 दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च 01140203 इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः 01140205 भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः 01140211 मन्य एतैर्महोत्पातैर्नूनं भगवतः पदैः 01140213 अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा 01140221 इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा 01140223 राज्ञः प्रत्यागमद्ब्रह्मन्यदुपुर्याः कपिध्वजः 01140231 तं पादयोर्निपतितमयथापूर्वमातुरम् 01140233 अधोवदनमब्बिन्दून्सृजन्तं नयनाब्जयोः 01140241 विलोक्योद्विग्नहृदयो विच्छायमनुजं नृपः 01140243 पृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम् 01140250 युधिष्ठिर उवाच 01140251 कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते 01140253 मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः 01140261 शूरो मातामहः कच्चित्स्वस्त्यास्ते वाथ मारिषः 01140263 मातुलः सानुजः कच्चित्कुशल्यानकदुन्दुभिः 01140271 सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः 01140273 आसते सस्नुषाः क्षेमंदेवकीप्रमुखाः स्वयम् 01140281 कच्चिद्राजाहुको जीवत्यसत्पुत्रोऽस्य चानुजः 01140283 हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः 01140291 आसते कुशलं कच्चिद्ये च शत्रुजिदादयः 01140293 कच्चिदास्ते सुखं रामो भगवान्सात्वतां प्रभुः 01140301 प्रद्युम्नः सर्ववृष्णीनां सुखमास्ते महारथः 01140303 गम्भीररयोऽनिरुद्धो वर्धते भगवानुत 01140311 सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः 01140313 अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः 01140321 तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः 01140323 सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः 01140331 अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः 01140333 अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदाः 01140341 भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः 01140343 कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः 01140351 मङ्गलाय च लोकानां क्षेमाय च भवाय च 01140353 आस्ते यदुकुलाम्भोधावाद्योऽनन्तसखः पुमान् 01140361 यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिताः 01140363 क्रीडन्ति परमानन्दं महापौरुषिका इव 01140371 यत्पादशुश्रूषणमुख्यकर्मणा सत्यादयो द्व्यष्टसहस्रयोषितः 01140373 निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताः 01140381 यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुः 01140383 अधिक्रमन्त्यङ्घ्रिभिराहृतां बलात्सभां सुधर्मां सुरसत्तमोचिताम् 01140391 कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे 01140393 अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः 01140401 कच्चिन्नाभिहतोऽभावैः शब्दादिभिरमङ्गलैः 01140403 न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् 01140411 कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् 01140413 शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः 01140421 कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् 01140423 पराजितो वाथ भवान्नोत्तमैर्नासमैः पथि 01140431 अपि स्वित्पर्यभुङ्क्थास्त्वं सम्भोज्यान्वृद्धबालकान् 01140433 जुगुप्सितं कर्म किञ्चित्कृतवान्न यदक्षमम् 01140441 कच्चित्प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना 01140443 शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् 01150010 सूत उवाच 01150011 एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः 01150013 नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः 01150021 शोकेन शुष्यद्वदन हृत्सरोजो हतप्रभः 01150023 विभुं तमेवानुस्मरन्नाशक्नोत्प्रतिभाषितुम् 01150031 कृच्छ्रेण संस्तभ्य शुचः पाणिनामृज्य नेत्रयोः 01150033 परोक्षेण समुन्नद्ध प्रणयौत्कण्ठ्यकातरः 01150041 सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् 01150043 नृपमग्रजमित्याह बाष्पगद्गदया गिरा 01150050 अर्जुन उवाच 01150051 वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा 01150053 येन मेऽपहृतं तेजो देवविस्मापनं महत् 01150061 यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः 01150063 उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा 01150071 यत्संश्रयाद्द्रुपदगेहमुपागतानां राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् 01150073 तेजो हृतं खलु मयाभिहतश्च मत्स्यः सज्जीकृतेन धनुषाधिगता च कृष्णा 01150081 यत्सन्निधावहमु खाण्डवमग्नयेऽदामिन्द्रं च सामरगणं तरसा विजित्य 01150083 लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते 01150091 यत्तेजसा नृपशिरोऽङ्घ्रिमहन्मखार्थमार्योऽनुजस्तव गजायुतसत्त्ववीर्यः 01150093 तेनाहृताः प्रमथनाथमखाय भूपा यन्मोचितास्तदनयन्बलिमध्वरे ते 01150101 पत्न्यास्तवाधिमखकॢप्तमहाभिषेक श्लाघिष्ठचारुकबरं कितवैः सभायाम् 01150103 स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या यस्तत्स्त्रियोऽकृतहतेशविमुक्तकेशाः 01150111 यो नो जुगोप वन एत्य दुरन्तकृच्छ्राद्दुर्वाससोऽरिरचितादयुताग्रभुग्यः 01150113 शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं तृप्ताममंस्त सलिले विनिमग्नसङ्घः 01150121 यत्तेजसाथ भगवान्युधि शूलपाणिर्विस्मापितः सगिरिजोऽस्त्रमदान्निजं मे 01150123 अन्येऽपि चाहममुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम् 01150131 तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणमरातिवधाय देवाः 01150133 सेन्द्राः श्रिता यदनुभावितमाजमीढ तेनाहमद्य मुषितः पुरुषेण भूम्ना 01150141 यद्बान्धवः कुरुबलाब्धिमनन्तपारमेको रथेन ततरेऽहमतीर्यसत्त्वम् 01150143 प्रत्याहृतं बहु धनं च मया परेषां तेजास्पदं मणिमयं च हृतं शिरोभ्यः 01150151 यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र राजन्यवर्यरथमण्डलमण्डितासु 01150153 अग्रेचरो मम विभो रथयूथपानामायुर्मनांसि च दृशा सह ओज आर्च्छत् 01150161 यद्दोःषु मा प्रणिहितं गुरुभीष्मकर्ण नप्तृत्रिगर्तशल्यसैन्धवबाह्लिकाद्यैः 01150163 अस्त्राण्यमोघमहिमानि निरूपितानि नोपस्पृशुर्नृहरिदासमिवासुराणि 01150171 सौत्ये वृतः कुमतिनात्मद ईश्वरो मे यत्पादपद्ममभवाय भजन्ति भव्याः 01150173 मां श्रान्तवाहमरयो रथिनो भुविष्ठं न प्राहरन्यदनुभावनिरस्तचित्ताः 01150181 नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति 01150183 सञ्जल्पितानि नरदेव हृदिस्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य 01150191 शय्यासनाटनविकत्थनभोजनादिष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः 01150193 सख्युः सखेव पितृवत्तनयस्य सर्वं सेहे महान्महितया कुमतेरघं मे 01150201 सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्यः 01150203 अध्वन्युरुक्रमपरिग्रहमङ्ग रक्षन्गोपैरसद्भिरबलेव विनिर्जितोऽस्मि 01150211 तद्वै धनुस्त इषवः स रथो हयास्ते सोऽहं रथी नृपतयो यत आनमन्ति 01150213 सर्वं क्षणेन तदभूदसदीशरिक्तं भस्मन्हुतं कुहकराद्धमिवोप्तमूष्याम् 01150221 राजंस्त्वयानुपृष्टानां सुहृदां नः सुहृत्पुरे 01150223 विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथः 01150231 वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् 01150233 अजानतामिवान्योन्यं चतुःपञ्चावशेषिताः 01150241 प्रायेणैतद्भगवत ईश्वरस्य विचेष्टितम् 01150243 मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः 01150251 जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः 01150253 दुर्बलान्बलिनो राजन्महान्तो बलिनो मिथः 01150261 एवं बलिष्ठैर्यदुभिर्महद्भिरितरान्विभुः 01150263 यदून्यदुभिरन्योन्यं भूभारान्सञ्जहार ह 01150271 देशकालार्थयुक्तानि हृत्तापोपशमानि च 01150273 हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे 01150280 सूत उवाच 01150281 एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् 01150283 सौहार्देनातिगाढेन शान्तासीद्विमला मतिः 01150291 वासुदेवाङ्घ्र्यनुध्यान परिबृंहितरंहसा 01150293 भक्त्या निर्मथिताशेष कषायधिषणोऽर्जुनः 01150301 गीतं भगवता ज्ञानं यत्तत्सङ्ग्राममूर्धनि 01150303 कालकर्मतमोरुद्धं पुनरध्यगमत्प्रभुः 01150311 विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशयः 01150313 लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः 01150321 निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च 01150323 स्वःपथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः 01150331 पृथाप्यनुश्रुत्य धनञ्जयोदितं नाशं यदूनां भगवद्गतिं च ताम् 01150333 एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपरराम संसृतेः 01150341 ययाहरद्भुवो भारं तां तनुं विजहावजः 01150343 कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् 01150351 यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः 01150353 भूभारः क्षपितो येनजहौ तच्च कलेवरम् 01150361 यदा मुकुन्दो भगवानिमां महीं जहौ स्वतन्वा श्रवणीयसत्कथः 01150363 तदाहरेवाप्रतिबुद्धचेतसामभद्रहेतुः कलिरन्ववर्तत 01150371 युधिष्ठिरस्तत्परिसर्पणं बुधः पुरे च राष्ट्रे च गृहे तथात्मनि 01150373 विभाव्य लोभानृतजिह्महिंसनाद्यधर्मचक्रं गमनाय पर्यधात् 01150381 स्वराट्पौत्रं विनयिनमात्मनः सुसमं गुणैः 01150383 तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये 01150391 मथुरायां तथा वज्रं शूरसेनपतिं ततः 01150393 प्राजापत्यां निरूप्येष्टिमग्नीनपिबदीश्वरः 01150401 विसृज्य तत्र तत्सर्वं दुकूलवलयादिकम् 01150403 निर्ममो निरहङ्कारः सञ्छिन्नाशेषबन्धनः 01150411 वाचं जुहाव मनसि तत्प्राण इतरे च तम् 01150413 मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् 01150421 त्रित्वे हुत्वा च पञ्चत्वं तच्चैकत्वे ञ्जुहोन्मुनिः 01150423 सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये 01150431 चीरवासा निराहारो बद्धवाङ्मुक्तमूर्धजः 01150433 दर्शयन्नात्मनो रूपं जडोन्मत्तपिशाचवत् 01150441 अनवेक्षमाणो निरगादशृण्वन्बधिरो यथा 01150443 उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः 01150445 हृदि ब्रह्म परं ध्यायन्नावर्तेत यतो गतः 01150451 सर्वे तमनुनिर्जग्मुर्भ्रातरः कृतनिश्चयाः 01150453 कलिनाधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि 01150461 ते साधुकृतसर्वार्था ज्ञात्वात्यन्तिकमात्मनः 01150463 मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् 01150471 तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे 01150473 तस्मिन्नारायणपदे एकान्तमतयो गतिम् 01150481 अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः 01150483 विधूतकल्मषा स्थानं विरजेनात्मनैव हि 01150491 विदुरोऽपि परित्यज्य प्रभासे देहमात्मनः 01150493 कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ 01150501 द्रौपदी च तदाज्ञाय पतीनामनपेक्षताम् 01150503 वासुदेवे भगवति ह्येकान्तमतिराप तम् 01150511 यः श्रद्धयैतद्भगवत्प्रियाणां पाण्डोः सुतानामिति सम्प्रयाणम् 01150513 शृणोत्यलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिमुपैति सिद्धिम् 01160010 सूत उवाच 01160011 ततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास ह 01160013 यथा हि सूत्यामभिजातकोविदाः समादिशन्विप्र महद्गुणस्तथा 01160021 स उत्तरस्य तनयामुपयेम इरावतीम् 01160023 जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान् 01160031 आजहाराश्वमेधांस्त्रीन्गङ्गायां भूरिदक्षिणान् 01160033 शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः 01160041 निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् 01160043 नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा 01160050 शौनक उवाच 01160051 कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः 01160053 नृदेवचिह्नधृक्षूद्र कोऽसौ गां यः पदाहनत् 01160055 तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् 01160061 अथवास्य पदाम्भोज मकरन्दलिहां सताम् 01160063 किमन्यैरसदालापैरायुषो यदसद्व्ययः 01160071 क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् 01160073 इहोपहूतो भगवान्मृत्युः शामित्रकर्मणि 01160081 न कश्चिन्म्रियते तावद्यावदास्त इहान्तकः 01160083 एतदर्थं हि भगवानाहूतः परमर्षिभिः 01160085 अहो नृलोके पीयेत हरिलीलामृतं वचः 01160091 मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै 01160093 निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः 01160100 सूत उवाच 01160101 यदा परीक्षित्कुरुजाङ्गलेऽवसत्कलिं प्रविष्टं निजचक्रवर्तिते 01160103 निशम्य वार्तामनतिप्रियां ततः शरासनं संयुगशौण्डिराददे 01160111 स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजमाश्रितः पुरात् 01160113 वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः 01160121 भद्राश्वं केतुमालं च भारतं चोत्तरान्कुरून् 01160123 किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् 01160131 नगरांश्च वनांश्चैव नदीश्च विमलोदकाः 01160133 पुरुषान्देवकल्पांश्च नारीश्च प्रियदर्शनाः 01160141 अदृष्टपूर्वान्सुभगान्स ददर्श धनञ्जयः 01160143 सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः 01160151 तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् 01160153 प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् 01160161 आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः 01160163 स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे 01160171 तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः 01160173 महाधनानि वासांसि ददौ हारान्महामनाः 01160181 सारथ्यपारषदसेवनसख्यदौत्य 01160182 वीरासनानुगमनस्तवनप्रणामान् 01160183 स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर् 01160184 भक्तिं करोति नृपतिश्चरणारविन्दे 01160191 तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् 01160193 नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मे 01160201 धर्मः पदैकेन चरन्विच्छायामुपलभ्य गाम् 01160203 पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् 01160210 धर्म उवाच 01160211 कच्चिद्भद्रेऽनामयमात्मनस्ते विच्छायासि म्लायतेषन्मुखेन 01160213 आलक्षये भवतीमन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब 01160221 पादैर्न्यूनं शोचसि मैकपादमात्मानं वा वृषलैर्भोक्ष्यमाणम् 01160223 आहो सुरादीन्हृतयज्ञभागान्प्रजा उत स्विन्मघवत्यवर्षति 01160231 अरक्ष्यमाणाः स्त्रिय उर्वि बालान्शोचस्यथो पुरुषादैरिवार्तान् 01160233 वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान् 01160241 किं क्षत्रबन्धून्कलिनोपसृष्टान्राष्ट्राणि वा तैरवरोपितानि 01160243 इतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम् 01160251 यद्वाम्ब ते भूरिभरावतार कृतावतारस्य हरेर्धरित्रि 01160253 अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि 01160261 इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि 01160263 कालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतमम्ब सौभगम् 01160270 धरण्युवाच 01160271 भवान्हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि 01160273 चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः 01160281 सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् 01160283 शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् 01160291 ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः 01160293 स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च 01160301 प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः 01160303 गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः 01160311 एते चान्ये च भगवन्नित्या यत्र महागुणाः 01160313 प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् 01160321 तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् 01160323 शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् 01160331 आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् 01160333 देवान्पितॄनृषीन्साधून्सर्वान्वर्णांस्तथाश्रमान् 01160341 ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष 01160342 कामास्तपः समचरन्भगवत्प्रपन्नाः 01160343 सा श्रीः स्ववासमरविन्दवनं विहाय 01160344 यत्पादसौभगमलं भजतेऽनुरक्ता 01160351 तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः 01160352 श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी 01160353 त्रीनत्यरोच उपलभ्य ततो विभूतिं 01160354 लोकान्स मां व्यसृजदुत्स्मयतीं तदन्ते 01160361 यो वै ममातिभरमासुरवंशराज्ञाम् 01160362 अक्षौहिणीशतमपानुददात्मतन्त्रः 01160363 त्वां दुःस्थमूनपदमात्मनि पौरुषेण 01160364 सम्पादयन्यदुषु रम्यमबिभ्रदङ्गम् 01160371 का वा सहेत विरहं पुरुषोत्तमस्य 01160372 प्रेमावलोकरुचिरस्मितवल्गुजल्पैः 01160373 स्थैर्यं समानमहरन्मधुमानिनीनां 01160374 रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः 01160381 तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा 01160383 परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् 01170010 सूत उवाच 01170011 तत्र गोमिथुनं राजा हन्यमानमनाथवत् 01170013 दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम् 01170021 वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् 01170023 वेपमानं पदैकेन सीदन्तं शूद्रताडितम् 01170031 गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् 01170033 विवत्सामाश्रुवदनां क्षामां यवसमिच्छतीम् 01170041 पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम् 01170043 मेघगम्भीरया वाचा समारोपितकार्मुकः 01170051 कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान्बली 01170053 नरदेवोऽसि वेषेण नटवत्कर्मणाद्विजः 01170061 यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना 01170063 शोच्योऽस्यशोच्यान्रहसि प्रहरन्वधमर्हसि 01170071 त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् 01170073 वृषरूपेण किं कश्चिद्देवो नः परिखेदयन् 01170081 न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते 01170083 भूतलेऽनुपतन्त्यस्मिन्विना ते प्राणिनां शुचः 01170091 मा सौरभेयात्र शुचो व्येतु ते वृषलाद्भयम् 01170093 मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि 01170101 यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः 01170103 तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः 01170111 एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः 01170113 अत एनं वधिष्यामि भूतद्रुहमसत्तमम् 01170121 कोऽवृश्चत्तव पादांस्त्रीन्सौरभेय चतुष्पद 01170123 मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् 01170131 आख्याहि वृष भद्रं वः साधूनामकृतागसाम् 01170133 आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् 01170141 जनेऽनागस्यघं युञ्जन्सर्वतोऽस्य च मद्भयम् 01170143 साधूनां भद्रमेव स्यादसाधुदमने कृते 01170151 अनागःस्विह भूतेषु य आगस्कृन्निरङ्कुशः 01170153 आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् 01170161 राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् 01170163 शासतोऽन्यान्यथाशास्त्रमनापद्युत्पथानिह 01170170 धर्म उवाच 01170171 एतद्वः पाण्डवेयानां युक्तमार्ताभयं वचः 01170173 येषां गुणगणैः कृष्णो दौत्यादौ भगवान्कृतः 01170181 न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ 01170183 पुरुषं तं विजानीमो वाक्यभेदविमोहिताः 01170191 केचिद्विकल्पवसना आहुरात्मानमात्मनः 01170193 दैवमन्येऽपरे कर्म स्वभावमपरे प्रभुम् 01170201 अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः 01170203 अत्रानुरूपं राजर्षे विमृश स्वमनीषया 01170210 सूत उवाच 01170211 एवं धर्मे प्रवदति स सम्राड्द्विजसत्तमाः 01170213 समाहितेन मनसा विखेदः पर्यचष्ट तम् 01170220 राजोवाच 01170221 धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् 01170223 यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् 01170231 अथवा देवमायाया नूनं गतिरगोचरा 01170233 चेतसो वचसश्चापि भूतानामिति निश्चयः 01170241 तपः शौचं दया सत्यमिति पादाः कृते कृताः 01170243 अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव 01170251 इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः 01170253 तं जिघृक्षत्यधर्मोऽयमनृतेनैधितः कलिः 01170261 इयं च भूमिर्भगवता न्यासितोरुभरा सती 01170263 श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका 01170271 शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती 01170273 अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति मामिति 01170281 इति धर्मं महीं चैव सान्त्वयित्वा महारथः 01170283 निशातमाददे खड्गं कलयेऽधर्महेतवे 01170291 तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम् 01170293 तत्पादमूलं शिरसा समगाद्भयविह्वलः 01170301 पतितं पादयोर्वीरः कृपया दीनवत्सलः 01170303 शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव 01170310 राजोवाच 01170311 न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्वै भयमस्ति किञ्चित् 01170313 न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वमधर्मबन्धुः 01170321 त्वां वर्तमानं नरदेवदेहेष्वनुप्रवृत्तोऽयमधर्मपूगः 01170323 लोभोऽनृतं चौर्यमनार्यमंहो ज्येष्ठा च माया कलहश्च दम्भः 01170331 न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये 01170333 ब्रह्मावर्ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं यज्ञवितानविज्ञाः 01170341 यस्मिन्हरिर्भगवानिज्यमान इज्यात्ममूर्तिर्यजतां शं तनोति 01170343 कामानमोघान्स्थिरजङ्गमानामन्तर्बहिर्वायुरिवैष आत्मा 01170350 सूत उवाच 01170351 परीक्षितैवमादिष्टः स कलिर्जातवेपथुः 01170353 तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् 01170360 कलिरुवाच 01170361 यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया 01170363 लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् 01170371 तन्मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुमर्हसि 01170373 यत्रैव नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम् 01170380 सूत उवाच 01170381 अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ 01170383 द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः 01170391 पुनश्च याचमानाय जातरूपमदात्प्रभुः 01170393 ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् 01170401 अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः 01170403 औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत् 01170411 अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् 01170413 विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः 01170421 वृषस्य नष्टांस्त्रीन्पादान्तपः शौचं दयामिति 01170423 प्रतिसन्दध आश्वास्य महीं च समवर्धयत् 01170431 स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् 01170433 पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता 01170441 आस्तेऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन् 01170443 गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः 01170451 इत्थम्भूतानुभावोऽयमभिमन्युसुतो नृपः 01170453 यस्य पालयतः क्षौणीं यूयं सत्राय दीक्षिताः 01180010 सूत उवाच 01180011 यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः 01180013 अनुग्रहाद्भगवतः कृष्णस्याद्भुतकर्मणः 01180021 ब्रह्मकोपोत्थिताद्यस्तु तक्षकात्प्राणविप्लवात् 01180023 न सम्मुमोहोरुभयाद्भगवत्यर्पिताशयः 01180031 उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः 01180033 वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् 01180041 नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् 01180043 स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् 01180051 तावत्कलिर्न प्रभवेत्प्रविष्टोऽपीह सर्वतः 01180053 यावदीशो महानुर्व्यामाभिमन्यव एकराट् 01180061 यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम् 01180063 तदैवेहानुवृत्तोऽसावधर्मप्रभवः कलिः 01180071 नानुद्वेष्टि कलिं सम्राट्सारङ्ग इव सारभुक् 01180073 कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् 01180081 किं नु बालेषु शूरेण कलिना धीरभीरुणा 01180083 अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते 01180091 उपवर्णितमेतद्वः पुण्यं पारीक्षितं मया 01180093 वासुदेवकथोपेतमाख्यानं यदपृच्छत 01180101 या याः कथा भगवतः कथनीयोरुकर्मणः 01180103 गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः 01180110 ऋषय ऊचुः 01180111 सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः 01180113 यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि नः 01180121 कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान् 01180123 आपाययति गोविन्द पादपद्मासवं मधु 01180131 तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् 01180133 भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः 01180141 को नाम तृप्येद्रसवित्कथायां महत्तमैकान्तपरायणस्य 01180143 नान्तं गुणानामगुणस्य जग्मुर्योगेश्वरा ये भवपाद्ममुख्याः 01180151 तन्नो भवान्वै भगवत्प्रधानो महत्तमैकान्तपरायणस्य 01180153 हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् 01180161 स वै महाभागवतः परीक्षिद्येनापवर्गाख्यमदभ्रबुद्धिः 01180163 ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् 01180171 तन्नः परं पुण्यमसंवृतार्थमाख्यानमत्यद्भुतयोगनिष्ठम् 01180173 आख्याह्यनन्ताचरितोपपन्नं पारीक्षितं भागवताभिरामम् 01180180 सूत उवाच 01180181 अहो वयं जन्मभृतोऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः 01180183 दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोगः 01180191 कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य 01180193 योऽनन्तशक्तिर्भगवाननन्तो महद्गुणत्वाद्यमनन्तमाहुः 01180201 एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य 01180203 हित्वेतरान्प्रार्थयतो विभूतिर्यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः 01180211 अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः 01180213 सेशं पुनात्यन्यतमो मुकुन्दात्को नाम लोके भगवत्पदार्थः 01180221 यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् 01180223 व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशमः स्वधर्मः 01180231 अहं हि पृष्टोऽर्यमणो भवद्भिराचक्ष आत्मावगमोऽत्र यावान् 01180233 नभः पतन्त्यात्मसमं पतत्त्रिणस्तथा समं विष्णुगतिं विपश्चितः 01180241 एकदा धनुरुद्यम्य विचरन्मृगयां वने 01180243 मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् 01180251 जलाशयमचक्षाणः प्रविवेश तमाश्रमम् 01180253 ददर्श मुनिमासीनं शान्तं मीलितलोचनम् 01180261 प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिमुपारतम् 01180263 स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् 01180271 विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च 01180273 विशुष्यत्तालुरुदकं तथाभूतमयाचत 01180281 अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृतः 01180283 अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह 01180291 अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः 01180293 ब्राह्मणं प्रत्यभूद्ब्रह्मन्मत्सरो मन्युरेव च 01180301 स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा 01180303 विनिर्गच्छन्धनुष्कोट्या निधाय पुरमागतः 01180311 एष किं निभृताशेष करणो मीलितेक्षणः 01180313 मृषासमाधिराहोस्वित्किं नु स्यात्क्षत्रबन्धुभिः 01180321 तस्य पुत्रोऽतितेजस्वी विहरन्बालकोऽर्भकैः 01180323 राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् 01180331 अहो अधर्मः पालानां पीव्नां बलिभुजामिव 01180333 स्वामिन्यघं यद्दासानां द्वारपानां शुनामिव 01180341 ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः 01180343 स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति 01180351 कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् 01180353 तद्भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम् 01180361 इत्युक्त्वा रोषताम्राक्षो वयस्यानृषिबालकः 01180363 कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह 01180371 इति लङ्घितमर्यादं तक्षकः सप्तमेऽहनि 01180373 दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् 01180381 ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् 01180383 पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह 01180391 स वा आङ्गिरसो ब्रह्मन्श्रुत्वा सुतविलापनम् 01180393 उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् 01180401 विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि 01180403 केन वा तेऽपकृतमित्युक्तः स न्यवेदयत् 01180411 निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् 01180413 अहो बतांहो महदद्य ते कृतमल्पीयसि द्रोह उरुर्दमो धृतः 01180421 न वै नृभिर्नरदेवं पराख्यं सम्मातुमर्हस्यविपक्वबुद्धे 01180423 यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः 01180431 अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोकः 01180433 तदा हि चौरप्रचुरो विनङ्क्ष्यत्यरक्ष्यमाणोऽविवरूथवत्क्षणात् 01180441 तदद्य नः पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् 01180443 परस्परं घ्नन्ति शपन्ति वृञ्जते पशून्स्त्रियोऽर्थान्पुरुदस्यवो जनाः 01180451 तदार्यधर्मः प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः 01180453 ततोऽर्थकामाभिनिवेशितात्मनां शुनां कपीनामिव वर्णसङ्करः 01180461 धर्मपालो नरपतिः स तु सम्राड्बृहच्छ्रवाः 01180463 साक्षान्महाभागवतो राजर्षिर्हयमेधयाट् 01180465 क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति 01180471 अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना 01180473 पापं कृतं तद्भगवान्सर्वात्मा क्षन्तुमर्हति 01180481 तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि 01180483 नास्य तत्प्रतिकुर्वन्ति तद्भक्ताः प्रभवोऽपि हि 01180491 इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः 01180493 स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् 01180501 प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः 01180503 न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः 01190010 सूत उवाच 01190011 महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्नात्मकृतं सुदुर्मनाः 01190013 अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि 01190021 ध्रुवं ततो मे कृतदेवहेलनाद्दुरत्ययं व्यसनं नातिदीर्घात् 01190023 तदस्तु कामं ह्यघनिष्कृताय मे यथा न कुर्यां पुनरेवमद्धा 01190031 अद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे 01190033 दहत्वभद्रस्य पुनर्न मेऽभूत्पापीयसी धीर्द्विजदेवगोभ्यः 01190041 स चिन्तयन्नित्थमथाशृणोद्यथा मुनेः सुतोक्तो निरृतिस्तक्षकाख्यः 01190043 स साधु मेने न चिरेण तक्षका नलं प्रसक्तस्य विरक्तिकारणम् 01190051 अथो विहायेमममुं च लोकं विमर्शितौ हेयतया पुरस्तात् 01190053 कृष्णाङ्घ्रिसेवामधिमन्यमान उपाविशत्प्रायममर्त्यनद्याम् 01190061 या वै लसच्छ्रीतुलसीविमिश्र कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री 01190063 पुनाति लोकानुभयत्र सेशान्कस्तां न सेवेत मरिष्यमाणः 01190071 इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम् 01190073 दधौ मुकुन्दाङ्घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः 01190081 तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः 01190083 प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः 01190091 अत्रिर्वसिष्ठश्च्यवनः शरद्वानरिष्टनेमिर्भृगुरङ्गिराश्च 01190093 पराशरो गाधिसुतोऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ 01190101 मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः 01190103 मैत्रेय और्वः कवषः कुम्भयोनिर्द्वैपायनो भगवान्नारदश्च 01190111 अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च 01190113 नानार्षेयप्रवरान्समेतानभ्यर्च्य राजा शिरसा ववन्दे 01190121 सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत् 01190123 विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणिः 01190130 राजोवाच 01190131 अहो वयं धन्यतमा नृपाणां महत्तमानुग्रहणीयशीलाः 01190133 राज्ञां कुलं ब्राह्मणपादशौचाद्दूराद्विसृष्टं बत गर्ह्यकर्म 01190141 तस्यैव मेऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् 01190143 निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयमाशु धत्ते 01190151 तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तमीशे 01190153 द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः 01190161 पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तदाश्रयेषु 01190163 महत्सु यां यामुपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः 01190171 इति स्म राजाध्यवसाययुक्तः प्राचीनमूलेषु कुशेषु धीरः 01190173 उदङ्मुखो दक्षिणकूल आस्ते समुद्रपत्न्याः स्वसुतन्यस्तभारः 01190181 एवं च तस्मिन्नरदेवदेवे प्रायोपविष्टे दिवि देवसङ्घाः 01190183 प्रशस्य भूमौ व्यकिरन्प्रसूनैर्मुदा मुहुर्दुन्दुभयश्च नेदुः 01190191 महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमानाः 01190193 ऊचुः प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम् 01190201 न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु 01190203 येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामाः 01190211 सर्वे वयं तावदिहास्महेऽथ कलेवरं यावदसौ विहाय 01190213 लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधानः 01190221 आश्रुत्य तदृषिगणवचः परीक्षित्समं मधुच्युद्गुरु चाव्यलीकम् 01190223 आभाषतैनानभिनन्द्य युक्तान्शुश्रूषमाणश्चरितानि विष्णोः 01190231 समागताः सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे 01190233 नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहमात्मशीलम् 01190241 ततश्च वः पृच्छ्यमिमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् 01190243 सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ताः 01190251 तत्राभवद्भगवान्व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्षः 01190253 अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः 01190261 तं द्व्यष्टवर्षं सुकुमारपाद करोरुबाह्वंसकपोलगात्रम् 01190263 चार्वायताक्षोन्नसतुल्यकर्ण सुभ्र्वाननं कम्बुसुजातकण्ठम् 01190271 निगूढजत्रुं पृथुतुङ्गवक्षसमावर्तनाभिं वलिवल्गूदरं च 01190273 दिगम्बरं वक्त्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम् 01190281 श्यामं सदापीव्यवयोऽङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन 01190283 प्रत्युत्थितास्ते मुनयः स्वासनेभ्यस्तल्लक्षणज्ञा अपि गूढवर्चसम् 01190291 स विष्णुरातोऽतिथय आगताय तस्मै सपर्यां शिरसाजहार 01190293 ततो निवृत्ता ह्यबुधाः स्त्रियोऽर्भका महासने सोपविवेश पूजितः 01190301 स संवृतस्तत्र महान्महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः 01190303 व्यरोचतालं भगवान्यथेन्दुर्ग्रहर्क्षतारानिकरैः परीतः 01190311 प्रशान्तमासीनमकुण्ठमेधसं मुनिं नृपो भागवतोऽभ्युपेत्य 01190313 प्रणम्य मूर्ध्नावहितः कृताञ्जलिर्नत्वा गिरा सूनृतयान्वपृच्छत् 01190320 परीक्षिदुवाच 01190321 अहो अद्य वयं ब्रह्मन्सत्सेव्याः क्षत्रबन्धवः 01190323 कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः 01190331 येषां संस्मरणात्पुंसां सद्यः शुद्ध्यन्ति वै गृहाः 01190333 किं पुनर्दर्शनस्पर्श पादशौचासनादिभिः 01190341 सान्निध्यात्ते महायोगिन्पातकानि महान्त्यपि 01190343 सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः 01190351 अपि मे भगवान्प्रीतः कृष्णः पाण्डुसुतप्रियः 01190353 पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धवः 01190361 अन्यथा तेऽव्यक्तगतेर्दर्शनं नः कथं नृणाम् 01190363 नितरां म्रियमाणानां संसिद्धस्य वनीयसः 01190371 अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् 01190373 पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा 01190381 यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभिः प्रभो 01190383 स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् 01190391 नूनं भगवतो ब्रह्मन्गृहेषु गृहमेधिनाम् 01190393 न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्वचित् 01190400 सूत उवाच 01190401 एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा 01190403 प्रत्यभाषत धर्मज्ञो भगवान्बादरायणिः 02010010 श्रीशुक उवाच 02010011 वरीयानेष ते प्रश्नः कृतो लोकहितं नृप 02010013 आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः 02010021 श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः 02010023 अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् 02010031 निद्रया ह्रियते नक्तं व्यवायेन च वा वयः 02010033 दिवा चार्थेहया राजन्कुटुम्बभरणेन वा 02010041 देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि 02010043 तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति 02010051 तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः 02010053 श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् 02010061 एतावान्साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया 02010063 जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः 02010071 प्रायेण मुनयो राजन्निवृत्ता विधिषेधतः 02010073 नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः 02010081 इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् 02010083 अधीतवान्द्वापरादौ पितुर्द्वैपायनादहम् 02010091 परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया 02010093 गृहीतचेता राजर्षे आख्यानं यदधीतवान् 02010101 तदहं तेऽभिधास्यामि महापौरुषिको भवान् 02010103 यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मतिः सती 02010111 एतन्निर्विद्यमानानामिच्छतामकुतोभयम् 02010113 योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् 02010121 किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह 02010123 वरं मुहूर्तं विदितं घटते श्रेयसे यतः 02010131 खट्वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्तामिहायुषः 02010133 मुहूर्तात्सर्वमुत्सृज्य गतवानभयं हरिम् 02010141 तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः 02010143 उपकल्पय तत्सर्वं तावद्यत्साम्परायिकम् 02010151 अन्तकाले तु पुरुष आगते गतसाध्वसः 02010153 छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् 02010161 गृहात्प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः 02010163 शुचौ विविक्त आसीनो विधिवत्कल्पितासने 02010171 अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् 02010173 मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन् 02010181 नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथिः 02010183 मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया 02010191 तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा 02010193 मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत् 02010195 पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति 02010201 रजस्तमोभ्यामाक्षिप्तं विमूढं मन आत्मनः 02010203 यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् 02010211 यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः 02010213 आशु सम्पद्यते योग आश्रयं भद्रमीक्षतः 02010220 राजोवाच 02010221 यथा सन्धार्यते ब्रह्मन्धारणा यत्र सम्मता 02010223 यादृशी वा हरेदाशु पुरुषस्य मनोमलम् 02010230 श्रीशुक उवाच 02010231 जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः 02010233 स्थूले भगवतो रूपे मनः सन्धारयेद्धिया 02010241 विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् 02010243 यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच्च सत् 02010251 अण्डकोशे शरीरेऽस्मिन्सप्तावरणसंयुते 02010253 वैराजः पुरुषो योऽसौ भगवान्धारणाश्रयः 02010261 पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् 02010263 महातलं विश्वसृजोऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे 02010271 द्वे जानुनी सुतलं विश्वमूर्तेरूरुद्वयं वितलं चातलं च 02010273 महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति 02010281 उरःस्थलं ज्योतिरनीकमस्य ग्रीवा महर्वदनं वै जनोऽस्य 02010283 तपो वराटीं विदुरादिपुंसः सत्यं तु शीर्षाणि सहस्रशीर्ष्णः 02010291 इन्द्रादयो बाहव आहुरुस्राः कर्णौ दिशः श्रोत्रममुष्य शब्दः 02010293 नासत्यदस्रौ परमस्य नासे घ्राणोऽस्य गन्धो मुखमग्निरिद्धः 02010301 द्यौरक्षिणी चक्षुरभूत्पतङ्गः पक्ष्माणि विष्णोरहनी उभे च 02010303 तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यमापोऽस्य तालू रस एव जिह्वा 02010311 छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यमः स्नेहकला द्विजानि 02010313 हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः 02010321 व्रीडोत्तरौष्ठोऽधर एव लोभो धर्मः स्तनोऽधर्मपथोऽस्य पृष्ठम् 02010323 कस्तस्य मेढ्रं वृषणौ च मित्रौ कुक्षिः समुद्रा गिरयोऽस्थिसङ्घाः 02010331 नाड्योऽस्य नद्योऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र 02010333 अनन्तवीर्यः श्वसितं मातरिश्वा गतिर्वयः कर्म गुणप्रवाहः 02010341 ईशस्य केशान्विदुरम्बुवाहान्वासस्तु सन्ध्यां कुरुवर्य भूम्नः 02010343 अव्यक्तमाहुर्हृदयं मनश्चस चन्द्रमाः सर्वविकारकोशः 02010351 विज्ञानशक्तिं महिमामनन्ति सर्वात्मनोऽन्तःकरणं गिरित्रम् 02010353 अश्वाश्वतर्युष्ट्रगजा नखानि सर्वे मृगाः पशवः श्रोणिदेशे 02010361 वयांसि तद्व्याकरणं विचित्रं मनुर्मनीषा मनुजो निवासः 02010363 गन्धर्वविद्याधरचारणाप्सरः स्वरस्मृतीरसुरानीकवीर्यः 02010371 ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्घ्रिश्रितकृष्णवर्णः 02010373 नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मकः कर्म वितानयोगः 02010381 इयानसावीश्वरविग्रहस्य यः सन्निवेशः कथितो मया ते 02010383 सन्धार्यतेऽस्मिन्वपुषि स्थविष्ठे मनः स्वबुद्ध्या न यतोऽस्ति किञ्चित् 02010391 स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैकः 02010393 तं सत्यमानन्दनिधिं भजेत नान्यत्र सज्जेद्यत आत्मपातः 02020010 श्रीशुक उवाच 02020011 एवं पुरा धारणयात्मयोनिर्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् 02020013 तथा ससर्जेदममोघदृष्टिर्यथाप्ययात्प्राग्व्यवसायबुद्धिः 02020021 शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थैः 02020023 परिभ्रमंस्तत्र न विन्दतेऽर्थान्मायामये वासनया शयानः 02020031 अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः 02020033 सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाणः 02020041 सत्यां क्षितौ किं कशिपोः प्रयासैर्बाहौ स्वसिद्धे ह्युपबर्हणैः किम् 02020043 सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैः 02020051 चीराणि किं पथि न सन्ति दिशन्ति भिक्षां 02020052 नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन् 02020053 रुद्धा गुहाः किमजितोऽवति नोपसन्नान् 02020054 कस्माद्भजन्ति कवयो धनदुर्मदान्धान् 02020061 एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियोऽर्थो भगवाननन्तः 02020063 तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र 02020071 कस्तां त्वनादृत्य परानुचिन्तामृते पशूनसतीं नाम कुर्यात् 02020073 पश्यञ्जनं पतितं वैतरण्यां स्वकर्मजान्परितापाञ्जुषाणम् 02020081 केचित्स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् 02020083 चतुर्भुजं कञ्जरथाङ्गशङ्ख गदाधरं धारणया स्मरन्ति 02020091 रसन्नवक्त्रं नलिनायतेक्षणं कदम्बकिञ्जल्कपिशङ्गवाससम् 02020093 लसन्महारत्नहिरण्मयाङ्गदं स्फुरन्महारत्नकिरीटकुण्डलम् 02020101 उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् 02020103 श्रीलक्षणं कौस्तुभरत्नकन्धरमम्लानलक्ष्म्या वनमालयाचितम् 02020111 विभूषितं मेखलयाङ्गुलीयकैर्महाधनैर्नूपुरकङ्कणादिभिः 02020113 स्निग्धामलाकुञ्चितनीलकुन्तलैर्विरोचमानाननहासपेशलम् 02020121 अदीनलीलाहसितेक्षणोल्लसद्भ्रूभङ्गसंसूचितभूर्यनुग्रहम् 02020123 ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयावतिष्ठते 02020131 एकैकशोऽङ्गानि धियानुभावयेत्पादादि यावद्धसितं गदाभृतः 02020133 जितं जितं स्थानमपोह्य धारयेत्परं परं शुद्ध्यति धीर्यथा यथा 02020141 यावन्न जायेत परावरेऽस्मिन्विश्वेश्वरे द्रष्टरि भक्तियोगः 02020143 तावत्स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत 02020151 स्थिरं सुखं चासनमास्थितो यतिर्यदा जिहासुरिममङ्ग लोकम् 02020153 काले च देशे च मनो न सज्जयेत्प्राणान्नियच्छेन्मनसा जितासुः 02020161 मनः स्वबुद्ध्यामलया नियम्य क्षेत्रज्ञ एतां निनयेत्तमात्मनि 02020163 आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात् 02020171 न यत्र कालोऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे 02020173 न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान्प्रधानम् 02020181 परं पदं वैष्णवमामनन्ति तद्यन्नेति नेतीत्यतदुत्सिसृक्षवः 02020183 विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे 02020191 इत्थं मुनिस्तूपरमेद्व्यवस्थितो विज्ञानदृग्वीर्यसुरन्धिताशयः 02020193 स्वपार्ष्णिनापीड्य गुदं ततोऽनिलं स्थानेषु षट्सून्नमयेज्जितक्लमः 02020201 नाभ्यां स्थितं हृद्यधिरोप्य तस्मादुदानगत्योरसि तं नयेन्मुनिः 02020203 ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत 02020211 तस्माद्भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्षः 02020213 स्थित्वा मुहूर्तार्धमकुण्ठदृष्टिर्निर्भिद्य मूर्धन्विसृजेत्परं गतः 02020221 यदि प्रयास्यन्नृप पारमेष्ठ्यं वैहायसानामुत यद्विहारम् 02020223 अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च 02020231 योगेश्वराणां गतिमाहुरन्तर्बहिस्त्रिलोक्याः पवनान्तरात्मनाम् 02020233 न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् 02020241 वैश्वानरं याति विहायसा गतः सुषुम्णया ब्रह्मपथेन शोचिषा 02020243 विधूतकल्कोऽथ हरेरुदस्तात्प्रयाति चक्रं नृप शैशुमारम् 02020251 तद्विश्वनाभिं त्वतिवर्त्य विष्णोरणीयसा विरजेनात्मनैकः 02020253 नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद्विबुधा रमन्ते 02020261 अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् 02020263 निर्याति सिद्धेश्वरयुष्टधिष्ण्यं यद्द्वैपरार्ध्यं तदु पारमेष्ठ्यम् 02020271 न यत्र शोको न जरा न मृत्युर्नार्तिर्न चोद्वेग ऋते कुतश्चित् 02020273 यच्चित्ततोऽदः कृपयानिदंविदां दुरन्तदुःखप्रभवानुदर्शनात् 02020281 ततो विशेषं प्रतिपद्य निर्भयस्तेनात्मनापोऽनलमूर्तिरत्वरन् 02020283 ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम् 02020291 घ्राणेन गन्धं रसनेन वै रसं रूपं च दृष्ट्या श्वसनं त्वचैव 02020293 श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिमुपैति योगी 02020301 स भूतसूक्ष्मेन्द्रियसन्निकर्षं मनोमयं देवमयं विकार्यम् 02020303 संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसन्निरोधम् 02020311 तेनात्मनात्मानमुपैति शान्तमानन्दमानन्दमयोऽवसाने 02020313 एतां गतिं भागवतीं गतो यः स वै पुनर्नेह विषज्जतेऽङ्ग 02020321 एते सृती ते नृप वेदगीते त्वयाभिपृष्टे च सनातने च 02020323 ये वै पुरा ब्रह्मण आह तुष्ट आराधितो भगवान्वासुदेवः 02020331 न ह्यतोऽन्यः शिवः पन्था विशतः संसृताविह 02020333 वासुदेवे भगवति भक्तियोगो यतो भवेत् 02020341 भगवान्ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया 02020343 तदध्यवस्यत्कूटस्थो रतिरात्मन्यतो भवेत् 02020351 भगवान्सर्वभूतेषु लक्षितः स्वात्मना हरिः 02020353 दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः 02020361 तस्मात्सर्वात्मना राजन्हरिः सर्वत्र सर्वदा 02020363 श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् 02020371 पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु सम्भृतम् 02020373 पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् 02030010 श्रीशुक उवाच 02030011 एवमेतन्निगदितं पृष्टवान्यद्भवान्मम 02030013 नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् 02030021 ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम् 02030023 इन्द्रमिन्द्रियकामस्तु प्रजाकामः प्रजापतीन् 02030031 देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम् 02030033 वसुकामो वसून्रुद्रान्वीर्यकामोऽथ वीर्यवान् 02030041 अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदितेः सुतान् 02030043 विश्वान्देवान्राज्यकामः साध्यान्संसाधको विशाम् 02030051 आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत् 02030053 प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ 02030061 रूपाभिकामो गन्धर्वान्स्त्रीकामोऽप्सर उर्वशीम् 02030063 आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् 02030071 यज्ञं यजेद्यशस्कामः कोशकामः प्रचेतसम् 02030073 विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् 02030081 धर्मार्थ उत्तमश्लोकं तन्तुः तन्वन्पित्न्यजेत् 02030083 रक्षाकामः पुण्यजनानोजस्कामो मरुद्गणान् 02030091 राज्यकामो मनून्देवान्निरृतिं त्वभिचरन्यजेत् 02030093 कामकामो यजेत्सोममकामः पुरुषं परम् 02030101 अकामः सर्वकामो वा मोक्षकाम उदारधीः 02030103 तीव्रेण भक्तियोगेन यजेत पुरुषं परम् 02030111 एतावानेव यजतामिह निःश्रेयसोदयः 02030113 भगवत्यचलो भावो यद्भागवतसङ्गतः 02030121 ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम् 02030122 आत्मप्रसाद उत यत्र गुणेष्वसङ्गः 02030123 कैवल्यसम्मतपथस्त्वथ भक्तियोगः 02030124 को निर्वृतो हरिकथासु रतिं न कुर्यात् 02030130 शौनक उवाच 02030131 इत्यभिव्याहृतं राजा निशम्य भरतर्षभः 02030133 किमन्यत्पृष्टवान्भूयो वैयासकिमृषिं कविम् 02030141 एतच्छुश्रूषतां विद्वन्सूत नोऽर्हसि भाषितुम् 02030143 कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम् 02030151 स वै भागवतो राजा पाण्डवेयो महारथः 02030153 बालक्रीडनकैः क्रीडन्कृष्णक्रीडां य आददे 02030161 वैयासकिश्च भगवान्वासुदेवपरायणः 02030163 उरुगायगुणोदाराः सतां स्युर्हि समागमे 02030171 आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ 02030173 तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया 02030181 तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत 02030183 न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे 02030191 श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः 02030193 न यत्कर्णपथोपेतो जातु नाम गदाग्रजः 02030201 बिले बतोरुक्रमविक्रमान्ये न शृण्वतः कर्णपुटे नरस्य 02030203 जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः 02030211 भारः परं पट्टकिरीटजुष्टमप्युत्तमाङ्गं न नमेन्मुकुन्दम् 02030213 शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा 02030221 बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये 02030223 पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ 02030231 जीवञ्छवो भागवताङ्घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु 02030233 श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसञ्छवो यस्तु न वेद गन्धम् 02030241 तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः 02030243 न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः 02030251 अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः 02030253 यदाह वैयासकिरात्मविद्या विशारदो नृपतिं साधु पृष्टः 02040010 सूत उवाच 02040011 वैयासकेरिति वचस्तत्त्वनिश्चयमात्मनः 02040013 उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् 02040021 आत्मजायासुतागार पशुद्रविणबन्धुषु 02040023 राज्ये चाविकले नित्यं विरूढां ममतां जहौ 02040031 पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमाः 02040033 कृष्णानुभावश्रवणे श्रद्दधानो महामनाः 02040041 संस्थां विज्ञाय सन्न्यस्य कर्म त्रैवर्गिकं च यत् 02040043 वासुदेवे भगवति आत्मभावं दृढं गतः 02040050 राजोवाच 02040051 समीचीनं वचो ब्रह्मन्सर्वज्ञस्य तवानघ 02040053 तमो विशीर्यते मह्यं हरेः कथयतः कथाम् 02040061 भूय एव विवित्सामि भगवानात्ममायया 02040063 यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरैः 02040071 यथा गोपायति विभुर्यथा संयच्छते पुनः 02040073 यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान् 02040075 आत्मानं क्रीडयन्क्रीडन्करोति विकरोति च 02040081 नूनं भगवतो ब्रह्मन्हरेरद्भुतकर्मणः 02040083 दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम् 02040091 यथा गुणांस्तु प्रकृतेर्युगपत्क्रमशोऽपि वा 02040093 बिभर्ति भूरिशस्त्वेकः कुर्वन्कर्माणि जन्मभिः 02040101 विचिकित्सितमेतन्मे ब्रवीतु भगवान्यथा 02040103 शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान्खलु 02040110 सूत उवाच 02040111 इत्युपामन्त्रितो राज्ञा गुणानुकथने हरेः 02040113 हृषीकेशमनुस्मृत्य प्रतिवक्तुं प्रचक्रमे 02040120 श्रीशुक उवाच 02040121 नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया 02040123 गृहीतशक्तित्रितयाय देहिनामन्तर्भवायानुपलक्ष्यवर्त्मने 02040131 भूयो नमः सद्वृजिनच्छिदेऽसतामसम्भवायाखिलसत्त्वमूर्तये 02040133 पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे 02040141 नमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः कुयोगिनाम् 02040143 निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः 02040151 यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् 02040153 लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः 02040161 विचक्षणा यच्चरणोपसादनात्सङ्गं व्युदस्योभयतोऽन्तरात्मनः 02040163 विन्दन्ति हि ब्रह्मगतिं गतक्लमास्तस्मै सुभद्रश्रवसे नमो नमः 02040171 तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः 02040173 क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः 02040181 किरातहूणान्ध्रपुलिन्दपुल्कशा आभीरशुम्भा यवनाः खसादयः 02040183 येऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः 02040191 स एष आत्मात्मवतामधीश्वरस्त्रयीमयो धर्ममयस्तपोमयः 02040193 गतव्यलीकैरजशङ्करादिभिर्वितर्क्यलिङ्गो भगवान्प्रसीदताम् 02040201 श्रियः पतिर्यज्ञपतिः प्रजापतिर्धियां पतिर्लोकपतिर्धरापतिः 02040203 पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान्सतां पतिः 02040211 यदङ्घ्र्यभिध्यानसमाधिधौतया धियानुपश्यन्ति हि तत्त्वमात्मनः 02040213 वदन्ति चैतत्कवयो यथारुचं स मे मुकुन्दो भगवान्प्रसीदताम् 02040221 प्रचोदिता येन पुरा सरस्वती वितन्वताजस्य सतीं स्मृतिं हृदि 02040223 स्वलक्षणा प्रादुरभूत्किलास्यतः स मे ऋषीणामृषभः प्रसीदताम् 02040231 भूतैर्महद्भिर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषः 02040233 भुङ्क्ते गुणान्षोडश षोडशात्मकः सोऽलङ्कृषीष्ट भगवान्वचांसि मे 02040241 नमस्तस्मै भगवते वासुदेवाय वेधसे 02040243 पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम् 02040251 एतदेवात्मभू राजन्नारदाय विपृच्छते 02040253 वेदगर्भोऽभ्यधात्साक्षाद्यदाह हरिरात्मनः 02050010 नारद उवाच 02050011 देवदेव नमस्तेऽस्तु भूतभावन पूर्वज 02050013 तद्विजानीहि यज्ज्ञानमात्मतत्त्वनिदर्शनम् 02050021 यद्रूपं यदधिष्ठानं यतः सृष्टमिदं प्रभो 02050023 यत्संस्थं यत्परं यच्च तत्तत्त्वं वद तत्त्वतः 02050031 सर्वं ह्येतद्भवान्वेद भूतभव्यभवत्प्रभुः 02050033 करामलकवद्विश्वं विज्ञानावसितं तव 02050041 यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः 02050043 एकः सृजसि भूतानि भूतैरेवात्ममायया 02050051 आत्मन्भावयसे तानि न पराभावयन्स्वयम् 02050053 आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः 02050061 नाहं वेद परं ह्यस्मिन्नापरं न समं विभो 02050063 नामरूपगुणैर्भाव्यं सदसत्किञ्चिदन्यतः 02050071 स भवानचरद्घोरं यत्तपः सुसमाहितः 02050073 तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि 02050081 एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर 02050083 विजानीहि यथैवेदमहं बुध्येऽनुशासितः 02050090 ब्रह्मोवाच 02050091 सम्यक्कारुणिकस्येदं वत्स ते विचिकित्सितम् 02050093 यदहं चोदितः सौम्य भगवद्वीर्यदर्शने 02050101 नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः 02050103 अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे 02050111 येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् 02050113 यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारकाः 02050121 तस्मै नमो भगवते वासुदेवाय धीमहि 02050123 यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् 02050131 विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया 02050133 विमोहिता विकत्थन्ते ममाहमिति दुर्धियः 02050141 द्रव्यं कर्म च कालश्च स्वभावो जीव एव च 02050143 वासुदेवात्परो ब्रह्मन्न चान्योऽर्थोऽस्ति तत्त्वतः 02050151 नारायणपरा वेदा देवा नारायणाङ्गजाः 02050153 नारायणपरा लोका नारायणपरा मखाः 02050161 नारायणपरो योगो नारायणपरं तपः 02050163 नारायणपरं ज्ञानं नारायणपरा गतिः 02050171 तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनः 02050173 सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदितः 02050181 सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः 02050183 स्थितिसर्गनिरोधेषु गृहीता मायया विभोः 02050191 कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः 02050193 बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः 02050201 स एष भगवांल्लिङ्गैस्त्रिभिरेतैरधोक्षजः 02050203 स्वलक्षितगतिर्ब्रह्मन्सर्वेषां मम चेश्वरः 02050211 कालं कर्म स्वभावं च मायेशो मायया स्वया 02050213 आत्मन्यदृच्छया प्राप्तं विबुभूषुरुपाददे 02050221 कालाद्गुणव्यतिकरः परिणामः स्वभावतः 02050223 कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत् 02050231 महतस्तु विकुर्वाणाद्रजःसत्त्वोपबृंहितात् 02050233 तमःप्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः 02050241 सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत्त्रिधा 02050243 वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा 02050245 द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो 02050251 तामसादपि भूतादेर्विकुर्वाणादभून्नभः 02050253 तस्य मात्रा गुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः 02050261 नभसोऽथ विकुर्वाणादभूत्स्पर्शगुणोऽनिलः 02050263 परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् 02050271 वायोरपि विकुर्वाणात्कालकर्मस्वभावतः 02050273 उदपद्यत तेजो वै रूपवत्स्पर्शशब्दवत् 02050281 तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् 02050283 रूपवत्स्पर्शवच्चाम्भो घोषवच्च परान्वयात् 02050291 विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत् 02050293 परान्वयाद्रसस्पर्श शब्दरूपगुणान्वितः 02050301 वैकारिकान्मनो जज्ञे देवा वैकारिका दश 02050303 दिग्वातार्कप्रचेतोऽश्वि वह्नीन्द्रोपेन्द्रमित्रकाः 02050311 तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन् 02050313 ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणश्च तैजसौ 02050315 श्रोत्रं त्वग्घ्राणदृग्जिह्वा वाग्दोर्मेढ्राङ्घ्रिपायवः 02050321 यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाः 02050323 यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम 02050331 तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः 02050333 सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यदः 02050341 वर्षपूगसहस्रान्ते तदण्डमुदके शयम् 02050343 कालकर्मस्वभावस्थो जीवो ञ्जीवमजीवयत् 02050351 स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः 02050353 सहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान् 02050361 यस्येहावयवैर्लोकान्कल्पयन्ति मनीषिणः 02050363 कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः 02050371 पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः 02050373 ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत 02050381 भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः 02050383 हृदा स्वर्लोक उरसा महर्लोको महात्मनः 02050391 ग्रीवायां जनलोकोऽस्य तपोलोकः स्तनद्वयात् 02050393 मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः 02050401 तत्कट्यां चातलं कॢप्तमूरुभ्यां वितलं विभोः 02050403 जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् 02050411 महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् 02050413 पातालं पादतलत इति लोकमयः पुमान् 02050421 भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः 02050423 स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना 02060010 ब्रह्मोवाच 02060011 वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः 02060013 हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च 02060021 सर्वासूनां च वायोश्च तन्नासे परमायणे 02060023 अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोः 02060031 रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी 02060033 कर्णौ दिशां च तीर्थानां श्रोत्रमाकाशशब्दयोः 02060035 तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम् 02060041 त्वगस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि 02060043 रोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृतः 02060051 केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् 02060053 बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् 02060061 विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य च 02060063 सर्वकामवरस्यापि हरेश्चरण आस्पदम् 02060071 अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः 02060073 पुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः 02060081 पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद 02060083 हिंसाया निरृतेर्मृत्योर्निरयस्य गुदं स्मृतः 02060091 पराभूतेरधर्मस्य तमसश्चापि पश्चिमः 02060093 नाड्यो नदनदीनां च गोत्राणामस्थिसंहतिः 02060101 अव्यक्तरससिन्धूनां भूतानां निधनस्य च 02060103 उदरं विदितं पुंसो हृदयं मनसः पदम् 02060111 धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च 02060113 विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् 02060121 अहं भवान्भवश्चैव त इमे मुनयोऽग्रजाः 02060123 सुरासुरनरा नागाः खगा मृगसरीसृपाः 02060131 गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः 02060133 पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः 02060141 अन्ये च विविधा जीवाजलस्थलनभौकसः 02060143 ग्रहर्क्षकेतवस्तारास्तडितः स्तनयित्नवः 02060151 सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् 02060153 तेनेदमावृतं विश्वं वितस्तिमधितिष्ठति 02060161 स्वधिष्ण्यं प्रतपन्प्राणो बहिश्च प्रतपत्यसौ 02060163 एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान् 02060171 सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् 02060173 महिमैष ततो ब्रह्मन्पुरुषस्य दुरत्ययः 02060181 पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः 02060183 अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु 02060191 पादास्त्रयो बहिश्चासन्नप्रजानां य आश्रमाः 02060193 अन्तस्त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रतः 02060201 सृती विचक्रमे विश्वम्साशनानशने उभे 02060203 यदविद्या च विद्या च पुरुषस्तूभयाश्रयः 02060211 यस्मादण्डं विराड्जज्ञे भूतेन्द्रियगुणात्मकः 02060213 तद्द्रव्यमत्यगाद्विश्वं गोभिः सूर्य इवातपन् 02060221 यदास्य नाभ्यान्नलिनादहमासं महात्मनः 02060223 नाविदं यज्ञसम्भारान्पुरुषावयवानृते 02060231 तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः 02060233 इदं च देवयजनं कालश्चोरुगुणान्वितः 02060241 वस्तून्योषधयः स्नेहा रसलोहमृदो जलम् 02060243 ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम 02060251 नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च 02060253 देवतानुक्रमः कल्पः सङ्कल्पस्तन्त्रमेव च 02060261 गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् 02060263 पुरुषावयवैरेते सम्भाराः सम्भृता मया 02060271 इति सम्भृतसम्भारः पुरुषावयवैरहम् 02060273 तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् 02060281 ततस्ते भ्रातर इमे प्रजानां पतयो नव 02060283 अयजन्व्यक्तमव्यक्तं पुरुषं सुसमाहिताः 02060291 ततश्च मनवः काले ईजिरे ऋषयोऽपरे 02060293 पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम् 02060301 नारायणे भगवति तदिदं विश्वमाहितम् 02060303 गृहीतमायोरुगुणः सर्गादावगुणः स्वतः 02060311 सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः 02060313 विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् 02060321 इति तेऽभिहितं तात यथेदमनुपृच्छसि 02060323 नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् 02060331 न भारती मेऽङ्ग मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषा गतिः 02060333 न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्यवता धृतो हरिः 02060341 सोऽहं समाम्नायमयस्तपोमयः प्रजापतीनामभिवन्दितः पतिः 02060343 आस्थाय योगं निपुणं समाहितस्तं नाध्यगच्छं यत आत्मसम्भवः 02060351 नतोऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् 02060353 यो ह्यात्ममायाविभवं स्म पर्यगाद्यथा नभः स्वान्तमथापरे कुतः 02060361 नाहं न यूयं यदृतां गतिं विदुर्न वामदेवः किमुतापरे सुराः 02060363 तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे 02060371 यस्यावतारकर्माणि गायन्ति ह्यस्मदादयः 02060373 न यं विदन्ति तत्त्वेन तस्मै भगवते नमः 02060381 स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः 02060383 आत्मात्मन्यात्मनात्मानं स संयच्छति पाति च 02060391 विशुद्धं केवलं ज्ञानं प्रत्यक्सम्यगवस्थितम् 02060393 सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् 02060401 ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः 02060403 यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम् 02060411 आद्योऽवतारः पुरुषः परस्य कालः स्वभावः सदसन्मनश्च 02060413 द्रव्यं विकारो गुण इन्द्रियाणि विराट्स्वराट्स्थास्नु चरिष्णु भूम्नः 02060421 अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च 02060423 स्वर्लोकपालाः खगलोकपाला नृलोकपालास्तललोकपालाः 02060431 गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथाः 02060433 ये वा ऋषीणामृषभाः पित्णां दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः 02060435 अन्ये च ये प्रेतपिशाचभूत कूष्माण्डयादोमृगपक्ष्यधीशाः 02060441 यत्किञ्च लोके भगवन्महस्वदोजःसहस्वद्बलवत्क्षमावत् 02060443 श्रीह्रीविभूत्यात्मवदद्भुतार्णं तत्त्वं परं रूपवदस्वरूपम् 02060451 प्राधान्यतो यानृष आमनन्ति लीलावतारान्पुरुषस्य भूम्नः 02060453 आपीयतां कर्णकषायशोषाननुक्रमिष्ये त इमान्सुपेशान् 02070010 ब्रह्मोवाच 02070011 यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् 02070012 क्रौडीं तनुं सकलयज्ञमयीमनन्तः 02070013 अन्तर्महार्णव उपागतमादिदैत्यं 02070014 तं दंष्ट्रयाद्रिमिव वज्रधरो ददार 02070021 जातो रुचेरजनयत्सुयमान्सुयज्ञ 02070022 आकूतिसूनुरमरानथ दक्षिणायाम् 02070023 लोकत्रयस्य महतीमहरद्यदार्तिं 02070024 स्वायम्भुवेन मनुना हरिरित्यनूक्तः 02070031 जज्ञे च कर्दमगृहे द्विज देवहूत्यां 02070032 स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे 02070033 ऊचे ययात्मशमलं गुणसङ्गपङ्कम् 02070034 अस्मिन्विधूय कपिलस्य गतिं प्रपेदे 02070041 अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो 02070042 दत्तो मयाहमिति यद्भगवान्स दत्तः 02070043 यत्पादपङ्कजपरागपवित्रदेहा 02070044 योगर्द्धिमापुरुभयीं यदुहैहयाद्याः 02070051 तप्तं तपो विविधलोकसिसृक्षया मे 02070052 आदौ सनात्स्वतपसः स चतुःसनोऽभूत् 02070053 प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं 02070054 सम्यग्जगाद मुनयो यदचक्षतात्मन् 02070061 धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां 02070062 नारायणो नर इति स्वतपःप्रभावः 02070063 दृष्ट्वात्मनो भगवतो नियमावलोपं 02070064 देव्यस्त्वनङ्गपृतना घटितुं न शेकुः 02070071 कामं दहन्ति कृतिनो ननु रोषदृष्ट्या 02070072 रोषं दहन्तमुत ते न दहन्त्यसह्यम् 02070073 सोऽयं यदन्तरमलं प्रविशन्बिभेति 02070074 कामः कथं नु पुनरस्य मनः श्रयेत 02070081 विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो 02070082 बालोऽपि सन्नुपगतस्तपसे वनानि 02070083 तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो 02070084 दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् 02070091 यद्वेनमुत्पथगतं द्विजवाक्यवज्र 02070092 निष्प्लुष्टपौरुषभगं निरये पतन्तम् 02070093 त्रात्वार्थितो जगति पुत्रपदं च लेभे 02070094 दुग्धा वसूनि वसुधा सकलानि येन 02070101 नाभेरसावृषभ आस सुदेविसूनुर् 02070102 यो वै चचार समदृग्जडयोगचर्याम् 02070103 यत्पारमहंस्यमृषयः पदमामनन्ति 02070104 स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः 02070111 सत्रे ममास भगवान्हयशीरषाथो 02070112 साक्षात्स यज्ञपुरुषस्तपनीयवर्णः 02070113 छन्दोमयो मखमयोऽखिलदेवतात्मा 02070114 वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः 02070121 मत्स्यो युगान्तसमये मनुनोपलब्धः 02070122 क्षोणीमयो निखिलजीवनिकायकेतः 02070123 विस्रंसितानुरुभये सलिले मुखान्मे 02070124 आदाय तत्र विजहार ह वेदमार्गान् 02070131 क्षीरोदधावमरदानवयूथपानाम् 02070132 उन्मथ्नताममृतलब्धय आदिदेवः 02070133 पृष्ठेन कच्छपवपुर्विदधार गोत्रं 02070134 निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डूः 02070141 त्रैपिष्टपोरुभयहा स नृसिंहरूपं 02070142 कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् 02070143 दैत्येन्द्रमाशु गदयाभिपतन्तमाराद् 02070144 ऊरौ निपात्य विददार नखैः स्फुरन्तम् 02070151 अन्तःसरस्युरुबलेन पदे गृहीतो 02070152 ग्राहेण यूथपतिरम्बुजहस्त आर्तः 02070153 आहेदमादिपुरुषाखिललोकनाथ 02070154 तीर्थश्रवः श्रवणमङ्गलनामधेय 02070161 श्रुत्वा हरिस्तमरणार्थिनमप्रमेयश् 02070162 चक्रायुधः पतगराजभुजाधिरूढः 02070163 चक्रेण नक्रवदनं विनिपाट्य तस्माद् 02070164 धस्ते प्रगृह्य भगवान्कृपयोज्जहार 02070171 ज्यायान्गुणैरवरजोऽप्यदितेः सुतानां 02070172 लोकान्विचक्रम इमान्यदथाधियज्ञः 02070173 क्ष्मां वामनेन जगृहे त्रिपदच्छलेन 02070174 याच्ञामृते पथि चरन्प्रभुभिर्न चाल्यः 02070181 नार्थो बलेरयमुरुक्रमपादशौचम् 02070182 आपः शिखाधृतवतो विबुधाधिपत्यम् 02070183 यो वै प्रतिश्रुतमृते न चिकीर्षदन्यद् 02070184 आत्मानमङ्ग मनसा हरयेऽभिमेने 02070191 तुभ्यं च नारद भृशं भगवान्विवृद्ध 02070192 भावेन साधु परितुष्ट उवाच योगम् 02070193 ज्ञानं च भागवतमात्मसतत्त्वदीपं 02070194 यद्वासुदेवशरणा विदुरञ्जसैव 02070201 चक्रं च दिक्ष्वविहतं दशसु स्वतेजो 02070202 मन्वन्तरेषु मनुवंशधरो बिभर्ति 02070203 दुष्टेषु राजसु दमं व्यदधात्स्वकीर्तिं 02070204 सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः 02070211 धन्वन्तरिश्च भगवान्स्वयमेव कीर्तिर् 02070212 नाम्ना नृणां पुरुरुजां रुज आशु हन्ति 02070213 यज्ञे च भागममृतायुरवावरुन्ध 02070214 आयुष्यवेदमनुशास्त्यवतीर्य लोके 02070221 क्षत्रं क्षयाय विधिनोपभृतं महात्मा 02070222 ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु 02070223 उद्धन्त्यसाववनिकण्टकमुग्रवीर्यस् 02070224 त्रिःसप्तकृत्व उरुधारपरश्वधेन 02070231 अस्मत्प्रसादसुमुखः कलया कलेश 02070232 इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे 02070233 तिष्ठन्वनं सदयितानुज आविवेश 02070234 यस्मिन्विरुध्य दशकन्धर आर्तिमार्च्छत् 02070241 यस्मा अदादुदधिरूढभयाङ्गवेपो 02070242 मार्गं सपद्यरिपुरं हरवद्दिधक्षोः 02070243 दूरे सुहृन्मथितरोषसुशोणदृष्ट्या 02070244 तातप्यमानमकरोरगनक्रचक्रः 02070251 वक्षःस्थलस्पर्शरुग्नमहेन्द्रवाह 02070252 दन्तैर्विडम्बितककुब्जुष ऊढहासम् 02070253 सद्योऽसुभिः सह विनेष्यति दारहर्तुर् 02070254 विस्फूर्जितैर्धनुष उच्चरतोऽधिसैन्ये 02070261 भूमेः सुरेतरवरूथविमर्दितायाः 02070262 क्लेशव्ययाय कलया सितकृष्णकेशः 02070263 जातः करिष्यति जनानुपलक्ष्यमार्गः 02070264 कर्माणि चात्ममहिमोपनिबन्धनानि 02070271 तोकेन जीवहरणं यदुलूकिकायास् 02070272 त्रैमासिकस्य च पदा शकटोऽपवृत्तः 02070273 यद्रिङ्गतान्तरगतेन दिविस्पृशोर्वा 02070274 उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् 02070281 यद्वै व्रजे व्रजपशून्विषतोयपीतान् 02070282 पालांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या 02070283 तच्छुद्धयेऽतिविषवीर्यविलोलजिह्वम् 02070284 उच्चाटयिष्यदुरगं विहरन्ह्रदिन्याम् 02070291 तत्कर्म दिव्यमिव यन्निशि निःशयानं 02070292 दावाग्निना शुचिवने परिदह्यमाने 02070293 उन्नेष्यति व्रजमतोऽवसितान्तकालं 02070294 नेत्रे पिधाप्य सबलोऽनधिगम्यवीर्यः 02070301 गृह्णीत यद्यदुपबन्धममुष्य माता 02070302 शुल्बं सुतस्य न तु तत्तदमुष्य माति 02070303 यज्जृम्भतोऽस्य वदने भुवनानि गोपी 02070304 संवीक्ष्य शङ्कितमनाः प्रतिबोधितासीत् 02070311 नन्दं च मोक्ष्यति भयाद्वरुणस्य पाशाद् 02070312 गोपान्बिलेषु पिहितान्मयसूनुना च 02070313 अह्न्यापृतं निशि शयानमतिश्रमेण 02070314 लोकं विकुण्ठमुपनेष्यति गोकुलं स्म 02070321 गोपैर्मखे प्रतिहते व्रजविप्लवाय 02070322 देवेऽभिवर्षति पशून्कृपया रिरक्षुः 02070323 धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त 02070324 वर्षो महीध्रमनघैककरे सलीलम् 02070331 क्रीडन्वने निशि निशाकररश्मिगौर्यां 02070332 रासोन्मुखः कलपदायतमूर्च्छितेन 02070333 उद्दीपितस्मररुजां व्रजभृद्वधूनां 02070334 हर्तुर्हरिष्यति शिरो धनदानुगस्य 02070341 ये च प्रलम्बखरदर्दुरकेश्यरिष्ट 02070342 मल्लेभकंसयवनाः कपिपौण्ड्रकाद्याः 02070343 अन्ये च शाल्वकुजबल्वलदन्तवक्र 02070344 सप्तोक्षशम्बरविदूरथरुक्मिमुख्याः 02070351 ये वा मृधे समितिशालिन आत्तचापाः 02070352 काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्याः 02070353 यास्यन्त्यदर्शनमलं बलपार्थभीम 02070354 व्याजाह्वयेन हरिणा निलयं तदीयम् 02070361 कालेन मीलितधियामवमृश्य न्णां 02070362 स्तोकायुषां स्वनिगमो बत दूरपारः 02070363 आविर्हितस्त्वनुयुगं स हि सत्यवत्यां 02070364 वेदद्रुमं विटपशो विभजिष्यति स्म 02070371 देवद्विषां निगमवर्त्मनि निष्ठितानां 02070372 पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः 02070373 लोकान्घ्नतां मतिविमोहमतिप्रलोभं 02070374 वेषं विधाय बहु भाष्यत औपधर्म्यम् 02070381 यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः 02070382 पाषण्डिनो द्विजजना वृषला नृदेवाः 02070383 स्वाहा स्वधा वषडिति स्म गिरो न यत्र 02070384 शास्ता भविष्यति कलेर्भगवान्युगान्ते 02070391 सर्गे तपोऽहमृषयो नव ये प्रजेशाः 02070392 स्थानेऽथ धर्ममखमन्वमरावनीशाः 02070393 अन्ते त्वधर्महरमन्युवशासुराद्या 02070394 मायाविभूतय इमाः पुरुशक्तिभाजः 02070401 विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह 02070402 यः पार्थिवान्यपि कविर्विममे रजांसि 02070403 चस्कम्भ यः स्वरहसास्खलता त्रिपृष्ठं 02070404 यस्मात्त्रिसाम्यसदनादुरुकम्पयानम् 02070411 नान्तं विदाम्यहममी मुनयोऽग्रजास्ते 02070412 मायाबलस्य पुरुषस्य कुतोऽवरा ये 02070413 गायन्गुणान्दशशतानन आदिदेवः 02070414 शेषोऽधुनापि समवस्यति नास्य पारम् 02070421 येषां स एष भगवान्दययेदनन्तः 02070422 सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् 02070423 ते दुस्तरामतितरन्ति च देवमायां 02070424 नैषां ममाहमिति धीः श्वशृगालभक्ष्ये 02070431 वेदाहमङ्ग परमस्य हि योगमायां 02070432 यूयं भवश्च भगवानथ दैत्यवर्यः 02070433 पत्नी मनोः स च मनुश्च तदात्मजाश्च 02070434 प्राचीनबर्हिरृभुरङ्ग उत ध्रुवश्च 02070441 इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि 02070442 रघ्वम्बरीषसगरा गयनाहुषाद्याः 02070443 मान्धात्रलर्कशतधन्वनुरन्तिदेवा 02070444 देवव्रतो बलिरमूर्त्तरयो दिलीपः 02070451 सौभर्युतङ्कशिबिदेवलपिप्पलाद 02070452 सारस्वतोद्धवपराशरभूरिषेणाः 02070453 येऽन्ये विभीषणहनूमदुपेन्द्रदत्त 02070454 पार्थार्ष्टिषेणविदुरश्रुतदेववर्याः 02070461 ते वै विदन्त्यतितरन्ति च देवमायां 02070462 स्त्रीशूद्रहूणशबरा अपि पापजीवाः 02070463 यद्यद्भुतक्रमपरायणशीलशिक्षास् 02070464 तिर्यग्जना अपि किमु श्रुतधारणा ये 02070471 शश्वत्प्रशान्तमभयं प्रतिबोधमात्रं 02070472 शुद्धं समं सदसतः परमात्मतत्त्वम् 02070473 शब्दो न यत्र पुरुकारकवान्क्रियार्थो 02070474 माया परैत्यभिमुखे च विलज्जमाना 02070481 तद्वै पदं भगवतः परमस्य पुंसो 02070482 ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् 02070483 सध्र्यङ्नियम्य यतयो यमकर्तहेतिं 02070484 जह्युः स्वराडिव निपानखनित्रमिन्द्रः 02070491 स श्रेयसामपि विभुर्भगवान्यतोऽस्य 02070492 भावस्वभावविहितस्य सतः प्रसिद्धिः 02070493 देहे स्वधातुविगमेऽनुविशीर्यमाणे 02070494 व्योमेव तत्र पुरुषो न विशीर्यते ञ्जः 02070501 सोऽयं तेऽभिहितस्तात भगवान्विश्वभावनः 02070503 समासेन हरेर्नान्यदन्यस्मात्सदसच्च यत् 02070511 इदं भागवतं नाम यन्मे भगवतोदितम् 02070513 सङ्ग्रहोऽयं विभूतीनां त्वमेतद्विपुली कुरु 02070521 यथा हरौ भगवति नृणां भक्तिर्भविष्यति 02070523 सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय 02070531 मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः 02070533 शृण्वतः श्रद्धया नित्यं माययात्मा न मुह्यति 02080010 राजोवाच 02080011 ब्रह्मणा चोदितो ब्रह्मन्गुणाख्यानेऽगुणस्य च 02080013 यस्मै यस्मै यथा प्राह नारदो देवदर्शनः 02080021 एतद्वेदितुमिच्छामि तत्त्वं तत्त्वविदां वर 02080023 हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः 02080031 कथयस्व महाभाग यथाहमखिलात्मनि 02080033 कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् 02080041 शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् 02080043 कालेन नातिदीर्घेण भगवान्विशते हृदि 02080051 प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् 02080053 धुनोति शमलं कृष्णः सलिलस्य यथा शरत् 02080061 धौतात्मा पुरुषः कृष्ण पादमूलं न मुञ्चति 02080063 मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा 02080071 यदधातुमतो ब्रह्मन्देहारम्भोऽस्य धातुभिः 02080073 यदृच्छया हेतुना वा भवन्तो जानते यथा 02080081 आसीद्यदुदरात्पद्मं लोकसंस्थानलक्षणम् 02080083 यावानयं वै पुरुष इयत्तावयवैः पृथक् 02080085 तावानसाविति प्रोक्तः संस्थावयववानिव 02080091 अजः सृजति भूतानि भूतात्मा यदनुग्रहात् 02080093 ददृशे येन तद्रूपं नाभिपद्मसमुद्भवः 02080101 स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः 02080103 मुक्त्वात्ममायां मायेशः शेते सर्वगुहाशयः 02080111 पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः 02080113 लोकैरमुष्यावयवाः सपालैरिति शुश्रुम 02080121 यावान्कल्पो विकल्पो वा यथा कालोऽनुमीयते 02080123 भूतभव्यभवच्छब्द आयुर्मानं च यत्सतः 02080131 कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपि 02080133 यावत्यः कर्मगतयो यादृशीर्द्विजसत्तम 02080141 यस्मिन्कर्मसमावायो यथा येनोपगृह्यते 02080143 गुणानां गुणिनां चैव परिणाममभीप्सताम् 02080151 भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम् 02080153 सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् 02080161 प्रमाणमण्डकोशस्य बाह्याभ्यन्तरभेदतः 02080163 महतां चानुचरितं वर्णाश्रमविनिश्चयः 02080171 युगानि युगमानं च धर्मो यश्च युगे युगे 02080173 अवतारानुचरितं यदाश्चर्यतमं हरेः 02080181 नृणां साधारणो धर्मः सविशेषश्च यादृशः 02080183 श्रेणीनां राजर्षीणां च धर्मः कृच्छ्रेषु जीवताम् 02080191 तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् 02080193 पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च 02080201 योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तु योगिनाम् 02080203 वेदोपवेदधर्माणामितिहासपुराणयोः 02080211 सम्प्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः 02080213 इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः 02080221 यो वानुशायिनां सर्गः पाषण्डस्य च सम्भवः 02080223 आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः 02080231 यथात्मतन्त्रो भगवान्विक्रीडत्यात्ममायया 02080233 विसृज्य वा यथा मायामुदास्ते साक्षिवद्विभुः 02080241 सर्वमेतच्च भगवन्पृच्छतो मेऽनुपूर्वशः 02080243 तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने 02080251 अत्र प्रमाणं हि भवान्परमेष्ठी यथात्मभूः 02080253 अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् 02080261 न मेऽसवः परायन्ति ब्रह्मन्ननशनादमी 02080263 पिबतो ञ्च्युतपीयूषम्तद्वाक्याब्धिविनिःसृतम् 02080270 सूत उवाच 02080271 स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः 02080273 ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि 02080281 प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् 02080283 ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते 02080291 यद्यत्परीक्षिदृषभः पाण्डूनामनुपृच्छति 02080293 आनुपूर्व्येण तत्सर्वमाख्यातुमुपचक्रमे 02090010 श्रीशुक उवाच 02090011 आत्ममायामृते राजन्परस्यानुभवात्मनः 02090013 न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा 02090021 बहुरूप इवाभाति मायया बहुरूपया 02090023 रममाणो गुणेष्वस्या ममाहमिति मन्यते 02090031 यर्हि वाव महिम्नि स्वे परस्मिन्कालमाययोः 02090033 रमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम् 02090041 आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवानृतम् 02090043 ब्रह्मणे दर्शयन्रूपमव्यलीकव्रतादृतः 02090051 स आदिदेवो जगतां परो गुरुः स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत 02090053 तां नाध्यगच्छद्दृशमत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत् 02090061 स चिन्तयन्द्व्यक्षरमेकदाम्भस्युपाशृणोद्द्विर्गदितं वचो विभुः 02090063 स्पर्शेषु यत्षोडशमेकविंशं निष्किञ्चनानां नृप यद्धनं विदुः 02090071 निशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः 02090073 स्वधिष्ण्यमास्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः 02090081 दिव्यं सहस्राब्दममोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियः 02090083 अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितः 02090091 तस्मै स्वलोकं भगवान्सभाजितः सन्दर्शयामास परं न यत्परम् 02090093 व्यपेतसङ्क्लेशविमोहसाध्वसं स्वदृष्टवद्भिर्पुरुषैरभिष्टुतम् 02090101 प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः 02090103 न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः 02090111 श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः 02090113 सर्वे चतुर्बाहव उन्मिषन्मणि प्रवेकनिष्काभरणाः सुवर्चसः 02090115 प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डलमौलिमालिनः 02090121 भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् 02090123 विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभः 02090131 श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः 02090133 प्रेङ्खं श्रिता या कुसुमाकरानुगैर्विगीयमाना प्रियकर्म गायती 02090141 ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् 02090143 सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदाग्रैः परिसेवितं विभुम् 02090151 भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम् 02090153 किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया 02090161 अध्यर्हणीयासनमास्थितं परं वृतं चतुःषोडशपञ्चशक्तिभिः 02090163 युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन्रममाणमीश्वरम् 02090171 तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः 02090173 ननाम पादाम्बुजमस्य विश्वसृग्यत्पारमहंस्येन पथाधिगम्यते 02090181 तं प्रीयमाणं समुपस्थितं कविं प्रजाविसर्गे निजशासनार्हणम् 02090183 बभाष ईषत्स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन् 02090190 श्रीभगवानुवाच 02090191 त्वयाहं तोषितः सम्यग्वेदगर्भ सिसृक्षया 02090193 चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम् 02090201 वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् 02090203 ब्रह्मञ्छ्रेयःपरिश्रामः पुंसां मद्दर्शनावधिः 02090211 मनीषितानुभावोऽयं मम लोकावलोकनम् 02090213 यदुपश्रुत्य रहसि चकर्थ परमं तपः 02090221 प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते 02090223 तपो मे हृदयं साक्षादात्माहं तपसोऽनघ 02090231 सृजामि तपसैवेदं ग्रसामि तपसा पुनः 02090233 बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः 02090240 ब्रह्मोवाच 02090241 भगवन्सर्वभूतानामध्यक्षोऽवस्थितो गुहाम् 02090243 वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् 02090251 तथापि नाथमानस्य नाथ नाथय नाथितम् 02090253 परावरे यथा रूपेजानीयां ते त्वरूपिणः 02090261 यथात्ममायायोगेन नानाशक्त्युपबृंहितम् 02090263 विलुम्पन्विसृजन्गृह्णन्बिभ्रदात्मानमात्मना 02090271 क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते 02090273 तथा तद्विषयां धेहि मनीषां मयि माधव 02090281 भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः 02090283 नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात् 02090291 यावत्सखा सख्युरिवेश ते कृतः प्रजाविसर्गे विभजामि भो जनम् 02090293 अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदो ञ्ज मानिनः 02090300 श्रीभगवानुवाच 02090301 ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् 02090303 सरहस्यं तदङ्गं च गृहाण गदितं मया 02090311 यावानहं यथाभावो यद्रूपगुणकर्मकः 02090313 तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् 02090321 अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम् 02090323 पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् 02090331 ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि 02090333 तद्विद्यादात्मनो मायां यथाभासो यथा तमः 02090341 यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु 02090343 प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् 02090351 एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः 02090353 अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा 02090361 एतन्मतं समातिष्ठ परमेण समाधिना 02090363 भवान्कल्पविकल्पेषु न विमुह्यति कर्हिचित् 02090370 श्रीशुक उवाच 02090371 सम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम् 02090373 पश्यतस्तस्य तद्रूपमात्मनो न्यरुणद्धरिः 02090381 अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः 02090383 सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् 02090391 प्रजापतिर्धर्मपतिरेकदा नियमान्यमान् 02090393 भद्रं प्रजानामन्विच्छन्नातिष्ठत्स्वार्थकाम्यया 02090401 तं नारदः प्रियतमो रिक्थादानामनुव्रतः 02090403 शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च 02090411 मायां विविदिषन्विष्णोर्मायेशस्य महामुनिः 02090413 महाभागवतो राजन्पितरं पर्यतोषयत् 02090421 तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् 02090423 देवर्षिः परिपप्रच्छ भवान्यन्मानुपृच्छति 02090431 तस्मा इदं भागवतं पुराणं दशलक्षणम् 02090433 प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत् 02090441 नारदः प्राह मुनये सरस्वत्यास्तटे नृप 02090443 ध्यायते ब्रह्म परमं व्यासायामिततेजसे 02090451 यदुताहं त्वया पृष्टो वैराजात्पुरुषादिदम् 02090453 यथासीत्तदुपाख्यास्ते प्रश्नानन्यांश्च कृत्स्नशः 02100010 श्रीशुक उवाच 02100011 अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः 02100013 मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः 02100021 दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् 02100023 वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा 02100031 भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः 02100033 ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः 02100041 स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः 02100043 मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः 02100051 अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् 02100053 पुंसामीशकथाः प्रोक्ता नानाख्यानोपबृंहिताः 02100061 निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः 02100063 मुक्तिर्हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः 02100071 आभासश्च निरोधश्च यतोऽस्त्यध्यवसीयते 02100073 स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते 02100081 योऽध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः 02100083 यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः 02100091 एकमेकतराभावे यदा नोपलभामहे 02100093 त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः 02100101 पुरुषोऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः 02100103 आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः 02100111 तास्ववात्सीत्स्वसृष्टासु सहस्रं परिवत्सरान् 02100113 तेन नारायणो नाम यदापः पुरुषोद्भवाः 02100121 द्रव्यं कर्म च कालश्च स्वभावो जीव एव च 02100123 यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया 02100131 एको नानात्वमन्विच्छन्योगतल्पात्समुत्थितः 02100133 वीर्यं हिरण्मयं देवो मायया व्यसृजत्त्रिधा 02100141 अधिदैवमथाध्यात्ममधिभूतमिति प्रभुः 02100143 अथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच्छृणु 02100151 अन्तः शरीर आकाशात्पुरुषस्य विचेष्टतः 02100153 ओजः सहो बलं जज्ञे ततः प्राणो महानसुः 02100161 अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु 02100163 अपानन्तमपानन्ति नरदेवमिवानुगाः 02100171 प्राणेनाक्षिपता क्षुत्तृडन्तरा जायते विभोः 02100173 पिपासतो जक्षतश्च प्राङ्मुखं निरभिद्यत 02100181 मुखतस्तालु निर्भिन्नंजिह्वा तत्रोपजायते 02100183 ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते 02100191 विवक्षोर्मुखतो भूम्नो वह्निर्वाग्व्याहृतं तयोः 02100193 जले चैतस्य सुचिरं निरोधः समजायत 02100201 नासिके निरभिद्येतां दोधूयति नभस्वति 02100203 तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः 02100211 यदात्मनि निरालोकमात्मानं च दिदृक्षतः 02100213 निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः 02100221 बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघृक्षतः 02100223 कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः 02100231 वस्तुनो मृदुकाठिन्य लघुगुर्वोष्णशीतताम् 02100233 जिघृक्षतस्त्वङ्निर्भिन्ना तस्यां रोममहीरुहाः 02100235 तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृतः 02100241 हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया 02100243 तयोस्तु बलवानिन्द्र आदानमुभयाश्रयम् 02100251 गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम् 02100253 पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः 02100261 निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः 02100263 उपस्थ आसीत्कामानां प्रियं तदुभयाश्रयम् 02100271 उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् 02100273 ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः 02100281 आसिसृप्सोः पुरः पुर्या नाभिद्वारमपानतः 02100283 तत्रापानस्ततो मृत्युः पृथक्त्वमुभयाश्रयम् 02100291 आदित्सोरन्नपानानामासन्कुक्ष्यन्त्रनाडयः 02100293 नद्यः समुद्राश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये 02100301 निदिध्यासोरात्ममायां हृदयं निरभिद्यत 02100303 ततो मनश्चन्द्र इति सङ्कल्पः काम एव च 02100311 त्वक्चर्ममांसरुधिर मेदोमज्जास्थिधातवः 02100313 भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बुवायुभिः 02100321 गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः 02100323 मनः सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी 02100331 एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया 02100333 मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् 02100341 अतः परं सूक्ष्मतममव्यक्तं निर्विशेषणम् 02100343 अनादिमध्यनिधनं नित्यं वाङ्मनसः परम् 02100351 अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते 02100353 उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः 02100361 स वाच्यवाचकतया भगवान्ब्रह्मरूपधृक् 02100363 नामरूपक्रिया धत्ते सकर्माकर्मकः परः 02100371 प्रजापतीन्मनून्देवानृषीन्पितृगणान्पृथक् 02100373 सिद्धचारणगन्धर्वान्विद्याध्रासुरगुह्यकान् 02100381 किन्नराप्सरसो नागान्सर्पान्किम्पुरुषान्नरान् 02100383 मात्रक्षःपिशाचांश्च प्रेतभूतविनायकान् 02100391 कूष्माण्डोन्मादवेतालान्यातुधानान्ग्रहानपि 02100393 खगान्मृगान्पशून्वृक्षान्गिरीन्नृप सरीसृपान् 02100401 द्विविधाश्चतुर्विधा येऽन्ये जलस्थलनभौकसः 02100403 कुशलाकुशला मिश्राः कर्मणां गतयस्त्विमाः 02100411 सत्त्वं रजस्तम इति तिस्रः सुरनृनारकाः 02100413 तत्राप्येकैकशो राजन्भिद्यन्ते गतयस्त्रिधा 02100415 यदैकैकतरोऽन्याभ्यां स्वभाव उपहन्यते 02100421 स एवेदं जगद्धाता भगवान्धर्मरूपधृक् 02100423 पुष्णाति स्थापयन्विश्वं तिर्यङ्नरसुरादिभिः 02100431 ततः कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मनः 02100433 सन्नियच्छति तत्काले घनानीकमिवानिलः 02100441 इत्थम्भावेन कथितो भगवान्भगवत्तमः 02100443 नेत्थम्भावेन हि परं द्रष्टुमर्हन्ति सूरयः 02100451 नास्य कर्मणि जन्मादौ परस्यानुविधीयते 02100453 कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् 02100461 अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः 02100463 विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः 02100471 परिमाणं च कालस्य कल्पलक्षणविग्रहम् 02100473 यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पमथो शृणु 02100480 शौनक उवाच 02100481 यदाह नो भवान्सूत क्षत्ता भागवतोत्तमः 02100483 चचार तीर्थानि भुवस्त्यक्त्वा बन्धून्सुदुस्त्यजान् 02100491 क्षत्तुः कौशारवेस्तस्य संवादोऽध्यात्मसंश्रितः 02100493 यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वमुवाच ह 02100501 ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् 02100503 बन्धुत्यागनिमित्तं च यथैवागतवान्पुनः 02100510 सूत उवाच 02100511 राज्ञा परीक्षिता पृष्टो यदवोचन्महामुनिः 02100513 तद्वोऽभिधास्ये शृणुत राज्ञः प्रश्नानुसारतः 03010010 श्रीशुक उवाच 03010011 एवमेतत्पुरा पृष्टो मैत्रेयो भगवान्किल 03010012 क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् 03010021 यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वरः 03010022 पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम् 03010030 राजोवाच 03010031 कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गमः 03010032 कदा वा सहसंवाद एतद्वर्णय नः प्रभो 03010041 न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मनः 03010042 तस्मिन्वरीयसि प्रश्नः साधुवादोपबृंहितः 03010050 सूत उवाच 03010051 स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता 03010052 प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति 03010060 श्रीशुक उवाच 03010061 यदा तु राजा स्वसुतानसाधून्पुष्णन्न धर्मेण विनष्टदृष्टिः 03010062 भ्रातुर्यविष्ठस्य सुतान्विबन्धून्प्रवेश्य लाक्षाभवने ददाह 03010071 यदा सभायां कुरुदेवदेव्याः केशाभिमर्शं सुतकर्म गर्ह्यम् 03010072 न वारयामास नृपः स्नुषायाः स्वास्रैर्हरन्त्याः कुचकुङ्कुमानि 03010081 द्यूते त्वधर्मेण जितस्य साधोः सत्यावलम्बस्य वनं गतस्य 03010082 न याचतोऽदात्समयेन दायं तमोजुषाणो यदजातशत्रोः 03010091 यदा च पार्थप्रहितः सभायां जगद्गुरुर्यानि जगाद कृष्णः 03010092 न तानि पुंसाममृतायनानि राजोरु मेने क्षतपुण्यलेशः 03010101 यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन 03010102 अथाह तन्मन्त्रदृशां वरीयान्यन्मन्त्रिणो वैदुरिकं वदन्ति 03010111 अजातशत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः 03010112 सहानुजो यत्र वृकोदराहिः श्वसन्रुषा यत्त्वमलं बिभेषि 03010121 पार्थांस्तु देवो भगवान्मुकुन्दो गृहीतवान्सक्षितिदेवदेवः 03010122 आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेषनृदेवदेवः 03010131 स एष दोषः पुरुषद्विडास्ते गृहान्प्रविष्टो यमपत्यमत्या 03010132 पुष्णासि कृष्णाद्विमुखो गतश्रीस्त्यजाश्वशैवं कुलकौशलाय 03010141 इत्यूचिवांस्तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण 03010142 असत्कृतः सत्स्पृहणीयशीलः क्षत्ता सकर्णानुजसौबलेन 03010151 क एनमत्रोपजुहाव जिह्मं दास्याः सुतं यद्बलिनैव पुष्टः 03010152 तस्मिन्प्रतीपः परकृत्य आस्ते निर्वास्यतामाशु पुराच्छ्वसानः 03010161 स्वयं धनुर्द्वारि निधाय मायां भ्रातुः पुरो मर्मसु ताडितोऽपि 03010162 स इत्थमत्युल्बणकर्णबाणैर्गतव्यथोऽयादुरु मानयानः 03010171 स निर्गतः कौरवपुण्यलब्धो गजाह्वयात्तीर्थपदः पदानि 03010172 अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यामधिष्ठितो यानि सहस्रमूर्तिः 03010181 पुरेषु पुण्योपवनाद्रिकुञ्जेष्वपङ्कतोयेषु सरित्सरःसु 03010182 अनन्तलिङ्गैः समलङ्कृतेषु चचार तीर्थायतनेष्वनन्यः 03010191 गां पर्यटन्मेध्यविविक्तवृत्तिः सदाप्लुतोऽधः शयनोऽवधूतः 03010192 अलक्षितः स्वैरवधूतवेषो व्रतानि चेरे हरितोषणानि 03010201 इत्थं व्रजन्भारतमेव वर्षं कालेन यावद्गतवान्प्रभासम् 03010202 तावच्छशास क्षितिमेक चक्राम्लेकातपत्रामजितेन पार्थः 03010211 तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवह्निसंश्रयम् 03010212 संस्पर्धया दग्धमथानुशोचन्सरस्वतीं प्रत्यगियाय तूष्णीम् 03010221 तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्नेरसितस्य वायोः 03010222 तीर्थं सुदासस्य गवां गुहस्य यच्छ्राद्धदेवस्य स आसिषेवे 03010231 अन्यानि चेह द्विजदेवदेवैः कृतानि नानायतनानि विष्णोः 03010232 प्रत्यङ्गमुख्याङ्कितमन्दिराणि यद्दर्शनात्कृष्णमनुस्मरन्ति 03010241 ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं सौवीरमत्स्यान्कुरुजाङ्गलांश्च 03010242 कालेन तावद्यमुनामुपेत्य तत्रोद्धवं भागवतं ददर्श 03010251 स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राक्तनयं प्रतीतम् 03010252 आलिङ्ग्य गाढं प्रणयेन भद्रं स्वानामपृच्छद्भगवत्प्रजानाम् 03010261 कच्चित्पुराणौ पुरुषौ स्वनाभ्य पाद्मानुवृत्त्येह किलावतीर्णौ 03010262 आसात उर्व्याः कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे 03010271 कच्चित्कुरूणां परमः सुहृन्नो भामः स आस्ते सुखमङ्ग शौरिः 03010272 यो वै स्वस्णां पितृवद्ददाति वरान्वदान्यो वरतर्पणेन 03010281 कच्चिद्वरूथाधिपतिर्यदूनां प्रद्युम्न आस्ते सुखमङ्ग वीरः 03010282 यं रुक्मिणी भगवतोऽभिलेभे आराध्य विप्रान्स्मरमादिसर्गे 03010291 कच्चित्सुखं सात्वतवृष्णिभोज दाशार्हकाणामधिपः स आस्ते 03010292 यमभ्यषिञ्चच्छतपत्रनेत्रो नृपासनाशां परिहृत्य दूरात् 03010301 कच्चिद्धरेः सौम्य सुतः सदृक्ष आस्तेऽग्रणी रथिनां साधु साम्बः 03010302 असूत यं जाम्बवती व्रताढ्या देवं गुहं योऽम्बिकया धृतोऽग्रे 03010311 क्षेमं स कच्चिद्युयुधान आस्ते यः फाल्गुनाल्लब्धधनूरहस्यः 03010312 लेभेऽञ्जसाधोक्षजसेवयैव गतिं तदीयां यतिभिर्दुरापाम् 03010321 कच्चिद्बुधः स्वस्त्यनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्नः 03010322 यः कृष्णपादाङ्कितमार्गपांसुष्वचेष्टत प्रेमविभिन्नधैर्यः 03010331 कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातुः 03010332 या वै स्वगर्भेण दधार देवं त्रयी यथा यज्ञवितानमर्थम् 03010341 अपिस्विदास्ते भगवान्सुखं वो यः सात्वतां कामदुघोऽनिरुद्धः 03010342 यमामनन्ति स्म हि शब्दयोनिं मनोमयं सत्त्वतुरीयतत्त्वम् 03010351 अपिस्विदन्ये च निजात्मदैवमनन्यवृत्त्या समनुव्रता ये 03010352 हृदीकसत्यात्मजचारुदेष्ण गदादयः स्वस्ति चरन्ति सौम्य 03010361 अपि स्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम् 03010362 दुर्योधनोऽतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या 03010371 किं वा कृताघेष्वघमत्यमर्षी भीमोऽहिवद्दीर्घतमं व्यमुञ्चत् 03010372 यस्याङ्घ्रिपातं रणभूर्न सेहे मार्गं गदायाश्चरतो विचित्रम् 03010381 कच्चिद्यशोधा रथयूथपानां गाण्डीवधन्वोपरतारिरास्ते 03010382 अलक्षितो यच्छरकूटगूढो मायाकिरातो गिरिशस्तुतोष 03010391 यमावुतस्वित्तनयौ पृथायाः पार्थैर्वृतौ पक्ष्मभिरक्षिणीव 03010392 रेमात उद्दाय मृधे स्वरिक्थं परात्सुपर्णाविव वज्रिवक्त्रात् 03010401 अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनापि तेन 03010402 यस्त्वेकवीरोऽधिरथो विजिग्ये धनुर्द्वितीयः ककुभश्चतस्रः 03010411 सौम्यानुशोचे तमधःपतन्तं भ्रात्रे परेताय विदुद्रुहे यः 03010412 निर्यापितो येन सुहृत्स्वपुर्या अहं स्वपुत्रान्समनुव्रतेन 03010421 सोऽहं हरेर्मर्त्यविडम्बनेन दृशो नृणां चालयतो विधातुः 03010422 नान्योपलक्ष्यः पदवीं प्रसादाच्चरामि पश्यन्गतविस्मयोऽत्र 03010431 नूनं नृपाणां त्रिमदोत्पथानां महीं मुहुश्चालयतां चमूभिः 03010432 वधात्प्रपन्नार्तिजिहीर्षयेशोऽप्युपैक्षताघं भगवान्कुरूणाम् 03010441 अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् 03010442 नन्वन्यथा कोऽर्हति देहयोगं परो गुणानामुत कर्मतन्त्रम् 03010451 तस्य प्रपन्नाखिललोकपानामवस्थितानामनुशासने स्वे 03010452 अर्थाय जातस्य यदुष्वजस्य वार्तां सखे कीर्तय तीर्थकीर्तेः 03020010 श्रीशुक उवाच 03020011 इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् 03020012 प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वरः 03020021 यः पञ्चहायनो मात्रा प्रातराशाय याचितः 03020022 तन्नैच्छद्रचयन्यस्य सपर्यां बाललीलया 03020031 स कथं सेवया तस्य कालेन जरसं गतः 03020032 पृष्टो वार्तां प्रतिब्रूयाद्भर्तुः पादावनुस्मरन् 03020041 स मुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रिसुधया भृशम् 03020042 तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः 03020051 पुलकोद्भिन्नसर्वाङ्गो मुञ्चन्मीलद्दृशा शुचः 03020052 पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसम्प्लुतः 03020061 शनकैर्भगवल्लोकान्नृलोकं पुनरागतः 03020062 विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् 03020070 उद्धव उवाच 03020071 कृष्णद्युमणि निम्लोचे गीर्णेष्वजगरेण ह 03020072 किं नु नः कुशलं ब्रूयां गतश्रीषु गृहेष्वहम् 03020081 दुर्भगो बत लोकोऽयं यदवो नितरामपि 03020082 ये संवसन्तो न विदुर्हरिं मीना इवोडुपम् 03020091 इङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः 03020092 सात्वतामृषभं सर्वे भूतावासममंसत 03020101 देवस्य मायया स्पृष्टा ये चान्यदसदाश्रिताः 03020102 भ्राम्यते धीर्न तद्वाक्यैरात्मन्युप्तात्मनो हरौ 03020111 प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् 03020112 आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् 03020121 यन्मर्त्यलीलौपयिकं स्वयोग मायाबलं दर्शयता गृहीतम् 03020122 विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषणभूषणाङ्गम् 03020131 यद्धर्मसूनोर्बत राजसूये निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः 03020132 कार्त्स्न्येन चाद्येह गतं विधातुरर्वाक्सृतौ कौशलमित्यमन्यत 03020141 यस्यानुरागप्लुतहासरास लीलावलोकप्रतिलब्धमानाः 03020142 व्रजस्त्रियो दृग्भिरनुप्रवृत्त धियोऽवतस्थुः किल कृत्यशेषाः 03020151 स्वशान्तरूपेष्वितरैः स्वरूपैरभ्यर्द्यमानेष्वनुकम्पितात्मा 03020152 परावरेशो महदंशयुक्तो ह्यजोऽपि जातो भगवान्यथाग्निः 03020161 मां खेदयत्येतदजस्य जन्म विडम्बनं यद्वसुदेवगेहे 03020162 व्रजे च वासोऽरिभयादिव स्वयं पुराद्व्यवात्सीद्यदनन्तवीर्यः 03020171 दुनोति चेतः स्मरतो ममैतद्यदाह पादावभिवन्द्य पित्रोः 03020172 ताताम्ब कंसादुरुशङ्कितानां प्रसीदतं नोऽकृतनिष्कृतीनाम् 03020181 को वा अमुष्याङ्घ्रिसरोजरेणुं विस्मर्तुमीशीत पुमान्विजिघ्रन् 03020182 यो विस्फुरद्भ्रूविटपेन भूमेर्भारं कृतान्तेन तिरश्चकार 03020191 दृष्टा भवद्भिर्ननु राजसूये चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः 03020192 यां योगिनः संस्पृहयन्ति सम्यग्योगेन कस्तद्विरहं सहेत 03020201 तथैव चान्ये नरलोकवीरा य आहवे कृष्णमुखारविन्दम् 03020202 नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपूतः पदमापुरस्य 03020211 स्वयं त्वसाम्यातिशयस्त्र्यधीशः स्वाराज्यलक्ष्म्याप्तसमस्तकामः 03020212 बलिं हरद्भिश्चिरलोकपालैः किरीटकोट्येडितपादपीठः 03020221 तत्तस्य कैङ्कर्यमलं भृतान्नो विग्लापयत्यङ्ग यदुग्रसेनम् 03020222 तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये न्यबोधयद्देव निधारयेति 03020231 अहो बकी यं स्तनकालकूटं जिघांसयापाययदप्यसाध्वी 03020232 लेभे गतिं धात्र्युचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम 03020241 मन्येऽसुरान्भागवतांस्त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान् 03020242 ये संयुगेऽचक्षत तार्क्ष्यपुत्रमंसे सुनाभायुधमापतन्तम् 03020251 वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने 03020252 चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः 03020261 ततो नन्दव्रजमितः पित्रा कंसाद्विबिभ्यता 03020262 एकादश समास्तत्र गूढार्चिः सबलोऽवसत् 03020271 परीतो वत्सपैर्वत्सांश्चारयन्व्यहरद्विभुः 03020272 यमुनोपवने कूजद् द्विजसङ्कुलिताङ्घ्रिपे 03020281 कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसाम् 03020282 रुदन्निव हसन्मुग्ध बालसिंहावलोकनः 03020291 स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम् 03020292 चारयन्ननुगान्गोपान्रणद्वेणुररीरमत् 03020301 प्रयुक्तान्भोजराजेन मायिनः कामरूपिणः 03020302 लीलया व्यनुदत्तांस्तान्बालः क्रीडनकानिव 03020311 विपन्नान्विषपानेन निगृह्य भुजगाधिपम् 03020312 उत्थाप्यापाययद्गावस्तत्तोयं प्रकृतिस्थितम् 03020321 अयाजयद्गोसवेन गोपराजं द्विजोत्तमैः 03020322 वित्तस्य चोरुभारस्य चिकीर्षन्सद्व्ययं विभुः 03020331 वर्षतीन्द्रे व्रजः कोपाद्भग्नमानेऽतिविह्वलः 03020332 गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता 03020341 शरच्छशिकरैर्मृष्टं मानयन्रजनीमुखम् 03020342 गायन्कलपदं रेमे स्त्रीणां मण्डलमण्डनः 03030010 उद्धव उवाच 03030011 ततः स आगत्य पुरं स्वपित्रोश्चिकीर्षया शं बलदेवसंयुतः 03030012 निपात्य तुङ्गाद्रिपुयूथनाथं हतं व्यकर्षद्व्यसुमोजसोर्व्याम् 03030021 सान्दीपनेः सकृत्प्रोक्तं ब्रह्माधीत्य सविस्तरम् 03030022 तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात् 03030031 समाहुता भीष्मककन्यया ये श्रियः सवर्णेन बुभूषयैषाम् 03030032 गान्धर्ववृत्त्या मिषतां स्वभागं जह्रे पदं मूर्ध्नि दधत्सुपर्णः 03030041 ककुद्मिनोऽविद्धनसो दमित्वा स्वयंवरे नाग्नजितीमुवाह 03030042 तद्भग्नमानानपि गृध्यतोऽज्ञाञ्जघ्नेऽक्षतः शस्त्रभृतः स्वशस्त्रैः 03030051 प्रियं प्रभुर्ग्राम्य इव प्रियाया विधित्सुरार्च्छद्द्युतरुं यदर्थे 03030052 वज्र्याद्रवत्तं सगणो रुषान्धः क्रीडामृगो नूनमयं वधूनाम् 03030061 सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्या 03030062 आमन्त्रितस्तत्तनयाय शेषं दत्त्वा तदन्तःपुरमाविवेश 03030071 तत्राहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्तबन्धुम् 03030072 उत्थाय सद्यो जगृहुः प्रहर्ष व्रीडानुरागप्रहितावलोकैः 03030081 आसां मुहूर्त एकस्मिन्नानागारेषु योषिताम् 03030082 सविधं जगृहे पाणीननुरूपः स्वमायया 03030091 तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः 03030092 एकैकस्यां दश दश प्रकृतेर्विबुभूषया 03030101 कालमागधशाल्वादीननीकै रुन्धतः पुरम् 03030102 अजीघनत्स्वयं दिव्यं स्वपुंसां तेज आदिशत् 03030111 शम्बरं द्विविदं बाणं मुरं बल्वलमेव च 03030112 अन्यांश्च दन्तवक्रादीनवधीत्कांश्च घातयत् 03030121 अथ ते भ्रातृपुत्राणां पक्षयोः पतितान्नृपान् 03030122 चचाल भूः कुरुक्षेत्रं येषामापततां बलैः 03030131 स कर्णदुःशासनसौबलानां कुमन्त्रपाकेन हतश्रियायुषम् 03030132 सुयोधनं सानुचरं शयानं भग्नोरुमूर्व्यां न ननन्द पश्यन् 03030141 कियान्भुवोऽयं क्षपितोरुभारो यद्द्रोणभीष्मार्जुनभीममूलैः 03030142 अष्टादशाक्षौहिणिको मदंशैरास्ते बलं दुर्विषहं यदूनाम् 03030151 मिथो यदैषां भविता विवादो मध्वामदाताम्रविलोचनानाम् 03030152 नैषां वधोपाय इयानतोऽन्यो मय्युद्यतेऽन्तर्दधते स्वयं स्म 03030161 एवं सञ्चिन्त्य भगवान्स्वराज्ये स्थाप्य धर्मजम् 03030162 नन्दयामास सुहृदः साधूनां वर्त्म दर्शयन् 03030171 उत्तरायां धृतः पूरोर्वंशः साध्वभिमन्युना 03030172 स वै द्रौण्यस्त्रसम्प्लुष्टः पुनर्भगवता धृतः 03030181 अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभुः 03030182 सोऽपि क्ष्मामनुजै रक्षन्रेमे कृष्णमनुव्रतः 03030191 भगवानपि विश्वात्मा लोकवेदपथानुगः 03030192 कामान्सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः 03030201 स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया 03030202 चरित्रेणानवद्येन श्रीनिकेतेन चात्मना 03030211 इमं लोकममुं चैव रमयन्सुतरां यदून् 03030212 रेमे क्षणदया दत्त क्षणस्त्रीक्षणसौहृदः 03030221 तस्यैवं रममाणस्य संवत्सरगणान्बहून् 03030222 गृहमेधेषु योगेषु विरागः समजायत 03030231 दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् 03030232 को विश्रम्भेत योगेन योगेश्वरमनुव्रतः 03030241 पुर्यां कदाचित्क्रीडद्भिर्यदुभोजकुमारकैः 03030242 कोपिता मुनयः शेपुर्भगवन्मतकोविदाः 03030251 ततः कतिपयैर्मासैर्वृष्णिभोजान्धकादयः 03030252 ययुः प्रभासं संहृष्टा रथैर्देवविमोहिताः 03030261 तत्र स्नात्वा पित्न्देवानृषींश्चैव तदम्भसा 03030262 तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददुः 03030271 हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् 03030272 यानं रथानिभान्कन्या धरां वृत्तिकरीमपि 03030281 अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम् 03030282 गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः 03040010 उद्धव उवाच 03040011 अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् 03040012 तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः 03040021 तेषां मैरेयदोषेण विषमीकृतचेतसाम् 03040022 निम्लोचति रवावासीद्वेणूनामिव मर्दनम् 03040031 भगवान्स्वात्ममायाया गतिं तामवलोक्य सः 03040031 सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् 03040041 अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह 03040042 बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा 03040051 तथापि तदभिप्रेतं जानन्नहमरिन्दम 03040052 पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः 03040061 अद्राक्षमेकमासीनं विचिन्वन्दयितं पतिम् 03040062 श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् 03040071 श्यामावदातं विरजं प्रशान्तारुणलोचनम् 03040072 दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च 03040081 वाम ऊरावधिश्रित्य दक्षिणाङ्घ्रिसरोरुहम् 03040082 अपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम् 03040091 तस्मिन्महाभागवतो द्वैपायनसुहृत्सखा 03040092 लोकाननुचरन्सिद्ध आससाद यदृच्छया 03040101 तस्यानुरक्तस्य मुनेर्मुकुन्दः प्रमोदभावानतकन्धरस्य 03040102 आशृण्वतो मामनुरागहास समीक्षया विश्रमयन्नुवाच 03040110 श्रीभगवानुवाच 03040111 वेदाहमन्तर्मनसीप्सितं ते ददामि यत्तद्दुरवापमन्यैः 03040112 सत्रे पुरा विश्वसृजां वसूनां मत्सिद्धिकामेन वसो त्वयेष्टः 03040121 स एष साधो चरमो भवानामासादितस्ते मदनुग्रहो यत् 03040122 यन्मां नृलोकान्रह उत्सृजन्तं दिष्ट्या ददृश्वान्विशदानुवृत्त्या 03040131 पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे 03040132 ज्ञानं परं मन्महिमावभासं यत्सूरयो भागवतं वदन्ति 03040141 इत्यादृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रहभाजनोऽहम् 03040142 स्नेहोत्थरोमा स्खलिताक्षरस्तं मुञ्चञ्छुचः प्राञ्जलिराबभाषे 03040151 को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह 03040152 तथापि नाहं प्रवृणोमि भूमन्भवत्पदाम्भोजनिषेवणोत्सुकः 03040161 कर्माण्यनीहस्य भवोऽभवस्य ते दुर्गाश्रयोऽथारिभयात्पलायनम् 03040162 कालात्मनो यत्प्रमदायुताश्रमः स्वात्मन्रतेः खिद्यति धीर्विदामिह 03040171 मन्त्रेषु मां वा उपहूय यत्त्वमकुण्ठिताखण्डसदात्मबोधः 03040172 पृच्छेः प्रभो मुग्ध इवाप्रमत्तस्तन्नो मनो मोहयतीव देव 03040181 ज्ञानं परं स्वात्मरहःप्रकाशं प्रोवाच कस्मै भगवान्समग्रम् 03040182 अपि क्षमं नो ग्रहणाय भर्तर्वदाञ्जसा यद्वृजिनं तरेम 03040191 इत्यावेदितहार्दाय मह्यं स भगवान्परः 03040192 आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् 03040201 स एवमाराधितपादतीर्थादधीततत्त्वात्मविबोधमार्गः 03040202 प्रणम्य पादौ परिवृत्य देवमिहागतोऽहं विरहातुरात्मा 03040211 सोऽहं तद्दर्शनाह्लाद वियोगार्तियुतः प्रभो 03040212 गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् 03040221 यत्र नारायणो देवो नरश्च भगवानृषिः 03040222 मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ 03040230 श्रीशुक उवाच 03040231 इत्युद्धवादुपाकर्ण्य सुहृदां दुःसहं वधम् 03040232 ज्ञानेनाशमयत्क्षत्ता शोकमुत्पतितं बुधः 03040241 स तं महाभागवतं व्रजन्तं कौरवर्षभः 03040242 विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे 03040250 विदुर उवाच 03040251 ज्ञानं परं स्वात्मरहःप्रकाशं यदाह योगेश्वर ईश्वरस्ते 03040252 वक्तुं भवान्नोऽर्हति यद्धि विष्णोर्भृत्याः स्वभृत्यार्थकृतश्चरन्ति 03040260 उद्धव उवाच 03040261 ननु ते तत्त्वसंराध्य ऋषिः कौषारवोऽन्तिके 03040262 साक्षाद्भगवतादिष्टो मर्त्यलोकं जिहासता 03040270 श्रीशुक उवाच 03040271 इति सह विदुरेण विश्वमूर्तेर्गुणकथया सुधया प्लावितोरुतापः 03040272 क्षणमिव पुलिने यमस्वसुस्तां समुषित औपगविर्निशां ततोऽगात् 03040280 राजोवाच 03040281 निधनमुपगतेषु वृष्णिभोजेष्वधिरथयूथपयूथपेषु मुख्यः 03040282 स तु कथमवशिष्ट उद्धवो यद्धरिरपि तत्यज आकृतिं त्र्यधीशः 03040290 श्रीशुक उवाच 03040291 ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः 03040292 संहृत्य स्वकुलं स्फीतं त्यक्ष्यन्देहमचिन्तयत् 03040301 अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम् 03040302 अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः 03040311 नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दितः प्रभुः 03040312 अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु 03040321 एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना 03040322 बदर्याश्रममासाद्य हरिमीजे समाधिना 03040331 विदुरोऽप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मनः 03040332 क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च 03040341 देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् 03040342 अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् 03040351 आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् 03040352 ध्यायन्गते भागवते रुरोद प्रेमविह्वलः 03040361 कालिन्द्याः कतिभिः सिद्ध अहोभिर्भरतर्षभ 03040362 प्रापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः 03050010 श्रीशुक उवाच 03050011 द्वारि द्युनद्या ऋषभः कुरूणां मैत्रेयमासीनमगाधबोधम् 03050012 क्षत्तोपसृत्याच्युतभावसिद्धः पप्रच्छ सौशील्यगुणाभितृप्तः 03050020 विदुर उवाच 03050021 सुखाय कर्माणि करोति लोको न तैः सुखं वान्यदुपारमं वा 03050022 विन्देत भूयस्तत एव दुःखं यदत्र युक्तं भगवान्वदेन्नः 03050031 जनस्य कृष्णाद्विमुखस्य दैवादधर्मशीलस्य सुदुःखितस्य 03050032 अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य 03050041 तत्साधुवर्यादिश वर्त्म शं नः संराधितो भगवान्येन पुंसाम् 03050042 हृदि स्थितो यच्छति भक्तिपूते ज्ञानं सतत्त्वाधिगमं पुराणम् 03050051 करोति कर्माणि कृतावतारो यान्यात्मतन्त्रो भगवांस्त्र्यधीशः 03050052 यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्तिं जगतो विधत्ते 03050061 यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स निवृत्तवृत्तिः 03050062 योगेश्वराधीश्वर एक एतदनुप्रविष्टो बहुधा यथासीत् 03050071 क्रीडन्विधत्ते द्विजगोसुराणां क्षेमाय कर्माण्यवतारभेदैः 03050072 मनो न तृप्यत्यपि शृण्वतां नः सुश्लोकमौलेश्चरितामृतानि 03050081 यैस्तत्त्वभेदैरधिलोकनाथो लोकानलोकान्सह लोकपालान् 03050082 अचीकॢपद्यत्र हि सर्वसत्त्व निकायभेदोऽधिकृतः प्रतीतः 03050091 येन प्रजानामुत आत्मकर्म रूपाभिधानां च भिदां व्यधत्त 03050092 नारायणो विश्वसृगात्मयोनिरेतच्च नो वर्णय विप्रवर्य 03050101 परावरेषां भगवन्व्रतानि श्रुतानि मे व्यासमुखादभीक्ष्णम् 03050102 अतृप्नुम क्षुल्लसुखावहानां तेषामृते कृष्णकथामृतौघात् 03050111 कस्तृप्नुयात्तीर्थपदोऽभिधानात्सत्रेषु वः सूरिभिरीड्यमानात् 03050112 यः कर्णनाडीं पुरुषस्य यातो भवप्रदां गेहरतिं छिनत्ति 03050121 मुनिर्विवक्षुर्भगवद्गुणानां सखापि ते भारतमाह कृष्णः 03050122 यस्मिन्नृणां ग्राम्यसुखानुवादैर्मतिर्गृहीता नु हरेः कथायाम् 03050131 सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः 03050132 हरेः पदानुस्मृतिनिर्वृतस्य समस्तदुःखाप्ययमाशु धत्ते 03050141 ताञ्छोच्यशोच्यानविदोऽनुशोचे हरेः कथायां विमुखानघेन 03050142 क्षिणोति देवोऽनिमिषस्तु येषामायुर्वृथावादगतिस्मृतीनाम् 03050151 तदस्य कौषारव शर्मदातुर्हरेः कथामेव कथासु सारम् 03050152 उद्धृत्य पुष्पेभ्य इवार्तबन्धो शिवाय नः कीर्तय तीर्थकीर्तेः 03050161 स विश्वजन्मस्थितिसंयमार्थे कृतावतारः प्रगृहीतशक्तिः 03050162 चकार कर्माण्यतिपूरुषाणि यानीश्वरः कीर्तय तानि मह्यम् 03050170 श्रीशुक उवाच 03050171 स एवं भगवान्पृष्टः क्षत्त्रा कौषारवो मुनिः 03050172 पुंसां निःश्रेयसार्थेन तमाह बहुमानयन् 03050180 मैत्रेय उवाच 03050181 साधु पृष्टं त्वया साधो लोकान्साध्वनुगृह्णता 03050182 कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः 03050191 नैतच्चित्रं त्वयि क्षत्तर्बादरायणवीर्यजे 03050192 गृहीतोऽनन्यभावेन यत्त्वया हरिरीश्वरः 03050201 माण्डव्यशापाद्भगवान्प्रजासंयमनो यमः 03050202 भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवतीसुतात् 03050211 भवान्भगवतो नित्यं सम्मतः सानुगस्य ह 03050212 यस्य ज्ञानोपदेशाय मादिशद्भगवान्व्रजन् 03050221 अथ ते भगवल्लीला योगमायोरुबृंहिताः 03050222 विश्वस्थित्युद्भवान्तार्था वर्णयाम्यनुपूर्वशः 03050231 भगवानेक आसेदमग्र आत्मात्मनां विभुः 03050232 आत्मेच्छानुगतावात्मा नानामत्युपलक्षणः 03050241 स वा एष तदा द्रष्टा नापश्यद्दृश्यमेकराट् 03050242 मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक् 03050251 सा वा एतस्य संद्रष्टुः शक्तिः सदसदात्मिका 03050252 माया नाम महाभाग ययेदं निर्ममे विभुः 03050261 कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः 03050262 पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् 03050271 ततोऽभवन्महत्तत्त्वमव्यक्तात्कालचोदितात् 03050272 विज्ञानात्मात्मदेहस्थं विश्वं व्यञ्जंस्तमोनुदः 03050281 सोऽप्यंशगुणकालात्मा भगवद्दृष्टिगोचरः 03050282 आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसृक्षया 03050291 महत्तत्त्वाद्विकुर्वाणादहंतत्त्वं व्यजायत 03050292 कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोमयः 03050301 वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा 03050302 अहंतत्त्वाद्विकुर्वाणान्मनो वैकारिकादभूत् 03050303 वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः 03050311 तैजसानीन्द्रियाण्येव ज्ञानकर्ममयानि च 03050312 तामसो भूतसूक्ष्मादिर्यतः खं लिङ्गमात्मनः 03050321 कालमायांशयोगेन भगवद्वीक्षितं नभः 03050322 नभसोऽनुसृतं स्पर्शं विकुर्वन्निर्ममेऽनिलम् 03050331 अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः 03050332 ससर्ज रूपतन्मात्रं ज्योतिर्लोकस्य लोचनम् 03050341 अनिलेनान्वितं ज्योतिर्विकुर्वत्परवीक्षितम् 03050342 आधत्ताम्भो रसमयं कालमायांशयोगतः 03050351 ज्योतिषाम्भोऽनुसंसृष्टं विकुर्वद्ब्रह्मवीक्षितम् 03050352 महीं गन्धगुणामाधात्कालमायांशयोगतः 03050361 भूतानां नभादीनां यद्यद्भव्यावरावरम् 03050362 तेषां परानुसंसर्गाद्यथा सङ्ख्यं गुणान्विदुः 03050371 एते देवाः कला विष्णोः कालमायांशलिङ्गिनः 03050372 नानात्वात्स्वक्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् 03050380 देवा ऊचुः 03050381 नमाम ते देव पदारविन्दं प्रपन्नतापोपशमातपत्रम् 03050382 यन्मूलकेता यतयोऽञ्जसोरु संसारदुःखं बहिरुत्क्षिपन्ति 03050391 धातर्यदस्मिन्भव ईश जीवास्तापत्रयेणाभिहता न शर्म 03050392 आत्मन्लभन्ते भगवंस्तवाङ्घ्रि च्छायां सविद्यामत आश्रयेम 03050401 मार्गन्ति यत्ते मुखपद्मनीडैश्छन्दःसुपर्णैरृषयो विविक्ते 03050402 यस्याघमर्षोदसरिद्वरायाः पदं पदं तीर्थपदः प्रपन्नाः 03050411 यच्छ्रद्धया श्रुतवत्या च भक्त्या सम्मृज्यमाने हृदयेऽवधाय 03050412 ज्ञानेन वैराग्यबलेन धीरा व्रजेम तत्तेऽङ्घ्रिसरोजपीठम् 03050421 विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य पदाम्बुजं ते 03050422 व्रजेम सर्वे शरणं यदीश स्मृतं प्रयच्छत्यभयं स्वपुंसाम् 03050431 यत्सानुबन्धेऽसति देहगेहे ममाहमित्यूढदुराग्रहाणाम् 03050432 पुंसां सुदूरं वसतोऽपि पुर्यां भजेम तत्ते भगवन्पदाब्जम् 03050441 तान्वै ह्यसद्वृत्तिभिरक्षिभिर्ये पराहृतान्तर्मनसः परेश 03050442 अथो न पश्यन्त्युरुगाय नूनं ये ते पदन्यासविलासलक्ष्याः 03050451 पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये 03050452 वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् 03050461 तथापरे चात्मसमाधियोग बलेन जित्वा प्रकृतिं बलिष्ठाम् 03050462 त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते 03050471 तत्ते वयं लोकसिसृक्षयाद्य त्वयानुसृष्टास्त्रिभिरात्मभिः स्म 03050472 सर्वे वियुक्ताः स्वविहारतन्त्रं न शक्नुमस्तत्प्रतिहर्तवे ते 03050481 यावद्बलिं तेऽज हराम काले यथा वयं चान्नमदाम यत्र 03050482 यथोभयेषां त इमे हि लोका बलिं हरन्तोऽन्नमदन्त्यनूहाः 03050491 त्वं नः सुराणामसि सान्वयानां कूटस्थ आद्यः पुरुषः पुराणः 03050492 त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविमादधेऽजः 03050501 ततो वयं मत्प्रमुखा यदर्थे बभूविमात्मन्करवाम किं ते 03050502 त्वं नः स्वचक्षुः परिदेहि शक्त्या देव क्रियार्थे यदनुग्रहाणाम् 03060010 ऋषिरुवाच 03060011 इति तासां स्वशक्तीनां सतीनामसमेत्य सः 03060012 प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः 03060021 कालसञ्ज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रमः 03060022 त्रयोविंशति तत्त्वानां गणं युगपदाविशत् 03060031 सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम् 03060032 भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् 03060041 प्रबुद्धकर्म दैवेन त्रयोविंशतिको गणः 03060042 प्रेरितोऽजनयत्स्वाभिर्मात्राभिरधिपूरुषम् 03060051 परेण विशता स्वस्मिन्मात्रया विश्वसृग्गणः 03060052 चुक्षोभान्योन्यमासाद्य यस्मिन्लोकाश्चराचराः 03060061 हिरण्मयः स पुरुषः सहस्रपरिवत्सरान् 03060062 आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहितः 03060071 स वै विश्वसृजां गर्भो देवकर्मात्मशक्तिमान् 03060072 विबभाजात्मनात्मानमेकधा दशधा त्रिधा 03060081 एष ह्यशेषसत्त्वानामात्मांशः परमात्मनः 03060082 आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते 03060091 साध्यात्मः साधिदैवश्च साधिभूत इति त्रिधा 03060092 विराट्प्राणो दशविध एकधा हृदयेन च 03060101 स्मरन्विश्वसृजामीशो विज्ञापितमधोक्षजः 03060102 विराजमतपत्स्वेन तेजसैषां विवृत्तये 03060111 अथ तस्याभितप्तस्य कतिधायतनानि ह 03060112 निरभिद्यन्त देवानां तानि मे गदतः शृणु 03060121 तस्याग्निरास्यं निर्भिन्नं लोकपालोऽविशत्पदम् 03060122 वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते 03060131 निर्भिन्नं तालु वरुणो लोकपालोऽविशद्धरेः 03060132 जिह्वयांशेन च रसं ययासौ प्रतिपद्यते 03060141 निर्भिन्ने अश्विनौ नासे विष्णोराविशतां पदम् 03060142 घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत् 03060151 निर्भिन्ने अक्षिणी त्वष्टा लोकपालोऽविशद्विभोः 03060152 चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत् 03060161 निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत् 03060162 प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते 03060171 कर्णावस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर्दिशः 03060172 श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते 03060181 त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः 03060182 अंशेन रोमभिः कण्डूं यैरसौ प्रतिपद्यते 03060191 मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत् 03060192 रेतसांशेन येनासावानन्दं प्रतिपद्यते 03060201 गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् 03060202 पायुनांशेन येनासौ विसर्गं प्रतिपद्यते 03060211 हस्तावस्य विनिर्भिन्नाविन्द्रः स्वर्पतिराविशत् 03060212 वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते 03060221 पादावस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत् 03060222 गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते 03060231 बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत् 03060232 बोधेनांशेन बोद्धव्यम्प्रतिपत्तिर्यतो भवेत् 03060241 हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत् 03060242 मनसांशेन येनासौ विक्रियां प्रतिपद्यते 03060251 आत्मानं चास्य निर्भिन्नमभिमानोऽविशत्पदम् 03060252 कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते 03060261 सत्त्वं चास्य विनिर्भिन्नं महान्धिष्ण्यमुपाविशत् 03060262 चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते 03060271 शीर्ष्णोऽस्य द्यौर्धरा पद्भ्यां खं नाभेरुदपद्यत 03060272 गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः 03060281 आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे 03060282 धरां रजःस्वभावेन पणयो ये च ताननु 03060291 तार्तीयेन स्वभावेन भगवन्नाभिमाश्रिताः 03060292 उभयोरन्तरं व्योम ये रुद्रपार्षदां गणाः 03060301 मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह 03060302 यस्तून्मुखत्वाद्वर्णानां मुख्योऽभूद्ब्राह्मणो गुरुः 03060311 बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः 03060312 यो जातस्त्रायते वर्णान्पौरुषः कण्टकक्षतात् 03060321 विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभोः 03060322 वैश्यस्तदुद्भवो वार्तां नृणां यः समवर्तयत् 03060331 पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये 03060332 तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः 03060341 एते वर्णाः स्वधर्मेण यजन्ति स्वगुरुं हरिम् 03060342 श्रद्धयात्मविशुद्ध्यर्थं यज्जाताः सह वृत्तिभिः 03060351 एतत्क्षत्तर्भगवतो दैवकर्मात्मरूपिणः 03060352 कः श्रद्दध्यादुपाकर्तुं योगमायाबलोदयम् 03060361 तथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम् 03060362 कीर्तिं हरेः स्वां सत्कर्तुं गिरमन्याभिधासतीम् 03060371 एकान्तलाभं वचसो नु पुंसां सुश्लोकमौलेर्गुणवादमाहुः 03060372 श्रुतेश्च विद्वद्भिरुपाकृतायां कथासुधायामुपसम्प्रयोगम् 03060381 आत्मनोऽवसितो वत्स महिमा कविनादिना 03060382 संवत्सरसहस्रान्ते धिया योगविपक्कया 03060391 अतो भगवतो माया मायिनामपि मोहिनी 03060392 यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे 03060401 यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह 03060402 अहं चान्य इमे देवास्तस्मै भगवते नमः 03070010 श्रीशुक उवाच 03070011 एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः 03070012 प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत 03070020 विदुर उवाच 03070021 ब्रह्मन्कथं भगवतश्चिन्मात्रस्याविकारिणः 03070022 लीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाः 03070031 क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः 03070032 स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः 03070041 अस्राक्षीद्भगवान्विश्वं गुणमय्यात्ममायया 03070042 तया संस्थापयत्येतद्भूयः प्रत्यपिधास्यति 03070051 देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः 03070052 अविलुप्तावबोधात्मा स युज्येताजया कथम् 03070061 भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः 03070062 अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः 03070071 एतस्मिन्मे मनो विद्वन्खिद्यतेऽज्ञानसङ्कटे 03070072 तन्नः पराणुद विभो कश्मलं मानसं महत् 03070080 श्रीशुक उवाच 03070081 स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः 03070082 प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः 03070090 मैत्रेय उवाच 03070091 सेयं भगवतो माया यन्नयेन विरुध्यते 03070092 ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् 03070101 यदर्थेन विनामुष्य पुंस आत्मविपर्ययः 03070102 प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः 03070111 यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः 03070112 दृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुणः 03070121 स वै निवृत्तिधर्मेण वासुदेवानुकम्पया 03070122 भगवद्भक्तियोगेन तिरोधत्ते शनैरिह 03070131 यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ 03070132 विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः 03070141 अशेषसङ्क्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारेः 03070142 किं वा पुनस्तच्चरणारविन्द परागसेवारतिरात्मलब्धा 03070150 विदुर उवाच 03070151 सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो 03070152 उभयत्रापि भगवन्मनो मे सम्प्रधावति 03070161 साध्वेतद्व्याहृतं विद्वन्नात्ममायायनं हरेः 03070162 आभात्यपार्थं निर्मूलं विश्वमूलं न यद्बहिः 03070171 यश्च मूढतमो लोके यश्च बुद्धेः परं गतः 03070172 तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः 03070181 अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः 03070182 तां चापि युष्मच्चरण सेवयाहं पराणुदे 03070191 यत्सेवया भगवतः कूटस्थस्य मधुद्विषः 03070192 रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः 03070201 दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु 03070202 यत्रोपगीयते नित्यं देवदेवो जनार्दनः 03070211 सृष्ट्वाग्रे महदादीनि सविकाराण्यनुक्रमात् 03070212 तेभ्यो विराजमुद्धृत्य तमनु प्राविशद्विभुः 03070221 यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् 03070222 यत्र विश्व इमे लोकाः सविकाशं त आसते 03070231 यस्मिन्दशविधः प्राणः सेन्द्रियार्थेन्द्रियस्त्रिवृत् 03070232 त्वयेरितो यतो वर्णास्तद्विभूतीर्वदस्व नः 03070241 यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः 03070242 प्रजा विचित्राकृतय आसन्याभिरिदं ततम् 03070251 प्रजापतीनां स पतिश्चकॢपे कान्प्रजापतीन् 03070252 सर्गांश्चैवानुसर्गांश्च मनून्मन्वन्तराधिपान् 03070261 एतेषामपि वेदांश्च वंशानुचरितानि च 03070262 उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते 03070271 तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय 03070272 तिर्यङ्मानुषदेवानां सरीसृपपतत्त्रिणाम् 03070273 वद नः सर्गसंव्यूहं गार्भस्वेदद्विजोद्भिदाम् 03070281 गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम् 03070282 सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम् 03070291 वर्णाश्रमविभागांश्च रूपशीलस्वभावतः 03070292 ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम् 03070301 यज्ञस्य च वितानानि योगस्य च पथः प्रभो 03070302 नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा भगवत्स्मृतम् 03070311 पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम् 03070312 जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः 03070321 धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः 03070322 वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक् 03070331 श्राद्धस्य च विधिं ब्रह्मन्पित्णां सर्गमेव च 03070332 ग्रहनक्षत्रताराणां कालावयवसंस्थितिम् 03070341 दानस्य तपसो वापि यच्चेष्टापूर्तयोः फलम् 03070342 प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि 03070351 येन वा भगवांस्तुष्येद्धर्मयोनिर्जनार्दनः 03070352 सम्प्रसीदति वा येषामेतदाख्याहि मेऽनघ 03070361 अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम 03070362 अनापृष्टमपि ब्रूयुर्गुरवो दीनवत्सलाः 03070371 तत्त्वानां भगवंस्तेषां कतिधा प्रतिसङ्क्रमः 03070372 तत्रेमं क उपासीरन्क उ स्विदनुशेरते 03070381 पुरुषस्य च संस्थानं स्वरूपं वा परस्य च 03070382 ज्ञानं च नैगमं यत्तद्गुरुशिष्यप्रयोजनम् 03070391 निमित्तानि च तस्येह प्रोक्तान्यनघसूरिभिः 03070392 स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा 03070401 एतान्मे पृच्छतः प्रश्नान्हरेः कर्मविवित्सया 03070402 ब्रूहि मेऽज्ञस्य मित्रत्वादजया नष्टचक्षुषः 03070411 सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ 03070412 जीवाभयप्रदानस्य न कुर्वीरन्कलामपि 03070420 श्रीशुक उवाच 03070421 स इत्थमापृष्टपुराणकल्पः कुरुप्रधानेन मुनिप्रधानः 03070422 प्रवृद्धहर्षो भगवत्कथायां सञ्चोदितस्तं प्रहसन्निवाह 03080010 मैत्रेय उवाच 03080011 सत्सेवनीयो बत पूरुवंशो यल्लोकपालो भगवत्प्रधानः 03080012 बभूविथेहाजितकीर्तिमालां पदे पदे नूतनयस्यभीक्ष्णम् 03080021 सोऽहं नृणां क्षुल्लसुखाय दुःखं महद्गतानां विरमाय तस्य 03080022 प्रवर्तये भागवतं पुराणं यदाह साक्षाद्भगवानृषिभ्यः 03080031 आसीनमुर्व्यां भगवन्तमाद्यं सङ्कर्षणं देवमकुण्ठसत्त्वम् 03080032 विवित्सवस्तत्त्वमतः परस्य कुमारमुख्या मुनयोऽन्वपृच्छन् 03080041 स्वमेव धिष्ण्यं बहु मानयन्तं यद्वासुदेवाभिधमामनन्ति 03080042 प्रत्यग्धृताक्षाम्बुजकोशमीषदुन्मीलयन्तं विबुधोदयाय 03080051 स्वर्धुन्युदार्द्रैः स्वजटाकलापैरुपस्पृशन्तश्चरणोपधानम् 03080052 पद्मं यदर्चन्त्यहिराजकन्याः सप्रेम नानाबलिभिर्वरार्थाः 03080061 मुहुर्गृणन्तो वचसानुराग स्खलत्पदेनास्य कृतानि तज्ज्ञाः 03080062 किरीटसाहस्रमणिप्रवेक प्रद्योतितोद्दामफणासहस्रम् 03080071 प्रोक्तं किलैतद्भगवत्तमेन निवृत्तिधर्माभिरताय तेन 03080072 सनत्कुमाराय स चाह पृष्टः साङ्ख्यायनायाङ्ग धृतव्रताय 03080081 साङ्ख्यायनः पारमहंस्यमुख्यो विवक्षमाणो भगवद्विभूतीः 03080082 जगाद सोऽस्मद्गुरवेऽन्विताय पराशरायाथ बृहस्पतेश्च 03080091 प्रोवाच मह्यं स दयालुरुक्तो मुनिः पुलस्त्येन पुराणमाद्यम् 03080092 सोऽहं तवैतत्कथयामि वत्स श्रद्धालवे नित्यमनुव्रताय 03080101 उदाप्लुतं विश्वमिदं तदासीद्यन्निद्रयामीलितदृङ्न्यमीलयत् 03080102 अहीन्द्रतल्पेऽधिशयान एकः कृतक्षणः स्वात्मरतौ निरीहः 03080111 सोऽन्तः शरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणः 03080112 उवास तस्मिन्सलिले पदे स्वे यथानलो दारुणि रुद्धवीर्यः 03080121 चतुर्युगानां च सहस्रमप्सु स्वपन्स्वयोदीरितया स्वशक्त्या 03080122 कालाख्ययासादितकर्मतन्त्रो लोकानपीतान्ददृशे स्वदेहे 03080131 तस्यार्थसूक्ष्माभिनिविष्टदृष्टेरन्तर्गतोऽर्थो रजसा तनीयान् 03080132 गुणेन कालानुगतेन विद्धः सूष्यंस्तदाभिद्यत नाभिदेशात् 03080141 स पद्मकोशः सहसोदतिष्ठत्कालेन कर्मप्रतिबोधनेन 03080142 स्वरोचिषा तत्सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः 03080151 तल्लोकपद्मं स उ एव विष्णुः प्रावीविशत्सर्वगुणावभासम् 03080152 तस्मिन्स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सोऽभूत् 03080161 तस्यां स चाम्भोरुहकर्णिकायामवस्थितो लोकमपश्यमानः 03080162 परिक्रमन्व्योम्नि विवृत्तनेत्रश्चत्वारि लेभेऽनुदिशं मुखानि 03080171 तस्माद्युगान्तश्वसनावघूर्ण जलोर्मिचक्रात्सलिलाद्विरूढम् 03080172 उपाश्रितः कञ्जमु लोकतत्त्वं नात्मानमद्धाविददादिदेवः 03080181 क एष योऽसावहमब्जपृष्ठ एतत्कुतो वाब्जमनन्यदप्सु 03080182 अस्ति ह्यधस्तादिह किञ्चनैतदधिष्ठितं यत्र सता नु भाव्यम् 03080191 स इत्थमुद्वीक्ष्य तदब्जनाल नाडीभिरन्तर्जलमाविवेश 03080192 नार्वाग्गतस्तत्खरनालनाल नाभिं विचिन्वंस्तदविन्दताजः 03080201 तमस्यपारे विदुरात्मसर्गं विचिन्वतोऽभूत्सुमहांस्त्रिणेमिः 03080202 यो देहभाजां भयमीरयाणः परिक्षिणोत्यायुरजस्य हेतिः 03080211 ततो निवृत्तोऽप्रतिलब्धकामः स्वधिष्ण्यमासाद्य पुनः स देवः 03080212 शनैर्जितश्वासनिवृत्तचित्तो न्यषीददारूढसमाधियोगः 03080221 कालेन सोऽजः पुरुषायुषाभि प्रवृत्तयोगेन विरूढबोधः 03080222 स्वयं तदन्तर्हृदयेऽवभातमपश्यतापश्यत यन्न पूर्वम् 03080231 मृणालगौरायतशेषभोग पर्यङ्क एकं पुरुषं शयानम् 03080232 फणातपत्रायुतमूर्धरत्न द्युभिर्हतध्वान्तयुगान्ततोये 03080241 प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्रनीवेरुरुरुक्ममूर्ध्नः 03080242 रत्नोदधारौषधिसौमनस्य वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः 03080251 आयामतो विस्तरतः स्वमान देहेन लोकत्रयसङ्ग्रहेण 03080252 विचित्रदिव्याभरणांशुकानां कृतश्रियापाश्रितवेषदेहम् 03080261 पुंसां स्वकामाय विविक्तमार्गैरभ्यर्चतां कामदुघाङ्घ्रिपद्मम् 03080262 प्रदर्शयन्तं कृपया नखेन्दु मयूखभिन्नाङ्गुलिचारुपत्रम् 03080271 मुखेन लोकार्तिहरस्मितेन परिस्फुरत्कुण्डलमण्डितेन 03080272 शोणायितेनाधरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्र्वा 03080281 कदम्बकिञ्जल्कपिशङ्गवाससा स्वलङ्कृतं मेखलया नितम्बे 03080282 हारेण चानन्तधनेन वत्स श्रीवत्सवक्षःस्थलवल्लभेन 03080291 परार्ध्यकेयूरमणिप्रवेक पर्यस्तदोर्दण्डसहस्रशाखम् 03080292 अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्रमहीन्द्रभोगैरधिवीतवल्शम् 03080301 चराचरौको भगवन्महीध्रमहीन्द्रबन्धुं सलिलोपगूढम् 03080302 किरीटसाहस्रहिरण्यशृङ्गमाविर्भवत्कौस्तुभरत्नगर्भम् 03080311 निवीतमाम्नायमधुव्रतश्रिया स्वकीर्तिमय्या वनमालया हरिम् 03080312 सूर्येन्दुवाय्वग्न्यगमं त्रिधामभिः परिक्रमत्प्राधनिकैर्दुरासदम् 03080321 तर्ह्येव तन्नाभिसरःसरोजमात्मानमम्भः श्वसनं वियच्च 03080322 ददर्श देवो जगतो विधाता नातः परं लोकविसर्गदृष्टिः 03080331 स कर्मबीजं रजसोपरक्तः प्रजाः सिसृक्षन्नियदेव दृष्ट्वा 03080332 अस्तौद्विसर्गाभिमुखस्तमीड्यमव्यक्तवर्त्मन्यभिवेशितात्मा 03090010 ब्रह्मोवाच 03090011 ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां 03090012 न ज्ञायते भगवतो गतिरित्यवद्यम् 03090013 नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं 03090014 मायागुणव्यतिकराद्यदुरुर्विभासि 03090021 रूपं यदेतदवबोधरसोदयेन 03090022 शश्वन्निवृत्ततमसः सदनुग्रहाय 03090023 आदौ गृहीतमवतारशतैकबीजं 03090024 यन्नाभिपद्मभवनादहमाविरासम् 03090031 नातः परं परम यद्भवतः स्वरूपम् 03090032 आनन्दमात्रमविकल्पमविद्धवर्चः 03090033 पश्यामि विश्वसृजमेकमविश्वमात्मन् 03090034 भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि 03090041 तद्वा इदं भुवनमङ्गल मङ्गलाय 03090042 ध्याने स्म नो दर्शितं त उपासकानाम् 03090043 तस्मै नमो भगवतेऽनुविधेम तुभ्यं 03090044 योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः 03090051 ये तु त्वदीयचरणाम्बुजकोशगन्धं 03090052 जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् 03090053 भक्त्या गृहीतचरणः परया च तेषां 03090054 नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् 03090061 तावद्भयं द्रविणदेहसुहृन्निमित्तं 03090062 शोकः स्पृहा परिभवो विपुलश्च लोभः 03090063 तावन्ममेत्यसदवग्रह आर्तिमूलं 03090064 यावन्न तेऽङ्घ्रिमभयं प्रवृणीत लोकः 03090071 दैवेन ते हतधियो भवतः प्रसङ्गात् 03090072 सर्वाशुभोपशमनाद्विमुखेन्द्रिया ये 03090073 कुर्वन्ति कामसुखलेशलवाय दीना 03090074 लोभाभिभूतमनसोऽकुशलानि शश्वत् 03090081 क्षुत्तृट्त्रिधातुभिरिमा मुहुरर्द्यमानाः 03090082 शीतोष्णवातवरषैरितरेतराच्च 03090083 कामाग्निनाच्युतरुषा च सुदुर्भरेण 03090084 सम्पश्यतो मन उरुक्रम सीदते मे 03090091 यावत्पृथक्त्वमिदमात्मन इन्द्रियार्थ 03090092 मायाबलं भगवतो जन ईश पश्येत् 03090093 तावन्न संसृतिरसौ प्रतिसङ्क्रमेत 03090094 व्यर्थापि दुःखनिवहं वहती क्रियार्था 03090101 अह्न्यापृतार्तकरणा निशि निःशयाना 03090102 नानामनोरथधिया क्षणभग्ननिद्राः 03090103 दैवाहतार्थरचना ऋषयोऽपि देव 03090104 युष्मत्प्रसङ्गविमुखा इह संसरन्ति 03090111 त्वं भक्तियोगपरिभावितहृत्सरोज 03090112 आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् 03090113 यद्यद्धिया त उरुगाय विभावयन्ति 03090114 तत्तद्वपुः प्रणयसे सदनुग्रहाय 03090121 नातिप्रसीदति तथोपचितोपचारैर् 03090122 आराधितः सुरगणैर्हृदि बद्धकामैः 03090123 यत्सर्वभूतदययासदलभ्ययैको 03090124 नानाजनेष्ववहितः सुहृदन्तरात्मा 03090131 पुंसामतो विविधकर्मभिरध्वराद्यैर् 03090132 दानेन चोग्रतपसा परिचर्यया च 03090133 आराधनं भगवतस्तव सत्क्रियार्थो 03090134 धर्मोऽर्पितः कर्हिचिद्म्रियते न यत्र 03090141 शश्वत्स्वरूपमहसैव निपीतभेद 03090142 मोहाय बोधधिषणाय नमः परस्मै 03090143 विश्वोद्भवस्थितिलयेषु निमित्तलीला 03090144 रासाय ते नम इदं चकृमेश्वराय 03090151 यस्यावतारगुणकर्मविडम्बनानि 03090152 नामानि येऽसुविगमे विवशा गृणन्ति 03090153 तेऽनैकजन्मशमलं सहसैव हित्वा 03090154 संयान्त्यपावृतामृतं तमजं प्रपद्ये 03090161 यो वा अहं च गिरिशश्च विभुः स्वयं च 03090162 स्थित्युद्भवप्रलयहेतव आत्ममूलम् 03090163 भित्त्वा त्रिपाद्ववृध एक उरुप्ररोहस् 03090164 तस्मै नमो भगवते भुवनद्रुमाय 03090171 लोको विकर्मनिरतः कुशले प्रमत्तः 03090172 कर्मण्ययं त्वदुदिते भवदर्चने स्वे 03090173 यस्तावदस्य बलवानिह जीविताशां 03090174 सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै 03090181 यस्माद्बिभेम्यहमपि द्विपरार्धधिष्ण्यम् 03090182 अध्यासितः सकललोकनमस्कृतं यत् 03090183 तेपे तपो बहुसवोऽवरुरुत्समानस् 03090184 तस्मै नमो भगवतेऽधिमखाय तुभ्यम् 03090191 तिर्यङ्मनुष्यविबुधादिषु जीवयोनिष्व् 03090192 आत्मेच्छयात्मकृतसेतुपरीप्सया यः 03090193 रेमे निरस्तविषयोऽप्यवरुद्धदेहस् 03090194 तस्मै नमो भगवते पुरुषोत्तमाय 03090201 योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या 03090202 निद्रामुवाह जठरीकृतलोकयात्रः 03090203 अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां 03090204 भीमोर्मिमालिनि जनस्य सुखं विवृण्वन् 03090211 यन्नाभिपद्मभवनादहमासमीड्य 03090212 लोकत्रयोपकरणो यदनुग्रहेण 03090213 तस्मै नमस्त उदरस्थभवाय योग 03090214 निद्रावसानविकसन्नलिनेक्षणाय 03090221 सोऽयं समस्तजगतां सुहृदेक आत्मा 03090222 सत्त्वेन यन्मृडयते भगवान्भगेन 03090223 तेनैव मे दृशमनुस्पृशताद्यथाहं 03090224 स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ 03090231 एष प्रपन्नवरदो रमयात्मशक्त्या 03090232 यद्यत्करिष्यति गृहीतगुणावतारः 03090233 तस्मिन्स्वविक्रममिदं सृजतोऽपि चेतो 03090234 युञ्जीत कर्मशमलं च यथा विजह्याम् 03090241 नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो 03090242 विज्ञानशक्तिरहमासमनन्तशक्तेः 03090243 रूपं विचित्रमिदमस्य विवृण्वतो मे 03090244 मा रीरिषीष्ट निगमस्य गिरां विसर्गः 03090251 सोऽसावदभ्रकरुणो भगवान्विवृद्ध 03090252 प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् 03090253 उत्थाय विश्वविजयाय च नो विषादं 03090254 माध्व्या गिरापनयतात्पुरुषः पुराणः 03090260 मैत्रेय उवाच 03090261 स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभिः 03090262 यावन्मनोवचः स्तुत्वा विरराम स खिन्नवत् 03090271 अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदनः 03090272 विषण्णचेतसं तेन कल्पव्यतिकराम्भसा 03090281 लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः 03090282 तमाहागाधया वाचा कश्मलं शमयन्निव 03090290 श्रीभगवानुवाच 03090291 मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह 03090292 तन्मयापादितं ह्यग्रे यन्मां प्रार्थयते भवान् 03090301 भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम् 03090302 ताभ्यामन्तर्हृदि ब्रह्मन्लोकान्द्रक्ष्यस्यपावृतान् 03090311 तत आत्मनि लोके च भक्तियुक्तः समाहितः 03090312 द्रष्टासि मां ततं ब्रह्मन्मयि लोकांस्त्वमात्मनः 03090321 यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम् 03090322 प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम् 03090331 यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः 03090332 स्वरूपेण मयोपेतं पश्यन्स्वाराज्यमृच्छति 03090341 नानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतः 03090342 नात्मावसीदत्यस्मिंस्ते वर्षीयान्मदनुग्रहः 03090351 ऋषिमाद्यं न बध्नाति पापीयांस्त्वां रजोगुणः 03090352 यन्मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते 03090361 ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् 03090362 यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभिः 03090371 तुभ्यं मद्विचिकित्सायामात्मा मे दर्शितोऽबहिः 03090372 नालेन सलिले मूलं पुष्करस्य विचिन्वतः 03090381 यच्चकर्थाङ्ग मत्स्तोत्रं मत्कथाभ्युदयाङ्कितम् 03090382 यद्वा तपसि ते निष्ठा स एष मदनुग्रहः 03090391 प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया 03090392 यदस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन् 03090401 य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत् 03090402 तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः 03090411 पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना 03090412 राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् 03090421 अहमात्मात्मनां धातः प्रेष्ठः सन्प्रेयसामपि 03090422 अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रियः 03090431 सर्ववेदमयेनेदमात्मनात्मात्मयोनिना 03090432 प्रजाः सृज यथापूर्वं याश्च मय्यनुशेरते 03090440 मैत्रेय उवाच 03090441 तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः 03090442 व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे 03100010 विदुर उवाच 03100011 अन्तर्हिते भगवति ब्रह्मा लोकपितामहः 03100012 प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः 03100021 ये च मे भगवन्पृष्टास्त्वय्यर्था बहुवित्तम 03100022 तान्वदस्वानुपूर्व्येण छिन्धि नः सर्वसंशयान् 03100030 सूत उवाच 03100031 एवं सञ्चोदितस्तेन क्षत्त्रा कौषारविर्मुनिः 03100032 प्रीतः प्रत्याह तान्प्रश्नान्हृदिस्थानथ भार्गव 03100040 मैत्रेय उवाच 03100041 विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः 03100042 आत्मन्यात्मानमावेश्य यथाह भगवानजः 03100051 तद्विलोक्याब्जसम्भूतो वायुना यदधिष्ठितः 03100052 पद्ममम्भश्च तत्काल कृतवीर्येण कम्पितम् 03100061 तपसा ह्येधमानेन विद्यया चात्मसंस्थया 03100062 विवृद्धविज्ञानबलो न्यपाद्वायुं सहाम्भसा 03100071 तद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम् 03100072 अनेन लोकान्प्राग्लीनान्कल्पितास्मीत्यचिन्तयत् 03100081 पद्मकोशं तदाविश्य भगवत्कर्मचोदितः 03100082 एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा 03100091 एतावाञ्जीवलोकस्य संस्थाभेदः समाहृतः 03100092 धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठ्यसौ 03100100 विदुर उवाच 03100101 यथात्थ बहुरूपस्य हरेरद्भुतकर्मणः 03100102 कालाख्यं लक्षणं ब्रह्मन्यथा वर्णय नः प्रभो 03100110 मैत्रेय उवाच 03100111 गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः 03100112 पुरुषस्तदुपादानमात्मानं लीलयासृजत् 03100121 विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया 03100122 ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना 03100131 यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम् 03100132 सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः 03100141 कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः 03100142 आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः 03100151 द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः 03100152 भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् 03100161 चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः 03100162 वैकारिको देवसर्गः पञ्चमो यन्मयं मनः 03100171 षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः 03100172 षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु 03100181 रजोभाजो भगवतो लीलेयं हरिमेधसः 03100182 सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः 03100191 वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः 03100192 उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः 03100201 तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः 03100202 अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः 03100211 गौरजो महिषः कृष्णः सूकरो गवयो रुरुः 03100212 द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम 03100221 खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा 03100222 एते चैकशफाः क्षत्तः शृणु पञ्चनखान्पशून् 03100231 श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ 03100232 सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः 03100241 कङ्कगृध्रबकश्येन भासभल्लूकबर्हिणः 03100242 हंससारसचक्राह्व काकोलूकादयः खगाः 03100251 अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् 03100252 रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः 03100261 वैकृतास्त्रय एवैते देवसर्गश्च सत्तम 03100262 वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः 03100271 देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः 03100272 गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः 03100281 भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः 03100282 दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः 03100291 अतः परं प्रवक्ष्यामि वंशान्मन्वन्तराणि च 03100292 एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः 03100293 सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना 03110010 मैत्रेय उवाच 03110011 चरमः सद्विशेषाणामनेकोऽसंयुतः सदा 03110012 परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः 03110021 सत एव पदार्थस्य स्वरूपावस्थितस्य यत् 03110022 कैवल्यं परममहानविशेषो निरन्तरः 03110031 एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम 03110032 संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभुः 03110041 स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् 03110042 सतोऽविशेषभुग्यस्तु स कालः परमो महान् 03110051 अणुर्द्वौ परमाणू स्यात्त्रसरेणुस्त्रयः स्मृतः 03110052 जालार्करश्म्यवगतः खमेवानुपतन्नगात् 03110061 त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः 03110062 शतभागस्तु वेधः स्यात्तैस्त्रिभिस्तु लवः स्मृतः 03110071 निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः 03110072 क्षणान्पञ्च विदुः काष्ठां लघु ता दश पञ्च च 03110081 लघूनि वै समाम्नाता दश पञ्च च नाडिका 03110082 ते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम् 03110091 द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः 03110092 स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम् 03110101 यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे 03110102 पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद 03110111 तयोः समुच्चयो मासः पितॄणां तदहर्निशम् 03110112 द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि 03110121 अयने चाहनी प्राहुर्वत्सरो द्वादश स्मृतः 03110122 संवत्सरशतं न्णां परमायुर्निरूपितम् 03110131 ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत् 03110132 संवत्सरावसानेन पर्येत्यनिमिषो विभुः 03110141 संवत्सरः परिवत्सर इडावत्सर एव च 03110142 अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते 03110151 यः सृज्यशक्तिमुरुधोच्छ्वसयन्स्वशक्त्या 03110152 पुंसोऽभ्रमाय दिवि धावति भूतभेदः 03110153 कालाख्यया गुणमयं क्रतुभिर्वितन्वंस् 03110154 तस्मै बलिं हरत वत्सरपञ्चकाय 03110160 विदुर उवाच 03110161 पितृदेवमनुष्याणामायुः परमिदं स्मृतम् 03110162 परेषां गतिमाचक्ष्व ये स्युः कल्पाद्बहिर्विदः 03110171 भगवान्वेद कालस्य गतिं भगवतो ननु 03110172 विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा 03110180 मैत्रेय उवाच 03110181 कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् 03110182 दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम् 03110191 चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् 03110192 सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च 03110201 सन्ध्यासन्ध्यांशयोरन्तर्यः कालः शतसङ्ख्ययोः 03110202 तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते 03110211 धर्मश्चतुष्पान्मनुजान्कृते समनुवर्तते 03110212 स एवान्येष्वधर्मेण व्येति पादेन वर्धता 03110221 त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम् 03110222 तावत्येव निशा तात यन्निमीलति विश्वसृक् 03110231 निशावसान आरब्धो लोककल्पोऽनुवर्तते 03110232 यावद्दिनं भगवतो मनून्भुञ्जंश्चतुर्दश 03110241 स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् 03110242 मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः 03110243 भवन्ति चैव युगपत्सुरेशाश्चानु ये च तान् 03110251 एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः 03110252 तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः 03110261 मन्वन्तरेषु भगवान्बिभ्रत्सत्त्वं स्वमूर्तिभिः 03110262 मन्वादिभिरिदं विश्वमवत्युदितपौरुषः 03110271 तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः 03110272 कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये 03110281 तमेवान्वपि धीयन्ते लोका भूरादयस्त्रयः 03110282 निशायामनुवृत्तायां निर्मुक्तशशिभास्करम् 03110291 त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना 03110292 यान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोऽर्दिताः 03110301 तावत्त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः 03110302 प्लावयन्त्युत्कटाटोप चण्डवातेरितोर्मयः 03110311 अन्तः स तस्मिन्सलिल आस्तेऽनन्तासनो हरिः 03110312 योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः 03110321 एवंविधैरहोरात्रैः कालगत्योपलक्षितैः 03110322 अपक्षितमिवास्यापि परमायुर्वयःशतम् 03110331 यदर्धमायुषस्तस्य परार्धमभिधीयते 03110332 पूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते 03110341 पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् 03110342 कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदुः 03110351 तस्यैव चान्ते कल्पोऽभूद्यं पाद्ममभिचक्षते 03110352 यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् 03110361 अयं तु कथितः कल्पो द्वितीयस्यापि भारत 03110362 वाराह इति विख्यातो यत्रासीच्छूकरो हरिः 03110371 कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते 03110372 अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मनः 03110381 कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईश्वरः 03110382 नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम् 03110391 विकारैः सहितो युक्तैर्विशेषादिभिरावृतः 03110392 आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः 03110401 दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् 03110402 लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः 03110411 तदाहुरक्षरं ब्रह्म सर्वकारणकारणम् 03110412 विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मनः 03120010 मैत्रेय उवाच 03120011 इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः 03120012 महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे 03120021 ससर्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत् 03120022 महामोहं च मोहं च तमश्चाज्ञानवृत्तयः 03120031 दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत 03120032 भगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत् 03120041 सनकं च सनन्दं च सनातनमथात्मभूः 03120042 सनत्कुमारं च मुनीन्निष्क्रियानूर्ध्वरेतसः 03120051 तान्बभाषे स्वभूः पुत्रान्प्रजाः सृजत पुत्रकाः 03120052 तन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणाः 03120061 सोऽवध्यातः सुतैरेवं प्रत्याख्यातानुशासनैः 03120062 क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे 03120071 धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापतेः 03120072 सद्योऽजायत तन्मन्युः कुमारो नीललोहितः 03120081 स वै रुरोद देवानां पूर्वजो भगवान्भवः 03120082 नामानि कुरु मे धातः स्थानानि च जगद्गुरो 03120091 इति तस्य वचः पाद्मो भगवान्परिपालयन् 03120092 अभ्यधाद्भद्रया वाचा मा रोदीस्तत्करोमि ते 03120101 यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः 03120102 ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजाः 03120111 हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही 03120112 सूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि ते 03120121 मन्युर्मनुर्महिनसो महाञ्छिव ऋतध्वजः 03120122 उग्ररेता भवः कालो वामदेवो धृतव्रतः 03120131 धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका 03120132 इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः 03120141 गृहाणैतानि नामानि स्थानानि च सयोषणः 03120142 एभिः सृज प्रजा बह्वीः प्रजानामसि यत्पतिः 03120151 इत्यादिष्टः स्वगुरुणा भगवान्नीललोहितः 03120152 सत्त्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः 03120161 रुद्राणां रुद्रसृष्टानां समन्ताद्ग्रसतां जगत् 03120162 निशाम्यासङ्ख्यशो यूथान्प्रजापतिरशङ्कत 03120171 अलं प्रजाभिः सृष्टाभिरीदृशीभिः सुरोत्तम 03120172 मया सह दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणैः 03120181 तप आतिष्ठ भद्रं ते सर्वभूतसुखावहम् 03120182 तपसैव यथा पूर्वं स्रष्टा विश्वमिदं भवान् 03120191 तपसैव परं ज्योतिर्भगवन्तमधोक्षजम् 03120192 सर्वभूतगुहावासमञ्जसा विन्दते पुमान् 03120200 मैत्रेय उवाच 03120201 एवमात्मभुवादिष्टः परिक्रम्य गिरां पतिम् 03120202 बाढमित्यमुमामन्त्र्य विवेश तपसे वनम् 03120211 अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे 03120212 भगवच्छक्तियुक्तस्य लोकसन्तानहेतवः 03120221 मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 03120222 भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः 03120231 उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुवः 03120232 प्राणाद्वसिष्ठः सञ्जातो भृगुस्त्वचि करात्क्रतुः 03120241 पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोरृषिः 03120242 अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत् 03120251 धर्मः स्तनाद्दक्षिणतो यत्र नारायणः स्वयम् 03120252 अधर्मः पृष्ठतो यस्मान्मृत्युर्लोकभयङ्करः 03120261 हृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात् 03120262 आस्याद्वाक्सिन्धवो मेढ्रान्निरृतिः पायोरघाश्रयः 03120271 छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः 03120272 मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत् 03120281 वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः 03120282 अकामां चकमे क्षत्तः सकाम इति नः श्रुतम् 03120291 तमधर्मे कृतमतिं विलोक्य पितरं सुताः 03120292 मरीचिमुख्या मुनयो विश्रम्भात्प्रत्यबोधयन् 03120301 नैतत्पूर्वैः कृतं त्वद्ये न करिष्यन्ति चापरे 03120302 यस्त्वं दुहितरं गच्छेरनिगृह्याङ्गजं प्रभुः 03120311 तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो 03120312 यद्वृत्तमनुतिष्ठन्वै लोकः क्षेमाय कल्पते 03120321 तस्मै नमो भगवते य इदं स्वेन रोचिषा 03120322 आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति 03120331 स इत्थं गृणतः पुत्रान्पुरो दृष्ट्वा प्रजापतीन् 03120332 प्रजापतिपतिस्तन्वं तत्याज व्रीडितस्तदा 03120333 तां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तमः 03120341 कदाचिद्ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात् 03120342 कथं स्रक्ष्याम्यहं लोकान्समवेतान्यथा पुरा 03120351 चातुर्होत्रं कर्मतन्त्रमुपवेदनयैः सह 03120352 धर्मस्य पादाश्चत्वारस्तथैवाश्रमवृत्तयः 03120360 विदुर उवाच 03120361 स वै विश्वसृजामीशो वेदादीन्मुखतोऽसृजत् 03120362 यद्यद्येनासृजद्देवस्तन्मे ब्रूहि तपोधन 03120370 मैत्रेय उवाच 03120371 ऋग्यजुःसामाथर्वाख्यान्वेदान्पूर्वादिभिर्मुखैः 03120372 शास्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात् 03120381 आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः 03120382 स्थापत्यं चासृजद्वेदं क्रमात्पूर्वादिभिर्मुखैः 03120391 इतिहासपुराणानि पञ्चमं वेदमीश्वरः 03120392 सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः 03120401 षोडश्युक्थौ पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथ 03120402 आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् 03120411 विद्या दानं तपः सत्यं धर्मस्येति पदानि च 03120412 आश्रमांश्च यथासङ्ख्यमसृजत्सह वृत्तिभिः 03120421 सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा 03120422 वार्ता सञ्चयशालीन शिलोञ्छ इति वै गृहे 03120431 वैखानसा वालखिल्यौ दुम्बराः फेनपा वने 03120432 न्यासे कुटीचकः पूर्वं बह्वोदो हंसनिष्क्रियौ 03120441 आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च 03120442 एवं व्याहृतयश्चासन्प्रणवो ह्यस्य दह्रतः 03120451 तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः 03120452 त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब्जगत्यस्थ्नः प्रजापतेः 03120461 मज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभवत् 03120462 स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृत 03120471 ऊष्माणमिन्द्रियाण्याहुरन्तःस्था बलमात्मनः 03120472 स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः 03120481 शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः 03120482 ब्रह्मावभाति विततो नानाशक्त्युपबृंहितः 03120491 ततोऽपरामुपादाय स सर्गाय मनो दधे 03120492 ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् 03120501 ज्ञात्वा तद्धृदये भूयश्चिन्तयामास कौरव 03120502 अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा 03120511 न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् 03120512 एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा 03120521 कस्य रूपमभूद्द्वेधा यत्कायमभिचक्षते 03120522 ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत 03120531 यस्तु तत्र पुमान्सोऽभून्मनुः स्वायम्भुवः स्वराट् 03120532 स्त्री यासीच्छतरूपाख्या महिष्यस्य महात्मनः 03120541 तदा मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे 03120542 स चापि शतरूपायां पञ्चापत्यान्यजीजनत् 03120551 प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत 03120552 आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम 03120561 आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् 03120562 दक्षायादात्प्रसूतिं च यत आपूरितं जगत् 03130010 श्रीशुक उवाच 03130011 निशम्य वाचं वदतो मुनेः पुण्यतमां नृप 03130012 भूयः पप्रच्छ कौरव्यो वासुदेवकथादृतः 03130020 विदुर उवाच 03130021 स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः 03130022 प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने 03130031 चरितं तस्य राजर्षेरादिराजस्य सत्तम 03130032 ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ 03130041 श्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थः 03130042 तत्तद्गुणानुश्रवणं मुकुन्द पादारविन्दं हृदयेषु येषाम् 03130050 श्रीशुक उवाच 03130051 इति ब्रुवाणं विदुरं विनीतं सहस्रशीर्ष्णश्चरणोपधानम् 03130052 प्रहृष्टरोमा भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्ट 03130060 मैत्रेय उवाच 03130061 यदा स्वभार्यया सार्धं जातः स्वायम्भुवो मनुः 03130062 प्राञ्जलिः प्रणतश्चेदं वेदगर्भमभाषत 03130071 त्वमेकः सर्वभूतानां जन्मकृद्वृत्तिदः पिता 03130072 तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् 03130081 तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु 03130082 यत्कृत्वेह यशो विष्वगमुत्र च भवेद्गतिः 03130090 ब्रह्मोवाच 03130091 प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर 03130092 यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम् 03130101 एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ 03130102 शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरैः 03130111 स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणैः 03130112 उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज 03130121 परं शुश्रूषणं मह्यं स्यात्प्रजारक्षया नृप 03130122 भगवांस्ते प्रजाभर्तुर्हृषीकेशोऽनुतुष्यति 03130131 येषां न तुष्टो भगवान्यज्ञलिङ्गो जनार्दनः 03130132 तेषां श्रमो ह्यपार्थाय यदात्मा नादृतः स्वयम् 03130140 मनुरुवाच 03130141 आदेशेऽहं भगवतो वर्तेयामीवसूदन 03130142 स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो 03130151 यदोकः सर्वभूतानां मही मग्ना महाम्भसि 03130152 अस्या उद्धरणे यत्नो देव देव्या विधीयताम् 03130160 मैत्रेय उवाच 03130161 परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम् 03130162 कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम् 03130171 सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता 03130172 अथात्र किमनुष्ठेयमस्माभिः सर्गयोजितैः 03130173 यस्याहं हृदयादासं स ईशो विदधातु मे 03130181 इत्यभिध्यायतो नासा विवरात्सहसानघ 03130182 वराहतोको निरगादङ्गुष्ठपरिमाणकः 03130191 तस्याभिपश्यतः खस्थः क्षणेन किल भारत 03130192 गजमात्रः प्रववृधे तदद्भुतमभून्महत् 03130201 मरीचिप्रमुखैर्विप्रैः कुमारैर्मनुना सह 03130202 दृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा 03130211 किमेतत्सूकरव्याजं सत्त्वं दिव्यमवस्थितम् 03130212 अहो बताश्चर्यमिदं नासाया मे विनिःसृतम् 03130221 दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद्गण्डशिलासमः 03130222 अपि स्विद्भगवानेष यज्ञो मे खेदयन्मनः 03130231 इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः 03130232 भगवान्यज्ञपुरुषो जगर्जागेन्द्रसन्निभः 03130241 ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् 03130242 स्वगर्जितेन ककुभः प्रतिस्वनयता विभुः 03130251 निशम्य ते घर्घरितं स्वखेद क्षयिष्णु मायामयसूकरस्य 03130252 जनस्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन्स्म 03130261 तेषां सतां वेदवितानमूर्तिर्ब्रह्मावधार्यात्मगुणानुवादम् 03130262 विनद्य भूयो विबुधोदयाय गजेन्द्रलीलो जलमाविवेश 03130271 उत्क्षिप्तवालः खचरः कठोरः सटा विधुन्वन्खररोमशत्वक् 03130272 खुराहताभ्रः सितदंष्ट्र ईक्षा ज्योतिर्बभासे भगवान्महीध्रः 03130281 घ्राणेन पृथ्व्याः पदवीं विजिघ्रन्क्रोडापदेशः स्वयमध्वराङ्गः 03130282 करालदंष्ट्रोऽप्यकरालदृग्भ्यामुद्वीक्ष्य विप्रान्गृणतोऽविशत्कम् 03130291 स वज्रकूटाङ्गनिपातवेग विशीर्णकुक्षिः स्तनयन्नुदन्वान् 03130292 उत्सृष्टदीर्घोर्मिभुजैरिवार्तश्चुक्रोश यज्ञेश्वर पाहि मेति 03130301 खुरैः क्षुरप्रैर्दरयंस्तदाप उत्पारपारं त्रिपरू रसायाम् 03130302 ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त 03130311 पातालमूलेश्वरभोगसंहतौ विन्यस्य पादौ पृथिवीं च बिभ्रतः 03130312 यस्योपमानो न बभूव सोऽच्युतो ममास्तु माङ्गल्यविवृद्धये हरिः 03130321 स्वदंष्ट्रयोद्धृत्य महीं निमग्नां स उत्थितः संरुरुचे रसायाः 03130322 तत्रापि दैत्यं गदयापतन्तं सुनाभसन्दीपिततीव्रमन्युः 03130331 जघान रुन्धानमसह्यविक्रमं स लीलयेभं मृगराडिवाम्भसि 03130332 तद्रक्तपङ्काङ्कितगण्डतुण्डो यथा गजेन्द्रो जगतीं विभिन्दन् 03130341 तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग 03130342 प्रज्ञाय बद्धाञ्जलयोऽनुवाकैर्विरिञ्चिमुख्या उपतस्थुरीशम् 03130350 ऋषय ऊचुः 03130351 जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः 03130352 यद्रोमगर्तेषु निलिल्युरद्धयस्तस्मै नमः कारणसूकराय ते 03130361 रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम् 03130362 छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम् 03130371 स्रक्तुण्ड आसीत्स्रुव ईश नासयोरिडोदरे चमसाः कर्णरन्ध्रे 03130372 प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम् 03130381 दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः 03130382 जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सत्यावसथ्यं चितयोऽसवो हि ते 03130391 सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः 03130392 सत्राणि सर्वाणि शरीरसन्धिस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः 03130401 नमो नमस्तेऽखिलमन्त्रदेवता द्रव्याय सर्वक्रतवे क्रियात्मने 03130402 वैराग्यभक्त्यात्मजयानुभावित ज्ञानाय विद्यागुरवे नमो नमः 03130411 दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूः सभूधरा 03130412 यथा वनान्निःसरतो दता धृता मतङ्गजेन्द्रस्य सपत्रपद्मिनी 03130421 त्रयीमयं रूपमिदं च सौकरं भूमण्डलेनाथ दता धृतेन ते 03130422 चकास्ति शृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः 03130431 संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता 03130432 विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः 03130441 कः श्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम् 03130442 न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम् 03130451 विधुन्वता वेदमयं निजं वपुर्जनस्तपःसत्यनिवासिनो वयम् 03130452 सटाशिखोद्धूतशिवाम्बुबिन्दुभिर्विमृज्यमाना भृशमीश पाविताः 03130461 स वै बत भ्रष्टमतिस्तवैषते यः कर्मणां पारमपारकर्मणः 03130462 यद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन्विधेहि शम् 03130470 मैत्रेय उवाच 03130471 इत्युपस्थीयमानोऽसौ मुनिभिर्ब्रह्मवादिभिः 03130472 सलिले स्वखुराक्रान्त उपाधत्तावितावनिम् 03130481 स इत्थं भगवानुर्वीं विष्वक्सेनः प्रजापतिः 03130482 रसाया लीलयोन्नीतामप्सु न्यस्य ययौ हरिः 03130491 य एवमेतां हरिमेधसो हरेः कथां सुभद्रां कथनीयमायिनः 03130492 शृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनोऽस्याशु हृदि प्रसीदति 03130501 तस्मिन्प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिरलं लवात्मभिः 03130502 अनन्यदृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्वगतिं परः पराम् 03130511 को नाम लोके पुरुषार्थसारवित्पुराकथानां भगवत्कथासुधाम् 03130512 आपीय कर्णाञ्जलिभिर्भवापहामहो विरज्येत विना नरेतरम् 03140010 श्रीशुक उवाच 03140011 निशम्य कौषारविणोपवर्णितां हरेः कथां कारणसूकरात्मनः 03140012 पुनः स पप्रच्छ तमुद्यताञ्जलिर्न चातितृप्तो विदुरो धृतव्रतः 03140020 विदुर उवाच 03140021 तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना 03140022 आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम 03140031 तस्य चोद्धरतः क्षौणीं स्वदंष्ट्राग्रेण लीलया 03140032 दैत्यराजस्य च ब्रह्मन्कस्माद्धेतोरभून्मृधः 03140041 श्रद्दधानाय भक्ताय ब्रूहि तज्जन्मविस्तरम् 03140042 ऋषे न तृप्यति मनः परं कौतूहलं हि मे 03140050 मैत्रेय उवाच 03140051 साधु वीर त्वया पृष्टमवतारकथां हरेः 03140052 यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् 03140061 ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः 03140062 मृत्योः कृत्वैव मूर्ध्न्यङ्घ्रिमारुरोह हरेः पदम् 03140071 अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा 03140072 ब्रह्मणा देवदेवेन देवानामनुपृच्छताम् 03140081 दितिर्दाक्षायणी क्षत्तर्मारीचं कश्यपं पतिम् 03140082 अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता 03140091 इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम् 03140092 निम्लोचत्यर्क आसीनमग्न्यगारे समाहितम् 03140100 दितिरुवाच 03140101 एष मां त्वत्कृते विद्वन्काम आत्तशरासनः 03140102 दुनोति दीनां विक्रम्य रम्भामिव मतङ्गजः 03140111 तद्भवान्दह्यमानायां सपत्नीनां समृद्धिभिः 03140112 प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम् 03140121 भर्तर्याप्तोरुमानानां लोकानाविशते यशः 03140122 पतिर्भवद्विधो यासां प्रजया ननु जायते 03140131 पुरा पिता नो भगवान्दक्षो दुहितृवत्सलः 03140132 कं वृणीत वरं वत्सा इत्यपृच्छत नः पृथक् 03140141 स विदित्वात्मजानां नो भावं सन्तानभावनः 03140142 त्रयोदशाददात्तासां यास्ते शीलमनुव्रताः 03140151 अथ मे कुरु कल्याणं कामं कमललोचन 03140152 आर्तोपसर्पणं भूमन्नमोघं हि महीयसि 03140161 इति तां वीर मारीचः कृपणां बहुभाषिणीम् 03140162 प्रत्याहानुनयन्वाचा प्रवृद्धानङ्गकश्मलाम् 03140171 एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि 03140172 तस्याः कामं न कः कुर्यात्सिद्धिस्त्रैवर्गिकी यतः 03140181 सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् 03140182 व्यसनार्णवमत्येति जलयानैर्यथार्णवम् 03140191 यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि 03140192 यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वरः 03140201 यामाश्रित्येन्द्रियारातीन्दुर्जयानितराश्रमैः 03140202 वयं जयेम हेलाभिर्दस्यून्दुर्गपतिर्यथा 03140211 न वयं प्रभवस्तां त्वामनुकर्तुं गृहेश्वरि 03140212 अप्यायुषा वा कार्त्स्न्येन ये चान्ये गुणगृध्नवः 03140221 अथापि काममेतं ते प्रजात्यै करवाण्यलम् 03140222 यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय 03140231 एषा घोरतमा वेला घोराणां घोरदर्शना 03140232 चरन्ति यस्यां भूतानि भूतेशानुचराणि ह 03140241 एतस्यां साध्वि सन्ध्यायां भगवान्भूतभावनः 03140242 परीतो भूतपर्षद्भिर्वृषेणाटति भूतराट् 03140251 श्मशानचक्रानिलधूलिधूम्र विकीर्णविद्योतजटाकलापः 03140252 भस्मावगुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति देवरस्ते 03140261 न यस्य लोके स्वजनः परो वा नात्यादृतो नोत कश्चिद्विगर्ह्यः 03140262 वयं व्रतैर्यच्चरणापविद्धामाशास्महेऽजां बत भुक्तभोगाम् 03140271 यस्यानवद्याचरितं मनीषिणो गृणन्त्यविद्यापटलं बिभित्सवः 03140272 निरस्तसाम्यातिशयोऽपि यत्स्वयं पिशाचचर्यामचरद्गतिः सताम् 03140281 हसन्ति यस्याचरितं हि दुर्भगाः स्वात्मन्रतस्याविदुषः समीहितम् 03140282 यैर्वस्त्रमाल्याभरणानुलेपनैः श्वभोजनं स्वात्मतयोपलालितम् 03140291 ब्रह्मादयो यत्कृतसेतुपाला यत्कारणं विश्वमिदं च माया 03140292 आज्ञाकरी यस्य पिशाचचर्या अहो विभूम्नश्चरितं विडम्बनम् 03140300 मैत्रेय उवाच 03140301 सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया 03140302 जग्राह वासो ब्रह्मर्षेर्वृषलीव गतत्रपा 03140311 स विदित्वाथ भार्यायास्तं निर्बन्धं विकर्मणि 03140312 नत्वा दिष्टाय रहसि तयाथोपविवेश हि 03140321 अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः 03140322 ध्यायञ्जजाप विरजं ब्रह्म ज्योतिः सनातनम् 03140331 दितिस्तु व्रीडिता तेन कर्मावद्येन भारत 03140332 उपसङ्गम्य विप्रर्षिमधोमुख्यभ्यभाषत 03140340 दितिरुवाच 03140341 न मे गर्भमिमं ब्रह्मन्भूतानामृषभोऽवधीत् 03140342 रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम् 03140351 नमो रुद्राय महते देवायोग्राय मीढुषे 03140352 शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे 03140361 स नः प्रसीदतां भामो भगवानुर्वनुग्रहः 03140362 व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सतीपतिः 03140370 मैत्रेय उवाच 03140371 स्वसर्गस्याशिषं लोक्यामाशासानां प्रवेपतीम् 03140372 निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः 03140380 कश्यप उवाच 03140381 अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत 03140382 मन्निदेशातिचारेण देवानां चातिहेलनात् 03140391 भविष्यतस्तवाभद्रावभद्रे जाठराधमौ 03140392 लोकान्सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यतः 03140401 प्राणिनां हन्यमानानां दीनानामकृतागसाम् 03140402 स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु 03140411 तदा विश्वेश्वरः क्रुद्धो भगवाल्लोकभावनः 03140412 हनिष्यत्यवतीर्यासौ यथाद्रीन्शतपर्वधृक् 03140420 दितिरुवाच 03140421 वधं भगवता साक्षात्सुनाभोदारबाहुना 03140422 आशासे पुत्रयोर्मह्यं मा क्रुद्धाद्ब्राह्मणाद्प्रभो 03140431 न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च 03140432 नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गतः 03140440 कश्यप उवाच 03140441 कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात् 03140442 भगवत्युरुमानाच्च भवे मय्यपि चादरात् 03140451 पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः 03140452 गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम् 03140461 योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः 03140462 निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम् 03140471 यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् 03140472 स स्वदृग्भगवान्यस्य तोष्यतेऽनन्यया दृशा 03140481 स वै महाभागवतो महात्मा महानुभावो महतां महिष्ठः 03140482 प्रवृद्धभक्त्या ह्यनुभाविताशये निवेश्य वैकुण्ठमिमं विहास्यति 03140491 अलम्पटः शीलधरो गुणाकरो हृष्टः परर्द्ध्या व्यथितो दुःखितेषु 03140491 अभूतशत्रुर्जगतः शोकहर्ता नैदाघिकं तापमिवोडुराजः 03140501 अन्तर्बहिश्चामलमब्जनेत्रं स्वपूरुषेच्छानुगृहीतरूपम् 03140502 पौत्रस्तव श्रीललनाललामं द्रष्टा स्फुरत्कुण्डलमण्डिताननम् 03140510 मैत्रेय उवाच 03140511 श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम् 03140512 पुत्रयोश्च वधं कृष्णाद्विदित्वासीन्महामनाः 03150010 मैत्रेय उवाच 03150011 प्राजापत्यं तु तत्तेजः परतेजोहनं दितिः 03150012 दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् 03150021 लोके तेनाहतालोके लोकपाला हतौजसः 03150022 न्यवेदयन्विश्वसृजे ध्वान्तव्यतिकरं दिशाम् 03150030 देवा ऊचुः 03150031 तम एतद्विभो वेत्थ संविग्ना यद्वयं भृशम् 03150032 न ह्यव्यक्तं भगवतः कालेनास्पृष्टवर्त्मनः 03150041 देवदेव जगद्धातर्लोकनाथशिखामणे 03150042 परेषामपरेषां त्वं भूतानामसि भाववित् 03150051 नमो विज्ञानवीर्याय माययेदमुपेयुषे 03150052 गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये 03150061 ये त्वानन्येन भावेन भावयन्त्यात्मभावनम् 03150062 आत्मनि प्रोतभुवनं परं सदसदात्मकम् 03150071 तेषां सुपक्वयोगानां जितश्वासेन्द्रियात्मनाम् 03150072 लब्धयुष्मत्प्रसादानां न कुतश्चित्पराभवः 03150081 यस्य वाचा प्रजाः सर्वा गावस्तन्त्येव यन्त्रिताः 03150082 हरन्ति बलिमायत्तास्तस्मै मुख्याय ते नमः 03150091 स त्वं विधत्स्व शं भूमंस्तमसा लुप्तकर्मणाम् 03150092 अदभ्रदयया दृष्ट्या आपन्नानर्हसीक्षितुम् 03150101 एष देव दितेर्गर्भ ओजः काश्यपमर्पितम् 03150102 दिशस्तिमिरयन्सर्वा वर्धतेऽग्निरिवैधसि 03150110 मैत्रेय उवाच 03150111 स प्रहस्य महाबाहो भगवान्शब्दगोचरः 03150112 प्रत्याचष्टात्मभूर्देवान्प्रीणन्रुचिरया गिरा 03150120 ब्रह्मोवाच 03150121 मानसा मे सुता युष्मत् पूर्वजाः सनकादयः 03150122 चेरुर्विहायसा लोकाल्लोकेषु विगतस्पृहाः 03150131 त एकदा भगवतो वैकुण्ठस्यामलात्मनः 03150132 ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम् 03150141 वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः 03150142 येऽनिमित्तनिमित्तेन धर्मेणाराधयन्हरिम् 03150151 यत्र चाद्यः पुमानास्ते भगवान्शब्दगोचरः 03150152 सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन्वृषः 03150161 यत्र नैःश्रेयसं नाम वनं कामदुघैर्द्रुमैः 03150162 सर्वर्तुश्रीभिर्विभ्राजत्कैवल्यमिव मूर्तिमत् 03150171 वैमानिकाः सललनाश्चरितानि शश्वद् 03150172 गायन्ति यत्र शमलक्षपणानि भर्तुः 03150173 अन्तर्जलेऽनुविकसन्मधुमाधवीनां 03150174 गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्तः 03150181 पारावतान्यभृतसारसचक्रवाक 03150182 दात्यूहहंसशुकतित्तिरिबर्हिणां यः 03150183 कोलाहलो विरमतेऽचिरमात्रमुच्चैर् 03150184 भृङ्गाधिपे हरिकथामिव गायमाने 03150191 मन्दारकुन्दकुरबोत्पलचम्पकार्ण 03150192 पुन्नागनागबकुलाम्बुजपारिजाताः 03150193 गन्धेऽर्चिते तुलसिकाभरणेन तस्या 03150194 यस्मिंस्तपः सुमनसो बहु मानयन्ति 03150201 यत्सङ्कुलं हरिपदानतिमात्रदृष्टैर् 03150202 वैदूर्यमारकतहेममयैर्विमानैः 03150203 येषां बृहत्कटितटाः स्मितशोभिमुख्यः 03150204 कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः 03150211 श्री रूपिणी क्वणयती चरणारविन्दं 03150212 लीलाम्बुजेन हरिसद्मनि मुक्तदोषा 03150213 संलक्ष्यते स्फटिककुड्य उपेतहेम्नि 03150214 सम्मार्जतीव यदनुग्रहणेऽन्ययत्नः 03150221 वापीषु विद्रुमतटास्वमलामृताप्सु 03150222 प्रेष्यान्विता निजवने तुलसीभिरीशम् 03150223 अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्रम् 03150224 उच्छेषितं भगवतेत्यमताङ्ग यच्छ्रीः 03150231 यन्न व्रजन्त्यघभिदो रचनानुवादाच् 03150232 छृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः 03150233 यास्तु श्रुता हतभगैर्नृभिरात्तसारास् 03150234 तांस्तान्क्षिपन्त्यशरणेषु तमःसु हन्त 03150241 येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना 03150242 ज्ञानं च तत्त्वविषयं सहधर्मं यत्र 03150243 नाराधनं भगवतो वितरन्त्यमुष्य 03150244 सम्मोहिता विततया बत मायया ते 03150251 यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या 03150252 दूरे यमा ह्युपरि नः स्पृहणीयशीलाः 03150253 भर्तुर्मिथः सुयशसः कथनानुराग 03150254 वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः 03150261 तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं 03150262 दिव्यं विचित्रविबुधाग्र्यविमानशोचिः 03150263 आपुः परां मुदमपूर्वमुपेत्य योग 03150264 मायाबलेन मुनयस्तदथो विकुण्ठम् 03150271 तस्मिन्नतीत्य मुनयः षडसज्जमानाः 03150272 कक्षाः समानवयसावथ सप्तमायाम् 03150273 देवावचक्षत गृहीतगदौ परार्ध्य 03150274 केयूरकुण्डलकिरीटविटङ्कवेषौ 03150281 मत्तद्विरेफवनमालिकया निवीतौ 03150282 विन्यस्तयासितचतुष्टयबाहुमध्ये 03150283 वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां 03150284 रक्तेक्षणेन च मनाग्रभसं दधानौ 03150291 द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा 03150292 पूर्वा यथा पुरटवज्रकपाटिका याः 03150293 सर्वत्र तेऽविषमया मुनयः स्वदृष्ट्या 03150294 ये सञ्चरन्त्यविहता विगताभिशङ्काः 03150301 तान्वीक्ष्य वातरशनांश्चतुरः कुमारान् 03150302 वृद्धान्दशार्धवयसो विदितात्मतत्त्वान् 03150303 वेत्रेण चास्खलयतामतदर्हणांस्तौ 03150304 तेजो विहस्य भगवत्प्रतिकूलशीलौ 03150311 ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः 03150312 स्वर्हत्तमा ह्यपि हरेः प्रतिहारपाभ्याम् 03150313 ऊचुः सुहृत्तमदिदृक्षितभङ्ग ईषत् 03150314 कामानुजेन सहसा त उपप्लुताक्षाः 03150320 मुनय ऊचुः 03150321 को वामिहैत्य भगवत्परिचर्ययोच्चैस् 03150322 तद्धर्मिणां निवसतां विषमः स्वभावः 03150323 तस्मिन्प्रशान्तपुरुषे गतविग्रहे वां 03150324 को वात्मवत्कुहकयोः परिशङ्कनीयः 03150331 न ह्यन्तरं भगवतीह समस्तकुक्षाव् 03150332 आत्मानमात्मनि नभो नभसीव धीराः 03150333 पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किं 03150334 व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य 03150341 तद्वाममुष्य परमस्य विकुण्ठभर्तुः 03150342 कर्तुं प्रकृष्टमिह धीमहि मन्दधीभ्याम् 03150343 लोकानितो व्रजतमन्तरभावदृष्ट्या 03150344 पापीयसस्त्रय इमे रिपवोऽस्य यत्र 03150351 तेषामितीरितमुभाववधार्य घोरं 03150352 तं ब्रह्मदण्डमनिवारणमस्त्रपूगैः 03150353 सद्यो हरेरनुचरावुरु बिभ्यतस्तत् 03150354 पादग्रहावपततामतिकातरेण 03150361 भूयादघोनि भगवद्भिरकारि दण्डो 03150362 यो नौ हरेत सुरहेलनमप्यशेषम् 03150363 मा वोऽनुतापकलया भगवत्स्मृतिघ्नो 03150364 मोहो भवेदिह तु नौ व्रजतोरधोऽधः 03150371 एवं तदैव भगवानरविन्दनाभः 03150372 स्वानां विबुध्य सदतिक्रममार्यहृद्यः 03150373 तस्मिन्ययौ परमहंसमहामुनीनाम् 03150374 अन्वेषणीयचरणौ चलयन्सहश्रीः 03150381 तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भिस् 03150382 तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम् 03150383 हंसश्रियोर्व्यजनयोः शिववायुलोलच् 03150384 छुभ्रातपत्रशशिकेसरशीकराम्बुम् 03150391 कृत्स्नप्रसादसुमुखं स्पृहणीयधाम 03150392 स्नेहावलोककलया हृदि संस्पृशन्तम् 03150393 श्यामे पृथावुरसि शोभितया श्रिया स्वश् 03150394 चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम् 03150401 पीतांशुके पृथुनितम्बिनि विस्फुरन्त्या 03150402 काञ्च्यालिभिर्विरुतया वनमालया च 03150403 वल्गुप्रकोष्ठवलयं विनतासुतांसे 03150404 विन्यस्तहस्तमितरेण धुनानमब्जम् 03150411 विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह 03150412 गण्डस्थलोन्नसमुखं मणिमत्किरीटम् 03150413 दोर्दण्डषण्डविवरे हरता परार्ध्य 03150414 हारेण कन्धरगतेन च कौस्तुभेन 03150421 अत्रोपसृष्टमिति चोत्स्मितमिन्दिरायाः 03150422 स्वानां धिया विरचितं बहुसौष्ठवाढ्यम् 03150423 मह्यं भवस्य भवतां च भजन्तमङ्गं 03150424 नेमुर्निरीक्ष्य न वितृप्तदृशो मुदा कैः 03150431 तस्यारविन्दनयनस्य पदारविन्द 03150432 किञ्जल्कमिश्रतुलसीमकरन्दवायुः 03150433 अन्तर्गतः स्वविवरेण चकार तेषां 03150434 सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः 03150441 ते वा अमुष्य वदनासितपद्मकोशम् 03150442 उद्वीक्ष्य सुन्दरतराधरकुन्दहासम् 03150443 लब्धाशिषः पुनरवेक्ष्य तदीयमङ्घ्रि 03150444 द्वन्द्वं नखारुणमणिश्रयणं निदध्युः 03150451 पुंसां गतिं मृगयतामिह योगमार्गैर् 03150452 ध्यानास्पदं बहुमतं नयनाभिरामम् 03150453 पौंस्नं वपुर्दर्शयानमनन्यसिद्धैर् 03150454 औत्पत्तिकैः समगृणन्युतमष्टभोगैः 03150460 कुमारा ऊचुः 03150461 योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं 03150462 सोऽद्यैव नो नयनमूलमनन्त राद्धः 03150463 यर्ह्येव कर्णविवरेण गुहां गतो नः 03150464 पित्रानुवर्णितरहा भवदुद्भवेन 03150471 तं त्वां विदाम भगवन्परमात्मतत्त्वं 03150472 सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम् 03150473 यत्तेऽनुतापविदितैर्दृढभक्तियोगैर् 03150474 उद्ग्रन्थयो हृदि विदुर्मुनयो विरागाः 03150481 नात्यन्तिकं विगणयन्त्यपि ते प्रसादं 03150482 किम्वन्यदर्पितभयं भ्रुव उन्नयैस्ते 03150483 येऽङ्ग त्वदङ्घ्रिशरणा भवतः कथायाः 03150484 कीर्तन्यतीर्थयशसः कुशला रसज्ञाः 03150491 कामं भवः स्ववृजिनैर्निरयेषु नः स्ताच् 03150492 चेतोऽलिवद्यदि नु ते पदयो रमेत 03150493 वाचश्च नस्तुलसिवद्यदि तेऽङ्घ्रिशोभाः 03150494 पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः 03150501 प्रादुश्चकर्थ यदिदं पुरुहूत रूपं 03150502 तेनेश निर्वृतिमवापुरलं दृशो नः 03150503 तस्मा इदं भगवते नम इद्विधेम 03150504 योऽनात्मनां दुरुदयो भगवान्प्रतीतः 03160010 ब्रह्मोवाच 03160011 इति तद्गृणतां तेषां मुनीनां योगधर्मिणाम् 03160012 प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः 03160020 श्रीभगवानुवाच 03160021 एतौ तौ पार्षदौ मह्यं जयो विजय एव च 03160022 कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् 03160031 यस्त्वेतयोर्धृतो दण्डो भवद्भिर्मामनुव्रतैः 03160032 स एवानुमतोऽस्माभिर्मुनयो देवहेलनात् 03160041 तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे 03160042 तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः 03160051 यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि 03160052 सोऽसाधुवादस्तत्कीर्तिं हन्ति त्वचमिवामयः 03160061 यस्यामृतामलयशःश्रवणावगाहः 03160062 सद्यः पुनाति जगदाश्वपचाद्विकुण्ठः 03160063 सोऽहं भवद्भ्य उपलब्धसुतीर्थकीर्तिश् 03160064 छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् 03160071 यत्सेवया चरणपद्मपवित्ररेणुं 03160072 सद्यः क्षताखिलमलं प्रतिलब्धशीलम् 03160073 न श्रीर्विरक्तमपि मां विजहाति यस्याः 03160074 प्रेक्षालवार्थ इतरे नियमान्वहन्ति 03160081 नाहं तथाद्मि यजमानहविर्विताने 03160082 श्च्योतद्घृतप्लुतमदन्हुतभुङ्मुखेन 03160083 यद्ब्राह्मणस्य मुखतश्चरतोऽनुघासं 03160084 तुष्टस्य मय्यवहितैर्निजकर्मपाकैः 03160091 येषां बिभर्म्यहमखण्डविकुण्ठयोग 03160092 मायाविभूतिरमलाङ्घ्रिरजः किरीटैः 03160093 विप्रांस्तु को न विषहेत यदर्हणाम्भः 03160094 सद्यः पुनाति सहचन्द्रललामलोकान् 03160101 ये मे तनूर्द्विजवरान्दुहतीर्मदीया 03160102 भूतान्यलब्धशरणानि च भेदबुद्ध्या 03160103 द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान् 03160104 गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः 03160111 ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्तस् 03160112 तुष्यद्धृदः स्मितसुधोक्षितपद्मवक्त्राः 03160113 वाण्यानुरागकलयात्मजवद्गृणन्तः 03160114 सम्बोधयन्त्यहमिवाहमुपाहृतस्तैः 03160121 तन्मे स्वभर्तुरवसायमलक्षमाणौ 03160122 युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः 03160123 भूयो ममान्तिकमितां तदनुग्रहो मे 03160124 यत्कल्पतामचिरतो भृतयोर्विवासः 03160130 ब्रह्मोवाच 03160131 अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् 03160132 नास्वाद्य मन्युदष्टानां तेषामात्माप्यतृप्यत 03160141 सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्वर्थगह्वराम् 03160142 विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम् 03160151 ते योगमाययारब्ध पारमेष्ठ्यमहोदयम् 03160152 प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचः 03160160 ऋषय ऊचुः 03160161 न वयं भगवन्विद्मस्तव देव चिकीर्षितम् 03160162 कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभाषसे 03160171 ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो 03160172 विप्राणां देवदेवानां भगवानात्मदैवतम् 03160181 त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव 03160182 धर्मस्य परमो गुह्यो निर्विकारो भवान्मतः 03160191 तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात् 03160192 योगिनः स भवान्किं स्विदनुगृह्येत यत्परैः 03160201 यं वै विभूतिरुपयात्यनुवेलमन्यैर् 03160202 अर्थार्थिभिः स्वशिरसा धृतपादरेणुः 03160203 धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो 03160204 लोकं मधुव्रतपतेरिव कामयाना 03160211 यस्तां विविक्तचरितैरनुवर्तमानां 03160212 नात्याद्रियत्परमभागवतप्रसङ्गः 03160213 स त्वं द्विजानुपथपुण्यरजःपुनीतः 03160214 श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् 03160221 धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः 03160222 पद्भिश्चराचरमिदं द्विजदेवतार्थम् 03160223 नूनं भृतं तदभिघाति रजस्तमश्च 03160224 सत्त्वेन नो वरदया तनुवा निरस्य 03160231 न त्वं द्विजोत्तमकुलं यदि हात्मगोपं 03160232 गोप्ता वृषः स्वर्हणेन ससूनृतेन 03160233 तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था 03160234 लोकोऽग्रहीष्यदृषभस्य हि तत्प्रमाणम् 03160241 तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः 03160242 क्षेमं जनाय निजशक्तिभिरुद्धृतारेः 03160243 नैतावता त्र्यधिपतेर्बत विश्वभर्तुस् 03160244 तेजः क्षतं त्ववनतस्य स ते विनोदः 03160251 यं वानयोर्दममधीश भवान्विधत्ते 03160252 वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम् 03160253 अस्मासु वा य उचितो ध्रियतां स दण्डो 03160254 येऽनागसौ वयमयुङ्क्ष्महि किल्बिषेण 03160260 श्रीभगवानुवाच 03160261 एतौ सुरेतरगतिं प्रतिपद्य सद्यः 03160262 संरम्भसम्भृतसमाध्यनुबद्धयोगौ 03160263 भूयः सकाशमुपयास्यत आशु यो वः 03160264 शापो मयैव निमितस्तदवेत विप्राः 03160270 ब्रह्मोवाच 03160271 अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् 03160272 वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्रभम् 03160281 भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च 03160282 प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् 03160291 भगवाननुगावाह यातं मा भैष्टमस्तु शम् 03160292 ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे 03160301 एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा 03160302 पुरापवारिता द्वारि विशन्ती मय्युपारते 03160311 मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् 03160312 प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः 03160321 द्वाःस्थावादिश्य भगवान्विमानश्रेणिभूषणम् 03160322 सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत् 03160331 तौ तु गीर्वाणऋषभौ दुस्तराद्धरिलोकतः 03160332 हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ 03160341 तदा विकुण्ठधिषणात्तयोर्निपतमानयोः 03160342 हाहाकारो महानासीद्विमानाग्र्येषु पुत्रकाः 03160351 तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरेः 03160352 दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम् 03160361 तयोरसुरयोरद्य तेजसा यमयोर्हि वः 03160362 आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति 03160371 विश्वस्य यः स्थितिलयोद्भवहेतुराद्यो 03160372 योगेश्वरैरपि दुरत्यययोगमायः 03160373 क्षेमं विधास्यति स नो भगवांस्त्र्यधीशस् 03160374 तत्रास्मदीयविमृशेन कियानिहार्थः 03170010 मैत्रेय उवाच 03170011 निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिताः 03170012 ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः 03170021 दितिस्तु भर्तुरादेशादपत्यपरिशङ्किनी 03170022 पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ 03170031 उत्पाता बहवस्तत्र निपेतुर्जायमानयोः 03170032 दिवि भुव्यन्तरिक्षे च लोकस्योरुभयावहाः 03170041 सहाचला भुवश्चेलुर्दिशः सर्वाः प्रजज्वलुः 03170042 सोल्काश्चाशनयः पेतुः केतवश्चार्तिहेतवः 03170051 ववौ वायुः सुदुःस्पर्शः फूत्कारानीरयन्मुहुः 03170052 उन्मूलयन्नगपतीन्वात्यानीको रजोध्वजः 03170061 उद्धसत्तडिदम्भोद घटया नष्टभागणे 03170062 व्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम् 03170071 चुक्रोश विमना वार्धिरुदूर्मिः क्षुभितोदरः 03170072 सोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाः 03170081 मुहुः परिधयोऽभूवन्सराह्वोः शशिसूर्ययोः 03170082 निर्घाता रथनिर्ह्रादा विवरेभ्यः प्रजज्ञिरे 03170091 अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् 03170092 सृगालोलूकटङ्कारैः प्रणेदुरशिवं शिवाः 03170101 सङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम् 03170102 व्यमुञ्चन्विविधा वाचो ग्रामसिंहास्ततस्ततः 03170111 खराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम् 03170112 खार्काररभसा मत्ताः पर्यधावन्वरूथशः 03170121 रुदन्तो रासभत्रस्ता नीडादुदपतन्खगाः 03170122 घोषेऽरण्ये च पशवः शकृन्मूत्रमकुर्वत 03170131 गावोऽत्रसन्नसृग्दोहास्तोयदाः पूयवर्षिणः 03170132 व्यरुदन्देवलिङ्गानि द्रुमाः पेतुर्विनानिलम् 03170141 ग्रहान्पुण्यतमानन्ये भगणांश्चापि दीपिताः 03170142 अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम् 03170151 दृष्ट्वान्यांश्च महोत्पातानतत्तत्त्वविदः प्रजाः 03170152 ब्रह्मपुत्रानृते भीता मेनिरे विश्वसम्प्लवम् 03170161 तावादिदैत्यौ सहसा व्यज्यमानात्मपौरुषौ 03170162 ववृधातेऽश्मसारेण कायेनाद्रिपती इव 03170171 दिविस्पृशौ हेमकिरीटकोटिभिर्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ 03170172 गां कम्पयन्तौ चरणैः पदे पदे कट्या सुकाञ्च्यार्कमतीत्य तस्थतुः 03170181 प्रजापतिर्नाम तयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत 03170182 तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साग्रतः 03170191 चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मवरेण च 03170192 वशे सपालान्लोकांस्त्रीनकुतोमृत्युरुद्धतः 03170201 हिरण्याक्षोऽनुजस्तस्य प्रियः प्रीतिकृदन्वहम् 03170202 गदापाणिर्दिवं यातो युयुत्सुर्मृगयन्रणम् 03170211 तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम् 03170212 वैजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम् 03170221 मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम् 03170222 भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहयः 03170231 स वै तिरोहितान्दृष्ट्वा महसा स्वेन दैत्यराट् 03170232 सेन्द्रान्देवगणान्क्षीबानपश्यन्व्यनदद्भृशम् 03170241 ततो निवृत्तः क्रीडिष्यन्गम्भीरं भीमनिस्वनम् 03170242 विजगाहे महासत्त्वो वार्धिं मत्त इव द्विपः 03170251 तस्मिन्प्रविष्टे वरुणस्य सैनिका यादोगणाः सन्नधियः ससाध्वसाः 03170252 अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दूरतरं प्रदुद्रुवुः 03170261 स वर्षपूगानुदधौ महाबलश्चरन्महोर्मीञ्छ्वसनेरितान्मुहुः 03170262 मौर्व्याभिजघ्ने गदया विभावरीमासेदिवांस्तात पुरीं प्रचेतसः 03170271 तत्रोपलभ्यासुरलोकपालकं यादोगणानामृषभं प्रचेतसम् 03170272 स्मयन्प्रलब्धुं प्रणिपत्य नीचवज्जगाद मे देह्यधिराज संयुगम् 03170281 त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा वीर्यापहो दुर्मदवीरमानिनाम् 03170282 विजित्य लोकेऽखिलदैत्यदानवान्यद्राजसूयेन पुरायजत्प्रभो 03170291 स एवमुत्सिक्तमदेन विद्विषा दृढं प्रलब्धो भगवानपां पतिः 03170292 रोषं समुत्थं शमयन्स्वया धिया व्यवोचदङ्गोपशमं गता वयम् 03170301 पश्यामि नान्यं पुरुषात्पुरातनाद्यः संयुगे त्वां रणमार्गकोविदम् 03170302 आराधयिष्यत्यसुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः 03170311 तं वीरमारादभिपद्य विस्मयः शयिष्यसे वीरशये श्वभिर्वृतः 03170312 यस्त्वद्विधानामसतां प्रशान्तये रूपाणि धत्ते सदनुग्रहेच्छया 03180010 मैत्रेय उवाच 03180011 तदेवमाकर्ण्य जलेशभाषितं महामनास्तद्विगणय्य दुर्मदः 03180012 हरेर्विदित्वा गतिमङ्ग नारदाद्रसातलं निर्विविशे त्वरान्वितः 03180021 ददर्श तत्राभिजितं धराधरं प्रोन्नीयमानावनिमग्रदंष्ट्रया 03180022 मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया जहास चाहो वनगोचरो मृगः 03180031 आहैनमेह्यज्ञ महीं विमुञ्च नो रसौकसां विश्वसृजेयमर्पिता 03180032 न स्वस्ति यास्यस्यनया ममेक्षतः सुराधमासादितसूकराकृते 03180041 त्वं नः सपत्नैरभवाय किं भृतो यो मायया हन्त्यसुरान्परोक्षजित् 03180042 त्वां योगमायाबलमल्पपौरुषं संस्थाप्य मूढ प्रमृजे सुहृच्छुचः 03180051 त्वयि संस्थिते गदया शीर्णशीर्षण्यस्मद्भुजच्युतया ये च तुभ्यम् 03180052 बलिं हरन्त्यृषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्यमूलाः 03180061 स तुद्यमानोऽरिदुरुक्ततोमरैर्दंष्ट्राग्रगां गामुपलक्ष्य भीताम् 03180062 तोदं मृषन्निरगादम्बुमध्याद्ग्राहाहतः सकरेणुर्यथेभः 03180071 तं निःसरन्तं सलिलादनुद्रुतो हिरण्यकेशो द्विरदं यथा झषः 03180072 करालदंष्ट्रोऽशनिनिस्वनोऽब्रवीद्गतह्रियां किं त्वसतां विगर्हितम् 03180081 स गामुदस्तात्सलिलस्य गोचरे विन्यस्य तस्यामदधात्स्वसत्त्वम् 03180082 अभिष्टुतो विश्वसृजा प्रसूनैरापूर्यमाणो विबुधैः पश्यतोऽरेः 03180091 परानुषक्तं तपनीयोपकल्पं महागदं काञ्चनचित्रदंशम् 03180092 मर्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैः प्रचण्डमन्युः प्रहसंस्तं बभाषे 03180100 श्रीभगवानुवाच 03180101 सत्यं वयं भो वनगोचरा मृगा युष्मद्विधान्मृगये ग्रामसिंहान् 03180102 न मृत्युपाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्णन्त्यभद्र 03180111 एते वयं न्यासहरा रसौकसां गतह्रियो गदया द्रावितास्ते 03180112 तिष्ठामहेऽथापि कथञ्चिदाजौ स्थेयं क्व यामो बलिनोत्पाद्य वैरम् 03180121 त्वं पद्रथानां किल यूथपाधिपो घटस्व नोऽस्वस्तय आश्वनूहः 03180122 संस्थाप्य चास्मान्प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञां नातिपिपर्त्यसभ्यः 03180130 मैत्रेय उवाच 03180131 सोऽधिक्षिप्तो भगवता प्रलब्धश्च रुषा भृशम् 03180132 आजहारोल्बणं क्रोधं क्रीड्यमानोऽहिराडिव 03180141 सृजन्नमर्षितः श्वासान्मन्युप्रचलितेन्द्रियः 03180142 आसाद्य तरसा दैत्यो गदया न्यहनद्धरिम् 03180151 भगवांस्तु गदावेगं विसृष्टं रिपुणोरसि 03180152 अवञ्चयत्तिरश्चीनो योगारूढ इवान्तकम् 03180161 पुनर्गदां स्वामादाय भ्रामयन्तमभीक्ष्णशः 03180162 अभ्यधावद्धरिः क्रुद्धः संरम्भाद्दष्टदच्छदम् 03180171 ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः 03180172 आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत् 03180181 एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च 03180182 जिगीषया सुसंरब्धावन्योन्यमभिजघ्नतुः 03180191 तयोः स्पृधोस्तिग्मगदाहताङ्गयोः क्षतास्रवघ्राणविवृद्धमन्य्वोः 03180192 विचित्रमार्गांश्चरतोर्जिगीषया व्यभादिलायामिव शुष्मिणोर्मृधः 03180201 दैत्यस्य यज्ञावयवस्य माया गृहीतवाराहतनोर्महात्मनः 03180202 कौरव्य मह्यां द्विषतोर्विमर्दनं दिदृक्षुरागादृषिभिर्वृतः स्वराट् 03180211 आसन्नशौण्डीरमपेतसाध्वसं कृतप्रतीकारमहार्यविक्रमम् 03180212 विलक्ष्य दैत्यं भगवान्सहस्रणीर्जगाद नारायणमादिसूकरम् 03180220 ब्रह्मोवाच 03180221 एष ते देव देवानामङ्घ्रिमूलमुपेयुषाम् 03180222 विप्राणां सौरभेयीणां भूतानामप्यनागसाम् 03180231 आगस्कृद्भयकृद्दुष्कृदस्मद्राद्धवरोऽसुरः 03180232 अन्वेषन्नप्रतिरथो लोकानटति कण्टकः 03180241 मैनं मायाविनं दृप्तं निरङ्कुशमसत्तमम् 03180242 आक्रीड बालवद्देव यथाशीविषमुत्थितम् 03180251 न यावदेष वर्धेत स्वां वेलां प्राप्य दारुणः 03180252 स्वां देव मायामास्थाय तावज्जह्यघमच्युत 03180261 एषा घोरतमा सन्ध्या लोकच्छम्बट्करी प्रभो 03180262 उपसर्पति सर्वात्मन्सुराणां जयमावह 03180271 अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात् 03180272 शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम् 03180281 दिष्ट्या त्वां विहितं मृत्युमयमासादितः स्वयम् 03180282 विक्रम्यैनं मृधे हत्वा लोकानाधेहि शर्मणि 03190010 मैत्रेय उवाच 03190011 अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः 03190012 प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत् 03190021 ततः सपत्नं मुखतश्चरन्तमकुतोभयम् 03190022 जघानोत्पत्य गदया हनावसुरमक्षजः 03190031 सा हता तेन गदया विहता भगवत्करात् 03190032 विघूर्णितापतद्रेजे तदद्भुतमिवाभवत् 03190041 स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम् 03190042 मानयन्स मृधे धर्मं विष्वक्सेनं प्रकोपयन् 03190051 गदायामपविद्धायां हाहाकारे विनिर्गते 03190052 मानयामास तद्धर्मं सुनाभं चास्मरद्विभुः 03190061 तं व्यग्रचक्रं दितिपुत्राधमेन स्वपार्षदमुख्येन विषज्जमानम् 03190062 चित्रा वाचोऽतद्विदां खेचराणां तत्र स्मासन्स्वस्ति तेऽमुं जहीति 03190071 स तं निशाम्यात्तरथाङ्गमग्रतो व्यवस्थितं पद्मपलाशलोचनम् 03190072 विलोक्य चामर्षपरिप्लुतेन्द्रियो रुषा स्वदन्तच्छदमादशच्छ्वसन् 03190081 करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव 03190082 अभिप्लुत्य स्वगदया हतोऽसीत्याहनद्धरिम् 03190091 पदा सव्येन तां साधो भगवान्यज्ञसूकरः 03190092 लीलया मिषतः शत्रोः प्राहरद्वातरंहसम् 03190101 आह चायुधमाधत्स्व घटस्व त्वं जिगीषसि 03190102 इत्युक्तः स तदा भूयस्ताडयन्व्यनदद्भृशम् 03190111 तां स आपततीं वीक्ष्य भगवान्समवस्थितः 03190112 जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम् 03190121 स्वपौरुषे प्रतिहते हतमानो महासुरः 03190122 नैच्छद्गदां दीयमानां हरिणा विगतप्रभः 03190131 जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम् 03190132 यज्ञाय धृतरूपाय विप्रायाभिचरन्यथा 03190141 तदोजसा दैत्यमहाभटार्पितं चकासदन्तःख उदीर्णदीधिति 03190142 चक्रेण चिच्छेद निशातनेमिना हरिर्यथा तार्क्ष्यपतत्रमुज्झितम् 03190151 वृक्णे स्वशूले बहुधारिणा हरेः प्रत्येत्य विस्तीर्णमुरो विभूतिमत् 03190152 प्रवृद्धरोषः स कठोरमुष्टिना नदन्प्रहृत्यान्तरधीयतासुरः 03190161 तेनेत्थमाहतः क्षत्तर्भगवानादिसूकरः 03190162 नाकम्पत मनाक्क्वापि स्रजा हत इव द्विपः 03190171 अथोरुधासृजन्मायां योगमायेश्वरे हरौ 03190172 यां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम् 03190181 प्रववुर्वायवश्चण्डास्तमः पांसवमैरयन् 03190182 दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव 03190191 द्यौर्नष्टभगणाभ्रौघैः सविद्युत्स्तनयित्नुभिः 03190192 वर्षद्भिः पूयकेशासृग् विण्मूत्रास्थीनि चासकृत् 03190201 गिरयः प्रत्यदृश्यन्त नानायुधमुचोऽनघ 03190202 दिग्वाससो यातुधान्यः शूलिन्यो मुक्तमूर्धजाः 03190211 बहुभिर्यक्षरक्षोभिः पत्त्यश्वरथकुञ्जरैः 03190212 आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसाः 03190221 प्रादुष्कृतानां मायानामासुरीणां विनाशयत् 03190222 सुदर्शनास्त्रं भगवान्प्रायुङ्क्त दयितं त्रिपात् 03190231 तदा दितेः समभवत्सहसा हृदि वेपथुः 03190232 स्मरन्त्या भर्तुरादेशं स्तनाच्चासृक्प्रसुस्रुवे 03190241 विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम् 03190242 रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः 03190251 तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैरधोक्षजः 03190252 करेण कर्णमूलेऽहन्यथा त्वाष्ट्रं मरुत्पतिः 03190261 स आहतो विश्वजिता ह्यवज्ञया परिभ्रमद्गात्र उदस्तलोचनः 03190262 विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपतद्यथा नगेन्द्रो लुलितो नभस्वता 03190271 क्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम् 03190272 अजादयो वीक्ष्य शशंसुरागता अहो इमं को नु लभेत संस्थितिम् 03190281 यं योगिनो योगसमाधिना रहो ध्यायन्ति लिङ्गादसतो मुमुक्षया 03190282 तस्यैष दैत्यऋषभः पदाहतो मुखं प्रपश्यंस्तनुमुत्ससर्ज ह 03190291 एतौ तौ पार्षदावस्य शापाद्यातावसद्गतिम् 03190292 पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः 03190300 देवा ऊचुः 03190301 नमो नमस्तेऽखिलयज्ञतन्तवे स्थितौ गृहीतामलसत्त्वमूर्तये 03190302 दिष्ट्या हतोऽयं जगतामरुन्तुदस्त्वत्पादभक्त्या वयमीश निर्वृताः 03190310 मैत्रेय उवाच 03190311 एवं हिरण्याक्षमसह्यविक्रमं स सादयित्वा हरिरादिसूकरः 03190312 जगाम लोकं स्वमखण्डितोत्सवं समीडितः पुष्करविष्टरादिभिः 03190321 मया यथानूक्तमवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम् 03190322 यथा हिरण्याक्ष उदारविक्रमो महामृधे क्रीडनवन्निराकृतः 03190330 सूत उवाच 03190331 इति कौषारवाख्यातामाश्रुत्य भगवत्कथाम् 03190332 क्षत्तानन्दं परं लेभे महाभागवतो द्विज 03190341 अन्येषां पुण्यश्लोकानामुद्दामयशसां सताम् 03190342 उपश्रुत्य भवेन्मोदः श्रीवत्साङ्कस्य किं पुनः 03190351 यो गजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजम् 03190352 क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद्द्रुतम् 03190361 तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः 03190362 कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः 03190371 यो वै हिरण्याक्षवधं महाद्भुतं विक्रीडितं कारणसूकरात्मनः 03190372 शृणोति गायत्यनुमोदतेऽञ्जसा विमुच्यते ब्रह्मवधादपि द्विजाः 03190381 एतन्महापुण्यमलं पवित्रं धन्यं यशस्यं पदमायुराशिषाम् 03190382 प्राणेन्द्रियाणां युधि शौर्यवर्धनं नारायणोऽन्ते गतिरङ्ग शृण्वताम् 03200010 शौनक उवाच 03200011 महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनुः 03200012 कान्यन्वतिष्ठद्द्वाराणि मार्गायावरजन्मनाम् 03200021 क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत् 03200022 यस्तत्याजाग्रजं कृष्णे सापत्यमघवानिति 03200031 द्वैपायनादनवरो महित्वे तस्य देहजः 03200032 सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः 03200041 किमन्वपृच्छन्मैत्रेयं विरजास्तीर्थसेवया 03200042 उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम् 03200051 तयोः संवदतोः सूत प्रवृत्ता ह्यमलाः कथाः 03200052 आपो गाङ्गा इवाघघ्नीर्हरेः पादाम्बुजाश्रयाः 03200061 ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः 03200062 रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन् 03200071 एवमुग्रश्रवाः पृष्ट ऋषिभिर्नैमिषायनैः 03200072 भगवत्यर्पिताध्यात्मस्तानाह श्रूयतामिति 03200080 सूत उवाच 03200081 हरेर्धृतक्रोडतनोः स्वमायया निशम्य गोरुद्धरणं रसातलात् 03200082 लीलां हिरण्याक्षमवज्ञया हतं सञ्जातहर्षो मुनिमाह भारतः 03200090 विदुर उवाच 03200091 प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन् 03200092 किमारभत मे ब्रह्मन्प्रब्रूह्यव्यक्तमार्गवित् 03200101 ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः 03200102 ते वै ब्रह्मण आदेशात्कथमेतदभावयन् 03200111 सद्वितीयाः किमसृजन्स्वतन्त्रा उत कर्मसु 03200112 आहो स्वित्संहताः सर्व इदं स्म समकल्पयन् 03200120 मैत्रेय उवाच 03200121 दैवेन दुर्वितर्क्येण परेणानिमिषेण च 03200122 जातक्षोभाद्भगवतो महानासीद्गुणत्रयात् 03200131 रजःप्रधानान्महतस्त्रिलिङ्गो दैवचोदितात् 03200132 जातः ससर्ज भूतादिर्वियदादीनि पञ्चशः 03200141 तानि चैकैकशः स्रष्टुमसमर्थानि भौतिकम् 03200142 संहत्य दैवयोगेन हैममण्डमवासृजन् 03200151 सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मकः 03200152 साग्रं वै वर्षसाहस्रमन्ववात्सीत्तमीश्वरः 03200161 तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति 03200162 सर्वजीवनिकायौको यत्र स्वयमभूत्स्वराट् 03200171 सोऽनुविष्टो भगवता यः शेते सलिलाशये 03200172 लोकसंस्थां यथा पूर्वं निर्ममे संस्थया स्वया 03200181 ससर्ज च्छाययाविद्यां पञ्चपर्वाणमग्रतः 03200182 तामिस्रमन्धतामिस्रं तमो मोहो महातमः 03200191 विससर्जात्मनः कायं नाभिनन्दंस्तमोमयम् 03200192 जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्भवाम् 03200201 क्षुत्तृड्भ्यामुपसृष्टास्ते तं जग्धुमभिदुद्रुवुः 03200202 मा रक्षतैनं जक्षध्वमित्यूचुः क्षुत्तृडर्दिताः 03200211 देवस्तानाह संविग्नो मा मां जक्षत रक्षत 03200212 अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ 03200221 देवताः प्रभया या या दीव्यन्प्रमुखतोऽसृजत् 03200222 ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामहः 03200231 देवोऽदेवाञ्जघनतः सृजति स्मातिलोलुपान् 03200232 त एनं लोलुपतया मैथुनायाभिपेदिरे 03200241 ततो हसन्स भगवानसुरैर्निरपत्रपैः 03200242 अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत् 03200251 स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम् 03200252 अनुग्रहाय भक्तानामनुरूपात्मदर्शनम् 03200261 पाहि मां परमात्मंस्ते प्रेषणेनासृजं प्रजाः 03200262 ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो 03200271 त्वमेकः किल लोकानां क्लिष्टानां क्लेशनाशनः 03200272 त्वमेकः क्लेशदस्तेषामनासन्नपदां तव 03200281 सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः 03200282 विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह 03200291 तां क्वणच्चरणाम्भोजां मदविह्वललोचनाम् 03200292 काञ्चीकलापविलसद् दुकूलच्छन्नरोधसम् 03200301 अन्योन्यश्लेषयोत्तुङ्ग निरन्तरपयोधराम् 03200302 सुनासां सुद्विजां स्निग्ध हासलीलावलोकनाम् 03200311 गूहन्तीं व्रीडयात्मानं नीलालकवरूथिनीम् 03200312 उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् 03200321 अहो रूपमहो धैर्यमहो अस्या नवं वयः 03200322 मध्ये कामयमानानामकामेव विसर्पति 03200331 वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् 03200332 अभिसम्भाव्य विश्रम्भात्पर्यपृच्छन्कुमेधसः 03200341 कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र भामिनि 03200342 रूपद्रविणपण्येन दुर्भगान्नो विबाधसे 03200351 या वा काचित्त्वमबले दिष्ट्या सन्दर्शनं तव 03200352 उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः 03200361 नैकत्र ते जयति शालिनि पादपद्मं 03200362 घ्नन्त्या मुहुः करतलेन पतत्पतङ्गम् 03200363 मध्यं विषीदति बृहत्स्तनभारभीतं 03200364 शान्तेव दृष्टिरमला सुशिखासमूहः 03200371 इति सायन्तनीं सन्ध्यामसुराः प्रमदायतीम् 03200372 प्रलोभयन्तीं जगृहुर्मत्वा मूढधियः स्त्रियम् 03200381 प्रहस्य भावगम्भीरं जिघ्रन्त्यात्मानमात्मना 03200382 कान्त्या ससर्ज भगवान्गन्धर्वाप्सरसां गणान् 03200391 विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् 03200392 त एव चाददुः प्रीत्या विश्वावसुपुरोगमाः 03200401 सृष्ट्वा भूतपिशाचांश्च भगवानात्मतन्द्रिणा 03200402 दिग्वाससो मुक्तकेशान्वीक्ष्य चामीलयद्दृशौ 03200411 जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः 03200412 निद्रामिन्द्रियविक्लेदो यया भूतेषु दृश्यते 03200413 येनोच्छिष्टान्धर्षयन्ति तमुन्मादं प्रचक्षते 03200421 ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः 03200422 साध्यान्गणान्पितृगणान्परोक्षेणासृजत्प्रभुः 03200431 त आत्मसर्गं तं कायं पितरः प्रतिपेदिरे 03200432 साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते 03200441 सिद्धान्विद्याधरांश्चैव तिरोधानेन सोऽसृजत् 03200442 तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम् 03200451 स किन्नरान्किम्पुरुषान्प्रत्यात्म्येनासृजत्प्रभुः 03200452 मानयन्नात्मनात्मानमात्माभासं विलोकयन् 03200461 ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना 03200462 मिथुनीभूय गायन्तस्तमेवोषसि कर्मभिः 03200471 देहेन वै भोगवता शयानो बहुचिन्तया 03200472 सर्गेऽनुपचिते क्रोधादुत्ससर्ज ह तद्वपुः 03200481 येऽहीयन्तामुतः केशा अहयस्तेऽङ्ग जज्ञिरे 03200482 सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः 03200491 स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः 03200492 तदा मनून्ससर्जान्ते मनसा लोकभावनान् 03200501 तेभ्यः सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान् 03200502 तान्दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् 03200511 अहो एतज्जगत्स्रष्टः सुकृतं बत ते कृतम् 03200512 प्रतिष्ठिताः क्रिया यस्मिन्साकमन्नमदाम हे 03200521 तपसा विद्यया युक्तो योगेन सुसमाधिना 03200522 ऋषीनृषिर्हृषीकेशः ससर्जाभिमताः प्रजाः 03200531 तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः 03200532 यत्तत्समाधियोगर्द्धि तपोविद्याविरक्तिमत् 03210010 विदुर उवाच 03210011 स्वायम्भुवस्य च मनोरंशः परमसम्मतः 03210012 कथ्यतां भगवन्यत्र मैथुनेनैधिरे प्रजाः 03210021 प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै 03210022 यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम् 03210031 तस्य वै दुहिता ब्रह्मन्देवहूतीति विश्रुता 03210032 पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ 03210041 तस्यां स वै महायोगी युक्तायां योगलक्षणैः 03210042 ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद 03210051 रुचिर्यो भगवान्ब्रह्मन्दक्षो वा ब्रह्मणः सुतः 03210052 यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् 03210060 मैत्रेय उवाच 03210061 प्रजाः सृजेति भगवान्कर्दमो ब्रह्मणोदितः 03210062 सरस्वत्यां तपस्तेपे सहस्राणां समा दश 03210071 ततः समाधियुक्तेन क्रियायोगेन कर्दमः 03210072 सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् 03210081 तावत्प्रसन्नो भगवान्पुष्कराक्षः कृते युगे 03210082 दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः 03210091 स तं विरजमर्काभं सितपद्मोत्पलस्रजम् 03210092 स्निग्धनीलालकव्रात वक्त्राब्जं विरजोऽम्बरम् 03210101 किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम् 03210102 श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम् 03210111 विन्यस्तचरणाम्भोजमंसदेशे गरुत्मतः 03210112 दृष्ट्वा खेऽवस्थितं वक्षः श्रियं कौस्तुभकन्धरम् 03210121 जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथः 03210122 गीर्भिस्त्वभ्यगृणात्प्रीति स्वभावात्मा कृताञ्जलिः 03210130 ऋषिरुवाच 03210131 जुष्टं बताद्याखिलसत्त्वराशेः सांसिद्ध्यमक्ष्णोस्तव दर्शनान्नः 03210132 यद्दर्शनं जन्मभिरीड्य सद्भिराशासते योगिनो रूढयोगाः 03210141 ये मायया ते हतमेधसस्त्वत् पादारविन्दं भवसिन्धुपोतम् 03210142 उपासते कामलवाय तेषां रासीश कामान्निरयेऽपि ये स्युः 03210151 तथा स चाहं परिवोढुकामः समानशीलां गृहमेधधेनुम् 03210152 उपेयिवान्मूलमशेषमूलं दुराशयः कामदुघाङ्घ्रिपस्य 03210161 प्रजापतेस्ते वचसाधीश तन्त्या लोकः किलायं कामहतोऽनुबद्धः 03210162 अहं च लोकानुगतो वहामि बलिं च शुक्लानिमिषाय तुभ्यम् 03210171 लोकांश्च लोकानुगतान्पशूंश्च हित्वा श्रितास्ते चरणातपत्रम् 03210172 परस्परं त्वद्गुणवादसीधु पीयूषनिर्यापितदेहधर्माः 03210181 न तेऽजराक्षभ्रमिरायुरेषां त्रयोदशारं त्रिशतं षष्टिपर्व 03210182 षण्नेम्यनन्तच्छदि यत्त्रिणाभि करालस्रोतो जगदाच्छिद्य धावत् 03210191 एकः स्वयं सञ्जगतः सिसृक्षया द्वितीययात्मन्नधियोगमायया 03210192 सृजस्यदः पासि पुनर्ग्रसिष्यसे यथोर्णनाभिर्भगवन्स्वशक्तिभिः 03210201 नैतद्बताधीश पदं तवेप्सितं यन्मायया नस्तनुषे भूतसूक्ष्मम् 03210202 अनुग्रहायास्त्वपि यर्हि मायया लसत्तुलस्या भगवान्विलक्षितः 03210211 तं त्वानुभूत्योपरतक्रियार्थं स्वमायया वर्तितलोकतन्त्रम् 03210212 नमाम्यभीक्ष्णं नमनीयपाद सरोजमल्पीयसि कामवर्षम् 03210220 ऋषिरुवाच 03210221 इत्यव्यलीकं प्रणुतोऽब्जनाभस्तमाबभाषे वचसामृतेन 03210222 सुपर्णपक्षोपरि रोचमानः प्रेमस्मितोद्वीक्षणविभ्रमद्भ्रूः 03210230 श्रीभगवानुवाच 03210231 विदित्वा तव चैत्यं मे पुरैव समयोजि तत् 03210232 यदर्थमात्मनियमैस्त्वयैवाहं समर्चितः 03210241 न वै जातु मृषैव स्यात्प्रजाध्यक्ष मदर्हणम् 03210242 भवद्विधेष्वतितरां मयि सङ्गृभितात्मनाम् 03210251 प्रजापतिसुतः सम्राण्मनुर्विख्यातमङ्गलः 03210252 ब्रह्मावर्तं योऽधिवसन्शास्ति सप्तार्णवां महीम् 03210261 स चेह विप्र राजर्षिर्महिष्या शतरूपया 03210262 आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः 03210271 आत्मजामसितापाङ्गीं वयःशीलगुणान्विताम् 03210272 मृगयन्तीं पतिं दास्यत्यनुरूपाय ते प्रभो 03210281 समाहितं ते हृदयं यत्रेमान्परिवत्सरान् 03210282 सा त्वां ब्रह्मन्नृपवधूः काममाशु भजिष्यति 03210291 या त आत्मभृतं वीर्यं नवधा प्रसविष्यति 03210292 वीर्ये त्वदीये ऋषय आधास्यन्त्यञ्जसात्मनः 03210301 त्वं च सम्यगनुष्ठाय निदेशं म उशत्तमः 03210302 मयि तीर्थीकृताशेष क्रियार्थो मां प्रपत्स्यसे 03210311 कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान् 03210312 मय्यात्मानं सह जगद्द्रक्ष्यस्यात्मनि चापि माम् 03210321 सहाहं स्वांशकलया त्वद्वीर्येण महामुने 03210322 तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम् 03210330 मैत्रेय उवाच 03210331 एवं तमनुभाष्याथ भगवान्प्रत्यगक्षजः 03210332 जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् 03210341 निरीक्षतस्तस्य ययावशेष सिद्धेश्वराभिष्टुतसिद्धमार्गः 03210342 आकर्णयन्पत्ररथेन्द्रपक्षैरुच्चारितं स्तोममुदीर्णसाम 03210351 अथ सम्प्रस्थिते शुक्ले कर्दमो भगवानृषिः 03210352 आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् 03210361 मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम् 03210362 आरोप्य स्वां दुहितरं सभार्यः पर्यटन्महीम् 03210371 तस्मिन्सुधन्वन्नहनि भगवान्यत्समादिशत् 03210372 उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत् 03210381 यस्मिन्भगवतो नेत्रान्न्यपतन्नश्रुबिन्दवः 03210382 कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् 03210391 तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् 03210392 पुण्यं शिवामृतजलं महर्षिगणसेवितम् 03210401 पुण्यद्रुमलताजालैः कूजत्पुण्यमृगद्विजैः 03210402 सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम् 03210411 मत्तद्विजगणैर्घुष्टं मत्तभ्रमरविभ्रमम् 03210412 मत्तबर्हिनटाटोपमाह्वयन्मत्तकोकिलम् 03210421 कदम्बचम्पकाशोक करञ्जबकुलासनैः 03210422 कुन्दमन्दारकुटजैश्चूतपोतैरलङ्कृतम् 03210431 कारण्डवैः प्लवैर्हंसैः कुररैर्जलकुक्कुटैः 03210432 सारसैश्चक्रवाकैश्च चकोरैर्वल्गु कूजितम् 03210441 तथैव हरिणैः क्रोडैः श्वाविद्गवयकुञ्जरैः 03210442 गोपुच्छैर्हरिभिर्मर्कैर्नकुलैर्नाभिभिर्वृतम् 03210451 प्रविश्य तत्तीर्थवरमादिराजः सहात्मजः 03210452 ददर्श मुनिमासीनं तस्मिन्हुतहुताशनम् 03210461 विद्योतमानं वपुषा तपस्युग्रयुजा चिरम् 03210462 नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् 03210463 तद्व्याहृतामृतकला पीयूषश्रवणेन च 03210471 प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम् 03210472 उपसंश्रित्य मलिनं यथार्हणमसंस्कृतम् 03210481 अथोटजमुपायातं नृदेवं प्रणतं पुरः 03210482 सपर्यया पर्यगृह्णात्प्रतिनन्द्यानुरूपया 03210491 गृहीतार्हणमासीनं संयतं प्रीणयन्मुनिः 03210492 स्मरन्भगवदादेशमित्याह श्लक्ष्णया गिरा 03210501 नूनं चङ्क्रमणं देव सतां संरक्षणाय ते 03210502 वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी 03210511 योऽर्केन्द्वग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् 03210512 रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः 03210521 न यदा रथमास्थाय जैत्रं मणिगणार्पितम् 03210522 विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान् 03210531 स्वसैन्यचरणक्षुण्णं वेपयन्मण्डलं भुवः 03210532 विकर्षन्बृहतीं सेनां पर्यटस्यंशुमानिव 03210541 तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः 03210542 भगवद्रचिता राजन्भिद्येरन्बत दस्युभिः 03210551 अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः 03210552 शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्ष्यति 03210561 अथापि पृच्छे त्वां वीर यदर्थं त्वमिहागतः 03210562 तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा 03220010 मैत्रेय उवाच 03220011 एवमाविष्कृताशेष गुणकर्मोदयो मुनिम् 03220012 सव्रीड इव तं सम्राडुपारतमुवाच ह 03220020 मनुरुवाच 03220021 ब्रह्मासृजत्स्वमुखतो युष्मानात्मपरीप्सया 03220022 छन्दोमयस्तपोविद्या योगयुक्तानलम्पटान् 03220031 तत्त्राणायासृजच्चास्मान्दोःसहस्रात्सहस्रपात् 03220032 हृदयं तस्य हि ब्रह्म क्षत्रमङ्गं प्रचक्षते 03220041 अतो ह्यन्योन्यमात्मानं ब्रह्म क्षत्रं च रक्षतः 03220042 रक्षति स्माव्ययो देवः स यः सदसदात्मकः 03220051 तव सन्दर्शनादेव च्छिन्ना मे सर्वसंशयाः 03220052 यत्स्वयं भगवान्प्रीत्या धर्ममाह रिरक्षिषोः 03220061 दिष्ट्या मे भगवान्दृष्टो दुर्दर्शो योऽकृतात्मनाम् 03220062 दिष्ट्या पादरजः स्पृष्टं शीर्ष्णा मे भवतः शिवम् 03220071 दिष्ट्या त्वयानुशिष्टोऽहं कृतश्चानुग्रहो महान् 03220072 अपावृतैः कर्णरन्ध्रैर्जुष्टा दिष्ट्योशतीर्गिरः 03220081 स भवान्दुहितृस्नेह परिक्लिष्टात्मनो मम 03220082 श्रोतुमर्हसि दीनस्य श्रावितं कृपया मुने 03220091 प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम 03220092 अन्विच्छति पतिं युक्तं वयःशीलगुणादिभिः 03220101 यदा तु भवतः शील श्रुतरूपवयोगुणान् 03220102 अशृणोन्नारदादेषा त्वय्यासीत्कृतनिश्चया 03220111 तत्प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया 03220112 सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु 03220121 उद्यतस्य हि कामस्य प्रतिवादो न शस्यते 03220122 अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुनः 03220131 य उद्यतमनादृत्य कीनाशमभियाचते 03220132 क्षीयते तद्यशः स्फीतं मानश्चावज्ञया हतः 03220141 अहं त्वाशृणवं विद्वन्विवाहार्थं समुद्यतम् 03220142 अतस्त्वमुपकुर्वाणः प्रत्तां प्रतिगृहाण मे 03220150 ऋषिरुवाच 03220151 बाढमुद्वोढुकामोऽहमप्रत्ता च तवात्मजा 03220152 आवयोरनुरूपोऽसावाद्यो वैवाहिको विधिः 03220161 कामः स भूयान्नरदेव तेऽस्याः पुत्र्याः समाम्नायविधौ प्रतीतः 03220162 क एव ते तनयां नाद्रियेत स्वयैव कान्त्या क्षिपतीमिव श्रियम् 03220171 यां हर्म्यपृष्ठे क्वणदङ्घ्रिशोभां विक्रीडतीं कन्दुकविह्वलाक्षीम् 03220172 विश्वावसुर्न्यपतत्स्वाद्विमानाद्विलोक्य सम्मोहविमूढचेताः 03220181 तां प्रार्थयन्तीं ललनाललाममसेवितश्रीचरणैरदृष्टाम् 03220182 वत्सां मनोरुच्चपदः स्वसारं को नानुमन्येत बुधोऽभियाताम् 03220191 अतो भजिष्ये समयेन साध्वीं यावत्तेजो बिभृयादात्मनो मे 03220192 अतो धर्मान्पारमहंस्यमुख्यान्शुक्लप्रोक्तान्बहु मन्येऽविहिंस्रान् 03220201 यतोऽभवद्विश्वमिदं विचित्रं संस्थास्यते यत्र च वावतिष्ठते 03220202 प्रजापतीनां पतिरेष मह्यं परं प्रमाणं भगवाननन्तः 03220210 मैत्रेय उवाच 03220211 स उग्रधन्वन्नियदेवाबभाषे आसीच्च तूष्णीमरविन्दनाभम् 03220212 धियोपगृह्णन्स्मितशोभितेन मुखेन चेतो लुलुभे देवहूत्याः 03220221 सोऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम् 03220222 तस्मै गुणगणाढ्याय ददौ तुल्यां प्रहर्षितः 03220231 शतरूपा महाराज्ञी पारिबर्हान्महाधनान् 03220232 दम्पत्योः पर्यदात्प्रीत्या भूषावासः परिच्छदान् 03220241 प्रत्तां दुहितरं सम्राट्सदृक्षाय गतव्यथः 03220242 उपगुह्य च बाहुभ्यामउत्कण्ठ्योन्मथिताशयः 03220251 अशक्नुवंस्तद्विरहं मुञ्चन्बाष्पकलां मुहुः 03220252 आसिञ्चदम्ब वत्सेति नेत्रोदैर्दुहितुः शिखाः 03220261 आमन्त्र्य तं मुनिवरमनुज्ञातः सहानुगः 03220262 प्रतस्थे रथमारुह्य सभार्यः स्वपुरं नृपः 03220271 उभयोरृषिकुल्यायाः सरस्वत्याः सुरोधसोः 03220272 ऋषीणामुपशान्तानां पश्यन्नाश्रमसम्पदः 03220281 तमायान्तमभिप्रेत्य ब्रह्मावर्तात्प्रजाः पतिम् 03220282 गीतसंस्तुतिवादित्रैः प्रत्युदीयुः प्रहर्षिताः 03220291 बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता 03220292 न्यपतन्यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः 03220301 कुशाः काशास्त एवासन्शश्वद्धरितवर्चसः 03220302 ऋषयो यैः पराभाव्य यज्ञघ्नान्यज्ञमीजिरे 03220311 कुशकाशमयं बर्हिरास्तीर्य भगवान्मनुः 03220312 अयजद्यज्ञपुरुषं लब्धा स्थानं यतो भुवम् 03220321 बर्हिष्मतीं नाम विभुर्यां निर्विश्य समावसत् 03220322 तस्यां प्रविष्टो भवनं तापत्रयविनाशनम् 03220331 सभार्यः सप्रजः कामान्बुभुजेऽन्याविरोधतः 03220332 सङ्गीयमानसत्कीर्तिः सस्त्रीभिः सुरगायकैः 03220333 प्रत्यूषेष्वनुबद्धेन हृदा शृण्वन्हरेः कथाः 03220341 निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् 03220342 यदाभ्रंशयितुं भोगा न शेकुर्भगवत्परम् 03220351 अयातयामास्तस्यासन्यामाः स्वान्तरयापनाः 03220352 शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः 03220361 स एवं स्वान्तरं निन्ये युगानामेकसप्ततिम् 03220362 वासुदेवप्रसङ्गेन परिभूतगतित्रयः 03220371 शारीरा मानसा दिव्या वैयासे ये च मानुषाः 03220372 भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् 03220381 यः पृष्टो मुनिभिः प्राह धर्मान्नानाविधाञ्छुभान् 03220382 नृणां वर्णाश्रमाणां च सर्वभूतहितः सदा 03220391 एतत्त आदिराजस्य मनोश्चरितमद्भुतम् 03220392 वर्णितं वर्णनीयस्य तदपत्योदयं शृणु 03230010 मैत्रेय उवाच 03230011 पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा 03230012 नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुम् 03230021 विश्रम्भेणात्मशौचेन गौरवेण दमेन च 03230022 शुश्रूषया सौहृदेन वाचा मधुरया च भोः 03230031 विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम् 03230032 अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत् 03230041 स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम् 03230042 दैवाद्गरीयसः पत्युराशासानां महाशिषः 03230051 कालेन भूयसा क्षामां कर्शितां व्रतचर्यया 03230052 प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत् 03230060 कर्दम उवाच 03230061 तुष्टोऽहमद्य तव मानवि मानदायाः 03230062 शुश्रूषया परमया परया च भक्त्या 03230063 यो देहिनामयमतीव सुहृत्स देहो 03230064 नावेक्षितः समुचितः क्षपितुं मदर्थे 03230071 ये मे स्वधर्मनिरतस्य तपःसमाधि 03230072 विद्यात्मयोगविजिता भगवत्प्रसादाः 03230073 तानेव ते मदनुसेवनयावरुद्धान् 03230074 दृष्टिं प्रपश्य वितराम्यभयानशोकान् 03230081 अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ 03230082 विभ्रंशितार्थरचनाः किमुरुक्रमस्य 03230083 सिद्धासि भुङ्क्ष्व विभवान्निजधर्मदोहान् 03230084 दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः 03230091 एवं ब्रुवाणमबलाखिलयोगमाया 03230092 विद्याविचक्षणमवेक्ष्य गताधिरासीत् 03230093 सम्प्रश्रयप्रणयविह्वलया गिरेषद् 03230094 व्रीडावलोकविलसद्धसिताननाह 03230100 देवहूतिरुवाच 03230101 राद्धं बत द्विजवृषैतदमोघयोग 03230102 मायाधिपे त्वयि विभो तदवैमि भर्तः 03230103 यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो 03230104 भूयाद्गरीयसि गुणः प्रसवः सतीनाम् 03230111 तत्रेतिकृत्यमुपशिक्ष यथोपदेशं 03230112 येनैष मे कर्शितोऽतिरिरंसयात्मा 03230113 सिद्ध्येत ते कृतमनोभवधर्षिताया 03230114 दीनस्तदीश भवनं सदृशं विचक्ष्व 03230120 मैत्रेय उवाच 03230121 प्रियायाः प्रियमन्विच्छन्कर्दमो योगमास्थितः 03230122 विमानं कामगं क्षत्तस्तर्ह्येवाविरचीकरत् 03230131 सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम् 03230132 सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम् 03230141 दिव्योपकरणोपेतं सर्वकालसुखावहम् 03230142 पट्टिकाभिः पताकाभिर्विचित्राभिरलङ्कृतम् 03230151 स्रग्भिर्विचित्रमाल्याभिर्मञ्जुशिञ्जत्षडङ्घ्रिभिः 03230152 दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम् 03230161 उपर्युपरि विन्यस्त निलयेषु पृथक्पृथक् 03230162 क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः 03230171 तत्र तत्र विनिक्षिप्त नानाशिल्पोपशोभितम् 03230172 महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः 03230181 द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत् 03230182 शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम् 03230191 चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः 03230192 जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणैः 03230201 हंसपारावतव्रातैस्तत्र तत्र निकूजितम् 03230202 कृत्रिमान्मन्यमानैः स्वानधिरुह्याधिरुह्य च 03230211 विहारस्थानविश्राम संवेशप्राङ्गणाजिरैः 03230212 यथोपजोषं रचितैर्विस्मापनमिवात्मनः 03230221 ईदृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा 03230222 सर्वभूताशयाभिज्ञः प्रावोचत्कर्दमः स्वयम् 03230231 निमज्ज्यास्मिन्ह्रदे भीरु विमानमिदमारुह 03230232 इदं शुक्लकृतं तीर्थमाशिषां यापकं नृणाम् 03230241 सा तद्भर्तुः समादाय वचः कुवलयेक्षणा 03230242 सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान् 03230251 अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम् 03230252 आविवेश सरस्वत्याः सरः शिवजलाशयम् 03230261 सान्तः सरसि वेश्मस्थाः शतानि दश कन्यकाः 03230262 सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः 03230271 तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः 03230272 वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम् 03230281 स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् 03230282 दुकूले निर्मले नूत्ने ददुरस्यै च मानदाः 03230291 भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च 03230292 अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् 03230301 अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् 03230302 विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् 03230311 स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम् 03230312 निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम् 03230321 श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया 03230322 हारेण च महार्हेण रुचकेन च भूषितम् 03230331 सुदता सुभ्रुवा श्लक्ष्ण स्निग्धापाङ्गेन चक्षुषा 03230332 पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम् 03230341 यदा सस्मार ऋषभमृषीणां दयितं पतिम् 03230342 तत्र चास्ते सह स्त्रीभिर्यत्रास्ते स प्रजापतिः 03230351 भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा 03230352 निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत 03230361 स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत् 03230362 आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् 03230371 विद्याधरीसहस्रेण सेव्यमानां सुवाससम् 03230372 जातभावो विमानं तदारोहयदमित्रहन् 03230381 तस्मिन्नलुप्तमहिमा प्रिययानुरक्तो 03230382 विद्याधरीभिरुपचीर्णवपुर्विमाने 03230383 बभ्राज उत्कचकुमुद्गणवानपीच्यस् 03230384 ताराभिरावृत इवोडुपतिर्नभःस्थः 03230391 तेनाष्टलोकपविहारकुलाचलेन्द्र 03230392 द्रोणीष्वनङ्गसखमारुतसौभगासु 03230393 सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु 03230394 रेमे चिरं धनदवल्ललनावरूथी 03230401 वैश्रम्भके सुरसने नन्दने पुष्पभद्रके 03230402 मानसे चैत्ररथ्ये च स रेमे रामया रतः 03230411 भ्राजिष्णुना विमानेन कामगेन महीयसा 03230412 वैमानिकानत्यशेत चरल्लोकान्यथानिलः 03230421 किं दुरापादनं तेषां पुंसामुद्दामचेतसाम् 03230422 यैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः 03230431 प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान्स्वसंस्थया 03230432 बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत 03230441 विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् 03230442 रामां निरमयन्रेमे वर्षपूगान्मुहूर्तवत् 03230451 तस्मिन्विमान उत्कृष्टां शय्यां रतिकरीं श्रिता 03230452 न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता 03230461 एवं योगानुभावेन दम्पत्यो रममाणयोः 03230462 शतं व्यतीयुः शरदः कामलालसयोर्मनाक् 03230471 तस्यामाधत्त रेतस्तां भावयन्नात्मनात्मवित् 03230472 नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः 03230481 अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः 03230482 सर्वास्ताश्चारुसर्वाङ्ग्यो लोहितोत्पलगन्धयः 03230491 पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशती बहिः 03230492 स्मयमाना विक्लवेन हृदयेन विदूयता 03230501 लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया 03230502 उवाच ललितां वाचं निरुध्याश्रुकलां शनैः 03230510 देवहूतिरुवाच 03230511 सर्वं तद्भगवान्मह्यमुपोवाह प्रतिश्रुतम् 03230512 अथापि मे प्रपन्नाया अभयं दातुमर्हसि 03230521 ब्रह्मन्दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः 03230522 कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम् 03230531 एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो 03230532 इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः 03230541 इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः 03230542 अजानन्त्या परं भावं तथाप्यस्त्वभयाय मे 03230551 सङ्गो यः संसृतेर्हेतुरसत्सु विहितोऽधिया 03230552 स एव साधुषु कृतो निःसङ्गत्वाय कल्पते 03230561 नेह यत्कर्म धर्माय न विरागाय कल्पते 03230562 न तीर्थपदसेवायै जीवन्नपि मृतो हि सः 03230571 साहं भगवतो नूनं वञ्चिता मायया दृढम् 03230572 यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् 03240010 मैत्रेय उवाच 03240011 निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः 03240012 दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन् 03240020 ऋषिरुवाच 03240021 मा खिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते 03240022 भगवांस्तेऽक्षरो गर्भमदूरात्सम्प्रपत्स्यते 03240031 धृतव्रतासि भद्रं ते दमेन नियमेन च 03240032 तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज 03240041 स त्वयाराधितः शुक्लो वितन्वन्मामकं यशः 03240042 छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावनः 03240050 मैत्रेय उवाच 03240051 देवहूत्यपि सन्देशं गौरवेण प्रजापतेः 03240052 सम्यक्ष्रद्धाय पुरुषं कूटस्थमभजद्गुरुम् 03240061 तस्यां बहुतिथे काले भगवान्मधुसूदनः 03240062 कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि 03240071 अवादयंस्तदा व्योम्नि वादित्राणि घनाघनाः 03240072 गायन्ति तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा 03240081 पेतुः सुमनसो दिव्याः खेचरैरपवर्जिताः 03240082 प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च 03240091 तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम् 03240092 स्वयम्भूः साकमृषिभिर्मरीच्यादिभिरभ्ययात् 03240101 भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् 03240102 तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् 03240111 सभाजयन्विशुद्धेन चेतसा तच्चिकीर्षितम् 03240112 प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात् 03240120 ब्रह्मोवाच 03240121 त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः 03240122 यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन् 03240131 एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः 03240132 बाढमित्यनुमन्येत गौरवेण गुरोर्वचः 03240141 इमा दुहितरः सत्यस्तव वत्स सुमध्यमाः 03240142 सर्गमेतं प्रभावैः स्वैर्बृंहयिष्यन्त्यनेकधा 03240151 अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि 03240152 आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि 03240161 वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया 03240162 भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने 03240171 ज्ञानविज्ञानयोगेन कर्मणामुद्धरञ्जटाः 03240172 हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः 03240181 एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः 03240182 अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति 03240191 अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः 03240192 लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः 03240200 मैत्रेय उवाच 03240201 तावाश्वास्य जगत्स्रष्टा कुमारैः सहनारदः 03240202 हंसो हंसेन यानेन त्रिधामपरमं ययौ 03240211 गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः 03240212 यथोदितं स्वदुहित्ः प्रादाद्विश्वसृजां ततः 03240221 मरीचये कलां प्रादादनसूयामथात्रये 03240222 श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम् 03240231 पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् 03240232 ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम् 03240241 अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते 03240242 विप्रर्षभान्कृतोद्वाहान्सदारान्समलालयत् 03240251 ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् 03240252 प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम् 03240261 स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् 03240262 विविक्त उपसङ्गम्य प्रणम्य समभाषत 03240271 अहो पापच्यमानानां निरये स्वैरमङ्गलैः 03240272 कालेन भूयसा नूनं प्रसीदन्तीह देवताः 03240281 बहुजन्मविपक्वेन सम्यग्योगसमाधिना 03240282 द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम् 03240291 स एव भगवानद्य हेलनं न गणय्य नः 03240292 गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः 03240301 स्वीयं वाक्यमृतं कर्तुमवतीर्णोऽसि मे गृहे 03240302 चिकीर्षुर्भगवान्ज्ञानं भक्तानां मानवर्धनः 03240311 तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव 03240312 यानि यानि च रोचन्ते स्वजनानामरूपिणः 03240321 त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा सदाभिवादार्हणपादपीठम् 03240322 ऐश्वर्यवैराग्ययशोऽवबोध वीर्यश्रिया पूर्तमहं प्रपद्ये 03240331 परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् 03240332 आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये 03240341 अ स्माभिपृच्छेऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्तकामः 03240342 परिव्रजत्पदवीमास्थितोऽहं चरिष्ये त्वां हृदि युञ्जन्विशोकः 03240350 श्रीभगवानुवाच 03240351 मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके 03240352 अथाजनि मया तुभ्यं यदवोचमृतं मुने 03240361 एतन्मे जन्म लोकेऽस्मिन्मुमुक्षूणां दुराशयात् 03240362 प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्मदर्शने 03240371 एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा 03240372 तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम् 03240381 गच्छ कामं मयापृष्टो मयि सन्न्यस्तकर्मणा 03240382 जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज 03240391 मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम् 03240392 आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि 03240401 मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् 03240402 वितरिष्ये यया चासौ भयं चातितरिष्यति 03240410 मैत्रेय उवाच 03240411 एवं समुदितस्तेन कपिलेन प्रजापतिः 03240412 दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह 03240421 व्रतं स आस्थितो मौनमात्मैकशरणो मुनिः 03240422 निःसङ्गो व्यचरत्क्षोणीमनग्निरनिकेतनः 03240431 मनो ब्रह्मणि युञ्जानो यत्तत्सदसतः परम् 03240432 गुणावभासे विगुण एकभक्त्यानुभाविते 03240441 निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक्स्वदृक् 03240442 प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः 03240451 वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि 03240452 परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः 03240461 आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् 03240462 अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि 03240471 इच्छाद्वेषविहीनेन सर्वत्र समचेतसा 03240472 भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः 03250010 शौनक उवाच 03250011 कपिलस्तत्त्वसङ्ख्याता भगवानात्ममायया 03250012 जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् 03250021 न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम् 03250022 विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः 03250031 यद्यद्विधत्ते भगवान्स्वच्छन्दात्मात्ममायया 03250032 तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय 03250040 सूत उवाच 03250041 द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा 03250042 प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः 03250050 मैत्रेय उवाच 03250051 पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया 03250052 तस्मिन्बिन्दुसरेऽवात्सीद्भगवान्कपिलः किल 03250061 तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम् 03250062 स्वसुतं देवहूत्याह धातुः संस्मरती वचः 03250070 देवहूतिरुवाच 03250071 निर्विण्णा नितरां भूमन्नसदिन्द्रियतर्षणात् 03250072 येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो 03250081 तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् 03250082 सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् 03250091 य आद्यो भगवान्पुंसामीश्वरो वै भवान्किल 03250092 लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः 03250101 अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि 03250102 योऽवग्रहोऽहं ममेतीत्येतस्मिन्योजितस्त्वया 03250111 तं त्वा गताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम् 03250112 जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि सद्धर्मविदां वरिष्ठम् 03250120 मैत्रेय उवाच 03250121 इति स्वमातुर्निरवद्यमीप्सितं निशम्य पुंसामपवर्गवर्धनम् 03250122 धियाभिनन्द्यात्मवतां सतां गतिर्बभाष ईषत्स्मितशोभिताननः 03250130 श्रीभगवानुवाच 03250131 योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे 03250132 अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च 03250141 तमिमं ते प्रवक्ष्यामि यमवोचं पुरानघे 03250142 ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम् 03250151 चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम् 03250152 गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये 03250161 अहं ममाभिमानोत्थैः कामलोभादिभिर्मलैः 03250162 वीतं यदा मनः शुद्धमदुःखमसुखं समम् 03250171 तदा पुरुष आत्मानं केवलं प्रकृतेः परम् 03250172 निरन्तरं स्वयंज्योतिरणिमानमखण्डितम् 03250181 ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना 03250182 परिपश्यत्युदासीनं प्रकृतिं च हतौजसम् 03250191 न युज्यमानया भक्त्या भगवत्यखिलात्मनि 03250192 सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये 03250201 प्रसङ्गमजरं पाशमात्मनः कवयो विदुः 03250202 स एव साधुषु कृतो मोक्षद्वारमपावृतम् 03250211 तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् 03250212 अजातशत्रवः शान्ताः साधवः साधुभूषणाः 03250221 मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् 03250222 मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः 03250231 मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च 03250232 तपन्ति विविधास्तापा नैतान्मद्गतचेतसः 03250241 त एते साधवः साध्वि सर्वसङ्गविवर्जिताः 03250242 सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते 03250251 सतां प्रसङ्गान्मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः 03250252 तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति 03250261 भक्त्या पुमान्जातविराग ऐन्द्रियाद्दृष्टश्रुतान्मद्रचनानुचिन्तया 03250262 चित्तस्य यत्तो ग्रहणे योगयुक्तो यतिष्यते ऋजुभिर्योगमार्गैः 03250271 असेवयायं प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन 03250272 योगेन मय्यर्पितया च भक्त्या मां प्रत्यगात्मानमिहावरुन्धे 03250280 देवहूतिरुवाच 03250281 काचित्त्वय्युचिता भक्तिः कीदृशी मम गोचरा 03250282 यया पदं ते निर्वाणमञ्जसान्वाश्नवा अहम् 03250291 यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदितः 03250292 कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम् 03250301 तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे 03250302 सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात् 03250310 मैत्रेय उवाच 03250311 विदित्वार्थं कपिलो मातुरित्थं जातस्नेहो यत्र तन्वाभिजातः 03250312 तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं प्रोवाच वै भक्तिवितानयोगम् 03250320 श्रीभगवानुवाच 03250321 देवानां गुणलिङ्गानामानुश्रविककर्मणाम् 03250322 सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या 03250341 अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी 03250342 जरयत्याशु या कोशं निगीर्णमनलो यथा 03250351 नैकात्मतां मे स्पृहयन्ति केचिन्मत्पादसेवाभिरता मदीहाः 03250352 येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि 03250361 पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि 03250362 रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति 03250371 तैर्दर्शनीयावयवैरुदार विलासहासेक्षितवामसूक्तैः 03250372 हृतात्मनो हृतप्राणांश्च भक्तिरनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते 03250381 अथो विभूतिं मम मायाविनस्तामैश्वर्यमष्टाङ्गमनुप्रवृत्तम् 03250382 श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके 03250391 न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः 03250392 येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् 03250401 इमं लोकं तथैवामुमात्मानमुभयायिनम् 03250402 आत्मानमनु ये चेह ये रायः पशवो गृहाः 03250411 विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम् 03250412 भजन्त्यनन्यया भक्त्या तान्मृत्योरतिपारये 03250421 नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात् 03250422 आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते 03250431 मद्भयाद्वाति वातोऽयं सूर्यस्तपति मद्भयात् 03250432 वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात् 03250441 ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः 03250442 क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम् 03250451 एतावानेव लोकेऽस्मिन्पुंसां निःश्रेयसोदयः 03250452 तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् 03260010 श्रीभगवानुवाच 03260011 अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् 03260012 यद्विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः 03260021 ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम् 03260022 यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम् 03260031 अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः 03260032 प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम् 03260041 स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः 03260042 यदृच्छयैवोपगतामभ्यपद्यत लीलया 03260051 गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः 03260052 विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया 03260061 एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् 03260062 कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते 03260071 तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् 03260072 भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः 03260081 कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः 03260082 भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम् 03260090 देवहूतिरुवाच 03260091 प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम 03260092 ब्रूहि कारणयोरस्य सदसच्च यदात्मकम् 03260100 श्रीभगवानुवाच 03260101 यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् 03260102 प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् 03260111 पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा 03260112 एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः 03260121 महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः 03260122 तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे 03260131 इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिकाः 03260132 वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते 03260141 मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम् 03260142 चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया 03260151 एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य ह 03260152 सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः 03260161 प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् 03260162 अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः 03260171 प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि 03260172 चेष्टा यतः स भगवान्काल इत्युपलक्षितः 03260181 अन्तः पुरुषरूपेण कालरूपेण यो बहिः 03260182 समन्वेत्येष सत्त्वानां भगवानात्ममायया 03260191 दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् 03260192 आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम् 03260201 विश्वमात्मगतं व्यञ्जन्कूटस्थो जगदङ्कुरः 03260202 स्वतेजसापिबत्तीव्रमात्मप्रस्वापनं तमः 03260211 यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम् 03260212 यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् 03260221 स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः 03260222 वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा 03260231 महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात् 03260232 क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत 03260241 वैकारिकस्तैजसश्च तामसश्च यतो भवः 03260242 मनसश्चेन्द्रियाणां च भूतानां महतामपि 03260251 सहस्रशिरसं साक्षाद्यमनन्तं प्रचक्षते 03260252 सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् 03260261 कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् 03260262 शान्तघोरविमूढत्वमिति वा स्यादहङ्कृतेः 03260271 वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत 03260272 यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः 03260281 यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम् 03260282 शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः 03260291 तैजसात्तु विकुर्वाणाद्बुद्धितत्त्वमभूत्सति 03260292 द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहः 03260301 संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च 03260302 स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् 03260311 तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः 03260312 प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता 03260321 तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात् 03260322 शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगम् 03260331 अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च 03260332 तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः 03260341 भूतानां छिद्रदातृत्वं बहिरन्तरमेव च 03260342 प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम् 03260351 नभसः शब्दतन्मात्रात्कालगत्या विकुर्वतः 03260352 स्पर्शोऽभवत्ततो वायुस्त्वक्स्पर्शस्य च सङ्ग्रहः 03260361 मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च 03260362 एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः 03260371 चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः 03260372 सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम् 03260381 वायोश्च स्पर्शतन्मात्राद्रूपं दैवेरितादभूत् 03260382 समुत्थितं ततस्तेजश्चक्षू रूपोपलम्भनम् 03260391 द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च 03260392 तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः 03260401 द्योतनं पचनं पानमदनं हिममर्दनम् 03260402 तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च 03260411 रूपमात्राद्विकुर्वाणात्तेजसो दैवचोदितात् 03260412 रसमात्रमभूत्तस्मादम्भो जिह्वा रसग्रहः 03260421 कषायो मधुरस्तिक्तः कट्वम्ल इति नैकधा 03260422 भौतिकानां विकारेण रस एको विभिद्यते 03260431 क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् 03260432 तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः 03260441 रसमात्राद्विकुर्वाणादम्भसो दैवचोदितात् 03260442 गन्धमात्रमभूत्तस्मात्पृथ्वी घ्राणस्तु गन्धगः 03260451 करम्भपूतिसौरभ्य शान्तोग्राम्लादिभिः पृथक् 03260452 द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते 03260461 भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् 03260462 सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम् 03260471 नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते 03260472 वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः 03260481 तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते 03260482 अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः 03260483 भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते 03260491 परस्य दृश्यते धर्मो ह्यपरस्मिन्समन्वयात् 03260492 अतो विशेषो भावानां भूमावेवोपलक्ष्यते 03260501 एतान्यसंहत्य यदा महदादीनि सप्त वै 03260502 कालकर्मगुणोपेतो जगदादिरुपाविशत् 03260511 ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम् 03260512 उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट् 03260521 एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः 03260522 तोयादिभिः परिवृतं प्रधानेनावृतैर्बहिः 03260523 यत्र लोकवितानोऽयं रूपं भगवतो हरेः 03260531 हिरण्मयादण्डकोशादुत्थाय सलिले शयात् 03260532 तमाविश्य महादेवो बहुधा निर्बिभेद खम् 03260541 निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् 03260542 वाण्या वह्निरथो नासे प्राणोतो घ्राण एतयोः 03260551 घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयोः 03260552 तस्मात्सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः 03260561 निर्बिभेद विराजस्त्वग् रोमश्मश्र्वादयस्ततः 03260562 तत ओषधयश्चासन्शिश्नं निर्बिभिदे ततः 03260571 रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम् 03260572 गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः 03260581 हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् 03260582 पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः 03260591 नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम् 03260592 नद्यस्ततः समभवन्नुदरं निरभिद्यत 03260601 क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत् 03260602 अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् 03260611 मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः 03260612 अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत् 03260621 एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् 03260622 पुनराविविशुः खानि तमुत्थापयितुं क्रमात् 03260631 वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट् 03260632 घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट् 03260641 अक्षिणी चक्षुषादित्यो नोदतिष्ठत्तदा विराट् 03260642 श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट् 03260651 त्वचं रोमभिरोषध्यो नोदतिष्ठत्तदा विराट् 03260652 रेतसा शिश्नमापस्तु नोदतिष्ठत्तदा विराट् 03260661 गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट् 03260662 हस्ताविन्द्रो बलेनैव नोदतिष्ठत्तदा विराट् 03260671 विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट् 03260672 नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट् 03260681 क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्तदा विराट् 03260682 हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट् 03260691 बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्तदा विराट् 03260692 रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्तदा विराट् 03260701 चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा 03260702 विराट्तदैव पुरुषः सलिलादुदतिष्ठत 03260711 यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः 03260712 प्रभवन्ति विना येन नोत्थापयितुमोजसा 03260721 तमस्मिन्प्रत्यगात्मानं धिया योगप्रवृत्तया 03260722 भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् 03270010 श्रीभगवानुवाच 03270011 प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः 03270012 अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत् 03270021 स एष यर्हि प्रकृतेर्गुणेष्वभिविषज्जते 03270022 अहङ्क्रियाविमूढात्मा कर्तास्मीत्यभिमन्यते 03270031 तेन संसारपदवीमवशोऽभ्येत्यनिर्वृतः 03270032 प्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषु 03270041 अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते 03270042 ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा 03270051 अत एव शनैश्चित्तं प्रसक्तमसतां पथि 03270052 भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम् 03270061 यमादिभिर्योगपथैरभ्यसञ्श्रद्धयान्वितः 03270062 मयि भावेन सत्येन मत्कथाश्रवणेन च 03270071 सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः 03270072 ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा 03270081 यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ्मुनिः 03270082 विविक्तशरणः शान्तो मैत्रः करुण आत्मवान् 03270091 सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम् 03270092 ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च 03270101 निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः 03270102 उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मदृक् 03270111 मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते 03270112 सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम् 03270121 यथा जलस्थ आभासः स्थलस्थेनावदृश्यते 03270122 स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः 03270131 एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयैः 03270132 स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक् 03270141 भूतसूक्ष्मेन्द्रियमनो बुद्ध्यादिष्विह निद्रया 03270142 लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः 03270151 मन्यमानस्तदात्मानमनष्टो नष्टवन्मृषा 03270152 नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः 03270161 एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते 03270162 साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः 03270170 देवहूतिरुवाच 03270171 पुरुषं प्रकृतिर्ब्रह्मन्न विमुञ्चति कर्हिचित् 03270172 अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयोः प्रभो 03270181 यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः 03270182 अपां रसस्य च यथा तथा बुद्धेः परस्य च 03270191 अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः 03270192 गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम् 03270201 क्वचित्तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् 03270202 अनिवृत्तनिमित्तत्वात्पुनः प्रत्यवतिष्ठते 03270210 श्रीभगवानुवाच 03270211 अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना 03270212 तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् 03270221 ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा 03270222 तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना 03270231 प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् 03270232 तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः 03270241 भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः 03270242 नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च 03270251 यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् 03270252 स एव प्रतिबुद्धस्य न वै मोहाय कल्पते 03270261 एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम् 03270262 युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् 03270271 यदैवमध्यात्मरतः कालेन बहुजन्मना 03270272 सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः 03270281 मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा 03270282 निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम् 03270291 प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयः 03270292 यद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमे 03270301 यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जतेऽङ्ग 03270302 अनन्यहेतुष्वथ मे गतिः स्यादात्यन्तिकी यत्र न मृत्युहासः 03280010 श्रीभगवानुवाच 03280011 योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे 03280012 मनो येनैव विधिना प्रसन्नं याति सत्पथम् 03280021 स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् 03280022 दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम् 03280031 ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा 03280032 मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम् 03280041 अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः 03280042 ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् 03280051 मौनं सदासनजयः स्थैर्यं प्राणजयः शनैः 03280052 प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि 03280061 स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम् 03280062 वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः 03280071 एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम् 03280072 बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रितः 03280081 शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् 03280082 तस्मिन्स्वस्ति समासीन ऋजुकायः समभ्यसेत् 03280091 प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः 03280092 प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम् 03280101 मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिनः 03280102 वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् 03280111 प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान् 03280112 प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् 03280121 यदा मनः स्वं विरजं योगेन सुसमाहितम् 03280122 काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकनः 03280131 प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् 03280132 नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् 03280141 लसत्पङ्कजकिञ्जल्क पीतकौशेयवाससम् 03280142 श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् 03280151 मत्तद्विरेफकलया परीतं वनमालया 03280152 परार्ध्यहारवलय किरीटाङ्गदनूपुरम् 03280161 काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम् 03280162 दर्शनीयतमं शान्तं मनोनयनवर्धनम् 03280171 अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम् 03280172 सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् 03280181 कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् 03280182 ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः 03280191 स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् 03280192 प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा 03280201 तस्मिन्लब्धपदं चित्तं सर्वावयवसंस्थितम् 03280202 विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनिः 03280211 सञ्चिन्तयेद्भगवतश्चरणारविन्दं 03280212 वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् 03280213 उत्तुङ्गरक्तविलसन्नखचक्रवाल 03280214 ज्योत्स्नाभिराहतमहद्धृदयान्धकारम् 03280221 यच्छौचनिःसृतसरित्प्रवरोदकेन 03280222 तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् 03280223 ध्यातुर्मनःशमलशैलनिसृष्टवज्रं 03280224 ध्यायेच्चिरं भगवतश्चरणारविन्दम् 03280231 जानुद्वयं जलजलोचनया जनन्या 03280232 लक्ष्म्याखिलस्य सुरवन्दितया विधातुः 03280233 ऊर्वोर्निधाय करपल्लवरोचिषा यत् 03280234 संलालितं हृदि विभोरभवस्य कुर्यात् 03280241 ऊरू सुपर्णभुजयोरधि शोभमानाव् 03280242 ओजोनिधी अतसिकाकुसुमावभासौ 03280243 व्यालम्बिपीतवरवाससि वर्तमान 03280244 काञ्चीकलापपरिरम्भि नितम्बबिम्बम् 03280251 नाभिह्रदं भुवनकोशगुहोदरस्थं 03280252 यत्रात्मयोनिधिषणाखिललोकपद्मम् 03280253 व्यूढं हरिन्मणिवृषस्तनयोरमुष्य 03280254 ध्यायेद्द्वयं विशदहारमयूखगौरम् 03280261 वक्षोऽधिवासमृषभस्य महाविभूतेः 03280262 पुंसां मनोनयननिर्वृतिमादधानम् 03280263 कण्ठं च कौस्तुभमणेरधिभूषणार्थं 03280264 कुर्यान्मनस्यखिललोकनमस्कृतस्य 03280271 बाहूंश्च मन्दरगिरेः परिवर्तनेन 03280272 निर्णिक्तबाहुवलयानधिलोकपालान् 03280273 सञ्चिन्तयेद्दशशतारमसह्यतेजः 03280274 शङ्खं च तत्करसरोरुहराजहंसम् 03280281 कौमोदकीं भगवतो दयितां स्मरेत 03280282 दिग्धामरातिभटशोणितकर्दमेन 03280283 मालां मधुव्रतवरूथगिरोपघुष्टां 03280284 चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे 03280291 भृत्यानुकम्पितधियेह गृहीतमूर्तेः 03280292 सञ्चिन्तयेद्भगवतो वदनारविन्दम् 03280293 यद्विस्फुरन्मकरकुण्डलवल्गितेन 03280294 विद्योतितामलकपोलमुदारनासम् 03280301 यच्छ्रीनिकेतमलिभिः परिसेव्यमानं 03280302 भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् 03280303 मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं 03280304 ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु 03280311 तस्यावलोकमधिकं कृपयातिघोर 03280312 तापत्रयोपशमनाय निसृष्टमक्ष्णोः 03280313 स्निग्धस्मितानुगुणितं विपुलप्रसादं 03280314 ध्यायेच्चिरं विपुलभावनया गुहायाम् 03280321 हासं हरेरवनताखिललोकतीव्र 03280322 शोकाश्रुसागरविशोषणमत्युदारम् 03280323 सम्मोहनाय रचितं निजमाययास्य 03280324 भ्रूमण्डलं मुनिकृते मकरध्वजस्य 03280331 ध्यानायनं प्रहसितं बहुलाधरोष्ठ 03280332 भासारुणायिततनुद्विजकुन्दपङ्क्ति 03280333 ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोर् 03280334 भक्त्यार्द्रयार्पितमना न पृथग्दिदृक्षेत् 03280341 एवं हरौ भगवति प्रतिलब्धभावो 03280342 भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात् 03280343 औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानस् 03280344 तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते 03280351 मुक्ताश्रयं यर्हि निर्विषयं विरक्तं 03280352 निर्वाणमृच्छति मनः सहसा यथार्चिः 03280353 आत्मानमत्र पुरुषोऽव्यवधानमेकम् 03280354 अन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः 03280361 सोऽप्येतया चरमया मनसो निवृत्त्या 03280362 तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये 03280363 हेतुत्वमप्यसति कर्तरि दुःखयोर्यत् 03280364 स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठः 03280371 देहं च तं न चरमः स्थितमुत्थितं वा 03280372 सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् 03280373 दैवादुपेतमथ दैववशादपेतं 03280374 वासो यथा परिकृतं मदिरामदान्धः 03280381 देहोऽपि दैववशगः खलु कर्म यावत् 03280382 स्वारम्भकं प्रतिसमीक्षत एव सासुः 03280383 तं सप्रपञ्चमधिरूढसमाधियोगः 03280384 स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः 03280391 यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते 03280392 अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा 03280401 यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात् 03280402 अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मुकात् 03280411 भूतेन्द्रियान्तःकरणात्प्रधानाज्जीवसंज्ञितात् 03280412 आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसंज्ञितः 03280421 सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि 03280422 ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम् 03280431 स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते 03280432 योनीनां गुणवैषम्यात्तथात्मा प्रकृतौ स्थितः 03280441 तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् 03280442 दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते 03290010 देवहूतिरुवाच 03290011 लक्षणं महदादीनां प्रकृतेः पुरुषस्य च 03290012 स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् 03290021 यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते 03290022 भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो 03290031 विरागो येन पुरुषो भगवन्सर्वतो भवेत् 03290032 आचक्ष्व जीवलोकस्य विविधा मम संसृतीः 03290041 कालस्येश्वररूपस्य परेषां च परस्य ते 03290042 स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः 03290051 लोकस्य मिथ्याभिमतेरचक्षुषश्चिरं प्रसुप्तस्य तमस्यनाश्रये 03290052 श्रान्तस्य कर्मस्वनुविद्धया धिया त्वमाविरासीः किल योगभास्करः 03290060 मैत्रेय उवाच 03290061 इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः 03290062 आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः 03290070 श्रीभगवानुवाच 03290071 भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते 03290072 स्वभावगुणमार्गेण पुंसां भावो विभिद्यते 03290081 अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा 03290082 संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः 03290091 विषयानभिसन्धाय यश ऐश्वर्यमेव वा 03290092 अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः 03290101 कर्मनिर्हारमुद्दिश्य परस्मिन्वा तदर्पणम् 03290102 यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः 03290111 मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये 03290112 मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ 03290121 लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् 03290122 अहइतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे 03290131 सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत 03290132 दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः 03290141 स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः 03290142 येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते 03290151 निषेवितेनानिमित्तेन स्वधर्मेण महीयसा 03290152 क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः 03290161 मद्धिष्ण्यदर्शनस्पर्श पूजास्तुत्यभिवन्दनैः 03290162 भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च 03290171 महतां बहुमानेन दीनानामनुकम्पया 03290172 मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च 03290181 आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे 03290182 आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा 03290191 मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः 03290192 पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् 03290201 यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात् 03290202 एवं योगरतं चेत आत्मानमविकारि यत् 03290211 अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा 03290212 तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् 03290221 यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् 03290222 हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति सः 03290231 द्विषतः परकाये मां मानिनो भिन्नदर्शिनः 03290232 भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति 03290241 अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे 03290242 नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः 03290251 अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत् 03290252 यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् 03290261 आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् 03290262 तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम् 03290271 अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् 03290272 अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा 03290281 जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे 03290282 ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः 03290291 तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः 03290292 तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः 03290301 रूपभेदविदस्तत्र ततश्चोभयतोदतः 03290302 तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात् 03290311 ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः 03290312 ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः 03290321 अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान्स्वकर्मकृत् 03290322 मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः 03290331 तस्मान्मय्यर्पिताशेष क्रियार्थात्मा निरन्तरः 03290332 मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः 03290333 न पश्यामि परं भूतमकर्तुः समदर्शनात् 03290341 मनसैतानि भूतानि प्रणमेद्बहुमानयन् 03290342 ईश्वरो जीवकलया प्रविष्टो भगवानिति 03290351 भक्तियोगश्च योगश्च मया मानव्युदीरितः 03290352 ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् 03290361 एतद्भगवतो रूपं ब्रह्मणः परमात्मनः 03290362 परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम् 03290371 रूपभेदास्पदं दिव्यं काल इत्यभिधीयते 03290372 भूतानां महदादीनां यतो भिन्नदृशां भयम् 03290381 योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः 03290382 स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः 03290391 न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः 03290392 आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् 03290401 यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् 03290402 यद्भयाद्वर्षते देवो भगणो भाति यद्भयात् 03290411 यद्वनस्पतयो भीता लताश्चौषधिभिः सह 03290412 स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च 03290421 स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः 03290422 अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात् 03290431 नभो ददाति श्वसतां पदं यन्नियमाददः 03290432 लोकं स्वदेहं तनुते महान्सप्तभिरावृतम् 03290441 गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात् 03290442 वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम् 03290451 सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः 03290452 जनं जनेन जनयन्मारयन्मृत्युनान्तकम् 03300010 कपिल उवाच 03300011 तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम् 03300012 काल्यमानोऽपि बलिनो वायोरिव घनावलिः 03300021 यं यमर्थमुपादत्ते दुःखेन सुखहेतवे 03300022 तं तं धुनोति भगवान्पुमाञ्छोचति यत्कृते 03300031 यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः 03300032 ध्रुवाणि मन्यते मोहाद्गृहक्षेत्रवसूनि च 03300041 जन्तुर्वै भव एतस्मिन्यां यां योनिमनुव्रजेत् 03300042 तस्यां तस्यां स लभते निर्वृतिं न विरज्यते 03300051 नरकस्थोऽपि देहं वै न पुमांस्त्यक्तुमिच्छति 03300052 नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः 03300061 आत्मजायासुतागार पशुद्रविणबन्धुषु 03300062 निरूढमूलहृदय आत्मानं बहु मन्यते 03300071 सन्दह्यमानसर्वाङ्ग एषामुद्वहनाधिना 03300072 करोत्यविरतं मूढो दुरितानि दुराशयः 03300081 आक्षिप्तात्मेन्द्रियः स्त्रीणामसतीनां च मायया 03300082 रहो रचितयालापैः शिशूनां कलभाषिणाम् 03300091 गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः 03300092 कुर्वन्दुःखप्रतीकारं सुखवन्मन्यते गृही 03300101 अर्थैरापादितैर्गुर्व्या हिंसयेतस्ततश्च तान् 03300102 पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम् 03300111 वार्तायां लुप्यमानायामारब्धायां पुनः पुनः 03300112 लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् 03300121 कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः 03300122 श्रिया विहीनः कृपणो ध्यायञ्छ्वसिति मूढधीः 03300131 एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा 03300132 नाद्रियन्ते यथा पूर्वं कीनाशा इव गोजरम् 03300141 तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः 03300142 जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे 03300151 आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन् 03300152 आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टितः 03300161 वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः 03300162 कासश्वासकृतायासः कण्ठे घुरघुरायते 03300171 शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः 03300172 वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः 03300181 एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः 03300182 म्रियते रुदतां स्वानामुरुवेदनयास्तधीः 03300191 यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ 03300192 स दृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति 03300201 यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात् 03300202 नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा 03300211 तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथुः 03300212 पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन् 03300221 क्षुत्तृट्परीतोऽर्कदवानलानिलैः सन्तप्यमानः पथि तप्तवालुके 03300222 कृच्छ्रेण पृष्ठे कशया च ताडितश्चलत्यशक्तोऽपि निराश्रमोदके 03300231 तत्र तत्र पतन्छ्रान्तो मूर्च्छितः पुनरुत्थितः 03300232 पथा पापीयसा नीतस्तरसा यमसादनम् 03300241 योजनानां सहस्राणि नवतिं नव चाध्वनः 03300242 त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः 03300251 आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः 03300252 आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा 03300261 जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने 03300262 सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम् 03300271 कृन्तनं चावयवशो गजादिभ्यो भिदापनम् 03300272 पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः 03300281 यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः 03300282 भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः 03300291 अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते 03300292 या यातना वै नारक्यस्ता इहाप्युपलक्षिताः 03300301 एवं कुटुम्बं बिभ्राण उदरम्भर एव वा 03300302 विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम् 03300311 एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम् 03300312 कुशलेतरपाथेयो भूतद्रोहेण यद्भृतम् 03300321 दैवेनासादितं तस्य शमलं निरये पुमान् 03300322 भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः 03300331 केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः 03300332 याति जीवोऽन्धतामिस्रं चरमं तमसः पदम् 03300341 अधस्तान्नरलोकस्य यावतीर्यातनादयः 03300342 क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः 03310010 श्रीभगवानुवाच 03310011 कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये 03310012 स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः 03310021 कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् 03310022 दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम् 03310031 मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः 03310032 नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभिः 03310041 चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्भवः 03310042 षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे 03310051 मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते 03310052 शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे 03310061 कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम् 03310062 मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः क्षुधितैर्मुहुः 03310071 कटुतीक्ष्णोष्णलवण रूक्षाम्लादिभिरुल्बणैः 03310072 मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः 03310081 उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः 03310082 आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः 03310091 अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे 03310092 तत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद्भवम् 03310093 स्मरन्दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते 03310101 आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितः 03310102 नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव सोदरः 03310111 नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः 03310112 स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः 03310120 जन्तुरुवाच 03310121 तस्योपसन्नमवितुं जगदिच्छयात्त 03310122 नानातनोर्भुवि चलच्चरणारविन्दम् 03310123 सोऽहं व्रजामि शरणं ह्यकुतोभयं मे 03310124 येनेदृशी गतिरदर्श्यसतोऽनुरूपा 03310131 यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा 03310132 भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् 03310133 आस्ते विशुद्धमविकारमखण्डबोधम् 03310134 आतप्यमानहृदयेऽवसितं नमामि 03310141 यः पञ्चभूतरचिते रहितः शरीरे 03310142 च्छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् 03310143 तेनाविकुण्ठमहिमानमृषिं तमेनं 03310144 वन्दे परं प्रकृतिपूरुषयोः पुमांसम् 03310151 यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन् 03310152 सांसारिके पथि चरंस्तदभिश्रमेण 03310153 नष्टस्मृतिः पुनरयं प्रवृणीत लोकं 03310154 युक्त्या कया महदनुग्रहमन्तरेण 03310161 ज्ञानं यदेतददधात्कतमः स देवस् 03310162 त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः 03310163 तं जीवकर्मपदवीमनुवर्तमानास् 03310164 तापत्रयोपशमनाय वयं भजेम 03310171 देह्यन्यदेहविवरे जठराग्निनासृग् 03310172 विण्मूत्रकूपपतितो भृशतप्तदेहः 03310173 इच्छन्नितो विवसितुं गणयन्स्वमासान् 03310174 निर्वास्यते कृपणधीर्भगवन्कदा नु 03310181 येनेदृशीं गतिमसौ दशमास्य ईश 03310182 सङ्ग्राहितः पुरुदयेन भवादृशेन 03310183 स्वेनैव तुष्यतु कृतेन स दीननाथः 03310184 को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात् 03310191 पश्यत्ययं धिषणया ननु सप्तवध्रिः 03310192 शारीरके दमशरीर्यपरः स्वदेहे 03310193 यत्सृष्टयासं तमहं पुरुषं पुराणं 03310194 पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम् 03310201 सोऽहं वसन्नपि विभो बहुदुःखवासं 03310202 गर्भान्न निर्जिगमिषे बहिरन्धकूपे 03310203 यत्रोपयातमुपसर्पति देवमाया 03310204 मिथ्या मतिर्यदनु संसृतिचक्रमेतत् 03310211 तस्मादहं विगतविक्लव उद्धरिष्य 03310212 आत्मानमाशु तमसः सुहृदात्मनैव 03310213 भूयो यथा व्यसनमेतदनेकरन्ध्रं 03310214 मा मे भविष्यदुपसादितविष्णुपादः 03310220 कपिल उवाच 03310221 एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः 03310222 सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः 03310231 तेनावसृष्टः सहसा कृत्वावाक्षिर आतुरः 03310232 विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः 03310241 पतितो भुव्यसृङ्मिश्रः विष्ठाभूरिव चेष्टते 03310242 रोरूयति गते ज्ञाने विपरीतां गतिं गतः 03310251 परच्छन्दं न विदुषा पुष्यमाणो जनेन सः 03310252 अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः 03310261 शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते 03310262 नेशः कण्डूयनेऽङ्गानामासनोत्थानचेष्टने 03310271 तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः 03310272 रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा 03310281 इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च 03310282 अलब्धाभीप्सितोऽज्ञानादिद्धमन्युः शुचार्पितः 03310291 सह देहेन मानेन वर्धमानेन मन्युना 03310292 करोति विग्रहं कामी कामिष्वन्ताय चात्मनः 03310301 भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् 03310302 अहं ममेत्यसद्ग्राहः करोति कुमतिर्मतिम् 03310311 तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम् 03310312 योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धनः 03310321 यद्यसद्भिः पथि पुनः शिश्नोदरकृतोद्यमैः 03310322 आस्थितो रमते जन्तुस्तमो विशति पूर्ववत् 03310331 सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा 03310332 शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम् 03310341 तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु 03310342 सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च 03310351 न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः 03310352 योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः 03310361 प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्रूपधर्षितः 03310362 रोहिद्भूतां सोऽन्वधावदृक्षरूपी हतत्रपः 03310371 तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान् 03310372 ऋषिं नारायणमृते योषिन्मय्येह मायया 03310381 बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम् 03310382 या करोति पदाक्रान्तान्भ्रूविजृम्भेण केवलम् 03310391 सङ्गं न कुर्यात्प्रमदासु जातु योगस्य पारं परमारुरुक्षुः 03310392 मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य 03310401 योपयाति शनैर्माया योषिद्देवविनिर्मिता 03310402 तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम् 03310411 यां मन्यते पतिं मोहान्मन्मायामृषभायतीम् 03310412 स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम् 03310421 तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम् 03310422 दैवोपसादितं मृत्युं मृगयोर्गायनं यथा 03310431 देहेन जीवभूतेन लोकाल्लोकमनुव्रजन् 03310432 भुञ्जान एव कर्माणि करोत्यविरतं पुमान् 03310441 जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः 03310442 तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवः 03310451 द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा 03310452 तत्पञ्चत्वमहंमानादुत्पत्तिर्द्रव्यदर्शनम् 03310461 यथाक्ष्णोर्द्रव्यावयव दर्शनायोग्यता यदा 03310462 तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वायोग्यतानयोः 03310471 तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः 03310472 बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह 03310481 सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया 03310482 मायाविरचिते लोके चरेन्न्यस्य कलेवरम् 03320010 कपिल उवाच 03320011 अथ यो गृहमेधीयान्धर्मानेवावसन्गृहे 03320012 काममर्थं च धर्मान्स्वान्दोग्धि भूयः पिपर्ति तान् 03320021 स चापि भगवद्धर्मात्काममूढः पराङ्मुखः 03320022 यजते क्रतुभिर्देवान्पितंश्च श्रद्धयान्वितः 03320031 तच्छ्रद्धयाक्रान्तमतिः पितृदेवव्रतः पुमान् 03320032 गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति 03320041 यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः 03320042 तदा लोका लयं यान्ति त एते गृहमेधिनाम् 03320051 ये स्वधर्मान्न दुह्यन्ति धीराः कामार्थहेतवे 03320052 निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः 03320061 निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः 03320062 स्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा 03320071 सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम् 03320072 परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम् 03320081 द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते 03320082 तावदध्यासते लोकं परस्य परचिन्तकाः 03320091 क्ष्माम्भोऽनलानिलवियन्मनैन्द्रियार्थ 03320092 भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः 03320093 अव्याकृतं विशति यर्हि गुणत्रयात्माकालं 03320094 पराख्यमनुभूय परः स्वयम्भूः 03320101 एवं परेत्य भगवन्तमनुप्रविष्टाये 03320102 योगिनो जितमरुन्मनसो विरागाः 03320103 तेनैव साकममृतं पुरुषं पुराणं 03320104 ब्रह्म प्रधानमुपयान्त्यगताभिमानाः 03320111 अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम् 03320112 श्रुतानुभावं शरणं व्रज भावेन भामिनि 03320121 आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः 03320122 योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः 03320131 भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा 03320132 कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् 03320141 स संसृत्य पुनः काले कालेनेश्वरमूर्तिना 03320142 जाते गुणव्यतिकरे यथापूर्वं प्रजायते 03320151 ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम् 03320152 निषेव्य पुनरायान्ति गुणव्यतिकरे सति 03320161 ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः 03320162 कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः 03320171 रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः 03320172 पित्न्यजन्त्यनुदिनं गृहेष्वभिरताशयाः 03320181 त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः 03320182 कथायां कथनीयोरु विक्रमस्य मधुद्विषः 03320191 नूनं दैवेन विहता ये चाच्युतकथासुधाम् 03320192 हित्वा शृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः 03320201 दक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति ते 03320202 प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः 03320211 ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति 03320211 पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः 03320221 तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम् 03320222 तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम् 03320231 वासुदेवे भगवति भक्तियोगः प्रयोजितः 03320232 जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम् 03320241 यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः 03320242 न विगृह्णाति वैषम्यं प्रियमप्रियमित्युत 03320251 स तदैवात्मनात्मानं निःसङ्गं समदर्शनम् 03320252 हेयोपादेयरहितमारूढं पदमीक्षते 03320261 ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् 03320262 दृश्यादिभिः पृथग्भावैर्भगवानेक ईयते 03320271 एतावानेव योगेन समग्रेणेह योगिनः 03320272 युज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्नशः 03320281 ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् 03320282 अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा 03320291 यथा महानहंरूपस्त्रिवृत्पञ्चविधः स्वराट् 03320292 एकादशविधस्तस्य वपुरण्डं जगद्यतः 03320301 एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः 03320302 समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति 03320311 इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्मदर्शनम् 03320312 येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च 03320321 ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः 03320322 द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः 03320331 यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः 03320332 एको नानेयते तद्वद्भगवान्शास्त्रवर्त्मभिः 03320341 क्रियया क्रतुभिर्दानैस्तपःस्वाध्यायमर्शनैः 03320342 आत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणाम् 03320351 योगेन विविधाङ्गेन भक्तियोगेन चैव हि 03320352 धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान् 03320361 आत्मतत्त्वावबोधेन वैराग्येण दृढेन च 03320362 ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक् 03320371 प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम् 03320372 कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु 03320381 जीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिताः 03320382 यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः 03320391 नैतत्खलायोपदिशेन्नाविनीताय कर्हिचित् 03320392 न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च 03320401 न लोलुपायोपदिशेन्न गृहारूढचेतसे 03320402 नाभक्ताय च मे जातु न मद्भक्तद्विषामपि 03320411 श्रद्दधानाय भक्ताय विनीतायानसूयवे 03320412 भूतेषु कृतमैत्राय शुश्रूषाभिरताय च 03320421 बहिर्जातविरागाय शान्तचित्ताय दीयताम् 03320422 निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः 03320431 य इदं शृणुयादम्ब श्रद्धया पुरुषः सकृत् 03320432 यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे 03330010 मैत्रेय उवाच 03330011 एवं निशम्य कपिलस्य वचो जनित्रीसा कर्दमस्य दयिता किल देवहूतिः 03330012 विस्रस्तमोहपटला तमभिप्रणम्यतुष्टाव तत्त्वविषयाङ्कितसिद्धिभूमिम् 03330020 देवहूतिरुवाच 03330021 अथाप्यजोऽन्तःसलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते 03330022 गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यज्जठराब्जजातः 03330031 स एव विश्वस्य भवान्विधत्ते गुणप्रवाहेण विभक्तवीर्यः 03330032 सर्गाद्यनीहोऽवितथाभिसन्धिरात्मेश्वरोऽतर्क्यसहस्रशक्तिः 03330041 स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतदासीत् 03330042 विश्वं युगान्ते वटपत्र एकः शेते स्म मायाशिशुरङ्घ्रिपानः 03330051 त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये 03330052 यथावतारास्तव सूकरादयस्तथायमप्यात्मपथोपलब्धये 03330061 यन्नामधेयश्रवणानुकीर्तनाद्यत्प्रह्वणाद्यत्स्मरणादपि क्वचित् 03330062 श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात् 03330071 अहो बत श्वपचोऽतो गरीयान्यज्जिह्वाग्रे वर्तते नाम तुभ्यम् 03330072 तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृणन्ति ये ते 03330081 तं त्वामहं ब्रह्म परं पुमांसं प्रत्यक्स्रोतस्यात्मनि संविभाव्यम् 03330082 स्वतेजसा ध्वस्तगुणप्रवाहं वन्दे विष्णुं कपिलं वेदगर्भम् 03330090 मैत्रेय उवाच 03330091 ईडितो भगवानेवं कपिलाख्यः परः पुमान् 03330092 वाचाविक्लवयेत्याह मातरं मातृवत्सलः 03330100 कपिल उवाच 03330101 मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे 03330102 आस्थितेन परां काष्ठामचिरादवरोत्स्यसि 03330111 श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभिः 03330112 येन मामभयं याया मृत्युमृच्छन्त्यतद्विदः 03330120 मैत्रेय उवाच 03330121 इति प्रदर्श्य भगवान्सतीं तामात्मनो गतिम् 03330122 स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ 03330131 सा चापि तनयोक्तेन योगादेशेन योगयुक् 03330132 तस्मिन्नाश्रम आपीडे सरस्वत्याः समाहिता 03330141 अभीक्ष्णावगाहकपिशान्जटिलान्कुटिलालकान् 03330142 आत्मानं चोग्रतपसा बिभ्रती चीरिणं कृशम् 03330151 प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम् 03330152 स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि 03330161 पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः 03330162 आसनानि च हैमानि सुस्पर्शास्तरणानि च 03330171 स्वच्छस्फटिककुड्येषु महामारकतेषु च 03330172 रत्नप्रदीपा आभान्ति ललना रत्नसंयुताः 03330181 गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः 03330182 कूजद्विहङ्गमिथुनं गायन्मत्तमधुव्रतम् 03330191 यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः 03330192 वाप्यामुत्पलगन्धिन्यां कर्दमेनोपलालितम् 03330201 हित्वा तदीप्सिततममप्याखण्डलयोषिताम् 03330202 किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा 03330211 वनं प्रव्रजिते पत्यावपत्यविरहातुरा 03330212 ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला 03330221 तमेव ध्यायती देवमपत्यं कपिलं हरिम् 03330222 बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे 03330231 ध्यायती भगवद्रूपं यदाह ध्यानगोचरम् 03330232 सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया 03330241 भक्तिप्रवाहयोगेन वैराग्येण बलीयसा 03330242 युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना 03330251 विशुद्धेन तदात्मानमात्मना विश्वतोमुखम् 03330252 स्वानुभूत्या तिरोभूत मायागुणविशेषणम् 03330261 ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये 03330262 निवृत्तजीवापत्तित्वात्क्षीणक्लेशाप्तनिर्वृतिः 03330271 नित्यारूढसमाधित्वात्परावृत्तगुणभ्रमा 03330272 न सस्मार तदात्मानं स्वप्ने दृष्टमिवोत्थितः 03330281 तद्देहः परतः पोषोऽप्यकृशश्चाध्यसम्भवात् 03330282 बभौ मलैरवच्छन्नः सधूम इव पावकः 03330291 स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम् 03330292 दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः 03330301 एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् 03330302 आत्मानं ब्रह्मनिर्वाणं भगवन्तमवाप ह 03330311 तद्वीरासीत्पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम् 03330312 नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी 03330321 तस्यास्तद्योगविधुत मार्त्यं मर्त्यमभूत्सरित् 03330322 स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता 03330331 कपिलोऽपि महायोगी भगवान्पितुराश्रमात् 03330332 मातरं समनुज्ञाप्य प्रागुदीचीं दिशं ययौ 03330341 सिद्धचारणगन्धर्वैर्मुनिभिश्चाप्सरोगणैः 03330342 स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः 03330351 आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः 03330352 त्रयाणामपि लोकानामुपशान्त्यै समाहितः 03330361 एतन्निगदितं तात यत्पृष्टोऽहं तवानघ 03330362 कपिलस्य च संवादो देवहूत्याश्च पावनः 03330371 य इदमनुशृणोति योऽभिधत्ते कपिलमुनेर्मतमात्मयोगगुह्यम् 03330372 भगवति कृतधीः सुपर्णकेतावुपलभते भगवत्पदारविन्दम् 04010010 मैत्रेय उवाच 04010011 मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे 04010012 आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः 04010021 आकूतिं रुचये प्रादादपि भ्रातृमतीं नृपः 04010022 पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः 04010031 प्रजापतिः स भगवान्रुचिस्तस्यामजीजनत् 04010032 मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना 04010041 यस्तयोः पुरुषः साक्षाद्विष्णुर्यज्ञस्वरूपधृक् 04010042 या स्त्री सा दक्षिणा भूतेरंशभूतानपायिनी 04010051 आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम् 04010052 स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् 04010061 तां कामयानां भगवानुवाह यजुषां पतिः 04010062 तुष्टायां तोषमापन्नोऽ जनयद्द्वादशात्मजान् 04010071 तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः 04010072 इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् 04010081 तुषिता नाम ते देवा आसन्स्वायम्भुवान्तरे 04010082 मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः 04010091 प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ 04010092 तत्पुत्रपौत्रनप्तॄणामनुवृत्तं तदन्तरम् 04010101 देवहूतिमदात्तात कर्दमायात्मजां मनुः 04010102 तत्सम्बन्धि श्रुतप्रायं भवता गदतो मम 04010111 दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान्मनुः 04010112 प्रायच्छद्यत्कृतः सर्गस्त्रिलोक्यां विततो महान् 04010121 याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षिपत्नयः 04010122 तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे 04010131 पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा 04010132 कश्यपं पूर्णिमानं च ययोरापूरितं जगत् 04010141 पूर्णिमासूत विरजं विश्वगं च परन्तप 04010142 देवकुल्यां हरेः पाद शौचाद्याभूत्सरिद्दिवः 04010151 अत्रेः पत्न्यनसूया त्रीञ्जज्ञे सुयशसः सुतान् 04010152 दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् 04010160 विदुर उवाच 04010161 अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः 04010162 किञ्चिच्चिकीर्षवो जाता एतदाख्याहि मे गुरो 04010170 मैत्रेय उवाच 04010171 ब्रह्मणा चोदितः सृष्टावत्रिर्ब्रह्मविदां वरः 04010172 सह पत्न्या ययावृक्षं कुलाद्रिं तपसि स्थितः 04010181 तस्मिन्प्रसूनस्तबक पलाशाशोककानने 04010182 वार्भिः स्रवद्भिरुद्घुष्टे निर्विन्ध्यायाः समन्ततः 04010191 प्राणायामेन संयम्य मनो वर्षशतं मुनिः 04010192 अतिष्ठदेकपादेन निर्द्वन्द्वोऽनिलभोजनः 04010201 शरणं तं प्रपद्येऽहं य एव जगदीश्वरः 04010202 प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् 04010211 तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना 04010212 निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः 04010221 अप्सरोमुनिगन्धर्व सिद्धविद्याधरोरगैः 04010222 वितायमानयशसस्तदाश्रमपदं ययुः 04010231 तत्प्रादुर्भावसंयोग विद्योतितमना मुनिः 04010232 उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान् 04010241 प्रणम्य दण्डवद्भूमावुपतस्थेऽर्हणाञ्जलिः 04010242 वृषहंससुपर्णस्थान्स्वैः स्वैश्चिह्नैश्च चिह्नितान् 04010251 कृपावलोकेन हसद् वदनेनोपलम्भितान् 04010252 तद्रोचिषा प्रतिहते निमील्य मुनिरक्षिणी 04010261 चेतस्तत्प्रवणं युञ्जन्नस्तावीत्संहताञ्जलिः 04010262 श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः 04010270 अत्रिरुवाच 04010271 विश्वोद्भवस्थितिलयेषु विभज्यमानैर् 04010272 मायागुणैरनुयुगं विगृहीतदेहाः 04010273 ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं वस् 04010274 तेभ्यः क एव भवतां म इहोपहूतः 04010281 एको मयेह भगवान्विविधप्रधानैश् 04010282 चित्तीकृतः प्रजननाय कथं नु यूयम् 04010283 अत्रागतास्तनुभृतां मनसोऽपि दूराद् 04010284 ब्रूत प्रसीदत महानिह विस्मयो मे 04010290 मैत्रेय उवाच 04010291 इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः 04010292 प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तमृषिं प्रभो 04010300 देवा ऊचुः 04010301 यथा कृतस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा 04010302 सत्सङ्कल्पस्य ते ब्रह्मन्यद्वै ध्यायति ते वयम् 04010311 अथास्मदंशभूतास्ते आत्मजा लोकविश्रुताः 04010312 भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः 04010321 एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः 04010322 सभाजितास्तयोः सम्यग्दम्पत्योर्मिषतोस्ततः 04010331 सोमोऽभूद्ब्रह्मणोऽंशेन दत्तो विष्णोस्तु योगवित् 04010332 दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः 04010341 श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः 04010342 सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा 04010351 तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे 04010352 उतथ्यो भगवान्साक्षाद्ब्रह्मिष्ठश्च बृहस्पतिः 04010361 पुलस्त्योऽजनयत्पत्न्यामगस्त्यं च हविर्भुवि 04010362 सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपाः 04010371 तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुतः 04010372 रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः 04010381 पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान् 04010382 कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते 04010391 क्रतोरपि क्रिया भार्या वालखिल्यानसूयत 04010392 ऋषीन्षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा 04010401 ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप 04010402 चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमलाः 04010411 चित्रकेतुः सुरोचिश्च विरजा मित्र एव च 04010412 उल्बणो वसुभृद्यानो द्युमान्शक्त्यादयोऽपरे 04010421 चित्तिस्त्वथर्वणः पत्नी लेभे पुत्रं धृतव्रतम् 04010422 दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे 04010431 भृगुः ख्यात्यां महाभागः पत्न्यां पुत्रानजीजनत् 04010432 धातारं च विधातारं श्रियं च भगवत्पराम् 04010441 आयतिं नियतिं चैव सुते मेरुस्तयोरदात् 04010442 ताभ्यां तयोरभवतां मृकण्डः प्राण एव च 04010451 मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः 04010452 कविश्च भार्गवो यस्य भगवानुशना सुतः 04010461 त एते मुनयः क्षत्तर्लोकान्सर्गैरभावयन् 04010462 एष कर्दमदौहित्र सन्तानः कथितस्तव 04010463 शृण्वतः श्रद्दधानस्य सद्यः पापहरः परः 04010471 प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः 04010472 तस्यां ससर्ज दुहितॄः षोडशामललोचनाः 04010481 त्रयोदशादाद्धर्माय तथैकामग्नये विभुः 04010482 पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे 04010491 श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः 04010492 बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नयः 04010501 श्रद्धासूत शुभं मैत्री प्रसादमभयं दया 04010502 शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिरसूयत 04010511 योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत 04010512 मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् 04010521 मूर्तिः सर्वगुणोत्पत्तिर्नरनारायणावृषी 04010531 ययोर्जन्मन्यदो विश्वमभ्यनन्दत्सुनिर्वृतम् 04010532 मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः 04010541 दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः 04010542 मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः 04010551 नृत्यन्ति स्म स्त्रियो देव्य आसीत्परममङ्गलम् 04010552 देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः 04010560 देवा ऊचुः 04010561 यो मायया विरचितं निजयात्मनीदं 04010562 खे रूपभेदमिव तत्प्रतिचक्षणाय 04010563 एतेन धर्मसदने ऋषिमूर्तिनाद्य 04010564 प्रादुश्चकार पुरुषाय नमः परस्मै 04010571 सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान् 04010572 सत्त्वेन नः सुरगणाननुमेयतत्त्वः 04010573 दृश्याददभ्रकरुणेन विलोकनेन 04010574 यच्छ्रीनिकेतममलं क्षिपतारविन्दम् 04010581 एवं सुरगणैस्तात भगवन्तावभिष्टुतौ 04010582 लब्धावलोकैर्ययतुरर्चितौ गन्धमादनम् 04010591 ताविमौ वै भगवतो हरेरंशाविहागतौ 04010592 भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ 04010601 स्वाहाभिमानिनश्चाग्नेरात्मजांस्त्रीनजीजनत् 04010602 पावकं पवमानं च शुचिं च हुतभोजनम् 04010611 तेभ्योऽग्नयः समभवञ्चत्वारिंशच्च पञ्च च 04010612 त एवैकोनपञ्चाशत्साकं पितृपितामहैः 04010621 वैतानिके कर्मणि यन् नामभिर्ब्रह्मवादिभिः 04010622 आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते 04010631 अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः 04010632 साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा 04010641 तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा 04010642 उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे 04010651 भवस्य पत्नी तु सती भवं देवमनुव्रता 04010652 आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः 04010661 पितर्यप्रतिरूपे स्वे भवायानागसे रुषा 04010662 अप्रौढैवात्मनात्मानमजहाद्योगसंयुता 04020010 विदुर उवाच 04020011 भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सलः 04020012 विद्वेषमकरोत्कस्मादनादृत्यात्मजां सतीम् 04020021 कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम् 04020022 आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् 04020031 एतदाख्याहि मे ब्रह्मञ्जामातुः श्वशुरस्य च 04020032 विद्वेषस्तु यतः प्राणांस्तत्यजे दुस्त्यजान्सती 04020040 मैत्रेय उवाच 04020041 पुरा विश्वसृजां सत्रे समेताः परमर्षयः 04020042 तथामरगणाः सर्वे सानुगा मुनयोऽग्नयः 04020051 तत्र प्रविष्टमृषयो दृष्ट्वार्कमिव रोचिषा 04020052 भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सदः 04020061 उदतिष्ठन्सदस्यास्ते स्वधिष्ण्येभ्यः सहाग्नयः 04020062 ऋते विरिञ्चां शर्वं च तद्भासाक्षिप्तचेतसः 04020071 सदसस्पतिभिर्दक्षो भगवान्साधु सत्कृतः 04020072 अजं लोकगुरुं नत्वा निषसाद तदाज्ञया 04020081 प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत्तदनादृतः 04020082 उवाच वामं चक्षुर्भ्यामभिवीक्ष्य दहन्निव 04020091 श्रूयतां ब्रह्मर्षयो मे सहदेवाः सहाग्नयः 04020092 साधूनां ब्रुवतो वृत्तं नाज्ञानान्न च मत्सरात् 04020101 अयं तु लोकपालानां यशोघ्नो निरपत्रपः 04020102 सद्भिराचरितः पन्था येन स्तब्धेन दूषितः 04020111 एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत् 04020112 पाणिं विप्राग्निमुखतः सावित्र्या इव साधुवत् 04020121 गृहीत्वा मृगशावाक्ष्याः पाणिं मर्कटलोचनः 04020122 प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम् 04020131 लुप्तक्रियायाशुचये मानिने भिन्नसेतवे 04020132 अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम् 04020141 प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृतः 04020142 अटत्युन्मत्तवन्नग्नो व्युप्तकेशो हसन्रुदन् 04020151 चिताभस्मकृतस्नानः प्रेतस्रङ्न्रस्थिभूषणः 04020152 शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रियः 04020153 पतिः प्रमथनाथानां तमोमात्रात्मकात्मनाम् 04020161 तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे 04020162 दत्ता बत मया साध्वी चोदिते परमेष्ठिना 04020170 मैत्रेय उवाच 04020171 विनिन्द्यैवं स गिरिशमप्रतीपमवस्थितम् 04020172 दक्षोऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे 04020181 अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भवः 04020182 सह भागं न लभतां देवैर्देवगणाधमः 04020191 निषिध्यमानः स सदस्यमुख्यैर्दक्षो गिरित्राय विसृज्य शापम् 04020192 तस्माद्विनिष्क्रम्य विवृद्धमन्युर्जगाम कौरव्य निजं निकेतनम् 04020201 विज्ञाय शापं गिरिशानुगाग्रणीर्नन्दीश्वरो रोषकषायदूषितः 04020202 दक्षाय शापं विससर्ज दारुणं ये चान्वमोदंस्तदवाच्यतां द्विजाः 04020211 य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि 04020212 द्रुह्यत्यज्ञः पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत् 04020221 गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया 04020222 कर्मतन्त्रं वितनुते वेदवादविपन्नधीः 04020231 बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः 04020232 स्त्रीकामः सोऽस्त्वतितरां दक्षो बस्तमुखोऽचिरात् 04020241 विद्याबुद्धिरविद्यायां कर्ममय्यामसौ जडः 04020242 संसरन्त्विह ये चामुमनु शर्वावमानिनम् 04020251 गिरः श्रुतायाः पुष्पिण्या मधुगन्धेन भूरिणा 04020252 मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हरद्विषः 04020261 सर्वभक्षा द्विजा वृत्त्यै धृतविद्यातपोव्रताः 04020262 वित्तदेहेन्द्रियारामा याचका विचरन्त्विह 04020271 तस्यैवं वदतः शापं श्रुत्वा द्विजकुलाय वै 04020272 भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम् 04020281 भवव्रतधरा ये च ये च तान्समनुव्रताः 04020282 पाषण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः 04020291 नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः 04020292 विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम् 04020301 ब्रह्म च ब्राह्मणांश्चैव यद्यूयं परिनिन्दथ 04020302 सेतुं विधारणं पुंसामतः पाषण्डमाश्रिताः 04020311 एष एव हि लोकानां शिवः पन्थाः सनातनः 04020312 यं पूर्वे चानुसन्तस्थुर्यत्प्रमाणं जनार्दनः 04020321 तद्ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् 04020322 विगर्ह्य यात पाषण्डं दैवं वो यत्र भूतराट् 04020330 मैत्रेय उवाच 04020331 तस्यैवं वदतः शापं भृगोः स भगवान्भवः 04020332 निश्चक्राम ततः किञ्चिद्विमना इव सानुगः 04020341 तेऽपि विश्वसृजः सत्रं सहस्रपरिवत्सरान् 04020342 संविधाय महेष्वास यत्रेज्य ऋषभो हरिः 04020351 आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता 04020352 विरजेनात्मना सर्वे स्वं स्वं धाम ययुस्ततः 04030010 मैत्रेय उवाच 04030011 सदा विद्विषतोरेवं कालो वै ध्रियमाणयोः 04030012 जामातुः श्वशुरस्यापि सुमहानतिचक्रमे 04030021 यदाभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना 04030022 प्रजापतीनां सर्वेषामाधिपत्ये स्मयोऽभवत् 04030031 इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च 04030032 बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् 04030041 तस्मिन्ब्रह्मर्षयः सर्वे देवर्षिपितृदेवताः 04030042 आसन्कृतस्वस्त्ययनास्तत्पत्न्यश्च सभर्तृकाः 04030051 तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम् 04030052 सती दाक्षायणी देवी पितृयज्ञमहोत्सवम् 04030061 व्रजन्तीः सर्वतो दिग्भ्य उपदेववरस्त्रियः 04030062 विमानयानाः सप्रेष्ठा निष्ककण्ठीः सुवाससः 04030071 दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डलाः 04030072 पतिं भूतपतिं देवमौत्सुक्यादभ्यभाषत 04030080 सत्युवाच 04030081 प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल 04030082 वयं च तत्राभिसराम वाम ते यद्यर्थितामी विबुधा व्रजन्ति हि 04030091 तस्मिन्भगिन्यो मम भर्तृभिः स्वकैर्ध्रुवं गमिष्यन्ति सुहृद्दिदृक्षवः 04030092 अहं च तस्मिन्भवताभिकामये सहोपनीतं परिबर्हमर्हितुम् 04030101 तत्र स्वसॄर्मे ननु भर्तृसम्मिता मातृष्वसॄः क्लिन्नधियं च मातरम् 04030102 द्रक्ष्ये चिरोत्कण्ठमना महर्षिभिरुन्नीयमानं च मृडाध्वरध्वजम् 04030111 त्वय्येतदाश्चर्यमजात्ममायया विनिर्मितं भाति गुणत्रयात्मकम् 04030112 तथाप्यहं योषिदतत्त्वविच्च ते दीना दिदृक्षे भव मे भवक्षितिम् 04030121 पश्य प्रयान्तीरभवान्ययोषितोऽप्यलङ्कृताः कान्तसखा वरूथशः 04030122 यासां व्रजद्भिः शितिकण्ठ मण्डितं नभो विमानैः कलहंसपाण्डुभिः 04030131 कथं सुतायाः पितृगेहकौतुकं निशम्य देहः सुरवर्य नेङ्गते 04030132 अनाहुता अप्यभियन्ति सौहृदं भर्तुर्गुरोर्देहकृतश्च केतनम् 04030141 तन्मे प्रसीदेदममर्त्य वाञ्छितं कर्तुं भवान्कारुणिको बतार्हति 04030142 त्वयात्मनोऽर्धेऽहमदभ्रचक्षुषा निरूपिता मानुगृहाण याचितः 04030150 ऋषिरुवाच 04030151 एवं गिरित्रः प्रिययाभिभाषितः प्रत्यभ्यधत्त प्रहसन्सुहृत्प्रियः 04030152 संस्मारितो मर्मभिदः कुवागिषून्यानाह को विश्वसृजां समक्षतः 04030160 श्रीभगवानुवाच 04030161 त्वयोदितं शोभनमेव शोभने अनाहुता अप्यभियन्ति बन्धुषु 04030162 ते यद्यनुत्पादितदोषदृष्टयो बलीयसानात्म्यमदेन मन्युना 04030171 विद्यातपोवित्तवपुर्वयःकुलैः सतां गुणैः षड्भिरसत्तमेतरैः 04030172 स्मृतौ हतायां भृतमानदुर्दृशः स्तब्धा न पश्यन्ति हि धाम भूयसाम् 04030181 नैतादृशानां स्वजनव्यपेक्षया गृहान्प्रतीयादनवस्थितात्मनाम् 04030182 येऽभ्यागतान्वक्रधियाभिचक्षते आरोपितभ्रूभिरमर्षणाक्षिभिः 04030191 तथारिभिर्न व्यथते शिलीमुखैः शेतेऽर्दिताङ्गो हृदयेन दूयता 04030192 स्वानां यथा वक्रधियां दुरुक्तिभिर्दिवानिशं तप्यति मर्मताडितः 04030201 व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः प्रियात्मजानामसि सुभ्रु मे मता 04030202 तथापि मानं न पितुः प्रपत्स्यसे मदाश्रयात्कः परितप्यते यतः 04030211 पापच्यमानेन हृदातुरेन्द्रियः समृद्धिभिः पूरुषबुद्धिसाक्षिणाम् 04030212 अकल्प एषामधिरोढुमञ्जसा परं पदं द्वेष्टि यथासुरा हरिम् 04030221 प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे 04030222 प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने 04030231 सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः 04030232 सत्त्वे च तस्मिन्भगवान्वासुदेवो ह्यधोक्षजो मे नमसा विधीयते 04030241 तत्ते निरीक्ष्यो न पितापि देहकृद्दक्षो मम द्विट्तदनुव्रताश्च ये 04030242 यो विश्वसृग्यज्ञगतं वरोरु मामनागसं दुर्वचसाकरोत्तिरः 04030251 यदि व्रजिष्यस्यतिहाय मद्वचो भद्रं भवत्या न ततो भविष्यति 04030252 सम्भावितस्य स्वजनात्पराभवो यदा स सद्यो मरणाय कल्पते 04040010 मैत्रेय उवाच 04040011 एतावदुक्त्वा विरराम शङ्करः पत्न्यङ्गनाशं ह्युभयत्र चिन्तयन् 04040012 सुहृद्दिदृक्षुः परिशङ्किता भवान्निष्क्रामती निर्विशती द्विधास सा 04040021 सुहृद्दिदृक्षाप्रतिघातदुर्मनाः स्नेहाद्रुदत्यश्रुकलातिविह्वला 04040022 भवं भवान्यप्रतिपूरुषं रुषा प्रधक्ष्यतीवैक्षत जातवेपथुः 04040031 ततो विनिःश्वस्य सती विहाय तं शोकेन रोषेण च दूयता हृदा 04040032 पित्रोरगात्स्त्रैणविमूढधीर्गृहान्प्रेम्णात्मनो योऽर्धमदात्सतां प्रियः 04040041 तामन्वगच्छन्द्रुतविक्रमां सतीमेकां त्रिनेत्रानुचराः सहस्रशः 04040042 सपार्षदयक्षा मणिमन्मदादयः पुरोवृषेन्द्रास्तरसा गतव्यथाः 04040051 तां सारिकाकन्दुकदर्पणाम्बुज श्वेतातपत्रव्यजनस्रगादिभिः 04040052 गीतायनैर्दुन्दुभिशङ्खवेणुभिर्वृषेन्द्रमारोप्य विटङ्किता ययुः 04040061 आब्रह्मघोषोर्जितयज्ञवैशसं विप्रर्षिजुष्टं विबुधैश्च सर्वशः 04040062 मृद्दार्वयःकाञ्चनदर्भचर्मभिर्निसृष्टभाण्डं यजनं समाविशत् 04040071 तामागतां तत्र न कश्चनाद्रियद्विमानितां यज्ञकृतो भयाज्जनः 04040072 ऋते स्वसॄर्वै जननीं च सादराः प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा 04040081 सौदर्यसम्प्रश्नसमर्थवार्तया मात्रा च मातृष्वसृभिश्च सादरम् 04040082 दत्तां सपर्यां वरमासनं च सा नादत्त पित्राप्रतिनन्दिता सती 04040091 अरुद्रभागं तमवेक्ष्य चाध्वरं पित्रा च देवे कृतहेलनं विभौ 04040092 अनादृता यज्ञसदस्यधीश्वरी चुकोप लोकानिव धक्ष्यती रुषा 04040101 जगर्ह सामर्षविपन्नया गिरा शिवद्विषं धूमपथश्रमस्मयम् 04040102 स्वतेजसा भूतगणान्समुत्थितान्निगृह्य देवी जगतोऽभिशृण्वतः 04040110 देव्युवाच 04040111 न यस्य लोकेऽस्त्यतिशायनः प्रियस्तथाप्रियो देहभृतां प्रियात्मनः 04040112 तस्मिन्समस्तात्मनि मुक्तवैरके ऋते भवन्तं कतमः प्रतीपयेत् 04040121 दोषान्परेषां हि गुणेषु साधवो गृह्णन्ति केचिन्न भवादृशो द्विज 04040122 गुणांश्च फल्गून्बहुलीकरिष्णवो महत्तमास्तेष्वविदद्भवानघम् 04040131 नाश्चर्यमेतद्यदसत्सु सर्वदा महद्विनिन्दा कुणपात्मवादिषु 04040132 सेर्ष्यं महापूरुषपादपांसुभिर्निरस्ततेजःसु तदेव शोभनम् 04040141 यद्द्व्यक्षरं नाम गिरेरितं नृणां सकृत्प्रसङ्गादघमाशु हन्ति तत् 04040142 पवित्रकीर्तिं तमलङ्घ्यशासनं भवानहो द्वेष्टि शिवं शिवेतरः 04040151 यत्पादपद्मं महतां मनोऽलिभिर्निषेवितं ब्रह्मरसासवार्थिभिः 04040152 लोकस्य यद्वर्षति चाशिषोऽर्थिनस्तस्मै भवान्द्रुह्यति विश्वबन्धवे 04040161 किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये ब्रह्मादयस्तमवकीर्य जटाः श्मशाने 04040162 तन्माल्यभस्मनृकपाल्यवसत्पिशाचैर्ये मूर्धभिर्दधति तच्चरणावसृष्टम् 04040171 कर्णौ पिधाय निरयाद्यदकल्प ईशे धर्मावितर्यसृणिभिर्नृभिरस्यमाने 04040172 छिन्द्यात्प्रसह्य रुशतीमसतीं प्रभुश्चेज्जिह्वामसूनपि ततो विसृजेत्स धर्मः 04040181 अतस्तवोत्पन्नमिदं कलेवरं न धारयिष्ये शितिकण्ठगर्हिणः 04040182 जग्धस्य मोहाद्धि विशुद्धिमन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते 04040191 न वेदवादाननुवर्तते मतिः स्व एव लोके रमतो महामुनेः 04040192 यथा गतिर्देवमनुष्ययोः पृथक्स्व एव धर्मे न परं क्षिपेत्स्थितः 04040201 कर्म प्रवृत्तं च निवृत्तमप्यृतं वेदे विविच्योभयलिङ्गमाश्रितम् 04040202 विरोधि तद्यौगपदैककर्तरि द्वयं तथा ब्रह्मणि कर्म नर्च्छति 04040211 मा वः पदव्यः पितरस्मदास्थिता या यज्ञशालासु न धूमवर्त्मभिः 04040212 तदन्नतृप्तैरसुभृद्भिरीडिता अव्यक्तलिङ्गा अवधूतसेविताः 04040221 नैतेन देहेन हरे कृतागसो देहोद्भवेनालमलं कुजन्मना 04040222 व्रीडा ममाभूत्कुजनप्रसङ्गतस्तज्जन्म धिग्यो महतामवद्यकृत् 04040231 गोत्रं त्वदीयं भगवान्वृषध्वजो दाक्षायणीत्याह यदा सुदुर्मनाः 04040232 व्यपेतनर्मस्मितमाशु तदाहं व्युत्स्रक्ष्य एतत्कुणपं त्वदङ्गजम् 04040240 मैत्रेय उवाच 04040241 इत्यध्वरे दक्षमनूद्य शत्रुहन्क्षितावुदीचीं निषसाद शान्तवाक् 04040242 स्पृष्ट्वा जलं पीतदुकूलसंवृता निमील्य दृग्योगपथं समाविशत् 04040251 कृत्वा समानावनिलौ जितासना सोदानमुत्थाप्य च नाभिचक्रतः 04040252 शनैर्हृदि स्थाप्य धियोरसि स्थितं कण्ठाद्भ्रुवोर्मध्यमनिन्दितानयत् 04040261 एवं स्वदेहं महतां महीयसा मुहुः समारोपितमङ्कमादरात् 04040262 जिहासती दक्षरुषा मनस्विनी दधार गात्रेष्वनिलाग्निधारणाम् 04040271 ततः स्वभर्तुश्चरणाम्बुजासवं जगद्गुरोश्चिन्तयती न चापरम् 04040272 ददर्श देहो हतकल्मषः सती सद्यः प्रजज्वाल समाधिजाग्निना 04040281 तत्पश्यतां खे भुवि चाद्भुतं महधा हेति वादः सुमहानजायत 04040282 हन्त प्रिया दैवतमस्य देवी जहावसून्केन सती प्रकोपिता 04040291 अहो अनात्म्यं महदस्य पश्यत प्रजापतेर्यस्य चराचरं प्रजाः 04040292 जहावसून्यद्विमतात्मजा सती मनस्विनी मानमभीक्ष्णमर्हति 04040301 सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक्च लोकेऽपकीर्तिं महतीमवाप्स्यति 04040302 यदङ्गजां स्वां पुरुषद्विडुद्यतां न प्रत्यषेधन्मृतयेऽपराधतः 04040311 वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्भुतम् 04040312 दक्षं तत्पार्षदा हन्तुमुदतिष्ठन्नुदायुधाः 04040321 तेषामापततां वेगं निशाम्य भगवान्भृगुः 04040322 यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह 04040331 अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा 04040332 ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः 04040341 तैरलातायुधैः सर्वे प्रमथाः सहगुह्यकाः 04040342 हन्यमाना दिशो भेजुरुशद्भिर्ब्रह्मतेजसा 04050010 मैत्रेय उवाच 04050011 भवो भवान्या निधनं प्रजापतेरसत्कृताया अवगम्य नारदात् 04050012 स्वपार्षदसैन्यं च तदध्वरर्भुभिर्विद्रावितं क्रोधमपारमादधे 04050021 क्रुद्धः सुदष्टौष्ठपुटः स धूर्जटिर्जटां तडिद्वह्निसटोग्ररोचिषम् 04050022 उत्कृत्य रुद्रः सहसोत्थितो हसन्गम्भीरनादो विससर्ज तां भुवि 04050031 ततोऽतिकायस्तनुवा स्पृशन्दिवं सहस्रबाहुर्घनरुक्त्रिसूर्यदृक् 04050032 करालदंष्ट्रो ज्वलदग्निमूर्धजः कपालमाली विविधोद्यतायुधः 04050041 तं किं करोमीति गृणन्तमाह बद्धाञ्जलिं भगवान्भूतनाथः 04050042 दक्षं सयज्ञं जहि मद्भटानां त्वमग्रणी रुद्र भटांशको मे 04050051 आज्ञप्त एवं कुपितेन मन्युना स देवदेवं परिचक्रमे विभुम् 04050052 मेनेतदात्मानमसङ्गरंहसा महीयसां तात सहः सहिष्णुम् 04050061 अन्वीयमानः स तु रुद्रपार्षदैर्भृशं नदद्भिर्व्यनदत्सुभैरवम् 04050062 उद्यम्य शूलं जगदन्तकान्तकं सम्प्राद्रवद्घोषणभूषणाङ्घ्रिः 04050071 अथर्त्विजो यजमानः सदस्याः ककुभ्युदीच्यां प्रसमीक्ष्य रेणुम् 04050072 तमः किमेतत्कुत एतद्रजोऽभूदिति द्विजा द्विजपत्न्यश्च दध्युः 04050081 वाता न वान्ति न हि सन्ति दस्यवः प्राचीनबर्हिर्जीवति होग्रदण्डः 04050082 गावो न काल्यन्त इदं कुतो रजो लोकोऽधुना किं प्रलयाय कल्पते 04050091 प्रसूतिमिश्राः स्त्रिय उद्विग्नचित्ता ऊचुर्विपाको वृजिनस्यैव तस्य 04050092 यत्पश्यन्तीनां दुहितॄणां प्रजेशः सुतां सतीमवदध्यावनागाम् 04050101 यस्त्वन्तकाले व्युप्तजटाकलापः स्वशूलसूच्यर्पितदिग्गजेन्द्रः 04050102 वितत्य नृत्यत्युदितास्त्रदोर्ध्वजानुच्चाट्टहासस्तनयित्नुभिन्नदिक् 04050111 अमर्षयित्वा तमसह्यतेजसं मन्युप्लुतं दुर्निरीक्ष्यं भ्रुकुट्या 04050112 करालदंष्ट्राभिरुदस्तभागणं स्यात्स्वस्ति किं कोपयतो विधातुः 04050121 बह्वेवमुद्विग्नदृशोच्यमाने जनेन दक्षस्य मुहुर्महात्मनः 04050122 उत्पेतुरुत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक् 04050131 तावत्स रुद्रानुचरैर्महामखो नानायुधैर्वामनकैरुदायुधैः 04050132 पिङ्गैः पिशङ्गैर्मकरोदराननैः पर्याद्रवद्भिर्विदुरान्वरुध्यत 04050141 केचिद्बभञ्जुः प्राग्वंशं पत्नीशालां तथापरे 04050142 सद आग्नीध्रशालां च तद्विहारं महानसम् 04050151 रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् 04050152 कुण्डेष्वमूत्रयन्केचिद्बिभिदुर्वेदिमेखलाः 04050161 अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन् 04050162 अपरे जगृहुर्देवान्प्रत्यासन्नान्पलायितान् 04050171 भृगुं बबन्ध मणिमान्वीरभद्रः प्रजापतिम् 04050172 चण्डेशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् 04050181 सर्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः 04050182 तैरर्द्यमानाः सुभृशं ग्रावभिर्नैकधाद्रवन् 04050191 जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान्भवः 04050192 भृगोर्लुलुञ्चे सदसि योऽहसच्छ्मश्रु दर्शयन् 04050201 भगस्य नेत्रे भगवान्पातितस्य रुषा भुवि 04050202 उज्जहार सदस्थोऽक्ष्णा यः शपन्तमसूसुचत् 04050211 पूष्णो ह्यपातयद्दन्तान्कालिङ्गस्य यथा बलः 04050212 शप्यमाने गरिमणि योऽहसद्दर्शयन्दतः 04050221 आक्रम्योरसि दक्षस्य शितधारेण हेतिना 04050222 छिन्दन्नपि तदुद्धर्तुं नाशक्नोत्त्र्यम्बकस्तदा 04050231 शस्त्रैरस्त्रान्वितैरेवमनिर्भिन्नत्वचं हरः 04050232 विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् 04050241 दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर्मखे 04050242 यजमानपशोः कस्य कायात्तेनाहरच्छिरः 04050251 साधुवादस्तदा तेषां कर्म तत्तस्य पश्यताम् 04050252 भूतप्रेतपिशाचानां अन्येषां तद्विपर्ययः 04050261 जुहावैतच्छिरस्तस्मिन्दक्षिणाग्नावमर्षितः 04050262 तद्देवयजनं दग्ध्वा प्रातिष्ठद्गुह्यकालयम् 04060010 मैत्रेय उवाच 04060011 अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः 04060012 शूलपट्टिशनिस्त्रिंश गदापरिघमुद्गरैः 04060021 सञ्छिन्नभिन्नसर्वाङ्गाः सर्त्विक्सभ्या भयाकुलाः 04060022 स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन्न्यवेदयन् 04060031 उपलभ्य पुरैवैतद्भगवानब्जसम्भवः 04060032 नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः 04060041 तदाकर्ण्य विभुः प्राह तेजीयसि कृतागसि 04060042 क्षेमाय तत्र सा भूयान्न प्रायेण बुभूषताम् 04060051 अथापि यूयं कृतकिल्बिषा भवं ये बर्हिषो भागभाजं परादुः 04060052 प्रसादयध्वं परिशुद्धचेतसा क्षिप्रप्रसादं प्रगृहीताङ्घ्रिपद्मम् 04060061 आशासाना जीवितमध्वरस्य लोकः सपालः कुपिते न यस्मिन् 04060062 तमाशु देवं प्रियया विहीनं क्षमापयध्वं हृदि विद्धं दुरुक्तैः 04060071 नाहं न यज्ञो न च यूयमन्ये ये देहभाजो मुनयश्च तत्त्वम् 04060072 विदुः प्रमाणं बलवीर्ययोर्वा यस्यात्मतन्त्रस्य क उपायं विधित्सेत् 04060081 स इत्थमादिश्य सुरानजस्तु तैः समन्वितः पितृभिः सप्रजेशैः 04060082 ययौ स्वधिष्ण्यान्निलयं पुरद्विषः कैलासमद्रिप्रवरं प्रियं प्रभोः 04060091 जन्मौषधितपोमन्त्र योगसिद्धैर्नरेतरैः 04060092 जुष्टं किन्नरगन्धर्वैरप्सरोभिर्वृतं सदा 04060101 नानामणिमयैः शृङ्गैर्नानाधातुविचित्रितैः 04060102 नानाद्रुमलतागुल्मैर्नानामृगगणावृतैः 04060111 नानामलप्रस्रवणैर्नानाकन्दरसानुभिः 04060112 रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् 04060121 मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम् 04060122 प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम् 04060131 आह्वयन्तमिवोद्धस्तैर्द्विजान्कामदुघैर्द्रुमैः 04060132 व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरैः 04060141 मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम् 04060142 तमालैः शालतालैश्च कोविदारासनार्जुनैः 04060151 चूतैः कदम्बैर्नीपैश्च नागपुन्नागचम्पकैः 04060152 पाटलाशोकबकुलैः कुन्दैः कुरबकैरपि 04060161 स्वर्णार्णशतपत्रैश्च वररेणुकजातिभिः 04060162 कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् 04060171 पनसोदुम्बराश्वत्थ प्लक्षन्यग्रोधहिङ्गुभिः 04060172 भूर्जइरोषधिभिः पूगै राजपूगैश्च जम्बुभिः 04060181 खर्जूराम्रातकाम्राद्यैः प्रियालमधुकेङ्गुदैः 04060182 द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकैः 04060191 कुमुदोत्पलकह्लार शतपत्रवनर्द्धिभिः 04060192 नलिनीषु कलं कूजत् खगवृन्दोपशोभितम् 04060201 मृगैः शाखामृगैः क्रोडैर्मृगेन्द्रैरृक्षशल्यकैः 04060202 गवयैः शरभैर्व्याघ्रै रुरुभिर्महिषादिभिः 04060211 कर्णान्त्रैकपदाश्वास्यैर्निर्जुष्टं वृकनाभिभिः 04060212 कदलीखण्डसंरुद्ध नलिनीपुलिनश्रियम् 04060221 पर्यस्तं नन्दया सत्याः स्नानपुण्यतरोदया 04060222 विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः 04060231 ददृशुस्तत्र ते रम्यामलकां नाम वै पुरीम् 04060232 वनं सौगन्धिकं चापि यत्र तन्नाम पङ्कजम् 04060241 नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः 04060242 तीर्थपादपदाम्भोज रजसातीव पावने 04060251 ययोः सुरस्त्रियः क्षत्तरवरुह्य स्वधिष्ण्यतः 04060252 क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रतिकर्शिताः 04060261 ययोस्तत्स्नानविभ्रष्ट नवकुङ्कुमपिञ्जरम् 04060262 वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजा गजीः 04060271 तारहेममहारत्न विमानशतसङ्कुलाम् 04060272 जुष्टां पुण्यजनस्त्रीभिर्यथा खं सतडिद्घनम् 04060281 हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत् 04060282 द्रुमैः कामदुघैर्हृद्यं चित्रमाल्यफलच्छदैः 04060291 रक्तकण्ठखगानीक स्वरमण्डितषट्पदम् 04060292 कलहंसकुलप्रेष्ठं खरदण्डजलाशयम् 04060301 वनकुञ्जरसङ्घृष्ट हरिचन्दनवायुना 04060302 अधि पुण्यजनस्त्रीणां मुहुरुन्मथयन्मनः 04060311 वैदूर्यकृतसोपाना वाप्य उत्पलमालिनीः 04060312 प्राप्तं किम्पुरुषैर्दृष्ट्वा त आराद्ददृशुर्वटम् 04060321 स योजनशतोत्सेधः पादोनविटपायतः 04060322 पर्यक्कृताचलच्छायो निर्नीडस्तापवर्जितः 04060331 तस्मिन्महायोगमये मुमुक्षुशरणे सुराः 04060332 ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् 04060341 सनन्दनाद्यैर्महासिद्धैः शान्तैः संशान्तविग्रहम् 04060342 उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् 04060351 विद्यातपोयोगपथमास्थितं तमधीश्वरम् 04060352 चरन्तं विश्वसुहृदं वात्सल्याल्लोकमङ्गलम् 04060361 लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम् 04060362 अङ्गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् 04060371 उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् 04060372 नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम् 04060381 कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि 04060382 बाहुं प्रकोष्ठेऽक्षमालामासीनं तर्कमुद्रया 04060391 तं ब्रह्मनिर्वाणसमाधिमाश्रितं व्युपाश्रितं गिरिशं योगकक्षाम् 04060392 सलोकपाला मुनयो मनूनामाद्यं मनुं प्राञ्जलयः प्रणेमुः 04060401 स तूपलभ्यागतमात्मयोनिं सुरासुरेशैरभिवन्दिताङ्घ्रिः 04060402 उत्थाय चक्रे शिरसाभिवन्दनमर्हत्तमः कस्य यथैव विष्णुः 04060411 तथापरे सिद्धगणा महर्षिभिर्ये वै समन्तादनु नीललोहितम् 04060412 नमस्कृतः प्राह शशाङ्कशेखरं कृतप्रणामं प्रहसन्निवात्मभूः 04060420 ब्रह्मोवाच 04060421 आने त्वामीशं विश्वस्य जगतो योनिबीजयोः 04060422 शक्तेः शिवस्य च परं यत्तद्ब्रह्मा निरन्तरम् 04060431 त्वमेव भगवन्नेतच्छिवशक्त्योः स्वरूपयोः 04060432 विश्वं सृजसि पास्यत्सि क्रीडन्नूर्णपटो यथा 04060441 त्वमेव धर्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्जिथाध्वरम् 04060442 त्वयैव लोकेऽवसिताश्च सेतवो यान्ब्राह्मणाः श्रद्दधते धृतव्रताः 04060451 त्वं कर्मणां मङ्गल मङ्गलानां कर्तुः स्वलोकं तनुषे स्वः परं वा 04060452 अमङ्गलानां च तमिस्रमुल्बणं विपर्ययः केन तदेव कस्यचित् 04060461 न वै सतां त्वच्चरणार्पितात्मनां भूतेषु सर्वेष्वभिपश्यतां तव 04060462 भूतानि चात्मन्यपृथग्दिदृक्षतां प्रायेण रोषोऽभिभवेद्यथा पशुम् 04060471 पृथग्धियः कर्मदृशो दुराशयाः परोदयेनार्पितहृद्रुजोऽनिशम् 04060472 परान्दुरुक्तैर्वितुदन्त्यरुन्तुदास्तान्मावधीद्दैववधान्भवद्विधः 04060481 यस्मिन्यदा पुष्करनाभमायया दुरन्तया स्पृष्टधियः पृथग्दृशः 04060482 कुर्वन्ति तत्र ह्यनुकम्पया कृपां न साधवो दैवबलात्कृते क्रमम् 04060491 भवांस्तु पुंसः परमस्य मायया दुरन्तयास्पृष्टमतिः समस्तदृक् 04060492 तया हतात्मस्वनुकर्मचेतःस्वनुग्रहं कर्तुमिहार्हसि प्रभो 04060501 कुर्वध्वरस्योद्धरणं हतस्य भोः त्वयासमाप्तस्य मनो प्रजापतेः 04060502 न यत्र भागं तव भागिनो ददुः कुयाजिनो येन मखो निनीयते 04060511 जीवताद्यजमानोऽयं प्रपद्येताक्षिणी भगः 04060512 भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् 04060521 देवानां भग्नगात्राणामृत्विजां चायुधाश्मभिः 04060522 भवतानुगृहीतानामाशु मन्योऽस्त्वनातुरम् 04060531 एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै 04060532 यज्ञस्ते रुद्र भागेन कल्पतामद्य यज्ञहन् 04070010 मैत्रेय उवाच 04070011 इत्यजेनानुनीतेन भवेन परितुष्यता 04070012 अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति 04070020 महादेव उवाच 04070021 नाघं प्रजेश बालानां वर्णये नानुचिन्तये 04070022 देवमायाभिभूतानां दण्डस्तत्र धृतो मया 04070031 प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः 04070032 मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः 04070041 पूषा तु यजमानस्य दद्भिर्जक्षतु पिष्टभुक् 04070042 देवाः प्रकृतसर्वाङ्गा ये म उच्छेषणं ददुः 04070051 बाहुभ्यामश्विनोः पूष्णो हस्ताभ्यां कृतबाहवः 04070052 भवन्त्वध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत् 04070060 मैत्रेय उवाच 04070061 तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् 04070062 परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन् 04070071 ततो मीढ्वांसमामन्त्र्य शुनासीराः सहर्षिभिः 04070072 भूयस्तद्देवयजनं समीढ्वद्वेधसो ययुः 04070081 विधाय कार्त्स्न्येन च तद्यदाह भगवान्भवः 04070082 सन्दधुः कस्य कायेन सवनीयपशोः शिरः 04070091 सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः 04070092 सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् 04070101 तदा वृषध्वजद्वेष कलिलात्मा प्रजापतिः 04070102 शिवावलोकादभवच्छरद्ध्रद इवामलः 04070111 भवस्तवाय कृतधीर्नाशक्नोदनुरागतः 04070112 औत्कण्ठ्याद्बाष्पकलया सम्परेतां सुतां स्मरन् 04070121 कृच्छ्रात्संस्तभ्य च मनः प्रेमविह्वलितः सुधीः 04070122 शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः 04070130 दक्ष उवाच 04070131 भूयाननुग्रह अहो भवता कृतो मे 04070132 दण्डस्त्वया मयि भृतो यदपि प्रलब्धः 04070133 न ब्रह्मबन्धुषु च वां भगवन्नवज्ञा 04070134 तुभ्यं हरेश्च कुत एव धृतव्रतेषु 04070141 विद्यातपोव्रतधरान्मुखतः स्म विप्रान् 04070142 ब्रह्मात्मतत्त्वमवितुं प्रथमं त्वमस्राक् 04070143 तद्ब्राह्मणान्परम सर्वविपत्सु पासि 04070144 पालः पशूनिव विभो प्रगृहीतदण्डः 04070151 योऽसौ मयाविदिततत्त्वदृशा सभायां 04070152 क्षिप्तो दुरुक्तिविशिखैर्विगणय्य तन्माम् 04070153 अर्वाक्पतन्तमर्हत्तमनिन्दयापाद् 04070154 दृष्ट्यार्द्रया स भगवान्स्वकृतेन तुष्येत् 04070160 मैत्रेय उवाच 04070161 क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमन्त्रितः 04070162 कर्म सन्तानयामास सोपाध्यायर्त्विगादिभिः 04070171 वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमाः 04070172 पुरोडाशं निरवपन्वीरसंसर्गशुद्धये 04070181 अध्वर्युणात्तहविषा यजमानो विशाम्पते 04070182 धिया विशुद्धया दध्यौ तथा प्रादुरभूद्धरिः 04070191 तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश 04070192 मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्रवाजिना 04070201 श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो 04070202 नीलालकभ्रमरमण्डितकुण्डलास्यः 04070203 शङ्खाब्जचक्रशरचापगदासिचर्म 04070204 व्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः 04070211 वक्षस्यधिश्रितवधूर्वनमाल्युदार 04070212 हासावलोककलया रमयंश्च विश्वम् 04070213 पार्श्वभ्रमद्व्यजनचामरराजहंसः 04070214 श्वेतातपत्रशशिनोपरि रज्यमानः 04070221 तमुपागतमालक्ष्य सर्वे सुरगणादयः 04070222 प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः 04070231 तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः 04070232 मूर्ध्ना धृताञ्जलिपुटा उपतस्थुरधोक्षजम् 04070241 अप्यर्वाग्वृत्तयो यस्य महि त्वात्मभुवादयः 04070242 यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् 04070251 दक्षो गृहीतार्हणसादनोत्तमं 04070252 यज्ञेश्वरं विश्वसृजां परं गुरुम् 04070253 सुनन्दनन्दाद्यनुगैर्वृतं मुदा 04070254 गृणन्प्रपेदे प्रयतः कृताञ्जलिः 04070260 दक्ष उवाच 04070261 शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं 04070262 चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् 04070263 तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्याम् 04070264 आस्ते भवानपरिशुद्ध इवात्मतन्त्रः 04070270 ऋत्विज ऊचुः 04070271 तत्त्वं न ते वयमनञ्जन रुद्रशापात् 04070272 कर्मण्यवग्रहधियो भगवन्विदामः 04070273 धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं 04070274 ज्ञातं यदर्थमधिदैवमदो व्यवस्थाः 04070280 सदस्या ऊचुः 04070281 उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्र 04070282 व्यालान्विष्टे विषयमृगतृष्यात्मगेहोरुभारः 04070283 द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थः 04070284 पादौकस्ते शरणद कदा याति कामोपसृष्टः 04070290 रुद्र उवाच 04070291 तव वरद वराङ्घ्रावाशिषेहाखिलार्थे 04070292 ह्यपि मुनिभिरसक्तैरादरेणार्हणीये 04070293 यदि रचितधियं माविद्यलोकोऽपविद्धं 04070294 जपति न गणये तत्त्वत्परानुग्रहेण 04070300 भृगुरुवाच 04070301 यन्मायया गहनयापहृतात्मबोधा 04070302 ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः 04070303 नात्मन्श्रितं तव विदन्त्यधुनापि तत्त्वं 04070304 सोऽयं प्रसीदतु भवान्प्रणतात्मबन्धुः 04070310 ब्रह्मोवाच 04070311 नैतत्स्वरूपं भवतोऽसौ पदार्थ भेदग्रहैः पुरुषो यावदीक्षेत् 04070312 ज्ञानस्य चार्थस्य गुणस्य चाश्रयो मायामयाद्व्यतिरिक्तो मतस्त्वम् 04070320 इन्द्र उवाच 04070321 इदमप्यच्युत विश्वभावनं वपुरानन्दकरं मनोदृशाम् 04070322 सुरविद्विट्क्षपणैरुदायुधैर्भुजदण्डैरुपपन्नमष्टभिः 04070330 पत्न्य ऊचुः 04070331 यज्ञोऽयं तव यजनाय केन सृष्टो विध्वस्तः पशुपतिनाद्य दक्षकोपात् 04070332 तं नस्त्वं शवशयनाभशान्तमेधं यज्ञात्मन्नलिनरुचा दृशा पुनीहि 04070340 ऋषय ऊचुः 04070341 अनन्वितं ते भगवन्विचेष्टितं यदात्मना चरसि हि कर्म नाज्यसे 04070342 विभूतये यत उपसेदुरीश्वरीं न मन्यते स्वयमनुवर्ततीं भवान् 04070350 सिद्धा ऊचुः 04070351 अयं त्वत्कथामृष्टपीयूषनद्यां मनोवारणः क्लेशदावाग्निदग्धः 04070352 तृषार्तोऽवगाढो न सस्मार दावं न निष्क्रामति ब्रह्मसम्पन्नवन्नः 04070360 यजमान्युवाच 04070361 स्वागतं ते प्रसीदेश तुभ्यं नमः श्रीनिवास श्रिया कान्तया त्राहि नः 04070362 त्वामृतेऽधीश नाङ्गैर्मखः शोभते शीर्षहीनः कबन्धो यथा पुरुषः 04070370 लोकपाला ऊचुः 04070371 दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं प्रत्यग्द्रष्टा दृश्यते येन विश्वम् 04070372 माया ह्येषा भवदीया हि भूमन्यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः 04070380 योगेश्वरा ऊचुः 04070381 प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो विश्वात्मनीक्षेन्न पृथग्य आत्मनः 04070382 अथापि भक्त्येश तयोपधावतामनन्यवृत्त्यानुगृहाण वत्सल 04070391 जगदुद्भवस्थितिलयेषु दैवतो बहुभिद्यमानगुणयात्ममायया 04070392 रचितात्मभेदमतये स्वसंस्थया विनिवर्तितभ्रमगुणात्मने नमः 04070400 ब्रह्मोवाच 04070401 नमस्ते श्रितसत्त्वाय धर्मादीनां च सूतये 04070402 निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च 04070410 अग्निरुवाच 04070411 यत्तेजसाहं सुसमिद्धतेजा हव्यं वहे स्वध्वर आज्यसिक्तम् 04070412 तं यज्ञियं पञ्चविधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् 04070420 देवा ऊचुः 04070421 पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं 04070422 त्वमेवाद्यस्तस्मिन्सलिल उरगेन्द्राधिशयने 04070423 पुमान्शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदविः 04070424 स एवाद्याक्ष्णोर्यः पथि चरसि भृत्यानवसि नः 04070430 गन्धर्वा ऊचुः 04070431 अंशांशास्ते देव मरीच्यादय एते ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः 04070432 क्रीडाभाण्डं विश्वमिदं यस्य विभूमन्तस्मै नित्यं नाथ नमस्ते करवाम 04070440 विद्याधरा ऊचुः 04070441 त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन् 04070442 कृत्वा ममाहमिति दुर्मतिरुत्पथैः स्वैः 04070443 क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं 04070444 युष्मत्कथामृतनिषेवक उद्व्युदस्येत् 04070450 ब्राह्मणा ऊचुः 04070451 त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं त्वं हि मन्त्रः समिद्दर्भपात्राणि च 04070452 त्वं सदस्यर्त्विजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुः 04070461 त्वं पुरा गां रसाया महासूकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा 04070462 स्तूयमानो नदल्लीलया योगिभिर्व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः 04070471 स प्रसीद त्वमस्माकमाकाङ्क्षतां दर्शनं ते परिभ्रष्टसत्कर्मणाम् 04070472 कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः 04070480 मैत्रेय उवाच 04070481 इति दक्षः कविर्यज्ञं भद्र रुद्राभिमर्शितम् 04070482 कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने 04070491 भगवान्स्वेन भागेन सर्वात्मा सर्वभागभुक् 04070492 दक्षं बभाष आभाष्य प्रीयमाण इवानघ 04070500 श्रीभगवानुवाच 04070501 अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् 04070502 आत्मेश्वर उपद्रष्टा स्वयन्दृगविशेषणः 04070511 आत्ममायां समाविश्य सोऽहं गुणमयीं द्विज 04070512 सृजन्रक्षन्हरन्विश्वं दध्रे संज्ञां क्रियोचिताम् 04070521 तस्मिन्ब्रह्मण्यद्वितीये केवले परमात्मनि 04070522 ब्रह्मरुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति 04070531 यथा पुमान्न स्वाङ्गेषु शिरःपाण्यादिषु क्वचित् 04070532 पारक्यबुद्धिं कुरुते एवं भूतेषु मत्परः 04070541 त्रयाणामेकभावानां यो न पश्यति वै भिदाम् 04070542 सर्वभूतात्मनां ब्रह्मन्स शान्तिमधिगच्छति 04070550 मैत्रेय उवाच 04070551 एवं भगवतादिष्टः प्रजापतिपतिर्हरिम् 04070552 अर्चित्वा क्रतुना स्वेन देवानुभयतोऽयजत् 04070561 रुद्रं च स्वेन भागेन ह्युपाधावत्समाहितः 04070562 कर्मणोदवसानेन सोमपानितरानपि 04070563 उदवस्य सहर्त्विग्भिः सस्नाववभृथं ततः 04070571 तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे 04070572 धर्म एव मतिं दत्त्वा त्रिदशास्ते दिवं ययुः 04070581 एवं दाक्षायणी हित्वा सती पूर्वकलेवरम् 04070582 जज्ञे हिमवतः क्षेत्रे मेनायामिति शुश्रुम 04070591 तमेव दयितं भूय आवृङ्क्ते पतिमम्बिका 04070592 अनन्यभावैकगतिं शक्तिः सुप्तेव पूरुषम् 04070601 एतद्भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः 04070602 श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पतेः 04070611 इदं पवित्रं परमीशचेष्टितं यशस्यमायुष्यमघौघमर्षणम् 04070612 यो नित्यदाकर्ण्य नरोऽनुकीर्तयेद्धुनोत्यघं कौरव भक्तिभावतः 04080010 मैत्रेय उवाच 04080011 सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः 04080012 नैते गृहान्ब्रह्मसुता ह्यावसन्नूर्ध्वरेतसः 04080021 मृषाधर्मस्य भार्यासीद्दम्भं मायां च शत्रुहन् 04080022 असूत मिथुनं तत्तु निरृतिर्जगृहेऽप्रजः 04080031 तयोः समभवल्लोभो निकृतिश्च महामते 04080032 ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्तिः स्वसा कलिः 04080041 दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम 04080042 तयोश्च मिथुनं जज्ञे यातना निरयस्तथा 04080051 सङ्ग्रहेण मयाख्यातः प्रतिसर्गस्तवानघ 04080052 त्रिः श्रुत्वैतत्पुमान्पुण्यं विधुनोत्यात्मनो मलम् 04080061 अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह 04080062 स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मनः 04080071 प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ 04080072 वासुदेवस्य कलया रक्षायां जगतः स्थितौ 04080081 जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः 04080082 सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः 04080091 एकदा सुरुचेः पुत्रमङ्कमारोप्य लालयन् 04080092 उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत 04080101 तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवम् 04080102 सुरुचिः शृण्वतो राज्ञः सेर्ष्यमाहातिगर्विता 04080111 न वत्स नृपतेर्धिष्ण्यं भवानारोढुमर्हति 04080112 न गृहीतो मया यत्त्वं कुक्षावपि नृपात्मजः 04080121 बालोऽसि बत नात्मानमन्यस्त्रीगर्भसम्भृतम् 04080122 नूनं वेद भवान्यस्य दुर्लभेऽर्थे मनोरथः 04080131 तपसाराध्य पुरुषं तस्यैवानुग्रहेण मे 04080132 गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् 04080140 मैत्रेय उवाच 04080141 मातुः सपत्न्याः स दुरुक्तिविद्धः श्वसन्रुषा दण्डहतो यथाहिः 04080142 हित्वा मिषन्तं पितरं सन्नवाचं जगाम मातुः प्ररुदन्सकाशम् 04080151 तं निःश्वसन्तं स्फुरिताधरोष्ठं सुनीतिरुत्सङ्ग उदूह्य बालम् 04080152 निशम्य तत्पौरमुखान्नितान्तं सा विव्यथे यद्गदितं सपत्न्या 04080161 सोत्सृज्य धैर्यं विललाप शोक दावाग्निना दावलतेव बाला 04080162 वाक्यं सपत्न्याः स्मरती सरोज श्रिया दृशा बाष्पकलामुवाह 04080171 दीर्घं श्वसन्ती वृजिनस्य पारमपश्यती बालकमाह बाला 04080172 मामङ्गलं तात परेषु मंस्था भुङ्क्ते जनो यत्परदुःखदस्तत् 04080181 सत्यं सुरुच्याभिहितं भवान्मे यद्दुर्भगाया उदरे गृहीतः 04080182 स्तन्येन वृद्धश्च विलज्जते यां भार्येति वा वोढुमिडस्पतिर्माम् 04080191 आतिष्ठ तत्तात विमत्सरस्त्वमुक्तं समात्रापि यदव्यलीकम् 04080192 आराधयाधोक्षजपादपद्मं यदीच्छसेऽध्यासनमुत्तमो यथा 04080201 यस्याङ्घ्रिपद्मं परिचर्य विश्व विभावनायात्तगुणाभिपत्तेः 04080202 अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं पदं जितात्मश्वसनाभिवन्द्यम् 04080211 तथा मनुर्वो भगवान्पितामहो यमेकमत्या पुरुदक्षिणैर्मखैः 04080212 इष्ट्वाभिपेदे दुरवापमन्यतो भौमं सुखं दिव्यमथापवर्ग्यम् 04080221 तमेव वत्साश्रय भृत्यवत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् 04080222 अनन्यभावे निजधर्मभाविते मनस्यवस्थाप्य भजस्व पूरुषम् 04080231 नान्यं ततः पद्मपलाशलोचनाद्दुःखच्छिदं ते मृगयामि कञ्चन 04080232 यो मृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्ग विमृग्यमाणया 04080240 मैत्रेय उवाच 04080241 एवं सञ्जल्पितं मातुराकर्ण्यार्थागमं वचः 04080242 सन्नियम्यात्मनात्मानं निश्चक्राम पितुः पुरात् 04080251 नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् 04080252 स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मितः 04080261 अहो तेजः क्षत्रियाणां मानभङ्गममृष्यताम् 04080262 बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वचः 04080270 नारद उवाच 04080271 नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक 04080272 लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु 04080281 विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतवः 04080282 पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभिः 04080291 परितुष्येत्ततस्तात तावन्मात्रेण पूरुषः 04080292 दैवोपसादितं यावद्वीक्ष्येश्वरगतिं बुधः 04080301 अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि 04080302 यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम 04080311 मुनयः पदवीं यस्य निःसङ्गेनोरुजन्मभिः 04080312 न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना 04080321 अतो निवर्ततामेष निर्बन्धस्तव निष्फलः 04080322 यतिष्यति भवान्काले श्रेयसां समुपस्थिते 04080331 यस्य यद्दैवविहितं स तेन सुखदुःखयोः 04080332 आत्मानं तोषयन्देही तमसः पारमृच्छति 04080341 गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात् 04080342 मैत्रीं समानादन्विच्छेन्न तापैरभिभूयते 04080350 ध्रुव उवाच 04080351 सोऽयं शमो भगवता सुखदुःखहतात्मनाम् 04080352 दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु यः 04080361 अथापि मेऽविनीतस्य क्षात्त्रं घोरमुपेयुषः 04080362 सुरुच्या दुर्वचोबाणैर्न भिन्ने श्रयते हृदि 04080371 पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे 04080372 ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् 04080381 नूनं भवान्भगवतो योऽङ्गजः परमेष्ठिनः 04080382 वितुदन्नटते वीणां हिताय जगतोऽर्कवत् 04080390 मैत्रेय उवाच 04080391 इत्युदाहृतमाकर्ण्य भगवान्नारदस्तदा 04080392 प्रीतः प्रत्याह तं बालं सद्वाक्यमनुकम्पया 04080400 नारद उवाच 04080401 जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते 04080402 भगवान्वासुदेवस्तं भज तं प्रवणात्मना 04080411 धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मनः 04080412 एकं ह्येव हरेस्तत्र कारणं पादसेवनम् 04080421 तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि 04080422 पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः 04080431 स्नात्वानुसवनं तस्मिन्कालिन्द्याः सलिले शिवे 04080432 कृत्वोचितानि निवसन्नात्मनः कल्पितासनः 04080441 प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् 04080442 शनैर्व्युदस्याभिध्यायेन्मनसा गुरुणा गुरुम् 04080451 प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम् 04080452 सुनासं सुभ्रुवं चारु कपोलं सुरसुन्दरम् 04080461 तरुणं रमणीयाङ्गमरुणोष्ठेक्षणाधरम् 04080462 प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् 04080471 श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम् 04080472 शङ्खचक्रगदापद्मैरभिव्यक्तचतुर्भुजम् 04080481 किरीटिनं कुण्डलिनं केयूरवलयान्वितम् 04080482 कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् 04080491 काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम् 04080492 दर्शनीयतमं शान्तं मनोनयनवर्धनम् 04080501 पद्भ्यां नखमणिश्रेण्या विलसद्भ्यां समर्चताम् 04080502 हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम् 04080511 स्मयमानमभिध्यायेत्सानुरागावलोकनम् 04080512 नियतेनैकभूतेन मनसा वरदर्षभम् 04080521 एवं भगवतो रूपं सुभद्रं ध्यायतो मनः 04080522 निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते 04080531 जपश्च परमो गुह्यः श्रूयतां मे नृपात्मज 04080532 यं सप्तरात्रं प्रपठन्पुमान्पश्यति खेचरान् 04080540 ओं नमो भगवते वासुदेवाय 04080541 मन्त्रेणानेन देवस्य कुर्याद्द्रव्यमयीं बुधः 04080542 सपर्यां विविधैर्द्रव्यैर्देशकालविभागवित् 04080551 सलिलैः शुचिभिर्माल्यैर्वन्यैर्मूलफलादिभिः 04080552 शस्ताङ्कुरांशुकैश्चार्चेत्तुलस्या प्रियया प्रभुम् 04080561 लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत् 04080562 आभृतात्मा मुनिः शान्तो यतवाङ्मितवन्यभुक् 04080571 स्वेच्छावतारचरितैरचिन्त्यनिजमायया 04080572 करिष्यत्युत्तमश्लोकस्तद्ध्यायेद्धृदयङ्गमम् 04080581 परिचर्या भगवतो यावत्यः पूर्वसेविताः 04080582 ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्तये 04080591 एवं कायेन मनसा वचसा च मनोगतम् 04080592 परिचर्यमाणो भगवान्भक्तिमत्परिचर्यया 04080601 पुंसाममायिनां सम्यग्भजतां भाववर्धनः 04080602 श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम् 04080611 विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा 04080612 तं निरन्तरभावेन भजेताद्धा विमुक्तये 04080621 इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः 04080622 ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् 04080631 तपोवनं गते तस्मिन्प्रविष्टोऽन्तःपुरं मुनिः 04080632 अर्हितार्हणको राज्ञा सुखासीन उवाच तम् 04080640 नारद उवाच 04080641 राजन्किं ध्यायसे दीर्घं मुखेन परिशुष्यता 04080642 किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः 04080650 राजोवाच 04080651 सुतो मे बालको ब्रह्मन्स्त्रैणेनाकरुणात्मना 04080652 निर्वासितः पञ्चवर्षः सह मात्रा महान्कविः 04080661 अप्यनाथं वने ब्रह्मन्मा स्मादन्त्यर्भकं वृकाः 04080662 श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम् 04080671 अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय 04080672 योऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दमसत्तमः 04080680 नारद उवाच 04080681 मा मा शुचः स्वतनयं देवगुप्तं विशाम्पते 04080682 तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशो जगत् 04080691 सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः 04080692 ऐष्यत्यचिरतो राजन्यशो विपुलयंस्तव 04080700 मैत्रेय उवाच 04080701 इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपतिः 04080702 राजलक्ष्मीमनादृत्य पुत्रमेवान्वचिन्तयत् 04080711 तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम् 04080712 समाहितः पर्यचरदृष्यादेशेन पूरुषम् 04080721 त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः 04080722 आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन्हरिम् 04080731 द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने 04080732 तृणपर्णादिभिः शीर्णैः कृतान्नोऽभ्यर्चयन्विभुम् 04080741 तृतीयं चानयन्मासं नवमे नवमेऽहनि 04080742 अब्भक्ष उत्तमश्लोकमुपाधावत्समाधिना 04080751 चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि 04080752 वायुभक्षो जितश्वासो ध्यायन्देवमधारयत् 04080761 पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मजः 04080762 ध्यायन्ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचलः 04080771 सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् 04080772 ध्यायन्भगवतो रूपं नाद्राक्षीत्किञ्चनापरम् 04080781 आधारं महदादीनां प्रधानपुरुषेश्वरम् 04080782 ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे 04080791 यदैकपादेन स पार्थिवार्भकस्तस्थौ तदङ्गुष्ठनिपीडिता मही 04080792 ननाम तत्रार्धमिभेन्द्रधिष्ठिता तरीव सव्येतरतः पदे पदे 04080801 तस्मिन्नभिध्यायति विश्वमात्मनो द्वारं निरुध्यासुमनन्यया धिया 04080802 लोका निरुच्छ्वासनिपीडिता भृशं सलोकपालाः शरणं ययुर्हरिम् 04080810 देवा ऊचुः 04080811 नैवं विदामो भगवन्प्राणरोधं चराचरस्याखिलसत्त्वधाम्नः 04080812 विधेहि तन्नो वृजिनाद्विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम् 04080820 श्रीभगवानुवाच 04080821 मा भैष्ट बालं तपसो दुरत्ययान्निवर्तयिष्ये प्रतियात स्वधाम 04080822 यतो हि वः प्राणनिरोध आसीदउत्तानपादिर्मयि सङ्गतात्मा 04090010 मैत्रेय उवाच 04090011 त एवमुत्सन्नभया उरुक्रमे कृतावनामाः प्रययुस्त्रिविष्टपम् 04090012 सहस्रशीर्षापि ततो गरुत्मता मधोर्वनं भृत्यदिदृक्षया गतः 04090021 स वै धिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित्प्रभम् 04090022 तिरोहितं सहसैवोपलक्ष्य बहिःस्थितं तदवस्थं ददर्श 04090031 तद्दर्शनेनागतसाध्वसः क्षिताववन्दताङ्गं विनमय्य दण्डवत् 04090032 दृग्भ्यां प्रपश्यन्प्रपिबन्निवार्भकश्चुम्बन्निवास्येन भुजैरिवाश्लिषन् 04090041 स तं विवक्षन्तमतद्विदं हरिर्ज्ञात्वास्य सर्वस्य च हृद्यवस्थितः 04090042 कृताञ्जलिं ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले 04090051 स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञातपरात्मनिर्णयः 04090052 तं भक्तिभावोऽभ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षितिः 04090060 ध्रुव उवाच 04090061 योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां 04090062 सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना 04090063 अन्यांश्च हस्तचरणश्रवणत्वगादीन् 04090064 प्राणान्नमो भगवते पुरुषाय तुभ्यम् 04090071 एकस्त्वमेव भगवन्निदमात्मशक्त्या 04090072 मायाख्ययोरुगुणया महदाद्यशेषम् 04090073 सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु 04090074 नानेव दारुषु विभावसुवद्विभासि 04090081 त्वद्दत्तया वयुनयेदमचष्ट विश्वं 04090082 सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः 04090083 तस्यापवर्ग्यशरणं तव पादमूलं 04090084 विस्मर्यते कृतविदा कथमार्तबन्धो 04090091 नूनं विमुष्टमतयस्तव मायया ते 04090092 ये त्वां भवाप्ययविमोक्षणमन्यहेतोः 04090093 अर्चन्ति कल्पकतरुं कुणपोपभोग्यम् 04090094 इच्छन्ति यत्स्पर्शजं निरयेऽपि न्णाम् 04090101 या निर्वृतिस्तनुभृतां तव पादपद्म 04090102 ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् 04090103 सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् 04090104 किं त्वन्तकासिलुलितात्पततां विमानात् 04090111 भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो 04090112 भूयादनन्त महताममलाशयानाम् 04090113 येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं 04090114 नेष्ये भवद्गुणकथामृतपानमत्तः 04090121 ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं 04090122 ये चान्वदः सुतसुहृद्गृहवित्तदाराः 04090123 ये त्वब्जनाभ भवदीयपदारविन्द 04090124 सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः 04090131 तिर्यङ्नगद्विजसरीसृपदेवदैत्य 04090132 मर्त्यादिभिः परिचितं सदसद्विशेषम् 04090133 रूपं स्थविष्ठमज ते महदाद्यनेकं 04090134 नातः परं परम वेद्मि न यत्र वादः 04090141 कल्पान्त एतदखिलं जठरेण गृह्णन् 04090142 शेते पुमान्स्वदृगनन्तसखस्तदङ्के 04090143 यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म 04090144 गर्भे द्युमान्भगवते प्रणतोऽस्मि तस्मै 04090151 त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा 04090152 कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः 04090153 यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या 04090154 द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से 04090161 यस्मिन्विरुद्धगतयो ह्यनिशं पतन्ति 04090162 विद्यादयो विविधशक्तय आनुपूर्व्यात् 04090163 तद्ब्रह्म विश्वभवमेकमनन्तमाद्यम् 04090164 आनन्दमात्रमविकारमहं प्रपद्ये 04090171 सत्याशिषो हि भगवंस्तव पादपद्मम् 04090172 आशीस्तथानुभजतः पुरुषार्थमूर्तेः 04090173 अप्येवमर्य भगवान्परिपाति दीनान् 04090174 वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् 04090180 मैत्रेय उवाच 04090181 अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता 04090182 भृत्यानुरक्तो भगवान्प्रतिनन्द्येदमब्रवीत् 04090190 श्रीभगवानुवाच 04090191 वेदाहं ते व्यवसितं हृदि राजन्यबालक 04090192 तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत 04090201 नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति 04090202 यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् 04090211 मेढ्यां गोचक्रवत्स्थास्नु परस्तात्कल्पवासिनाम् 04090212 धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः 04090213 चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारकाः 04090221 प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः 04090222 षट्त्रिंशद्वर्षसाहस्रं रक्षिताव्याहतेन्द्रियः 04090231 त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः 04090232 अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति 04090241 इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः 04090242 भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि 04090251 ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् 04090252 उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः 04090260 मैत्रेय उवाच 04090261 इत्यर्चितः स भगवानतिदिश्यात्मनः पदम् 04090262 बालस्य पश्यतो धाम स्वमगाद्गरुडध्वजः 04090271 सोऽपि सङ्कल्पजं विष्णोः पादसेवोपसादितम् 04090272 प्राप्य सङ्कल्पनिर्वाणं नातिप्रीतोऽभ्यगात्पुरम् 04090280 विदुर उवाच 04090281 सुदुर्लभं यत्परमं पदं हरेर्मायाविनस्तच्चरणार्चनार्जितम् 04090282 लब्ध्वाप्यसिद्धार्थमिवैकजन्मना कथं स्वमात्मानममन्यतार्थवित् 04090290 मैत्रेय उवाच 04090291 मातुः सपत्न्या वाग्बाणैर्हृदि विद्धस्तु तान्स्मरन् 04090292 नैच्छन्मुक्तिपतेर्मुक्तिं तस्मात्तापमुपेयिवान् 04090300 ध्रुव उवाच 04090301 समाधिना नैकभवेन यत्पदं विदुः सनन्दादय ऊर्ध्वरेतसः 04090302 मासैरहं षड्भिरमुष्य पादयोश्छायामुपेत्यापगतः पृथङ्मतिः 04090311 अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत 04090312 भवच्छिदः पादमूलं गत्वा याचे यदन्तवत् 04090321 मतिर्विदूषिता देवैः पतद्भिरसहिष्णुभिः 04090322 यो नारदवचस्तथ्यं नाग्राहिषमसत्तमः 04090331 दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक् 04090332 तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा 04090341 मयैतत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि 04090342 प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम् 04090343 भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः 04090351 स्वाराज्यं यच्छतो मौढ्यान्मानो मे भिक्षितो बत 04090352 ईश्वरात्क्षीणपुण्येन फलीकारानिवाधनः 04090360 मैत्रेय उवाच 04090361 न वै मुकुन्दस्य पदारविन्दयो रजोजुषस्तात भवादृशा जनाः 04090362 वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो यदृच्छया लब्धमनःसमृद्धयः 04090371 आकर्ण्यात्मजमायान्तं सम्परेत्य यथागतम् 04090372 राजा न श्रद्दधे भद्रमभद्रस्य कुतो मम 04090381 श्रद्धाय वाक्यं देवर्षेर्हर्षवेगेन धर्षितः 04090382 वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम् 04090391 सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम् 04090392 ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभिः 04090401 शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः 04090402 निश्चक्राम पुरात्तूर्णमात्मजाभीक्षणोत्सुकः 04090411 सुनीतिः सुरुचिश्चास्य महिष्यौ रुक्मभूषिते 04090412 आरुह्य शिबिकां सार्धमुत्तमेनाभिजग्मतुः 04090421 तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् 04090422 अवरुह्य नृपस्तूर्णमासाद्य प्रेमविह्वलः 04090431 परिरेभेऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठमनाः श्वसन् 04090432 विष्वक्सेनाङ्घ्रिसंस्पर्श हताशेषाघबन्धनम् 04090441 अथाजिघ्रन्मुहुर्मूर्ध्नि शीतैर्नयनवारिभिः 04090442 स्नापयामास तनयं जातोद्दाममनोरथः 04090451 अभिवन्द्य पितुः पादावाशीर्भिश्चाभिमन्त्रितः 04090452 ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः 04090461 सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम् 04090462 परिष्वज्याह जीवेति बाष्पगद्गदया गिरा 04090471 यस्य प्रसन्नो भगवान्गुणैर्मैत्र्यादिभिर्हरिः 04090472 तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् 04090481 उत्तमश्च ध्रुवश्चोभावन्योन्यं प्रेमविह्वलौ 04090482 अङ्गसङ्गादुत्पुलकावस्रौघं मुहुरूहतुः 04090491 सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियं सुतम् 04090492 उपगुह्य जहावाधिं तदङ्गस्पर्शनिर्वृता 04090501 पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः 04090502 तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः 04090511 तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा 04090512 प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः 04090521 अभ्यर्चितस्त्वया नूनं भगवान्प्रणतार्तिहा 04090522 यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् 04090531 लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः 04090532 आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत्पुरम् 04090541 तत्र तत्रोपसङ्कॢप्तैर्लसन्मकरतोरणैः 04090542 सवृन्दैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः 04090551 चूतपल्लववासःस्रङ् मुक्तादामविलम्बिभिः 04090552 उपस्कृतं प्रतिद्वारमपां कुम्भैः सदीपकैः 04090561 प्राकारैर्गोपुरागारैः शातकुम्भपरिच्छदैः 04090562 सर्वतोऽलङ्कृतं श्रीमद् विमानशिखरद्युभिः 04090571 मृष्टचत्वररथ्याट्ट मार्गं चन्दनचर्चितम् 04090572 लाजाक्षतैः पुष्पफलैस्तण्डुलैर्बलिभिर्युतम् 04090581 ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः 04090582 सिद्धार्थाक्षतदध्यम्बु दूर्वापुष्पफलानि च 04090591 उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः 04090592 शृण्वंस्तद्वल्गुगीतानि प्राविशद्भवनं पितुः 04090601 महामणिव्रातमये स तस्मिन्भवनोत्तमे 04090602 लालितो नितरां पित्रा न्यवसद्दिवि देववत् 04090611 पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः 04090612 आसनानि महार्हाणि यत्र रौक्मा उपस्कराः 04090621 यत्र स्फटिककुड्येषु महामारकतेषु च 04090622 मणिप्रदीपा आभान्ति ललनारत्नसंयुताः 04090631 उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः 04090632 कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः 04090641 वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः 04090642 हंसकारण्डवकुलैर्जुष्टाश्चक्राह्वसारसैः 04090651 उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् 04090652 श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् 04090661 वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम् 04090662 अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम् 04090671 आत्मानं च प्रवयसमाकलय्य विशाम्पतिः 04090672 वनं विरक्तः प्रातिष्ठद्विमृशन्नात्मनो गतिम् 04100010 मैत्रेय उवाच 04100011 प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः 04100012 उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ 04100021 इलायामपि भार्यायां वायोः पुत्र्यां महाबलः 04100022 पुत्रमुत्कलनामानं योषिद्रत्नमजीजनत् 04100031 उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा 04100032 हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता 04100041 ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पितः 04100042 जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम् 04100051 गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् 04100052 ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसङ्कुलाम् 04100061 दध्मौ शङ्खं बृहद्बाहुः खं दिशश्चानुनादयन् 04100062 येनोद्विग्नदृशः क्षत्तरुपदेव्योऽत्रसन्भृशम् 04100071 ततो निष्क्रम्य बलिन उपदेवमहाभटाः 04100072 असहन्तस्तन्निनादमभिपेतुरुदायुधाः 04100081 स तानापततो वीर उग्रधन्वा महारथः 04100082 एकैकं युगपत्सर्वानहन्बाणैस्त्रिभिस्त्रिभिः 04100091 ते वै ललाटलग्नैस्तैरिषुभिः सर्व एव हि 04100092 मत्वा निरस्तमात्मानमाशंसन्कर्म तस्य तत् 04100101 तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः 04100102 शरैरविध्यन्युगपद्द्विगुणं प्रचिकीर्षवः 04100111 ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः 04100112 शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजैः शरैरपि 04100121 अभ्यवर्षन्प्रकुपिताः सरथं सहसारथिम् 04100122 इच्छन्तस्तत्प्रतीकर्तुमयुतानां त्रयोदश 04100131 औत्तानपादिः स तदा शस्त्रवर्षेण भूरिणा 04100132 न एवादृश्यताच्छन्न आसारेण यथा गिरिः 04100141 हाहाकारस्तदैवासीत्सिद्धानां दिवि पश्यताम् 04100142 हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे 04100151 नदत्सु यातुधानेषु जयकाशिष्वथो मृधे 04100152 उदतिष्ठद्रथस्तस्य नीहारादिव भास्करः 04100161 धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन् 04100162 अस्त्रौघं व्यधमद्बाणैर्घनानीकमिवानिलः 04100171 तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् 04100172 कायानाविविशुस्तिग्मा गिरीनशनयो यथा 04100181 भल्लैः सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलैः 04100182 ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभिः 04100191 हारकेयूरमुकुटैरुष्णीषैश्च महाधनैः 04100192 आस्तृतास्ता रणभुवो रेजुर्वीरमनोहराः 04100201 हतावशिष्टा इतरे रणाजिराद्रक्षोगणाः क्षत्रियवर्यसायकैः 04100202 प्रायो विवृक्णावयवा विदुद्रुवुर्मृगेन्द्रविक्रीडितयूथपा इव 04100211 अपश्यमानः स तदाततायिनं महामृधे कञ्चन मानवोत्तमः 04100212 पुरीं दिदृक्षन्नपि नाविशद्द्विषां न मायिनां वेद चिकीर्षितं जनः 04100221 इति ब्रुवंश्चित्ररथः स्वसारथिं यत्तः परेषां प्रतियोगशङ्कितः 04100222 शुश्राव शब्दं जलधेरिवेरितं नभस्वतो दिक्षु रजोऽन्वदृश्यत 04100231 क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः 04100232 विस्फुरत्तडिता दिक्षु त्रासयत्स्तनयित्नुना 04100241 ववृषू रुधिरौघासृक् पूयविण्मूत्रमेदसः 04100242 निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ 04100251 ततः खेऽदृश्यत गिरिर्निपेतुः सर्वतोदिशम् 04100252 गदापरिघनिस्त्रिंश मुसलाः साश्मवर्षिणः 04100261 अहयोऽशनिनिःश्वासा वमन्तोऽग्निं रुषाक्षिभिः 04100262 अभ्यधावन्गजा मत्ताः सिंहव्याघ्राश्च यूथशः 04100271 समुद्र ऊर्मिभिर्भीमः प्लावयन्सर्वतो भुवम् 04100272 आससाद महाह्रादः कल्पान्त इव भीषणः 04100281 एवंविधान्यनेकानि त्रासनान्यमनस्विनाम् 04100282 ससृजुस्तिग्मगतय आसुर्या माययासुराः 04100291 ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम् 04100292 निशम्य तस्य मुनयः शमाशंसन्समागताः 04100300 मुनय ऊचुः 04100301 औत्तानपाद भगवांस्तव शार्ङ्गधन्वा 04100302 देवः क्षिणोत्ववनतार्तिहरो विपक्षान् 04100303 यन्नामधेयमभिधाय निशम्य चाद्धा 04100304 लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम् 04110010 मैत्रेय उवाच 04110011 निशम्य गदतामेवमृषीणां धनुषि ध्रुवः 04110012 सन्दधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम् 04110021 सन्धीयमान एतस्मिन्माया गुह्यकनिर्मिताः 04110022 क्षिप्रं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा 04110031 तस्यार्षास्त्रं धनुषि प्रयुञ्जतः सुवर्णपुङ्खाः कलहंसवाससः 04110032 विनिःसृता आविविशुर्द्विषद्बलं यथा वनं भीमरवाः शिखण्डिनः 04110041 तैस्तिग्मधारैः प्रधने शिलीमुखैरितस्ततः पुण्यजना उपद्रुताः 04110042 तमभ्यधावन्कुपिता उदायुधाः सुपर्णमुन्नद्धफणा इवाहयः 04110051 स तान्पृषत्कैरभिधावतो मृधे निकृत्तबाहूरुशिरोधरोदरान् 04110052 निनाय लोकं परमर्कमण्डलं व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः 04110061 तान्हन्यमानानभिवीक्ष्य गुह्यकाननागसश्चित्ररथेन भूरिशः 04110062 औत्तानपादिं कृपया पितामहो मनुर्जगादोपगतः सहर्षिभिः 04110070 मनुरुवाच 04110071 अलं वत्सातिरोषेण तमोद्वारेण पाप्मना 04110072 येन पुण्यजनानेतानवधीस्त्वमनागसः 04110081 नास्मत्कुलोचितं तात कर्मैतत्सद्विगर्हितम् 04110082 वधो यदुपदेवानामारब्धस्तेऽकृतैनसाम् 04110091 नन्वेकस्यापराधेन प्रसङ्गाद्बहवो हताः 04110092 भ्रातुर्वधाभितप्तेन त्वयाङ्ग भ्रातृवत्सल 04110101 नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् 04110102 यदात्मानं पराग्गृह्य पशुवद्भूतवैशसम् 04110111 सर्वभूतात्मभावेन भूतावासं हरिं भवान् 04110112 आराध्याप दुराराध्यं विष्णोस्तत्परमं पदम् 04110121 स त्वं हरेरनुध्यातस्तत्पुंसामपि सम्मतः 04110122 कथं त्ववद्यं कृतवाननुशिक्षन्सतां व्रतम् 04110131 तितिक्षया करुणया मैत्र्या चाखिलजन्तुषु 04110132 समत्वेन च सर्वात्मा भगवान्सम्प्रसीदति 04110141 सम्प्रसन्ने भगवति पुरुषः प्राकृतैर्गुणैः 04110142 विमुक्तो जीवनिर्मुक्तो ब्रह्म निर्वाणमृच्छति 04110151 भूतैः पञ्चभिरारब्धैर्योषित्पुरुष एव हि 04110152 तयोर्व्यवायात्सम्भूतिर्योषित्पुरुषयोरिह 04110161 एवं प्रवर्तते सर्गः स्थितिः संयम एव च 04110162 गुणव्यतिकराद्राजन्मायया परमात्मनः 04110171 निमित्तमात्रं तत्रासीन्निर्गुणः पुरुषर्षभः 04110172 व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् 04110181 स खल्विदं भगवान्कालशक्त्या गुणप्रवाहेण विभक्तवीर्यः 04110182 करोत्यकर्तैव निहन्त्यहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या 04110191 सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः 04110192 जनं जनेन जनयन्मारयन्मृत्युनान्तकम् 04110201 न वै स्वपक्षोऽस्य विपक्ष एव वा परस्य मृत्योर्विशतः समं प्रजाः 04110202 तं धावमानमनुधावन्त्यनीशा यथा रजांस्यनिलं भूतसङ्घाः 04110211 आयुषोऽपचयं जन्तोस्तथैवोपचयं विभुः 04110212 उभाभ्यां रहितः स्वस्थो दुःस्थस्य विदधात्यसौ 04110221 केचित्कर्म वदन्त्येनं स्वभावमपरे नृप 04110222 एके कालं परे दैवं पुंसः काममुतापरे 04110231 अव्यक्तस्याप्रमेयस्य नानाशक्त्युदयस्य च 04110232 न वै चिकीर्षितं तात को वेदाथ स्वसम्भवम् 04110241 न चैते पुत्रक भ्रातुर्हन्तारो धनदानुगाः 04110242 विसर्गादानयोस्तात पुंसो दैवं हि कारणम् 04110251 स एव विश्वं सृजति स एवावति हन्ति च 04110252 अथापि ह्यनहङ्कारान्नाज्यते गुणकर्मभिः 04110261 एष भूतानि भूतात्मा भूतेशो भूतभावनः 04110262 स्वशक्त्या मायया युक्तः सृजत्यत्ति च पाति च 04110271 तमेव मृत्युममृतं तात दैवं सर्वात्मनोपेहि जगत्परायणम् 04110272 यस्मै बलिं विश्वसृजो हरन्ति गावो यथा वै नसि दामयन्त्रिताः 04110281 यः पञ्चवर्षो जननीं त्वं विहाय मातुः सपत्न्या वचसा भिन्नमर्मा 04110282 वनं गतस्तपसा प्रत्यगक्षमाराध्य लेभे मूर्ध्नि पदं त्रिलोक्याः 04110291 तमेनमङ्गात्मनि मुक्तविग्रहे व्यपाश्रितं निर्गुणमेकमक्षरम् 04110292 आत्मानमन्विच्छ विमुक्तमात्मदृग्यस्मिन्निदं भेदमसत्प्रतीयते 04110301 त्वं प्रत्यगात्मनि तदा भगवत्यनन्त आनन्दमात्र उपपन्नसमस्तशक्तौ 04110302 भक्तिं विधाय परमां शनकैरविद्या ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम् 04110311 संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् 04110312 श्रुतेन भूयसा राजन्नगदेन यथामयम् 04110321 येनोपसृष्टात्पुरुषाल्लोक उद्विजते भृशम् 04110322 न बुधस्तद्वशं गच्छेदिच्छन्नभयमात्मनः 04110331 हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतम् 04110332 यज्जघ्निवान्पुण्यजनान्भ्रातृघ्नानित्यमर्षितः 04110341 तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः 04110342 न यावन्महतां तेजः कुलं नोऽभिभविष्यति 04110351 एवं स्वायम्भुवः पौत्रमनुशास्य मनुर्ध्रुवम् 04110352 तेनाभिवन्दितः साकमृषिभिः स्वपुरं ययौ 04120010 मैत्रेय उवाच 04120011 ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसादपेतमन्युं भगवान्धनेश्वरः 04120012 तत्रागतश्चारणयक्षकिन्नरैः संस्तूयमानो न्यवदत्कृताञ्जलिम् 04120020 धनद उवाच 04120021 भो भोः क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ 04120022 यत्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यजः 04120031 न भवानवधीद्यक्षान्न यक्षा भ्रातरं तव 04120032 काल एव हि भूतानां प्रभुरप्ययभावयोः 04120041 अहं त्वमित्यपार्था धीरज्ञानात्पुरुषस्य हि 04120042 स्वाप्नीवाभात्यतद्ध्यानाद्यया बन्धविपर्ययौ 04120051 तद्गच्छ ध्रुव भद्रं ते भगवन्तमधोक्षजम् 04120052 सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम् 04120061 भजस्व भजनीयाङ्घ्रिमभवाय भवच्छिदम् 04120062 युक्तं विरहितं शक्त्या गुणमय्यात्ममायया 04120071 वृणीहि कामं नृप यन्मनोगतं मत्तस्त्वमउत्तानपदेऽविशङ्कितः 04120072 वरं वरार्होऽम्बुजनाभपादयोरनन्तरं त्वां वयमङ्ग शुश्रुम 04120080 मैत्रेय उवाच 04120081 स राजराजेन वराय चोदितो ध्रुवो महाभागवतो महामतिः 04120082 हरौ स वव्रेऽचलितां स्मृतिं यया तरत्ययत्नेन दुरत्ययं तमः 04120091 तस्य प्रीतेन मनसा तां दत्त्वैडविडस्ततः 04120092 पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत 04120101 अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः 04120102 द्रव्यक्रियादेवतानां कर्म कर्मफलप्रदम् 04120111 सर्वात्मन्यच्युतेऽसर्वे तीव्रौघां भक्तिमुद्वहन् 04120112 ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम् 04120121 तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम् 04120122 गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजाः 04120131 षट्त्रिंशद्वर्षसाहस्रं शशास क्षितिमण्डलम् 04120132 भोगैः पुण्यक्षयं कुर्वन्नभोगैरशुभक्षयम् 04120141 एवं बहुसवं कालं महात्माविचलेन्द्रियः 04120142 त्रिवर्गौपयिकं नीत्वा पुत्रायादान्नृपासनम् 04120151 मन्यमान इदं विश्वं मायारचितमात्मनि 04120152 अविद्यारचितस्वप्नगन्धर्वनगरोपमम् 04120161 आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोशम् 04120162 अन्तःपुरं परिविहारभुवश्च रम्याः 04120163 भूमण्डलं जलधिमेखलमाकलय्य 04120164 कालोपसृष्टमिति स प्रययौ विशालाम् 04120171 तस्यां विशुद्धकरणः शिववार्विगाह्य 04120172 बद्ध्वासनं जितमरुन्मनसाहृताक्षः 04120173 स्थूले दधार भगवत्प्रतिरूप एतद् 04120174 ध्यायंस्तदव्यवहितो व्यसृजत्समाधौ 04120181 भक्तिं हरौ भगवति प्रवहन्नजस्रम् 04120182 आनन्दबाष्पकलया मुहुरर्द्यमानः 04120183 विक्लिद्यमानहृदयः पुलकाचिताङ्गो 04120184 नात्मानमस्मरदसाविति मुक्तलिङ्गः 04120191 स ददर्श विमानाग्र्यं नभसोऽवतरद्ध्रुवः 04120192 विभ्राजयद्दश दिशो राकापतिमिवोदितम् 04120201 तत्रानु देवप्रवरौ चतुर्भुजौ 04120202 श्यामौ किशोरावरुणाम्बुजेक्षणौ 04120203 स्थिताववष्टभ्य गदां सुवाससौ 04120204 किरीटहाराङ्गदचारुकुण्डलौ 04120211 विज्ञाय तावुत्तमगायकिङ्कराव् 04120212 अभ्युत्थितः साध्वसविस्मृतक्रमः 04120213 ननाम नामानि गृणन्मधुद्विषः 04120214 पार्षत्प्रधानाविति संहताञ्जलिः 04120221 तं कृष्णपादाभिनिविष्टचेतसं 04120222 बद्धाञ्जलिं प्रश्रयनम्रकन्धरम् 04120223 सुनन्दनन्दावुपसृत्य सस्मितं 04120224 प्रत्यूचतुः पुष्करनाभसम्मतौ 04120230 सुनन्दनन्दावूचतुः 04120231 भो भो राजन्सुभद्रं ते वाचं नोऽवहितः शृणु 04120232 यः पञ्चवर्षस्तपसा भवान्देवमतीतृपत् 04120241 तस्याखिलजगद्धातुरावां देवस्य शार्ङ्गिणः 04120242 पार्षदाविह सम्प्राप्तौ नेतुं त्वां भगवत्पदम् 04120251 सुदुर्जयं विष्णुपदं जितं त्वया यत्सूरयोऽप्राप्य विचक्षते परम् 04120252 आतिष्ठ तच्चन्द्रदिवाकरादयो ग्रहर्क्षताराः परियन्ति दक्षिणम् 04120261 अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित् 04120262 आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदम् 04120271 एतद्विमानप्रवरमुत्तमश्लोकमौलिना 04120272 उपस्थापितमायुष्मन्नधिरोढुं त्वमर्हसि 04120280 मैत्रेय उवाच 04120281 निशम्य वैकुण्ठनियोज्यमुख्ययोर्मधुच्युतं वाचमुरुक्रमप्रियः 04120282 कृताभिषेकः कृतनित्यमङ्गलो मुनीन्प्रणम्याशिषमभ्यवादयत् 04120291 परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदावभिवन्द्य च 04120292 इयेष तदधिष्ठातुं बिभ्रद्रूपं हिरण्मयम् 04120301 तदोत्तानपदः पुत्रो ददर्शान्तकमागतम् 04120302 मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् 04120311 तदा दुन्दुभयो नेदुर्मृदङ्गपणवादयः 04120312 गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः 04120321 स च स्वर्लोकमारोक्ष्यन्सुनीतिं जननीं ध्रुवः 04120322 अन्वस्मरदगं हित्वा दीनां यास्ये त्रिविष्टपम् 04120331 इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ 04120332 दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम् 04120341 तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः 04120342 अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् 04120351 त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि 04120352 परस्ताद्यद्ध्रुवगतिर्विष्णोः पदमथाभ्यगात् 04120361 यद्भ्राजमानं स्वरुचैव सर्वतो लोकास्त्रयो ह्यनु विभ्राजन्त एते 04120362 यन्नाव्रजञ्जन्तुषु येऽननुग्रहा व्रजन्ति भद्राणि चरन्ति येऽनिशम् 04120371 शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः 04120372 यान्त्यञ्जसाच्युतपदमच्युतप्रियबान्धवाः 04120381 इत्युत्तानपदः पुत्रो ध्रुवः कृष्णपरायणः 04120382 अभूत्त्रयाणां लोकानां चूडामणिरिवामलः 04120391 गम्भीरवेगोऽनिमिषं ज्योतिषां चक्रमाहितम् 04120392 यस्मिन्भ्रमति कौरव्य मेढ्यामिव गवां गणः 04120401 महिमानं विलोक्यास्य नारदो भगवानृषिः 04120402 आतोद्यं वितुदञ्श्लोकान्सत्रेऽगायत्प्रचेतसाम् 04120410 नारद उवाच 04120411 नूनं सुनीतेः पतिदेवतायास्तपःप्रभावस्य सुतस्य तां गतिम् 04120412 दृष्ट्वाभ्युपायानपि वेदवादिनो नैवाधिगन्तुं प्रभवन्ति किं नृपाः 04120421 यः पञ्चवर्षो गुरुदारवाक्षरैर्भिन्नेन यातो हृदयेन दूयता 04120422 वनं मदादेशकरोऽजितं प्रभुं जिगाय तद्भक्तगुणैः पराजितम् 04120431 यः क्षत्रबन्धुर्भुवि तस्याधिरूढमन्वारुरुक्षेदपि वर्षपूगैः 04120432 षट्पञ्चवर्षो यदहोभिरल्पैः प्रसाद्य वैकुण्ठमवाप तत्पदम् 04120440 मैत्रेय उवाच 04120441 एतत्तेऽभिहितं सर्वं यत्पृष्टोऽहमिह त्वया 04120442 ध्रुवस्योद्दामयशसश्चरितं सम्मतं सताम् 04120451 धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत् 04120452 स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् 04120461 श्रुत्वैतच्छ्रद्धयाभीक्ष्णमच्युतप्रियचेष्टितम् 04120462 भवेद्भक्तिर्भगवति यया स्यात्क्लेशसङ्क्षयः 04120471 महत्त्वमिच्छतां तीर्थं श्रोतुः शीलादयो गुणाः 04120472 यत्र तेजस्तदिच्छूनां मानो यत्र मनस्विनाम् 04120481 प्रयतः कीर्तयेत्प्रातः समवाये द्विजन्मनाम् 04120482 सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत् 04120491 पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा 04120492 दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा 04120501 श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः 04120502 नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति 04120511 ज्ञानमज्ञाततत्त्वाय यो दद्यात्सत्पथेऽमृतम् 04120512 कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते 04120521 इदं मया तेऽभिहितं कुरूद्वह ध्रुवस्य विख्यातविशुद्धकर्मणः 04120522 हित्वार्भकः क्रीडनकानि मातुर्गृहं च विष्णुं शरणं यो जगाम 04130010 सूत उवाच 04130011 निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम् 04130012 प्ररूढभावो भगवत्यधोक्षजे प्रष्टुं पुनस्तं विदुरः प्रचक्रमे 04130020 विदुर उवाच 04130021 के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत 04130022 कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत 04130031 मन्ये महाभागवतं नारदं देवदर्शनम् 04130032 येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः 04130041 स्वधर्मशीलैः पुरुषैर्भगवान्यज्ञपूरुषः 04130042 इज्यमानो भक्तिमता नारदेनेरितः किल 04130051 यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः 04130052 मह्यं शुश्रूषवे ब्रह्मन्कार्त्स्न्येनाचष्टुमर्हसि 04130060 मैत्रेय उवाच 04130061 ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् 04130062 सार्वभौमश्रियं नैच्छदधिराजासनं पितुः 04130071 स जन्मनोपशान्तात्मा निःसङ्गः समदर्शनः 04130072 ददर्श लोके विततमात्मानं लोकमात्मनि 04130081 आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमितविग्रहम् 04130082 अवबोधरसैकात्म्यमानन्दमनुसन्ततम् 04130091 अव्यवच्छिन्नयोगाग्नि दग्धकर्ममलाशयः 04130092 स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत 04130101 जडान्धबधिरोन्मत्त मूकाकृतिरतन्मतिः 04130102 लक्षितः पथि बालानां प्रशान्तार्चिरिवानलः 04130111 मत्वा तं जडमुन्मत्तं कुलवृद्धाः समन्त्रिणः 04130112 वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमेः सुतम् 04130121 स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत षडात्मजान् 04130122 पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम् 04130131 पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः 04130132 प्रातर्मध्यन्दिनं सायमिति ह्यासन्प्रभासुताः 04130141 प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः 04130142 व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे 04130151 स चक्षुः सुतमाकूत्यां पत्न्यां मनुमवाप ह 04130152 मनोरसूत महिषी विरजान्नड्वला सुतान् 04130161 पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् 04130162 अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् 04130171 उल्मुकोऽजनयत्पुत्रान्पुष्करिण्यां षडुत्तमान् 04130172 अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम् 04130181 सुनीथाङ्गस्य या पत्नी सुषुवे वेनमुल्बणम् 04130182 यद्दौःशील्यात्स राजर्षिर्निर्विण्णो निरगात्पुरात् 04130191 यमङ्ग शेपुः कुपिता वाग्वज्रा मुनयः किल 04130192 गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम् 04130201 अराजके तदा लोके दस्युभिः पीडिताः प्रजाः 04130202 जातो नारायणांशेन पृथुराद्यः क्षितीश्वरः 04130210 विदुर उवाच 04130211 तस्य शीलनिधेः साधोर्ब्रह्मण्यस्य महात्मनः 04130212 राज्ञः कथमभूद्दुष्टा प्रजा यद्विमना ययौ 04130221 किं वांहो वेन उद्दिश्य ब्रह्मदण्डमयूयुजन् 04130222 दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः 04130231 नावध्येयः प्रजापालः प्रजाभिरघवानपि 04130232 यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा 04130241 एतदाख्याहि मे ब्रह्मन्सुनीथात्मजचेष्टितम् 04130242 श्रद्दधानाय भक्ताय त्वं परावरवित्तमः 04130250 मैत्रेय उवाच 04130251 अङ्गोऽश्वमेधं राजर्षिराजहार महाक्रतुम् 04130252 नाजग्मुर्देवतास्तस्मिन्नाहूता ब्रह्मवादिभिः 04130261 तमूचुर्विस्मितास्तत्र यजमानमथर्त्विजः 04130262 हवींषि हूयमानानि न ते गृह्णन्ति देवताः 04130271 राजन्हवींष्यदुष्टानि श्रद्धयासादितानि ते 04130272 छन्दांस्ययातयामानि योजितानि धृतव्रतैः 04130281 न विदामेह देवानां हेलनं वयमण्वपि 04130282 यन्न गृह्णन्ति भागान्स्वान्ये देवाः कर्मसाक्षिणः 04130290 मैत्रेय उवाच 04130291 अङ्गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः 04130292 तत्प्रष्टुं व्यसृजद्वाचं सदस्यांस्तदनुज्ञया 04130301 नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह 04130302 सदसस्पतयो ब्रूत किमवद्यं मया कृतम् 04130310 सदसस्पतय ऊचुः 04130311 नरदेवेह भवतो नाघं तावन्मनाक्स्थितम् 04130312 अस्त्येकं प्राक्तनमघं यदिहेदृक्त्वमप्रजः 04130321 तथा साधय भद्रं ते आत्मानं सुप्रजं नृप 04130322 इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् 04130331 तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः 04130332 यद्यज्ञपुरुषः साक्षादपत्याय हरिर्वृतः 04130341 तांस्तान्कामान्हरिर्दद्याद्यान्यान्कामयते जनः 04130342 आराधितो यथैवैष तथा पुंसां फलोदयः 04130351 इति व्यवसिता विप्रास्तस्य राज्ञः प्रजातये 04130352 पुरोडाशं निरवपन्शिपिविष्टाय विष्णवे 04130361 तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बरः 04130362 हिरण्मयेन पात्रेण सिद्धमादाय पायसम् 04130371 स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् 04130372 अवघ्राय मुदा युक्तः प्रादात्पत्न्या उदारधीः 04130381 सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे 04130382 गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा 04130391 स बाल एव पुरुषो मातामहमनुव्रतः 04130392 अधर्मांशोद्भवं मृत्युं तेनाभवदधार्मिकः 04130401 स शरासनमुद्यम्य मृगयुर्वनगोचरः 04130402 हन्त्यसाधुर्मृगान्दीनान्वेनोऽसावित्यरौज्जनः 04130411 आक्रीडे क्रीडतो बालान्वयस्यानतिदारुणः 04130412 प्रसह्य निरनुक्रोशः पशुमारममारयत् 04130421 तं विचक्ष्य खलं पुत्रं शासनैर्विविधैर्नृपः 04130422 यदा न शासितुं कल्पो भृशमासीत्सुदुर्मनाः 04130431 प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिनः 04130432 कदपत्यभृतं दुःखं ये न विन्दन्ति दुर्भरम् 04130441 यतः पापीयसी कीर्तिरधर्मश्च महान्नृणाम् 04130442 यतो विरोधः सर्वेषां यत आधिरनन्तकः 04130451 कस्तं प्रजापदेशं वै मोहबन्धनमात्मनः 04130452 पण्डितो बहु मन्येत यदर्थाः क्लेशदा गृहाः 04130461 कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् 04130462 निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः 04130471 एवं स निर्विण्णमना नृपो गृहान्निशीथ उत्थाय महोदयोदयात् 04130472 अलब्धनिद्रोऽनुपलक्षितो नृभिर्हित्वा गतो वेनसुवं प्रसुप्ताम् 04130481 विज्ञाय निर्विद्य गतं पतिं प्रजाः पुरोहितामात्यसुहृद्गणादयः 04130482 विचिक्युरुर्व्यामतिशोककातरा यथा निगूढं पुरुषं कुयोगिनः 04130491 अलक्षयन्तः पदवीं प्रजापतेर्हतोद्यमाः प्रत्युपसृत्य ते पुरीम् 04130492 ऋषीन्समेतानभिवन्द्य साश्रवो न्यवेदयन्पौरव भर्तृविप्लवम् 04140010 मैत्रेय उवाच 04140011 भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः 04140012 गोप्तर्यसति वै नॄणां पश्यन्तः पशुसाम्यताम् 04140021 वीरमातरमाहूय सुनीथां ब्रह्मवादिनः 04140022 प्रकृत्यसम्मतं वेनमभ्यषिञ्चन्पतिं भुवः 04140031 श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम् 04140032 निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः 04140041 स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभिः 04140042 अवमेने महाभागान्स्तब्धः सम्भावितः स्वतः 04140051 एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः 04140052 पर्यटन्रथमास्थाय कम्पयन्निव रोदसी 04140061 न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् 04140062 इति न्यवारयद्धर्मं भेरीघोषेण सर्वशः 04140071 वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् 04140072 विमृश्य लोकव्यसनं कृपयोचुः स्म सत्रिणः 04140081 अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् 04140082 दारुण्युभयतो दीप्ते इव तस्करपालयोः 04140091 अराजकभयादेष कृतो राजातदर्हणः 04140092 ततोऽप्यासीद्भयं त्वद्य कथं स्यात्स्वस्ति देहिनाम् 04140101 अहेरिव पयःपोषः पोषकस्याप्यनर्थभृत् 04140102 वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भवः 04140111 निरूपितः प्रजापालः स जिघांसति वै प्रजाः 04140112 तथापि सान्त्वयेमामुं नास्मांस्तत्पातकं स्पृशेत् 04140121 तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः 04140122 सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् 04140131 लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा 04140132 एवमध्यवसायैनं मुनयो गूढमन्यवः 04140133 उपव्रज्याब्रुवन्वेनं सान्त्वयित्वा च सामभिः 04140140 मुनय ऊचुः 04140141 नृपवर्य निबोधैतद्यत्ते विज्ञापयाम भोः 04140142 आयुःश्रीबलकीर्तीनां तव तात विवर्धनम् 04140151 धर्म आचरितः पुंसां वाङ्मनःकायबुद्धिभिः 04140152 लोकान्विशोकान्वितरत्यथानन्त्यमसङ्गिनाम् 04140161 स ते मा विनशेद्वीर प्रजानां क्षेमलक्षणः 04140162 यस्मिन्विनष्टे नृपतिरैश्वर्यादवरोहति 04140171 राजन्नसाध्वमात्येभ्यश्चोरादिभ्यः प्रजा नृपः 04140172 रक्षन्यथा बलिं गृह्णन्निह प्रेत्य च मोदते 04140181 यस्य राष्ट्रे पुरे चैव भगवान्यज्ञपूरुषः 04140182 इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः 04140191 तस्य राज्ञो महाभाग भगवान्भूतभावनः 04140192 परितुष्यति विश्वात्मा तिष्ठतो निजशासने 04140201 तस्मिंस्तुष्टे किमप्राप्यंजगतामीश्वरेश्वरे 04140202 लोकाः सपाला ह्येतस्मै हरन्ति बलिमादृताः 04140211 तं सर्वलोकामरयज्ञसङ्ग्रहं त्रयीमयं द्रव्यमयं तपोमयम् 04140212 यज्ञैर्विचित्रैर्यजतो भवाय ते राजन्स्वदेशाननुरोद्धुमर्हसि 04140221 यज्ञेन युष्मद्विषये द्विजातिभिर्वितायमानेन सुराः कला हरेः 04140222 स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं तद्धेलनं नार्हसि वीर चेष्टितुम् 04140230 वेन उवाच 04140231 बालिशा बत यूयं वा अधर्मे धर्ममानिनः 04140232 ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते 04140241 अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम् 04140242 नानुविन्दन्ति ते भद्रमिह लोके परत्र च 04140251 को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी 04140252 भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम् 04140261 विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः 04140262 पर्जन्यो धनदः सोमः क्षितिरग्निरपाम्पतिः 04140271 एते चान्ये च विबुधाः प्रभवो वरशापयोः 04140272 देहे भवन्ति नृपतेः सर्वदेवमयो नृपः 04140281 तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः 04140282 बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक्पुमान् 04140290 मैत्रेय उवाच 04140291 इत्थं विपर्ययमतिः पापीयानुत्पथं गतः 04140292 अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गलः 04140301 इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना 04140302 भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः 04140311 हन्यतां हन्यतामेष पापः प्रकृतिदारुणः 04140312 जीवञ्जगदसावाशु कुरुते भस्मसाद्ध्रुवम् 04140321 नायमर्हत्यसद्वृत्तो नरदेववरासनम् 04140322 योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः 04140331 को वैनं परिचक्षीत वेनमेकमृतेऽशुभम् 04140332 प्राप्त ईदृशमैश्वर्यं यदनुग्रहभाजनः 04140341 इत्थं व्यवसिता हन्तुमृषयो रूढमन्यवः 04140342 निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया 04140351 ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम् 04140352 सुनीथा पालयामास विद्यायोगेन शोचती 04140361 एकदा मुनयस्ते तु सरस्वत्सलिलाप्लुताः 04140362 हुत्वाग्नीन्सत्कथाश्चक्रुरुपविष्टाः सरित्तटे 04140371 वीक्ष्योत्थितांस्तदोत्पातानाहुर्लोकभयङ्करान् 04140372 अप्यभद्रमनाथाया दस्युभ्यो न भवेद्भुवः 04140381 एवं मृशन्त ऋषयो धावतां सर्वतोदिशम् 04140382 पांसुः समुत्थितो भूरिश्चोराणामभिलुम्पताम् 04140391 तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम् 04140392 भर्तर्युपरते तस्मिन्नन्योन्यं च जिघांसताम् 04140401 चोरप्रायं जनपदं हीनसत्त्वमराजकम् 04140402 लोकान्नावारयञ्छक्ता अपि तद्दोषदर्शिनः 04140411 ब्राह्मणः समदृक्षान्तो दीनानां समुपेक्षकः 04140412 स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा 04140421 नाङ्गस्य वंशो राजर्षेरेष संस्थातुमर्हति 04140422 अमोघवीर्या हि नृपा वंशेऽस्मिन्केशवाश्रयाः 04140431 विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः 04140432 ममन्थुरूरुं तरसा तत्रासीद्बाहुको नरः 04140441 काककृष्णोऽतिह्रस्वाङ्गो ह्रस्वबाहुर्महाहनुः 04140442 ह्रस्वपान्निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धजः 04140451 तं तु तेऽवनतं दीनं किं करोमीति वादिनम् 04140452 निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् 04140461 तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः 04140462 येनाहरज्जायमानो वेनकल्मषमुल्बणम् 04150010 मैत्रेय उवाच 04150011 अथ तस्य पुनर्विप्रैरपुत्रस्य महीपतेः 04150012 बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत 04150021 तद्दृष्ट्वा मिथुनं जातमृषयो ब्रह्मवादिनः 04150022 ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम् 04150030 ऋषय ऊचुः 04150031 एष विष्णोर्भगवतः कला भुवनपालिनी 04150032 इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी 04150041 अयं तु प्रथमो राज्ञां पुमान्प्रथयिता यशः 04150042 पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः 04150051 इयं च सुदती देवी गुणभूषणभूषणा 04150052 अर्चिर्नाम वरारोहा पृथुमेवावरुन्धती 04150061 एष साक्षाद्धरेरंशोजातो लोकरिरक्षया 04150062 इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी 04150070 मैत्रेय उवाच 04150071 प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः 04150072 मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः 04150081 शङ्खतूर्यमृदङ्गाद्या नेदुर्दुन्दुभयो दिवि 04150082 तत्र सर्व उपाजग्मुर्देवर्षिपितॄणां गणाः 04150091 ब्रह्मा जगद्गुरुर्देवैः सहासृत्य सुरेश्वरैः 04150092 वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः 04150101 पादयोररविन्दं च तं वै मेने हरेः कलाम् 04150102 यस्याप्रतिहतं चक्रमंशः स परमेष्ठिनः 04150111 तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः 04150112 आभिषेचनिकान्यस्मै आजह्रुः सर्वतो जनाः 04150121 सरित्समुद्रा गिरयो नागा गावः खगा मृगाः 04150122 द्यौः क्षितिः सर्वभूतानि समाजह्रुरुपायनम् 04150131 सोऽभिषिक्तो महाराजः सुवासाः साध्वलङ्कृतः 04150132 पत्न्यार्चिषालङ्कृतया विरेजेऽग्निरिवापरः 04150141 तस्मै जहार धनदो हैमं वीर वरासनम् 04150142 वरुणः सलिलस्रावमातपत्रं शशिप्रभम् 04150151 वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम् 04150152 इन्द्रः किरीटमुत्कृष्टं दण्डं संयमनं यमः 04150161 ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम् 04150162 हरिः सुदर्शनं चक्रं तत्पत्न्यव्याहतां श्रियम् 04150171 दशचन्द्रमसिं रुद्रः शतचन्द्रं तथाम्बिका 04150172 सोमोऽमृतमयानश्वांस्त्वष्टा रूपाश्रयं रथम् 04150181 अग्निराजगवं चापं सूर्यो रश्मिमयानिषून् 04150182 भूः पादुके योगमय्यौ द्यौः पुष्पावलिमन्वहम् 04150191 नाट्यं सुगीतं वादित्रमन्तर्धानं च खेचराः 04150192 ऋषयश्चाशिषः सत्याः समुद्रः शङ्खमात्मजम् 04150201 सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः 04150202 सूतोऽथ मागधो वन्दी तं स्तोतुमुपतस्थिरे 04150211 स्तावकांस्तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान् 04150212 मेघनिर्ह्रादया वाचा प्रहसन्निदमब्रवीत् 04150220 पृथुरुवाच 04150221 भोः सूत हे मागध सौम्य वन्दिन्लोकेऽधुनास्पष्टगुणस्य मे स्यात् 04150222 किमाश्रयो मे स्तव एष योज्यतां मा मय्यभूवन्वितथा गिरो वः 04150231 तस्मात्परोक्षेऽस्मदुपश्रुतान्यलं करिष्यथ स्तोत्रमपीच्यवाचः 04150232 सत्युत्तमश्लोकगुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः 04150241 महद्गुणानात्मनि कर्तुमीशः कः स्तावकैः स्तावयतेऽसतोऽपि 04150242 तेऽस्याभविष्यन्निति विप्रलब्धो जनावहासं कुमतिर्न वेद 04150251 प्रभवो ह्यात्मनः स्तोत्रंजुगुप्सन्त्यपि विश्रुताः 04150252 ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् 04150261 वयं त्वविदिता लोके सूताद्यापि वरीमभिः 04150262 कर्मभिः कथमात्मानं गापयिष्याम बालवत् 04160010 मैत्रेय उवाच 04160011 इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः 04160012 तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया 04160021 नालं वयं ते महिमानुवर्णने यो देववर्योऽवततार मायया 04160022 वेनाङ्गजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमुर्धियः 04160031 अथाप्युदारश्रवसः पृथोर्हरेः कलावतारस्य कथामृतादृताः 04160032 यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महि 04160041 एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् 04160042 गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् 04160051 एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः 04160052 काले काले यथाभागं लोकयोरुभयोर्हितम् 04160061 वसु काल उपादत्ते काले चायं विमुञ्चति 04160062 समः सर्वेषु भूतेषु प्रतपन्सूर्यवद्विभुः 04160071 तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि 04160072 भूतानां करुणः शश्वदार्तानां क्षितिवृत्तिमान् 04160081 देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः 04160082 कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यत्यञ्जसेन्द्रवत् 04160091 आप्याययत्यसौ लोकं वदनामृतमूर्तिना 04160092 सानुरागावलोकेन विशदस्मितचारुणा 04160101 अव्यक्तवर्त्मैष निगूढकार्यो गम्भीरवेधा उपगुप्तवित्तः 04160102 अनन्तमाहात्म्यगुणैकधामा पृथुः प्रचेता इव संवृतात्मा 04160111 दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् 04160112 नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः 04160121 अन्तर्बहिश्च भूतानां पश्यन्कर्माणि चारणैः 04160122 उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम् 04160131 नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि 04160132 दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः 04160141 अस्याप्रतिहतं चक्रं पृथोरामानसाचलात् 04160142 वर्तते भगवानर्को यावत्तपति गोगणैः 04160151 रञ्जयिष्यति यल्लोकमयमात्मविचेष्टितैः 04160152 अथामुमाहू राजानं मनोरञ्जनकैः प्रजाः 04160161 दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः 04160162 शरण्यः सर्वभूतानां मानदो दीनवत्सलः 04160171 मातृभक्तिः परस्त्रीषु पत्न्यामर्ध इवात्मनः 04160172 प्रजासु पितृवत्स्निग्धः किङ्करो ब्रह्मवादिनाम् 04160181 देहिनामात्मवत्प्रेष्ठः सुहृदां नन्दिवर्धनः 04160182 मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिरसाधुषु 04160191 अयं तु साक्षाद्भगवांस्त्र्यधीशः कूटस्थ आत्मा कलयावतीर्णः 04160192 यस्मिन्नविद्यारचितं निरर्थकं पश्यन्ति नानात्वमपि प्रतीतम् 04160201 अयं भुवो मण्डलमोदयाद्रेर्गोप्तैकवीरो नरदेवनाथः 04160202 आस्थाय जैत्रं रथमात्तचापः पर्यस्यते दक्षिणतो यथार्कः 04160211 अस्मै नृपालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोकपालाः 04160212 मंस्यन्त एषां स्त्रिय आदिराजं चक्रायुधं तद्यश उद्धरन्त्यः 04160221 अयं महीं गां दुदुहेऽधिराजः प्रजापतिर्वृत्तिकरः प्रजानाम् 04160222 यो लीलयाद्रीन्स्वशरासकोट्या भिन्दन्समां गामकरोद्यथेन्द्रः 04160231 विस्फूर्जयन्नाजगवं धनुः स्वयं यदाचरत्क्ष्मामविषह्यमाजौ 04160232 तदा निलिल्युर्दिशि दिश्यसन्तो लाङ्गूलमुद्यम्य यथा मृगेन्द्रः 04160241 एषोऽश्वमेधाञ्शतमाजहार सरस्वती प्रादुरभावि यत्र 04160242 अहार्षीद्यस्य हयं पुरन्दरः शतक्रतुश्चरमे वर्तमाने 04160251 एष स्वसद्मोपवने समेत्य सनत्कुमारं भगवन्तमेकम् 04160252 आराध्य भक्त्यालभतामलं तज्ज्ञानं यतो ब्रह्म परं विदन्ति 04160261 तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः 04160262 श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः 04160271 दिशो विजित्याप्रतिरुद्धचक्रः स्वतेजसोत्पाटितलोकशल्यः 04160272 सुरासुरेन्द्रैरुपगीयमान महानुभावो भविता पतिर्भुवः 04170010 मैत्रेय उवाच 04170011 एवं स भगवान्वैन्यः ख्यापितो गुणकर्मभिः 04170012 छन्दयामास तान्कामैः प्रतिपूज्याभिनन्द्य च 04170021 ब्राह्मणप्रमुखान्वर्णान्भृत्यामात्यपुरोधसः 04170022 पौराञ्जानपदान्श्रेणीः प्रकृतीः समपूजयत् 04170030 विदुर उवाच 04170031 कस्माद्दधार गोरूपं धरित्री बहुरूपिणी 04170032 यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम् 04170041 प्रकृत्या विषमा देवी कृता तेन समा कथम् 04170042 तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत् 04170051 सनत्कुमाराद्भगवतो ब्रह्मन्ब्रह्मविदुत्तमात् 04170052 लब्ध्वा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः 04170061 यच्चान्यदपि कृष्णस्य भवान्भगवतः प्रभोः 04170062 श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् 04170071 भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च 04170072 वक्तुमर्हसि योऽदुह्यद्वैन्यरूपेण गामिमाम् 04170080 सूत उवाच 04170081 चोदितो विदुरेणैवं वासुदेवकथां प्रति 04170082 प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत 04170090 मैत्रेय उवाच 04170091 यदाभिषिक्तः पृथुरङ्ग विप्रैरामन्त्रितो जनतायाश्च पालः 04170092 प्रजा निरन्ने क्षितिपृष्ठ एत्य क्षुत्क्षामदेहाः पतिमभ्यवोचन् 04170101 वयं राजञ्जाठरेणाभितप्ता यथाग्निना कोटरस्थेन वृक्षाः 04170102 त्वामद्य याताः शरणं शरण्यं यः साधितो वृत्तिकरः पतिर्नः 04170111 तन्नो भवानीहतु रातवेऽन्नं क्षुधार्दितानां नरदेवदेव 04170112 यावन्न नङ्क्ष्यामह उज्झितोर्जा वार्तापतिस्त्वं किल लोकपालः 04170120 मैत्रेय उवाच 04170121 पृथुः प्रजानां करुणं निशम्य परिदेवितम् 04170122 दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत 04170131 इति व्यवसितो बुद्ध्या प्रगृहीतशरासनः 04170132 सन्दधे विशिखं भूमेः क्रुद्धस्त्रिपुरहा यथा 04170141 प्रवेपमाना धरणी निशाम्योदायुधं च तम् 04170142 गौः सत्यपाद्रवद्भीता मृगीव मृगयुद्रुता 04170151 तामन्वधावत्तद्वैन्यः कुपितोऽत्यरुणेक्षणः 04170152 शरं धनुषि सन्धाय यत्र यत्र पलायते 04170161 सा दिशो विदिशो देवी रोदसी चान्तरं तयोः 04170162 धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् 04170171 लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजाः 04170172 त्रस्ता तदा निववृते हृदयेन विदूयता 04170181 उवाच च महाभागं धर्मज्ञापन्नवत्सल 04170182 त्राहि मामपि भूतानां पालनेऽवस्थितो भवान् 04170191 स त्वं जिघांससे कस्माद्दीनामकृतकिल्बिषाम् 04170192 अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः 04170201 प्रहरन्ति न वै स्त्रीषु कृतागःस्वपि जन्तवः 04170202 किमुत त्वद्विधा राजन्करुणा दीनवत्सलाः 04170211 मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् 04170212 आत्मानं च प्रजाश्चेमाः कथमम्भसि धास्यसि 04170220 पृथुरुवाच 04170221 वसुधे त्वां वधिष्यामि मच्छासनपराङ्मुखीम् 04170222 भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु 04170231 यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः 04170232 तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते 04170241 त्वं खल्वोषधिबीजानि प्राक्सृष्टानि स्वयम्भुवा 04170242 न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधीः 04170251 अमूषां क्षुत्परीतानामार्तानां परिदेवितम् 04170252 शमयिष्यामि मद्बाणैर्भिन्नायास्तव मेदसा 04170261 पुमान्योषिदुत क्लीब आत्मसम्भावनोऽधमः 04170262 भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवधः 04170271 त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः 04170272 आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः 04170281 एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम् 04170282 प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः 04170290 धरोवाच 04170291 नमः परस्मै पुरुषाय मायया विन्यस्तनानातनवे गुणात्मने 04170292 नमः स्वरूपानुभवेन निर्धुत द्रव्यक्रियाकारकविभ्रमोर्मये 04170301 येनाहमात्मायतनं विनिर्मिता धात्रा यतोऽयं गुणसर्गसङ्ग्रहः 04170302 स एव मां हन्तुमुदायुधः स्वराडुपस्थितोऽन्यं शरणं कमाश्रये 04170311 य एतदादावसृजच्चराचरं स्वमाययात्माश्रययावितर्क्यया 04170312 तयैव सोऽयं किल गोप्तुमुद्यतः कथं नु मां धर्मपरो जिघांसति 04170321 नूनं बतेशस्य समीहितं जनैस्तन्मायया दुर्जययाकृतात्मभिः 04170322 न लक्ष्यते यस्त्वकरोदकारयद्योऽनेक एकः परतश्च ईश्वरः 04170331 सर्गादि योऽस्यानुरुणद्धि शक्तिभिर्द्रव्यक्रियाकारकचेतनात्मभिः 04170332 तस्मै समुन्नद्धनिरुद्धशक्तये नमः परस्मै पुरुषाय वेधसे 04170341 स वै भवानात्मविनिर्मितं जगद्भूतेन्द्रियान्तःकरणात्मकं विभो 04170342 संस्थापयिष्यन्नज मां रसातलादभ्युज्जहाराम्भस आदिसूकरः 04170351 अपामुपस्थे मयि नाव्यवस्थिताः प्रजा भवानद्य रिरक्षिषुः किल 04170352 स वीरमूर्तिः समभूद्धराधरो यो मां पयस्युग्रशरो जिघांससि 04170361 नूनं जनैरीहितमीश्वराणामस्मद्विधैस्तद्गुणसर्गमायया 04170362 न ज्ञायते मोहितचित्तवर्त्मभिस्तेभ्यो नमो वीरयशस्करेभ्यः 04180010 मैत्रेय उवाच 04180011 इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम् 04180012 पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना 04180021 सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे 04180022 सर्वतः सारमादत्ते यथा मधुकरो बुधः 04180031 अस्मिन्लोकेऽथवामुष्मिन्मुनिभिस्तत्त्वदर्शिभिः 04180032 दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये 04180041 तानातिष्ठति यः सम्यगुपायान्पूर्वदर्शितान् 04180042 अवरः श्रद्धयोपेत उपेयान्विन्दतेऽञ्जसा 04180051 ताननादृत्य योऽविद्वानर्थानारभते स्वयम् 04180052 तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुनः पुनः 04180061 पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते 04180062 भुज्यमाना मया दृष्टा असद्भिरधृतव्रतैः 04180071 अपालितानादृता च भवद्भिर्लोकपालकैः 04180072 चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः 04180081 नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा 04180082 तत्र योगेन दृष्टेन भवानादातुमर्हति 04180091 वत्सं कल्पय मे वीर येनाहं वत्सला तव 04180092 धोक्ष्ये क्षीरमयान्कामाननुरूपं च दोहनम् 04180101 दोग्धारं च महाबाहो भूतानां भूतभावन 04180102 अन्नमीप्सितमूर्जस्वद्भगवान्वाञ्छते यदि 04180111 समां च कुरु मां राजन्देववृष्टं यथा पयः 04180112 अपर्तावपि भद्रं ते उपावर्तेत मे विभो 04180121 इति प्रियं हितं वाक्यं भुव आदाय भूपतिः 04180122 वत्सं कृत्वा मनुं पाणावदुहत्सकलौषधीः 04180131 तथापरे च सर्वत्र सारमाददते बुधाः 04180132 ततोऽन्ये च यथाकामं दुदुहुः पृथुभाविताम् 04180141 ऋषयो दुदुहुर्देवीमिन्द्रियेष्वथ सत्तम 04180142 वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि 04180151 कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् 04180152 हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः 04180161 दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम् 04180162 विधायादूदुहन्क्षीरमयःपात्रे सुरासवम् 04180171 गन्धर्वाप्सरसोऽधुक्षन्पात्रे पद्ममये पयः 04180172 वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् 04180181 वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत 04180182 आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः 04180191 प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम् 04180192 सिद्धिं नभसि विद्यां च ये च विद्याधरादयः 04180201 अन्ये च मायिनो मायामन्तर्धानाद्भुतात्मनाम् 04180202 मयं प्रकल्प्य वत्सं ते दुदुहुर्धारणामयीम् 04180211 यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः 04180212 भूतेशवत्सा दुदुहुः कपाले क्षतजासवम् 04180221 तथाहयो दन्दशूकाः सर्पा नागाश्च तक्षकम् 04180222 विधाय वत्सं दुदुहुर्बिलपात्रे विषं पयः 04180231 पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् 04180232 अरण्यपात्रे चाधुक्षन्मृगेन्द्रेण च दंष्ट्रिणः 04180241 क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे 04180242 सुपर्णवत्सा विहगाश्चरं चाचरमेव च 04180251 वटवत्सा वनस्पतयः पृथग्रसमयं पयः 04180252 गिरयो हिमवद्वत्सा नानाधातून्स्वसानुषु 04180261 सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक्पयः 04180262 सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम् 04180271 एवं पृथ्वादयः पृथ्वीमन्नादाः स्वन्नमात्मनः 04180272 दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह 04180281 ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः 04180282 दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सलः 04180291 चूर्णयन्स्वधनुष्कोट्या गिरिकूटानि राजराट् 04180292 भूमण्डलमिदं वैन्यः प्रायश्चक्रे समं विभुः 04180301 अथास्मिन्भगवान्वैन्यः प्रजानां वृत्तिदः पिता 04180302 निवासान्कल्पयां चक्रे तत्र तत्र यथार्हतः 04180311 ग्रामान्पुरः पत्तनानि दुर्गाणि विविधानि च 04180312 घोषान्व्रजान्सशिबिरानाकरान्खेटखर्वटान् 04180321 प्राक्पृथोरिह नैवैषा पुरग्रामादिकल्पना 04180322 यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः 04190010 मैत्रेय उवाच 04190011 अथादीक्षत राजा तु हयमेधशतेन सः 04190012 ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती 04190021 तदभिप्रेत्य भगवान्कर्मातिशयमात्मनः 04190022 शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम् 04190031 यत्र यज्ञपतिः साक्षाद्भगवान्हरिरीश्वरः 04190032 अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः 04190041 अन्वितो ब्रह्मशर्वाभ्यां लोकपालैः सहानुगैः 04190042 उपगीयमानो गन्धर्वैर्मुनिभिश्चाप्सरोगणैः 04190051 सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः 04190052 सुनन्दनन्दप्रमुखाः पार्षदप्रवरा हरेः 04190061 कपिलो नारदो दत्तो योगेशाः सनकादयः 04190062 तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः 04190071 यत्र धर्मदुघा भूमिः सर्वकामदुघा सती 04190072 दोग्धि स्माभीप्सितानर्थान्यजमानस्य भारत 04190081 ऊहुः सर्वरसान्नद्यः क्षीरदध्यन्नगोरसान् 04190082 तरवो भूरिवर्ष्माणः प्रासूयन्त मधुच्युतः 04190091 सिन्धवो रत्ननिकरान्गिरयोऽन्नं चतुर्विधम् 04190092 उपायनमुपाजह्रुः सर्वे लोकाः सपालकाः 04190101 इति चाधोक्षजेशस्य पृथोस्तु परमोदयम् 04190102 असूयन्भगवानिन्द्रः प्रतिघातमचीकरत् 04190111 चरमेणाश्वमेधेन यजमाने यजुष्पतिम् 04190112 वैन्ये यज्ञपशुं स्पर्धन्नपोवाह तिरोहितः 04190121 तमत्रिर्भगवानैक्षत्त्वरमाणं विहायसा 04190122 आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रमः 04190131 अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः 04190132 अन्वधावत सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् 04190141 तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् 04190142 जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति 04190151 वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत् 04190152 जहि यज्ञहनं तात महेन्द्रं विबुधाधमम् 04190161 एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा 04190162 अन्वद्रवदभिक्रुद्धो रावणं गृध्रराडिव 04190171 सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हितः स्वराट् 04190172 वीरः स्वपशुमादाय पितुर्यज्ञमुपेयिवान् 04190181 तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः 04190182 नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो 04190191 उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरिः 04190192 चषालयूपतश्छन्नो हिरण्यरशनं विभुः 04190201 अत्रिः सन्दर्शयामास त्वरमाणं विहायसा 04190202 कपालखट्वाङ्गधरं वीरो नैनमबाधत 04190211 अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा 04190212 सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् 04190221 वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत् 04190222 तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बलाः 04190231 यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया 04190232 तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यते 04190241 एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया 04190242 तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम् 04190251 धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु 04190252 प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु 04190261 तदभिज्ञाय भगवान्पृथुः पृथुपराक्रमः 04190262 इन्द्राय कुपितो बाणमादत्तोद्यतकार्मुकः 04190271 तमृत्विजः शक्रवधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम् 04190272 निवारयामासुरहो महामते न युज्यतेऽत्रान्यवधः प्रचोदितात् 04190281 वयं मरुत्वन्तमिहार्थनाशनं ह्वयामहे त्वच्छ्रवसा हतत्विषम् 04190282 अयातयामोपहवैरनन्तरं प्रसह्य राजञ्जुहवाम तेऽहितम् 04190291 इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा 04190292 स्रुग्घस्ताञ्जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत 04190301 न वध्यो भवतामिन्द्रो यद्यज्ञो भगवत्तनुः 04190302 यं जिघांसथ यज्ञेन यस्येष्टास्तनवः सुराः 04190311 तदिदं पश्यत महद् धर्मव्यतिकरं द्विजाः 04190312 इन्द्रेणानुष्ठितं राज्ञः कर्मैतद्विजिघांसता 04190321 पृथुकीर्तेः पृथोर्भूयात्तर्ह्येकोनशतक्रतुः 04190322 अलं ते क्रतुभिः स्विष्टैर्यद्भवान्मोक्षधर्मवित् 04190331 नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि 04190332 उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ 04190341 मास्मिन्महाराज कृथाः स्म चिन्तां निशामयास्मद्वच आदृतात्मा 04190342 यद्ध्यायतो दैवहतं नु कर्तुं मनोऽतिरुष्टं विशते तमोऽन्धम् 04190351 क्रतुर्विरमतामेष देवेषु दुरवग्रहः 04190352 धर्मव्यतिकरो यत्र पाखण्डैरिन्द्रनिर्मितैः 04190361 एभिरिन्द्रोपसंसृष्टैः पाखण्डैर्हारिभिर्जनम् 04190362 ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट् 04190371 भवान्परित्रातुमिहावतीर्णो धर्मं जनानां समयानुरूपम् 04190372 वेनापचारादवलुप्तमद्य तद्देहतो विष्णुकलासि वैन्य 04190381 स त्वं विमृश्यास्य भवं प्रजापते सङ्कल्पनं विश्वसृजां पिपीपृहि 04190382 ऐन्द्रीं च मायामुपधर्ममातरं प्रचण्डपाखण्डपथं प्रभो जहि 04190390 मैत्रेय उवाच 04190391 इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः 04190392 तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे 04190401 कृतावभृथस्नानाय पृथवे भूरिकर्मणे 04190402 वरान्ददुस्ते वरदा ये तद्बर्हिषि तर्पिताः 04190411 विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः 04190412 आशिषो युयुजुः क्षत्तरादिराजाय सत्कृताः 04190421 त्वयाहूता महाबाहो सर्व एव समागताः 04190422 पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः 04200010 मैत्रेय उवाच 04200011 भगवानपि वैकुण्ठः साकं मघवता विभुः 04200012 यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक्तमभाषत 04200020 श्रीभगवानुवाच 04200021 एष तेऽकार्षीद्भङ्गं हयमेधशतस्य ह 04200022 क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि 04200031 सुधियः साधवो लोके नरदेव नरोत्तमाः 04200032 नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् 04200041 पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया 04200042 श्रम एव परं जातो दीर्घया वृद्धसेवया 04200051 अतः कायमिमं विद्वानविद्याकामकर्मभिः 04200052 आरब्ध इति नैवास्मिन्प्रतिबुद्धोऽनुषज्जते 04200061 असंसक्तः शरीरेऽस्मिन्नमुनोत्पादिते गृहे 04200062 अपत्ये द्रविणे वापि कः कुर्यान्ममतां बुधः 04200071 एकः शुद्धः स्वयंज्योतिर्निर्गुणोऽसौ गुणाश्रयः 04200072 सर्वगोऽनावृतः साक्षी निरात्मात्मात्मनः परः 04200081 य एवं सन्तमात्मानमात्मस्थं वेद पूरुषः 04200082 नाज्यते प्रकृतिस्थोऽपि तद्गुणैः स मयि स्थितः 04200091 यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः 04200092 भजते शनकैस्तस्य मनो राजन्प्रसीदति 04200101 परित्यक्तगुणः सम्यग्दर्शनो विशदाशयः 04200102 शान्तिं मे समवस्थानं ब्रह्म कैवल्यमश्नुते 04200111 उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् 04200112 कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् 04200121 भिन्नस्य लिङ्गस्य गुणप्रवाहो द्रव्यक्रियाकारकचेतनात्मनः 04200122 दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्धसौहृदाः 04200131 समः समानोत्तममध्यमाधमः सुखे च दुःखे च जितेन्द्रियाशयः 04200132 मयोपकॢप्ताखिललोकसंयुतो विधत्स्व वीराखिललोकरक्षणम् 04200141 श्रेयः प्रजापालनमेव राज्ञो यत्साम्पराये सुकृतात्षष्ठमंशम् 04200142 हर्तान्यथा हृतपुण्यः प्रजानामरक्षिता करहारोऽघमत्ति 04200151 एवं द्विजाग्र्यानुमतानुवृत्त धर्मप्रधानोऽन्यतमोऽवितास्याः 04200152 ह्रस्वेन कालेन गृहोपयातान्द्रष्टासि सिद्धाननुरक्तलोकः 04200161 वरं च मत्कञ्चन मानवेन्द्र वृणीष्व तेऽहं गुणशीलयन्त्रितः 04200162 नाहं मखैर्वै सुलभस्तपोभिर्योगेन वा यत्समचित्तवर्ती 04200170 मैत्रेय उवाच 04200171 स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित् 04200172 अनुशासित आदेशं शिरसा जगृहे हरेः 04200181 स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा 04200182 शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह 04200191 भगवानथ विश्वात्मा पृथुनोपहृतार्हणः 04200192 समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः 04200201 प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बितः 04200202 पश्यन्पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम् 04200211 स आदिराजो रचिताञ्जलिर्हरिं विलोकितुं नाशकदश्रुलोचनः 04200212 न किञ्चनोवाच स बाष्पविक्लवो हृदोपगुह्यामुमधादवस्थितः 04200221 अथावमृज्याश्रुकला विलोकयन्नतृप्तदृग्गोचरमाह पूरुषम् 04200222 पदा स्पृशन्तं क्षितिमंस उन्नते विन्यस्तहस्ताग्रमुरङ्गविद्विषः 04200230 पृथुरुवाच 04200231 वरान्विभो त्वद्वरदेश्वराद्बुधः कथं वृणीते गुणविक्रियात्मनाम् 04200232 ये नारकाणामपि सन्ति देहिनां तानीश कैवल्यपते वृणे न च 04200241 न कामये नाथ तदप्यहं क्वचिन्न यत्र युष्मच्चरणाम्बुजासवः 04200242 महत्तमान्तर्हृदयान्मुखच्युतो विधत्स्व कर्णायुतमेष मे वरः 04200251 स उत्तमश्लोक महन्मुखच्युतो भवत्पदाम्भोजसुधा कणानिलः 04200252 स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां कुयोगिनां नो वितरत्यलं वरैः 04200261 यशः शिवं सुश्रव आर्यसङ्गमे यदृच्छया चोपशृणोति ते सकृत् 04200262 कथं गुणज्ञो विरमेद्विना पशुं श्रीर्यत्प्रवव्रे गुणसङ्ग्रहेच्छया 04200271 अथाभजे त्वाखिलपूरुषोत्तमं गुणालयं पद्मकरेव लालसः 04200272 अप्यावयोरेकपतिस्पृधोः कलिर्न स्यात्कृतत्वच्चरणैकतानयोः 04200281 जगज्जनन्यां जगदीश वैशसं स्यादेव यत्कर्मणि नः समीहितम् 04200282 करोषि फल्ग्वप्युरु दीनवत्सलः स्व एव धिष्ण्येऽभिरतस्य किं तया 04200291 भजन्त्यथ त्वामत एव साधवो व्युदस्तमायागुणविभ्रमोदयम् 04200292 भवत्पदानुस्मरणादृते सतां निमित्तमन्यद्भगवन्न विद्महे 04200301 मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तमात्थ यत् 04200302 वाचा नु तन्त्या यदि ते जनोऽसितः कथं पुनः कर्म करोति मोहितः 04200311 त्वन्माययाद्धा जन ईश खण्डितो यदन्यदाशास्त ऋतात्मनोऽबुधः 04200312 यथा चरेद्बालहितं पिता स्वयं तथा त्वमेवार्हसि नः समीहितुम् 04200320 मैत्रेय उवाच 04200321 इत्यादिराजेन नुतः स विश्वदृक्तमाह राजन्मयि भक्तिरस्तु ते 04200322 दिष्ट्येदृशी धीर्मयि ते कृता यया मायां मदीयां तरति स्म दुस्त्यजाम् 04200331 तत्त्वं कुरु मयादिष्टमप्रमत्तः प्रजापते 04200332 मदादेशकरो लोकः सर्वत्राप्नोति शोभनम् 04200340 मैत्रेय उवाच 04200341 इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः 04200342 पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम् 04200351 देवर्षिपितृगन्धर्व सिद्धचारणपन्नगाः 04200352 किन्नराप्सरसो मर्त्याः खगा भूतान्यनेकशः 04200361 यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः 04200362 सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः 04200371 भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः 04200372 हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्यत 04200381 अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने 04200382 अव्यक्ताय च देवानां देवाय स्वपुरं ययौ 04210010 मैत्रेय उवाच 04210011 मौक्तिकैः कुसुमस्रग्भिर्दुकूलैः स्वर्णतोरणैः 04210012 महासुरभिभिर्धूपैर्मण्डितं तत्र तत्र वै 04210021 चन्दनागुरुतोयार्द्र रथ्याचत्वरमार्गवत् 04210022 पुष्पाक्षतफलैस्तोक्मैर्लाजैरर्चिर्भिरर्चितम् 04210031 सवृन्दैः कदलीस्तम्भैः पूगपोतैः परिष्कृतम् 04210032 तरुपल्लवमालाभिः सर्वतः समलङ्कृतम् 04210041 प्रजास्तं दीपबलिभिः सम्भृताशेषमङ्गलैः 04210042 अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः 04210051 शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम् 04210052 विवेश भवनं वीरः स्तूयमानो गतस्मयः 04210061 पूजितः पूजयामास तत्र तत्र महायशाः 04210062 पौराञ्जानपदांस्तांस्तान्प्रीतः प्रियवरप्रदः 04210071 स एवमादीन्यनवद्यचेष्टितः कर्माणि भूयांसि महान्महत्तमः 04210072 कुर्वन्शशासावनिमण्डलं यशः स्फीतं निधायारुरुहे परं पदम् 04210080 सूत उवाच 04210081 तदादिराजस्य यशो विजृम्भितं गुणैरशेषैर्गुणवत्सभाजितम् 04210082 क्षत्ता महाभागवतः सदस्पते कौषारविं प्राह गृणन्तमर्चयन् 04210090 विदुर उवाच 04210091 सोऽभिषिक्तः पृथुर्विप्रैर्लब्धाशेषसुरार्हणः 04210092 बिभ्रत्स वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम् 04210101 को न्वस्य कीर्तिं न शृणोत्यभिज्ञो यद्विक्रमोच्छिष्टमशेषभूपाः 04210102 लोकाः सपाला उपजीवन्ति काममद्यापि तन्मे वद कर्म शुद्धम् 04210110 मैत्रेय उवाच 04210111 गङ्गायमुनयोर्नद्योरन्तरा क्षेत्रमावसन् 04210112 आरब्धानेव बुभुजे भोगान्पुण्यजिहासया 04210121 सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक् 04210122 अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रतः 04210131 एकदासीन्महासत्र दीक्षा तत्र दिवौकसाम् 04210132 समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम 04210141 तस्मिन्नर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः 04210142 उत्थितः सदसो मध्ये ताराणामुडुराडिव 04210151 प्रांशुः पीनायतभुजो गौरः कञ्जारुणेक्षणः 04210152 सुनासः सुमुखः सौम्यः पीनांसः सुद्विजस्मितः 04210161 व्यूढवक्षा बृहच्छ्रोणिर्वलिवल्गुदलोदरः 04210162 आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रपात् 04210171 सूक्ष्मवक्रासितस्निग्ध मूर्धजः कम्बुकन्धरः 04210172 महाधने दुकूलाग्र्ये परिधायोपवीय च 04210181 व्यञ्जिताशेषगात्रश्रीर्नियमे न्यस्तभूषणः 04210182 कृष्णाजिनधरः श्रीमान्कुशपाणिः कृतोचितः 04210191 शिशिरस्निग्धताराक्षः समैक्षत समन्ततः 04210192 ऊचिवानिदमुर्वीशः सदः संहर्षयन्निव 04210201 चारु चित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम् 04210202 सर्वेषामुपकारार्थं तदा अनुवदन्निव 04210210 राजोवाच 04210211 सभ्याः शृणुत भद्रं वः साधवो य इहागताः 04210212 सत्सु जिज्ञासुभिर्धर्ममावेद्यं स्वमनीषितम् 04210221 अहं दण्डधरो राजा प्रजानामिह योजितः 04210222 रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् 04210231 तस्य मे तदनुष्ठानाद्यानाहुर्ब्रह्मवादिनः 04210232 लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक् 04210241 य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन् 04210242 प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः 04210251 तत्प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयवः 04210252 कुरुताधोक्षजधियस्तर्हि मेऽनुग्रहः कृतः 04210261 यूयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः 04210262 कर्तुः शास्तुरनुज्ञातुस्तुल्यं यत्प्रेत्य तत्फलम् 04210271 अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमाः 04210272 इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद्भुवः 04210281 मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः 04210282 प्रियव्रतस्य राजर्षेरङ्गस्यास्मत्पितुः पितुः 04210291 ईदृशानामथान्येषामजस्य च भवस्य च 04210292 प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता 04210301 दौहित्रादीनृते मृत्योः शोच्यान्धर्मविमोहितान् 04210302 वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना 04210311 यत्पादसेवाभिरुचिस्तपस्विनामशेषजन्मोपचितं मलं धियः 04210312 सद्यः क्षिणोत्यन्वहमेधती सती यथा पदाङ्गुष्ठविनिःसृता सरित् 04210321 विनिर्धुताशेषमनोमलः पुमानसङ्गविज्ञानविशेषवीर्यवान् 04210322 यदङ्घ्रिमूले कृतकेतनः पुनर्न संसृतिं क्लेशवहां प्रपद्यते 04210331 तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः 04210332 अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धयः 04210341 असाविहानेकगुणोऽगुणोऽध्वरः पृथग्विधद्रव्यगुणक्रियोक्तिभिः 04210342 सम्पद्यतेऽर्थाशयलिङ्गनामभिर्विशुद्धविज्ञानघनः स्वरूपतः 04210351 प्रधानकालाशयधर्मसङ्ग्रहे शरीर एष प्रतिपद्य चेतनाम् 04210352 क्रियाफलत्वेन विभुर्विभाव्यते यथानलो दारुषु तद्गुणात्मकः 04210361 अहो ममामी वितरन्त्यनुग्रहं हरिं गुरुं यज्ञभुजामधीश्वरम् 04210362 स्वधर्मयोगेन यजन्ति मामका निरन्तरं क्षोणितले दृढव्रताः 04210371 मा जातु तेजः प्रभवेन्महर्द्धिभिस्तितिक्षया तपसा विद्यया च 04210372 देदीप्यमानेऽजितदेवतानां कुले स्वयं राजकुलाद्द्विजानाम् 04210381 ब्रह्मण्यदेवः पुरुषः पुरातनो नित्यं हरिर्यच्चरणाभिवन्दनात् 04210382 अवाप लक्ष्मीमनपायिनीं यशो जगत्पवित्रं च महत्तमाग्रणीः 04210391 यत्सेवयाशेषगुहाशयः स्वराड्विप्रप्रियस्तुष्यति काममीश्वरः 04210392 तदेव तद्धर्मपरैर्विनीतैः सर्वात्मना ब्रह्मकुलं निषेव्यताम् 04210401 पुमान्लभेतानतिवेलमात्मनः प्रसीदतोऽत्यन्तशमं स्वतः स्वयम् 04210402 यन्नित्यसम्बन्धनिषेवया ततः परं किमत्रास्ति मुखं हविर्भुजाम् 04210411 अश्नात्यनन्तः खलु तत्त्वकोविदैः श्रद्धाहुतं यन्मुख इज्यनामभिः 04210412 न वै तथा चेतनया बहिष्कृते हुताशने पारमहंस्यपर्यगुः 04210421 यद्ब्रह्म नित्यं विरजं सनातनं श्रद्धातपोमङ्गलमौनसंयमैः 04210422 समाधिना बिभ्रति हार्थदृष्टये यत्रेदमादर्श इवावभासते 04210431 तेषामहं पादसरोजरेणुमार्या वहेयाधिकिरीटमायुः 04210432 यं नित्यदा बिभ्रत आशु पापं नश्यत्यमुं सर्वगुणा भजन्ति 04210441 गुणायनं शीलधनं कृतज्ञं वृद्धाश्रयं संवृणतेऽनु सम्पदः 04210442 प्रसीदतां ब्रह्मकुलं गवां च जनार्दनः सानुचरश्च मह्यम् 04210450 मैत्रेय उवाच 04210461 इति ब्रुवाणं नृपतिं पितृदेवद्विजातयः 04210462 तुष्टुवुर्हृष्टमनसः साधुवादेन साधवः 04210471 पुत्रेण जयते लोकानिति सत्यवती श्रुतिः 04210472 ब्रह्मदण्डहतः पापो यद्वेनोऽत्यतरत्तमः 04210481 हिरण्यकशिपुश्चापि भगवन्निन्दया तमः 04210482 विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः 04210491 वीरवर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः 04210492 यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि 04210501 अहो वयं ह्यद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः 04210502 य उत्तमश्लोकतमस्य विष्णोर्ब्रह्मण्यदेवस्य कथां व्यनक्ति 04210511 नात्यद्भुतमिदं नाथ तवाजीव्यानुशासनम् 04210512 प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् 04210521 अद्य नस्तमसः पारस्त्वयोपासादितः प्रभो 04210522 भ्राम्यतां नष्टदृष्टीनां कर्मभिर्दैवसंज्ञितैः 04210531 नमो विवृद्धसत्त्वाय पुरुषाय महीयसे 04210532 यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा 04220010 मैत्रेय उवाच 04220011 जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम् 04220012 तत्रोपजग्मुर्मुनयश्चत्वारः सूर्यवर्चसः 04220021 तांस्तु सिद्धेश्वरान्राजा व्योम्नोऽवतरतोऽर्चिषा 04220022 लोकानपापान्कुर्वाणान्सानुगोऽचष्ट लक्षितान् 04220031 तद्दर्शनोद्गतान्प्राणान्प्रत्यादित्सुरिवोत्थितः 04220032 ससदस्यानुगो वैन्य इन्द्रियेशो गुणानिव 04220041 गौरवाद्यन्त्रितः सभ्यः प्रश्रयानतकन्धरः 04220042 विधिवत्पूजयां चक्रे गृहीताध्यर्हणासनान् 04220051 तत्पादशौचसलिलैर्मार्जितालकबन्धनः 04220052 तत्र शीलवतां वृत्तमाचरन्मानयन्निव 04220061 हाटकासन आसीनान्स्वधिष्ण्येष्विव पावकान् 04220062 श्रद्धासंयमसंयुक्तः प्रीतः प्राह भवाग्रजान् 04220070 पृथुरुवाच 04220071 अहो आचरितं किं मे मङ्गलं मङ्गलायनाः 04220072 यस्य वो दर्शनं ह्यासीद्दुर्दर्शानां च योगिभिः 04220081 किं तस्य दुर्लभतरमिह लोके परत्र च 04220082 यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः 04220091 नैव लक्षयते लोको लोकान्पर्यटतोऽपि यान् 04220092 यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः 04220101 अधना अपि ते धन्याः साधवो गृहमेधिनः 04220102 यद्गृहा ह्यर्हवर्याम्बु तृणभूमीश्वरावराः 04220111 व्यालालयद्रुमा वै तेष्वरिक्ताखिलसम्पदः 04220112 यद्गृहास्तीर्थपादीय पादतीर्थविवर्जिताः 04220121 स्वागतं वो द्विजश्रेष्ठा यद्व्रतानि मुमुक्षवः 04220122 चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च 04220131 कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम् 04220132 व्यसनावाप एतस्मिन्पतितानां स्वकर्मभिः 04220141 भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते 04220142 कुशलाकुशला यत्र न सन्ति मतिवृत्तयः 04220151 तदहं कृतविश्रम्भः सुहृदो वस्तपस्विनाम् 04220152 सम्पृच्छे भव एतस्मिन्क्षेमः केनाञ्जसा भवेत् 04220161 व्यक्तमात्मवतामात्मा भगवानात्मभावनः 04220162 स्वानामनुग्रहायेमां सिद्धरूपी चरत्यजः 04220170 मैत्रेय उवाच 04220171 पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु 04220172 स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह 04220180 सनत्कुमार उवाच 04220181 साधु पृष्टं महाराज सर्वभूतहितात्मना 04220182 भवता विदुषा चापि साधूनां मतिरीदृशी 04220191 सङ्गमः खलु साधूनामुभयेषां च सम्मतः 04220192 यत्सम्भाषणसम्प्रश्नः सर्वेषां वितनोति शम् 04220201 अस्त्येव राजन्भवतो मधुद्विषः पादारविन्दस्य गुणानुवादने 04220202 रतिर्दुरापा विधुनोति नैष्ठिकी कामं कषायं मलमन्तरात्मनः 04220211 शास्त्रेष्वियानेव सुनिश्चितो नृणां क्षेमस्य सध्र्यग्विमृशेषु हेतुः 04220212 असङ्ग आत्मव्यतिरिक्त आत्मनि दृढा रतिर्ब्रह्मणि निर्गुणे च या 04220221 सा श्रद्धया भगवद्धर्मचर्यया जिज्ञासयाध्यात्मिकयोगनिष्ठया 04220222 योगेश्वरोपासनया च नित्यं पुण्यश्रवःकथया पुण्यया च 04220231 अर्थेन्द्रियारामसगोष्ठ्यतृष्णया तत्सम्मतानामपरिग्रहेण च 04220232 विविक्तरुच्या परितोष आत्मनि विना हरेर्गुणपीयूषपानात् 04220241 अहिंसया पारमहंस्यचर्यया स्मृत्या मुकुन्दाचरिताग्र्यसीधुना 04220242 यमैरकामैर्नियमैश्चाप्यनिन्दया निरीहया द्वन्द्वतितिक्षया च 04220251 हरेर्मुहुस्तत्परकर्णपूर गुणाभिधानेन विजृम्भमाणया 04220252 भक्त्या ह्यसङ्गः सदसत्यनात्मनि स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः 04220261 यदा रतिर्ब्रह्मणि नैष्ठिकी पुमानाचार्यवाज्ञानविरागरंहसा 04220262 दहत्यवीर्यं हृदयं जीवकोशं पञ्चात्मकं योनिमिवोत्थितोऽग्निः 04220271 दग्धाशयो मुक्तसमस्ततद्गुणो नैवात्मनो बहिरन्तर्विचष्टे 04220272 परात्मनोर्यद्व्यवधानं पुरस्तात्स्वप्ने यथा पुरुषस्तद्विनाशे 04220281 आत्मानमिन्द्रियार्थं च परं यदुभयोरपि 04220282 सत्याशय उपाधौ वै पुमान्पश्यति नान्यदा 04220291 निमित्ते सति सर्वत्र जलादावपि पूरुषः 04220292 आत्मनश्च परस्यापि भिदां पश्यति नान्यदा 04220301 इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतां मनः 04220302 चेतनां हरते बुद्धेः स्तम्बस्तोयमिव ह्रदात् 04220311 भ्रश्यत्यनुस्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये 04220312 तद्रोधं कवयः प्राहुरात्मापह्नवमात्मनः 04220321 नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः 04220322 यदध्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात् 04220331 अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् 04220332 भ्रंशितो ज्ञानविज्ञानाद्येनाविशति मुख्यताम् 04220341 न कुर्यात्कर्हिचित्सङ्गं तमस्तीव्रं तितीरिषुः 04220342 धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् 04220351 तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते 04220352 त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः 04220361 परेऽवरे च ये भावा गुणव्यतिकरादनु 04220362 न तेषां विद्यते क्षेममीशविध्वंसिताशिषाम् 04220371 तत्त्वं नरेन्द्र जगतामथ तस्थूषां च 04220372 देहेन्द्रियासुधिषणात्मभिरावृतानाम् 04220373 यः क्षेत्रवित्तपतया हृदि विश्वगाविः 04220374 प्रत्यक्चकास्ति भगवांस्तमवेहि सोऽस्मि 04220381 यस्मिन्निदं सदसदात्मतया विभाति 04220382 माया विवेकविधुति स्रजि वाहिबुद्धिः 04220383 तं नित्यमुक्तपरिशुद्धविशुद्धतत्त्वं 04220384 प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये 04220391 यत्पादपङ्कजपलाशविलासभक्त्या 04220392 कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः 04220393 तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध 04220394 स्रोतोगणास्तमरणं भज वासुदेवम् 04220401 कृच्छ्रो महानिह भवार्णवमप्लवेशां 04220402 षड्वर्गनक्रमसुखेन तितीर्षन्ति 04220403 तत्त्वं हरेर्भगवतो भजनीयमङ्घ्रिं 04220404 कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् 04220410 मैत्रेय उवाच 04220411 स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा 04220412 दर्शितात्मगतिः सम्यक्प्रशस्योवाच तं नृपः 04220420 राजोवाच 04220421 कृतो मेऽनुग्रहः पूर्वं हरिणार्तानुकम्पिना 04220422 तमापादयितुं ब्रह्मन्भगवन्यूयमागताः 04220431 निष्पादितश्च कार्त्स्न्येन भगवद्भिर्घृणालुभिः 04220432 साधूच्छिष्टं हि मे सर्वमात्मना सह किं ददे 04220441 प्राणा दाराः सुता ब्रह्मन्गृहाश्च सपरिच्छदाः 04220442 राज्यं बलं मही कोश इति सर्वं निवेदितम् 04220451 सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च 04220452 सर्व लोकाधिपत्यं च वेदशास्त्रविदर्हति 04220461 स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च 04220462 तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः 04220471 यैरीदृशी भगवतो गतिरात्मवाद 04220472 एकान्ततो निगमिभिः प्रतिपादिता नः 04220473 तुष्यन्त्वदभ्रकरुणाः स्वकृतेन नित्यं 04220474 को नाम तत्प्रतिकरोति विनोदपात्रम् 04220480 मैत्रेय उवाच 04220481 त आत्मयोगपतय आदिराजेन पूजिताः 04220482 शीलं तदीयं शंसन्तः खेऽभवन्मिषतां नृणाम् 04220491 वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया 04220492 आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः 04220501 कर्माणि च यथाकालं यथादेशं यथाबलम् 04220502 यथोचितं यथावित्तमकरोद्ब्रह्मसात्कृतम् 04220511 फलं ब्रह्मणि सन्न्यस्य निर्विषङ्गः समाहितः 04220512 कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् 04220521 गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वितः 04220522 नासज्जतेन्द्रियार्थेषु निरहम्मतिरर्कवत् 04220531 एवमध्यात्मयोगेन कर्माण्यनुसमाचरन् 04220532 पुत्रानुत्पादयामास पञ्चार्चिष्यात्मसम्मतान् 04220541 विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् 04220542 सर्वेषां लोकपालानां दधारैकः पृथुर्गुणान् 04220551 गोपीथाय जगत्सृष्टेः काले स्वे स्वेऽच्युतात्मकः 04220552 मनोवाग्वृत्तिभिः सौम्यैर्गुणैः संरञ्जयन्प्रजाः 04220561 राजेत्यधान्नामधेयं सोमराज इवापरः 04220562 सूर्यवद्विसृजन्गृह्णन्प्रतपंश्च भुवो वसु 04220571 दुर्धर्षस्तेजसेवाग्निर्महेन्द्र इव दुर्जयः 04220572 तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम् 04220581 वर्षति स्म यथाकामं पर्जन्य इव तर्पयन् 04220582 समुद्र इव दुर्बोधः सत्त्वेनाचलराडिव 04220591 धर्मराडिव शिक्षायामाश्चर्ये हिमवानिव 04220592 कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा 04220601 मातरिश्वेव सर्वात्मा बलेन महसौजसा 04220602 अविषह्यतया देवो भगवान्भूतराडिव 04220611 कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव 04220612 वात्सल्ये मनुवन्नृणां प्रभुत्वे भगवानजः 04220621 बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः 04220622 भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु 04220623 ह्रिया प्रश्रयशीलाभ्यामात्मतुल्यः परोद्यमे 04220631 कीर्त्योर्ध्वगीतया पुम्भिस्त्रैलोक्ये तत्र तत्र ह 04220632 प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव 04230010 मैत्रेय उवाच 04230011 दृष्ट्वात्मानं प्रवयसमेकदा वैन्य आत्मवान् 04230012 आत्मना वर्धिताशेष स्वानुसर्गः प्रजापतिः 04230021 जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम् 04230022 निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान् 04230031 आत्मजेष्वात्मजां न्यस्य विरहाद्रुदतीमिव 04230032 प्रजासु विमनःस्वेकः सदारोऽगात्तपोवनम् 04230041 तत्राप्यदाभ्यनियमो वैखानससुसम्मते 04230042 आरब्ध उग्रतपसि यथा स्वविजये पुरा 04230051 कन्दमूलफलाहारः शुष्कपर्णाशनः क्वचित् 04230052 अब्भक्षः कतिचित्पक्षान्वायुभक्षस्ततः परम् 04230061 ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनिः 04230062 आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः 04230071 तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिलः 04230072 आरिराधयिषुः कृष्णमचरत्तप उत्तमम् 04230081 तेन क्रमानुसिद्धेन ध्वस्तकर्ममलाशयः 04230082 प्राणायामैः सन्निरुद्ध षड्वर्गश्छिन्नबन्धनः 04230091 सनत्कुमारो भगवान्यदाहाध्यात्मिकं परम् 04230092 योगं तेनैव पुरुषमभजत्पुरुषर्षभः 04230101 भगवद्धर्मिणः साधोः श्रद्धया यततः सदा 04230102 भक्तिर्भगवति ब्रह्मण्यनन्यविषयाभवत् 04230111 तस्यानया भगवतः परिकर्मशुद्ध 04230112 सत्त्वात्मनस्तदनुसंस्मरणानुपूर्त्या 04230113 ज्ञानं विरक्तिमदभून्निशितेन येन 04230114 चिच्छेद संशयपदं निजजीवकोशम् 04230121 छिन्नान्यधीरधिगतात्मगतिर्निरीहस् 04230122 तत्तत्यजेऽच्छिनदिदं वयुनेन येन 04230123 तावन्न योगगतिभिर्यतिरप्रमत्तो 04230124 यावद्गदाग्रजकथासु रतिं न कुर्यात् 04230131 एवं स वीरप्रवरः संयोज्यात्मानमात्मनि 04230132 ब्रह्मभूतो दृढं काले तत्याज स्वं कलेवरम् 04230141 सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सारयञ्छनैः 04230142 नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्ठशीर्षणि 04230151 उत्सर्पयंस्तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः 04230152 वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् 04230161 खान्याकाशे द्रवं तोये यथास्थानं विभागशः 04230162 क्षितिमम्भसि तत्तेजस्यदो वायौ नभस्यमुम् 04230171 इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्भवम् 04230172 भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे 04230181 तं सर्वगुणविन्यासं जीवे मायामये न्यधात् 04230182 तं चानुशयमात्मस्थमसावनुशयी पुमान् 04230183 नानवैराग्यवीर्येण स्वरूपस्थोऽजहात्प्रभुः 04230191 अर्चिर्नाम महाराज्ञी तत्पत्न्यनुगता वनम् 04230192 सुकुमार्यतदर्हा च यत्पद्भ्यां स्पर्शनं भुवः 04230201 अतीव भर्तुर्व्रतधर्मनिष्ठया शुश्रूषया चार्षदेहयात्रया 04230202 नाविन्दतार्तिं परिकर्शितापि सा प्रेयस्करस्पर्शनमाननिर्वृतिः 04230211 देहं विपन्नाखिलचेतनादिकं पत्युः पृथिव्या दयितस्य चात्मनः 04230212 आलक्ष्य किञ्चिच्च विलप्य सा सती चितामथारोपयदद्रिसानुनि 04230221 विधाय कृत्यं ह्रदिनीजलाप्लुता दत्त्वोदकं भर्तुरुदारकर्मणः 04230222 नत्वा दिविस्थांस्त्रिदशांस्त्रिः परीत्य विवेश वह्निं ध्यायती भर्तृपादौ 04230231 विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम् 04230232 तुष्टुवुर्वरदा देवैर्देवपत्न्यः सहस्रशः 04230241 कुर्वत्यः कुसुमासारं तस्मिन्मन्दरसानुनि 04230242 नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम् 04230250 देव्य ऊचुः 04230251 अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् 04230252 सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव 04230261 सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती 04230262 पश्यतास्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा 04230271 तेषां दुरापं किं त्वन्यन्मर्त्यानां भगवत्पदम् 04230272 भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत 04230281 स वञ्चितो बतात्मध्रुक्कृच्छ्रेण महता भुवि 04230282 लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते 04230290 मैत्रेय उवाच 04230291 स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधूः 04230292 यं वा आत्मविदां धुर्यो वैन्यः प्रापाच्युताश्रयः 04230301 इत्थम्भूतानुभावोऽसौ पृथुः स भगवत्तमः 04230302 कीर्तितं तस्य चरितमुद्दामचरितस्य ते 04230311 य इदं सुमहत्पुण्यं श्रद्धयावहितः पठेत् 04230312 श्रावयेच्छृणुयाद्वापि स पृथोः पदवीमियात् 04230321 ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः 04230322 वैश्यः पठन्विट्पतिः स्याच्छूद्रः सत्तमतामियात् 04230331 त्रिः कृत्व इदमाकर्ण्य नरो नार्यथवादृता 04230332 अप्रजः सुप्रजतमो निर्धनो धनवत्तमः 04230341 अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः 04230342 इदं स्वस्त्ययनं पुंसाममङ्गल्यनिवारणम् 04230351 धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम् 04230352 धर्मार्थकाममोक्षाणां सम्यक्सिद्धिमभीप्सुभिः 04230353 श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम् 04230361 विजयाभिमुखो राजा श्रुत्वैतदभियाति यान् 04230362 बलिं तस्मै हरन्त्यग्रे राजानः पृथवे यथा 04230371 मुक्तान्यसङ्गो भगवत्यमलां भक्तिमुद्वहन् 04230372 वैन्यस्य चरितं पुण्यं शृणुयाच्छ्रावयेत्पठेत् 04230381 वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् 04230382 अस्मिन्कृतमतिमर्त्यं पार्थवीं गतिमाप्नुयात् 04230391 अनुदिनमिदमादरेण शृण्वन्पृथुचरितं प्रथयन्विमुक्तसङ्गः 04230392 भगवति भवसिन्धुपोतपादे स च निपुणां लभते रतिं मनुष्यः 04240010 मैत्रेय उवाच 04240011 विजिताश्वोऽधिराजासीत्पृथुपुत्रः पृथुश्रवाः 04240012 यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सलः 04240021 हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् 04240022 प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः 04240031 अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञितः 04240032 अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् 04240041 पावकः पवमानश्च शुचिरित्यग्नयः पुरा 04240042 वसिष्ठशापादुत्पन्नाः पुनर्योगगतिं गताः 04240051 अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत 04240052 य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान् 04240061 राज्ञां वृत्तिं करादान दण्डशुल्कादिदारुणाम् 04240062 मन्यमानो दीर्घसत्त्र व्याजेन विससर्ज ह 04240071 तत्रापि हंसं पुरुषं परमात्मानमात्मदृक् 04240072 यजंस्तल्लोकतामाप कुशलेन समाधिना 04240081 हविर्धानाद्धविर्धानी विदुरासूत षट्सुतान् 04240082 बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् 04240091 बर्हिषत्सुमहाभागो हाविर्धानिः प्रजापतिः 04240092 क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह 04240101 यस्येदं देवयजनमनुयज्ञं वितन्वतः 04240102 प्राचीनाग्रैः कुशैरासीदास्तृतं वसुधातलम् 04240111 सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् 04240112 यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम् 04240113 परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकीमिव 04240121 विबुधासुरगन्धर्व मुनिसिद्धनरोरगाः 04240122 विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः 04240131 प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् 04240132 तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः 04240141 पित्रादिष्टाः प्रजासर्गे तपसेऽर्णवमाविशन् 04240142 दशवर्षसहस्राणि तपसार्चंस्तपस्पतिम् 04240151 यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता 04240152 तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः 04240160 विदुर उवाच 04240161 प्रचेतसां गिरित्रेण यथासीत्पथि सङ्गमः 04240162 यदुताह हरः प्रीतस्तन्नो ब्रह्मन्वदार्थवत् 04240171 सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् 04240172 दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम् 04240181 आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे 04240182 शक्त्या युक्तो विचरति घोरया भगवान्भवः 04240190 मैत्रेय उवाच 04240191 प्रचेतसः पितुर्वाक्यं शिरसादाय साधवः 04240192 दिशं प्रतीचीं प्रययुस्तपस्यादृतचेतसः 04240201 ससमुद्रमुप विस्तीर्णमपश्यन्सुमहत्सरः 04240202 महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् 04240211 नीलरक्तोत्पलाम्भोज कह्लारेन्दीवराकरम् 04240212 हंससारसचक्राह्व कारण्डवनिकूजितम् 04240221 मत्तभ्रमरसौस्वर्य हृष्टरोमलताङ्घ्रिपम् 04240222 पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् 04240231 तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् 04240232 विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु 04240241 तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम् 04240242 उपगीयमानममर प्रवरं विबुधानुगैः 04240251 तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् 04240252 प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः 04240261 स तान्प्रपन्नार्तिहरो भगवान्धर्मवत्सलः 04240262 धर्मज्ञान्शीलसम्पन्नान्प्रीतः प्रीतानुवाच ह 04240270 श्रीरुद्र उवाच 04240271 यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम् 04240272 अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् 04240281 यः परं रंहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात् 04240282 भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे 04240291 स्वधर्मनिष्ठः शतजन्मभिः पुमान्विरिञ्चतामेति ततः परं हि माम् 04240292 अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये 04240301 अथ भागवता यूयं प्रियाः स्थ भगवान्यथा 04240302 न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् 04240311 इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् 04240312 निःश्रेयसकरं चापि श्रूयतां तद्वदामि वः 04240320 मैत्रेय उवाच 04240321 इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः 04240322 बद्धाञ्जलीन्राजपुत्रान्नारायणपरो वचः 04240330 श्रीरुद्र उवाच 04240331 जितं त आत्मविद्वर्य स्वस्तये स्वस्तिरस्तु मे 04240332 भवताराधसा राद्धं सर्वस्मा आत्मने नमः 04240341 नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने 04240342 वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे 04240351 सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च 04240352 नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने 04240361 नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने 04240362 नमः परमहंसाय पूर्णाय निभृतात्मने 04240371 स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः 04240372 नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे 04240381 नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे 04240382 तृप्तिदाय च जीवानां नमः सर्वरसात्मने 04240391 सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे 04240392 नमस्त्रैलोक्यपालाय सह ओजोबलाय च 04240401 अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने 04240402 नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे 04240411 प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे 04240412 नमोऽधर्मविपाकाय मृत्यवे दुःखदाय च 04240421 नमस्त आशिषामीश मनवे कारणात्मने 04240422 नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे 04240423 पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च 04240431 शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने 04240432 चेताकूतिरूपाय नमो वाचो विभूतये 04240441 दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् 04240442 रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् 04240451 स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् 04240452 चार्वायतचतुर्बाहु सुजातरुचिराननम् 04240461 पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् 04240462 सुद्विजं सुकपोलास्यं समकर्णविभूषणम् 04240471 प्रीतिप्रहसितापाङ्गमलकै रूपशोभितम् 04240472 लसत्पङ्कजकिञ्जल्क दुकूलं मृष्टकुण्डलम् 04240481 स्फुरत्किरीटवलय हारनूपुरमेखलम् 04240482 शङ्खचक्रगदापद्म मालामण्युत्तमर्द्धिमत् 04240491 सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम् 04240492 श्रियानपायिन्या क्षिप्त निकषाश्मोरसोल्लसत् 04240501 पूररेचकसंविग्न वलिवल्गुदलोदरम् 04240502 प्रतिसङ्क्रामयद्विश्वं नाभ्यावर्तगभीरया 04240511 श्यामश्रोण्यधिरोचिष्णु दुकूलस्वर्णमेखलम् 04240512 समचार्वङ्घ्रिजङ्घोरु निम्नजानुसुदर्शनम् 04240521 पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता 04240522 प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् 04240531 एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् 04240532 यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम् 04240541 भवान्भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् 04240542 स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः 04240551 तं दुराराध्यमाराध्य सतामपि दुरापया 04240552 एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः 04240561 यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते 04240562 विश्वं विध्वंसयन्वीर्य शौर्यविस्फूर्जितभ्रुवा 04240571 क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् 04240572 भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः 04240581 अथानघाङ्घ्रेस्तव कीर्तितीर्थयोरन्तर्बहिःस्नानविधूतपाप्मनाम् 04240582 भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव 04240591 न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् 04240592 यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम् 04240601 यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् 04240602 तत्त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् 04240611 यो माययेदं पुरुरूपयासृजद्बिभर्ति भूयः क्षपयत्यविक्रियः 04240612 यद्भेदबुद्धिः सदिवात्मदुःस्थया त्वमात्मतन्त्रं भगवन्प्रतीमहि 04240621 क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये 04240622 भूतेन्द्रियान्तःकरणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः 04240631 त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया रजःसत्त्वतमो विभिद्यते 04240632 महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः 04240641 सृष्टं स्वशक्त्येदमनुप्रविष्टश्चतुर्विधं पुरमात्मांशकेन 04240642 अथो विदुस्तं पुरुषं सन्तमन्तर्भुङ्क्ते हृषीकैर्मधु सारघं यः 04240651 स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः 04240652 भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्यः 04240661 प्रमत्तमुच्चैरिति कृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् 04240662 त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः 04240671 कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतनः 04240672 विशङ्कयास्मद्गुरुरर्चति स्म यद्विनोपपत्तिं मनवश्चतुर्दश 04240681 अथ त्वमसि नो ब्रह्मन्परमात्मन्विपश्चिताम् 04240682 विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गतिः 04240691 इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः 04240692 स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः 04240701 तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् 04240702 पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् 04240711 योगादेशमुपासाद्य धारयन्तो मुनिव्रताः 04240712 समाहितधियः सर्व एतदभ्यसतादृताः 04240721 इदमाह पुरास्माकं भगवान्विश्वसृक्पतिः 04240722 भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम् 04240731 ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः 04240732 अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः 04240741 अथेदं नित्यदा युक्तो जपन्नवहितः पुमान् 04240742 अचिराच्छ्रेय आप्नोति वासुदेवपरायणः 04240751 श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परम् 04240752 सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् 04240761 य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् 04240762 अधीयानो दुराराध्यं हरिमाराधयत्यसौ 04240771 विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम् 04240772 मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् 04240781 इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः 04240782 शृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः 04240791 गीतं मयेदं नरदेवनन्दनाः परस्य पुंसः परमात्मनः स्तवम् 04240792 जपन्त एकाग्रधियस्तपो महत्चरध्वमन्ते तत आप्स्यथेप्सितम् 04250010 मैत्रेय उवाच 04250011 इति सन्दिश्य भगवान्बार्हिषदैरभिपूजितः 04250012 पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हरः 04250021 रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः 04250022 जपन्तस्ते तपस्तेपुर्वर्षाणामयुतं जले 04250031 प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम् 04250032 नारदोऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत् 04250041 श्रेयस्त्वं कतमद्राजन्कर्मणात्मन ईहसे 04250042 दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते 04250050 राजोवाच 04250051 न जानामि महाभाग परं कर्मापविद्धधीः 04250052 ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः 04250061 गृहेषु कूटधर्मेषु पुत्रदारधनार्थधीः 04250062 न परं विन्दते मूढो भ्राम्यन्संसारवर्त्मसु 04250070 नारद उवाच 04250071 भो भोः प्रजापते राजन्पशून्पश्य त्वयाध्वरे 04250072 संज्ञापिताञ्जीवसङ्घान्निर्घृणेन सहस्रशः 04250081 एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव 04250082 सम्परेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः 04250091 अत्र ते कथयिष्येऽमुमितिहासं पुरातनम् 04250092 पुरञ्जनस्य चरितं निबोध गदतो मम 04250101 आसीत्पुरञ्जनो नाम राजा राजन्बृहच्छ्रवाः 04250102 तस्याविज्ञातनामासीत्सखाविज्ञातचेष्टितः 04250111 सोऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः 04250112 नानुरूपं यदाविन्ददभूत्स विमना इव 04250121 न साधु मेने ताः सर्वा भूतले यावतीः पुरः 04250122 कामान्कामयमानोऽसौ तस्य तस्योपपत्तये 04250131 स एकदा हिमवतो दक्षिणेष्वथ सानुषु 04250132 ददर्श नवभिर्द्वार्भिः पुरं लक्षितलक्षणाम् 04250141 प्राकारोपवनाट्टाल परिखैरक्षतोरणैः 04250142 स्वर्णरौप्यायसैः शृङ्गैः सङ्कुलां सर्वतो गृहैः 04250151 नीलस्फटिकवैदूर्य मुक्तामरकतारुणैः 04250152 कॢप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव 04250161 सभाचत्वररथ्याभिराक्रीडायतनापणैः 04250162 चैत्यध्वजपताकाभिर्युक्तां विद्रुमवेदिभिः 04250171 पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले 04250172 नदद्विहङ्गालिकुल कोलाहलजलाशये 04250181 हिमनिर्झरविप्रुष्मत् कुसुमाकरवायुना 04250182 चलत्प्रवालविटप नलिनीतटसम्पदि 04250191 नानारण्यमृगव्रातैरनाबाधे मुनिव्रतैः 04250192 आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः 04250201 यदृच्छयागतां तत्र ददर्श प्रमदोत्तमाम् 04250202 भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः 04250211 अञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वतः 04250212 अन्वेषमाणामृषभमप्रौढां कामरूपिणीम् 04250221 सुनासां सुदतीं बालां सुकपोलां वराननाम् 04250222 समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम् 04250231 पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलाम् 04250232 पद्भ्यां क्वणद्भ्यां चलन्तीं नूपुरैर्देवतामिव 04250241 स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ 04250242 वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीम् 04250251 तामाह ललितं वीरः सव्रीडस्मितशोभनाम् 04250252 स्निग्धेनापाङ्गपुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्भ्रुवा 04250261 का त्वं कञ्जपलाशाक्षि कस्यासीह कुतः सति 04250262 इमामुप पुरीं भीरु किं चिकीर्षसि शंस मे 04250271 क एतेऽनुपथा ये त एकादश महाभटाः 04250272 एता वा ललनाः सुभ्रु कोऽयं तेऽहिः पुरःसरः 04250281 त्वं ह्रीर्भवान्यस्यथ वाग्रमा पतिं विचिन्वती किं मुनिवद्रहो वने 04250282 त्वदङ्घ्रिकामाप्तसमस्तकामं क्व पद्मकोशः पतितः कराग्रात् 04250291 नासां वरोर्वन्यतमा भुविस्पृक्पुरीमिमां वीरवरेण साकम् 04250292 अर्हस्यलङ्कर्तुमदभ्रकर्मणा लोकं परं श्रीरिव यज्ञपुंसा 04250301 यदेष मापाङ्गविखण्डितेन्द्रियं सव्रीडभावस्मितविभ्रमद्भ्रुवा 04250302 त्वयोपसृष्टो भगवान्मनोभवः प्रबाधतेऽथानुगृहाण शोभने 04250311 त्वदाननं सुभ्रु सुतारलोचनं व्यालम्बिनीलालकवृन्दसंवृतम् 04250312 उन्नीय मे दर्शय वल्गुवाचकं यद्व्रीडया नाभिमुखं शुचिस्मिते 04250320 नारद उवाच 04250321 इत्थं पुरञ्जनं नारी याचमानमधीरवत् 04250322 अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता 04250331 न विदाम वयं सम्यक्कर्तारं पुरुषर्षभ 04250332 आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम् 04250341 इहाद्य सन्तमात्मानं विदाम न ततः परम् 04250342 येनेयं निर्मिता वीर पुरी शरणमात्मनः 04250351 एते सखायः सख्यो मे नरा नार्यश्च मानद 04250352 सुप्तायां मयि जागर्ति नागोऽयं पालयन्पुरीम् 04250361 दिष्ट्यागतोऽसि भद्रं ते ग्राम्यान्कामानभीप्ससे 04250362 उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिररिन्दम 04250371 इमां त्वमधितिष्ठस्व पुरीं नवमुखीं विभो 04250372 मयोपनीतान्गृह्णानः कामभोगान्शतं समाः 04250381 कं नु त्वदन्यं रमये ह्यरतिज्ञमकोविदम् 04250382 असम्परायाभिमुखमश्वस्तनविदं पशुम् 04250391 धर्मो ह्यत्रार्थकामौ च प्रजानन्दोऽमृतं यशः 04250392 लोका विशोका विरजा यान्न केवलिनो विदुः 04250401 पितृदेवर्षिमर्त्यानां भूतानामात्मनश्च ह 04250402 क्षेम्यं वदन्ति शरणं भवेऽस्मिन्यद्गृहाश्रमः 04250411 का नाम वीर विख्यातं वदान्यं प्रियदर्शनम् 04250412 न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम् 04250421 कस्या मनस्ते भुवि भोगिभोगयोः स्त्रिया न सज्जेद्भुजयोर्महाभुज 04250422 योऽनाथवर्गाधिमलं घृणोद्धत स्मितावलोकेन चरत्यपोहितुम् 04250430 नारद उवाच 04250431 इति तौ दम्पती तत्र समुद्य समयं मिथः 04250432 तां प्रविश्य पुरीं राजन्मुमुदाते शतं समाः 04250441 उपगीयमानो ललितं तत्र तत्र च गायकैः 04250442 क्रीडन्परिवृतः स्त्रीभिर्ह्रदिनीमाविशच्छुचौ 04250451 सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः 04250452 पृथग्विषयगत्यर्थं तस्यां यः कश्चनेश्वरः 04250461 पञ्च द्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा 04250462 पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये 04250471 खद्योताविर्मुखी च प्राग्द्वारावेकत्र निर्मिते 04250472 विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः 04250481 नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते 04250482 अवधूतसखस्ताभ्यां विषयं याति सौरभम् 04250491 मुख्या नाम पुरस्ताद्द्वास्तयापणबहूदनौ 04250492 विषयौ याति पुरराड्रसज्ञविपणान्वितः 04250501 पितृहूर्नृप पुर्या द्वार्दक्षिणेन पुरञ्जनः 04250502 राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः 04250511 देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः 04250512 राष्ट्रमुत्तरपञ्चालं याति श्रुतधरान्वितः 04250521 आसुरी नाम पश्चाद्द्वास्तया याति पुरञ्जनः 04250522 ग्रामकं नाम विषयं दुर्मदेन समन्वितः 04250531 निरृतिर्नाम पश्चाद्द्वास्तया याति पुरञ्जनः 04250532 वैशसं नाम विषयं लुब्धकेन समन्वितः 04250541 अन्धावमीषां पौराणां निर्वाक्पेशस्कृतावुभौ 04250542 अक्षण्वतामधिपतिस्ताभ्यां याति करोति च 04250551 स यर्ह्यन्तःपुरगतो विषूचीनसमन्वितः 04250552 मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् 04250561 एवं कर्मसु संसक्तः कामात्मा वञ्चितोऽबुधः 04250562 महिषी यद्यदीहेत तत्तदेवान्ववर्तत 04250571 क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः 04250572 अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षिति 04250581 क्वचिद्गायति गायन्त्यां रुदत्यां रुदति क्वचित् 04250582 क्वचिद्धसन्त्यां हसति जल्पन्त्यामनु जल्पति 04250591 क्वचिद्धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति 04250592 अनु शेते शयानायामन्वास्ते क्वचिदासतीम् 04250601 क्वचिच्छृणोति शृण्वन्त्यां पश्यन्त्यामनु पश्यति 04250602 क्वचिज्जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् 04250611 क्वचिच्च शोचतीं जायामनु शोचति दीनवत् 04250612 अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते 04250621 विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः 04250622 नेच्छन्ननुकरोत्यज्ञः क्लैब्यात्क्रीडामृगो यथा 04260010 नारद उवाच 04260011 स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् 04260012 द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् 04260021 एकरश्म्येकदमनमेकनीडं द्विकूबरम् 04260022 पञ्चप्रहरणं सप्त वरूथं पञ्चविक्रमम् 04260031 हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः 04260032 एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम् 04260041 चचार मृगयां तत्र दृप्त आत्तेषुकार्मुकः 04260042 विहाय जायामतदर्हां मृगव्यसनलालसः 04260051 आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः 04260052 न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान् 04260061 तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान्पशून्वने 04260062 यावदर्थमलं लुब्धो हन्यादिति नियम्यते 04260071 य एवं कर्म नियतं विद्वान्कुर्वीत मानवः 04260072 कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते 04260081 अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते 04260082 गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यधः 04260091 तत्र निर्भिन्नगात्राणां चित्रवाजैः शिलीमुखैः 04260092 विप्लवोऽभूद्दुःखितानां दुःसहः करुणात्मनाम् 04260101 शशान्वराहान्महिषान्गवयान्रुरुशल्यकान् 04260102 मेध्यानन्यांश्च विविधान्विनिघ्नन्श्रममध्यगात् 04260111 ततः क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान् 04260112 कृतस्नानोचिताहारः संविवेश गतक्लमः 04260121 आत्मानमर्हयां चक्रे धूपालेपस्रगादिभिः 04260122 साध्वलङ्कृतसर्वाङ्गो महिष्यामादधे मनः 04260131 तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टमानसः 04260132 न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् 04260141 अन्तःपुरस्त्रियोऽपृच्छद्विमना इव वेदिषत् 04260142 अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा 04260151 न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः 04260152 यदि न स्याद्गृहे माता पत्नी वा पतिदेवता 04260153 व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् 04260161 क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे 04260162 या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे 04260170 रामा ऊचुः 04260171 नरनाथ न जानीमस्त्वत्प्रिया यद्व्यवस्यति 04260172 भूतले निरवस्तारे शयानां पश्य शत्रुहन् 04260180 नारद उवाच 04260181 पुरञ्जनः स्वमहिषीं निरीक्ष्यावधुतां भुवि 04260182 तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ 04260191 सान्त्वयन्श्लक्ष्णया वाचा हृदयेन विदूयता 04260192 प्रेयस्याः स्नेहसंरम्भ लिङ्गमात्मनि नाभ्यगात् 04260201 अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविदः 04260202 पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम् 04260210 पुरञ्जन उवाच 04260211 नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वराः शुभे 04260212 कृतागःस्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते 04260221 परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः 04260222 बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः 04260231 सा त्वं मुखं सुदति सुभ्र्वनुरागभार व्रीडाविलम्बविलसद्धसितावलोकम् 04260232 नीलालकालिभिरुपस्कृतमुन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम् 04260241 तस्मिन्दधे दममहं तव वीरपत्नि योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् 04260242 पश्ये न वीतभयमुन्मुदितं त्रिलोक्यामन्यत्र वै मुररिपोरितरत्र दासात् 04260251 वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भभीममविमृष्टमपेतरागम् 04260252 पश्ये स्तनावपि शुचोपहतौ सुजातौ बिम्बाधरं विगतकुङ्कुमपङ्करागम् 04260261 तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य 04260262 का देवरं वशगतं कुसुमास्त्रवेग विस्रस्तपौंस्नमुशती न भजेत कृत्ये 04270010 नारद उवाच 04270011 इत्थं पुरञ्जनं सध्र्यग्वशमानीय विभ्रमैः 04270012 पुरञ्जनी महाराज रेमे रमयती पतिम् 04270021 स राजा महिषीं राजन्सुस्नातां रुचिराननाम् 04270022 कृतस्वस्त्ययनां तृप्तामभ्यनन्ददुपागताम् 04270031 तयोपगूढः परिरब्धकन्धरो रहोऽनुमन्त्रैरपकृष्टचेतनः 04270032 न कालरंहो बुबुधे दुरत्ययं दिवा निशेति प्रमदापरिग्रहः 04270041 शयान उन्नद्धमदो महामना महार्हतल्पे महिषीभुजोपधिः 04270042 तामेव वीरो मनुते परं यतस्तमोऽभिभूतो न निजं परं च यत् 04270051 तयैवं रममाणस्य कामकश्मलचेतसः 04270052 क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः 04270061 तस्यामजनयत्पुत्रान्पुरञ्जन्यां पुरञ्जनः 04270062 शतान्येकादश विराडायुषोऽर्धमथात्यगात् 04270071 दुहितॄर्दशोत्तरशतं पितृमातृयशस्करीः 04270072 शीलौदार्यगुणोपेताः पौरञ्जन्यः प्रजापते 04270081 स पञ्चालपतिः पुत्रान्पितृवंशविवर्धनान् 04270082 दारैः संयोजयामास दुहितॄः सदृशैर्वरैः 04270091 पुत्राणां चाभवन्पुत्रा एकैकस्य शतं शतम् 04270092 यैर्वै पौरञ्जनो वंशः पञ्चालेषु समेधितः 04270101 तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु 04270102 निरूढेन ममत्वेन विषयेष्वन्वबध्यत 04270111 ईजे च क्रतुभिर्घोरैर्दीक्षितः पशुमारकैः 04270112 देवान्पितॄन्भूतपतीन्नानाकामो यथा भवान् 04270121 युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः 04270122 आससाद स वै कालो योऽप्रियः प्रिययोषिताम् 04270131 चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप 04270132 गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम् 04270141 गन्धर्व्यस्तादृशीरस्य मैथुन्यश्च सितासिताः 04270142 परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम् 04270151 ते चण्डवेगानुचराः पुरञ्जनपुरं यदा 04270152 हर्तुमारेभिरे तत्र प्रत्यषेधत्प्रजागरः 04270161 स सप्तभिः शतैरेको विंशत्या च शतं समाः 04270162 पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली 04270171 क्षीयमाणे स्वसम्बन्धे एकस्मिन्बहुभिर्युधा 04270172 चिन्तां परां जगामार्तः सराष्ट्रपुरबान्धवः 04270181 स एव पुर्यां मधुभुक्पञ्चालेषु स्वपार्षदैः 04270182 उपनीतं बलिं गृह्णन्स्त्रीजितो नाविदद्भयम् 04270191 कालस्य दुहिता काचित्त्रिलोकीं वरमिच्छती 04270192 पर्यटन्ती न बर्हिष्मन्प्रत्यनन्दत कश्चन 04270201 दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा 04270202 या तुष्टा राजर्षये तु वृतादात्पूरवे वरम् 04270211 कदाचिदटमाना सा ब्रह्मलोकान्महीं गतम् 04270212 वव्रे बृहद्व्रतं मां तु जानती काममोहिता 04270221 मयि संरभ्य विपुल मदाच्छापं सुदुःसहम् 04270222 स्थातुमर्हसि नैकत्र मद्याच्ञाविमुखो मुने 04270231 ततो विहतसङ्कल्पा कन्यका यवनेश्वरम् 04270232 मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् 04270241 ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् 04270242 सङ्कल्पस्त्वयि भूतानां कृतः किल न रिष्यति 04270251 द्वाविमावनुशोचन्ति बालावसदवग्रहौ 04270252 यल्लोकशास्त्रोपनतं न राति न तदिच्छति 04270261 अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु 04270262 एतावान्पौरुषो धर्मो यदार्ताननुकम्पते 04270271 कालकन्योदितवचो निशम्य यवनेश्वरः 04270272 चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत 04270281 मया निरूपितस्तुभ्यं पतिरात्मसमाधिना 04270282 नाभिनन्दति लोकोऽयं त्वामभद्रामसम्मताम् 04270291 त्वमव्यक्तगतिर्भुङ्क्ष्व लोकं कर्मविनिर्मितम् 04270292 या हि मे पृतनायुक्ता प्रजानाशं प्रणेष्यसि 04270301 प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव 04270302 चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिकः 04280010 नारद उवाच 04280011 सैनिका भयनाम्नो ये बर्हिष्मन्दिष्टकारिणः 04280012 प्रज्वारकालकन्याभ्यां विचेरुरवनीमिमाम् 04280021 त एकदा तु रभसा पुरञ्जनपुरीं नृप 04280022 रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम् 04280031 कालकन्यापि बुभुजे पुरञ्जनपुरं बलात् 04280032 ययाभिभूतः पुरुषः सद्यो निःसारतामियात् 04280041 तयोपभुज्यमानां वै यवनाः सर्वतोदिशम् 04280042 द्वार्भिः प्रविश्य सुभृशं प्रार्दयन्सकलां पुरीम् 04280051 तस्यां प्रपीड्यमानायामभिमानी पुरञ्जनः 04280052 अवापोरुविधांस्तापान्कुटुम्बी ममताकुलः 04280061 कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः 04280062 नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात् 04280071 विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननादृतान् 04280072 पुत्रान्पौत्रानुगामात्याञ्जायां च गतसौहृदाम् 04280081 आत्मानं कन्यया ग्रस्तं पञ्चालानरिदूषितान् 04280082 दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम् 04280091 कामानभिलषन्दीनो यातयामांश्च कन्यया 04280092 विगतात्मगतिस्नेहः पुत्रदारांश्च लालयन् 04280101 गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम् 04280102 हातुं प्रचक्रमे राजा तां पुरीमनिकामतः 04280111 भयनाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः 04280112 ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया 04280121 तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः 04280122 कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः 04280131 यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया 04280132 पुर्यां प्रज्वारसंसृष्टः पुरपालोऽन्वतप्यत 04280141 न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथुः 04280142 गन्तुमैच्छत्ततो वृक्ष कोटरादिव सानलात् 04280151 शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः 04280152 यवनैररिभी राजन्नुपरुद्धो रुरोद ह 04280161 दुहितॄः पुत्रपौत्रांश्च जामिजामातृपार्षदान् 04280162 स्वत्वावशिष्टं यत्किञ्चिद्गृहकोशपरिच्छदम् 04280171 अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही 04280172 दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते 04280181 लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी 04280182 वर्तिष्यते कथं त्वेषा बालकाननुशोचती 04280191 न मय्यनाशिते भुङ्क्ते नास्नाते स्नाति मत्परा 04280192 मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यतवाग्भयात् 04280201 प्रबोधयति माविज्ञं व्युषिते शोककर्शिता 04280202 वर्त्मैतद्गृहमेधीयं वीरसूरपि नेष्यति 04280211 कथं नु दारका दीना दारकीर्वापरायणाः 04280212 वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ 04280221 एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम् 04280222 ग्रहीतुं कृतधीरेनं भयनामाभ्यपद्यत 04280231 पशुवद्यवनैरेष नीयमानः स्वकं क्षयम् 04280232 अन्वद्रवन्ननुपथाः शोचन्तो भृशमातुराः 04280241 पुरीं विहायोपगत उपरुद्धो भुजङ्गमः 04280242 यदा तमेवानु पुरी विशीर्णा प्रकृतिं गता 04280251 विकृष्यमाणः प्रसभं यवनेन बलीयसा 04280252 नाविन्दत्तमसाविष्टः सखायं सुहृदं पुरः 04280261 तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना 04280262 कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत् 04280271 अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः 04280272 शाश्वतीरनुभूयार्तिं प्रमदासङ्गदूषितः 04280281 तामेव मनसा गृह्णन्बभूव प्रमदोत्तमा 04280282 अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि 04280291 उपयेमे वीर्यपणां वैदर्भीं मलयध्वजः 04280292 युधि निर्जित्य राजन्यान्पाण्ड्यः परपुरञ्जयः 04280301 तस्यां स जनयां चक्र आत्मजामसितेक्षणाम् 04280302 यवीयसः सप्त सुतान्सप्त द्रविडभूभृतः 04280311 एकैकस्याभवत्तेषां राजन्नर्बुदमर्बुदम् 04280312 भोक्ष्यते यद्वंशधरैर्मही मन्वन्तरं परम् 04280321 अगस्त्यः प्राग्दुहितरमुपयेमे धृतव्रताम् 04280322 यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः 04280331 विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः 04280332 आरिराधयिषुः कृष्णं स जगाम कुलाचलम् 04280341 हित्वा गृहान्सुतान्भोगान्वैदर्भी मदिरेक्षणा 04280342 अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम् 04280351 तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका 04280352 तत्पुण्यसलिलैर्नित्यमुभयत्रात्मनो मृजन् 04280361 कन्दाष्टिभिर्मूलफलैः पुष्पपर्णैस्तृणोदकैः 04280362 वर्तमानः शनैर्गात्र कर्शनं तप आस्थितः 04280371 शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये 04280372 सुखदुःखे इति द्वन्द्वान्यजयत्समदर्शनः 04280381 तपसा विद्यया पक्व कषायो नियमैर्यमैः 04280382 युयुजे ब्रह्मण्यात्मानं विजिताक्षानिलाशयः 04280391 आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिरः 04280392 वासुदेवे भगवति नान्यद्वेदोद्वहन्रतिम् 04280401 स व्यापकतयात्मानं व्यतिरिक्ततयात्मनि 04280402 विद्वान्स्वप्न इवामर्श साक्षिणं विरराम ह 04280411 साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप 04280412 विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् 04280421 परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि 04280422 वीक्षमाणो विहायेक्षामस्मादुपरराम ह 04280431 पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम् 04280432 प्रेम्णा पर्यचरद्धित्वा भोगान्सा पतिदेवता 04280441 चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा 04280442 बभावुप पतिं शान्ता शिखा शान्तमिवानलम् 04280451 अजानती प्रियतमं यदोपरतमङ्गना 04280452 सुस्थिरासनमासाद्य यथापूर्वमुपाचरत् 04280461 यदा नोपलभेताङ्घ्रावूष्माणं पत्युरर्चती 04280462 आसीत्संविग्नहृदया यूथभ्रष्टा मृगी यथा 04280471 आत्मानं शोचती दीनमबन्धुं विक्लवाश्रुभिः 04280472 स्तनावासिच्य विपिने सुस्वरं प्ररुरोद सा 04280481 उत्तिष्ठोत्तिष्ठ राजर्षे इमामुदधिमेखलाम् 04280482 दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि 04280491 एवं विलपन्ती बाला विपिनेऽनुगता पतिम् 04280492 पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत् 04280501 चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् 04280502 आदीप्य चानुमरणे विलपन्ती मनो दधे 04280511 तत्र पूर्वतरः कश्चित्सखा ब्राह्मण आत्मवान् 04280512 सान्त्वयन्वल्गुना साम्ना तामाह रुदतीं प्रभो 04280520 ब्राह्मण उवाच 04280521 का त्वं कस्यासि को वायं शयानो यस्य शोचसि 04280522 जानासि किं सखायं मां येनाग्रे विचचर्थ ह 04280531 अपि स्मरसि चात्मानमविज्ञातसखं सखे 04280532 हित्वा मां पदमन्विच्छन्भौमभोगरतो गतः 04280541 हंसावहं च त्वं चार्य सखायौ मानसायनौ 04280542 अभूतामन्तरा वौकः सहस्रपरिवत्सरान् 04280551 स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम् 04280552 विचरन्पदमद्राक्षीः कयाचिन्निर्मितं स्त्रिया 04280561 पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम् 04280562 षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् 04280571 पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो 04280572 तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसङ्ग्रहः 04280581 विपणस्तु क्रियाशक्तिर्भूतप्रकृतिरव्यया 04280582 शक्त्यधीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते 04280591 तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृतिः 04280592 तत्सङ्गादीदृशीं प्राप्तो दशां पापीयसीं प्रभो 04280601 न त्वं विदर्भदुहिता नायं वीरः सुहृत्तव 04280602 न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया 04280611 माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम् 04280612 मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम् 04280621 अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः 04280622 न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि 04280631 यथा पुरुष आत्मानमेकमादर्शचक्षुषोः 04280632 द्विधाभूतमवेक्षेत तथैवान्तरमावयोः 04280641 एवं स मानसो हंसो हंसेन प्रतिबोधितः 04280642 स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनः स्मृतिम् 04280651 बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम् 04280652 यत्परोक्षप्रियो देवो भगवान्विश्वभावनः 04290010 प्राचीनबर्हिरुवाच 04290011 भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते 04290012 कवयस्तद्विजानन्ति न वयं कर्ममोहिताः 04290020 नारद उवाच 04290021 पुरुषं पुरञ्जनं विद्याद्यद्व्यनक्त्यात्मनः पुरम् 04290022 एकद्वित्रिचतुष्पादं बहुपादमपादकम् 04290031 योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वरः 04290032 यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणैः 04290041 यदा जिघृक्षन्पुरुषः कार्त्स्न्येन प्रकृतेर्गुणान् 04290042 नवद्वारं द्विहस्ताङ्घ्रि तत्रामनुत साध्विति 04290051 बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृतम् 04290052 यामधिष्ठाय देहेऽस्मिन्पुमान्भुङ्क्तेऽक्षभिर्गुणान् 04290061 सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम् 04290062 सख्यस्तद्वृत्तयः प्राणः पञ्चवृत्तिर्यथोरगः 04290071 बृहद्बलं मनो विद्यादुभयेन्द्रियनायकम् 04290072 पञ्चालाः पञ्च विषया यन्मध्ये नवखं पुरम् 04290081 अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति 04290082 द्वे द्वे द्वारौ बहिर्याति यस्तदिन्द्रियसंयुतः 04290091 अक्षिणी नासिके आस्यमिति पञ्च पुरः कृताः 04290092 दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः 04290101 पश्चिमे इत्यधो द्वारौ गुदं शिश्नमिहोच्यते 04290102 खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते 04290103 रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः 04290111 नलिनी नालिनी नासे गन्धः सौरभ उच्यते 04290112 घ्राणोऽवधूतो मुख्यास्यं विपणो वाग्रसविद्रसः 04290121 आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् 04290122 पितृहूर्दक्षिणः कर्ण उत्तरो देवहूः स्मृतः 04290131 प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसंज्ञितम् 04290132 पितृयानं देवयानं श्रोत्राच्छ्रुतधराद्व्रजेत् 04290141 आसुरी मेढ्रमर्वाग्द्वार्व्यवायो ग्रामिणां रतिः 04290142 उपस्थो दुर्मदः प्रोक्तो निरृतिर्गुद उच्यते 04290151 वैशसं नरकं पायुर्लुब्धकोऽन्धौ तु मे शृणु 04290152 हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च 04290161 अन्तःपुरं च हृदयं विषूचिर्मन उच्यते 04290162 तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्गुणैः 04290171 यथा यथा विक्रियते गुणाक्तो विकरोति वा 04290172 तथा तथोपद्रष्टात्मा तद्वृत्तीरनुकार्यते 04290181 देहो रथस्त्विन्द्रियाश्वः संवत्सररयोऽगतिः 04290182 द्विकर्मचक्रस्त्रिगुण ध्वजः पञ्चासुबन्धुरः 04290191 मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबरः 04290192 पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः 04290201 आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति 04290202 एकादशेन्द्रियचमूः पञ्चसूनाविनोदकृत् 04290211 संवत्सरश्चण्डवेगः कालो येनोपलक्षितः 04290212 तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः 04290213 हरन्त्यायुः परिक्रान्त्या षष्ट्युत्तरशतत्रयम् 04290221 कालकन्या जरा साक्षाल्लोकस्तां नाभिनन्दति 04290222 स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः 04290231 आधयो व्याधयस्तस्य सैनिका यवनाश्चराः 04290232 भूतोपसर्गाशुरयः प्रज्वारो द्विविधो ज्वरः 04290241 एवं बहुविधैर्दुःखैर्दैवभूतात्मसम्भवैः 04290242 क्लिश्यमानः शतं वर्षं देहे देही तमोवृतः 04290251 प्राणेन्द्रियमनोधर्मानात्मन्यध्यस्य निर्गुणः 04290252 शेते कामलवान्ध्यायन्ममाहमिति कर्मकृत् 04290261 यदात्मानमविज्ञाय भगवन्तं परं गुरुम् 04290262 पुरुषस्तु विषज्जेत गुणेषु प्रकृतेः स्वदृक् 04290271 गुणाभिमानी स तदा कर्माणि कुरुतेऽवशः 04290272 शुक्लं कृष्णं लोहितं वा यथाकर्माभिजायते 04290281 शुक्लात्प्रकाशभूयिष्ठा लोकानाप्नोति कर्हिचित् 04290282 दुःखोदर्कान्क्रियायासांस्तमःशोकोत्कटान्क्वचित् 04290291 क्वचित्पुमान्क्वचिच्च स्त्री क्वचिन्नोभयमन्धधीः 04290292 देवो मनुष्यस्तिर्यग्वा यथाकर्मगुणं भवः 04290301 क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहम् 04290302 चरन्विन्दति यद्दिष्टं दण्डमोदनमेव वा 04290311 तथा कामाशयो जीव उच्चावचपथा भ्रमन् 04290312 उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् 04290321 दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु 04290322 जीवस्य न व्यवच्छेदः स्याच्चेत्तत्तत्प्रतिक्रिया 04290331 यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् 04290332 तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः 04290341 नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम् 04290342 द्वयं ह्यविद्योपसृतं स्वप्ने स्वप्न इवानघ 04290351 अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते 04290352 मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा 04290361 अथात्मनोऽर्थभूतस्य यतोऽनर्थपरम्परा 04290362 संसृतिस्तद्व्यवच्छेदो भक्त्या परमया गुरौ 04290371 वासुदेवे भगवति भक्तियोगः समाहितः 04290372 सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति 04290381 सोऽचिरादेव राजर्षे स्यादच्युतकथाश्रयः 04290382 शृण्वतः श्रद्दधानस्य नित्यदा स्यादधीयतः 04290391 यत्र भागवता राजन्साधवो विशदाशयाः 04290392 भगवद्गुणानुकथन श्रवणव्यग्रचेतसः 04290401 तस्मिन्महन्मुखरिता मधुभिच् चरित्रपीयूषशेषसरितः परितः स्रवन्ति 04290402 ता ये पिबन्त्यवितृषो नृप गाढकर्णैस्तान्न स्पृशन्त्यशनतृड्भयशोकमोहाः 04290411 एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः 04290412 न करोति हरेर्नूनं कथामृतनिधौ रतिम् 04290421 प्रजापतिपतिः साक्षाद्भगवान्गिरिशो मनुः 04290422 दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः 04290431 मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 04290432 भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिनः 04290441 अद्यापि वाचस्पतयस्तपोविद्यासमाधिभिः 04290442 पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् 04290451 शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे 04290452 मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदुः परम् 04290461 सर्वेषामेव जन्तूनां सततं देहपोषणे ##वेदबसे 4.29.1a)## 04290462 अस्ति प्रज्ञा समायत्ता को विशेषस्तदा नृणाम् ##वेदबसे 4.29.1a)## 04290471 लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्यसद्ग्रहम् ##वेदबसे 4.29.2a)## 04290472 आत्मसृत्या विहायेदं जीवात्मा स विशिष्यते ##वेदबसे 4.29.2a)## 04290461 यदा यस्यानुगृह्णाति भगवानात्मभावितः 04290462 स जहाति मतिं लोके वेदे च परिनिष्ठिताम् 04290471 तस्मात्कर्मसु बर्हिष्मन्नज्ञानादर्थकाशिषु 04290472 मार्थदृष्टिं कृथाः श्रोत्र स्पर्शिष्वस्पृष्टवस्तुषु 04290481 स्वं लोकं न विदुस्ते वै यत्र देवो जनार्दनः 04290482 आहुर्धूम्रधियो वेदं सकर्मकमतद्विदः 04290491 आस्तीर्य दर्भैः प्रागग्रैः कार्त्स्न्येन क्षितिमण्डलम् 04290492 स्तब्धो बृहद्वधान्मानी कर्म नावैषि यत्परम् 04290493 तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया 04290501 हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वरः 04290502 तत्पादमूलं शरणं यतः क्षेमो नृणामिह 04290511 स वै प्रियतमश्चात्मा यतो न भयमण्वपि 04290512 इति वेद स वै विद्वान्यो विद्वान्स गुरुर्हरिः 04290520 नारद उवाच 04290521 प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ 04290522 अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् 04290531 क्षुद्रं चरं सुमनसां शरणे मिथित्वा 04290532 रक्तं षडङ्घ्रिगणसामसु लुब्धकर्णम् 04290533 अग्रे वृकानसुतृपोऽविगणय्य यान्तं 04290534 पृष्ठे मृगं मृगय लुब्धकबाणभिन्नम् 04290541 अस्यार्थः सुमनःसमधर्मणां स्त्रीणां शरण आश्रमे पुष्पमधुगन्धवत्क्षुद्रतमं काम्यकर्मविपाकजं कामसुखलवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनीभूय तदभिनिवेशित मनसं षडङ्घ्रिगणसामगीतवदतिमनोहरवनितादिजनालापेष्वतितरामतिप्रलोभितकर्णमग्रे वृकयूथवदात्मन आयुर्हरतोऽहोरात्रान्तान्काललवविशेषानविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षमनुप्रवृत्तो लुब्धकः कृतान्तोऽन्तः शरेण यमिह पराविध्यति तमिममात्मानमहो राजन्भिन्नहृदयं द्रष्टुमर्हसीति 04290551 स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्तश् 04290552 चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते 04290553 जह्यङ्गनाश्रममसत्तमयूथगाथं 04290554 प्रीणीहि हंसशरणं विरम क्रमेण 04290560 राजोवाच 04290561 श्रुतमन्वीक्षितं ब्रह्मन्भगवान्यदभाषत 04290562 नैतज्जानन्त्युपाध्यायाः किं न ब्रूयुर्विदुर्यदि 04290571 संशयोऽत्र तु मे विप्र सञ्छिन्नस्तत्कृतो महान् 04290572 ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तयः 04290581 कर्माण्यारभते येन पुमानिह विहाय तम् 04290582 अमुत्रान्येन देहेन जुष्टानि स यदश्नुते 04290591 इति वेदविदां वादः श्रूयते तत्र तत्र ह 04290592 कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते 04290600 नारद उवाच 04290601 येनैवारभते कर्म तेनैवामुत्र तत्पुमान् 04290602 भुङ्क्ते ह्यव्यवधानेन लिङ्गेन मनसा स्वयम् 04290611 शयानमिममुत्सृज्य श्वसन्तं पुरुषो यथा 04290612 कर्मात्मन्याहितं भुङ्क्ते तादृशेनेतरेण वा 04290621 ममैते मनसा यद्यदसावहमिति ब्रुवन् 04290622 गृह्णीयात्तत्पुमान्राद्धं कर्म येन पुनर्भवः 04290631 यथानुमीयते चित्तमुभयैरिन्द्रियेहितैः 04290632 एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः 04290641 नानुभूतं क्व चानेन देहेनादृष्टमश्रुतम् 04290642 कदाचिदुपलभ्येत यद्रूपं यादृगात्मनि 04290651 तेनास्य तादृशं राज लिङ्गिनो देहसम्भवम् 04290652 श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुमर्हति 04290661 मन एव मनुष्यस्य पूर्वरूपाणि शंसति 04290662 भविष्यतश्च भद्रं ते तथैव न भविष्यतः 04290671 अदृष्टमश्रुतं चात्र क्वचिन्मनसि दृश्यते 04290672 यथा तथानुमन्तव्यं देशकालक्रियाश्रयम् 04290681 सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः 04290682 आयान्ति बहुशो यान्ति सर्वे समनसो जनाः 04290691 सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि 04290692 तमश्चन्द्रमसीवेदमुपरज्यावभासते 04290701 नाहं ममेति भावोऽयं पुरुषे व्यवधीयते 04290702 यावद्बुद्धिमनोऽक्षार्थ गुणव्यूहो ह्यनादिमान् 04290711 सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः 04290712 नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि 04290721 गर्भे बाल्येऽप्यपौष्कल्यादेकादशविधं तदा 04290722 लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा 04290731 अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते 04290732 ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा 04290741 एवं पञ्चविधं लिङ्गं त्रिवृत्षोडश विस्तृतम् 04290742 एष चेतनया युक्तो जीव इत्यभिधीयते 04290751 अनेन पुरुषो देहानुपादत्ते विमुञ्चति 04290752 हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति 04290761 भक्तिः कृष्णे दया जीवेष्वकुण्ठज्ञानमात्मनि ##वेदबसे 4.29.1b)## 04290762 यदि स्यादात्मनो भूयादपवर्गस्तु संसृतेः ##वेदबसे 4.29.1b)## 04290761 यथा तृणजलूकेयं नापयात्यपयाति च 04290762 न त्यजेन्म्रियमाणोऽपि प्राग्देहाभिमतिं जनः 04290771 अदृष्टं दृष्टवन्नङ्क्षेद्भूतं स्वप्नवदन्यथा ##वेदबसे 4.29.2b)## 04290772 भूतं भवद्भविष्यच्च सुप्तं सर्वरहोरहः ##वेदबसे 4.29.2b)## 04290771 यावदन्यं न विन्देत व्यवधानेन कर्मणाम् 04290772 मन एव मनुष्येन्द्र भूतानां भवभावनम् 04290781 यदाक्षैश्चरितान्ध्यायन्कर्माण्याचिनुतेऽसकृत् 04290782 सति कर्मण्यविद्यायां बन्धः कर्मण्यनात्मनः 04290791 अतस्तदपवादार्थं भज सर्वात्मना हरिम् 04290792 पश्यंस्तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यतः 04290800 मैत्रेय उवाच 04290801 भागवतमुख्यो भगवान्नारदो हंसयोर्गतिम् 04290802 प्रदर्श्य ह्यमुमामन्त्र्य सिद्धलोकं ततोऽगमत् 04290811 प्राचीनबर्ही राजर्षिः प्रजासर्गाभिरक्षणे 04290812 आदिश्य पुत्रानगमत्तपसे कपिलाश्रमम् 04290821 तत्रैकाग्रमना धीरो गोविन्दचरणाम्बुजम् 04290822 विमुक्तसङ्गोऽनुभजन्भक्त्या तत्साम्यतामगात् 04290831 एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणानघ 04290832 यः श्रावयेद्यः शृणुयात्स लिङ्गेन विमुच्यते 04290841 एतन्मुकुन्दयशसा भुवनं पुनानं 04290842 देवर्षिवर्यमुखनिःसृतमात्मशौचम् 04290843 यः कीर्त्यमानमधिगच्छति पारमेष्ठ्यं 04290844 नास्मिन्भवे भ्रमति मुक्तसमस्तबन्धः 04290851 अध्यात्मपारोक्ष्यमिदं मयाधिगतमद्भुतम् 04290852 एवं स्त्रियाश्रमः पुंसश्छिन्नोऽमुत्र च संशयः 04300010 विदुर उवाच 04300011 ये त्वयाभिहिता ब्रह्मन्सुताः प्राचीनबर्हिषः 04300012 ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोष्य काम् 04300021 किं बार्हस्पत्येह परत्र वाथ कैवल्यनाथप्रियपार्श्ववर्तिनः 04300022 आसाद्य देवं गिरिशं यदृच्छया प्रापुः परं नूनमथ प्रचेतसः 04300030 मैत्रेय उवाच 04300031 प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः 04300032 अपयज्ञेन तपसा पुरञ्जनमतोषयन् 04300041 दशवर्षसहस्रान्ते पुरुषस्तु सनातनः 04300042 तेषामाविरभूत्कृच्छ्रं शान्तेन शमयन्रुचा 04300051 सुपर्णस्कन्धमारूढो मेरुशृङ्गमिवाम्बुदः 04300052 पीतवासा मणिग्रीवः कुर्वन्वितिमिरा दिशः 04300061 काशिष्णुना कनकवर्णविभूषणेन 04300062 भ्राजत्कपोलवदनो विलसत्किरीटः 04300063 अष्टायुधैरनुचरैर्मुनिभिः सुरेन्द्रैर् 04300064 आसेवितो गरुडकिन्नरगीतकीर्तिः 04300071 पीनायताष्टभुजमण्डलमध्यलक्ष्म्या 04300072 स्पर्धच्छ्रिया परिवृतो वनमालयाद्यः 04300073 बर्हिष्मतः पुरुष आह सुतान्प्रपन्नान् 04300074 पर्जन्यनादरुतया सघृणावलोकः 04300080 श्रीभगवानुवाच 04300081 वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दनाः 04300082 सौहार्देनापृथग्धर्मास्तुष्टोऽहं सौहृदेन वः 04300091 योऽनुस्मरति सन्ध्यायां युष्माननुदिनं नरः 04300092 तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम् 04300101 ये तु मां रुद्रगीतेन सायं प्रातः समाहिताः 04300102 स्तुवन्त्यहं कामवरान्दास्ये प्रज्ञां च शोभनाम् 04300111 यद्यूयं पितुरादेशमग्रहीष्ट मुदान्विताः 04300112 अथो व उशती कीर्तिर्लोकाननु भविष्यति 04300121 भविता विश्रुतः पुत्रोऽनवमो ब्रह्मणो गुणैः 04300122 य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति 04300131 कण्डोः प्रम्लोचया लब्धा कन्या कमललोचना 04300132 तां चापविद्धां जगृहुर्भूरुहा नृपनन्दनाः 04300141 क्षुत्क्षामाया मुखे राजा सोमः पीयूषवर्षिणीम् 04300142 देशिनीं रोदमानाया निदधे स दयान्वितः 04300151 प्रजाविसर्ग आदिष्टाः पित्रा मामनुवर्तता 04300152 तत्र कन्यां वरारोहां तामुद्वहत मा चिरम् 04300161 अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा 04300162 अपृथग्धर्मशीलेयं भूयात्पत्न्यर्पिताशया 04300171 दिव्यवर्षसहस्राणां सहस्रमहतौजसः 04300172 भौमान्भोक्ष्यथ भोगान्वै दिव्यांश्चानुग्रहान्मम 04300181 अथ मय्यनपायिन्या भक्त्या पक्वगुणाशयाः 04300182 उपयास्यथ मद्धाम निर्विद्य निरयादतः 04300191 गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् 04300192 मद्वार्तायातयामानां न बन्धाय गृहा मताः 04300201 नव्यवद्धृदये यज्ज्ञो ब्रह्मैतद्ब्रह्मवादिभिः 04300202 न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः 04300210 मैत्रेय उवाच 04300211 एवं ब्रुवाणं पुरुषार्थभाजनं जनार्दनं प्राञ्जलयः प्रचेतसः 04300212 तद्दर्शनध्वस्ततमोरजोमला गिरागृणन्गद्गदया सुहृत्तमम् 04300220 प्रचेतस ऊचुः 04300221 नमो नमः क्लेशविनाशनाय निरूपितोदारगुणाह्वयाय 04300222 मनोवचोवेगपुरोजवाय सर्वाक्षमार्गैरगताध्वने नमः 04300231 शुद्धाय शान्ताय नमः स्वनिष्ठया मनस्यपार्थं विलसद्द्वयाय 04300232 नमो जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय 04300241 नमो विशुद्धसत्त्वाय हरये हरिमेधसे 04300242 वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् 04300251 नमः कमलनाभाय नमः कमलमालिने 04300252 नमः कमलपादाय नमस्ते कमलेक्षण 04300261 नमः कमलकिञ्जल्क पिशङ्गामलवाससे 04300262 सर्वभूतनिवासाय नमोऽयुङ्क्ष्महि साक्षिणे 04300271 रूपं भगवता त्वेतदशेषक्लेशसङ्क्षयम् 04300272 आविष्कृतं नः क्लिष्टानां किमन्यदनुकम्पितम् 04300281 एतावत्त्वं हि विभुभिर्भाव्यं दीनेषु वत्सलैः 04300282 यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन 04300291 येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम् 04300292 अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिषः 04300301 असावेव वरोऽस्माकमीप्सितो जगतः पते 04300302 प्रसन्नो भगवान्येषामपवर्गः गुरुर्गतिः 04300311 वरं वृणीमहेऽथापि नाथ त्वत्परतः परात् 04300312 न ह्यन्तस्त्वद्विभूतीनां सोऽनन्त इति गीयसे 04300321 पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन्न सेवते 04300322 त्वदङ्घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि 04300331 यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः 04300332 तावद्भवत्प्रसङ्गानां सङ्गः स्यान्नो भवे भवे 04300341 तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् 04300342 भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः 04300351 यत्रेड्यन्ते कथा मृष्टास्तृष्णायाः प्रशमो यतः 04300352 निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन 04300361 यत्र नारायणः साक्षाद्भगवान्न्यासिनां गतिः 04300362 संस्तूयते सत्कथासु मुक्तसङ्गैः पुनः पुनः 04300371 तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया 04300372 भीतस्य किं न रोचेत तावकानां समागमः 04300381 वयं तु साक्षाद्भगवन्भवस्य प्रियस्य सख्युः क्षणसङ्गमेन 04300382 सुदुश्चिकित्स्यस्य भवस्य मृत्योर्भिषक्तमं त्वाद्य गतिं गताः स्म 04300391 यन्नः स्वधीतं गुरवः प्रसादिता विप्राश्च वृद्धाश्च सदानुवृत्त्या 04300392 आर्या नताः सुहृदो भ्रातरश्च सर्वाणि भूतान्यनसूययैव 04300401 यन्नः सुतप्तं तप एतदीश निरन्धसां कालमदभ्रमप्सु 04300402 सर्वं तदेतत्पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय 04300411 मनुः स्वयम्भूर्भगवान्भवश्च येऽन्ये तपोज्ञानविशुद्धसत्त्वाः 04300412 अदृष्टपारा अपि यन्महिम्नः स्तुवन्त्यथो त्वात्मसमं गृणीमः 04300421 नमः समाय शुद्धाय पुरुषाय पराय च 04300422 वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः 04300430 मैत्रेय उवाच 04300431 इति प्रचेतोभिरभिष्टुतो हरिः प्रीतस्तथेत्याह शरण्यवत्सलः 04300432 अनिच्छतां यानमतृप्तचक्षुषां ययौ स्वधामानपवर्गवीर्यः 04300441 अथ निर्याय सलिलात्प्रचेतस उदन्वतः 04300442 वीक्ष्याकुप्यन्द्रुमैश्छन्नां गां गां रोद्धुमिवोच्छ्रितैः 04300451 ततोऽग्निमारुतौ राजन्नमुञ्चन्मुखतो रुषा 04300452 महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये 04300461 भस्मसात्क्रियमाणांस्तान्द्रुमान्वीक्ष्य पितामहः 04300462 आगतः शमयामास पुत्रान्बर्हिष्मतो नयैः 04300471 तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा 04300472 उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा 04300481 ते च ब्रह्मण आदेशान्मारिषामुपयेमिरे 04300482 यस्यां महदवज्ञानादजन्यजनयोनिजः 04300491 चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते 04300492 यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः 04300501 यो जायमानः सर्वेषां तेजस्तेजस्विनां रुचा 04300502 स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् 04300511 तं प्रजासर्गरक्षायामनादिरभिषिच्य च 04300512 युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् 04310010 मैत्रेय उवाच 04310011 तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् 04310012 स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन्गृहात् 04310021 दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा 04310022 प्रतीच्यां दिशि वेलायां सिद्धोऽभूद्यत्र जाजलिः 04310031 तान्निर्जितप्राणमनोवचोदृशो जितासनान्शान्तसमानविग्रहान् 04310032 परेऽमले ब्रह्मणि योजितात्मनः सुरासुरेड्यो ददृशे स्म नारदः 04310041 तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च 04310042 पूजयित्वा यथादेशं सुखासीनमथाब्रुवन् 04310050 प्रचेतस ऊचुः 04310051 स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गतः 04310052 तव चङ्क्रमणं ब्रह्मन्नभयाय यथा रवेः 04310061 यदादिष्टं भगवता शिवेनाधोक्षजेन च 04310062 तद्गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो 04310071 तन्नः प्रद्योतयाध्यात्म ज्ञानं तत्त्वार्थदर्शनम् 04310072 येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम् 04310080 मैत्रेय उवाच 04310081 इति प्रचेतसां पृष्टो भगवान्नारदो मुनिः 04310082 भगवत्युत्तमश्लोक आविष्टात्माब्रवीन्नृपान् 04310090 नारद उवाच 04310091 तज्जन्म तानि कर्माणि तदायुस्तन्मनो वचः 04310092 नृणां येन हि विश्वात्मा सेव्यते हरिरीश्वरः 04310101 किं जन्मभिस्त्रिभिर्वेह शौक्रसावित्रयाज्ञिकैः 04310102 कर्मभिर्वा त्रयीप्रोक्तैः पुंसोऽपि विबुधायुषा 04310111 श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः 04310112 बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा 04310121 किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि 04310122 किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः 04310131 श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थतः 04310132 सर्वेषामपि भूतानां हरिरात्मात्मदः प्रियः 04310141 यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः 04310142 प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या 04310151 यथैव सूर्यात्प्रभवन्ति वारः पुनश्च तस्मिन्प्रविशन्ति काले 04310152 भूतानि भूमौ स्थिरजङ्गमानि तथा हरावेव गुणप्रवाहः 04310161 एतत्पदं तज्जगदात्मनः परं सकृद्विभातं सवितुर्यथा प्रभा 04310162 यथासवो जाग्रति सुप्तशक्तयो द्रव्यक्रियाज्ञानभिदाभ्रमात्ययः 04310171 यथा नभस्यभ्रतमःप्रकाशा भवन्ति भूपा न भवन्त्यनुक्रमात् 04310172 एवं परे ब्रह्मणि शक्तयस्त्वमू रजस्तमः सत्त्वमिति प्रवाहः 04310181 तेनैकमात्मानमशेषदेहिनां कालं प्रधानं पुरुषं परेशम् 04310182 स्वतेजसा ध्वस्तगुणप्रवाहमात्मैकभावेन भजध्वमद्धा 04310191 दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा 04310192 सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः 04310201 अपहतसकलैषणामलात्मन्यविरतमेधितभावनोपहूतः 04310202 निजजनवशगत्वमात्मनोऽयन्न सरति छिद्रवदक्षरः सतां हि 04310211 न भजति कुमनीषिणां स इज्यां हरिरधनात्मधनप्रियो रसज्ञः 04310212 श्रुतधनकुलकर्मणां मदैर्ये विदधति पापमकिञ्चनेषु सत्सु 04310221 श्रियमनुचरतीं तदर्थिनश्च द्विपदपतीन्विबुधांश्च यत्स्वपूर्णः 04310222 न भजति निजभृत्यवर्गतन्त्रः कथममुमुद्विसृजेत्पुमान्कृतज्ञः 04310230 मैत्रेय उवाच 04310231 इति प्रचेतसो राजन्नन्याश्च भगवत्कथाः 04310232 श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनिः 04310241 तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम् 04310242 हरेर्निशम्य तत्पादं ध्यायन्तस्तद्गतिं ययुः 04310251 एतत्तेऽभिहितं क्षत्तर्यन्मां त्वं परिपृष्टवान् 04310252 प्रचेतसां नारदस्य संवादं हरिकीर्तनम् 04310260 श्रीशुक उवाच 04310261 य एष उत्तानपदो मानवस्यानुवर्णितः 04310262 वंशः प्रियव्रतस्यापि निबोध नृपसत्तम 04310271 यो नारदादात्मविद्यामधिगम्य पुनर्महीम् 04310272 भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम् 04310281 इमां तु कौषारविणोपवर्णितां क्षत्ता निशम्याजितवादसत्कथाम् 04310282 प्रवृद्धभावोऽश्रुकलाकुलो मुनेर्दधार मूर्ध्ना चरणं हृदा हरेः 04310290 विदुर उवाच 04310291 सोऽयमद्य महायोगिन्भवता करुणात्मना 04310292 दर्शितस्तमसः पारो यत्राकिञ्चनगो हरिः 04310300 श्रीशुक उवाच 04310301 इत्यानम्य तमामन्त्र्य विदुरो गजसाह्वयम् 04310302 स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः 04310311 एतद्यः शृणुयाद्राजन्राज्ञां हर्यर्पितात्मनाम् 04310312 आयुर्धनं यशः स्वस्ति गतिमैश्वर्यमाप्नुयात् 05010010 राजोवाच 05010011 प्रियव्रतो भागवतात्मारामः कथं मुने 05010012 गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः 05010021 न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ 05010022 गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति 05010031 महतां खलु विप्रर्षे उत्तमश्लोकपादयोः 05010032 छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामतिः 05010041 संशयोऽयं महान्ब्रह्मन्दारागारसुतादिषु 05010042 सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता 05010050 श्रीशुक उवाच 05010051 बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंसदयितकथां किञ्चिदन्तरायविहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति 05010061 यर्हि वाव ह राजन्स राजपुत्रः प्रियव्रतः परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगतपरमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाणोऽवनितलपरिपालनायाम्नात प्रवरगुणगणैकान्तभाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधानसमाधियोगेन समावेशितसकलकारकक्रियाकलापो नैवाभ्यनन्दद्यद्यपि तदप्रत्याम्नातव्यं तदधिकरण आत्मनोऽन्यस्मादसतोऽपि पराभवमन्वीक्षमाणः 05010071 अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य परिबृंहणानुध्यानव्यवसितसकलजगद् अभिप्राय आत्मयोनिरखिलनिगमनिजगणपरिवेष्टितः स्वभवनादवततार 05010081 स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनुपथममर परिवृढैरभिपूज्यमानः पथि पथि च वरूथशः सिद्धगन्धर्वसाध्यचारणमुनि गणैरुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प 05010091 तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे 05010101 भगवानपि भारत तदुपनीतार्हणः सूक्तवाकेनातितरामुदितगुणगणावतारसुजयः प्रियव्रतमादिपुरुषस्तं सदयहासावलोक इति होवाच 05010110 श्रीभगवानुवाच 05010111 निबोध तातेदमृतं ब्रवीमि मासूयितुं देवमर्हस्यप्रमेयम् 05010112 वयं भवस्ते तत एष महर्षिर्वहाम सर्वे विवशा यस्य दिष्टम् 05010121 न तस्य कश्चित्तपसा विद्यया वा न योगवीर्येण मनीषया वा 05010122 नैवार्थधर्मैः परतः स्वतो वा कृतं विहन्तुं तनुभृद्विभूयात् 05010131 भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय 05010132 सुखाय दुःखाय च देहयोगमव्यक्तदिष्टं जनताङ्ग धत्ते 05010141 यद्वाचि तन्त्यां गुणकर्मदामभिः सुदुस्तरैर्वत्स वयं सुयोजिताः 05010142 सर्वे वहामो बलिमीश्वराय प्रोता नसीव द्विपदे चतुष्पदः 05010151 ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग दुःखं सुखं वा गुणकर्मसङ्गात् 05010152 आस्थाय तत्तद्यदयुङ्क्त नाथश्चक्षुष्मतान्धा इव नीयमानाः 05010161 मुक्तोऽपि तावद्बिभृयात्स्वदेहमारब्धमश्नन्नभिमानशून्यः 05010162 यथानुभूतं प्रतियातनिद्रः किं त्वन्यदेहाय गुणान्न वृङ्क्ते 05010171 भयं प्रमत्तस्य वनेष्वपि स्याद्यतः स आस्ते सहषट्सपत्नः 05010172 जितेन्द्रियस्यात्मरतेर्बुधस्य गृहाश्रमः किं नु करोत्यवद्यम् 05010181 यः षट्सपत्नान्विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम् 05010182 अत्येति दुर्गाश्रित ऊर्जितारीन्क्षीणेषु कामं विचरेद्विपश्चित् 05010191 त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः 05010192 भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व 05010200 श्रीशुक उवाच 05010201 इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह 05010211 भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् 05010221 मनुरपि परेणैवं प्रतिसन्धितमनोरथः सुरर्षिवरानुमतेनात्मजमखिलधरामण्डल स्थितिगुप्तय आस्थाप्य स्वयमतिविषमविषयविषजलाशयाशाया उपरराम 05010231 इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशितकर्माधिकारोऽखिलजगद्बन्धध्वंसन परानुभावस्य भगवत आदिपुरुषस्याङ्घ्रियुगलानवरतध्यानानुभावेन परिरन्धितकषायाशयो .अवदातोऽपि मानवर्धनो महतां महीतलमनुशशास 05010241 अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम 05010251 आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामानः 05010261 एतेषां कविर्महावीरः सवन इति त्रय आसन्नूर्ध्वरेतसस्त आत्मविद्यायामर्भ भावादारभ्य कृतपरिचयाः पारमहंस्यमेवाश्रममभजन् 05010271 तस्मिन्नु ह वा उपशमशीलाः परमर्षयः सकलजीवनिकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगानुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूतानामात्मभूते प्रत्यग् आत्मन्येवात्मनस्तादात्म्यमविशेषेण समीयुः 05010281 अन्यस्यामपि जायायां त्रयः पुत्रा आसन्नुत्तमस्तामसो रैवत इति मन्वन्तराधिपतयः 05010291 एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगतीमर्बुदान्येकादश परिवत्सराणामव्याहताखिलपुरुषकारसारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनितविरमित धर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिनमेधमानप्रमोदप्रसरणयौषिण्यव्रीडाप्रमुषित हासावलोकरुचिरक्ष्वेल्यादिभिः पराभूयमानविवेक इवानवबुध्यमान इव महामना बुभुजे 05010301 यावदवभासयति सुरगिरिमनुपरिक्रामन्भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि भगवदुपासनोपचितातिपुरुष प्रभावस्तदनभिनन्दन्समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्त कृत्वस्तरणिमनुपर्यक्रामद्द्वितीय इव पतङ्गः 05010311 ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते सप्त सिन्धव आसन्यत एव कृताः सप्त भुवो द्वीपाः 05010321 जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो यथासङ्ख्यं द्विगुणमानेन बहिः समन्तत उपकॢप्ताः 05010331 दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासीद्देवयानी नाम काव्यसुता 05010341 नैवंविधः पुरुषकार उरुक्रमस्य 05010342 पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम् 05010343 चित्रं विदूरविगतः सकृदाददीत 05010344 यन्नामधेयमधुना स जहाति बन्धम् 05010351 स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्ग संसर्गेणानिर्वृतमिवात्मानं मन्यमान आत्मनिर्वेद इदमाह 05010361 अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्यारचितविषमविषयान्धकूपे तदलमलममुष्या वनिताया विनोदमृगं मां धिग्धिगिति गर्हयां चकार 05010371 परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव सह महाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीतहरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार 05010380 तस्य ह वा एते श्लोकाः 05010381 प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् 05010382 यो नेमिनिम्नैरकरोच्छायां घ्नन्सप्त वारिधीन् 05010391 भूसंस्थानं कृतं येन सरिद्गिरिवनादिभिः 05010392 सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः 05010401 भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् 05010402 यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः 05020010 श्रीशुक उवाच 05020011 एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपउकसः प्रजा औरसवद्धर्मावेक्षमाणः पर्यगोपायत् 05020021 स च कदाचित्पितृलोककामः सुरवरवनिताक्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां पतिमाभृतपरिचर्योपकरण आत्म इकाग्र्येण तपस्व्याराधयां बभूव 05020031 तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसमभियापयामास 05020041 सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपिविटपनिकरसंश्लिष्टपुरट लतारूढस्थलविहङ्गममिथुनैः प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डव कलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम 05020051 तस्याः सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं खणखणायमानरुचिर चरणाभरणस्वनमुपाकर्ण्य नरदेवकुमारः समाधियोगेनामीलितनयननलिनमुकुल युगलमीषद्विकचय्य व्यचष्ट 05020061 तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीं दिविजमनुजमनोनयनाह्लाद दुघैर्गतिविहारव्रीडाविनयावलोकसुस्वराक्षरावयवैर्मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निजमुखविगलितामृतासवसहासभाषणामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपद विन्यासेन वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन विवृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो जडवदिति होवाच 05020071 का त्वं चिकीर्षसि च किं मुनिवर्य शैले 05020072 मायासि कापि भगवत्परदेवतायाः 05020073 विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे 05020074 किं वा मृगान्मृगयसे विपिने प्रमत्तान् 05020081 बाणाविमौ भगवतः शतपत्रपत्रौ 05020082 शान्तावपुङ्खरुचिरावतितिग्मदन्तौ 05020083 कस्मै युयुङ्क्षसि वने विचरन्न विद्मः 05020084 क्षेमाय नो जडधियां तव विक्रमोऽस्तु 05020091 शिष्या इमे भगवतः परितः पठन्ति 05020092 गायन्ति साम सरहस्यमजस्रमीशम् 05020093 युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः 05020094 सर्वे भजन्त्यृषिगणा इव वेदशाखाः 05020101 वाचं परं चरणपञ्जरतित्तिरीणां 05020102 ब्रह्मन्नरूपमुखरां शृणवाम तुभ्यम् 05020103 लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे 05020104 यस्यामलातपरिधिः क्व च वल्कलं ते 05020111 किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्ते 05020112 मध्ये कृशो वहसि यत्र दृशिः श्रिता मे 05020113 पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग् 05020114 येनाश्रमं सुभग मे सुरभीकरोषि 05020121 लोकं प्रदर्शय सुहृत्तम तावकं मे 05020122 यत्रत्य इत्थमुरसावयवावपूर्वौ 05020123 अस्मद्विधस्य मनौन्नयनौ बिभर्ति 05020124 बह्वद्भुतं सरसराससुधादि वक्त्रे 05020131 का वात्मवृत्तिरदनाद्धविरङ्ग वाति 05020132 विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ 05020133 उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचिर् 05020134 आसन्नभृङ्गनिकरं सर इन्मुखं ते 05020141 योऽसौ त्वया करसरोजहतः पतङ्गो 05020142 दिक्षु भ्रमन्भ्रमत एजयतेऽक्षिणी मे 05020143 मुक्तं न ते स्मरसि वक्रजटावरूथं 05020144 कष्टोऽनिलो हरति लम्पट एष नीवीम् 05020151 रूपं तपोधन तपश्चरतां तपोघ्नं 05020152 ह्येतत्तु केन तपसा भवतोपलब्धम् 05020153 चर्तुं तपोऽर्हसि मया सह मित्र मह्यं 05020154 किं वा प्रसीदति स वै भवभावनो मे 05020161 न त्वां त्यजामि दयितं द्विजदेवदत्तं 05020162 यस्मिन्मनो दृगपि नो न वियाति लग्नम् 05020163 मां चारुशृङ्ग्यर्हसि नेतुमनुव्रतं ते 05020164 चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः 05020170 श्रीशुक उवाच 05020171 इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया परिभाषया तां विबुधवधूं विबुध मतिरधिसभाजयामास 05020181 सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवयःश्रियौदार्येण पराक्षिप्तमनास्तेन सहायुतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना भौमस्वर्गभोगान्बुभुजे 05020191 तस्यामु ह वा आत्मजान्स राजवर आग्नीध्रो नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मय कुरुभद्राश्वकेतुमालसंज्ञान्नव पुत्रानजनयत् 05020201 सा सूत्वाथ सुतान्नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे 05020211 आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ता आत्मतुल्य नामानि यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः 05020221 आग्नीध्रो राजातृप्तः कामानामप्सरसमेवानुदिनमधिमन्यमानस्तस्याः सलोकतां श्रुतिभिरवारुन्ध यत्र पितरो मादयन्ते 05020231 सम्परेते पितरि नव भ्रातरो मेरुदुहित्र्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिमिति संज्ञा नवोदवहन् 05030010 श्रीशुक उवाच 05030011 नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्मायजत 05030021 तस्य ह वाव श्रद्धया विशुद्धभावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्यदेशकाल मन्त्रर्त्विग्दक्षिणाविधानयोगोपपत्त्या दुरधिगमोऽपि भगवान्भागवतवात्सल्यतया सुप्रतीक आत्मानमपराजितं निजजनाभिप्रेतार्थविधित्सया गृहीतहृदयो हृदयङ्गमं मनो नयनानन्दनावयवाभिराममाविश्चकार 05030031 अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं कपिशकौशेयाम्बर धरमुरसि विलसच्छ्रीवत्सललामं दरवरवनरुहवनमालाच्छूर्यमृतमणि गदादिभिरुपलक्षितं स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूरनूपुराद्यङ्ग भूषणविभूषितमृत्विक्सदस्यगृहपतयोऽधना इवोत्तमधनमुपलभ्य सबहु मानमर्हणेनावनतशीर्षाण उपतस्थुः 05030040 ऋत्विज ऊचुः 05030041 अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां नमो नम इत्येतावत्सदुपशिक्षितं को .अर्हति पुमान्प्रकृतिगुणव्यतिकरमतिरनीश ईश्वरस्य परस्य प्रकृतिपुरुषयोरर्वाक्तनाभिर्नाम रूपाकृतिभी रूपनिरूपणम्सकलजननिकायवृजिननिरसनशिवतमप्रवरगुणगणैकदेश कथनादृते 05030051 परिजनानुरागविरचितशबलसंशब्दसलिलसितकिसलयतुलसिकादूर्वाङ्कुरैरपि सम्भृतया सपर्यया किल परम परितुष्यसि 05030061 अथानयापि न भवत इज्ययोरुभारभरया समुचितमर्थमिहोपलभामहे 05030071 आत्मन एवानुसवनमञ्जसाव्यतिरेकेण बोभूयमानाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष आशासानानामेतदभिसंराधनमात्रं भवितुमर्हति 05030081 तद्यथा बालिशानां स्वयमात्मनः श्रेयः परमविदुषां परमपरमपुरुष प्रकर्ष करुणया स्वमहिमानं चापवर्गाख्यमुपकल्पयिष्यन्स्वयं नापचित एवेतरवदिहोपलक्षितः 05030091 अथायमेव वरो ह्यर्हत्तम यर्हि बर्हिषि राजर्षेर्वरदर्षभो भवान्निजपुरुषेक्षणविषय आसीत् 05030101 असङ्गनिशितज्ञानानलविधूताशेषमलानां भवत्स्वभावानामात्मारामाणां मुनीनामनवरतपरिगुणितगुणगण परममङ्गलायनगुणगणकथनोऽसि 05030111 अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भणदुरवस्थानादिषु विवशानां नः स्मरणाय ज्वर मरणदशायामपि सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तु 05030121 किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान ईश्वरमाशिषां स्वर्गापवर्गयोरपि भवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमिवाधनः फलीकरणम् 05030131 को वा इह तेऽपराजितोऽपराजितया माययानवसितपदव्यानावृतमतिर्विषयविषरयानावृत प्रकृतिरनुपासितमहच्चरणः 05030141 यदु ह वाव तव पुनरदभ्रकर्तरिह समाहूतस्तत्रार्थधियां मन्दानां नस्तद्यद्देवहेलनं देवदेवार्हसि साम्येन सर्वान्प्रतिवोढुमविदुषाम् 05030150 श्रीशुक उवाच 05030151 इति निगदेनाभिष्टूयमानो भगवाननिमिषर्षभो वर्षधराभिवादिताभिवन्दितचरणः सदयमिदमाह 05030160 श्रीभगवानुवाच 05030161 अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वरमसुलभमभियाचितो यदमुष्यात्मजो मया सदृशो भूयादिति ममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो न मृषा भवितुमर्हति ममैव हि मुखं यद्द्विजदेवकुलम् 05030171 तत आग्नीध्रीयेऽंशकलयावतरिष्याम्यात्मतुल्यमनुपलभमानः 05030180 श्रीशुक उवाच 05030181 इति निशामयन्त्या मेरुदेव्याः पतिमभिधायान्तर्दधे भगवान् 05040010 श्रीशुक उवाच 05040011 अथ ह तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं साम्योपशमवैराग्यैश्वर्यमहा विभूतिभिरनुदिनमेधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश्चावनितलसमवनायातितरां जगृधुः 05040021 तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार 05040031 यस्य हीन्द्रः स्पर्धमानो भगवान्वर्षे न ववर्ष तदवधार्य भगवानृषभदेवो योगेश्वरः प्रहस्यात्मयोगमायया स्ववर्षमजनाभं नामाभ्यवर्षत् 05040041 नाभिस्तु यथाभिलषितं सुप्रजस्त्वमवरुध्यातिप्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीतनरलोकसधर्मं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स तातेति सानुरागमुपलालयन्परां निर्वृतिमुपगतः 05040051 विदितानुरागमापौरप्रकृति जनपदो राजा नाभिरात्मजं समयसेतुरक्षायामभिषिच्य ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपसा समाधियोगेन नर नारायणाख्यं भगवन्तं वासुदेवमुपासीनः कालेन तन्महिमानमवाप 05040060 यस्य ह पाण्डवेय श्लोकावुदाहरन्ति 05040061 को नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान् 05040062 अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा 05040071 ब्रह्मण्योऽन्यः कुतो नाभेर्विप्रा मङ्गलपूजिताः 05040072 यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा 05040081 अथ ह भगवानृषभदेवः स्ववर्षं कर्मक्षेत्रमनुमन्यमानः प्रदर्शितगुरुकुलवासो लब्धवरैर्गुरुभिरनुज्ञातो गृहमेधिनां धर्माननुशिक्षमाणो जयन्त्यामिन्द्रदत्तायामुभय लक्षणं कर्म समाम्नायाम्नातमभियुञ्जन्नात्मजानामात्मसमानानां शतं जनयामास 05040091 येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण आसीद्येनेदं वर्षं भारतमिति व्यपदिशन्ति 05040101 तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर्भद्रसेन इन्द्रस्पृग्विदर्भः कीकट इति नव नवति प्रधानाः 05040111 कविर्हविरन्तरिक्षः प्रबुद्धः पिप्पलायनः 05040112 आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः 05040121 इति भागवतधर्मदर्शना नव महाभागवतास्तेषां सुचरितं भगवन्महिमोपबृंहितं वसुदेवनारदसंवादमुपशमायनमुपरिष्टाद्वर्णयिष्यामः 05040131 यवीयांस एकाशीतिर्जायन्तेयाः पितुरादेशकरा महाशालीना महाश्रोत्रिया यज्ञशीलाः कर्मविशुद्धा ब्राह्मणा बभूवुः 05040141 भगवानृषभसंज्ञ आत्मतन्त्रः स्वयं नित्यनिवृत्तानर्थपरम्परः केवलानन्दानुभव ईश्वर एव विपरीतवत्कर्माण्यारभमाणः कालेनानुगतं धर्ममाचरणेनोपशिक्षयन्नतद्विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थयशःप्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् 05040151 यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोकः 05040161 यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्यं ब्राह्मणैर्दर्शितमार्गेण सामादिभिरुपायैर्जनतामनुशशास 05040171 द्रव्यदेशकालवयःश्रद्धर्त्विग्विविधोद्देशोपचितैः सर्वैरपि क्रतुभिर्यथोपदेशं शत कृत्व इयाज 05040181 भगवतर्षभेण परिरक्ष्यमाण एतस्मिन्वर्षे न कश्चन पुरुषो वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्कथञ्चन किमपि कर्हिचिदवेक्षते भर्तर्यनुसवनं विजृम्भितस्नेहातिशयमन्तरेण 05040191 स कदाचिदटमानो भगवानृषभो ब्रह्मावर्तगतो ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीनामात्मजानवहितात्मनः प्रश्रयप्रणयभरसुयन्त्रितानप्युपशिक्षयन्निति होवाच 05050010 ऋषभ उवाच 05050011 नायं देहो देहभाजां नृलोके कष्टान्कामानर्हते विड्भुजां ये 05050012 तपो दिव्यं पुत्रका येन सत्त्वं शुद्ध्येद्यस्माद्ब्रह्मसौख्यं त्वनन्तम् 05050021 महत्सेवां द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सङ्गिसङ्गम् 05050022 महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये 05050031 ये वा मयीशे कृतसौहृदार्था जनेषु देहम्भरवार्तिकेषु 05050032 गृहेषु जायात्मजरातिमत्सु न प्रीतियुक्ता यावदर्थाश्च लोके 05050041 नूनं प्रमत्तः कुरुते विकर्म यदिन्द्रियप्रीतय आपृणोति 05050042 न साधु मन्ये यत आत्मनोऽयमसन्नपि क्लेशद आस देहः 05050051 पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम् 05050052 यावत्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्धः 05050061 एवं मनः कर्मवशं प्रयुङ्क्ते अविद्ययात्मन्युपधीयमाने 05050062 प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् 05050071 यदा न पश्यत्ययथा गुणेहां स्वार्थे प्रमत्तः सहसा विपश्चित् 05050072 गतस्मृतिर्विन्दति तत्र तापानासाद्य मैथुन्यमगारमज्ञः 05050081 पुंसः स्त्रिया मिथुनीभावमेतं तयोर्मिथो हृदयग्रन्थिमाहुः 05050082 अतो गृहक्षेत्रसुताप्तवित्तैर्जनस्य मोहोऽयमहं ममेति 05050091 यदा मनोहृदयग्रन्थिरस्य कर्मानुबद्धो दृढ आश्लथेत 05050092 तदा जनः सम्परिवर्ततेऽस्माद्मुक्तः परं यात्यतिहाय हेतुम् 05050101 हंसे गुरौ मयि भक्त्यानुवृत्या वितृष्णया द्वन्द्वतितिक्षया च 05050102 सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्त्या 05050111 मत्कर्मभिर्मत्कथया च नित्यं मद्देवसङ्गाद्गुणकीर्तनान्मे 05050112 निर्वैरसाम्योपशमेन पुत्रा जिहासया देहगेहात्मबुद्धेः 05050121 अध्यात्मयोगेन विविक्तसेवया प्राणेन्द्रियात्माभिजयेन सध्र्यक् 05050122 सच्छ्रद्धया ब्रह्मचर्येण शश्वदसम्प्रमादेन यमेन वाचाम् 05050131 सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञानविराजितेन 05050132 योगेन धृत्युद्यमसत्त्वयुक्तो लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् 05050141 कर्माशयं हृदयग्रन्थिबन्धमविद्ययासादितमप्रमत्तः 05050142 अनेन योगेन यथोपदेशं सम्यग्व्यपोह्योपरमेत योगात् 05050151 पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा मल्लोककामो मदनुग्रहार्थः 05050152 इत्थं विमन्युरनुशिष्यादतज्ज्ञान्न योजयेत्कर्मसु कर्ममूढान् 05050153 कं योजयन्मनुजोऽर्थं लभेत निपातयन्नष्टदृशं हि गर्ते 05050161 लोकः स्वयं श्रेयसि नष्टदृष्टिर्योऽर्थान्समीहेत निकामकामः 05050162 अन्योन्यवैरः सुखलेशहेतोरनन्तदुःखं च न वेद मूढः 05050171 कस्तं स्वयं तदभिज्ञो विपश्चिदविद्यायामन्तरे वर्तमानम् 05050172 दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं प्रयोजयेदुत्पथगं यथान्धम् 05050181 गुरुर्न स स्यात्स्वजनो न स स्यात्पिता न स स्याज्जननी न सा स्यात् 05050182 दैवं न तत्स्यान्न पतिश्च स स्यान्न मोचयेद्यः समुपेतमृत्युम् 05050191 इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः 05050192 पृष्ठे कृतो मे यदधर्म आरादतो हि मामृषभं प्राहुरार्याः 05050201 तस्माद्भवन्तो हृदयेन जाताः सर्वे महीयांसममुं सनाभम् 05050202 अक्लिष्टबुद्ध्या भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानाम् 05050211 भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास्तेषु सबोधनिष्ठाः 05050212 ततो मनुष्याः प्रमथास्ततोऽपि गन्धर्वसिद्धा विबुधानुगा ये 05050221 देवासुरेभ्यो मघवत्प्रधाना दक्षादयो ब्रह्मसुतास्तु तेषाम् 05050222 भवः परः सोऽथ विरिञ्चवीर्यः स मत्परोऽहं द्विजदेवदेवः 05050231 न ब्राह्मणैस्तुलये भूतमन्यत्पश्यामि विप्राः किमतः परं तु 05050232 यस्मिन्नृभिः प्रहुतं श्रद्धयाहमश्नामि कामं न तथाग्निहोत्रे 05050241 धृता तनूरुशती मे पुराणी येनेह सत्त्वं परमं पवित्रम् 05050242 शमो दमः सत्यमनुग्रहश्च तपस्तितिक्षानुभवश्च यत्र 05050251 मत्तोऽप्यनन्तात्परतः परस्मात्स्वर्गापवर्गाधिपतेर्न किञ्चित् 05050252 येषां किमु स्यादितरेण तेषामकिञ्चनानां मयि भक्तिभाजाम् 05050261 सर्वाणि मद्धिष्ण्यतया भवद्भिश्चराणि भूतानि सुता ध्रुवाणि 05050262 सम्भावितव्यानि पदे पदे वो विविक्तदृग्भिस्तदु हार्हणं मे 05050271 मनोवचोदृक्करणेहितस्य साक्षात्कृतं मे परिबर्हणं हि 05050272 विना पुमान्येन महाविमोहात्कृतान्तपाशान्न विमोक्तुमीशेत् 05050280 श्रीशुक उवाच 05050281 एवमनुशास्यात्मजान्स्वयमनुशिष्टानपि लोकानुशासनार्थं महानुभावः परम सुहृद्भगवानृषभापदेश उपशमशीलानामुपरतकर्मणां महामुनीनां भक्तिज्ञानवैराग्य लक्षणं पारमहंस्यधर्ममुपशिक्षमाणः स्वतनयशतज्येष्ठं परमभागवतं भगवज् जनपरायणं भरतं धरणिपालनायाभिषिच्य स्वयं भवन एवोर्वरितशरीरमात्रपरिग्रह उन्मत्त इव गगनपरिधानः प्रकीर्णकेश आत्मन्यारोपिताहवनीयो ब्रह्मावर्तात्प्रवव्राज 05050291 जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषोऽभिभाष्यमाणोऽपि जनानां गृहीतमौन व्रतस्तूष्णीं बभूव 05050301 तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोषसार्थगिरि वनाश्रमादिष्वनुपथमवनिचरापसदैः परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जन ताडनावमेहनष्ठीवनग्रावशकृद्रजःप्रक्षेपपूतिवातदुरुक्तैस्तदविगणयन्नेवासत्संस्थान एतस्मिन्देहोपलक्षणे सदपदेश उभयानुभवस्वरूपेण स्वमहिमावस्थानेनासमारोपिताहं ममाभिमानत्वादविखण्डितमनाः पृथिवीमेकचरः परिबभ्राम 05050311 अतिसुकुमारकरचरणोरःस्थलविपुलबाह्वंसगलवदनाद्यवयवविन्यासः प्रकृति सुन्दरस्वभावहाससुमुखो नवनलिनदलायमानशिशिरतारारुणायतनयनरुचिरः सदृशसुभग कपोलकर्णकण्ठनासो विगूढस्मितवदनमहोत्सवेन पुरवनितानां मनसि कुसुम शरासनमुपदधानः परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारोऽवधूतमलिननिज शरीरेण ग्रहगृहीत इवादृश्यत 05050321 यर्हि वाव स भगवान्लोकमिमं योगस्याद्धा प्रतीपमिवाचक्षाणस्तत्प्रतिक्रियाकर्म बीभत्सितमिति व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति खादत्यवमेहति हदति स्म चेष्टमान उच्चरित आदिग्धोद्देशः 05050331 तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं देशं दशयोजनं समन्तात्सुरभिं चकार 05050341 एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः काकमृगगोचरितः पिबति खादत्यवमेहति स्म 05050351 इति नानायोगचर्याचरणो भगवान्कैवल्यपतिरृषभोऽविरतपरममहानन्दानुभव आत्मनि सर्वेषां भूतानामात्मभूते भगवति वासुदेव आत्मनोऽव्यवधानानन्तरोदरभावेन सिद्ध समस्तार्थपरिपूर्णो योगैश्वर्याणि वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि यदृच्छयोपगतानि नाञ्जसा नृप हृदयेनाभ्यनन्दत् 05060010 राजोवाच 05060011 न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुनः क्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि 05060020 ऋषिरुवाच 05060021 सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते 05060030 तथा चोक्तम् 05060031 न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते 05060032 यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् 05060041 नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः 05060042 योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली 05060051 कामो मन्युर्मदो लोभः शोकमोहभयादयः 05060052 कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः 05060061 अथैवमखिललोकपालललामोऽपि विलक्षणैर्जडवदवधूतवेषभाषाचरितैरविलक्षित भगवत्प्रभावो योगिनां साम्परायविधिमनुशिक्षयन्स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेनान्वीक्षमाण उपरतानुवृत्तिरुपरराम 05060071 तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन सङ्क्रममाणः कोङ्कवेङ्ककुटकान्दक्षिण कर्णाटकान्देशान्यदृच्छयोपगतः कुटकाचलोपवन आस्य कृताश्मकवल उन्माद इव मुक्तमूर्धजो .असंवीत एव विचचार 05060081 अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस्तद्वनमालेलिहानः सह तेन ददाह 05060091 यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथ पाखण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्तयिष्यते 05060101 येन ह वाव कलौ मनुजापसदा देवमायामोहिताः स्वविधिनियोगशौचचारित्रविहीना देव हेलनान्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्म बहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति 05060111 ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति 05060121 अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः 05060130 तस्यानुगुणान्श्लोकान्गायन्ति 05060131 अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् 05060132 गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति 05060141 अहो नु वंशो यशसावदातः प्रइयव्रतो यत्र पुमान्पुराणः 05060142 कृतावतारः पुरुषः स आद्यश्चचार धर्मं यदकर्महेतुम् 05060151 को न्वस्य काष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवस्य योगी 05060152 यो योगमायाः स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्नाः 05060161 इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं पुंसां समस्तदुश्चरिताभिहरणं परममहा मङ्गलायनमिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वावहितो भगवति तस्मिन्वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते 05060171 यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः 05060181 राजन्पतिर्गुरुरलं भवतां यदूनां 05060182 दैवं प्रियः कुलपतिः क्व च किङ्करो वः 05060183 अस्त्वेवमङ्ग भगवान्भजतां मुकुन्दो 05060184 मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् 05060191 नित्यानुभूतनिजलाभनिवृत्ततृष्णः 05060192 श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः 05060193 लोकस्य यः करुणयाभयमात्मलोकम् 05060194 आख्यान्नमो भगवते ऋषभाय तस्मै 05070010 श्रीशुक उवाच 05070011 भरतस्तु महाभागवतो यदा भगवतावनितलपरिपालनाय सञ्चिन्तितस्तदनुशासनपरः पञ्चजनीं विश्वरूपदुहितरमुपयेमे 05070021 तस्यामु ह वा आत्मजान्कार्त्स्न्येनानुरूपानात्मनः पञ्च जनयामास भूतादिरिव भूत सूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति 05070031 अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य व्यपदिशन्ति 05070041 स बहुविन्महीपतिः पितृपितामहवदुरुवत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्व धर्ममनुवर्तमानः पर्यपालयत् 05070051 ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिरुच्चावचैः श्रद्धयाहृताग्निहोत्रदर्शपूर्णमास चातुर्मास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं चातुर्होत्रविधिना 05070061 सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव भावयमान आत्मनैपुण्यमृदितकषायो हविःष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो देवांस्तान्पुरुषावयवेष्वभ्यध्यायत् 05070071 एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति वासुदेवे महा पुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभवनमालारिदरगदादिभिरुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि पुरुषरूपेण विरोचमान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत 05070081 एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरोऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं यथादायं विभज्य स्वयं सकलसम्पन्निकेतात्स्वनिकेतात्पुलहाश्रमं प्रवव्राज 05070091 यत्र ह वाव भगवान्हरिरद्यापि तत्रत्यानां निजजनानां वात्सल्येन सन्निधाप्यत इच्छा रूपेण 05070101 यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रैश्चक्रनदी नाम सरित्प्रवरा सर्वतः पवित्री करोति 05070111 तस्मिन्वाव किल स एकलः पुलहाश्रमोपवने विविधकुसुमकिसलयतुलसिकाम्बुभिः कन्दमूल फलोपहारैश्च समीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाष उपभृतोपशमः परां निर्वृतिमवाप 05070121 तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्रुतहृदयशैथिल्यः प्रहर्षवेगेनात्मन्युद्भिद्यमानरोमपुलककुलक औत्कण्ठ्यप्रवृत्तप्रणयबाष्पनिरुद्धावलोक नयन एवं निजरमणारुणचरणारविन्दानुध्यानपरिचितभक्तियोगेन परिप्लुतपरमाह्लादगम्भीर हृदयह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्यां न सस्मार 05070131 इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्रकपिशकुटिलजटाकलापेन च विरोचमानः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युपतिष्ठन्नेतदु होवाच 05070141 परोरजः सवितुर्जातवेदो देवस्य भर्गो मनसेदं जजान 05070142 सुरेतसादः पुनराविश्य चष्टे हंसं गृध्राणं नृषद्रिङ्गिरामिमः 05080010 श्रीशुक उवाच 05080011 एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको ब्रह्माक्षरमभिगृणानो मुहूर्त त्रयमुदकान्त उपविवेश 05080021 तत्र तदा राजन्हरिणी पिपासया जलाशयाभ्याशमेकैवोपजगाम 05080031 तया पेपीयमान उदके तावदेवाविदूरेण नदतो मृगपतेरुन्नादो लोकभयङ्कर उदपतत् 05080041 तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा चकितनिरीक्षणा सुतरामपि हरिभयाभिनिवेश व्यग्रहृदया पारिप्लवदृष्टिरगततृषा भयात्सहसैवोच्चक्राम 05080051 तस्या उत्पतन्त्या अन्तर्वत्न्या उरुभयावगलितो योनिनिर्गतो गर्भः स्रोतसि निपपात 05080061 तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती निपपाताथ च ममार 05080071 तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभिवीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षिर्भरत आदाय मृतमातरमित्याश्रमपदमनयत् 05080081 तस्य ह वा एणकुणक उच्चैरेतस्मिन्कृतनिजाभिमानस्याहरहस्तत्पोषणपालनलालन प्रीणनानुध्यानेनात्मनियमाः सहयमाः पुरुषपरिचर्यादय एकैकशः कतिपयेनाहर्गणेन वियुज्यमानाः किल सर्व एवोदवसन् 05080091 अहो बतायं हरिणकुणकः कृपण ईश्वररथचरणपरिभ्रमणरयेण स्वगणसुहृद् बन्धुभ्यः परिवर्जितः शरणं च मोपसादितो मामेव मातापितरौ भ्रातृज्ञातीन्यौथिकांश्चैवोपेयाय नान्यं कञ्चन वेद मय्यतिविस्रब्धश्चात एव मया मत्परायणस्य पोषणपालनप्रीणन लालनमनसूयुनानुष्ठेयं शरण्योपेक्षादोषविदुषा 05080101 नूनं ह्यार्याः साधव उपशमशीलाः कृपणसुहृद एवंविधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते 05080111 इति कृतानुषङ्ग आसनशयनाटनस्नानाशनादिषु सह मृगजहुना स्नेहानुबद्धहृदय आसीत् 05080121 कुशकुसुमसमित्पलाशफलमूलोदकान्याहरिष्यमाणो वृकसालावृकादिभ्यो भयमाशंसमानो यदा सह हरिणकुणकेन वनं समाविशति 05080131 पथिषु च मुग्धभावेन तत्र तत्र विषक्तमतिप्रणयभरहृदयः कार्पण्यात्स्कन्धेनोद्वहति एवमुत्सङ्ग उरसि चाधायोपलालयन्मुदं परमामवाप 05080141 क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय यदैनमभिचक्षीत तर्हि वाव स वर्ष पतिः प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्स ते सर्वत इति 05080151 अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपणः सकरुणमतितर्षेण हरिणकुणकविरह विह्वलहृदयसन्तापस्तमेवानुशोचन्किल कश्मलं महदभिरम्भित इति होवाच 05080161 अपि बत स वै कृपण एणबालको मृतहरिणीसुतोऽहो ममानार्यस्य शठकिरातमतेरकृत सुकृतस्य कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन्सुजन इवागमिष्यति 05080171 अपि क्षेमेणास्मिन्नाश्रमोपवने शष्पाणि चरन्तं देवगुप्तं द्रक्ष्यामि 05080181 अपि च न वृकः सालावृकोऽन्यतमो वा नैकचर एकचरो वा भक्षयति 05080191 निम्लोचति ह भगवान्सकलजगत्क्षेमोदयस्त्रय्यात्माद्यापि मम न मृगवधून्यास आगच्छति 05080201 अपि स्विदकृतसुकृतमागत्य मां सुखयिष्यति हरिणराजकुमारो विविधरुचिरदर्शनीयनिज मृगदारकविनोदैरसन्तोषं स्वानामपनुदन् 05080211 क्ष्वेलिकायां मां मृषासमाधिनामीलितदृशं प्रेमसंरम्भेण चकितचकित आगत्य पृषद् अपरुषविषाणाग्रेण लुठति 05080221 आसादितहविषि बर्हिषि दूषिते मयोपालब्धो भीतभीतः सपद्युपरतरास ऋषिकुमारवदवहित करणकलाप आस्ते 05080231 किं वा अरे आचरितं तपस्तपस्विन्यानया यदियमवनिः सविनयकृष्णसारतनयतनुतर सुभगशिवतमाखरखुरपदपङ्क्तिभिर्द्रविणविधुरातुरस्य कृपणस्य मम द्रविणपदवीं सूचयन्त्यात्मानं च सर्वतः कृतकौतुकं द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति 05080241 अपि स्विदसौ भगवानुडुपतिरेनं मृगपतिभयान्मृतमातरं मृगबालकं स्वाश्रम परिभ्रष्टमनुकम्पया कृपणजनवत्सलः परिपाति 05080251 किं वात्मजविश्लेषज्वरदवदहनशिखाभिरुपतप्यमानहृदयस्थलनलिनीकं मामुपसृतमृगीतनयं शिशिरशान्तानुरागगुणितनिजवदनसलिलामृतमयगभस्तिभिः स्वधयतीति च 05080261 एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन स्वारब्धकर्मणा योगारम्भणतो विभ्रंशितः स योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा जात्यन्तर एणकुणक आसङ्गः साक्षान्निःश्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य तस्यैवमन्तरायविहत योगारम्भणस्य राजर्षेर्भरतस्य तावन्मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणाविगणयत आत्मानमहिरिवाखुबिलं दुरतिक्रमः कालः करालरभस आपद्यत 05080271 तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्तमभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य लोकमिमं सह मृगेण कलेवरं मृतमनु न मृतजन्मानुस्मृतिरितरवन्मृगशरीरमवाप 05080281 तत्रापि ह वा आत्मनो मृगत्वकारणं भगवदाराधनसमीहानुभावेनानुस्मृत्य भृशमनुतप्यमान आह 05080291 अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथाद्यद्विमुक्तसमस्तसङ्गस्य विविक्तपुण्यारण्य शरणस्यात्मवत आत्मनि सर्वेषामात्मनां भगवति वासुदेवे तदनुश्रवणमनन सङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्यसकलयामेन कालेन समावेशितं समाहितं कार्त्स्न्येन मनस्तत्तु पुनर्ममाबुधस्यारान्मृगसुतमनु परिसुस्राव 05080301 इत्येवं निगूढनिर्वेदो विसृज्य मृगीं मातरं पुनर्भगवत्क्षेत्रमुपशमशीलमुनिगण दयितं शालग्रामं पुलस्त्यपुलहाश्रमं कालञ्जरात्प्रत्याजगाम 05080311 तस्मिन्नपि कालं प्रतीक्षमाणः सङ्गाच्च भृशमुद्विग्न आत्मसहचरः शुष्कपर्णतृण वीरुधा वर्तमानो मृगत्वनिमित्तावसानमेव गणयन्मृगशरीरं तीर्थोदकक्लिन्नमुत्ससर्ज 05090010 श्रीशुक उवाच 05090011 अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपःस्वाध्यायाध्ययनत्यागसन्तोष तितिक्षाप्रश्रयविद्यानसूयात्मज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचाररूपौदार्यगुणा नव सोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम्यस्तु तत्र पुमांस्तं परमभागवतं राजर्षि प्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः 05090021 तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवतः कर्मबन्धविध्वंसनश्रवण स्मरणगुणविवरणचरणारविन्दयुगलं मनसा विदधदात्मनः प्रतिघातमाशङ्कमानो भगवद् अनुग्रहेणानुस्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत्तजडान्धबधिरस्वरूपेण दर्शयामास लोकस्य 05090031 तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहानुबद्धमना आसमावर्तनात्संस्कारान्यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन्कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति 05090041 स चापि तदु ह पितृसन्निधावेवासध्रीचीनमिव स्म करोति छन्दांस्यध्यापयिष्यन्सह व्याहृतिभिः सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान्मासानधीयानमप्यसमवेतरूपं ग्राहयामास 05090051 एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्य् औपकुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं तावदनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृतः 05090061 अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं सपत्न्या उपन्यस्य स्वयमनुसंस्थया पतिलोकमगात् 05090071 पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन्त 05090081 स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूकेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञ्या यदृच्छया वोपसादितमल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तम्नित्यनिवृत्तनिमित्तस्वसिद्ध विशुद्धानुभवानन्दस्वात्मलाभाधिगमः सुखदुःखयोर्द्वन्द्वनिमित्तयोरसम्भावित देहाभिमानः 05090101 शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गः स्थण्डिल संवेशनानुन्मर्दनामज्जनरजसा महामणिरिवानभिव्यक्तब्रह्मवर्चसः कुपटावृत कटिरुपवीतेनोरुमषिणा द्विजातिरिति ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो विचचार 05090111 यदा तु परत आहारं कर्मवेतनत ईहमानः स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति किन्तु न समं विषमं न्यूनमधिकमिति वेद कणपिण्याकफलीकरणकुल्माष स्थालीपुरीषादीन्यप्यमृतवदभ्यवहरति 05090121 अथ कदाचित्कश्चिद्वृषलपतिर्भद्रकाल्यै पुरुषपशुमालभतापत्यकामः 05090131 तस्य ह दैवमुक्तस्य पशोः पदवीं तदनुचराः परिधावन्तो निशि निशीथसमये तमसावृतायामनधिगतपशव आकस्मिकेन विधिना केदारान्वीरासनेन मृगवराहादिभ्यः संरक्षमाणमङ्गिरःप्रवरसुतमपश्यन् 05090141 अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्मनिष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिकागृहमुपनिन्युर्मुदा विकसितवदनाः 05090151 अथ पणयस्तं स्वविधिनाभिषिच्याहतेन वाससाच्छाद्य भूषणालेपस्रक्तिलकादिभिरुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाजकिसलयाङ्कुरफलोपहारोपेतया वैशससंस्थया महता गीतस्तुति मृदङ्गपणवघोषेण च पुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः 05090161 अथ वृषलराजपणिः पुरुषपशोरसृगासवेन देवीं भद्रकालीं यक्ष्यमाणस्तद् अभिमन्त्रितमसिमतिकरालनिशितमुपाददे 05090171 इति तेषां वृषलानां रजस्तमःप्रकृतीनां धनमदरजौत्सिक्तमनसां भगवत्कलावीर कुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः सूनायामप्यननुमतमालम्भनं तदुपलभ्य ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्रकाली 05090181 भृशममर्षरोषावेशरभसविलसितभ्रुकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानक वदना हन्तुकामेवेदं महाट्टहासमतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयातिपानमद विह्वलोच्चैस्तरां स्वपार्षदैः सह जगौ ननर्त च विजहार च शिरःकन्दुकलीलया 05090191 एवमेव खलु महदभिचारातिक्रमः कार्त्स्न्येनात्मने फलति 05090201 न वा एतद्विष्णुदत्त महदद्भुतं यदसम्भ्रमः स्वशिरश्छेदन आपतितेऽपि विमुक्त देहाद्यात्मभावसुदृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां साक्षाद्भगवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावैः परिरक्ष्यमाणानां तत्पाद मूलमकुतश्चिद्भयमुपसृतानां भागवतपरमहंसानाम् 05100010 श्रीशुक उवाच 05100011 अथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाह पुरुषान्वेषणसमये दैवेनोपसादितः स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गो खरवद्धुरं वोढुमलमिति पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह उवाह शिबिकां स महानुभावः 05100021 यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां रहूगण उपधार्य पुरुषानधिवहत आह हे वोढारः साध्वतिक्रमत किमिति विषममुह्यते यानमिति 05100031 अथ त ईश्वरवचः सोपालम्भमुपाकर्ण्योपायतुरीयाच्छङ्कितमनसस्तं विज्ञापयां बभूवुः 05100041 न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः साध्वेव वहामः अयमधुनैव नियुक्तो .अपि न द्रुतं व्रजति नानेन सह वोढुमु ह वयं पारयाम इति 05100051 सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्म तेजसं जातवेदसमिव रजसावृतमतिराह 05100061 अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घमध्वानमेक एव ऊहिवान्सुचिरं नातिपीवा न संहननाङ्गो जरसा चोपद्रुतो भवान्सखे नो एवापर एते सङ्घट्टिन इति बहुविप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्वचरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहं ममेत्यनध्यारोपित मिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह 05100071 अथ पुनः स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहूगणः किमिदमरे त्वं जीवन्मृतो मां कदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां भजिष्यस इति 05100081 एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान्ब्राह्मणो ब्रह्मभूतसर्वभूत सुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह 05100090 ब्राह्मण उवाच 05100091 त्वयोदितं व्यक्तमविप्रलब्धं भर्तुः स मे स्याद्यदि वीर भारः 05100092 गन्तुर्यदि स्यादधिगम्यमध्वा पीवेति राशौ न विदां प्रवादः 05100101 स्थौल्यं कार्श्यं व्याधय आधयश्च क्षुत्तृड्भयं कलिरिच्छा जरा च 05100102 निद्रा रतिर्मन्युरहं मदः शुचो देहेन जातस्य हि मे न सन्ति 05100111 जीवन्मृतत्वं नियमेन राजनाद्यन्तवद्यद्विकृतस्य दृष्टम् 05100112 स्वस्वाम्यभावो ध्रुव ईड्य यत्र तर्ह्युच्यतेऽसौ विधिकृत्ययोगः 05100121 विशेषबुद्धेर्विवरं मनाक्च पश्याम यन्न व्यवहारतोऽन्यत् 05100122 क ईश्वरस्तत्र किमीशितव्यं तथापि राजन्करवाम किं ते 05100131 उन्मत्तमत्तजडवत्स्वसंस्थां गतस्य मे वीर चिकित्सितेन 05100132 अर्थः कियान्भवता शिक्षितेन स्तब्धप्रमत्तस्य च पिष्टपेषः 05100140 श्रीशुक उवाच 05100141 एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं व्यपनयन्राजयानमपि तथोवाह 05100151 स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक् श्रद्धयाधिकृताधिकारस्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य शिरसा पादमूलमुपसृतः क्षमापयन्विगतनृपदेवस्मय उवाच 05100161 कस्त्वं निगूढश्चरसि द्विजानां बिभर्षि सूत्रं कतमोऽवधूतः 05100162 कस्यासि कुत्रत्य इहापि कस्मात्क्षेमाय नश्चेदसि नोत शुक्लः 05100171 नाहं विशङ्के सुरराजवज्रान्न त्र्यक्षशूलान्न यमस्य दण्डात् 05100172 नाग्न्यर्कसोमानिलवित्तपास्त्राच्छङ्के भृशं ब्रह्मकुलावमानात् 05100181 तद्ब्रूह्यसङ्गो जडवन्निगूढ विज्ञानवीर्यो विचरस्यपारः 05100182 वचांसि योगग्रथितानि साधो न नः क्षमन्ते मनसापि भेत्तुम् 05100191 अहं च योगेश्वरमात्मतत्त्व विदां मुनीनां परमं गुरुं वै 05100192 प्रष्टुं प्रवृत्तः किमिहारणं तत्साक्षाद्धरिं ज्ञानकलावतीर्णम् 05100201 स वै भवा लोकनिरीक्षणार्थमव्यक्तलिङ्गो विचरत्यपि स्वित् 05100202 योगेश्वराणां गतिमन्धबुद्धिः कथं विचक्षीत गृहानुबन्धः 05100211 दृष्टः श्रमः कर्मत आत्मनो वै भर्तुर्गन्तुर्भवतश्चानुमन्ये 05100212 यथासतोदानयनाद्यभावात्समूल इष्टो व्यवहारमार्गः 05100221 स्थाल्यग्नितापात्पयसोऽभितापस्तत्तापतस्तण्डुलगर्भरन्धिः 05100222 देहेन्द्रियास्वाशयसन्निकर्षात्तत्संसृतिः पुरुषस्यानुरोधात् 05100231 शास्ताभिगोप्ता नृपतिः प्रजानां यः किङ्करो वै न पिनष्टि पिष्टम् 05100232 स्वधर्ममाराधनमच्युतस्य यदीहमानो विजहात्यघौघम् 05100241 तन्मे भवान्नरदेवाभिमान मदेन तुच्छीकृतसत्तमस्य 05100242 कृषीष्ट मैत्रीदृशमार्तबन्धो यथा तरे सदवध्यानमंहः 05100251 न विक्रिया विश्वसुहृत्सखस्य साम्येन वीताभिमतेस्तवापि 05100252 महद्विमानात्स्वकृताद्धि मादृङ्नङ्क्ष्यत्यदूरादपि शूलपाणिः 05110010 ब्राह्मण उवाच 05110011 अकोविदः कोविदवादवादान्वदस्यथो नातिविदां वरिष्ठः 05110012 न सूरयो हि व्यवहारमेनं तत्त्वावमर्शेन सहामनन्ति 05110021 तथैव राजन्नुरुगार्हमेध वितानविद्योरुविजृम्भितेषु 05110022 न वेदवादेषु हि तत्त्ववादः प्रायेण शुद्धो नु चकास्ति साधुः 05110031 न तस्य तत्त्वग्रहणाय साक्षाद्वरीयसीरपि वाचः समासन् 05110032 स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात् 05110041 यावन्मनो रजसा पूरुषस्य सत्त्वेन वा तमसा वानुरुद्धम् 05110042 चेतोभिराकूतिभिरातनोति निरङ्कुशं कुशलं चेतरं वा 05110051 स वासनात्मा विषयोपरक्तो गुणप्रवाहो विकृतः षोडशात्मा 05110052 बिभ्रत्पृथङ्नामभि रूपभेदमन्तर्बहिष्ट्वं च पुरैस्तनोति 05110061 दुःखं सुखं व्यतिरिक्तं च तीव्रं कालोपपन्नं फलमाव्यनक्ति 05110062 आलिङ्ग्य मायारचितान्तरात्मा स्वदेहिनं संसृतिचक्रकूटः 05110071 तावानयं व्यवहारः सदाविः क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः 05110072 तस्मान्मनो लिङ्गमदो वदन्ति गुणागुणत्वस्य परावरस्य 05110081 गुणानुरक्तं व्यसनाय जन्तोः क्षेमाय नैर्गुण्यमथो मनः स्यात् 05110082 यथा प्रदीपो घृतवर्तिमश्नन्शिखाः सधूमा भजति ह्यन्यदा स्वम् 05110083 पदं तथा गुणकर्मानुबद्धं वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम् 05110091 एकादशासन्मनसो हि वृत्तय आकूतयः पञ्च धियोऽभिमानः 05110092 मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमीः 05110101 गन्धाकृतिस्पर्शरसश्रवांसि विसर्गरत्यर्त्यभिजल्पशिल्पाः 05110102 एकादशं स्वीकरणं ममेति शय्यामहं द्वादशमेक आहुः 05110111 द्रव्यस्वभावाशयकर्मकालैरेकादशामी मनसो विकाराः 05110112 सहस्रशः शतशः कोटिशश्च क्षेत्रज्ञतो न मिथो न स्वतः स्युः 05110121 क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचितस्य नित्याः 05110122 आविर्हिताः क्वापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः 05110131 क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात्स्वयं ज्योतिरजः परेशः 05110132 नारायणो भगवान्वासुदेवः स्वमाययात्मन्यवधीयमानः 05110141 यथानिलः स्थावरजङ्गमानामात्मस्वरूपेण निविष्ट ईशेत् 05110142 एवं परो भगवान्वासुदेवः क्षेत्रज्ञ आत्मेदमनुप्रविष्टः 05110151 न यावदेतां तनुभृन्नरेन्द्र विधूय मायां वयुनोदयेन 05110152 विमुक्तसङ्गो जितषट्सपत्नो वेदात्मतत्त्वं भ्रमतीह तावत् 05110161 न यावदेतन्मन आत्मलिङ्गं संसारतापावपनं जनस्य 05110162 यच्छोकमोहामयरागलोभ वैरानुबन्धं ममतां विधत्ते 05110171 भ्रातृव्यमेनं तददभ्रवीर्यमुपेक्षयाध्येधितमप्रमत्तः 05110172 गुरोर्हरेश्चरणोपासनास्त्रो जहि व्यलीकं स्वयमात्ममोषम् 05120010 रहूगण उवाच 05120011 नमो नमः कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय 05120012 नमोऽवधूत द्विजबन्धुलिङ्ग निगूढनित्यानुभवाय तुभ्यम् 05120021 ज्वरामयार्तस्य यथागदं सत्निदाघदग्धस्य यथा हिमाम्भः 05120022 कुदेहमानाहिविदष्टदृष्टेः ब्रह्मन्वचस्तेऽमृतमौषधं मे 05120031 तस्माद्भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चादधुना सुबोधम् 05120032 अध्यात्मयोगग्रथितं तवोक्तमाख्याहि कौतूहलचेतसो मे 05120041 यदाह योगेश्वर दृश्यमानं क्रियाफलं सद्व्यवहारमूलम् 05120042 न ह्यञ्जसा तत्त्वविमर्शनाय भवानमुष्मिन्भ्रमते मनो मे 05120050 ब्राह्मण उवाच 05120051 अयं जनो नाम चलन्पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः 05120052 तस्यापि चाङ्घ्र्योरधि गुल्फजङ्घा जानूरुमध्योरशिरोधरांसाः 05120061 अंसेऽधि दार्वी शिबिका च यस्यां सौवीरराजेत्यपदेश आस्ते 05120062 यस्मिन्भवान्रूढनिजाभिमानो राजास्मि सिन्धुष्विति दुर्मदान्धः 05120071 शोच्यानिमांस्त्वमधिकष्टदीनान्विष्ट्या निगृह्णन्निरनुग्रहोऽसि 05120072 जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्धसभासु धृष्टः 05120081 यदा क्षितावेव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम् 05120082 तन्नामतोऽन्यद्व्यवहारमूलं निरूप्यतां सत्क्रिययानुमेयम् 05120091 एवं निरुक्तं क्षितिशब्दवृत्तमसन्निधानात्परमाणवो ये 05120092 अविद्यया मनसा कल्पितास्ते येषां समूहेन कृतो विशेषः 05120101 एवं कृशं स्थूलमणुर्बृहद्यदसच्च सज्जीवमजीवमन्यत् 05120102 द्रव्यस्वभावाशयकालकर्म नाम्नाजयावेहि कृतं द्वितीयम् 05120111 ज्ञानं विशुद्धं परमार्थमेकमनन्तरं त्वबहिर्ब्रह्म सत्यम् 05120112 प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं यद्वासुदेवं कवयो वदन्ति 05120121 रहूगणैतत्तपसा न याति न चेज्यया निर्वपणाद्गृहाद्वा 05120122 न च्छन्दसा नैव जलाग्निसूर्यैर्विना महत्पादरजोऽभिषेकम् 05120131 यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः 05120132 निषेव्यमाणोऽनुदिनं मुमुक्षोर्मतिं सतीं यच्छति वासुदेवे 05120141 अहं पुरा भरतो नाम राजा विमुक्तदृष्टश्रुतसङ्गबन्धः 05120142 आराधनं भगवत ईहमानो मृगोऽभवं मृगसङ्गाद्धतार्थः 05120151 सा मां स्मृतिर्मृगदेहेऽपि वीर कृष्णार्चनप्रभवा नो जहाति 05120152 अथो अहं जनसङ्गादसङ्गो विशङ्कमानोऽविवृतश्चरामि 05120161 तस्मान्नरोऽसङ्गसुसङ्गजात ज्ञानासिनेहैव विवृक्णमोहः 05120162 हरिं तदीहाकथनश्रुताभ्यां लब्धस्मृतिर्यात्यतिपारमध्वनः 05130010 ब्राह्मण उवाच 05130011 दुरत्ययेऽध्वन्यजया निवेशितो रजस्तमःसत्त्वविभक्तकर्मदृक् 05130012 स एष सार्थोऽर्थपरः परिभ्रमन्भवाटवीं याति न शर्म विन्दति 05130021 यस्यामिमे षण्नरदेव दस्यवः सार्थं विलुम्पन्ति कुनायकं बलात् 05130022 गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तमाविश्य यथोरणं वृकाः 05130031 प्रभूतवीरुत्तृणगुल्मगह्वरे कठोरदंशैर्मशकैरुपद्रुतः 05130032 क्वचित्तु गन्धर्वपुरं प्रपश्यति क्वचित्क्वचिच्चाशुरयोल्मुकग्रहम् 05130041 निवासतोयद्रविणात्मबुद्धिस्ततस्ततो धावति भो अटव्याम् 05130042 क्वचिच्च वात्योत्थितपांसुधूम्रा दिशो न जानाति रजस्वलाक्षः 05130051 अदृश्यझिल्लीस्वनकर्णशूल उलूकवाग्भिर्व्यथितान्तरात्मा 05130052 अपुण्यवृक्षान्श्रयते क्षुधार्दितो मरीचितोयान्यभिधावति क्वचित् 05130061 क्वचिद्वितोयाः सरितोऽभियाति परस्परं चालषते निरन्धः 05130062 आसाद्य दावं क्वचिदग्नितप्तो निर्विद्यते क्व च यक्षैर्हृतासुः 05130071 शूरैर्हृतस्वः क्व च निर्विण्णचेताः शोचन्विमुह्यन्नुपयाति कश्मलम् 05130072 क्वचिच्च गन्धर्वपुरं प्रविष्टः प्रमोदते निर्वृतवन्मुहूर्तम् 05130081 चलन्क्वचित्कण्टकशर्कराङ्घ्रिर्नगारुरुक्षुर्विमना इवास्ते 05130082 पदे पदेऽभ्यन्तरवह्निनार्दितः कौटुम्बिकः क्रुध्यति वै जनाय 05130091 क्वचिन्निगीर्णोऽजगराहिना जनो नावैति किञ्चिद्विपिनेऽपविद्धः 05130092 दष्टः स्म शेते क्व च दन्दशूकैरन्धोऽन्धकूपे पतितस्तमिस्रे 05130101 कर्हि स्म चित्क्षुद्ररसान्विचिन्वंस्तन्मक्षिकाभिर्व्यथितो विमानः 05130102 तत्रातिकृच्छ्रात्प्रतिलब्धमानो बलाद्विलुम्पन्त्यथ तं ततोऽन्ये 05130111 क्वचिच्च शीतातपवातवर्ष प्रतिक्रियां कर्तुमनीश आस्ते 05130112 क्वचिन्मिथो विपणन्यच्च किञ्चिद्विद्वेषमृच्छत्युत वित्तशाठ्यात् 05130121 क्वचित्क्वचित्क्षीणधनस्तु तस्मिन्शय्यासनस्थानविहारहीनः 05130122 याचन्परादप्रतिलब्धकामः पारक्यदृष्टिर्लभतेऽवमानम् 05130131 अन्योन्यवित्तव्यतिषङ्गवृद्ध वैरानुबन्धो विवहन्मिथश्च 05130132 अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त बाधोपसर्गैर्विहरन्विपन्नः 05130141 तांस्तान्विपन्नान्स हि तत्र तत्र विहाय जातं परिगृह्य सार्थः 05130142 आवर्ततेऽद्यापि न कश्चिदत्र वीराध्वनः पारमुपैति योगम् 05130151 मनस्विनो निर्जितदिग्गजेन्द्रा ममेति सर्वे भुवि बद्धवैराः 05130152 मृधे शयीरन्न तु तद्व्रजन्ति यन्न्यस्तदण्डो गतवैरोऽभियाति 05130161 प्रसज्जति क्वापि लताभुजाश्रयस्तदाश्रयाव्यक्तपदद्विजस्पृहः 05130162 क्वचित्कदाचिद्धरिचक्रतस्त्रसन्सख्यं विधत्ते बककङ्कगृध्रैः 05130171 तैर्वञ्चितो हंसकुलं समाविशन्नरोचयन्शीलमुपैति वानरान् 05130172 तज्जातिरासेन सुनिर्वृतेन्द्रियः परस्परोद्वीक्षणविस्मृतावधिः 05130181 द्रुमेषु रंस्यन्सुतदारवत्सलो व्यवायदीनो विवशः स्वबन्धने 05130182 क्वचित्प्रमादाद्गिरिकन्दरे पतन्वल्लीं गृहीत्वा गजभीत आस्थितः 05130191 अतः कथञ्चित्स विमुक्त आपदः पुनश्च सार्थं प्रविशत्यरिन्दम 05130192 अध्वन्यमुष्मिन्नजया निवेशितो भ्रमञ्जनोऽद्यापि न वेद कश्चन 05130201 रहूगण त्वमपि ह्यध्वनोऽस्य सन्न्यस्तदण्डः कृतभूतमैत्रः 05130202 असज्जितात्मा हरिसेवया शितं ज्ञानासिमादाय तरातिपारम् 05130210 राजोवाच 05130211 अहो नृजन्माखिलजन्मशोभनं किं जन्मभिस्त्वपरैरप्यमुष्मिन् 05130212 न यद्धृषीकेशयशःकृतात्मनां महात्मनां वः प्रचुरः समागमः 05130221 न ह्यद्भुतं त्वच्चरणाब्जरेणुभिर्हतांहसो भक्तिरधोक्षजेऽमला 05130222 मौहूर्तिकाद्यस्य समागमाच्च मे दुस्तर्कमूलोऽपहतोऽविवेकः 05130231 नमो महद्भ्योऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम आवटुभ्यः 05130232 ये ब्राह्मणा गामवधूतलिङ्गाश्चरन्ति तेभ्यः शिवमस्तु राज्ञाम् 05130240 श्रीशुक उवाच 05130241 इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः सिन्धुपतय आत्मसतत्त्वं विगणयतः परानुभावः परमकारुणिकतयोपदिश्य रहूगणेन सकरुणमभिवन्दितचरण आपूर्णार्णव इव निभृतकरणोर्म्याशयो धरणिमिमां विचचार 05130251 सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व आत्मन्यविद्याध्यारोपितां च देहात्म मतिं विससर्ज एवं हि नृप भगवदाश्रिताश्रितानुभावः 05130260 राजोवाच 05130261 यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः परोक्षेण वचसा जीवलोकभवाध्वा स ह्यार्यमनीषया कल्पितविषयोनाञ्जसाव्युत्पन्नलोकसमधिगमः अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन निर्दिश्यतामिति 05140010 स होवाच 05140011 स एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पितकुशलाकुशलसमवहारविनिर्मितविविध देहावलिभिर्वियोगसंयोगाद्यनादिसंसारानुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन्दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोको .अयं यथा वणिक्सार्थोऽर्थपरः स्वदेहनिष्पादितकर्मानुभवः श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस्तत्तापोपशमनीं हरिगुरुचरणारविन्द मधुकरानुपदवीमवरुन्धे 05140021 यस्यामु ह वा एते षडिन्द्रियनामानः कर्मणा दस्यव एव ते तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपयिकं बहुकृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ धर्मस्तं तु साम्पराय उदाहरन्ति तद्धर्म्यं धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्प व्यवसायगृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्पन्ति 05140031 अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं मिषतोऽपि हरन्ति 05140041 यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं पुनरेवावपनकाले गुल्मतृण वीरुद्भिर्गह्वरमिव भवत्येवमेव गृहाश्रमः कर्मक्षेत्रं यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथः 05140051 तत्र गतो दंशमशकसमापसदैर्मनुजैः शलभशकुन्ततस्कर मूषकादिभिरुपरुध्यमानबहिःप्राणः क्वचित्परिवर्तमानोऽस्मिन्नध्वन्यविद्याकाम कर्मभिरुपरक्तमनसानुपपन्नार्थं नरलोकं गन्धर्वनगरमुपपन्नमिति मिथ्या दृष्टिरनुपश्यति 05140061 तत्र च क्वचिदातपोदकनिभान्विषयानुपधावति पानभोजनव्यवायादिव्यसनलोलुपः 05140071 क्वचिच्चाशेषदोषनिषदनं पुरीषविशेषं तद्वर्णगुणनिर्मितमतिः सुवर्णमुपादित्सत्यग्निकामकातर इवोल्मुकपिशाचम् 05140081 अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्ततः परिधावति 05140091 क्वचिच्च वात्यौपम्यया प्रमदयारोहमारोपितस्तत्कालरजसा रजनीभूत इवासाधुमर्यादो रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न विजानाति 05140101 क्वचित्सकृदवगतविषयवैतथ्यः स्वयं पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव मरीचि तोयप्रायांस्तानेवाभिधावति 05140111 क्वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं प्रत्यक्षं परोक्षं वा रिपुराजकुल निर्भर्त्सितेनातिव्यथितकर्णमूलहृदयः 05140121 स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डाद्यपुण्यद्रुमलताविषोद पानवदुभयार्थशून्यद्रविणाञ्जीवन्मृतान्स्वयं जीवन्म्रियमाण उपधावति 05140131 एकदासत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोतःस्खलनवदुभयतोऽपि दुःखदं पाखण्डमभियाति 05140141 यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि पितृपुत्रबर्हिष्मतः पितृपुत्रान्वा स खलु भक्षयति 05140151 क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुरमसुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति 05140161 क्वचित्कालविषमितराजकुलरक्षसापहृतप्रियतमधनासुः प्रमृतक इव विगतजीवलक्षण आस्ते 05140171 कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति 05140181 क्वचिद्गृहाश्रमकर्मचोदनातिभरगिरिमारुरुक्षमाणो लोकव्यसनकर्षितमनाः कण्टक शर्कराक्षेत्रं प्रविशन्निव सीदति 05140191 क्वचिच्च दुःसहेन कायाभ्यन्तरवह्निना गृहीतसारः स्वकुटुम्बाय क्रुध्यति 05140201 स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत्किञ्चन वेद शव इवापविद्धः 05140211 कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकैरलब्धनिद्राक्षणो व्यथित हृदयेनानुक्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति 05140221 कर्हि स्म चित्काममधुलवान्विचिन्वन्यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा निहतः पतत्यपारे निरये 05140231 अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मनः संसारावपनमुदाहरन्ति 05140241 मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति तस्मादपि विष्णुमित्र इत्यनवस्थितिः 05140251 क्वचिच्च शीतवाताद्यनेकाधिदैविकभौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो दुरन्त चिन्तया विषण्ण आस्ते 05140261 क्वचिन्मिथो व्यवहरन्यत्किञ्चिद्धनमन्येभ्यो वा काकिणिका मात्रमप्यपहरन्यत्किञ्चिद्वा विद्वेषमेति वित्तशाठ्यात् 05140271 अध्वन्यमुष्मिन्निम उपसर्गास्तथा सुखदुःखरागद्वेषभयाभिमानप्रमादोन्माद शोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासाधिव्याधिजन्मजरामरणादयः 05140281 क्वापि देवमायया स्त्रिया भुजलतोपगूढः प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भाकुल हृदयस्तदाश्रयावसक्तसुतदुहितृकलत्रभाषितावलोकविचेष्टितापहृतहृदय आत्मानमजितात्मापारे .अन्धे तमसि प्रहिणोति 05140291 कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात्परमाण्वादिद्विपरार्धापवर्ग कालोपलक्षणात्परिवर्तितेन वयसा रंहसा हरत आब्रह्मतृणस्तम्बादीनां भूतानामनिमिषतो मिषतां वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्डदेवताः कङ्कगृध्रबकवटप्राया आर्यसमयपरिहृताः साङ्केत्येनाभिधत्ते 05140301 यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरु वञ्चितो ब्रह्मकुलं समावसंस्तेषां शीलमुपनयनादिश्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन्शूद्रकुलं भजते निगमाचारेऽशुद्धितो यस्य मिथुनीभावः कुटुम्बभरणं यथा वानरजातेः 05140311 तत्रापि निरवरोधः स्वैरेण विहरन्नतिकृपणबुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्य कर्मणैव विस्मृतकालावधिः 05140321 क्वचिद्द्रुमवदैहिकार्थेषु गृहेषु रंस्यन्यथा वानरः सुतदारवत्सलो व्यवायक्षणः 05140331 एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि गिरिकन्दरप्राये 05140341 क्वचिच्छीतवाताद्यनेकदैविकभौतिकात्मीयानां दुःखानां प्रतिनिवारणेऽकल्पो दुरन्तविषय विषण्ण आस्ते 05140351 क्वचिन्मिथो व्यवहरन्यत्किञ्चिद्धनमुपयाति वित्तशाठ्येन 05140361 क्वचित्क्षीणधनः शय्यासनाशनाद्युपभोगविहीनो यावदप्रतिलब्धमनोरथोपगतादाने .अवसितमतिस्ततस्ततोऽवमानादीनि जनादभिलभते 05140371 एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि पूर्ववासनया मिथ उद्वहत्यथापवहति 05140381 एतस्मिन्संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नविपन्नो यत्र यस्तमु ह वावेतरस्तत्र विसृज्य जातं जातमुपादाय शोचन्मुह्यन्बिभ्यद् विवदन्क्रन्दन्संहृष्यन्गायन्नह्यमानः साधुवर्जितो नैवावर्ततेऽद्यापि यत आरब्ध एष नरलोक सार्थो यमध्वनः पारमुपदिशन्ति 05140391 यदिदं योगानुशासनं न वा एतदवरुन्धते यन्न्यस्तदण्डा मुनय उपशमशीला उपरतात्मानः समवगच्छन्ति 05140401 यदपि दिगिभजयिनो यज्विनो ये वै राजर्षयः किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृताः 05140411 कर्मवल्लीमवलम्ब्य तत आपदः कथञ्चिन्नरकाद्विमुक्तः पुनरप्येवं संसाराध्वनि वर्तमानो नरलोकसार्थमुपयाति एवमुपरि गतोऽपि 05140420 तस्येदमुपगायन्ति 05140421 आर्षभस्येह राजर्षेर्मनसापि महात्मनः 05140422 नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः 05140431 यो दुस्त्यजान्दारसुतान्सुहृद्राज्यं हृदिस्पृशः 05140432 जहौ युवैव मलवदुत्तमश्लोकलालसः 05140441 यो दुस्त्यजान्क्षितिसुतस्वजनार्थदारान् 05140442 प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् 05140443 नैच्छन्नृपस्तदुचितं महतां मधुद्विट् 05140444 सेवानुरक्तमनसामभवोऽपि फल्गुः 05140451 यज्ञाय धर्मपतये विधिनैपुणाय 05140452 योगाय साङ्ख्यशिरसे प्रकृतीश्वराय 05140453 नारायणाय हरये नम इत्युदारं 05140454 हास्यन्मृगत्वमपि यः समुदाजहार 05140461 य इदं भागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानुचरितं स्वस्त्य् अयनमायुष्यं धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुशृणोत्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति 05150010 श्रीशुक उवाच 05150011 भरतस्यात्मजः सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभ पदवीमनुवर्तमानं चानार्या अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति 05150021 तस्माद्वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् 05150031 अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः 05150041 य आत्मविद्यामाख्याय स्वयं संशुद्धो महापुरुषमनुसस्मार 05150051 प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदाः सूनवः प्रतिहर्तुः स्तुत्यामज भूमानावजनिषाताम् 05150061 भूम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद्द्रुतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा अजायत साक्षाद्भगवतो विष्णोर्जगद्रिरक्षिषया गृहीतसत्त्वस्य कलात्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्तः 05150071 स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयापादित भगवद्भक्तियोगेन चाभीक्ष्णशः परिभावितातिशुद्धमतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि निरभिमान एवावनिमजूगुपत् 05150081 तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति 05150091 गयं नृपः कः प्रतियाति कर्मभिर्यज्वाभिमानी बहुविद्धर्मगोप्ता 05150092 समागतश्रीः सदसस्पतिः सतां सत्सेवकोऽन्यो भगवत्कलामृते 05150101 यमभ्यषिञ्चन्परया मुदा सतीः सत्याशिषो दक्षकन्याः सरिद्भिः 05150102 यस्य प्रजानां दुदुहे धराशिषो निराशिषो गुणवत्सस्नुतोधाः 05150111 छन्दांस्यकामस्य च यस्य कामान्दुदूहुराजह्रुरथो बलिं नृपाः 05150112 प्रत्यञ्चिता युधि धर्मेण विप्रा यदाशिषां षष्ठमंशं परेत्य 05150121 यस्याध्वरे भगवानध्वरात्मा मघोनि माद्यत्युरुसोमपीथे 05150122 श्रद्धाविशुद्धाचलभक्तियोग समर्पितेज्याफलमाजहार 05150131 यत्प्रीणनाद्बर्हिषि देवतिर्यङ् मनुष्यवीरुत्तृणमाविरिञ्चात् 05150132 प्रीयेत सद्यः स ह विश्वजीवः प्रीतः स्वयं प्रीतिमगाद्गयस्य 05150141 गयाद्गयन्त्यां चित्ररथः सुगतिरवरोधन इति त्रयः पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधोः सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्र शतं कन्या च विषूच्यां किल जातम् 05150150 तत्रायं श्लोकः 05150151 प्रइयव्रतं वंशमिमं विरजश्चरमोद्भवः 05150152 अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा 05160010 राजोवाच 05160011 उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा सह दृश्यते 05160021 तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः सप्त सिन्धव उपकॢप्ता यत एतस्याः सप्त द्वीपविशेषविकल्पस्त्वया भगवन्खलु सूचित एतदेवाखिलमहं मानतो लक्षणतश्च सर्वं वि जिज्ञासामि 05160031 भगवतो गुणमये स्थूलरूप आवेशितं मनो ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुं तदु हैतद्गुरोऽर्हस्यनुवर्णयितुमिति 05160040 ऋषिरुवाच 05160041 न वै महाराज भगवतो मायागुणविभूतेः काष्ठां मनसा वचसा वाधिगन्तुमलं विबुधायुषापि पुरुषस्तस्मात्प्राधान्येनैव भूगोलकविशेषं नामरूपमानलक्षणतो व्याख्यास्यामः 05160051 यो वायं द्वीपः कुवलयकमलकोशाभ्यन्तरकोशो नियुतयोजनविशालः समवर्तुलो यथा पुष्करपत्रम् 05160061 यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति 05160071 एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्वतः सौवर्णः कुल गिरिराजो मेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्धनि द्वात्रिंशत्सहस्र योजनविततो मूले षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्टः 05160081 उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्यादा गिरयः प्रागायता उभयतः क्षारोदावधयो द्विसहस्रपृथव एकैकशः पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति 05160091 एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासङ्ख्यम् 05160101 तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतुः केतुमालभद्राश्वयोः सीमानं विदधाते 05160111 मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरोश्चतुर् दिशमवष्टम्भगिरय उपकॢप्ताः 05160121 चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादपप्रवराः पर्वतकेतव इवाधि सहस्रयोजनोन्नाहास्तावद्विटपविततयः शतयोजनपरिणाहाः 05160131 ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति 05160141 देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति 05160151 येष्वमरपरिवृढाः सह सुरललनाललामयूथपतय उपदेवगणैरुपगीयमान महिमानः किल विहरन्ति 05160161 मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फलान्यमृत कल्पानि पतन्ति 05160171 तेषां विशीर्यमाणानामतिमधुरसुरभिसुगन्धिबहुलारुणरसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति 05160181 यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्शसुगन्धवातो दश योजनं समन्तादनुवासयति 05160191 एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणामिभकायनिभानां रसेन जम्बू नाम नदी मेरुमन्दरशिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दयति 05160201 तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति 05160211 यदु ह वाव विबुधादयः सह युवतिभिर्मुकुटकटककटिसूत्राद्याभरणरूपेण खलु धारयन्ति 05160221 यस्तु महाकदम्बः सुपार्श्वनिरूढो यास्तस्य कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्वशिखरात्पतन्त्योऽपरेणात्मानमिलावृतमनुमोदयन्ति 05160231 या ह्युपयुञ्जानानां मुखनिर्वासितो वायुः समन्ताच्छतयोजनमनुवासयति 05160241 एवं कुमुदनिरूढो यः शतवल्शो नाम वटस्तस्य स्कन्धेभ्यो नीचीनाः पयोदधिमधुघृत गुडान्नाद्यम्बरशय्यासनाभरणादयः सर्व एव कामदुघा नदाः कुमुदाग्रात्पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति 05160251 यानुपजुषाणानां न कदाचिदपि प्रजानां वलीपलितक्लमस्वेददौर्गन्ध्यजरामयमृत्यु शीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा भवन्ति यावज्जीवं सुखं निरतिशयमेव 05160261 कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्गरुचकनिषधशिनीवासकपिलशङ्ख वैदूर्यजारुधिहंसऋषभनागकालञ्जरनारदादयो विंशतिगिरयो मेरोः कर्णिकाया इव केसरभूता मूलदेशे परित उपकॢप्ताः 05160271 जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजनसहस्रमुदगायतौ द्विसहस्रं पृथुतुङ्गौ भवतः एवमपरेण पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ प्रागायतावेवमुत्तरतस्त्रिशृङ्ग मकरावष्टभिरेतैः परिसृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः 05160281 मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत उपकॢप्तां पुरीमयुतयोजनसाहस्रीं सम चतुरस्रां शातकौम्भीं वदन्ति 05160291 तामनुपरितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयमानेन पुरोऽष्टावुपकॢप्ताः 05170010 श्रीशुक उवाच 05170011 तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्गुष्ठनख निर्भिन्नोर्ध्वाण्डकटाहविवरेणान्तःप्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजावनेजनारुण किञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला साक्षाद्भगवत्पदीत्यनुपलक्षितवचो .अभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः 05170021 यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतोऽस्मत्कुलदेवताचरणारविन्दोदकमिति यामनुसवनमुत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय औत्कण्ठ्य विवशामीलितलोचनयुगलकुड्मलविगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलककुलकोऽधुनापि परमादरेण शिरसा बिभर्ति 05170031 ततः सप्त ऋषयस्तत्प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमानमद्यापि जटाजूटैरुद्वहन्ति 05170041 ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेनावतरन्तीन्दु मण्डलमावार्य ब्रह्म सदने निपतति 05170051 तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्पन्दन्ती नदनदी पतिमेवाभिनिविशति सीतालकनन्दा चक्षुर्भद्रेति 05170061 सीता तु ब्रह्मसदनात्केसराचलादिगिरिशिखरेभ्योऽधोऽधः प्रस्रवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति 05170071 एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा केतुमालमभि चक्षुः प्रतीच्यां दिशि सरित् पतिं प्रविशति 05170081 भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद्गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधिमभिप्रविशति 05170091 तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटान्यतिरभसतररंहसा लुठयन्ती भारतमभिवर्षं दक्षिणस्यां दिशि जलधिमभिप्रविशति यस्यां स्नानार्थं चागच्छतः पुंसः पदे पदेऽश्वमेधराजसूयादीनां फलं न दुर्लभमिति 05170101 अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो मेर्वादिगिरिदुहितरः शतशः 05170111 तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट वर्षाणि स्वर्गिणां पुण्यशेषोपभोग स्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति 05170121 एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां वज्रसंहननबल वयोमोदप्रमुदितमहासौरतमिथुनव्यवायापवर्गवर्षधृतैकगर्भकलत्राणां तत्र तु त्रेता युगसमः कालो वर्तते 05170131 यत्र ह देवपतयः स्वैः स्वैर्गणनायकैर्विहितमहार्हणाः सर्वर्तुकुसुमस्तबकफल किसलयश्रियानम्यमानविटपलताविटपिभिरुपशुम्भमानरुचिरकाननाश्रमायतनवर्षगिरिद्रोणीषु तथा चामलजलाशयेषु विकचविविधनववनरुहामोदमुदितराजहंसजलकुक्कुटकारण्डवसारस चक्रवाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु जलक्रीडादिभिर्विचित्रविनोदैः सुललितसुरसुन्दरीणां कामकलिलविलासहासलीलावलोकाकृष्टमनोदृष्टयः स्वैरं विहरन्ति 05170141 नवस्वपि वर्षेषु भगवान्नारायणो महापुरुषः पुरुषाणां तदनुग्रहायात्मतत्त्व व्यूहेनात्मनाद्यापि सन्निधीयते 05170151 इलावृते तु भगवान्भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्याः शापनिमित्तज्ञो यत्प्रवेक्ष्यतः स्त्रीभावस्तत्पश्चाद्वक्ष्यामि 05170161 भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञामात्मसमाधिरूपेण सन्निधाप्यैतदभिगृणन्भव उपधावति 05170170 श्रीभगवानुवाच 05170171 ओं नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति 05170171 भजे भजन्यारणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम् 05170172 भक्तेष्वलं भावितभूतभावनं भवापहं त्वा भवभावमीश्वरम् 05170181 न यस्य मायागुणचित्तवृत्तिभिर्निरीक्षतो ह्यण्वपि दृष्टिरज्यते 05170182 ईशे यथा नोऽजितमन्युरंहसां कस्तं न मन्येत जिगीषुरात्मनः 05170191 असद्दृशो यः प्रतिभाति मायया क्षीबेव मध्वासवताम्रलोचनः 05170192 न नागवध्वोऽर्हण ईशिरे ह्रिया यत्पादयोः स्पर्शनधर्षितेन्द्रियाः 05170201 यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीनं यमनन्तमृषयः 05170202 न वेद सिद्धार्थमिव क्वचित्स्थितं भूमण्डलं मूर्धसहस्रधामसु 05170211 यस्याद्य आसीद्गुणविग्रहो महान्विज्ञानधिष्ण्यो भगवानजः किल 05170212 यत्सम्भवोऽहं त्रिवृता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजे 05170221 एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः 05170222 महानहं वैकृततामसेन्द्रियाः सृजाम सर्वे यदनुग्रहादिदम् 05170231 यन्निर्मितां कर्ह्यपि कर्मपर्वणीं मायां जनोऽयं गुणसर्गमोहितः 05170232 न वेद निस्तारणयोगमञ्जसा तस्मै नमस्ते विलयोदयात्मने 05180010 श्रीशुक उवाच 05180011 तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति 05180020 भद्रश्रवस ऊचुः 05180021 ओं नमो भगवते धर्मायात्मविशोधनाय नम इति 05180031 अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति 05180032 ध्यायन्नसद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषति 05180041 वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः 05180042 तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम् 05180051 विश्वोद्भवस्थाननिरोधकर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृतः 05180052 युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः 05180061 वेदान्युगान्ते तमसा तिरस्कृतान्रसातलाद्यो नृतुरङ्गविग्रहः 05180062 प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्तेऽवितथेहिताय इति 05180071 हरिवर्षे चापि भगवान्नरहरिरूपेणास्ते तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये तद्दयितं रूपं महापुरुषगुणभाजनो महाभागवतो दैत्यदानवकुलतीर्थीकरणशीलाचरितः प्रह्लादोऽव्यवधानानन्यभक्तियोगेन सह तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति 05180081 ओं नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान्रन्धय रन्धय तमो ग्रस ग्रस ओं स्वाहा अभयमभयमात्मनि भूयिष्ठा ओं क्ष्रौम् 05180091 स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया 05180092 मनश्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहइतुकी 05180101 मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्याद्भगवत्प्रियेषु नः 05180102 यः प्राणवृत्त्या परितुष्ट आत्मवान्सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः 05180111 यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् 05180112 हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं को वै न सेवेत मुकुन्दविक्रमम् 05180121 यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः 05180122 हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहिः 05180131 हरिर्हि साक्षाद्भगवान्शरीरिणामात्मा झषाणामिव तोयमीप्सितम् 05180132 हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम् 05180141 तस्माद्रजोरागविषादमन्यु मानस्पृहाभयदैन्याधिमूलम् 05180142 हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजताकुतोभयमिति 05180151 केतुमालेऽपि भगवान्कामदेवस्वरूपेण लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहित्णां पुत्राणां तद्वर्षपतीनां पुरुषायुषाहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजित मनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति 05180161 अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकलीलया किञ्चिदुत्तम्भितसुन्दरभ्रूमण्डल सुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रियाणि रमयते 05180171 तद्भगवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताहःसु च तद्भर्तृभिरुपास्ते इदं चोदाहरति 05180181 ओं ह्रां ह्रीं ह्रूं ओं नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलाय च्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय सहसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् 05180191 स्त्रियो व्रतैस्त्वा हृषीकेश्वरं स्वतो ह्याराध्य लोके पतिमाशासतेऽन्यम् 05180192 तासां न ते वै परिपान्त्यपत्यं प्रियं धनायूंषि यतोऽस्वतन्त्राः 05180201 स वै पतिः स्यादकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् 05180202 स एक एवेतरथा मिथो भयं नैवात्मलाभादधि मन्यते परम् 05180211 या तस्य ते पादसरोरुहार्हणं निकामयेत्साखिलकामलम्पटा 05180212 तदेव रासीप्सितमीप्सितोऽर्चितो यद्भग्नयाच्ञा भगवन्प्रतप्यते 05180221 मत्प्राप्तयेऽजेशसुरासुरादयस्तप्यन्त उग्रं तप ऐन्द्रिये धियः 05180222 ऋते भवत्पादपरायणान्न मां विन्दन्त्यहं त्वद्धृदया यतोऽजित 05180231 स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं कराम्बुजं यत्त्वदधायि सात्वताम् 05180232 बिभर्षि मां लक्ष्म वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुरिति 05180241 रम्यके च भगवतः प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनोः प्राक् प्रदर्शितं स इदानीमपि महता भक्तियोगेनाराधयतीदं चोदाहरति 05180251 ओं नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे सहसे बलाय महामत्स्याय नम इति 05180261 अन्तर्बहिश्चाखिललोकपालकैरदृष्टरूपो विचरस्युरुस्वनः 05180262 स ईश्वरस्त्वं य इदं वशेऽनयन्नाम्ना यथा दारुमयीं नरः स्त्रियम् 05180271 यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक्समेत्य च 05180272 पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपं स्थाणु यदत्र दृश्यते 05180281 भवान्युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् 05180282 मया सहोरु क्रमतेऽज ओजसा तस्मै जगत्प्राणगणात्मने नम इति 05180291 हिरण्मयेऽपि भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह वर्षपुरुषैः पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति 05180301 ओं नमो भगवते अकूपाराय सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते 05180311 यद्रूपमेतन्निजमाययार्पितमर्थस्वरूपं बहुरूपरूपितम् 05180312 सङ्ख्या न यस्यास्त्ययथोपलम्भनात्तस्मै नमस्तेऽव्यपदेशरूपिणे 05180321 जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवर्षिपितृभूतमैन्द्रियम् 05180322 द्यौः खं क्षितिः शैलसरित्समुद्र द्वीपग्रहर्क्षेत्यभिधेय एकः 05180331 यस्मिन्नसङ्ख्येयविशेषनाम रूपाकृतौ कविभिः कल्पितेयम् 05180332 सङ्ख्या यया तत्त्वदृशापनीयते तस्मै नमः साङ्ख्यनिदर्शनाय ते इति 05180341 उत्तरेषु च कुरुषु भगवान्यज्ञपुरुषः कृतवराहरूप आस्ते तं तु देवी हैषा भूः सह कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति 05180351 ओं नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते 05180361 यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्विव जातवेदसम् 05180362 मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर्नम ईरितात्मने 05180371 द्रव्यक्रियाहेत्वयनेशकर्तृभिर्मायागुणैर्वस्तुनिरीक्षितात्मने 05180372 अन्वीक्षयाङ्गातिशयात्मबुद्धिभिर्निरस्तमायाकृतये नमो नमः 05180381 करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितमीक्षितुर्गुणैः 05180382 माया यथायो भ्रमते तदाश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे 05180391 प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसूकरः 05180392 कृत्वाग्रदंष्ट्रे निरगादुदन्वतः क्रीडन्निवेभः प्रणतास्मि तं विभुमिति 05190010 श्रीशुक उवाच 05190011 किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरण सन्निकर्षाभिरतः परमभागवतो हनुमान्सह किम्पुरुषैरविरतभक्तिरुपास्ते 05190021 आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुपशृणोति स्वयं चेदं गायति 05190031 ओं नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मन उपासित लोकाय नमः साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नम इति 05190041 यत्तद्विशुद्धानुभवमात्रमेकं स्वतेजसा ध्वस्तगुणव्यवस्थम् 05190042 प्रत्यक्प्रशान्तं सुधियोपलम्भनं ह्यनामरूपं निरहं प्रपद्ये 05190051 मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः 05190052 कुतोऽन्यथा स्याद्रमतः स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य 05190061 न वै स आत्मात्मवतां सुहृत्तमः सक्तस्त्रिलोक्यां भगवान्वासुदेवः 05190062 न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि विहातुमर्हति 05190071 न जन्म नूनं महतो न सौभगं न वाङ्न बुद्धिर्नाकृतिस्तोषहेतुः 05190072 तैर्यद्विसृष्टानपि नो वनौकसश्चकार सख्ये बत लक्ष्मणाग्रजः 05190081 सुरोऽसुरो वाप्यथ वानरो नरः सर्वात्मना यः सुकृतज्ञमुत्तमम् 05190082 भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान्दिवमिति 05190091 भारतेऽपि वर्षे भगवान्नरनारायणाख्य आकल्पान्तमुपचितधर्मज्ञान वैराग्यैश्वर्योपशमोपरमात्मोपलम्भनमनुग्रहायात्मवतामनुकम्पया तपोऽव्यक्तगतिश्चरति 05190101 तं भगवान्नारदो वर्णाश्रमवतीभिर्भारतीभिः प्रजाभिर्भगवत्प्रोक्ताभ्यां साङ्ख्य योगाभ्यां भगवदनुभावोपवर्णनं सावर्णेरुपदेक्ष्यमाणः परमभक्तिभावेनोपसरति इदं चाभिगृणाति 05190111 ओं नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नर नारायणाय परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति 05190120 गायति चेदम् 05190121 कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकैः 05190122 द्रष्टुर्न दृग्यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे 05190131 इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् 05190132 यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवरः 05190141 यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् 05190142 शङ्केत विद्वान्कुकलेवरात्ययाद्यस्तस्य यत्नः श्रम एव केवलम् 05190151 तन्नः प्रभो त्वं कुकलेवरार्पितां त्वन्माययाहंममतामधोक्षज 05190152 भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावमिति 05190161 भारतेऽप्यस्मिन्वर्षे सरिच्छैलाः सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभः कूटकः कोल्लकः सह्यो देवगिरिरृष्यमूकः श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमानृक्षगिरिः पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्रकीलः कामगिरिरिति चान्ये च शतसहस्रशः शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च सन्त्यसङ्ख्याताः 05190171 एतासामपो भारत्यः प्रजा नामभिरेव पुनन्तीनामात्मना चोपस्पृशन्ति 05190181 चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णावेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुरन्धः शोणश्च नदौ महानदी वेदस्मृतिरृषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश्चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी विश्वेति महानद्यः 05190191 अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्य मानुषनारकगतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्ण विधानमपवर्गश्चापि भवति 05190201 योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्य निमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि महापुरुषपुरुष प्रसङ्गः 05190210 एतदेव हि देवा गायन्ति 05190211 अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः 05190212 यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि नः 05190221 किं दुष्करैर्नः क्रतुभिस्तपोव्रतैर्दानादिभिर्वा द्युजयेन फल्गुना 05190222 न यत्र नारायणपादपङ्कज स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् 05190231 कल्पायुषां स्थानजयात्पुनर्भवात्क्षणायुषां भारतभूजयो वरम् 05190232 क्षणेन मर्त्येन कृतं मनस्विनः सन्न्यस्य संयान्त्यभयं पदं हरेः 05190241 न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः 05190242 न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम् 05190251 प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम् 05190252 न वै यतेरन्नपुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम् 05190261 यैः श्रद्धया बर्हिषि भागशो हविर्निरुप्तमिष्टं विधिमन्त्रवस्तुतः 05190262 एकः पृथङ्नामभिराहुतो मुदा गृह्णाति पूर्णः स्वयमाशिषां प्रभुः 05190271 सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थिता यतः 05190272 स्वयं विधत्ते भजतामनिच्छतामिच्छापिधानं निजपादपल्लवम् 05190281 यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य सूक्तस्य कृतस्य शोभनम् 05190282 तेनाजनाभे स्मृतिमज्जन्म नः स्याद्वर्षे हरिर्यद्भजतां शं तनोति 05190290 श्रीशुक उवाच 05190291 जम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरश्वान्वेषण इमां महीं परितो निखनद्भिरुपकल्पितान् 05190301 तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिणः पाञ्चजन्यः सिंहलो लङ्केति 05190311 एवं तव भारतोत्तम जम्बूद्वीपवर्षविभागो यथोपदेशमुपवर्णित इति 05200010 श्रीशुक उवाच 05200011 अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते 05200021 जम्बूद्वीपोऽयं यावत्प्रमाणविस्तारस्तावता क्षारोदधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन लवणोदधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन प्लक्षो जम्बू प्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्म योगेनोपरराम 05200031 शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाताः 05200041 मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान्सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैलाः अरुणा नृम्णाङ्गिरसी सावित्री सुप्तभाता ऋतम्भरा सत्यम्भरा इति महानद्यः यासां जलोपस्पर्शनविधूतरजस् तमसो हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषो विबुधोपमसन्दर्शन प्रजननाः स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते 05200051 प्रत्नस्य विष्णो रूपं यत्सत्यस्यर्तस्य ब्रह्मणः 05200052 अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति 05200061 प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः सहो बलं बुद्धिर्विक्रम इति च सर्वेषामउत्पत्तिकी सिद्धिरविशेषेण वर्तते 05200071 प्लक्षः स्वसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्विगुणविशालः समानेन सुरोदेनावृतः परिवृङ्क्ते 05200081 यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयमाहुर्भगवतश्छन्दःस्तुतः पतत्त्रि राजस्य सा द्वीपहूतये उपलक्ष्यते 05200091 तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्वसुतेभ्यः सप्तभ्यस्तन्नामानि सप्तवर्षाणि व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति 05200101 तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाताः स्वरसः शतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्प वर्षः सहस्रश्रुतिरिति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति 05200111 तद्वर्षपुरुषाः श्रुतधरवीर्यधरवसुन्धरेषन्धरसंज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन यजन्ते 05200121 स्वगोभिः पितृदेवेभ्यो विभजन्कृष्णशुक्लयोः 05200122 प्रजानां सर्वासां राजा न्धः सोमो न आस्त्विति 05200131 एवं सुरोदाद्बहिस्तद्द्विगुणः समानेनावृतो घृतोदेन यथापूर्वः कुशद्वीपो यस्मिन्कुश स्तम्बो देवकृतस्तद्द्वीपाख्याकरो ज्वलन इवापरः स्वशष्परोचिषा दिशो विराजयति 05200141 तद्द्वीपपतिः प्रइयव्रतो राजन्हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथा भागं विभज्य स्वयं तप आतिष्ठत वसुवसुदानदृढरुचिनाभिगुप्तस्तुत्यव्रतविविक्तवामदेव नामभ्यः 05200151 तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः सप्त सप्तैव चक्रश्चतुःशृङ्गः कपिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति 05200161 यासां पयोभिः कुशद्वीपउकसः कुशलकोविदाभियुक्तकुलकसंज्ञा भगवन्तं जातवेद सरूपिणं कर्मकौशलेन यजन्ते 05200171 परस्य ब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् 05200172 देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति 05200181 तथा घृतोदाद्बहिः क्रौञ्चद्वीपो द्विगुणः स्वमानेन क्षीरोदेन परित उपकॢप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन्क्रौञ्चो नाम पर्वतराजो द्वीपनामनिर्वर्तक आस्ते 05200191 योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव 05200201 तस्मिन्नपि प्रइयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु सप्त रिक्थादान्वर्षपान्निवेश्य स्वयं भगवान्भगवतः परमकल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम 05200211 आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति 05200221 यासामम्भः पवित्रममलमुपयुञ्जानाः पुरुषऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवमपां पूर्णेनाञ्जलिना यजन्ते 05200231 आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवःसुवः 05200232 ता नः पुनीतामीवघ्नीः स्पृशतामात्मना भुव इति 05200241 एवं पुरस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परीतो यस्मिन्शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य ह महासुरभि गन्धस्तं द्वीपमनुवासयति 05200251 तस्यापि प्रइयव्रत एवाधिपतिर्नाम्ना मेधातिथिः सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान्पुरोजवमनोजवपवमानधूम्रानीकचित्ररेफबहुरूपविश्वधार संज्ञान्निधाप्याधिपतीन्स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश 05200261 एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो महानस इति अनघायुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति 05200271 तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं प्राणायामविधूतरजस्तमसः परमसमाधिना यजन्ते 05200281 अन्तःप्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः 05200282 अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे स्फुटम् 05200291 एवमेव दधिमण्डोदात्परतः पुष्करद्वीपस्ततो द्विगुणायामः समन्तत उपकल्पितः समानेन स्वादूदकेन समुद्रेण बहिरावृतो यस्मिन्बृहत्पुष्करं ज्वलनशिखामलकनक पत्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितम् 05200301 तद्द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपराचीनवर्षयोर्मर्यादाचलोऽयुत योजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टात्सूर्य रथस्य मेरुं परिभ्रमतः संवत्सरात्मकं चक्रं देवानामहोरात्राभ्यां परिभ्रमति 05200311 तद्द्वीपस्याप्यधिपतिः प्रइयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणकधातकिनामानौ वर्ष पती नियुज्य स स्वयं पूर्वजवद्भगवत्कर्मशील एवास्ते 05200321 तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण कर्मणाराधयन्तीदं चोदाहरन्ति 05200331 यत्तत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोऽर्चयेत् 05200332 एकान्तमद्वयं शान्तं तस्मै भगवते नम इति 05200341 ततः परस्ताल्लोकालोकनामाचलो लोकालोकयोरन्तराले परित उपक्षिप्तः 05200351 यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमिः काञ्चन्यन्यादर्शतलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित्पुनः प्रत्युपलभ्यते तस्मात्सर्वसत्त्वपरिहृतासीत् 05200361 लोकालोक इति समाख्या यदनेनाचलेन लोकालोकस्यान्तर्वर्तिनावस्थाप्यते 05200371 स लोकत्रयान्ते परित ईश्वरेण विहितो यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां गभस्तयोऽर्वाचीनांस्त्रीन्लोकानावितन्वाना न कदाचित्पराचीना भवितुमुत्सहन्ते तावदुन्नहनायामः 05200381 एतावान्लोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तितः कविभिः स तु पञ्चाशत्कोटिगणितस्य भू गोलस्य तुरीयभागोऽयं लोकालोकाचलः 05200391 तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिलजगद्गुरुणाधिनिवेशिता ये द्विरदपतय ऋषभः पुष्करचूडो वामनोऽपराजित इति सकललोकस्थितिहेतवः 05200401 तेषां स्वविभूतीनां लोकपालानां च विविधवीर्योपबृंहणाय भगवान्परममहापुरुषो महाविभूतिपतिरन्तर्याम्यात्मनो विशुद्धसत्त्वं धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्ध्य् उपलक्षणं विष्वक्सेनादिभिः स्वपार्षदप्रवरैः परिवारितो निजवरायुधोपशोभितैर्निजभुजदण्डैः सन्धारयमाणस्तस्मिन्गिरिवरे समन्तात्सकललोकस्वस्तय आस्ते 05200411 आकल्पमेवं वेषं गत एष भगवानात्मयोगमायया विरचितविविधलोकयात्रा गोपीयायेत्यर्थः 05200421 योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च व्याख्यातं यद्बहिर्लोकालोकाचलात्ततः परस्ताद्योगेश्वरगतिं विशुद्धामुदाहरन्ति 05200431 अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम् 05200432 सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः 05200441 मृतेऽण्ड एष एतस्मिन्यदभूत्ततो मार्तण्ड इति व्यपदेशः हिरण्यगर्भ इति यद्धिरण्याण्ड समुद्भवः 05200451 सूर्येण हि विभज्यन्ते दिशः खं द्यौर्मही भिदा 05200452 स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः 05200461 देवतिर्यङ्मनुष्याणां सरीसृपसवीरुधाम् 05200462 सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः 05210010 श्रीशुक उवाच 05210011 एतावानेव भूवलयस्य सन्निवेशः प्रमाणलक्षणतो व्याख्यातः 05210021 एतेन हि दिवो मण्डलमानं तद्विद उपदिशन्ति यथा द्विदलयोर्निष्पावादीनां ते अन्तरेणान्तरिक्षं तदुभयसन्धितम् 05210031 यन्मध्यगतो भगवांस्तपतां पतिस्तपन आतपेन त्रिलोकीं प्रतपत्यवभासयत्यात्म भासा स एष उदगयनदक्षिणायनवैषुवतसंज्ञाभिर्मान्द्यशैघ्र्य समानाभिर्गतिभिरारोहणावरोहणसमानस्थानेषु यथासवनमभिपद्यमानो मकरादिषु राशिष्वहोरात्राणि दीर्घह्रस्वसमानानि विधत्ते 05210041 यदा मेषतुलयोर्वर्तते तदाहोरात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहान्येव वर्धन्ते ह्रसति च मासि मास्येकैका घटिका रात्रिषु 05210051 यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहोरात्राणि विपर्ययाणि भवन्ति 05210061 यावद्दक्षिणायनमहानि वर्धन्ते यावदुदगयनं रात्रयः 05210071 एवं नव कोटय एकपञ्चाशल्लक्षाणि योजनानां मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान्मेरोर्देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद्वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम तासूदयमध्याह्नास्तमय निशीथानीति भूतानां प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण मेरोश्चतुर्दिशम् 05210081 तत्रत्यानां दिवसमध्यङ्गत एव सदादित्यस्तपति सव्येनाचलं दक्षिणेन करोति 05210091 यत्रोदेति तस्य ह समानसूत्रनिपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैष समान सूत्रनिपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् 05210101 यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदशघटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां सार्धद्वादशलक्षाणि साधिकानि चोपयाति 05210111 एवं ततो वारुणीं सौम्यामैन्द्रीं च पुनस्तथान्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश् चक्रे समभ्युद्यन्ति सह वा निम्लोचन्ति 05210121 एवं मुहूर्तेन चतुस्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ चतसृषु परिवर्तते पुरीषु 05210131 यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर्मूर्धनि कृतो मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्र चक्रवद्भ्रमन्मानसोत्तरगिरौ परिभ्रमति 05210141 तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्षस्तुर्यमानेन सम्मितस्तैलयन्त्राक्षवद्ध्रुवे कृतोपरि भागः 05210151 रथनीडस्तु षट्त्रिंशल्लक्षयोजनायतस्तत्तुरीयभागविशालस्तावान्रविरथयुगो यत्र हयाश्छन्दोनामानः सप्तारुणयोजिता वहन्ति देवमादित्यम् 05210161 पुरस्तात्सवितुररुणः पश्चाच्च नियुक्तः सौत्ये कर्मणि किलास्ते 05210171 तथा वालिखिल्या ऋषयोऽङ्गुष्ठपर्वमात्राः षष्टिसहस्राणि पुरतः सूर्यं सूक्तवाकाय नियुक्ताः संस्तुवन्ति 05210181 तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्येकैकशो गणाः सप्त चतुर्दश मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं पृथङ्नानानामानः पृथक् कर्मभिर्द्वन्द्वश उपासते 05220010 राजोवाच 05220011 यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं प्रचलितं चाप्रदक्षिणं भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति 05220020 स होवाच 05220021 यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेष्वप्युपलभ्यमानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे चोपलभ्यमानत्वात् 05220031 स एष भगवानादिपुरुष एव साक्षान्नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्म विशुद्धिनिमित्तं कविभिरपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिष्वृतुषु यथोप जोषमृतुगुणान्विदधाति 05220041 तमेतमिह पुरुषास्त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचैः कर्मभिराम्नातैर्योग वितानैश्च श्रद्धया यजन्तोऽञ्जसा श्रेयः समधिगच्छन्ति 05220051 अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण नभोवलयस्य कालचक्रगतो द्वादश मासान्भुङ्क्ते राशिसंज्ञान्संवत्सरावयवान्मासः पक्षद्वयं दिवा नक्तं चेति सपादर्क्ष द्वयमुपदिशन्ति यावता षष्ठमंशं भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयवः 05220061 अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं कालमयनमाचक्षते 05220071 अथ च यावन्नभोमण्डलं सह द्यावापृथिव्योर्मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति भानोर्मान्द्यशैघ्र्यसम गतिभिः समामनन्ति 05220081 एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सर भुक्तिं पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते 05220091 अथ चापूर्यमाणाभिश्च कलाभिरमराणां क्षीयमाणाभिश्च कलाभिः पित्णामहोरात्राणि पूर्व पक्षापरपक्षाभ्यां वितन्वानः सर्वजीवनिवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता मुहूर्तैर्भुङ्क्ते 05220101 य एष षोडशकलः पुरुषो भगवान्मनोमयोऽन्नमयोऽमृतमयो देवपितृमनुष्यभूतपशु पक्षिसरीसृपवीरुधां प्राणाप्यायनशीलत्वात्सर्वमय इति वर्णयन्ति 05220111 तत उपरिष्टाद्द्विलक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि सहाभिजिताष्टाविंशतिः 05220121 तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते पुरतः पश्चात्सहैव वार्कस्य शैघ्र्य मान्द्यसाम्याभिर्गतिभिरर्कवच्चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भग्रहोपशमनः 05220131 उशनसा बुधो व्याख्यातस्तत उपरिष्टाद्द्विलक्षयोजनतो बुधः सोमसुत उपलभ्यमानः प्रायेण शुभकृद्यदार्काद्व्यतिरिच्येत तदातिवाताभ्रप्रायानावृष्ट्यादिभयमाशंसते 05220141 अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उपलभ्यमानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो राशीन्द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभग्रहोऽघशंसः 05220151 तत उपरिष्टाद्द्विलक्षयोजनान्तरगता भगवान्बृहस्पतिरेकैकस्मिन्राशौ परिवत्सरं परिवत्सरं चरति यदि न वक्रः स्यात्प्रायेणानुकूलो ब्राह्मणकुलस्य 05220161 तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमानः शनैश्चर एकैकस्मिन्राशौ त्रिंशन्मासान्विलम्बमानः सर्वानेवानुपर्येति तावद्भिरनुवत्सरैः प्रायेण हि सर्वेषामशान्तिकरः 05220171 तत उत्तरस्मादृषय एकादशलक्षयोजनान्तर उपलभ्यन्ते य एव लोकानां शमनुभावयन्तो भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति 05230010 श्रीशुक उवाच 05230011 अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महाभागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानं दक्षिणतः क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णितः 05230021 स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनामनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्वदवभासते 05230031 यथा मेढीस्तम्भ आक्रमणपशवः संयोजितास्त्रिभिस्त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्त्येवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ्क्रमन्ति नभसि यथा मेघाः श्येनादयो वायुवशाः कर्मसारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भुवि न पतन्ति 05230041 केचनैतज्ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योग धारणायामनुवर्णयन्ति 05230051 यस्य पुच्छाग्रेऽवाक्षिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो धर्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षयः तस्य दक्षिणावर्तकुण्डली भूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति दक्षिणायनानि तु सव्ये यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवाः समसङ्ख्या भवन्ति पृष्ठे त्वजवीथी आकाशगङ्गा चोदरतः 05230061 पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्राश्लेषे च दक्षिणवामयोः पश्चिमयोः पादयोरभिजिदुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासङ्ख्यं श्रवणपूर्वाषाढे दक्षिण वामयोर्लोचनयोर्धनिष्ठा मूलं च दक्षिणवामयोः कर्णयोर्मघादीन्यष्ट नक्षत्राणि दक्षिणायनानि वामपार्श्ववङ्क्रिषु युञ्जीत तथैव मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्क्रिषु प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत् 05230071 उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना स्तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारागणाः 05230081 एतदु हैव भगवतो विष्णोः सर्वदेवतामयं रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषायाभिधीमहीति 05230091 ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् 05230092 नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् 05240010 श्रीशुक उवाच 05240011 अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत भगवदनुकम्पया स्वयमसुरापसदः सइंहिकेयो ह्यतदर्हस्तस्य तात जन्म कर्माणि चोपरिष्टाद्वक्ष्यामः 05240021 यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजनायुतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं राहोर्यः पर्वणि तद्व्यवधानकृद्वैरानुबन्धः सूर्या चन्द्रमसावभिधावति 05240031 तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा दुर्विषहं मुहुः परिवर्तमानमभ्यवस्थितो मुहूर्तमुद्विजमानश्चकित हृदय आरादेव निवर्तते तदुपरागमिति वदन्ति लोकाः 05240041 ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि तावन्मात्र एव 05240051 ततोऽधस्ताद्यक्षरक्षःपिशाचप्रेतभूतगणानां विहाराजिरमन्तरिक्षं यावद्वायुः प्रवाति यावन्मेघा उपलभ्यन्ते 05240061 ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी यावद्धंसभासश्येनसुपर्णादयः पतत्त्रि प्रवरा उत्पतन्तीति 05240071 उपवर्णितं भूमेर्यथासन्निवेशावस्थानमवनेरप्यधस्तात्सप्त भूविवरा एकैकशो योजनायुतान्तरेणायामविस्तारेणोपकॢप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालमिति 05240081 एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककामभोगैश्वर्यानन्दभूतिविभूतिभिः सुसमृद्ध भवनोद्यानाक्रीडविहारेषु दैत्यदानवकाद्रवेया नित्यप्रमुदितानुरक्तकलत्रापत्यबन्धुसुहृद् अनुचरा गृहपतय ईश्वरादप्यप्रतिहतकामा मायाविनोदा निवसन्ति 05240091 येषु महाराज मयेन मायाविना विनिर्मिताः पुरो नानामणिप्रवरप्रवेकविरचितविचित्रभवन प्राकारगोपुरसभाचैत्यचत्वरायतनादिभिर्नागासुरमिथुनपारावतशुकसारिकाकीर्णकृत्रिम भूमिभिर्विवरेश्वरगृहोत्तमैः समलङ्कृताश्चकासति 05240101 उद्यानानि चातितरां मनैन्द्रियानन्दिभिः कुसुमफलस्तबकसुभगकिसलयावनतरुचिर विटपविटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुनविविधविहङ्गमजलाशयानाममलजलपूर्णानां झषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलयकह्लारनीलोत्पललोहितशतपत्रादिवनेषु कृत निकेतनानामेकविहाराकुलमधुरविविधस्वनादिभिरिन्द्रियोत्सवैरमरलोकश्रियमतिशयितानि 05240111 यत्र ह वाव न भयमहोरात्रादिभिः कालविभागैरुपलक्ष्यते 05240121 यत्र हि महाहिप्रवरशिरोमणयः सर्वं तमः प्रबाधन्ते 05240131 न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपानस्नानादिभिराधयो व्याधयो वलीपलित जरादयश्च देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोऽवस्थाश्च भवन्ति 05240141 न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना भगवत्तेजसश्चक्रापदेशात् 05240151 यस्मिन्प्रविष्टेऽसुरवधूनां प्रायः पुंसवनानि भयादेव स्रवन्ति पतन्ति च 05240161 अथातले मयपुत्रोऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्णवतिर्मायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस्त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्वविलासावलोकनानुराग स्मितसंलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष ईश्वरोऽहं सिद्धो .अहमित्ययुतमहागजबलमात्मानमभिमन्यमानः कत्थते मदान्ध इव 05240171 ततोऽधस्ताद्वितले हरो भगवान्हाटकेश्वरः स्वपार्षदभूतगणावृतः प्रजापति सर्गोपबृंहणाय भवो भवान्या सह मिथुनीभूत आस्ते यतः प्रवृत्ता सरित्प्रवरा हाटकी नाम भवयोर्वीर्येण यत्र चित्रभानुर्मातरिश्वना समिध्यमान ओजसा पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर्धारयन्ति 05240181 ततोऽधस्तात्सुतले उदारश्रवाः पुण्यश्लोको विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामनरूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुनः प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रियाभिजुष्टः स्वधर्मेणाराधयंस्तमेव भगवन्तमाराधनीयमपगतसाध्वस आस्तेऽधुनापि 05240191 नो एवैतत्साक्षात्कारो भूमिदानस्य यत्तद्भगवत्यशेषजीवनिकायानां जीवभूतात्मभूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहितमनसा सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्य यद्बिलनिलयैश्वर्यम् 05240201 यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवशः सकृन्नामाभिगृणन्पुरुषः कर्म बन्धनमञ्जसा विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवोऽन्यथैवोपलभन्ते 05240211 तद्भक्तानामात्मवतां सर्वेषामात्मन्यात्मद आत्मतयैव 05240221 न वै भगवान्नूनममुष्यानुजग्राह यदुत पुनरात्मानुस्मृतिमोषणं मायामय भोगैश्वर्यमेवातनुतेति 05240231 यत्तद्भगवतानधिगतान्योपायेन याच्ञाच्छलेनापहृतस्वशरीरावशेषितलोकत्रयो वरुण पाशैश्च सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच 05240241 नूनं बतायं भगवानर्थेषु न निष्णातो योऽसाविन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस्तमतिहाय स्वयमुपेन्द्रेणात्मानमयाचतात्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीर वयसः कालस्य मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम् 05240251 यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवतः परमिति भगवतोपरते खलु स्वपितरि 05240261 तस्य महानुभावस्यानुपथममृजितकषायः को वास्मद्विधः परिहीणभगवदनुग्रह उपजिगमिषतीति 05240271 तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान्स्वयमखिलजगद्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग् विजय उच्चाटितः 05240281 ततोऽधस्तात्तलातले मयो नाम दानवेन्द्रस्त्रिपुराधिपतिर्भगवता पुरारिणा त्रिलोकीशं चिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत्प्रसादाल्लब्धपदो मायाविनामाचार्यो महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते 05240291 ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गणः कुहक तक्षककालियसुषेणादिप्रधाना महाभोगवन्तः पतत्त्रिराजाधिपतेः पुरुष वाहादनवरतमुद्विजमानाः स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन क्वचित्प्रमत्ता विहरन्ति 05240301 ततोऽधस्ताद्रसातले दैतेया दानवाः पणयो नाम निवातकवचाः कालेया हिरण्यपुरवासिन इति विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो भगवतः सकललोकानुभावस्य हरेरेव तेजसा प्रतिहतबलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्रदूत्या वाग्भिर्मन्त्रवर्णाभिरिन्द्राद्बिभ्यति 05240311 ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेत धनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा निवसन्ति येषामु ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां फणासु विरचिता महामणयो रोचिष्णवः पाताल विवरतिमिरनिकरं स्वरोचिषा विधमन्ति 05250010 श्रीशुक उवाच 05250011 तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगवतस्तामसी समाख्यातानन्त इति सात्वतीया द्रष्टृदृश्ययोः सङ्कर्षणमहमित्यभिमानलक्षणं यं सङ्कर्षणमित्याचक्षते 05250021 यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्तेः सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते 05250031 यस्य ह वा इदं कालेनोपसञ्जिहीर्षतोऽमर्षविरचितरुचिरभ्रमद्भ्रुवोरन्तरेण साङ्कर्षणो नाम रुद्र एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् 05250041 यस्याङ्घ्रिकमलयुगलारुणविशदनखमणिषण्डमण्डलेष्वहिपतयः सह सात्वतर्षभैरेकान्तभक्तियोगेनावनमन्तः स्ववदनानि परिस्फुरत्कुण्डलप्रभामण्डितगण्ड स्थलान्यतिमनोहराणि प्रमुदितमनसः खलु विलोकयन्ति 05250051 यस्यैव हि नागराजकुमार्य आशिष आशासानाश्चार्वङ्गवलयविलसितविशदविपुलधवल सुभगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कुमपङ्कानुलेपेनावलिम्पमानास्तद् अभिमर्शनोन्मथितहृदयमकरध्वजावेशरुचिरललितस्मितास्तदनुरागमदमुदितमद विघूर्णितारुणकरुणावलोकनयनवदनारविन्दं सव्रीडं किल विलोकयन्ति 05250061 स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते 05250071 ध्यायमानः सुरासुरोरगसिद्धगन्धर्वविद्याधरमुनिगणैरनवरतमदमुदितविकृत विह्वललोचनः सुललितमुखरिकामृतेनाप्यायमानः स्वपार्षदविबुधयूथपतीनपरिम्लानरागनव तुलसिकामोदमध्वासवेन माद्यन्मधुकरव्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नील वासा एककुण्डलो हलककुदि कृतसुभगसुन्दरभुजो भगवान्महेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति 05250081 य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादिकालकर्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति तस्यानुभावान्भगवान्स्वायम्भुवो नारदः सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयामास 05250091 उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः 05250092 सत्त्वाद्याः प्रकृतिगुणा यदीक्षयासन् 05250093 यद्रूपं ध्रुवमकृतं यदेकमात्मन् 05250094 नानाधात्कथमु ह वेद तस्य वर्त्म 05250101 मूर्तिं नः पुरुकृपया बभार सत्त्वं 05250102 संशुद्धं सदसदिदं विभाति तत्र 05250103 यल्लीलां मृगपतिराददेऽनवद्याम् 05250104 आदातुं स्वजनमनांस्युदारवीर्यः 05250111 यन्नाम श्रुतमनुकीर्तयेदकस्माद् 05250112 आर्तो वा यदि पतितः प्रलम्भनाद्वा 05250113 हन्त्यंहः सपदि नृणामशेषमन्यं 05250114 कं शेषाद्भगवत आश्रयेन्मुमुक्षुः 05250121 मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो 05250122 भूगोलं सगिरिसरित्समुद्रसत्त्वम् 05250123 आनन्त्यादनिमितविक्रमस्य भूम्नः 05250124 को वीर्याण्यधि गणयेत्सहस्रजिह्वः 05250131 एवम्प्रभावो भगवाननन्तो 05250132 दुरन्तवीर्योरुगुणानुभावः 05250133 मूले रसायाः स्थित आत्मतन्त्रो 05250134 यो लीलया क्ष्मां स्थितये बिभर्ति 05250141 एता ह्येवेह नृभिरुपगन्तव्या गतयो यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिताः कामान्कामयमानैः 05250151 एतावतीर्हि राजन्पुंसः प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय उच्चावचा विसदृशा यथा प्रश्नं व्याचख्ये किमन्यत्कथयाम इति 05260010 राजोवाच 05260011 महर्ष एतद्वैचित्र्यं लोकस्य कथमिति 05260020 ऋषिरुवाच 05260021 त्रिगुणत्वात्कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः सर्वा एव सर्वस्य तारतम्येन भवन्ति 05260021 अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तुः श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति या ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणाः सृतयः सहस्रशः प्रवृत्तास्तासां प्राचुर्येणानुवर्णयिष्यामः 05260030 राजोवाच 05260031 नरका नाम भगवन्किं देशविशेषा अथवा बहिस्त्रिलोक्या आहोस्विदन्तराल इति 05260040 ऋषिरुवाच 05260041 अन्तराल एव त्रिजगत्यास्तु दिशि दक्षिणस्यामधस्ताद्भूमेरुपरिष्टाच्च जलाद्यस्यामग्निष्वात्तादयः पितृगणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति 05260051 यत्र ह वाव भगवान्पितृराजो वैवस्वतः स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासनः सगणो दमं धारयति 05260061 तत्र हैके नरकानेकविंशतिं गणयन्ति अथ तांस्ते राजन्नामरूपलक्षणतो .अनुक्रमिष्यामस्तामिस्रोऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः कालसूत्रमसिपत्रवनं सूकरमुखमन्धकूपः कृमिभोजनः सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः सारमेयादनमवीचिरयःपानमिति किञ्च क्षारकर्दमो रक्षोगण भोजनः शूलप्रोतो दन्दशूकोऽवटनिरोधनः पर्यावर्तनः सूचीमुखमित्यष्टाविंशतिर्नरका विविध यातनाभूमयः 05260071 तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरुषैरति भयानकैस्तामिस्रे नरके बलान्निपात्यते अनशनानुदपानदण्डताडन सन्तर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र कश्मलमासादित एकदैव मूर्च्छामुपयाति तामिस्र प्राये 05260081 एवमेवान्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो यातना स्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति यथा वनस्पतिर्वृश्च्यमानमूलस्तस्मादन्धतामिस्रं तमुपदिशन्ति 05260091 यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह विहाय स्वयमेव तदशुभेन रौरवे निपतति 05260101 ये त्विह यथैवामुना विहिंसिता जन्तवः परत्र यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति सर्पादतिक्रूरसत्त्वस्यापदेशः 05260111 एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं देहम्भरः 05260121 यस्त्विह वा उग्रः पशून्पक्षिणो वा प्राणत उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र यमानुचराः कुम्भीपाके तप्ततैले उपरन्धयन्ति 05260131 यस्त्विह ब्रह्मध्रुक्स कालसूत्रसंज्ञके नरके अयुतयोजनपरिमण्डले ताम्रमये तप्त खले उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशितः क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहिः शरीर आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति च यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि 05260141 यस्त्विह वै निजवेदपथादनापद्यपगतः पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र हासावितस्ततो धावमान उभयतो धारैस्तालवनासिपत्रैश्छिद्यमान सर्वाङ्गो हा हतोऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे निपतति स्वधर्महा पाखण्डानुगतं फलं भुङ्क्ते 05260151 यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान्नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्त स्वरेण स्वनयन्क्वचिन्मूर्च्छितः कश्मलमुपगतो यथैवेहादृष्टदोषा उपरुद्धाः 05260161 यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीनामविविक्तपरव्यथानां स्वयं पुरुषोपकल्पित वृत्तिर्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र हासौ तैर्जन्तुभिः पशुमृगपक्षिसरीसृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के चाभिद्रुग्धास्तैः सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः 05260171 यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनोपनतमनिर्मितपञ्चयज्ञो वायससंस्तुतः स परत्र कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने कृमिकुण्डे कृमिभूतः स्वयं कृमिभिरेव भक्ष्यमाणः कृमिभोजनो यावत्तदप्रत्ताप्रहूतादोऽनिर्वेशमात्मानं यातयते 05260181 यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुषस्तममुत्र राजन्यमपुरुषा अयस्मयैरग्निपिण्डैः सन्दंशैस्त्वचि निष्कुषन्ति 05260191 यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं योषिदभिगच्छति तावमुत्र कशया ताडयन्तस्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं च पुरुषरूपया सूर्म्या 05260201 यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति 05260211 ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा धर्मसेतून्भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्नमर्यादास्तस्यां निरयपरिखाभूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा आत्मना न वियुज्यमानाश्चासुभिरुह्यमानाः स्वाघेन कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणित केशनखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते 05260221 ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमास्त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति तदेवातिबीभत्सितमश्नन्ति 05260231 ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगया विहारा अतीर्थे च मृगान्निघ्नन्ति तानपि सम्परेतान्लक्ष्यभूतान्यमपुरुषा इषुभिर्विध्यन्ति 05260241 ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून्विशसन्ति तानमुष्मिन्लोके वैशसे नरके पतितान्निरयपतयो यातयित्वा विशसन्ति 05260251 यस्त्विह वै सवर्णां भार्यां द्विजो रेतः पाययति काममोहितस्तं पापकृतममुत्र रेतः कुल्यायां पातयित्वा रेतः सम्पाययन्ति 05260261 ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान्सार्थान्वा विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि परेत्य यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि विंशतिश्च सरभसं खादन्ति 05260271 यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये दाने वा कथञ्चित्स वै प्रेत्य नरके .अवीचिमत्यधःशिरा निरवकाशे योजनशतोच्छ्रायाद्गिरिमूर्ध्नः सम्पात्यते यत्र जलमिव स्थलमश्म पृष्ठमवभासते तदवीचिमत्तिलशो विशीर्यमाणशरीरो न म्रियमाणः पुनरारोपितो निपतति 05260281 यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं वा सुरां व्रतस्थोऽपि वा पिबति प्रमादतस्तेषां निरयं नीतानामुरसि पदाक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति 05260291 अथ च यस्त्विह वा आत्मसम्भावनेन स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽवाक्षिरा निपातितो दुरन्ता यातना ह्यश्नुते 05260301 ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याश्च स्त्रियो नृपशून्खादन्ति तांश्च ते पशव इव निहता यमसदने यातयन्तो रक्षोगणाः सौनिका इव स्वधितिनावदायासृक्पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह पुरुषादाः 05260311 ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकैरुपसृतानुपविश्रम्भय्य जिजीविषून्शूल सूत्रादिषूपप्रोतान्क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यमयातनासु शूलादिषु प्रोतात्मानः क्षुत्तृड्भ्यां चाभिहताः कङ्कवटादिभिश्चेतस्ततस्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति 05260321 ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृप दन्दशूकाः पञ्चमुखाः सप्तमुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् 05260331 ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति 05260341 यस्त्विह वा अतिथीनभ्यागतान्वा गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा गृध्राः कङ्ककाकवटादयः प्रसह्योरु बलादुत्पाटयन्ति 05260351 यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षणः सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह इवार्थमभिरक्षति स चापि प्रेत्य तद् उत्पादनोत्कर्षणसंरक्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र ह वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति 05260361 एवंविधा नरका यमालये सन्ति शतशः सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति 05260371 निवृत्तिलक्षणमार्ग आदावेव व्याख्यातः एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत्तद्भगवतो नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं रूपमात्ममाया गुणमयमनुवर्णितमादृतः पठति शृणोति श्रावयति स उपगेयं भगवतः परमात्मनोऽग्राह्यमपि श्रद्धाभक्तिविशुद्धबुद्धिर्वेद 05260381 श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः 05260382 स्थूले निर्जितमात्मानं शनैः सूक्ष्मं धिया नयेदिति 05260391 भूद्वीपवर्षसरिदद्रिनभःसमुद्र 05260392 पातालदिङ्नरकभागणलोकसंस्था 05260393 गीता मया तव नृपाद्भुतमीश्वरस्य 05260394 स्थूलं वपुः सकलजीवनिकायधाम 06010010 श्रीपरीक्षिदुवाच 06010011 निवृत्तिमार्गः कथित आदौ भगवता यथा 06010012 क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः 06010021 प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने 06010022 योऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः 06010031 अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः 06010032 मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः 06010041 प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च 06010042 द्वीपवर्षसमुद्राद्रि नद्युद्यानवनस्पतीन् 06010051 धरामण्डलसंस्थानं भागलक्षणमानतः 06010052 ज्योतिषां विवराणां च यथेदमसृजद्विभुः 06010061 अधुनेह महाभाग यथैव नरकान्नरः 06010062 नानोग्रयातनान्नेयात्तन्मे व्याख्यातुमर्हसि 06010070 श्रीशुक उवाच 06010071 न चेदिहैवापचितिं यथांहसः कृतस्य कुर्यान्मनौक्तपाणिभिः 06010072 ध्रुवं स वै प्रेत्य नरकानुपैति ये कीर्तिता मे भवतस्तिग्मयातनाः 06010081 तस्मात्पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यतात्मना 06010082 दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषक्चिकित्सेत रुजां निदानवित् 06010090 श्रीराजोवाच 06010091 दृष्टश्रुताभ्यां यत्पापं जानन्नप्यात्मनोऽहितम् 06010092 करोति भूयो विवशः प्रायश्चित्तमथो कथम् 06010101 क्वचिन्निवर्ततेऽभद्रात्क्वचिच्चरति तत्पुनः 06010102 प्रायश्चित्तमथोऽपार्थं मन्ये कुञ्जरशौचवत् 06010110 श्रीबादरायणिरुवाच 06010111 कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते 06010112 अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शनम् 06010121 नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि 06010122 एवं नियमकृद्राजन्शनैः क्षेमाय कल्पते 06010131 तपसा ब्रह्मचर्येण शमेन च दमेन च 06010132 त्यागेन सत्यशौचाभ्यां यमेन नियमेन वा 06010141 देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः 06010142 क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः 06010151 केचित्केवलया भक्त्या वासुदेवपरायणाः 06010152 अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः 06010161 न तथा ह्यघवान्राजन्पूयेत तपादिभिः 06010162 यथा कृष्णार्पितप्राणस्तत्पुरुषनिषेवया 06010171 सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः 06010172 सुशीलाः साधवो यत्र नारायणपरायणाः 06010181 प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् 06010182 न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः 06010191 सकृन्मनः कृष्णपदारविन्दयोर्निवेशितं तद्गुणरागि यैरिह 06010192 न ते यमं पाशभृतश्च तद्भटान्स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः 06010201 अत्र चोदाहरन्तीममितिहासं पुरातनम् 06010202 दूतानां विष्णुयमयोः संवादस्तं निबोध मे 06010211 कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः 06010212 नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः 06010221 बन्द्यक्षैः कैतवैश्चौर्यैर्गर्हितां वृत्तिमास्थितः 06010222 बिभ्रत्कुटुम्बमशुचिर्यातयामास देहिनः 06010231 एवं निवसतस्तस्य लालयानस्य तत्सुतान् 06010232 कालोऽत्यगान्महान्राजन्नष्टाशीत्यायुषः समाः 06010241 तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः 06010242 बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् 06010251 स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि 06010252 निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् 06010261 भुञ्जानः प्रपिबन्खादन्बालकं स्नेहयन्त्रितः 06010262 भोजयन्पाययन्मूढो न वेदागतमन्तकम् 06010271 स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते 06010272 मतिं चकार तनये बाले नारायणाह्वये 06010281 स पाशहस्तांस्त्रीन्दृष्ट्वा पुरुषानतिदारुणान् 06010282 वक्रतुण्डानूर्ध्वरोम्ण आत्मानं नेतुमागतान् 06010291 दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् 06010292 प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः 06010301 निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् 06010302 भर्तुर्नाम महाराज पार्षदाः सहसापतन् 06010311 विकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम् 06010312 यमप्रेष्यान्विष्णुदूता वारयामासुरोजसा 06010321 ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः 06010322 के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् 06010331 कस्य वा कुत आयाताः कस्मादस्य निषेधथ 06010332 किं देवा उपदेवा या यूयं किं सिद्धसत्तमाः 06010341 सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः 06010342 किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः 06010351 सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः 06010352 धनुर्निषङ्गासिगदा शङ्खचक्राम्बुजश्रियः 06010361 दिशो वितिमिरालोकाः कुर्वन्तः स्वेन तेजसा 06010362 किमर्थं धर्मपालस्य किङ्करान्नो निषेधथ 06010370 श्रीशुक उवाच 06010371 इत्युक्ते यमदूतैस्ते वासुदेवोक्तकारिणः 06010372 तान्प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा 06010380 श्रीविष्णुदूता ऊचुः 06010381 यूयं वै धर्मराजस्य यदि निर्देशकारिणः 06010382 ब्रूत धर्मस्य नस्तत्त्वं यच्चाधर्मस्य लक्षणम् 06010391 कथं स्विद्ध्रियते दण्डः किं वास्य स्थानमीप्सितम् 06010392 दण्ड्याः किं कारिणः सर्वे आहो स्वित्कतिचिन्नृणाम् 06010400 यमदूता ऊचुः 06010401 वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः 06010402 वेदो नारायणः साक्षात्स्वयम्भूरिति शुश्रुम 06010411 येन स्वधाम्न्यमी भावा रजःसत्त्वतमोमयाः 06010412 गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम् 06010421 सूर्योऽग्निः खं मरुद्देवः सोमः सन्ध्याहनी दिशः 06010422 कं कुः स्वयं धर्म इति ह्येते दैह्यस्य साक्षिणः 06010431 एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते 06010432 सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः 06010441 सम्भवन्ति हि भद्राणि विपरीतानि चानघाः 06010442 कारिणां गुणसङ्गोऽस्ति देहवान्न ह्यकर्मकृत् 06010451 येन यावान्यथाधर्मो धर्मो वेह समीहितः 06010452 स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै 06010461 यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते 06010462 भूतेषु गुणवैचित्र्यात्तथान्यत्रानुमीयते 06010471 वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा 06010472 एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम् 06010481 मनसैव पुरे देवः पूर्वरूपं विपश्यति 06010482 अनुमीमांसतेऽपूर्वं मनसा भगवानजः 06010491 यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि 06010492 न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा 06010501 पञ्चभिः कुरुते स्वार्थान्पञ्च वेदाथ पञ्चभिः 06010502 एकस्तु षोडशेन त्रीन्स्वयं सप्तदशोऽश्नुते 06010511 तदेतत्षोडशकलं लिङ्गं शक्तित्रयं महत् 06010512 धत्तेऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम् 06010521 देह्यज्ञोऽजितषड्वर्गो नेच्छन्कर्माणि कार्यते 06010522 कोशकार इवात्मानं कर्मणाच्छाद्य मुह्यति 06010531 न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् 06010532 कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैर्बलात् 06010541 लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत 06010542 यथायोनि यथाबीजं स्वभावेन बलीयसा 06010551 एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः 06010552 आसीत्स एव न चिरादीशसङ्गाद्विलीयते 06010561 अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः 06010562 धृतव्रतो मृदुर्दान्तः सत्यवाङ्मन्त्रविच्छुचिः 06010571 गुर्वग्न्यतिथिवृद्धानां शुश्रूषुरनहङ्कृतः 06010572 सर्वभूतसुहृत्साधुर्मितवागनसूयकः 06010581 एकदासौ वनं यातः पितृसन्देशकृद्द्विजः 06010582 आदाय तत आवृत्तः फलपुष्पसमित्कुशान् 06010591 ददर्श कामिनं कञ्चिच्छूद्रं सह भुजिष्यया 06010592 पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया 06010601 मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् 06010602 क्रीडन्तमनुगायन्तं हसन्तमनयान्तिके 06010611 दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् 06010612 जगाम हृच्छयवशं सहसैव विमोहितः 06010621 स्तम्भयन्नात्मनात्मानं यावत्सत्त्वं यथाश्रुतम् 06010622 न शशाक समाधातुं मनो मदनवेपितम् 06010631 तन्निमित्तस्मरव्याज ग्रहग्रस्तो विचेतनः 06010632 तामेव मनसा ध्यायन्स्वधर्माद्विरराम ह 06010641 तामेव तोषयामास पित्र्येणार्थेन यावता 06010642 ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा 06010651 विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् 06010652 विससर्जाचिरात्पापः स्वैरिण्यापाङ्गविद्धधीः 06010661 यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम् 06010662 बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् 06010671 यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्यतिगर्हितः 06010672 अवर्तत चिरं कालमघायुरशुचिर्मलात् 06010681 तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम् 06010682 नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति 06020010 श्रीबादरायणिरुवाच 06020011 एवं ते भगवद्दूता यमदूताभिभाषितम् 06020012 उपधार्याथ तान्राजन्प्रत्याहुर्नयकोविदाः 06020020 श्रीविष्णुदूता ऊचुः 06020021 अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् 06020022 यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा 06020031 प्रजानां पितरो ये च शास्तारः साधवः समाः 06020032 यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः 06020041 यद्यदाचरति श्रेयानितरस्तत्तदीहते 06020042 स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते 06020051 यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः 06020052 स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः 06020061 स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् 06020062 विस्रम्भणीयो भूतानां सघृणो दोग्धुमर्हति 06020071 अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि 06020072 यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः 06020081 एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम् 06020082 यदा नारायणायेति जगाद चतुरक्षरम् 06020091 स्तेनः सुरापो मित्रध्रुग्ब्रह्महा गुरुतल्पगः 06020092 स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे 06020101 सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् 06020102 नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः 06020111 न निष्कृतैरुदितैर्ब्रह्मवादिभिस्तथा विशुद्ध्यत्यघवान्व्रतादिभिः 06020112 यथा हरेर्नामपदैरुदाहृतैस्तदुत्तमश्लोकगुणोपलम्भकम् 06020121 नैकान्तिकं तद्धि कृतेऽपि निष्कृते मनः पुनर्धावति चेदसत्पथे 06020122 तत्कर्मनिर्हारमभीप्सतां हरेर्गुणानुवादः खलु सत्त्वभावनः 06020131 अथैनं मापनयत कृताशेषाघनिष्कृतम् 06020132 यदसौ भगवन्नाम म्रियमाणः समग्रहीत् 06020141 साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा 06020142 वैकुण्ठनामग्रहणमशेषाघहरं विदुः 06020151 पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः 06020152 हरिरित्यवशेनाह पुमान्नार्हति यातनाः 06020161 गुरूणां च लघूनां च गुरूणि च लघूनि च 06020162 प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः 06020171 तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभिः 06020172 नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया 06020181 अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् 06020182 सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः 06020191 यथागदं वीर्यतममुपयुक्तं यदृच्छया 06020192 अजानतोऽप्यात्मगुणं कुर्यान्मन्त्रोऽप्युदाहृतः 06020200 श्रीशुक उवाच 06020201 त एवं सुविनिर्णीय धर्मं भागवतं नृप 06020202 तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमूमुचन् 06020211 इति प्रत्युदिता याम्या दूता यात्वा यमान्तिकम् 06020212 यमराज्ञे यथा सर्वमाचचक्षुररिन्दम 06020221 द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः 06020222 ववन्दे शिरसा विष्णोः किङ्करान्दर्शनोत्सवः 06020231 तं विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः 06020232 सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ 06020241 अजामिलोऽप्यथाकर्ण्य दूतानां यमकृष्णयोः 06020242 धर्मं भागवतं शुद्धं त्रैवेद्यं च गुणाश्रयम् 06020251 भक्तिमान्भगवत्याशु माहात्म्यश्रवणाद्धरेः 06020252 अनुतापो महानासीत्स्मरतोऽशुभमात्मनः 06020261 अहो मे परमं कष्टमभूदविजितात्मनः 06020262 येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना 06020271 धिङ्मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् 06020272 हित्वा बालां सतीं योऽहं सुरापीमसतीमगाम् 06020281 वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ 06020282 अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत् 06020291 सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे 06020292 धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः 06020301 किमिदं स्वप्न आहो स्वित्साक्षाद्दृष्टमिहाद्भुतम् 06020302 क्व याता अद्य ते ये मां व्यकर्षन्पाशपाणयः 06020311 अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः 06020312 व्यामोचयन्नीयमानं बद्ध्वा पाशैरधो भुवः 06020321 अथापि मे दुर्भगस्य विबुधोत्तमदर्शने 06020322 भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति 06020331 अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः 06020332 वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति 06020341 क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः 06020342 क्व च नारायणेत्येतद्भगवन्नाम मङ्गलम् 06020351 सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः 06020352 यथा न भूय आत्मानमन्धे तमसि मज्जये 06020361 विमुच्य तमिमं बन्धमविद्याकामकर्मजम् 06020362 सर्वभूतसुहृच्छान्तो मैत्रः करुण आत्मवान् 06020371 मोचये ग्रस्तमात्मानं योषिन्मय्यात्ममायया 06020372 विक्रीडितो ययैवाहं क्रीडामृग इवाधमः 06020381 ममाहमिति देहादौ हित्वामिथ्यार्थधीर्मतिम् 06020382 धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः 06020390 श्रीशुक उवाच 06020391 इति जातसुनिर्वेदः क्षणसङ्गेन साधुषु 06020392 गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः 06020401 स तस्मिन्देवसदन आसीनो योगमास्थितः 06020402 प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि 06020411 ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना 06020412 युयुजे भगवद्धाम्नि ब्रह्मण्यनुभवात्मनि 06020421 यर्ह्युपारतधीस्तस्मिन्नद्राक्षीत्पुरुषान्पुरः 06020422 उपलभ्योपलब्धान्प्राग्ववन्दे शिरसा द्विजः 06020431 हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु 06020432 सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम् 06020441 साकं विहायसा विप्रो महापुरुषकिङ्करैः 06020442 हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः 06020451 एवं स विप्लावितसर्वधर्मा दास्याः पतिः पतितो गर्ह्यकर्मणा 06020452 निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन् 06020461 नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात् 06020462 न यत्पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततोऽन्यथा 06020471 य एतं परमं गुह्यमितिहासमघापहम् 06020472 शृणुयाच्छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् 06020481 न वै स नरकं याति नेक्षितो यमकिङ्करैः 06020482 यद्यप्यमङ्गलो मर्त्यो विष्णुलोके महीयते 06020491 म्रियमाणो हरेर्नाम गृणन्पुत्रोपचारितम् 06020492 अजामिलोऽप्यगाद्धाम किमुत श्रद्धया गृणन् 06030010 श्रीराजोवाच 06030011 निशम्य देवः स्वभटोपवर्णितं प्रत्याह किं तानपि धर्मराजः 06030012 एवं हताज्ञो विहतान्मुरारेर्नैदेशिकैर्यस्य वशे जनोऽयम् 06030021 यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत् 06030022 एतन्मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम् 06030030 श्रीशुक उवाच 06030031 भगवत्पुरुषै राजन्याम्याः प्रतिहतोद्यमाः 06030032 पतिं विज्ञापयामासुर्यमं संयमनीपतिम् 06030040 यमदूता ऊचुः 06030041 कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो 06030042 त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः 06030051 यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः 06030052 कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा 06030061 किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम् 06030062 शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् 06030071 अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः 06030072 शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः 06030081 तस्य ते विहितो दण्डो न लोके वर्ततेऽधुना 06030082 चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता 06030091 नीयमानं तवादेशादस्माभिर्यातनागृहान् 06030092 व्यामोचयन्पातकिनं छित्त्वा पाशान्प्रसह्य ते 06030101 तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् 06030102 नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम् 06030110 श्रीबादरायणिरुवाच 06030111 इति देवः स आपृष्टः प्रजासंयमनो यमः 06030112 प्रीतः स्वदूतान्प्रत्याह स्मरन्पादाम्बुजं हरेः 06030120 यम उवाच 06030121 परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद्यत्र विश्वम् 06030122 यदंशतोऽस्य स्थितिजन्मनाशा नस्योतवद्यस्य वशे च लोकः 06030131 यो नामभिर्वाचि जनं निजायां बध्नाति तन्त्र्यामिव दामभिर्गाः 06030132 यस्मै बलिं त इमे नामकर्म निबन्धबद्धाश्चकिता वहन्ति 06030141 अहं महेन्द्रो निरृतिः प्रचेताः सोमोऽग्निरीशः पवनो विरिञ्चिः 06030142 आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः 06030151 अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः 06030152 यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये 06030161 यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा वासुभृतो विचक्षते 06030162 आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम् 06030171 तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः 06030172 प्रायेण दूता इह वै मनोहराश्चरन्ति तद्रूपगुणस्वभावाः 06030181 भूतानि विष्णोः सुरपूजितानि दुर्दर्शलिङ्गानि महाद्भुतानि 06030182 रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्यानथ सर्वतश्च 06030191 धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विदुरृषयो नापि देवाः 06030192 न सिद्धमुख्या असुरा मनुष्याः कुतो नु विद्याधरचारणादयः 06030201 स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः 06030202 प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् 06030211 द्वादशैते विजानीमो धर्मं भागवतं भटाः 06030212 गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते 06030221 एतावानेव लोकेऽस्मिन्पुंसां धर्मः परः स्मृतः 06030222 भक्तियोगो भगवति तन्नामग्रहणादिभिः 06030231 नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः 06030232 अजामिलोऽपि येनैव मृत्युपाशादमुच्यत 06030241 एतावतालमघनिर्हरणाय पुंसां 06030242 सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् 06030243 विक्रुश्य पुत्रमघवान्यदजामिलोऽपि 06030244 नारायणेति म्रियमाण इयाय मुक्तिम् 06030251 प्रायेण वेद तदिदं न महाजनोऽयं 06030252 देव्या विमोहितमतिर्बत माययालम् 06030253 त्रय्यां जडीकृतमतिर्मधुपुष्पितायां 06030254 वैतानिके महति कर्मणि युज्यमानः 06030261 एवं विमृश्य सुधियो भगवत्यनन्ते 06030262 सर्वात्मना विदधते खलु भावयोगम् 06030263 ते मे न दण्डमर्हन्त्यथ यद्यमीषां 06030264 स्यात्पातकं तदपि हन्त्युरुगायवादः 06030271 ते देवसिद्धपरिगीतपवित्रगाथा 06030272 ये साधवः समदृशो भगवत्प्रपन्नाः 06030273 तान्नोपसीदत हरेर्गदयाभिगुप्तान् 06030274 नैषां वयं न च वयः प्रभवाम दण्डे 06030281 तानानयध्वमसतो विमुखान्मुकुन्द 06030282 पादारविन्दमकरन्दरसादजस्रम् 06030283 निष्किञ्चनैः परमहंसकुलैरसङ्गैर् 06030284 जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् 06030291 जिह्वा न वक्ति भगवद्गुणनामधेयं 06030292 चेतश्च न स्मरति तच्चरणारविन्दम् 06030293 कृष्णाय नो नमति यच्छिर एकदापि 06030294 तानानयध्वमसतोऽकृतविष्णुकृत्यान् 06030301 तत्क्षम्यतां स भगवान्पुरुषः पुराणो 06030302 नारायणः स्वपुरुषैर्यदसत्कृतं नः 06030303 स्वानामहो न विदुषां रचिताञ्जलीनां 06030304 क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने 06030311 तस्मात्सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् 06030312 महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतम् 06030321 शृण्वतां गृणतां वीर्याण्युद्दामानि हरेर्मुहुः 06030322 यथा सुजातया भक्त्या शुद्ध्येन्नात्मा व्रतादिभिः 06030331 कृष्णाङ्घ्रिपद्ममधुलिण्न पुनर्विसृष्ट 06030332 मायागुणेषु रमते वृजिनावहेषु 06030333 अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुम् 06030334 ईहेत कर्म यत एव रजः पुनः स्यात् 06030341 इत्थं स्वभर्तृगदितं भगवन्महित्वं 06030342 संस्मृत्य विस्मितधियो यमकिङ्करास्ते 06030343 नैवाच्युताश्रयजनं प्रतिशङ्कमाना 06030344 द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् 06030351 इतिहासमिमं गुह्यं भगवान्कुम्भसम्भवः 06030352 कथयामास मलय आसीनो हरिमर्चयन् 06040010 श्रीराजोवाच 06040011 देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् 06040012 सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे 06040021 तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन्यथा 06040022 अनुसर्गं यया शक्त्या ससर्ज भगवान्परः 06040030 श्रीसूत उवाच 06040031 इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः 06040032 प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः 06040040 श्रीशुक उवाच 06040041 यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः 06040042 अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् 06040051 द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः 06040052 मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया 06040061 ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह 06040062 राजोवाच महान्सोमो मन्युं प्रशमयन्निव 06040071 न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ 06040072 विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः 06040081 अहो प्रजापतिपतिर्भगवान्हरिरव्ययः 06040082 वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभुः 06040091 अन्नं चराणामचरा ह्यपदः पादचारिणाम् 06040092 अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः 06040101 यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः 06040102 प्रजासर्गाय हि कथं वृक्षान्निर्दग्धुमर्हथ 06040111 आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् 06040112 पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः 06040121 तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः 06040122 पतिः प्रजानां भिक्षूणां गृह्यज्ञानां बुधः सुहृत् 06040131 अन्तर्देहेषु भूतानामात्मास्ते हरिरीश्वरः 06040132 सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्यसौ 06040141 यः समुत्पतितं देह आकाशान्मन्युमुल्बणम् 06040142 आत्मजिज्ञासया यच्छेत्स गुणानतिवर्तते 06040151 अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः 06040152 वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् 06040161 इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप 06040162 सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे 06040171 तेभ्यस्तस्यां समभवद्दक्षः प्राचेतसः किल 06040172 यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः 06040181 यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः 06040182 रेतसा मनसा चैव तन्ममावहितः शृणु 06040191 मनसैवासृजत्पूर्वं प्रजापतिरिमाः प्रजाः 06040192 देवासुरमनुष्यादीन्नभःस्थलजलौकसः 06040201 तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः 06040202 विन्ध्यपादानुपव्रज्य सोऽचरद्दुष्करं तपः 06040211 तत्राघमर्षणं नाम तीर्थं पापहरं परम् 06040212 उपस्पृश्यानुसवनं तपसातोषयद्धरिम् 06040221 अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम् 06040222 तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरिः 06040230 श्रीप्रजापतिरुवाच 06040231 नमः परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे 06040232 अदृष्टधाम्ने गुणतत्त्वबुद्धिभिर्निवृत्तमानाय दधे स्वयम्भुवे 06040241 न यस्य सख्यं पुरुषोऽवैति सख्युः सखा वसन्संवसतः पुरेऽस्मिन् 06040242 गुणो यथा गुणिनो व्यक्तदृष्टेस्तस्मै महेशाय नमस्करोमि 06040251 देहोऽसवोऽक्षा मनवो भूतमात्रामात्मानमन्यं च विदुः परं यत् 06040252 सर्वं पुमान्वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे 06040261 यदोपरामो मनसो नामरूप रूपस्य दृष्टस्मृतिसम्प्रमोषात् 06040262 य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः 06040271 मनीषिणोऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः 06040272 वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कर्षन्ति गूढम् 06040281 स वै ममाशेषविशेषमाया निषेधनिर्वाणसुखानुभूतिः 06040282 स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः 06040291 यद्यन्निरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसोत यस्य 06040292 मा भूत्स्वरूपं गुणरूपं हि तत्तत्स वै गुणापायविसर्गलक्षणः 06040301 यस्मिन्यतो येन च यस्य यस्मै यद्यो यथा कुरुते कार्यते च 06040302 परावरेषां परमं प्राक्प्रसिद्धं तद्ब्रह्म तद्धेतुरनन्यदेकम् 06040311 यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति 06040312 कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमोऽनन्तगुणाय भूम्ने 06040321 अस्तीति नास्तीति च वस्तुनिष्ठयोरेकस्थयोर्भिन्नविरुद्धधर्मणोः 06040322 अवेक्षितं किञ्चन योगसाङ्ख्ययोः समं परं ह्यनुकूलं बृहत्तत् 06040331 योऽनुग्रहार्थं भजतां पादमूलमनामरूपो भगवाननन्तः 06040332 नामानि रूपाणि च जन्मकर्मभिर्भेजे स मह्यं परमः प्रसीदतु 06040341 यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति 06040342 यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतां मनोरथम् 06040350 श्रीशुक उवाच 06040351 इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे 06040352 प्रादुरासीत्कुरुश्रेष्ठ भगवान्भक्तवत्सलः 06040361 कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः 06040362 चक्रशङ्खासिचर्मेषु धनुःपाशगदाधरः 06040371 पीतवासा घनश्यामः प्रसन्नवदनेक्षणः 06040372 वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः 06040381 महाकिरीटकटकः स्फुरन्मकरकुण्डलः 06040382 काञ्च्यङ्गुलीयवलय नूपुराङ्गदभूषितः 06040391 त्रैलोक्यमोहनं रूपं बिभ्रत्त्रिभुवनेश्वरः 06040392 वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः 06040401 स्तूयमानोऽनुगायद्भिः सिद्धगन्धर्वचारणैः 06040402 रूपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वसः 06040411 ननाम दण्डवद्भूमौ प्रहृष्टात्मा प्रजापतिः 06040412 न किञ्चनोदीरयितुमशकत्तीव्रया मुदा 06040413 आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः 06040421 तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् 06040422 चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः 06040430 श्रीभगवानुवाच 06040431 प्राचेतस महाभाग संसिद्धस्तपसा भवान् 06040432 यच्छ्रद्धया मत्परया मयि भावं परं गतः 06040441 प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद्बृंहणं तपः 06040442 ममैष कामो भूतानां यद्भूयासुर्विभूतयः 06040451 ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः 06040452 विभूतयो मम ह्येता भूतानां भूतिहेतवः 06040461 तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाकृतिः 06040462 अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः 06040471 अहमेवासमेवाग्रे नान्यत्किञ्चान्तरं बहिः 06040472 संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः 06040481 मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रहः 06040482 यदासीत्तत एवाद्यः स्वयम्भूः समभूदजः 06040491 स वै यदा महादेवो मम वीर्योपबृंहितः 06040492 मेने खिलमिवात्मानमुद्यतः स्वर्गकर्मणि 06040501 अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम् 06040502 नव विश्वसृजो युष्मान्येनादावसृजद्विभुः 06040511 एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः 06040512 असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् 06040521 मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः 06040522 मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि 06040531 त्वत्तोऽधस्तात्प्रजाः सर्वा मिथुनीभूय मायया 06040532 मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् 06040540 श्रीशुक उवाच 06040541 इत्युक्त्वा मिषतस्तस्य भगवान्विश्वभावनः 06040542 स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः 06050010 श्रीशुक उवाच 06050011 तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः 06050012 हर्यश्वसंज्ञानयुतं पुत्रानजनयद्विभुः 06050021 अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप 06050022 पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम् 06050031 तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः 06050032 सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम् 06050041 तदुपस्पर्शनादेव विनिर्धूतमलाशयाः 06050042 धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत 06050051 तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः 06050052 प्रजाविवृद्धये यत्तान्देवर्षिस्तान्ददर्श ह 06050061 उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः 06050062 अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः 06050071 तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम् 06050072 बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् 06050081 नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम् 06050082 क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमि 06050091 कथं स्वपितुरादेशमविद्वांसो विपश्चितः 06050092 अनुरूपमविज्ञाय अहो सर्गं करिष्यथ 06050100 श्रीशुक उवाच 06050101 तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया 06050102 वाचः कूटं तु देवर्षेः स्वयं विममृशुर्धिया 06050111 भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम् 06050112 अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् 06050121 एक एवेश्वरस्तुर्यो भगवान्स्वाश्रयः परः 06050122 तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत् 06050131 पुमान्नैवैति यद्गत्वा बिलस्वर्गं गतो यथा 06050132 प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् 06050141 नानारूपात्मनो बुद्धिः स्वैरिणीव गुणान्विता 06050142 तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् 06050151 तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् 06050152 तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् 06050161 सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् 06050162 मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत् 06050171 पञ्चविंशतितत्त्वानां पुरुषोऽद्भुतदर्पणः 06050172 अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् 06050181 ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् 06050182 विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् 06050191 कालचक्रं भ्रमि तीक्ष्णं सर्वं निष्कर्षयज्जगत् 06050192 स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत् 06050201 शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् 06050202 कथं तदनुरूपाय गुणविस्रम्भ्युपक्रमेत् 06050211 इति व्यवसिता राजन्हर्यश्वा एकचेतसः 06050212 प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् 06050221 स्वरब्रह्मणि निर्भात हृषीकेशपदाम्बुजे 06050222 अखण्डं चित्तमावेश्य लोकाननुचरन्मुनिः 06050231 नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम् 06050232 अन्वतप्यत कः शोचन्सुप्रजस्त्वं शुचां पदम् 06050241 स भूयः पाञ्चजन्यायामजेन परिसान्त्वितः 06050242 पुत्रानजनयद्दक्षः सवलाश्वान्सहस्रिणः 06050251 ते च पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः 06050252 नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः 06050261 तदुपस्पर्शनादेव विनिर्धूतमलाशयाः 06050262 जपन्तो ब्रह्म परमं तेपुस्तत्र महत्तपः 06050271 अब्भक्षाः कतिचिन्मासान्कतिचिद्वायुभोजनाः 06050272 आराधयन्मन्त्रमिममभ्यस्यन्त इडस्पतिम् 06050281 ओं नमो नारायणाय पुरुषाय महात्मने 06050282 विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि 06050291 इति तानपि राजेन्द्र प्रजासर्गधियो मुनिः 06050292 उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत् 06050301 दाक्षायणाः संशृणुत गदतो निगमं मम 06050302 अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः 06050311 भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित् 06050312 स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते 06050321 एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः 06050322 तेऽपि चान्वगमन्मार्गं भ्रातॄणामेव मारिष 06050331 सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः 06050332 नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव 06050341 एतस्मिन्काल उत्पातान्बहून्पश्यन्प्रजापतिः 06050342 पूर्ववन्नारदकृतं पुत्रनाशमुपाशृणोत् 06050351 चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः 06050352 देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः 06050360 श्रीदक्ष उवाच 06050361 अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया 06050362 असाध्वकार्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः 06050371 ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् 06050372 विघातः श्रेयसः पाप लोकयोरुभयोः कृतः 06050381 एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः 06050382 पार्षदमध्ये चरसि यशोहा निरपत्रपः 06050391 ननु भागवता नित्यं भूतानुग्रहकातराः 06050392 ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम् 06050401 नेत्थं पुंसां विरागः स्यात्त्वया केवलिना मृषा 06050402 मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम् 06050411 नानुभूय न जानाति पुमान्विषयतीक्ष्णताम् 06050412 निर्विद्यते स्वयं तस्मान्न तथा भिन्नधीः परैः 06050421 यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् 06050422 कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम् 06050431 तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः 06050432 तस्माल्लोकेषु ते मूढ न भवेद्भ्रमतः पदम् 06050440 श्रीशुक उवाच 06050441 प्रतिजग्राह तद्बाढं नारदः साधुसम्मतः 06050442 एतावान्साधुवादो हि तितिक्षेतेश्वरः स्वयम् 06060010 श्रीशुक उवाच 06060012 ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवा 06060021 षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः 06060022 दश धर्माय कायादाद्द्विषट्त्रिणव चेन्दवे 06060031 भूताङ्गिरःकृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः 06060032 नामधेयान्यमूषां त्वं सापत्यानां च मे शृणु 06060041 यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः 06060042 भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती 06060051 वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्यः सुताञ्शृणु 06060052 भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप 06060061 विद्योत आसील्लम्बायास्ततश्च स्तनयित्नवः 06060062 ककुदः सङ्कटस्तस्य कीकटस्तनयो यतः 06060071 भुवो दुर्गाणि यामेयः स्वर्गो नन्दिस्ततोऽभवत् 06060072 विश्वेदेवास्तु विश्वाया अप्रजांस्तान्प्रचक्षते 06060081 साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुतः 06060082 मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतुः 06060091 जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः 06060092 मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे 06060101 ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् 06060102 सङ्कल्पायास्तु सङ्कल्पः कामः सङ्कल्पजः स्मृतः 06060111 वसवोऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु 06060112 द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभावसुः 06060121 द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः 06060122 प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः 06060131 ध्रुवस्य भार्या धरणिरसूत विविधाः पुरः 06060132 अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः 06060141 अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः 06060142 स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः 06060151 दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला 06060152 वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपतिः 06060161 ततो मनुश्चाक्षुषोऽभूद्विश्वे साध्या मनोः सुताः 06060162 विभावसोरसूतोषा व्युष्टं रोचिषमातपम् 06060171 पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु 06060172 सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः 06060181 रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः 06060182 अजैकपादहिर्ब्रध्नो बहुरूपो महानिति 06060191 रुद्रस्य पार्षदाश्चान्ये घोराः प्रेतविनायकाः 06060192 प्रजापतेरङ्गिरसः स्वधा पत्नी पितॄनथ 06060201 अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत्सती 06060202 कृशाश्वोऽर्चिषि भार्यायां धूमकेतुमजीजनत् 06060211 धिषणायां वेदशिरो देवलं वयुनं मनुम् 06060212 तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च 06060221 पतङ्ग्यसूत पतगान्यामिनी शलभानथ 06060222 सुपर्णासूत गरुडं साक्षाद्यज्ञेशवाहनम् 06060222 सूर्यसूतमनूरुं च कद्रूर्नागाननेकशः 06060231 कृत्तिकादीनि नक्षत्राणीन्दोः पत्न्यस्तु भारत 06060232 दक्षशापात्सोऽनपत्यस्तासु यक्ष्मग्रहार्दितः 06060241 पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः 06060242 शृणु नामानि लोकानां मातॄणां शङ्कराणि च 06060251 अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् 06060252 अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला 06060261 मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः 06060262 तिमेर्यादोगणा आसन्श्वापदाः सरमासुताः 06060271 सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप 06060272 ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः 06060281 दन्दशूकादयः सर्पा राजन्क्रोधवशात्मजाः 06060282 इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः 06060291 अरिष्टायास्तु गन्धर्वाः काष्ठाया द्विशफेतराः 06060292 सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ्शृणु 06060301 द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः 06060302 अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलोऽरुणः 06060311 पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः 06060312 धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः 06060321 स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल 06060322 वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली 06060331 वैश्वानरसुता याश्च चतस्रश्चारुदर्शनाः 06060332 उपदानवी हयशिरा पुलोमा कालका तथा 06060341 उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप 06060342 पुलोमां कालकां च द्वे वैश्वानरसुते तु कः 06060351 उपयेमेऽथ भगवान्कश्यपो ब्रह्मचोदितः 06060352 पौलोमाः कालकेयाश्च दानवा युद्धशालिनः 06060361 तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता 06060362 जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्करः 06060371 विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत् 06060372 राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागताः 06060381 अथातः श्रूयतां वंशो योऽदितेरनुपूर्वशः 06060382 यत्र नारायणो देवः स्वांशेनावातरद्विभुः 06060391 विवस्वानर्यमा पूषा त्वष्टाथ सविता भगः 06060392 धाता विधाता वरुणो मित्रः शत्रु उरुक्रमः 06060401 विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् 06060402 मिथुनं च महाभागा यमं देवं यमीं तथा 06060403 सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि 06060411 छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः 06060412 कन्यां च तपतीं या वै वव्रे संवरणं पतिम् 06060421 अर्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः 06060422 यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता 06060431 पूषानपत्यः पिष्टादो भग्नदन्तोऽभवत्पुरा 06060432 योऽसौ दक्षाय कुपितं जहास विवृतद्विजः 06060441 त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका 06060442 सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् 06060451 तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि 06060452 विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् 06070010 श्रीराजोवाच 06070011 कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः 06070012 एतदाचक्ष्व भगवञ्छिष्याणामक्रमं गुरौ 06070020 श्रीबादरायणिरुवाच 06070021 इन्द्रस्त्रिभुवनैश्वर्य मदोल्लङ्घितसत्पथः 06070022 मरुद्भिर्वसुभी रुद्रैरादित्यैरृभुभिर्नृप 06070031 विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः 06070032 सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः 06070041 विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः 06070042 निषेव्यमाणो मघवान्स्तूयमानश्च भारत 06070051 उपगीयमानो ललितमास्थानाध्यासनाश्रितः 06070052 पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा 06070061 युक्तश्चान्यैः पारमेष्ठ्यैश्चामरव्यजनादिभिः 06070062 विराजमानः पौलम्या सहार्धासनया भृशम् 06070071 स यदा परमाचार्यं देवानामात्मनश्च ह 06070072 नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः 06070081 वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् 06070082 नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम् 06070091 ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः 06070092 आययौ स्वगृहं तूष्णीं विद्वान्श्रीमदविक्रियाम् 06070101 तर्ह्येव प्रतिबुध्येन्द्रो गुरुहेलनमात्मनः 06070102 गर्हयामास सदसि स्वयमात्मानमात्मना 06070111 अहो बत मयासाधु कृतं वै दभ्रबुद्धिना 06070112 यन्मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः 06070121 को गृध्येत्पण्डितो लक्ष्मीं त्रिपिष्टपपतेरपि 06070122 ययाहमासुरं भावं नीतोऽद्य विबुधेश्वरः 06070131 यः पारमेष्ठ्यं धिषणमधितिष्ठन्न कञ्चन 06070132 प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदुः 06070141 तेषां कुपथदेष्टॄणां पततां तमसि ह्यधः 06070142 ये श्रद्दध्युर्वचस्ते वै मज्जन्त्यश्मप्लवा इव 06070151 अथाहममराचार्यमगाधधिषणं द्विजम् 06070152 प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन् 06070161 एवं चिन्तयतस्तस्य मघोनो भगवान्गृहात् 06070162 बृहस्पतिर्गतोऽदृष्टां गतिमध्यात्ममायया 06070171 गुरोर्नाधिगतः संज्ञां परीक्षन्भगवान्स्वराट् 06070172 ध्यायन्धिया सुरैर्युक्तः शर्म नालभतात्मनः 06070181 तच्छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम् 06070182 देवान्प्रत्युद्यमं चक्रुर्दुर्मदा आततायिनः 06070191 तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहवः 06070192 ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः 06070201 तांस्तथाभ्यर्दितान्वीक्ष्य भगवानात्मभूरजः 06070202 कृपया परया देव उवाच परिसान्त्वयन् 06070210 श्रीब्रह्मोवाच 06070211 अहो बत सुरश्रेष्ठा ह्यभद्रं वः कृतं महत् 06070212 ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नाभ्यनन्दत 06070221 तस्यायमनयस्यासीत्परेभ्यो वः पराभवः 06070222 प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत्सुराः 06070231 मघवन्द्विषतः पश्य प्रक्षीणान्गुर्वतिक्रमात् 06070232 सम्प्रत्युपचितान्भूयः काव्यमाराध्य भक्तितः 06070233 आददीरन्निलयनं ममापि भृगुदेवताः 06070241 त्रिपिष्टपं किं गणयन्त्यभेद्य मन्त्रा भृगूणामनुशिक्षितार्थाः 06070242 न विप्रगोविन्दगवीश्वराणां भवन्त्यभद्राणि नरेश्वराणाम् 06070251 तद्विश्वरूपं भजताशु विप्रं तपस्विनं त्वाष्ट्रमथात्मवन्तम् 06070252 सभाजितोऽर्थान्स विधास्यते वो यदि क्षमिष्यध्वमुतास्य कर्म 06070260 श्रीशुक उवाच 06070261 त एवमुदिता राजन्ब्रह्मणा विगतज्वराः 06070262 ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् 06070270 श्रीदेवा ऊचुः 06070271 वयं तेऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते 06070272 कामः सम्पाद्यतां तात पितॄणां समयोचितः 06070281 पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम् 06070282 अपि पुत्रवतां ब्रह्मन्किमुत ब्रह्मचारिणाम् 06070291 आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः 06070292 भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात्क्षितेस्तनुः 06070301 दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम् 06070302 अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः 06070311 तस्मात्पितॄणामार्तानामार्तिं परपराभवम् 06070312 तपसापनयंस्तात सन्देशं कर्तुमर्हसि 06070321 वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् 06070322 यथाञ्जसा विजेष्यामः सपत्नांस्तव तेजसा 06070331 न गर्हयन्ति ह्यर्थेषु यविष्ठाङ्घ्र्यभिवादनम् 06070332 छन्दोभ्योऽन्यत्र न ब्रह्मन्वयो ज्यैष्ठ्यस्य कारणम् 06070340 श्रीऋषिरुवाच 06070341 अभ्यर्थितः सुरगणैः पौरहित्ये महातपाः 06070342 स विश्वरूपस्तानाह प्रसन्नः श्लक्ष्णया गिरा 06070350 श्रीविश्वरूप उवाच 06070351 विगर्हितं धर्मशीलैर्ब्रह्मवर्चौपव्ययम् 06070352 कथं नु मद्विधो नाथा लोकेशैरभियाचितम् 06070353 प्रत्याख्यास्यति तच्छिष्यः स एव स्वार्थ उच्यते 06070361 अकिञ्चनानां हि धनं शिलोञ्छनं तेनेह निर्वर्तितसाधुसत्क्रियः 06070362 कथं विगर्ह्यं नु करोम्यधीश्वराः पौरोधसं हृष्यति येन दुर्मतिः 06070371 तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् 06070372 भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये 06070380 श्रीबादरायणिरुवाच 06070381 तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः 06070382 पौरहित्यं वृतश्चक्रे परमेण समाधिना 06070391 सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया 06070392 आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभुः 06070401 यया गुप्तः सहस्राक्षो जिग्येऽसुरचमूर्विभुः 06070402 तां प्राह स महेन्द्राय विश्वरूप उदारधीः 06080010 श्रीराजोवाच 06080011 यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् 06080012 क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् 06080021 भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् 06080022 यथाततायिनः शत्रून्येन गुप्तोऽजयन्मृधे 06080030 श्रीबादरायणिरुवाच 06080031 वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते 06080032 नारायणाख्यं वर्माह तदिहैकमनाः शृणु 06080040 श्रीविश्वरूप उवाच 06080041 धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः 06080042 कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः 06080051 नारायणपरं वर्म सन्नह्येद्भय आगते 06080052 पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि 06080061 मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् 06080062 ओं नमो नारायणायेति विपर्ययमथापि वा 06080071 करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया 06080072 प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु 06080081 न्यसेद्धृदय ओंकारं विकारमनु मूर्धनि 06080082 षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् 06080091 वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु 06080092 मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः 06080101 सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् 06080102 ओं विष्णवे नम इति 06080111 आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् 06080112 विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् 06080121 ओं हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे 06080122 दरारिचर्मासिगदेषुचाप पाशान्दधानोऽष्टगुणोऽष्टबाहुः 06080131 जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात् 06080132 स्थलेषु मायावटुवामनोऽव्यात्त्रिविक्रमः खेऽवतु विश्वरूपः 06080141 दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः 06080142 विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः 06080151 रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः 06080152 रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् 06080161 मामुग्रधर्मादखिलात्प्रमादान्नारायणः पातु नरश्च हासात् 06080162 दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् 06080171 सनत्कुमारोऽवतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात् 06080172 देवर्षिवर्यः पुरुषार्चनान्तरात्कूर्मो हरिर्मां निरयादशेषात् 06080181 धन्वन्तरिर्भगवान्पात्वपथ्याद्द्वन्द्वाद्भयादृषभो निर्जितात्मा 06080182 यज्ञश्च लोकादवताज्जनान्ताद्बलो गणात्क्रोधवशादहीन्द्रः 06080191 द्वैपायनो भगवानप्रबोधाद्बुद्धस्तु पाषण्डगणप्रमादात् 06080192 कल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः 06080201 मां केशवो गदया प्रातरव्याद्गोविन्द आसङ्गवमात्तवेणुः 06080202 नारायणः प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः 06080211 देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् 06080212 दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः 06080221 श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः 06080222 दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान्कालमूर्तिः 06080231 चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् 06080232 दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः 06080241 गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि 06080242 कुष्माण्डवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीन् 06080251 त्वं यातुधानप्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टीन् 06080252 दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् 06080261 त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि 06080262 चक्षूंषि चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् 06080271 यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च 06080272 सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽंहोभ्य एव च 06080281 सर्वाण्येतानि भगवन्नामरूपानुकीर्तनात् 06080282 प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः 06080291 गरुडो भगवान्स्तोत्र स्तोभश्छन्दोमयः प्रभुः 06080292 रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः 06080301 सर्वापद्भ्यो हरेर्नाम रूपयानायुधानि नः 06080302 बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः 06080311 यथा हि भगवानेव वस्तुतः सदसच्च यत् 06080312 सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः 06080321 यथैकात्म्यानुभावानां विकल्परहितः स्वयम् 06080322 भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया 06080331 तेनैव सत्यमानेन सर्वज्ञो भगवान्हरिः 06080332 पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः 06080341 विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान्नारसिंहः 06080342 प्रहापय लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः 06080351 मघवन्निदमाख्यातं वर्म नारायणात्मकम् 06080352 विजेष्यसेऽञ्जसा येन दंशितोऽसुरयूथपान् 06080361 एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा 06080362 पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते 06080371 न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् 06080372 राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् 06080381 इमां विद्यां पुरा कश्चित्कौशिको धारयन्द्विजः 06080382 योगधारणया स्वाङ्गं जहौ स मरुधन्वनि 06080391 तस्योपरि विमानेन गन्धर्वपतिरेकदा 06080392 ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः 06080401 गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्षिराः 06080402 स वालिखिल्यवचनादस्थीन्यादाय विस्मितः 06080403 प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् 06080410 श्रीशुक उवाच 06080411 य इदं शृणुयात्काले यो धारयति चादृतः 06080412 तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् 06080421 एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः 06080422 त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् 06090010 श्रीशुक उवाच 06090011 तस्यासन्विश्वरूपस्य शिरांसि त्रीणि भारत 06090012 सोमपीथं सुरापीथमन्नादमिति शुश्रुम 06090021 स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः 06090022 अददद्यस्य पितरो देवाः सप्रश्रयं नृप 06090031 स एव हि ददौ भागं परोक्षमसुरान्प्रति 06090032 यजमानोऽवहद्भागं मातृस्नेहवशानुगः 06090041 तद्देवहेलनं तस्य धर्मालीकं सुरेश्वरः 06090042 आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिनद्रुषा 06090051 सोमपीथं तु यत्तस्य शिर आसीत्कपिञ्जलः 06090052 कलविङ्कः सुरापीथमन्नादं यत्स तित्तिरिः 06090061 ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः 06090062 संवत्सरान्ते तदघं भूतानां स विशुद्धये 06090063 भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः 06090071 भूमिस्तुरीयं जग्राह खातपूरवरेण वै 06090072 ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते 06090081 तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः 06090082 तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते 06090091 शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः 06090092 रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते 06090101 द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् 06090102 तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् 06090111 हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे 06090112 इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् 06090121 अथान्वाहार्यपचनादुत्थितो घोरदर्शनः 06090122 कृतान्त इव लोकानां युगान्तसमये यथा 06090131 विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने 06090132 दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् 06090141 तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् 06090151 देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी 06090152 नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् 06090161 दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् 06090162 लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् 06090171 महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः 06090172 वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश 06090181 येनावृता इमे लोकास्तपसा त्वाष्ट्रमूर्तिना 06090182 स वै वृत्र इति प्रोक्तः पापः परमदारुणः 06090191 तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः 06090192 स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सोऽग्रसत्तानि कृत्स्नशः 06090201 ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः 06090202 प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः 06090210 श्रीदेवा ऊचुः 06090211 वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका ब्रह्मादयो ये वयमुद्विजन्तः 06090212 हराम यस्मै बलिमन्तकोऽसौ बिभेति यस्मादरणं ततो नः 06090221 अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तम् 06090222 विनोपसर्पत्यपरं हि बालिशः श्वलाङ्गुलेनातितितर्ति सिन्धुम् 06090231 यस्योरुशृङ्गे जगतीं स्वनावं मनुर्यथाबध्य ततार दुर्गम् 06090232 स एव नस्त्वाष्ट्रभयाद्दुरन्तात्त्राताश्रितान्वारिचरोऽपि नूनम् 06090241 पुरा स्वयम्भूरपि संयमाम्भस्युदीर्णवातोर्मिरवैः कराले 06090242 एकोऽरविन्दात्पतितस्ततार तस्माद्भयाद्येन स नोऽस्तु पारः 06090251 य एक ईशो निजमायया नः ससर्ज येनानुसृजाम विश्वम् 06090252 वयं न यस्यापि पुरः समीहतः पश्याम लिङ्गं पृथगीशमानिनः 06090261 यो नः सपत्नैर्भृशमर्द्यमानान्देवर्षितिर्यङ्नृषु नित्य एव 06090262 कृतावतारस्तनुभिः स्वमायया कृत्वात्मसात्पाति युगे युगे च 06090271 तमेव देवं वयमात्मदैवतं परं प्रधानं पुरुषं विश्वमन्यम् 06090272 व्रजाम सर्वे शरणं शरण्यं स्वानां स नो धास्यति शं महात्मा 06090280 श्रीशुक उवाच 06090281 इति तेषां महाराज सुराणामुपतिष्ठताम् 06090282 प्रतीच्यां दिश्यभूदाविः शङ्खचक्रगदाधरः 06090291 आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ 06090292 पर्युपासितमुन्निद्र शरदम्बुरुहेक्षणम् 06090301 दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः 06090302 दण्डवत्पतिता राजञ्छनैरुत्थाय तुष्टुवुः 06090310 श्रीदेवा ऊचुः 06090311 नमस्ते यज्ञवीर्याय वयसे उत ते नमः 06090312 नमस्ते ह्यस्तचक्राय नमः सुपुरुहूतये 06090321 यत्ते गतीनां तिसृणामीशितुः परमं पदम् 06090322 नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति 06090331 ओं नमस्तेऽस्तु भगवन्नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततमःकपाटद्वारे चित्तेऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् 06090341 दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि 06090351 अथ तत्र भवान्किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्याहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः 06090361 न हि विरोध उभयं भगवत्यपरिमितगुणगण ईश्वरेऽनवगाह्यमाहात्म्ये .अर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् 06090371 समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् 06090381 स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात्सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः 06090391 अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः 06090401 त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामुपक्रमसमयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिर्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवञ्जहि त्वाष्ट्रमुत यदि मन्यसे 06090411 अस्माकं तावकानां तततत नतानां हरे तव चरणनलिनयुगलध्यानानुबद्धहृदयनिगडानां स्वलिङ्गविवरणेनात्मसात्कृतानामनुकम्पानुरञ्जितविशदरुचिरशिशिरस्मितावलोकेन विगलितमधुरमुखरसामृतकलया चान्तस्तापमनघार्हसि शमयितुम् 06090421 अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात्परब्रह्मणः परमात्मनः कियानिह वार्थविशेषो विज्ञापनीयः स्याद्विस्फुलिङ्गादिभिरिव हिरण्यरेतसः 06090431 अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिनसंसारपरिश्रमोपशमनीमुपसृतानां वयं यत्कामेनोपसादिताः 06090441 अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् 06090442 ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च 06090451 हंसाय दह्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय 06090452 सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्तावन्ते परीष्टगतये हरये नमस्ते 06090460 श्रीशुक उवाच 06090461 अथैवमीडितो राजन्सादरं त्रिदशैर्हरिः 06090462 स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः 06090470 श्रीभगवानुवाच 06090471 प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया 06090472 आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि 06090481 किं दुरापं मयि प्रीते तथापि विबुधर्षभाः 06090482 मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित् 06090491 न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् 06090492 तस्य तानिच्छतो यच्छेद्यदि सोऽपि तथाविधः 06090501 स्वयं निःश्रेयसं विद्वान्न वक्त्यज्ञाय कर्म हि 06090502 न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः 06090511 मघवन्यात भद्रं वो दध्यञ्चमृषिसत्तमम् 06090512 विद्याव्रततपःसारं गात्रं याचत मा चिरम् 06090521 स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम् 06090522 यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् 06090531 दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् 06090532 विश्वरूपाय यत्प्रादात्त्वष्टा यत्त्वमधास्ततः 06090541 युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति 06090542 ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः 06090543 येन वृत्रशिरो हर्ता मत्तेजौपबृंहितः 06090551 तस्मिन्विनिहते यूयं तेजोऽस्त्रायुधसम्पदः 06090552 भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् 06100010 श्रीबादरायणिरुवाच 06100011 इन्द्रमेवं समादिश्य भगवान्विश्वभावनः 06100012 पश्यतामनिमेषाणां अत्रैवान्तर्दधे हरिः 06100021 तथाभियाचितो देवैरृषिराथर्वणो महान् 06100022 मोदमान उवाचेदं प्रहसन्निव भारत 06100031 अपि वृन्दारका यूयं न जानीथ शरीरिणाम् 06100032 संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः 06100041 जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः 06100042 क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे 06100050 श्रीदेवा ऊचुः 06100051 किं नु तद्दुस्त्यजं ब्रह्मन्पुंसां भूतानुकम्पिनाम् 06100052 भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् 06100061 नूनं स्वार्थपरो लोको न वेद परसङ्कटम् 06100062 यदि वेद न याचेत नेति नाह यदीश्वरः 06100070 श्रीऋषिरुवाच 06100071 धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः 06100072 एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् 06100081 योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् 06100082 ईहेत भूतदयया स शोच्यः स्थावरैरपि 06100091 एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः 06100092 यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति 06100101 अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः 06100102 यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः 06100110 श्रीबादरायणिरुवाच 06100111 एवं कृतव्यवसितो दध्यङ्ङाथर्वणस्तनुम् 06100112 परे भगवति ब्रह्मण्यात्मानं सन्नयञ्जहौ 06100121 यताक्षासुमनोबुद्धिस्तत्त्वदृग्ध्वस्तबन्धनः 06100122 आस्थितः परमं योगं न देहं बुबुधे गतम् 06100131 अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा 06100132 मुनेः शक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः 06100141 वृतो देवगणैः सर्वैर्गजेन्द्रोपर्यशोभत 06100142 स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव 06100151 वृत्रमभ्यद्रवच्छत्रुमसुरानीकयूथपैः 06100152 पर्यस्तमोजसा राजन्क्रुद्धो रुद्र इवान्तकम् 06100161 ततः सुराणामसुरै रणः परमदारुणः 06100162 त्रेतामुखे नर्मदायामभवत्प्रथमे युगे 06100171 रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः 06100172 मरुद्भिरृभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम् 06100181 दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया 06100182 नामृष्यन्नसुरा राजन्मृधे वृत्रपुरःसराः 06100191 नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽसुरः 06100192 हयग्रीवः शङ्कुशिरा विप्रचित्तिरयोमुखः 06100201 पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः 06100202 दैतेया दानवा यक्षा रक्षांसि च सहस्रशः 06100211 सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः 06100212 प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् 06100221 अभ्यर्दयन्नसम्भ्रान्ताः सिंहनादेन दुर्मदाः 06100222 गदाभिः परिघैर्बाणैः प्रासमुद्गरतोमरैः 06100231 शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः 06100232 सर्वतोऽवाकिरन्शस्त्रैरस्त्रैश्च विबुधर्षभान् 06100241 न तेऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः 06100242 पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनैः 06100251 न ते शस्त्रास्त्रवर्षौघा ह्यासेदुः सुरसैनिकान् 06100252 छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा 06100261 अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलैः 06100262 अभ्यवर्षन्सुरबलं चिच्छिदुस्तांश्च पूर्ववत् 06100271 तानक्षतान्स्वस्तिमतो निशाम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः 06100272 द्रुमैर्दृषद्भिर्विविधाद्रिशृङ्गैरविक्षतांस्तत्रसुरिन्द्रसैनिकान् 06100281 सर्वे प्रयासा अभवन्विमोघाः कृताः कृता देवगणेषु दैत्यैः 06100282 कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ता ऊषती रूक्षवाचः 06100291 ते स्वप्रयासं वितथं निरीक्ष्य हरावभक्ता हतयुद्धदर्पाः 06100292 पलायनायाजिमुखे विसृज्य पतिं मनस्ते दधुरात्तसाराः 06100301 वृत्रोऽसुरांस्ताननुगान्मनस्वी प्रधावतः प्रेक्ष्य बभाष एतत् 06100302 पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः 06100311 कालोपपन्नां रुचिरां मनस्विनां जगाद वाचं पुरुषप्रवीरः 06100312 हे विप्रचित्ते नमुचे पुलोमन्मयानर्वञ्छम्बर मे शृणुध्वम् 06100321 जातस्य मृत्युर्ध्रुव एव सर्वतः प्रतिक्रिया यस्य न चेह कॢप्ता 06100322 लोको यशश्चाथ ततो यदि ह्यमुं को नाम मृत्युं न वृणीत युक्तम् 06100331 द्वौ सम्मताविह मृत्यू दुरापौ यद्ब्रह्मसन्धारणया जितासुः 06100332 कलेवरं योगरतो विजह्याद्यदग्रणीर्वीरशयेऽनिवृत्तः 06110010 श्रीशुक उवाच 06110011 त एवं शंसतो धर्मं वचः पत्युरचेतसः 06110012 नैवागृह्णन्त सम्भ्रान्ताः पलायनपरा नृप 06110021 विशीर्यमाणां पृतनामासुरीमसुरर्षभः 06110022 कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत् 06110031 दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्रशत्रुरमर्षितः 06110032 तान्निवार्यौजसा राजन्निर्भर्त्स्येदमुवाच ह 06110041 किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः 06110042 न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् 06110051 यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि 06110052 अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा 06110061 एवं सुरगणान्क्रुद्धो भीषयन्वपुषा रिपून् 06110062 व्यनदत्सुमहाप्राणो येन लोका विचेतसः 06110071 तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै 06110072 निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः 06110081 ममर्द पद्भ्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मदः 06110082 गां कम्पयन्नुद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः 06110091 विलोक्य तं वज्रधरोऽत्यमर्षितः स्वशत्रवेऽभिद्रवते महागदाम् 06110092 चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया 06110101 स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोरुविक्रमः 06110102 जघान कुम्भस्थल उन्नदन्मृधे तत्कर्म सर्वे समपूजयन्नृप 06110111 ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितोऽद्रिः कुलिशाहतो यथा 06110112 अपासरद्भिन्नमुखः सहेन्द्रो मुञ्चन्नसृक्सप्तधनुर्भृशार्तः 06110121 न सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूयः स गदां महात्मा 06110122 इन्द्रोऽमृतस्यन्दिकराभिमर्श वीतव्यथक्षतवाहोऽवतस्थे 06110131 स तं नृपेन्द्राहवकाम्यया रिपुं वज्रायुधं भ्रातृहणं विलोक्य 06110132 स्मरंश्च तत्कर्म नृशंसमंहः शोकेन मोहेन हसञ्जगाद 06110140 श्रीवृत्र उवाच 06110141 दिष्ट्या भवान्मे समवस्थितो रिपुर्यो ब्रह्महा गुरुहा भ्रातृहा च 06110142 दिष्ट्यानृणोऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्नदृषद्धृदाचिरात् 06110151 यो नोऽग्रजस्यात्मविदो द्विजातेर्गुरोरपापस्य च दीक्षितस्य 06110152 विश्रभ्य खड्गेन शिरांस्यवृश्चत्पशोरिवाकरुणः स्वर्गकामः 06110161 श्रीह्रीदयाकीर्तिभिरुज्झितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम् 06110162 कृच्छ्रेण मच्छूलविभिन्नदेहमस्पृष्टवह्निं समदन्ति गृध्राः 06110171 अन्येऽनु ये त्वेह नृशंसमज्ञा यदुद्यतास्त्राः प्रहरन्ति मह्यम् 06110172 तैर्भूतनाथान्सगणान्निशात त्रिशूलनिर्भिन्नगलैर्यजामि 06110181 अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह 06110182 तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये 06110191 सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम् 06110192 मा संशयिष्ठा न गदेव वज्रः स्यान्निष्फलः कृपणार्थेव याच्ञा 06110201 नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजितः 06110202 तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः 06110211 अहं समाधाय मनो यथाह नः सङ्कर्षणस्तच्चरणारविन्दे 06110212 त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्यपविद्धलोकः 06110221 पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भूमौ रसायाम् 06110222 न राति यद्द्वेष उद्वेग आधिर्मदः कलिर्व्यसनं सम्प्रयासः 06110231 त्रैवर्गिकायासविघातमस्मत्पतिर्विधत्ते पुरुषस्य शक्र 06110232 ततोऽनुमेयो भगवत्प्रसादो यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः 06110241 अहं हरे तव पादैकमूल दासानुदासो भवितास्मि भूयः 06110242 मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक्कर्म करोतु कायः 06110251 न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् 06110252 न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे 06110261 अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः 06110262 प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षते त्वाम् 06110271 ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः 06110272 त्वन्माययात्मात्मजदारगेहेष्वासक्तचित्तस्य न नाथ भूयात् 06120010 श्रीऋषिरुवाच 06120011 एवं जिहासुर्नृप देहमाजौ मृत्युं वरं विजयान्मन्यमानः 06120012 शूलं प्रगृह्याभ्यपतत्सुरेन्द्रं यथा महापुरुषं कैटभोऽप्सु 06120021 ततो युगान्ताग्निकठोरजिह्वमाविध्य शूलं तरसासुरेन्द्रः 06120022 क्षिप्त्वा महेन्द्राय विनद्य वीरो हतोऽसि पापेति रुषा जगाद 06120031 ख आपतत्तद्विचलद्ग्रहोल्कवन्निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः 06120032 वज्रेण वज्री शतपर्वणाच्छिनद्भुजं च तस्योरगराजभोगम् 06120041 छिन्नैकबाहुः परिघेण वृत्रः संरब्ध आसाद्य गृहीतवज्रम् 06120042 हनौ तताडेन्द्रमथामरेभं वज्रं च हस्तान्न्यपतन्मघोनः 06120051 वृत्रस्य कर्मातिमहाद्भुतं तत्सुरासुराश्चारणसिद्धसङ्घाः 06120052 अपूजयंस्तत्पुरुहूतसङ्कटं निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् 06120061 इन्द्रो न वज्रं जगृहे विलज्जितश्च्युतं स्वहस्तादरिसन्निधौ पुनः 06120062 तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकालः 06120071 युयुत्सतां कुत्रचिदाततायिनां जयः सदैकत्र न वै परात्मनाम् 06120072 विनैकमुत्पत्तिलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम् 06120081 लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे 06120082 द्विजा इव शिचा बद्धाः स काल इह कारणम् 06120091 ओजः सहो बलं प्राणममृतं मृत्युमेव च 06120092 तमज्ञाय जनो हेतुमात्मानं मन्यते जडम् 06120101 यथा दारुमयी नारी यथा पत्रमयो मृगः 06120102 एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भोः 06120111 पुरुषः प्रकृतिर्व्यक्तमात्मा भूतेन्द्रियाशयाः 06120112 शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात् 06120121 अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् 06120122 भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् 06120131 आयुः श्रीः कीर्तिरैश्वर्यमाशिषः पुरुषस्य याः 06120132 भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः 06120141 तस्मादकीर्तियशसोर्जयापजययोरपि 06120142 समः स्यात्सुखदुःखाभ्यां मृत्युजीवितयोस्तथा 06120151 सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः 06120152 तत्र साक्षिणमात्मानं यो वेद स न बध्यते 06120161 पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे 06120162 घटमानं यथाशक्ति तव प्राणजिहीर्षया 06120171 प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः 06120172 अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः 06120180 श्रीशुक उवाच 06120181 इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् 06120182 गृहीतवज्रः प्रहसंस्तमाह गतविस्मयः 06120190 इन्द्र उवाच 06120191 अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी 06120192 भक्तः सर्वात्मनात्मानं सुहृदं जगदीश्वरम् 06120201 भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम् 06120202 यद्विहायासुरं भावं महापुरुषतां गतः 06120211 खल्विदं महदाश्चर्यं यद्रजःप्रकृतेस्तव 06120212 वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः 06120221 यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे 06120222 विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः 06120230 श्रीशुक उवाच 06120231 इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप 06120232 युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती 06120241 आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः 06120242 इन्द्राय प्राहिणोद्घोरं वामहस्तेन मारिष 06120251 स तु वृत्रस्य परिघं करं च करभोपमम् 06120252 चिच्छेद युगपद्देवो वज्रेण शतपर्वणा 06120261 दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः 06120262 छिन्नपक्षो यथा गोत्रः खाद्भ्रष्टो वज्रिणा हतः 06120271 महाप्राणो महावीर्यो महासर्प इव द्विपम् 06120272 कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम् 06120281 नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया 06120282 दंष्ट्राभिः कालकल्पाभिर्ग्रसन्निव जगत्त्रयम् 06120291 अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन् 06120292 गिरिराट्पादचारीव पद्भ्यां निर्जरयन्महीम् 06120301 जग्रास स समासाद्य वज्रिणं सहवाहनम् 06120302 वृत्रग्रस्तं तमालोक्य सप्रजापतयः सुराः 06120303 हा कष्टमिति निर्विण्णाश्चुक्रुशुः समहर्षयः 06120311 निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः 06120312 महापुरुषसन्नद्धो योगमायाबलेन च 06120321 भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद्विभुः 06120322 उच्चकर्त शिरः शत्रोर्गिरिशृङ्गमिवौजसा 06120331 वज्रस्तु तत्कन्धरमाशुवेगः कृन्तन्समन्तात्परिवर्तमानः 06120332 न्यपातयत्तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये 06120341 तदा च खे दुन्दुभयो विनेदुर्गन्धर्वसिद्धाः समहर्षिसङ्घाः 06120342 वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् 06120351 वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम 06120352 पश्यतां सर्वदेवानामलोकं समपद्यत 06130010 श्रीशुक उवाच 06130011 वृत्रे हते त्रयो लोका विना शक्रेण भूरिद 06130012 सपाला ह्यभवन्सद्यो विज्वरा निर्वृतेन्द्रियाः 06130021 देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम् 06130022 प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः 06130030 श्रीराजोवाच 06130031 इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने 06130032 येनासन्सुखिनो देवा हरेर्दुःखं कुतोऽभवत् 06130040 श्रीशुक उवाच 06130041 वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः 06130042 तद्वधायार्थयन्निन्द्रं नैच्छद्भीतो बृहद्वधात् 06130050 इन्द्र उवाच 06130051 स्त्रीभूद्रुमजलैरेनो विश्वरूपवधोद्भवम् 06130052 विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्यहम् 06130060 श्रीशुक उवाच 06130061 ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् 06130062 याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः 06130071 हयमेधेन पुरुषं परमात्मानमीश्वरम् 06130072 इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात् 06130081 ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् 06130082 श्वादः पुल्कसको वापि शुद्ध्येरन्यस्य कीर्तनात् 06130091 तमश्वमेधेन महामखेन श्रद्धान्वितोऽस्माभिरनुष्ठितेन 06130092 हत्वापि सब्रह्मचराचरं त्वं न लिप्यसे किं खलनिग्रहेण 06130100 श्रीशुक उवाच 06130101 एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम् 06130102 ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् 06130111 तयेन्द्रः स्मासहत्तापं निर्वृतिर्नामुमाविशत् 06130112 ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणाः 06130121 तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम् 06130122 जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम् 06130131 विकीर्य पलितान्केशांस्तिष्ठ तिष्ठेति भाषिणीम् 06130132 मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् 06130141 नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते 06130142 प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् 06130151 स आवसत्पुष्करनालतन्तूनलब्धभोगो यदिहाग्निदूतः 06130152 वर्षाणि साहस्रमलक्षितोऽन्तः सञ्चिन्तयन्ब्रह्मवधाद्विमोक्षम् 06130161 तावत्त्रिणाकं नहुषः शशास विद्यातपोयोगबलानुभावः 06130162 स सम्पदैश्वर्यमदान्धबुद्धिर्नीतस्तिरश्चां गतिमिन्द्रपत्न्या 06130171 ततो गतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारिताघः 06130172 पापस्तु दिग्देवतया हतौजास्तं नाभ्यभूदवितं विष्णुपत्न्या 06130181 तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत 06130182 यथावद्दीक्षयां चक्रुः पुरुषाराधनेन ह 06130191 अथेज्यमाने पुरुषे सर्वदेवमयात्मनि 06130192 अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः 06130201 स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप 06130202 नीतस्तेनैव शून्याय नीहार इव भानुना 06130211 स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः 06130212 इष्ट्वाधियज्ञं पुरुषं पुराणमिन्द्रो महानास विधूतपापः 06130221 इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम् 06130222 भक्त्युच्छ्रयं भक्तजनानुवर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः 06130231 पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम् 06130232 धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम् 06140010 श्रीपरीक्षिदुवाच 06140011 रजस्तमःस्वभावस्य ब्रह्मन्वृत्रस्य पाप्मनः 06140012 नारायणे भगवति कथमासीद्दृढा मतिः 06140021 देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् 06140022 भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते 06140031 रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः 06140032 तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः 06140041 प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम 06140042 मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति 06140051 मुक्तानामपि सिद्धानां नारायणपरायणः 06140052 सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने 06140061 वृत्रस्तु स कथं पापः सर्वलोकोपतापनः 06140062 इत्थं दृढमतिः कृष्ण आसीत्सङ्ग्राम उल्बणे 06140071 अत्र नः संशयो भूयाञ्छ्रोतुं कौतूहलं प्रभो 06140072 यः पौरुषेण समरे सहस्राक्षमतोषयत् 06140080 श्रीसूत उवाच 06140081 परीक्षितोऽथ सम्प्रश्नं भगवान्बादरायणिः 06140082 निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत् 06140090 श्रीशुक उवाच 06140091 शृणुष्वावहितो राजन्नितिहासमिमं यथा 06140092 श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि 06140101 आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप 06140102 चित्रकेतुरिति ख्यातो यस्यासीत्कामधुङ्मही 06140111 तस्य भार्यासहस्राणां सहस्राणि दशाभवन् 06140112 सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् 06140121 रूपौदार्यवयोजन्म विद्यैश्वर्यश्रियादिभिः 06140122 सम्पन्नस्य गुणैः सर्वैश्चिन्ता बन्ध्यापतेरभूत् 06140131 न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः 06140132 सार्वभौमस्य भूश्चेयमभवन्प्रीतिहेतवः 06140141 तस्यैकदा तु भवनमङ्गिरा भगवानृषिः 06140142 लोकाननुचरन्नेतानुपागच्छद्यदृच्छया 06140151 तं पूजयित्वा विधिवत्प्रत्युत्थानार्हणादिभिः 06140152 कृतातिथ्यमुपासीदत्सुखासीनं समाहितः 06140161 महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ 06140162 प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् 06140170 अङ्गिरा उवाच 06140171 अपि तेऽनामयं स्वस्ति प्रकृतीनां तथात्मनः 06140172 यथा प्रकृतिभिर्गुप्तः पुमान्राजा च सप्तभिः 06140181 आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् 06140182 राज्ञा तथा प्रकृतयो नरदेवाहिताधयः 06140191 अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः 06140192 पौरा जानपदा भूपा आत्मजा वशवर्तिनः 06140201 यस्यात्मानुवशश्चेत्स्यात्सर्वे तद्वशगा इमे 06140202 लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः 06140211 आत्मनः प्रीयते नात्मा परतः स्वत एव वा 06140212 लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् 06140221 एवं विकल्पितो राजन्विदुषा मुनिनापि सः 06140222 प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम् 06140230 चित्रकेतुरुवाच 06140231 भगवन्किं न विदितं तपोज्ञानसमाधिभिः 06140232 योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु 06140241 तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम् 06140242 भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया 06140251 लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः 06140252 न नन्दयन्त्यप्रजं मां क्षुत्तृट्काममिवापरे 06140261 ततः पाहि महाभाग पूर्वैः सह गतं तमः 06140262 यथा तरेम दुष्पारं प्रजया तद्विधेहि नः 06140270 श्रीशुक उवाच 06140271 इत्यर्थितः स भगवान्कृपालुर्ब्रह्मणः सुतः 06140272 श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद्विभुः 06140281 ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत 06140282 नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद्द्विजः 06140291 अथाह नृपतिं राजन्भवितैकस्तवात्मजः 06140292 हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ 06140301 सापि तत्प्राशनादेव चित्रकेतोरधारयत् 06140302 गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् 06140311 तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः 06140312 ववृधे शूरसेनेश तेजसा शनकैर्नृप 06140321 अथ काल उपावृत्ते कुमारः समजायत 06140322 जनयन्शूरसेनानां शृण्वतां परमां मुदम् 06140331 हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्कृतः 06140332 वाचयित्वाशिषो विप्रैः कारयामास जातकम् 06140341 तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च 06140342 ग्रामान्हयान्गजान्प्रादाद्धेनूनामर्बुदानि षट् 06140351 ववर्ष कामानन्येषां पर्जन्य इव देहिनाम् 06140352 धन्यं यशस्यमायुष्यं कुमारस्य महामनाः 06140361 कृच्छ्रलब्धेऽथ राजर्षेस्तनयेऽनुदिनं पितुः 06140362 यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत 06140371 मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भवः 06140372 कृतद्युतेः सपत्नीनां प्रजाकामज्वरोऽभवत् 06140381 चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति 06140382 न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् 06140391 ताः पर्यतप्यन्नात्मानं गर्हयन्त्योऽभ्यसूयया 06140392 आनपत्येन दुःखेन राज्ञश्चानादरेण च 06140401 धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् 06140402 सुप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम् 06140411 दासीनां को नु सन्तापः स्वामिनः परिचर्यया 06140412 अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः 06140421 एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा 06140422 राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत् 06140431 विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः 06140432 गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति 06140441 कृतद्युतिरजानन्ती सपत्नीनामघं महत् 06140442 सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे 06140451 शयानं सुचिरं बालमुपधार्य मनीषिणी 06140452 पुत्रमानय मे भद्रे इति धात्रीमचोदयत् 06140461 सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् 06140462 प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद्भुवि 06140471 तस्यास्तदाकर्ण्य भृशातुरं स्वरं घ्नन्त्याः कराभ्यामुर उच्चकैरपि 06140472 प्रविश्य राज्ञी त्वरयात्मजान्तिकं ददर्श बालं सहसा मृतं सुतम् 06140481 पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्टशिरोरुहाम्बरा 06140491 ततो नृपान्तःपुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम् 06140492 आगत्य तुल्यव्यसनाः सुदुःखितास्ताश्च व्यलीकं रुरुदुः कृतागसः 06140501 श्रुत्वा मृतं पुत्रमलक्षितान्तकं विनष्टदृष्टिः प्रपतन्स्खलन्पथि 06140502 स्नेहानुबन्धैधितया शुचा भृशं विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृतः 06140511 पपात बालस्य स पादमूले मृतस्य विस्रस्तशिरोरुहाम्बरः 06140512 दीर्घं श्वसन्बाष्पकलोपरोधतो निरुद्धकण्ठो न शशाक भाषितुम् 06140521 पतिं निरीक्ष्योरुशुचार्पितं तदा मृतं च बालं सुतमेकसन्ततिम् 06140522 जनस्य राज्ञी प्रकृतेश्च हृद्रुजं सती दधाना विललाप चित्रधा 06140531 स्तनद्वयं कुङ्कुमपङ्कमण्डितं निषिञ्चती साञ्जनबाष्पबिन्दुभिः 06140532 विकीर्य केशान्विगलत्स्रजः सुतं शुशोच चित्रं कुररीव सुस्वरम् 06140541 अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे 06140542 परे नु जीवत्यपरस्य या मृतिर्विपर्ययश्चेत्त्वमसि ध्रुवः परः 06140551 न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः 06140552 यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि 06140561 त्वं तात नार्हसि च मां कृपणामनाथां 06140562 त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् 06140563 अञ्जस्तरेम भवताप्रजदुस्तरं यद् 06140564 ध्वान्तं न याह्यकरुणेन यमेन दूरम् 06140571 उत्तिष्ठ तात त इमे शिशवो वयस्यास् 06140572 त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् 06140573 सुप्तश्चिरं ह्यशनया च भवान्परीतो 06140574 भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम् 06140581 नाहं तनूज ददृशे हतमङ्गला ते 06140582 मुग्धस्मितं मुदितवीक्षणमाननाब्जम् 06140583 किं वा गतोऽस्यपुनरन्वयमन्यलोकं 06140584 नीतोऽघृणेन न शृणोमि कला गिरस्ते 06140590 श्रीशुक उवाच 06140591 विलपन्त्या मृतं पुत्रमिति चित्रविलापनैः 06140592 चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह 06140601 तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः 06140602 रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम् 06140611 एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् 06140612 ज्ञात्वाङ्गिरा नाम ऋषिराजगाम सनारदः 06150010 श्रीशुक उवाच 06150011 ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् 06150012 शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः 06150021 कोऽयं स्यात्तव राजेन्द्र भवान्यमनुशोचति 06150022 त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् 06150031 यथा प्रयान्ति संयान्ति स्रोतोवेगेन बालुकाः 06150032 संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः 06150041 यथा धानासु वै धाना भवन्ति न भवन्ति च 06150042 एवं भूतानि भूतेषु चोदितानीशमायया 06150051 वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः 06150052 जन्ममृत्योर्यथा पश्चात्प्राङ्नैवमधुनापि भोः 06150061 भूतैर्भूतानि भूतेशः सृजत्यवति हन्ति च 06150062 आत्मसृष्टैरस्वतन्त्रैरनपेक्षोऽपि बालवत् 06150071 देहेन देहिनो राजन्देहाद्देहोऽभिजायते 06150072 बीजादेव यथा बीजं देह्यर्थ इव शाश्वतः 06150081 देहदेहिविभागोऽयमविवेककृतः पुरा 06150082 जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः 06150090 श्रीशुक उवाच 06150091 एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः 06150092 विमृज्य पाणिना वक्त्रमाधिम्लानमभाषत 06150100 श्रीराजोवाच 06150101 कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् 06150102 अवधूतेन वेषेण गूढाविह समागतौ 06150111 चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः 06150112 मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः 06150121 कुमारो नारद ऋभुरङ्गिरा देवलोऽसितः 06150122 अपान्तरतमा व्यासो मार्कण्डेयोऽथ गौतमः 06150131 वसिष्ठो भगवान्रामः कपिलो बादरायणिः 06150132 दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथारुणिः 06150141 रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः 06150142 ऋषिर्वेदशिरा धौम्यो मुनिः पञ्चशिखस्तथा 06150151 हिरण्यनाभः कौशल्यः श्रुतदेव ऋतध्वजः 06150152 एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः 06150161 तस्माद्युवां ग्राम्यपशोर्मम मूढधियः प्रभू 06150162 अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् 06150170 श्रीअङ्गिरा उवाच 06150171 अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप 06150172 एष ब्रह्मसुतः साक्षान्नारदो भगवानृषिः 06150181 इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे 06150182 अतदर्हमनुस्मृत्य महापुरुषगोचरम् 06150191 अनुग्रहाय भवतः प्राप्तावावामिह प्रभो 06150192 ब्रह्मण्यो भगवद्भक्तो नावासादितुमर्हसि 06150201 तदैव ते परं ज्ञानं ददामि गृहमागतः 06150202 ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददाम्यहम् 06150211 अधुना पुत्रिणां तापो भवतैवानुभूयते 06150212 एवं दारा गृहा रायो विविधैश्वर्यसम्पदः 06150221 शब्दादयश्च विषयाश्चला राज्यविभूतयः 06150222 मही राज्यं बलं कोषो भृत्यामात्यसुहृज्जनाः 06150231 सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः 06150232 गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः 06150241 दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः 06150242 कर्मभिर्ध्यायतो नाना कर्माणि मनसोऽभवन् 06150251 अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः 06150252 देहिनो विविधक्लेश सन्तापकृदुदाहृतः 06150261 तस्मात्स्वस्थेन मनसा विमृश्य गतिमात्मनः 06150262 द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश 06150270 श्रीनारद उवाच 06150271 एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम 06150272 यां धारयन्सप्तरात्राद्द्रष्टा सङ्कर्षणं विभुम् 06150281 यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे 06150282 शर्वादयो भ्रममिमं द्वितयं विसृज्य 06150283 सद्यस्तदीयमतुलानधिकं महित्वं 06150284 प्रापुर्भवानपि परं न चिरादुपैति 06160010 श्रीबादरायणिरुवाच 06160011 अथ देवऋषी राजन्सम्परेतं नृपात्मजम् 06160012 दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम् 06160020 श्रीनारद उवाच 06160021 जीवात्मन्पश्य भद्रं ते मातरं पितरं च ते 06160022 सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् 06160031 कलेवरं स्वमाविश्य शेषमायुः सुहृद्वृतः 06160032 भुङ्क्ष्व भोगान्पितृप्रत्तानधितिष्ठ नृपासनम् 06160040 जीव उवाच 06160041 कस्मिन्जन्मन्यमी मह्यं पितरो मातरोऽभवन् 06160042 कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्नृयोनिषु 06160051 बन्धुज्ञात्यरिमध्यस्थ मित्रोदासीनविद्विषः 06160052 सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः 06160061 यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः 06160062 पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु 06160071 नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु 06160072 यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि 06160081 एवं योनिगतो जीवः स नित्यो निरहङ्कृतः 06160082 यावद्यत्रोपलभ्येत तावत्स्वत्वं हि तस्य तत् 06160091 एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक् 06160092 आत्ममायागुणैर्विश्वमात्मानं सृजते प्रभुः 06160101 न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियः स्वः परोऽपि वा 06160102 एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः 06160111 नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् 06160112 उदासीनवदासीनः परावरदृगीश्वरः 06160120 श्रीबादरायणिरुवाच 06160121 इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा 06160122 विस्मिता मुमुचुः शोकं छित्त्वात्मस्नेहशृङ्खलाम् 06160131 निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिताः क्रियाः 06160132 तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् 06160141 बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः 06160142 बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन्निरूपितम् 06160143 यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् 06160151 स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः 06160152 गृहान्धकूपान्निष्क्रान्तः सरःपङ्कादिव द्विपः 06160161 कालिन्द्यां विधिवत्स्नात्वा कृतपुण्यजलक्रियः 06160162 मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत 06160171 अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने 06160172 भगवान्नारदः प्रीतो विद्यामेतामुवाच ह 06160181 ओं नमस्तुभ्यं भगवते वासुदेवाय धीमहि 06160182 प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च 06160191 नमो विज्ञानमात्राय परमानन्दमूर्तये 06160192 आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये 06160201 आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः 06160202 हृषीकेशाय महते नमस्तेऽनन्तमूर्तये 06160211 वचस्युपरतेऽप्राप्य य एको मनसा सह 06160212 अनामरूपश्चिन्मात्रः सोऽव्यान्नः सदसत्परः 06160221 यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते 06160222 मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः 06160231 यन्न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः 06160232 अन्तर्बहिश्च विततं व्योमवत्तन्नतोऽस्म्यहम् 06160241 देहेन्द्रियप्राणमनोधियोऽमी यदंशविद्धाः प्रचरन्ति कर्मसु 06160242 नैवान्यदा लौहमिवाप्रतप्तं स्थानेषु तद्द्रष्ट्रपदेशमेति 06160251 ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलकुड्मलोपलालितचरणारविन्दयुगल परमपरमेष्ठिन्नमस्ते 06160260 श्रीशुक उवाच 06160261 भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः 06160262 ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो 06160271 चित्रकेतुस्तु तां विद्यां यथा नारदभाषिताम् 06160272 धारयामास सप्ताहमब्भक्षः सुसमाहितः 06160281 ततः स सप्तरात्रान्ते विद्यया धार्यमाणया 06160282 विद्याधराधिपत्यं च लेभेऽप्रतिहतं नृप 06160291 ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः 06160292 जगाम देवदेवस्य शेषस्य चरणान्तिकम् 06160301 मृणालगौरं शितिवाससं स्फुरत्किरीटकेयूरकटित्रकङ्कणम् 06160302 प्रसन्नवक्त्रारुणलोचनं वृतं ददर्श सिद्धेश्वरमण्डलैः प्रभुम् 06160311 तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वस्थामलान्तःकरणोऽभ्ययान्मुनिः 06160312 प्रवृद्धभक्त्या प्रणयाश्रुलोचनः प्रहृष्टरोमानमदादिपुरुषम् 06160321 स उत्तमश्लोकपदाब्जविष्टरं प्रेमाश्रुलेशैरुपमेहयन्मुहुः 06160322 प्रेमोपरुद्धाखिलवर्णनिर्गमो नैवाशकत्तं प्रसमीडितुं चिरम् 06160331 ततः समाधाय मनो मनीषया बभाष एतत्प्रतिलब्धवागसौ 06160332 नियम्य सर्वेन्द्रियबाह्यवर्तनं जगद्गुरुं सात्वतशास्त्रविग्रहम् 06160340 चित्रकेतुरुवाच 06160341 अजित जितः सममतिभिः साधुभिर्भवान्जितात्मभिर्भवता 06160342 विजितास्तेऽपि च भजतामकामात्मनां य आत्मदोऽतिकरुणः 06160351 तव विभवः खलु भगवञ्जगदुदयस्थितिलयादीनि 06160352 विश्वसृजस्तेऽंशांशास्तत्र मृषा स्पर्धन्ति पृथगभिमत्या 06160361 परमाणुपरममहतोस्त्वमाद्यन्तान्तरवर्ती त्रयविधुरः 06160362 आदावन्तेऽपि च सत्त्वानां यद्ध्रुवं तदेवान्तरालेऽपि 06160371 क्षित्यादिभिरेष किलावृतः सप्तभिर्दशगुणोत्तरैरण्डकोशः 06160372 यत्र पतत्यणुकल्पः सहाण्डकोटिकोटिभिस्तदनन्तः 06160381 विषयतृषो नरपशवो य उपासते विभूतीर्न परं त्वाम् 06160382 तेषामाशिष ईश तदनु विनश्यन्ति यथा राजकुलम् 06160391 कामधियस्त्वयि रचिता न परम रोहन्ति यथा करम्भबीजानि 06160392 ज्ञानात्मन्यगुणमये गुणगणतोऽस्य द्वन्द्वजालानि 06160401 जितमजित तदा भवता यदाह भागवतं धर्ममनवद्यम् 06160402 निष्किञ्चना ये मुनय आत्मारामा यमुपासतेऽपवर्गाय 06160411 विषममतिर्न यत्र नृणां त्वमहमिति मम तवेति च यदन्यत्र 06160412 विषमधिया रचितो यः स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः 06160421 कः क्षेमो निजपरयोः कियान्वार्थः स्वपरद्रुहा धर्मेण 06160422 स्वद्रोहात्तव कोपः परसम्पीडया च तथाधर्मः 06160431 न व्यभिचरति तवेक्षा यया ह्यभिहितो भागवतो धर्मः 06160432 स्थिरचरसत्त्वकदम्बेष्वपृथग्धियो यमुपासते त्वार्याः 06160441 न हि भगवन्नघटितमिदं त्वद्दर्शनान्नृणामखिलपापक्षयः 06160442 यन्नाम सकृच्छ्रवणात्पुक्कशोऽपि विमुच्यते संसारात् 06160451 अथ भगवन्वयमधुना त्वदवलोकपरिमृष्टाशयमलाः 06160452 सुरऋषिणा यत्कथितं तावकेन कथमन्यथा भवति 06160461 विदितमनन्त समस्तं तव जगदात्मनो जनैरिहाचरितम् 06160462 विज्ञाप्यं परमगुरोः कियदिव सवितुरिव खद्योतैः 06160471 नमस्तुभ्यं भगवते सकलजगत्स्थितिलयोदयेशाय 06160472 दुरवसितात्मगतये कुयोगिनां भिदा परमहंसाय 06160481 यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति 06160482 यं चेकितानमनु चित्तय उच्चकन्ति 06160483 भूमण्डलं सर्षपायति यस्य मूर्ध्नि 06160484 तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने 06160490 श्रीशुक उवाच 06160491 संस्तुतो भगवानेवमनन्तस्तमभाषत 06160492 विद्याधरपतिं प्रीतश्चित्रकेतुं कुरूद्वह 06160500 श्रीभगवानुवाच 06160501 यन्नारदाङ्गिरोभ्यां ते व्याहृतं मेऽनुशासनम् 06160502 संसिद्धोऽसि तया राजन्विद्यया दर्शनाच्च मे 06160511 अहं वै सर्वभूतानि भूतात्मा भूतभावनः 06160512 शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू 06160521 लोके विततमात्मानं लोकं चात्मनि सन्ततम् 06160522 उभयं च मया व्याप्तं मयि चैवोभयं कृतम् 06160531 यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि 06160532 आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः 06160541 एवं जागरणादीनि जीवस्थानानि चात्मनः 06160542 मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् 06160551 येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा 06160552 सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् 06160561 उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः 06160562 अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत्परम् 06160571 यदेतद्विस्मृतं पुंसो मद्भावं भिन्नमात्मनः 06160572 ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः 06160581 लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् 06160582 आत्मानं यो न बुद्ध्येत न क्वचित्क्षेममाप्नुयात् 06160591 स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् 06160592 अभयं चाप्यनीहायां सङ्कल्पाद्विरमेत्कविः 06160601 सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः 06160602 ततोऽनिवृत्तिरप्राप्तिर्दुःखस्य च सुखस्य च 06160611 एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् 06160612 आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् 06160621 दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा 06160622 ज्ञानविज्ञानसन्तृप्तो मद्भक्तः पुरुषो भवेत् 06160631 एतावानेव मनुजैर्योगनैपुण्यबुद्धिभिः 06160632 स्वार्थः सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् 06160641 त्वमेतच्छ्रद्धया राजन्नप्रमत्तो वचो मम 06160642 ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि 06160650 श्रीशुक उवाच 06160651 आश्वास्य भगवानित्थं चित्रकेतुं जगद्गुरुः 06160652 पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः 06170010 श्रीशुक उवाच 06170011 यतश्चान्तर्हितोऽनन्तस्तस्यै कृत्वा दिशे नमः 06170012 विद्याधरश्चित्रकेतुश्चचार गगने चरः 06170021 स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रियः 06170022 स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः 06170031 कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु 06170032 रेमे विद्याधरस्त्रीभिर्गापयन्हरिमीश्वरम् 06170041 एकदा स विमानेन विष्णुदत्तेन भास्वता 06170042 गिरिशं ददृशे गच्छन्परीतं सिद्धचारणैः 06170051 आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि 06170052 उवाच देव्याः शृण्वन्त्या जहासोच्चैस्तदन्तिके 06170060 चित्रकेतुरुवाच 06170061 एष लोकगुरुः साक्षाद्धर्मं वक्ता शरीरिणाम् 06170062 आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया 06170071 जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः 06170072 अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा 06170081 प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति 06170082 अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् 06170090 श्रीशुक उवाच 06170091 भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप 06170092 तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः 06170101 इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् 06170102 रुषाह देवी धृष्टाय निर्जितात्माभिमानिने 06170110 श्रीपार्वत्युवाच 06170111 अयं किमधुना लोके शास्ता दण्डधरः प्रभुः 06170112 अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् 06170121 न वेद धर्मं किल पद्मयोनिर्न ब्रह्मपुत्रा भृगुनारदाद्याः 06170122 न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्यतिवर्तिनं हरम् 06170131 एषामनुध्येयपदाब्जयुग्मं जगद्गुरुं मङ्गलमङ्गलं स्वयम् 06170132 यः क्षत्रबन्धुः परिभूय सूरीन्प्रशास्ति धृष्टस्तदयं हि दण्ड्यः 06170141 नायमर्हति वैकुण्ठ पादमूलोपसर्पणम् 06170142 सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् 06170151 अतः पापीयसीं योनिमासुरीं याहि दुर्मते 06170152 यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् 06170160 श्रीशुक उवाच 06170161 एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः 06170162 प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत 06170170 चित्रकेतुरुवाच 06170171 प्रतिगृह्णामि ते शापमात्मनोऽञ्जलिनाम्बिके 06170172 देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत् 06170181 संसारचक्र एतस्मिञ्जन्तुरज्ञानमोहितः 06170182 भ्राम्यन्सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा 06170191 नैवात्मा न परश्चापि कर्ता स्यात्सुखदुःखयोः 06170192 कर्तारं मन्यतेऽत्राज्ञ आत्मानं परमेव च 06170201 गुणप्रवाह एतस्मिन्कः शापः को न्वनुग्रहः 06170202 कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा 06170211 एकः सृजति भूतानि भगवानात्ममायया 06170212 एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः 06170221 न तस्य कश्चिद्दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः 06170222 समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुत एव रोषः 06170231 तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय 06170232 बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतयेऽवकल्पते 06170241 अथ प्रसादये न त्वां शापमोक्षाय भामिनि 06170242 यन्मन्यसे ह्यसाधूक्तं मम तत्क्षम्यतां सति 06170250 श्रीशुक उवाच 06170251 इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम 06170252 जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः 06170261 ततस्तु भगवान्रुद्रो रुद्राणीमिदमब्रवीत् 06170262 देवर्षिदैत्यसिद्धानां पार्षदानां च शृण्वताम् 06170270 श्रीरुद्र उवाच 06170271 दृष्टवत्यसि सुश्रोणि हरेरद्भुतकर्मणः 06170272 माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् 06170281 नारायणपराः सर्वे न कुतश्चन बिभ्यति 06170282 स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः 06170291 देहिनां देहसंयोगाद्द्वन्द्वानीश्वरलीलया 06170292 सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च 06170301 अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि 06170302 गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः 06170311 वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् 06170312 ज्ञानवैराग्यवीर्याणां न हि कश्चिद्व्यपाश्रयः 06170321 नाहं विरिञ्चो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः 06170322 विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः 06170331 न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियः स्वः परोऽपि वा 06170332 आत्मत्वात्सर्वभूतानां सर्वभूतप्रियो हरिः 06170341 तस्य चायं महाभागश्चित्रकेतुः प्रियोऽनुगः 06170342 सर्वत्र समदृक्षान्तो ह्यहं चैवाच्युतप्रियः 06170351 तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु 06170352 महापुरुषभक्तेषु शान्तेषु समदर्शिषु 06170360 श्रीशुक उवाच 06170361 इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् 06170362 बभूव शान्तधी राजन्देवी विगतविस्मया 06170371 इति भागवतो देव्याः प्रतिशप्तुमलन्तमः 06170372 मूर्ध्ना स जगृहे शापमेतावत्साधुलक्षणम् 06170381 जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः 06170382 वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः 06170391 एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि 06170392 वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः 06170401 इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः 06170402 माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते 06170411 य एतत्प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् 06170412 इतिहासं हरिं स्मृत्वा स याति परमां गतिम् 06180010 श्रीशुक उवाच 06180011 पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम् 06180012 अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् 06180021 सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् 06180022 आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् 06180031 धातुः कुहूः सिनीवाली राका चानुमतिस्तथा 06180032 सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् 06180041 अग्नीन्पुरीष्यानाधत्त क्रियायां समनन्तरः 06180042 चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः 06180051 वाल्मीकिश्च महायोगी वल्मीकादभवत्किल 06180052 अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोरृषी 06180061 रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् 06180062 रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् 06180071 पौलोम्यामिन्द्र आधत्त त्रीन्पुत्रानिति नः श्रुतम् 06180072 जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः 06180081 उरुक्रमस्य देवस्य मायावामनरूपिणः 06180082 कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन्सौभगादयः 06180091 तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः 06180092 पश्चाद्वक्ष्यामहेऽदित्यां यथैवावततार ह 06180101 अथ कश्यपदायादान्दैतेयान्कीर्तयामि ते 06180102 यत्र भागवतः श्रीमान्प्रह्रादो बलिरेव च 06180111 दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ 06180112 हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ 06180121 हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी 06180122 जम्भस्य तनया सा तु सुषुवे चतुरः सुतान् 06180131 संह्रादं प्रागनुह्रादं ह्रादं प्रह्रादमेव च 06180132 तत्स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् 06180141 शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम् 06180142 संह्रादस्य कृतिर्भार्या सूत पञ्चजनं ततः 06180151 ह्रादस्य धमनिर्भार्या सूत वातापिमिल्वलम् 06180152 योऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः 06180161 अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा 06180162 विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्बलिः 06180171 बाणज्येष्ठं पुत्रशतमशनायां ततोऽभवत् 06180172 तस्यानुभावं सुश्लोक्यं पश्चादेवाभिधास्यते 06180181 बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम् 06180182 यत्पार्श्वे भगवानास्ते ह्यद्यापि पुरपालकः 06180191 मरुतश्च दितेः पुत्राश्चत्वारिंशन्नवाधिकाः 06180192 त आसन्नप्रजाः सर्वे नीता इन्द्रेण सात्मताम् 06180200 श्रीराजोवाच 06180201 कथं त आसुरं भावमपोह्यउत्पत्तिकं गुरो 06180202 इन्द्रेण प्रापिताः सात्म्यं किं तत्साधु कृतं हि तैः 06180211 इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह 06180212 परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि 06180220 श्रीसूत उवाच 06180221 तद्विष्णुरातस्य स बादरायणिर्वचो निशम्यादृतमल्पमर्थवत् 06180222 सभाजयन्सन्निभृतेन चेतसा जगाद सत्रायण सर्वदर्शनः 06180230 श्रीशुक उवाच 06180231 हतपुत्रा दितिः शक्र पार्ष्णिग्राहेण विष्णुना 06180232 मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् 06180241 कदा नु भ्रातृहन्तारमिन्द्रियाराममुल्बणम् 06180242 अक्लिन्नहृदयं पापं घातयित्वा शये सुखम् 06180251 कृमिविड्भस्मसंज्ञासीद्यस्येशाभिहितस्य च 06180252 भूतध्रुक्तत्कृते स्वार्थं किं वेद निरयो यतः 06180261 आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः 06180262 मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे 06180271 इति भावेन सा भर्तुराचचारासकृत्प्रियम् 06180272 शुश्रूषयानुरागेण प्रश्रयेण दमेन च 06180281 भक्त्या परमया राजन्मनोज्ञैर्वल्गुभाषितैः 06180282 मनो जग्राह भावज्ञा सस्मितापाङ्गवीक्षणैः 06180291 एवं स्त्रिया जडीभूतो विद्वानपि मनोज्ञया 06180292 बाढमित्याह विवशो न तच्चित्रं हि योषिति 06180301 विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापतिः 06180302 स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता 06180311 एवं शुश्रूषितस्तात भगवान्कश्यपः स्त्रिया 06180312 प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च 06180320 श्रीकश्यप उवाच 06180321 वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते 06180322 स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः 06180331 पतिरेव हि नारीणां दैवतं परमं स्मृतम् 06180332 मानसः सर्वभूतानां वासुदेवः श्रियः पतिः 06180341 स एव देवतालिङ्गैर्नामरूपविकल्पितैः 06180342 इज्यते भगवान्पुम्भिः स्त्रीभिश्च पतिरूपधृक् 06180351 तस्मात्पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे 06180352 यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम् 06180361 सोऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः 06180362 तं ते सम्पादये काममसतीनां सुदुर्लभम् 06180370 दितिरुवाच 06180371 वरदो यदि मे ब्रह्मन्पुत्रमिन्द्रहणं वृणे 06180372 अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ 06180381 निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत 06180382 अहो अधर्मः सुमहानद्य मे समुपस्थितः 06180391 अहो अर्थेन्द्रियारामो योषिन्मय्येह मायया 06180392 गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम् 06180401 कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः 06180402 धिङ्मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः 06180411 शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् 06180412 हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् 06180421 न हि कश्चित्प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् 06180422 पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च 06180431 प्रतिश्रुतं ददामीति वचस्तन्न मृषा भवेत् 06180432 वधं नार्हति चेन्द्रोऽपि तत्रेदमुपकल्पते 06180441 इति सञ्चिन्त्य भगवान्मारीचः कुरुनन्दन 06180442 उवाच किञ्चित्कुपित आत्मानं च विगर्हयन् 06180450 श्रीकश्यप उवाच 06180451 पुत्रस्ते भविता भद्रे इन्द्रहादेवबान्धवः 06180452 संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि 06180460 दितिरुवाच 06180461 धारयिष्ये व्रतं ब्रह्मन्ब्रूहि कार्याणि यानि मे 06180462 यानि चेह निषिद्धानि न व्रतं घ्नन्ति यान्युत 06180470 श्रीकश्यप उवाच 06180471 न हिंस्याद्भूतजातानि न शपेन्नानृतं वदेत् 06180472 न छिन्द्यान्नखरोमाणि न स्पृशेद्यदमङ्गलम् 06180481 नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः 06180482 न वसीताधौतवासः स्रजं च विधृतां क्वचित् 06180491 नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् 06180492 भुञ्जीतोदक्यया दृष्टं पिबेन्नाञ्जलिना त्वपः 06180501 नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा 06180502 अनर्चितासंयतवाक्नासंवीता बहिश्चरेत् 06180511 नाधौतपादाप्रयता नार्द्रपादा उदक्षिराः 06180512 शयीत नापराङ्नान्यैर्न नग्ना न च सन्ध्ययोः 06180521 धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता 06180522 पूजयेत्प्रातराशात्प्राग्गोविप्राञ्श्रियमच्युतम् 06180531 स्त्रियो वीरवतीश्चार्चेत्स्रग्गन्धबलिमण्डनैः 06180532 पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम् 06180541 सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम् 06180542 धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः 06180551 बाढमित्यभ्युपेत्याथ दिती राजन्महामनाः 06180552 कश्यपाद्गर्भमाधत्त व्रतं चाञ्जो दधार सा 06180561 मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद 06180562 शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत्कविः 06180571 नित्यं वनात्सुमनसः फलमूलसमित्कुशान् 06180572 पत्राङ्कुरमृदोऽपश्च काले काल उपाहरत् 06180581 एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप 06180582 प्रेप्सुः पर्यचरज्जिह्मो मृगहेव मृगाकृतिः 06180591 नाध्यगच्छद्व्रतच्छिद्रं तत्परोऽथ महीपते 06180592 चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह 06180601 एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता 06180602 अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता 06180611 लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः 06180612 दितेः प्रविष्ट उदरं योगेशो योगमायया 06180621 चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम् 06180622 रुदन्तं सप्तधैकैकं मा रोदीरिति तान्पुनः 06180631 तमूचुः पाट्यमानास्ते सर्वे प्राञ्जलयो नृप 06180632 किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव 06180641 मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः 06180642 अनन्यभावान्पार्षदानात्मनो मरुतां गणान् 06180651 न ममार दितेर्गर्भः श्रीनिवासानुकम्पया 06180652 बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान् 06180661 सकृदिष्ट्वादिपुरुषं पुरुषो याति साम्यताम् 06180662 संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः 06180671 सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतोऽभवन् 06180672 व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः 06180681 दितिरुत्थाय ददृशे कुमाराननलप्रभान् 06180682 इन्द्रेण सहितान्देवी पर्यतुष्यदनिन्दिता 06180691 अथेन्द्रमाह ताताहमादित्यानां भयावहम् 06180692 अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम् 06180701 एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन्कथम् 06180702 यदि ते विदितं पुत्र सत्यं कथय मा मृषा 06180710 इन्द्र उवाच 06180711 अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम् 06180712 लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक् 06180721 कृत्तो मे सप्तधा गर्भ आसन्सप्त कुमारकाः 06180722 तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे 06180731 ततस्तत्परमाश्चर्यं वीक्ष्य व्यवसितं मया 06180732 महापुरुषपूजायाः सिद्धिः काप्यानुषङ्गिणी 06180741 आराधनं भगवत ईहमाना निराशिषः 06180742 ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः 06180751 आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम् 06180752 को वृणीत गुणस्पर्शं बुधः स्यान्नरकेऽपि यत् 06180761 तदिदं मम दौर्जन्यं बालिशस्य महीयसि 06180762 क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः 06180770 श्रीशुक उवाच 06180771 इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया 06180772 मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः 06180781 एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि 06180782 मङ्गलं मरुतां जन्म किं भूयः कथयामि ते 06190010 श्रीराजोवाच 06190011 व्रतं पुंसवनं ब्रह्मन्भवता यदुदीरितम् 06190012 तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति 06190020 श्रीशुक उवाच 06190021 शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया 06190022 आरभेत व्रतमिदं सार्वकामिकमादितः 06190031 निशम्य मरुतां जन्म ब्राह्मणाननुमन्त्र्य च 06190032 स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे 06190033 पूजयेत्प्रातराशात्प्राग्भगवन्तं श्रिया सह 06190041 अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते 06190042 महाविभूतिपतये नमः सकलसिद्धये 06190051 यथा त्वं कृपया भूत्या तेजसा महिमौजसा 06190052 जुष्ट ईश गुणैः सर्वैस्ततोऽसि भगवान्प्रभुः 06190061 विष्णुपत्नि महामाये महापुरुषलक्षणे 06190062 प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते 06190071 ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर्बलिमुपहरामीति अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नानवासौपवीतविभूषणगन्धपुष्पधूपदीपोपहाराद्युपचारान्सुस् अमाहितोपाहरेत् 06190081 हविःशेषं च जुहुयादनले द्वादशाहुतीः 06190082 ओं नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति 06190091 श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ 06190092 भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः 06190101 प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा 06190102 दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत् 06190111 युवां तु विश्वस्य विभू जगतः कारणं परम् 06190112 इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया 06190121 तस्या अधीश्वरः साक्षात्त्वमेव पुरुषः परः 06190122 त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् 06190131 गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान् 06190132 त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशयाः 06190133 नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः 06190141 यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ 06190142 तथा म उत्तमश्लोक सन्तु सत्या महाशिषः 06190151 इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह 06190152 तन्निःसार्योपहरणं दत्त्वाचमनमर्चयेत् 06190161 ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा 06190162 यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम् 06190171 पतिं च परया भक्त्या महापुरुषचेतसा 06190172 प्रियैस्तैस्तैरुपनमेत्प्रेमशीलः स्वयं पतिः 06190173 बिभृयात्सर्वकर्माणि पत्न्या उच्चावचानि च 06190181 कृतमेकतरेणापि दम्पत्योरुभयोरपि 06190182 पत्न्यां कुर्यादनर्हायां पतिरेतत्समाहितः 06190191 विष्णोर्व्रतमिदं बिभ्रन्न विहन्यात्कथञ्चन 06190192 विप्रान्स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः 06190193 अर्चेदहरहर्भक्त्या देवं नियममास्थिता 06190201 उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः 06190202 अद्यादात्मविशुद्ध्यर्थं सर्वकामसमृद्धये 06190211 एतेन पूजाविधिना मासान्द्वादश हायनम् 06190212 नीत्वाथोपरमेत्साध्वी कार्तिके चरमेऽहनि 06190221 श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् 06190222 पयःशृतेन जुहुयाच्चरुणा सह सर्पिषा 06190223 पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः 06190231 आशिषः शिरसादाय द्विजैः प्रीतैः समीरिताः 06190232 प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया 06190241 आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः 06190242 दद्यात्पत्न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम् 06190251 एतच्चरित्वा विधिवद्व्रतं विभोरभीप्सितार्थं लभते पुमानिह 06190252 स्त्री चैतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम् 06190261 कन्या च विन्देत समग्रलक्षणं पतिं त्ववीरा हतकिल्बिषां गतिम् 06190262 मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्र्यम् 06190271 विन्देद्विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्यदेहम् 06190272 एतत्पठन्नभ्युदये च कर्मण्यनन्ततृप्तिः पितृदेवतानाम् 06190281 तुष्टाः प्रयच्छन्ति समस्तकामान्होमावसाने हुतभुक्ष्रीहरिश्च 06190282 राजन्महन्मरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत्ते 07010010 श्रीराजोवाच 07010011 समः प्रियः सुहृद्ब्रह्मन्भूतानां भगवान्स्वयम् 07010012 इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा 07010021 न ह्यस्यार्थः सुरगणैः साक्षान्निःश्रेयसात्मनः 07010022 नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि 07010031 इति नः सुमहाभाग नारायणगुणान्प्रति 07010032 संशयः सुमहान्जातस्तद्भवांश्छेत्तुमर्हति 07010040 श्रीऋषिरुवाच 07010041 साधु पृष्टं महाराज हरेश्चरितमद्भुतम् 07010042 यद्भागवतमाहात्म्यं भगवद्भक्तिवर्धनम् 07010051 गीयते परमं पुण्यमृषिभिर्नारदादिभिः 07010052 नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् 07010061 निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान्प्रकृतेः परः 07010062 स्वमायागुणमाविश्य बाध्यबाधकतां गतः 07010071 सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः 07010072 न तेषां युगपद्राजन्ह्रास उल्लास एव वा 07010081 जयकाले तु सत्त्वस्य देवर्षीन्रजसोऽसुरान् 07010082 तमसो यक्षरक्षांसि तत्कालानुगुणोऽभजत् 07010091 ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते 07010092 विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः 07010101 यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक्स्वमायया 07010102 सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ 07010111 कालं चरन्तं सृजतीश आश्रयं प्रधानपुम्भ्यां नरदेव सत्यकृत् 07010112 य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवैधयत्यतः 07010113 तत्प्रत्यनीकानसुरान्सुरप्रियो रजस्तमस्कान्प्रमिणोत्युरुश्रवाः 07010121 अत्रैवोदाहृतः पूर्वमितिहासः सुरर्षिणा 07010122 प्रीत्या महाक्रतौ राजन्पृच्छतेऽजातशत्रवे 07010131 दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतौ 07010132 वासुदेवे भगवति सायुज्यं चेदिभूभुजः 07010141 तत्रासीनं सुरऋषिं राजा पाण्डुसुतः क्रतौ 07010142 पप्रच्छ विस्मितमना मुनीनां शृण्वतामिदम् 07010150 श्रीयुधिष्ठिर उवाच 07010151 अहो अत्यद्भुतं ह्येतद्दुर्लभैकान्तिनामपि 07010152 वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः 07010161 एतद्वेदितुमिच्छामः सर्व एव वयं मुने 07010162 भगवन्निन्दया वेनो द्विजैस्तमसि पातितः 07010171 दमघोषसुतः पाप आरभ्य कलभाषणात् 07010172 सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्मतिः 07010181 शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् 07010182 श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः 07010191 कथं तस्मिन्भगवति दुरवग्राह्यधामनि 07010192 पश्यतां सर्वलोकानां लयमीयतुरञ्जसा 07010201 एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना 07010202 ब्रूह्येतदद्भुततमं भगवान्ह्यत्र कारणम् 07010210 श्रीबादरायणिरुवाच 07010211 राज्ञस्तद्वच आकर्ण्य नारदो भगवानृषिः 07010212 तुष्टः प्राह तमाभाष्य शृण्वत्यास्तत्सदः कथाः 07010220 श्रीनारद उवाच 07010221 निन्दनस्तवसत्कार न्यक्कारार्थं कलेवरम् 07010222 प्रधानपरयो राजन्नविवेकेन कल्पितम् 07010231 हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा 07010232 वैषम्यमिह भूतानां ममाहमिति पार्थिव 07010241 यन्निबद्धोऽभिमानोऽयं तद्वधात्प्राणिनां वधः 07010242 तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः 07010243 परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते 07010251 तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा 07010252 स्नेहात्कामेन वा युञ्ज्यात्कथञ्चिन्नेक्षते पृथक् 07010261 यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् 07010262 न तथा भक्तियोगेन इति मे निश्चिता मतिः 07010271 कीटः पेशस्कृता रुद्धः कुड्यायां तमनुस्मरन् 07010272 संरम्भभययोगेन विन्दते तत्स्वरूपताम् 07010281 एवं कृष्णे भगवति मायामनुज ईश्वरे 07010282 वैरेण पूतपाप्मानस्तमापुरनुचिन्तया 07010291 कामाद्द्वेषाद्भयात्स्नेहाद्यथा भक्त्येश्वरे मनः 07010292 आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः 07010301 गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः 07010302 सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो 07010311 कतमोऽपि न वेनः स्यात्पञ्चानां पुरुषं प्रति 07010312 तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् 07010321 मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पाण्डव 07010322 पार्षदप्रवरौ विष्णोर्विप्रशापात्पदच्युतौ 07010330 श्रीयुधिष्ठिर उवाच 07010331 कीदृशः कस्य वा शापो हरिदासाभिमर्शनः 07010332 अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः 07010341 देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् 07010342 देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि 07010350 श्रीनारद उवाच 07010351 एकदा ब्रह्मणः पुत्रा विष्णुलोकं यदृच्छया 07010352 सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् 07010361 पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः 07010362 दिग्वाससः शिशून्मत्वा द्वाःस्थौ तान्प्रत्यषेधताम् 07010371 अशपन्कुपिता एवं युवां वासं न चार्हथः 07010372 रजस्तमोभ्यां रहिते पादमूले मधुद्विषः 07010373 पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वतः 07010381 एवं शप्तौ स्वभवनात्पतन्तौ तौ कृपालुभिः 07010382 प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम् 07010391 जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दितौ 07010392 हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः 07010401 हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा 07010402 हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपुः 07010411 हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम् 07010412 जिघांसुरकरोन्नाना यातना मृत्युहेतवे 07010421 तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् 07010422 भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः 07010431 ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ 07010432 रावणः कुम्भकर्णश्च सर्वलोकोपतापनौ 07010441 तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये 07010442 रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात्प्रभो 07010451 तावत्र क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव 07010452 अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ 07010461 वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम् 07010462 नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ 07010470 श्रीयुधिष्ठिर उवाच 07010471 विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि 07010472 ब्रूहि मे भगवन्येन प्रह्लादस्याच्युतात्मता 07020010 श्रीनारद उवाच 07020011 भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना 07020012 हिरण्यकशिपू राजन्पर्यतप्यद्रुषा शुचा 07020021 आह चेदं रुषा पूर्णः सन्दष्टदशनच्छदः 07020022 कोपोज्ज्वलद्भ्यां चक्षुर्भ्यां निरीक्षन्धूम्रमम्बरम् 07020031 करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः 07020032 शूलमुद्यम्य सदसि दानवानिदमब्रवीत् 07020041 भो भो दानवदैतेया द्विमूर्धंस्त्र्यक्ष शम्बर 07020042 शतबाहो हयग्रीव नमुचे पाक इल्वल 07020051 विप्रचित्ते मम वचः पुलोमन्शकुनादयः 07020052 शृणुतानन्तरं सर्वे क्रियतामाशु मा चिरम् 07020061 सपत्नैर्घातितः क्षुद्रैर्भ्राता मे दयितः सुहृत् 07020062 पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः 07020071 तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः 07020072 भजन्तं भजमानस्य बालस्येवास्थिरात्मनः 07020081 मच्छूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै 07020082 असृक्प्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः 07020091 तस्मिन्कूटेऽहिते नष्टे कृत्तमूले वनस्पतौ 07020092 विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः 07020101 तावद्यात भुवं यूयं ब्रह्मक्षत्रसमेधिताम् 07020102 सूदयध्वं तपोयज्ञ स्वाध्यायव्रतदानिनः 07020111 विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् 07020112 देवर्षिपितृभूतानां धर्मस्य च परायणम् 07020121 यत्र यत्र द्विजा गावो वेदा वर्णाश्रमक्रियाः 07020122 तं तं जनपदं यात सन्दीपयत वृश्चत 07020131 इति ते भर्तृनिर्देशमादाय शिरसादृताः 07020132 तथा प्रजानां कदनं विदधुः कदनप्रियाः 07020141 पुरग्रामव्रजोद्यान क्षेत्रारामाश्रमाकरान् 07020142 खेटखर्वटघोषांश्च ददहुः पत्तनानि च 07020151 केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान् 07020152 आजीव्यांश्चिच्छिदुर्वृक्षान्केचित्परशुपाणयः 07020153 प्रादहन्शरणान्येके प्रजानां ज्वलितोल्मुकैः 07020161 एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहुः 07020162 दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः 07020171 हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः 07020172 कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत् 07020181 शकुनिं शम्बरं धृष्टिं भूतसन्तापनं वृकम् 07020182 कालनाभं महानाभं हरिश्मश्रुमथोत्कचम् 07020191 तन्मातरं रुषाभानुं दितिं च जननीं गिरा 07020192 श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर 07020200 श्रीहिरण्यकशिपुरुवाच 07020201 अम्बाम्ब हे वधूः पुत्रा वीरं मार्हथ शोचितुम् 07020202 रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः 07020211 भूतानामिह संवासः प्रपायामिव सुव्रते 07020212 दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः 07020221 नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित्परः 07020222 धत्तेऽसावात्मनो लिङ्गं मायया विसृजन्गुणान् 07020231 यथाम्भसा प्रचलता तरवोऽपि चला इव 07020232 चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः 07020241 एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् 07020242 याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव 07020251 एष आत्मविपर्यासो ह्यलिङ्गे लिङ्गभावना 07020252 एष प्रियाप्रियैर्योगो वियोगः कर्मसंसृतिः 07020261 सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः 07020262 अविवेकश्च चिन्ता च विवेकास्मृतिरेव च 07020271 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 07020272 यमस्य प्रेतबन्धूनां संवादं तं निबोधत 07020281 उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुतः 07020282 सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत 07020291 विशीर्णरत्नकवचं विभ्रष्टाभरणस्रजम् 07020292 शरनिर्भिन्नहृदयं शयानमसृगाविलम् 07020301 प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम् 07020302 रजःकुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे 07020311 उशीनरेन्द्रं विधिना तथा कृतं पतिं महिष्यः प्रसमीक्ष्य दुःखिताः 07020312 हताः स्म नाथेति करैरुरो भृशं घ्नन्त्यो मुहुस्तत्पदयोरुपापतन् 07020321 रुदत्य उच्चैर्दयिताङ्घ्रिपङ्कजं सिञ्चन्त्य अस्रैः कुचकुङ्कुमारुणैः 07020322 विस्रस्तकेशाभरणाः शुचं नृणां सृजन्त्य आक्रन्दनया विलेपिरे 07020331 अहो विधात्राकरुणेन नः प्रभो भवान्प्रणीतो दृगगोचरां दशाम् 07020332 उशीनराणामसि वृत्तिदः पुरा कृतोऽधुना येन शुचां विवर्धनः 07020341 त्वया कृतज्ञेन वयं महीपते कथं विना स्याम सुहृत्तमेन ते 07020342 तत्रानुयानं तव वीर पादयोः शुश्रूषतीनां दिश यत्र यास्यसि 07020351 एवं विलपतीनां वै परिगृह्य मृतं पतिम् 07020352 अनिच्छतीनां निर्हारमर्कोऽस्तं सन्न्यवर्तत 07020361 तत्र ह प्रेतबन्धूनामाश्रुत्य परिदेवितम् 07020362 आह तान्बालको भूत्वा यमः स्वयमुपागतः 07020370 श्रीयम उवाच 07020371 अहो अमीषां वयसाधिकानां विपश्यतां लोकविधिं विमोहः 07020372 यत्रागतस्तत्र गतं मनुष्यं स्वयं सधर्मा अपि शोचन्त्यपार्थम् 07020381 अहो वयं धन्यतमा यदत्र त्यक्ताः पितृभ्यां न विचिन्तयामः 07020382 अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि गर्भे 07020391 य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः 07020392 तस्याबलाः क्रीडनमाहुरीशितुश्चराचरं निग्रहसङ्ग्रहे प्रभुः 07020401 पथि च्युतं तिष्ठति दिष्टरक्षितं गृहे स्थितं तद्विहतं विनश्यति 07020402 जीवत्यनाथोऽपि तदीक्षितो वने गृहेऽभिगुप्तोऽस्य हतो न जीवति 07020411 भूतानि तैस्तैर्निजयोनिकर्मभिर्भवन्ति काले न भवन्ति सर्वशः 07020412 न तत्र हात्मा प्रकृतावपि स्थितस्तस्या गुणैरन्यतमो हि बध्यते 07020421 इदं शरीरं पुरुषस्य मोहजं यथा पृथग्भौतिकमीयते गृहम् 07020422 यथौदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति 07020431 यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक्स्थितः 07020432 यथा नभः सर्वगतं न सज्जते तथा पुमान्सर्वगुणाश्रयः परः 07020441 सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ 07020442 यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित् 07020451 न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसुः 07020452 यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः 07020461 भूतेन्द्रियमनोलिङ्गान्देहानुच्चावचान्विभुः 07020462 भजत्युत्सृजति ह्यन्यस्तच्चापि स्वेन तेजसा 07020471 यावल्लिङ्गान्वितो ह्यात्मा तावत्कर्मनिबन्धनम् 07020472 ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते 07020481 वितथाभिनिवेशोऽयं यद्गुणेष्वर्थदृग्वचः 07020482 यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा 07020491 अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः 07020492 नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति 07020501 लुब्धको विपिने कश्चित्पक्षिणां निर्मितोऽन्तकः 07020502 वितत्य जालं विदधे तत्र तत्र प्रलोभयन् 07020511 कुलिङ्गमिथुनं तत्र विचरत्समदृश्यत 07020512 तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता 07020521 आसज्जत सिचस्तन्त्र्यां महिष्यः कालयन्त्रिता 07020522 कुलिङ्गस्तां तथापन्नां निरीक्ष्य भृशदुःखितः 07020523 स्नेहादकल्पः कृपणः कृपणां पर्यदेवयत् 07020531 अहो अकरुणो देवः स्त्रियाकरुणया विभुः 07020532 कृपणं मामनुशोचन्त्या दीनया किं करिष्यति 07020541 कामं नयतु मां देवः किमर्धेनात्मनो हि मे 07020542 दीनेन जीवता दुःखमनेन विधुरायुषा 07020551 कथं त्वजातपक्षांस्तान्मातृहीनान्बिभर्म्यहम् 07020552 मन्दभाग्याः प्रतीक्षन्ते नीडे मे मातरं प्रजाः 07020561 एवं कुलिङ्गं विलपन्तमारात्प्रियावियोगातुरमश्रुकण्ठम् 07020562 स एव तं शाकुनिकः शरेण विव्याध कालप्रहितो विलीनः 07020571 एवं यूयमपश्यन्त्य आत्मापायमबुद्धयः 07020572 नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि 07020580 श्रीहिरण्यकशिपुरुवाच 07020581 बाल एवं प्रवदति सर्वे विस्मितचेतसः 07020582 ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् 07020591 यम एतदुपाख्याय तत्रैवान्तरधीयत 07020592 ज्ञातयो हि सुयज्ञस्य चक्रुर्यत्साम्परायिकम् 07020601 अतः शोचत मा यूयं परं चात्मानमेव वा 07020602 क आत्मा कः परो वात्र स्वीयः पारक्य एव वा 07020603 स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम् 07020610 श्रीनारद उवाच 07020611 इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा 07020612 पुत्रशोकं क्षणात्त्यक्त्वा तत्त्वे चित्तमधारयत् 07030010 श्रीनारद उवाच 07030011 हिरण्यकशिपू राजन्नजेयमजरामरम् 07030012 आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत 07030021 स तेपे मन्दरद्रोण्यां तपः परमदारुणम् 07030022 ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः 07030031 जटादीधितिभी रेजे संवर्तार्क इवांशुभिः 07030032 तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे 07030041 तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस्तपोमयः 07030042 तीर्यगूर्ध्वमधो लोकान्प्रातपद्विष्वगीरितः 07030051 चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः 07030052 निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश 07030061 तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः 07030062 धात्रे विज्ञापयामासुर्देवदेव जगत्पते 07030071 दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः 07030072 तस्य चोपशमं भूमन्विधेहि यदि मन्यसे 07030073 लोका न यावन्नङ्क्ष्यन्ति बलिहारास्तवाभिभूः 07030081 तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः 07030082 श्रूयतां किं न विदितस्तवाथापि निवेदितम् 07030091 सृष्ट्वा चराचरमिदं तपोयोगसमाधिना 07030092 अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् 07030101 तदहं वर्धमानेन तपोयोगसमाधिना 07030102 कालात्मनोश्च नित्यत्वात्साधयिष्ये तथात्मनः 07030111 अन्यथेदं विधास्येऽहमयथा पूर्वमोजसा 07030112 किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः 07030121 इति शुश्रुम निर्बन्धं तपः परममास्थितः 07030122 विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर 07030131 तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते 07030132 भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च 07030141 इति विज्ञापितो देवैर्भगवानात्मभूर्नृप 07030142 परितो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् 07030151 न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः 07030152 पिपीलिकाभिराचीर्णं मेदस्त्वङ्मांसशोणितम् 07030161 तपन्तं तपसा लोकान्यथाभ्रापिहितं रविम् 07030162 विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः 07030170 श्रीब्रह्मोवाच 07030171 उत्तिष्ठोत्तिष्ठ भद्रं ते तपःसिद्धोऽसि काश्यप 07030172 वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वरः 07030181 अद्राक्षमहमेतं ते हृत्सारं महदद्भुतम् 07030182 दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते 07030191 नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे 07030192 निरम्बुर्धारयेत्प्राणान्को वै दिव्यसमाः शतम् 07030201 व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम् 07030202 तपोनिष्ठेन भवताजितोऽहं दितिनन्दन 07030211 ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव 07030212 मर्तस्य ते ह्यमर्तस्य दर्शनं नाफलं मम 07030220 श्रीनारद उवाच 07030221 इत्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीलिकैः 07030222 कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा 07030231 स तत्कीचकवल्मीकात्सहओजोबलान्वितः 07030232 सर्वावयवसम्पन्नो वज्रसंहननो युवा 07030233 उत्थितस्तप्तहेमाभो विभावसुरिवैधसः 07030241 स निरीक्ष्याम्बरे देवं हंसवाहमुपस्थितम् 07030242 ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः 07030251 उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम् 07030252 हर्षाश्रुपुलकोद्भेदो गिरा गद्गदयागृणात् 07030260 श्रीहिरण्यकशिपुरुवाच 07030261 कल्पान्ते कालसृष्टेन योऽन्धेन तमसावृतम् 07030262 अभिव्यनग्जगदिदं स्वयञ्ज्योतिः स्वरोचिषा 07030271 आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति 07030272 रजःसत्त्वतमोधाम्ने पराय महते नमः 07030281 नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये 07030282 प्राणेन्द्रियमनोबुद्धि विकारैर्व्यक्तिमीयुषे 07030291 त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् 07030292 चित्तस्य चित्तैर्मनैन्द्रियाणां पतिर्महान्भूतगुणाशयेशः 07030301 त्वं सप्ततन्तून्वितनोषि तन्वा त्रय्या चतुर्होत्रकविद्यया च 07030302 त्वमेक आत्मात्मवतामनादिरनन्तपारः कविरन्तरात्मा 07030311 त्वमेव कालोऽनिमिषो जनानामायुर्लवाद्यवयवैः क्षिणोषि 07030312 कूटस्थ आत्मा परमेष्ठ्यजो महांस्त्वं जीवलोकस्य च जीव आत्मा 07030321 त्वत्तः परं नापरमप्यनेजदेजच्च किञ्चिद्व्यतिरिक्तमस्ति 07030322 विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि बृहत्त्रिपृष्ठः 07030331 व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम् 07030332 भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये अव्यक्त आत्मा पुरुषः पुराणः 07030341 अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् 07030342 चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः 07030351 यदि दास्यस्यभिमतान्वरान्मे वरदोत्तम 07030352 भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो 07030361 नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः 07030362 न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि 07030371 व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैः 07030372 अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम् 07030381 सर्वेषां लोकपालानां महिमानं यथात्मनः 07030382 तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित् 07040010 श्रीनारद उवाच 07040011 एवं वृतः शतधृतिर्हिरण्यकशिपोरथ 07040012 प्रादात्तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान् 07040020 श्रीब्रह्मोवाच 07040021 तातेमे दुर्लभाः पुंसां यान्वृणीषे वरान्मम 07040022 तथापि वितराम्यङ्ग वरान्यद्यपि दुर्लभान् 07040031 ततो जगाम भगवानमोघानुग्रहो विभुः 07040032 पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः 07040041 एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः 07040042 भगवत्यकरोद्द्वेषं भ्रातुर्वधमनुस्मरन् 07040051 स विजित्य दिशः सर्वा लोकांश्च त्रीन्महासुरः 07040052 देवासुरमनुष्येन्द्र गन्धर्वगरुडोरगान् 07040061 सिद्धचारणविद्याध्रानृषीन्पितृपतीन्मनून् 07040062 यक्षरक्षःपिशाचेशान्प्रेतभूतपतीनपि 07040071 सर्वसत्त्वपतीन्जित्वा वशमानीय विश्वजित् 07040072 जहार लोकपालानां स्थानानि सह तेजसा 07040081 देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिपिष्टपम् 07040082 महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा 07040083 त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत् 07040091 यत्र विद्रुमसोपाना महामारकता भुवः 07040092 यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तयः 07040101 यत्र चित्रवितानानि पद्मरागासनानि च 07040102 पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः 07040111 कूजद्भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः 07040112 रत्नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् 07040121 तस्मिन्महेन्द्रभवने महाबलो महामना निर्जितलोक एकराट् 07040122 रेमेऽभिवन्द्याङ्घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः 07040131 तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः 07040132 उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् 07040141 जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादयः 07040142 गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहुर्विद्याधराश्चाप्सरसश्च पाण्डव 07040151 स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः 07040152 इज्यमानो हविर्भागानग्रहीत्स्वेन तेजसा 07040161 अकृष्टपच्या तस्यासीत्सप्तद्वीपवती मही 07040162 तथा कामदुघा गावो नानाश्चर्यपदं नभः 07040171 रत्नाकराश्च रत्नौघांस्तत्पत्न्यश्चोहुरूर्मिभिः 07040172 क्षारसीधुघृतक्षौद्र दधिक्षीरामृतोदकाः 07040181 शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान्द्रुमाः 07040182 दधार लोकपालानामेक एव पृथग्गुणान् 07040191 स इत्थं निर्जितककुबेकराड्विषयान्प्रियान् 07040192 यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः 07040201 एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः 07040202 कालो महान्व्यतीयाय ब्रह्मशापमुपेयुषः 07040211 तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः 07040212 अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् 07040221 तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः 07040222 यद्गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनोऽमलाः 07040231 इति ते संयतात्मानः समाहितधियोऽमलाः 07040232 उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः 07040241 तेषामाविरभूद्वाणी अरूपा मेघनिःस्वना 07040242 सन्नादयन्ती ककुभः साधूनामभयङ्करी 07040251 मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः 07040252 मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये 07040261 ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् 07040262 तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत 07040271 यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु 07040272 धर्मे मयि च विद्वेषः स वा आशु विनश्यति 07040281 निर्वैराय प्रशान्ताय स्वसुताय महात्मने 07040282 प्रह्रादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् 07040290 श्रीनारद उवाच 07040291 इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः 07040292 न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् 07040301 तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः 07040302 प्रह्रादोऽभून्महांस्तेषां गुणैर्महदुपासकः 07040311 ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः 07040312 आत्मवत्सर्वभूतानामेकप्रियसुहृत्तमः 07040321 दासवत्सन्नतार्याङ्घ्रिः पितृवद्दीनवत्सलः 07040322 भ्रातृवत्सदृशे स्निग्धो गुरुष्वीश्वरभावनः 07040323 विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः 07040331 नोद्विग्नचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् 07040332 दान्तेन्द्रियप्राणशरीरधीः सदा प्रशान्तकामो रहितासुरोऽसुरः 07040341 यस्मिन्महद्गुणा राजन्गृह्यन्ते कविभिर्मुहुः 07040342 न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे 07040351 यं साधुगाथासदसि रिपवोऽपि सुरा नृप 07040352 प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः 07040361 गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते 07040362 वासुदेवे भगवति यस्य नैसर्गिकी रतिः 07040371 न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया 07040372 कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् 07040381 आसीनः पर्यटन्नश्नन्शयानः प्रपिबन्ब्रुवन् 07040382 नानुसन्धत्त एतानि गोविन्दपरिरम्भितः 07040391 क्वचिद्रुदति वैकुण्ठ चिन्ताशबलचेतनः 07040392 क्वचिद्धसति तच्चिन्ता ह्लाद उद्गायति क्वचित् 07040401 नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित् 07040402 क्वचित्तद्भावनायुक्तस्तन्मयोऽनुचकार ह 07040411 क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः 07040412 अस्पन्दप्रणयानन्द सलिलामीलितेक्षणः 07040421 स उत्तमश्लोकपदारविन्दयोर्निषेवयाकिञ्चनसङ्गलब्धया 07040422 तन्वन्परां निर्वृतिमात्मनो मुहुर्दुःसङ्गदीनस्य मनः शमं व्यधात् 07040431 तस्मिन्महाभागवते महाभागे महात्मनि 07040432 हिरण्यकशिपू राजन्नकरोदघमात्मजे 07040440 श्रीयुधिष्ठिर उवाच 07040441 देवर्ष एतदिच्छामो वेदितुं तव सुव्रत 07040442 यदात्मजाय शुद्धाय पितादात्साधवे ह्यघम् 07040451 पुत्रान्विप्रतिकूलान्स्वान्पितरः पुत्रवत्सलाः 07040452 उपालभन्ते शिक्षार्थं नैवाघमपरो यथा 07040461 किमुतानुवशान्साधूंस्तादृशान्गुरुदेवतान् 07040462 एतत्कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो 07040463 पितुः पुत्राय यद्द्वेषो मरणाय प्रयोजितः 07050010 श्रीनारद उवाच 07050011 पौरोहित्याय भगवान्वृतः काव्यः किलासुरैः 07050012 षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके 07050021 तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् 07050022 पाठयामासतुः पाठ्यानन्यांश्चासुरबालकान् 07050031 यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च 07050032 न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् 07050041 एकदासुरराट्पुत्रमङ्कमारोप्य पाण्डव 07050042 पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान् 07050050 श्रीप्रह्लाद उवाच 07050051 तत्साधु मन्येऽसुरवर्य देहिनां सदा समुद्विग्नधियामसद्ग्रहात् 07050052 हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत 07050060 श्रीनारद उवाच 07050061 श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः 07050062 जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः 07050071 सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः 07050072 विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा 07050081 गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः 07050082 प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः 07050091 वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा 07050092 बालानति कुतस्तुभ्यमेष बुद्धिविपर्ययः 07050101 बुद्धिभेदः परकृत उताहो ते स्वतोऽभवत् 07050102 भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन 07050110 श्रीप्रह्राद उवाच 07050111 परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः 07050112 विमोहितधियां दृष्टस्तस्मै भगवते नमः 07050121 स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते 07050122 अन्य एष तथान्योऽहमिति भेदगतासती 07050131 स एष आत्मा स्वपरेत्यबुद्धिभिर्दुरत्ययानुक्रमणो निरूप्यते 07050132 मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम् 07050141 यथा भ्राम्यत्ययो ब्रह्मन्स्वयमाकर्षसन्निधौ 07050142 तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया 07050150 श्रीनारद उवाच 07050151 एतावद्ब्राह्मणायोक्त्वा विरराम महामतिः 07050152 तं सन्निभर्त्स्य कुपितः सुदीनो राजसेवकः 07050161 आनीयतामरे वेत्रमस्माकमयशस्करः 07050162 कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः 07050171 दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः 07050172 यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भकः 07050181 इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः 07050182 प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम् 07050191 तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् 07050192 दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम् 07050201 पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः 07050202 परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् 07050211 आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः 07050212 आसिञ्चन्विकसद्वक्त्रमिदमाह युधिष्ठिर 07050220 हिरण्यकशिपुरुवाच 07050221 प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् 07050222 कालेनैतावतायुष्मन्यदशिक्षद्गुरोर्भवान् 07050230 श्रीप्रह्राद उवाच 07050231 श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् 07050232 अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् 07050241 इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा 07050242 क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् 07050251 निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा 07050252 गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः 07050261 ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयतासता 07050262 असारं ग्राहितो बालो मामनादृत्य दुर्मते 07050271 सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः 07050272 तेषामुदेत्यघं काले रोगः पातकिनामिव 07050280 श्रीगुरुपुत्र उवाच 07050281 न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो 07050282 नैसर्गिकीयं मतिरस्य राजन्नियच्छ मन्युं कददाः स्म मा नः 07050290 श्रीनारद उवाच 07050291 गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् 07050292 न चेद्गुरुमुखीयं ते कुतोऽभद्रासती मतिः 07050300 श्रीप्रह्राद उवाच 07050301 मतिर्न कृष्णे परतः स्वतो वा मिथोऽभिपद्येत गृहव्रतानाम् 07050302 अदान्तगोभिर्विशतां तमिस्रं पुनः पुनश्चर्वितचर्वणानाम् 07050311 न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः 07050312 अन्धा यथान्धैरुपनीयमानास्तेऽपीशतन्त्र्यामुरुदाम्नि बद्धाः 07050321 नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः 07050322 महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् 07050331 इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा 07050332 अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले 07050341 आहामर्षरुषाविष्टः कषायीभूतलोचनः 07050342 वध्यतामाश्वयं वध्यो निःसारयत नैरृताः 07050351 अयं मे भ्रातृहा सोऽयं हित्वा स्वान्सुहृदोऽधमः 07050352 पितृव्यहन्तुः पादौ यो विष्णोर्दासवदर्चति 07050361 विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः 07050362 सौहृदं दुस्त्यजं पित्रोरहाद्यः पञ्चहायनः 07050371 परोऽप्यपत्यं हितकृद्यथौषधं स्वदेहजोऽप्यामयवत्सुतोऽहितः 07050372 छिन्द्यात्तदङ्गं यदुतात्मनोऽहितं शेषं सुखं जीवति यद्विवर्जनात् 07050381 सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः 07050382 सुहृल्लिङ्गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् 07050391 नैरृतास्ते समादिष्टा भर्त्रा वै शूलपाणयः 07050392 तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः 07050401 नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिनः 07050402 आसीनं चाहनन्शूलैः प्रह्रादं सर्वमर्मसु 07050411 परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि 07050412 युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः 07050421 प्रयासेऽपहते तस्मिन्दैत्येन्द्रः परिशङ्कितः 07050422 चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिर 07050431 दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनैः 07050432 मायाभिः सन्निरोधैश्च गरदानैरभोजनैः 07050441 हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि 07050442 न शशाक यदा हन्तुमपापमसुरः सुतम् 07050443 चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत 07050451 एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः 07050452 तैस्तैर्द्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा 07050461 वर्तमानोऽविदूरे वै बालोऽप्यजडधीरयम् 07050462 न विस्मरति मेऽनार्यं शुनः शेप इव प्रभुः 07050471 अप्रमेयानुभावोऽयमकुतश्चिद्भयोऽमरः 07050472 नूनमेतद्विरोधेन मृत्युर्मे भविता न वा 07050481 इति तच्चिन्तया किञ्चिन्म्लानश्रियमधोमुखम् 07050482 शण्डामर्कावौशनसौ विविक्त इति होचतुः 07050491 जितं त्वयैकेन जगत्त्रयं भ्रुवोर्विजृम्भणत्रस्तसमस्तधिष्ण्यपम् 07050492 न तस्य चिन्त्यं तव नाथ चक्ष्वहे न वै शिशूनां गुणदोषयोः पदम् 07050501 इमं तु पाशैर्वरुणस्य बद्ध्वा निधेहि भीतो न पलायते यथा 07050502 बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गव आगमिष्यति 07050511 तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् 07050512 धर्मो ह्यस्योपदेष्टव्यो राज्ञां यो गृहमेधिनाम् 07050521 धर्ममर्थं च कामं च नितरां चानुपूर्वशः 07050522 प्रह्रादायोचतू राजन्प्रश्रितावनताय च 07050531 यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् 07050532 न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् 07050541 यदाचार्यः परावृत्तो गृहमेधीयकर्मसु 07050542 वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः 07050551 अथ तान्श्लक्ष्णया वाचा प्रत्याहूय महाबुधः 07050552 उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव 07050561 ते तु तद्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदाः 07050562 बाला अदूषितधियो द्वन्द्वारामेरितेहितैः 07050571 पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः 07050572 तानाह करुणो मैत्रो महाभागवतोऽसुरः 07060010 श्रीप्रह्राद उवाच 07060011 कौमार आचरेत्प्राज्ञो धर्मान्भागवतानिह 07060012 दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् 07060021 यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् 07060022 यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् 07060031 सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम् 07060032 सर्वत्र लभ्यते दैवाद्यथा दुःखमयत्नतः 07060041 तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् 07060042 न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् 07060051 ततो यतेत कुशलः क्षेमाय भवमाश्रितः 07060052 शरीरं पौरुषं यावन्न विपद्येत पुष्कलम् 07060061 पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मनः 07060062 निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः 07060071 मुग्धस्य बाल्ये कैशोरे क्रीडतो याति विंशतिः 07060072 जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः 07060081 दुरापूरेण कामेन मोहेन च बलीयसा 07060082 शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि 07060091 को गृहेषु पुमान्सक्तमात्मानमजितेन्द्रियः 07060092 स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् 07060101 को न्वर्थतृष्णां विसृजेत्प्राणेभ्योऽपि य ईप्सितः 07060102 यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक् 07060111 कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् 07060112 सुहृत्सु तत्स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः 07060121 पुत्रान्स्मरंस्ता दुहितॄर्हृदय्या भ्रातॄन्स्वसॄर्वा पितरौ च दीनौ 07060122 गृहान्मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् 07060131 त्यजेत कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः 07060132 औपस्थ्यजैह्वं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः 07060141 कुटुम्बपोषाय वियन्निजायुर्न बुध्यतेऽर्थं विहतं प्रमत्तः 07060142 सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः 07060151 वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः 07060152 प्रेत्येह वाथाप्यजितेन्द्रियस्तदशान्तकामो हरते कुटुम्बी 07060161 विद्वानपीत्थं दनुजाः कुटुम्बं पुष्णन्स्वलोकाय न कल्पते वै 07060162 यः स्वीयपारक्यविभिन्नभावस्तमः प्रपद्येत यथा विमूढः 07060171 यतो न कश्चित्क्व च कुत्रचिद्वा दीनः स्वमात्मानमलं समर्थः 07060172 विमोचितुं कामदृशां विहार क्रीडामृगो यन्निगडो विसर्गः 07060181 ततो विदूरात्परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु 07060182 उपेत नारायणमादिदेवं स मुक्तसङ्गैरिषितोऽपवर्गः 07060191 न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः 07060192 आत्मत्वात्सर्वभूतानां सिद्धत्वादिह सर्वतः 07060201 परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु 07060202 भौतिकेषु विकारेषु भूतेष्वथ महत्सु च 07060211 गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा 07060212 एक एव परो ह्यात्मा भगवानीश्वरोऽव्ययः 07060221 प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् 07060222 व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पितः 07060231 केवलानुभवानन्द स्वरूपः परमेश्वरः 07060232 माययान्तर्हितैश्वर्य ईयते गुणसर्गया 07060241 तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् 07060242 भावमासुरमुन्मुच्य यया तुष्यत्यधोक्षजः 07060251 तुष्टे च तत्र किमलभ्यमनन्त आद्ये 07060252 किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः 07060253 धर्मादयः किमगुणेन च काङ्क्षितेन 07060254 सारं जुषां चरणयोरुपगायतां नः 07060261 धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग 07060262 ईक्षा त्रयी नयदमौ विविधा च वार्ता 07060263 मन्ये तदेतदखिलं निगमस्य सत्यं 07060264 स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः 07060271 ज्ञानं तदेतदमलं दुरवापमाह 07060272 नारायणो नरसखः किल नारदाय 07060273 एकान्तिनां भगवतस्तदकिञ्चनानां 07060274 पादारविन्दरजसाप्लुतदेहिनां स्यात् 07060281 श्रुतमेतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् 07060282 धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात् 07060290 श्रीदैत्यपुत्रा ऊचुः 07060291 प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् 07060292 एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ 07060301 बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः 07060302 छिन्धि नः संशयं सौम्य स्याच्चेद्विस्रम्भकारणम् 07070010 श्रीनारद उवाच 07070011 एवं दैत्यसुतैः पृष्टो महाभागवतोऽसुरः 07070012 उवाच तान्स्मयमानः स्मरन्मदनुभाषितम् 07070020 श्रीप्रह्राद उवाच 07070021 पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम् 07070022 युद्धोद्यमं परं चक्रुर्विबुधा दानवान्प्रति 07070031 पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः 07070032 पापेन पापोऽभक्षीति वदन्तो वासवादयः 07070041 तेषामतिबलोद्योगं निशम्यासुरयूथपाः 07070042 वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतो दिशम् 07070051 कलत्रपुत्रवित्ताप्तान्गृहान्पशुपरिच्छदान् 07070052 नावेक्ष्यमाणास्त्वरिताः सर्वे प्राणपरीप्सवः 07070061 व्यलुम्पन्राजशिबिरममरा जयकाङ्क्षिणः 07070062 इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् 07070071 नीयमानां भयोद्विग्नां रुदतीं कुररीमिव 07070072 यदृच्छयागतस्तत्र देवर्षिर्ददृशे पथि 07070081 प्राह नैनां सुरपते नेतुमर्हस्यनागसम् 07070082 मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् 07070090 श्रीइन्द्र उवाच 07070091 आस्तेऽस्या जठरे वीर्यमविषह्यं सुरद्विषः 07070092 आस्यतां यावत्प्रसवं मोक्ष्येऽर्थपदवीं गतः 07070100 श्रीनारद उवाच 07070101 अयं निष्किल्बिषः साक्षान्महाभागवतो महान् 07070102 त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली 07070111 इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन्वचः 07070112 अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ 07070121 ततो मे मातरमृषिः समानीय निजाश्रमे 07070122 आश्वास्येहोष्यतां वत्से यावत्ते भर्तुरागमः 07070131 तथेत्यवात्सीद्देवर्षेरन्तिके साकुतोभया 07070132 यावद्दैत्यपतिर्घोरात्तपसो न न्यवर्तत 07070141 ऋषिं पर्यचरत्तत्र भक्त्या परमया सती 07070142 अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये 07070151 ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः 07070152 धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम् 07070161 तत्तु कालस्य दीर्घत्वात्स्त्रीत्वान्मातुस्तिरोदधे 07070162 ऋषिणानुगृहीतं मां नाधुनाप्यजहात्स्मृतिः 07070171 भवतामपि भूयान्मे यदि श्रद्दधते वचः 07070172 वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा 07070181 जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः 07070182 फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना 07070191 आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः 07070192 अविक्रियः स्वदृघेतुर्व्यापकोऽसङ्ग्यनावृतः 07070201 एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैः परैः 07070202 अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत् 07070211 स्वर्णं यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् 07070212 क्षेत्रेषु देहेषु तथात्मयोगैरध्यात्मविद्ब्रह्मगतिं लभेत 07070221 अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः 07070222 विकाराः षोडशाचार्यैः पुमानेकः समन्वयात् 07070231 देहस्तु सर्वसङ्घातो जगत्तस्थुरिति द्विधा 07070232 अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत्त्यजन् 07070241 अन्वयव्यतिरेकेण विवेकेनोशतात्मना 07070242 स्वर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः 07070251 बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः 07070252 ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः 07070261 एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः 07070262 स्वरूपमात्मनो बुध्येद्गन्धैर्वायुमिवान्वयात् 07070271 एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः 07070272 अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवार्प्यते 07070281 तस्माद्भवद्भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम् 07070282 बीजनिर्हरणं योगः प्रवाहोपरमो धियः 07070291 तत्रोपायसहस्राणामयं भगवतोदितः 07070292 यदीश्वरे भगवति यथा यैरञ्जसा रतिः 07070301 गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च 07070302 सङ्गेन साधुभक्तानामीश्वराराधनेन च 07070311 श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् 07070312 तत्पादाम्बुरुहध्यानात्तल्लिङ्गेक्षार्हणादिभिः 07070321 हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः 07070322 इति भूतानि मनसा कामैस्तैः साधु मानयेत् 07070331 एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे 07070332 वासुदेवे भगवति यया संलभ्यते रतिः 07070341 निशम्य कर्माणि गुणानतुल्यान्वीर्याणि लीलातनुभिः कृतानि 07070342 यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति 07070351 यदा ग्रहग्रस्त इव क्वचिद्धसत्याक्रन्दते ध्यायति वन्दते जनम् 07070352 मुहुः श्वसन्वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः 07070361 तदा पुमान्मुक्तसमस्तबन्धनस्तद्भावभावानुकृताशयाकृतिः 07070362 निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् 07070371 अधोक्षजालम्भमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम् 07070372 तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास्ततो भजध्वं हृदये हृदीश्वरम् 07070381 कोऽतिप्रयासोऽसुरबालका हरेरुपासने स्वे हृदि छिद्रवत्सतः 07070382 स्वस्यात्मनः सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः 07070391 रायः कलत्रं पशवः सुतादयो गृहा मही कुञ्जरकोशभूतयः 07070392 सर्वेऽर्थकामाः क्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियत्प्रियं चलाः 07070401 एवं हि लोकाः क्रतुभिः कृता अमी क्षयिष्णवः सातिशया न निर्मलाः 07070402 तस्माददृष्टश्रुतदूषणं परं भक्त्योक्तयेशं भजतात्मलब्धये 07070411 यदर्थ इह कर्माणि विद्वन्मान्यसकृन्नरः 07070412 करोत्यतो विपर्यासममोघं विन्दते फलम् 07070421 सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः 07070422 सदाप्नोतीहया दुःखमनीहायाः सुखावृतः 07070431 कामान्कामयते काम्यैर्यदर्थमिह पूरुषः 07070432 स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च 07070441 किमु व्यवहितापत्य दारागारधनादयः 07070442 राज्यकोशगजामात्य भृत्याप्ता ममतास्पदाः 07070451 किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः 07070452 अनर्थैरर्थसङ्काशैर्नित्यानन्दरसोदधेः 07070461 निरूप्यतामिह स्वार्थः कियान्देहभृतोऽसुराः 07070462 निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः 07070471 कर्माण्यारभते देही देहेनात्मानुवर्तिना 07070472 कर्मभिस्तनुते देहमुभयं त्वविवेकतः 07070481 तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः 07070482 भजतानीहयात्मानमनीहं हरिमीश्वरम् 07070491 सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः 07070492 भूतैर्महद्भिः स्वकृतैः कृतानां जीवसंज्ञितः 07070501 देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा 07070502 भजन्मुकुन्दचरणं स्वस्तिमान्स्याद्यथा वयम् 07070511 नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजाः 07070512 प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता 07070521 न दानं न तपो नेज्या न शौचं न व्रतानि च 07070522 प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम् 07070531 ततो हरौ भगवति भक्तिं कुरुत दानवाः 07070532 आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे 07070541 दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः 07070542 खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः 07070551 एतावानेव लोकेऽस्मिन्पुंसः स्वार्थः परः स्मृतः 07070552 एकान्तभक्तिर्गोविन्दे यत्सर्वत्र तदीक्षणम् 07080010 श्रीनारद उवाच 07080011 अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम् 07080012 जगृहुर्निरवद्यत्वान्नैव गुर्वनुशिक्षितम् 07080021 अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् 07080022 आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा 07080031 श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम् 07080032 कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे 07080041 क्षिप्त्वा परुषया वाचा प्रह्रादमतदर्हणम् 07080042 आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा 07080051 प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम् 07080052 सर्पः पदाहत इव श्वसन्प्रकृतिदारुणः 07080060 श्रीहिरण्यकशिपुरुवाच 07080061 हे दुर्विनीत मन्दात्मन्कुलभेदकराधम 07080062 स्तब्धं मच्छासनोद्वृत्तं नेष्ये त्वाद्य यमक्षयम् 07080071 क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः 07080072 तस्य मेऽभीतवन्मूढ शासनं किं बलोऽत्यगाः 07080080 श्रीप्रह्राद उवाच 07080081 न केवलं मे भवतश्च राजन्स वै बलं बलिनां चापरेषाम् 07080082 परेऽवरेऽमी स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः 07080091 स ईश्वरः काल उरुक्रमोऽसावोजः सहः सत्त्वबलेन्द्रियात्मा 07080092 स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुणत्रयेशः 07080101 जह्यासुरं भावमिमं त्वमात्मनः समं मनो धत्स्व न सन्ति विद्विषः 07080102 ऋतेऽजितादात्मन उत्पथे स्थितात्तद्धि ह्यनन्तस्य महत्समर्हणम् 07080111 दस्यून्पुरा षण्न विजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश 07080112 जितात्मनो ज्ञस्य समस्य देहिनां साधोः स्वमोहप्रभवाः कुतः परे 07080120 श्रीहिरण्यकशिपुरुवाच 07080121 व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थसे 07080122 मुमूर्षूणां हि मन्दात्मन्ननु स्युर्विक्लवा गिरः 07080131 यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः 07080132 क्वासौ यदि स सर्वत्र कस्मात्स्तम्भे न दृश्यते 07080141 सोऽहं विकत्थमानस्य शिरः कायाद्धरामि ते 07080142 गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम् 07080151 एवं दुरुक्तैर्मुहुरर्दयन्रुषा सुतं महाभागवतं महासुरः 07080152 खड्गं प्रगृह्योत्पतितो वरासनात्स्तम्भं तताडातिबलः स्वमुष्टिना 07080161 तदैव तस्मिन्निनदोऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत् 07080162 यं वै स्वधिष्ण्योपगतं त्वजादयः श्रुत्वा स्वधामात्ययमङ्ग मेनिरे 07080171 स विक्रमन्पुत्रवधेप्सुरोजसा निशम्य निर्ह्रादमपूर्वमद्भुतम् 07080172 अन्तःसभायां न ददर्श तत्पदं वितत्रसुर्येन सुरारियूथपाः 07080181 सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः 07080182 अदृश्यतात्यद्भुतरूपमुद्वहन्स्तम्भे सभायां न मृगं न मानुषम् 07080191 स सत्त्वमेनं परितो विपश्यन्स्तम्भस्य मध्यादनुनिर्जिहानम् 07080192 नायं मृगो नापि नरो विचित्रमहो किमेतन्नृमृगेन्द्ररूपम् 07080201 मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरूपस्तदलं भयानकम् 07080202 प्रतप्तचामीकरचण्डलोचनं स्फुरत्सटाकेशरजृम्भिताननम् 07080211 करालदंष्ट्रं करवालचञ्चल क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् 07080212 स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुत व्यात्तास्यनासं हनुभेदभीषणम् 07080221 दिविस्पृशत्कायमदीर्घपीवर ग्रीवोरुवक्षःस्थलमल्पमध्यमम् 07080222 चन्द्रांशुगौरैश्छुरितं तनूरुहैर्विष्वग्भुजानीकशतं नखायुधम् 07080231 दुरासदं सर्वनिजेतरायुध प्रवेकविद्रावितदैत्यदानवम् 07080232 प्रायेण मेऽयं हरिणोरुमायिना वधः स्मृतोऽनेन समुद्यतेन किम् 07080241 एवं ब्रुवंस्त्वभ्यपतद्गदायुधो नदन्नृसिंहं प्रति दैत्यकुञ्जरः 07080242 अलक्षितोऽग्नौ पतितः पतङ्गमो यथा नृसिंहौजसि सोऽसुरस्तदा 07080251 न तद्विचित्रं खलु सत्त्वधामनि स्वतेजसा यो नु पुरापिबत्तमः 07080252 ततोऽभिपद्याभ्यहनन्महासुरो रुषा नृसिंहं गदयोरुवेगया 07080261 तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाग्रहीत् 07080262 स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मतः 07080271 असाध्वमन्यन्त हृतौकसोऽमरा घनच्छदा भारत सर्वधिष्ण्यपाः 07080272 तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुरः 07080273 पुनस्तमासज्जत खड्गचर्मणी प्रगृह्य वेगेन गतश्रमो मृधे 07080281 तं श्येनवेगं शतचन्द्रवर्त्मभिश्चरन्तमच्छिद्रमुपर्यधो हरिः 07080282 कृत्वाट्टहासं खरमुत्स्वनोल्बणं निमीलिताक्षं जगृहे महाजवः 07080291 विष्वक्स्फुरन्तं ग्रहणातुरं हरिर्व्यालो यथाखुं कुलिशाक्षतत्वचम् 07080292 द्वार्यूरुमापत्य ददार लीलया नखैर्यथाहिं गरुडो महाविषम् 07080301 संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन्स्वजिह्वया 07080302 असृग्लवाक्तारुणकेशराननो यथान्त्रमाली द्विपहत्यया हरिः 07080311 नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरानुदायुधान् 07080312 अहन्समस्तान्नखशस्त्रपाणिभिर्दोर्दण्डयूथोऽनुपथान्सहस्रशः 07080321 सटावधूता जलदाः परापतन्ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः 07080322 अम्भोधयः श्वासहता विचुक्षुभुर्निर्ह्रादभीता दिगिभा विचुक्रुशुः 07080331 द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाभिपीडिता 07080332 शैलाः समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे 07080341 ततः सभायामुपविष्टमुत्तमे नृपासने सम्भृततेजसं विभुम् 07080342 अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन 07080351 निशाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे 07080352 प्रहर्षवेगोत्कलितानना मुहुः प्रसूनवर्षैर्ववृषुः सुरस्त्रियः 07080361 तदा विमानावलिभिर्नभस्तलं दिदृक्षतां सङ्कुलमास नाकिनाम् 07080362 सुरानका दुन्दुभयोऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः 07080371 तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः 07080372 ऋषयः पितरः सिद्धा विद्याधरमहोरगाः 07080381 मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः 07080382 यक्षाः किम्पुरुषास्तात वेतालाः सहकिन्नराः 07080391 ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः 07080392 मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् 07080393 ईडिरे नरशार्दुलं नातिदूरचराः पृथक् 07080400 श्रीब्रह्मोवाच 07080401 नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे 07080402 विश्वस्य सर्गस्थितिसंयमान्गुणैः स्वलीलया सन्दधतेऽव्ययात्मने 07080410 श्रीरुद्र उवाच 07080411 कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः 07080412 तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल 07080420 श्रीइन्द्र उवाच 07080421 प्रत्यानीताः परम भवता त्रायता नः स्वभागा 07080422 दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि 07080423 कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते 07080424 मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् 07080430 श्रीऋषय ऊचुः 07080431 त्वं नस्तपः परममात्थ यदात्मतेजो 07080432 येनेदमादिपुरुषात्मगतं ससर्क्थ 07080433 तद्विप्रलुप्तममुनाद्य शरण्यपाल 07080434 रक्षागृहीतवपुषा पुनरन्वमंस्थाः 07080440 श्रीपितर ऊचुः 07080441 श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर् 07080442 दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु 07080443 तस्योदरान्नखविदीर्णवपाद्य आर्च्छत् 07080444 तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे 07080450 श्रीसिद्धा ऊचुः 07080451 यो नो गतिं योगसिद्धामसाधुरहार्षीद्योगतपोबलेन 07080452 नाना दर्पं तं नखैर्विददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह 07080460 श्रीविद्याधरा ऊचुः 07080461 विद्यां पृथग्धारणयानुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः 07080462 स येन सङ्ख्ये पशुवद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् 07080470 श्रीनागा ऊचुः 07080471 येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः 07080472 तद्वक्षःपाटनेनासां दत्तानन्द नमोऽस्तु ते 07080480 श्रीमनव ऊचुः 07080481 मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः 07080482 भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् 07080490 श्रीप्रजापतय ऊचुः 07080491 प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः 07080492 स एष त्वया भिन्नवक्षा नु शेते जगन्मङ्गलं सत्त्वमूर्तेऽवतारः 07080500 श्रीगन्धर्वा ऊचुः 07080501 वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः 07080502 स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते 07080510 श्रीचारणा ऊचुः 07080511 हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः 07080512 यदेष साधुहृच्छयस्त्वयासुरः समापितः 07080520 श्रीयक्षा ऊचुः 07080521 वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस् 07080522 त इह दितिसुतेन प्रापिता वाहकत्वम् 07080523 स तु जनपरितापं तत्कृतं जानता ते 07080524 नरहर उपनीतः पञ्चतां पञ्चविंश 07080530 श्रीकिम्पुरुषा ऊचुः 07080531 वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः 07080532 अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा 07080540 श्रीवैतालिका ऊचुः 07080541 सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे 07080542 यस्तामनैषीद्वशमेष दुर्जनो द्विष्ट्या हतस्ते भगवन्यथामयः 07080550 श्रीकिन्नरा ऊचुः 07080551 वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनानुकारिताः 07080552 भवता हरे स वृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव 07080560 श्रीविष्णुपार्षदा ऊचुः 07080561 अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म 07080562 सोऽयं ते विधिकर ईश विप्रशप्तस्तस्येदं निधनमनुग्रहाय विद्मः 07090010 श्रीनारद उवाच 07090011 एवं सुरादयः सर्वे ब्रह्मरुद्रपुरः सराः 07090012 नोपैतुमशकन्मन्यु संरम्भं सुदुरासदम् 07090021 साक्षात्श्रीः प्रेषिता देवैर्दृष्ट्वा तं महदद्भुतम् 07090022 अदृष्टाश्रुतपूर्वत्वात्सा नोपेयाय शङ्किता 07090031 प्रह्रादं प्रेषयामास ब्रह्मावस्थितमन्तिके 07090032 तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् 07090041 तथेति शनकै राजन्महाभागवतोऽर्भकः 07090042 उपेत्य भुवि कायेन ननाम विधृताञ्जलिः 07090051 स्वपादमूले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः 07090052 उत्थाप्य तच्छीर्ष्ण्यदधात्कराम्बुजं कालाहिवित्रस्तधियां कृताभयम् 07090061 स तत्करस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः 07090062 तत्पादपद्मं हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः 07090071 अस्तौषीद्धरिमेकाग्र मनसा सुसमाहितः 07090072 प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षणः 07090080 श्रीप्रह्राद उवाच 07090081 ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः 07090082 सत्त्वैकतानगतयो वचसां प्रवाहैः 07090083 नाराधितुं पुरुगुणैरधुनापि पिप्रुः 07090084 किं तोष्टुमर्हति स मे हरिरुग्रजातेः 07090091 मन्ये धनाभिजनरूपतपःश्रुतौजस् 07090092 तेजःप्रभावबलपौरुषबुद्धियोगाः 07090093 नाराधनाय हि भवन्ति परस्य पुंसो 07090094 भक्त्या तुतोष भगवान्गजयूथपाय 07090101 विप्राद्द्विषड्गुणयुतादरविन्दनाभ 07090102 पादारविन्दविमुखात्श्वपचं वरिष्ठम् 07090103 मन्ये तदर्पितमनोवचनेहितार्थ 07090104 प्राणं पुनाति स कुलं न तु भूरिमानः 07090111 नैवात्मनः प्रभुरयं निजलाभपूर्णो 07090112 मानं जनादविदुषः करुणो वृणीते 07090113 यद्यज्जनो भगवते विदधीत मानं 07090114 तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः 07090121 तस्मादहं विगतविक्लव ईश्वरस्य 07090122 सर्वात्मना महि गृणामि यथा मनीषम् 07090123 नीचोऽजया गुणविसर्गमनुप्रविष्टः 07090124 पूयेत येन हि पुमाननुवर्णितेन 07090131 सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो 07090132 ब्रह्मादयो वयमिवेश न चोद्विजन्तः 07090133 क्षेमाय भूतय उतात्मसुखाय चास्य 07090134 विक्रीडितं भगवतो रुचिरावतारैः 07090141 तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य 07090142 मोदेत साधुरपि वृश्चिकसर्पहत्या 07090143 लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे 07090144 रूपं नृसिंह विभयाय जनाः स्मरन्ति 07090151 नाहं बिभेम्यजित तेऽतिभयानकास्य 07090152 जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् 07090153 आन्त्रस्रजःक्षतजकेशरशङ्कुकर्णान् 07090154 निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् 07090161 त्रस्तोऽस्म्यहं कृपणवत्सल दुःसहोग्र 07090162 संसारचक्रकदनाद्ग्रसतां प्रणीतः 07090163 बद्धः स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं 07090164 प्रीतोऽपवर्गशरणं ह्वयसे कदा नु 07090171 यस्मात्प्रियाप्रियवियोगसंयोगजन्म 07090172 शोकाग्निना सकलयोनिषु दह्यमानः 07090173 दुःखौषधं तदपि दुःखमतद्धियाहं 07090174 भूमन्भ्रमामि वद मे तव दास्ययोगम् 07090181 सोऽहं प्रियस्य सुहृदः परदेवताया 07090182 लीलाकथास्तव नृसिंह विरिञ्चगीताः 07090183 अञ्जस्तितर्म्यनुगृणन्गुणविप्रमुक्तो 07090184 दुर्गाणि ते पदयुगालयहंससङ्गः 07090191 बालस्य नेह शरणं पितरौ नृसिंह 07090192 नार्तस्य चागदमुदन्वति मज्जतो नौः 07090193 तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्टस् 07090194 तावद्विभो तनुभृतां त्वदुपेक्षितानाम् 07090201 यस्मिन्यतो यर्हि येन च यस्य यस्माद् 07090202 यस्मै यथा यदुत यस्त्वपरः परो वा 07090203 भावः करोति विकरोति पृथक्स्वभावः 07090204 सञ्चोदितस्तदखिलं भवतः स्वरूपम् 07090211 माया मनः सृजति कर्ममयं बलीयः 07090212 कालेन चोदितगुणानुमतेन पुंसः 07090213 छन्दोमयं यदजयार्पितषोडशारं 07090214 संसारचक्रमज कोऽतितरेत्त्वदन्यः 07090221 स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना 07090222 कालो वशीकृतविसृज्यविसर्गशक्तिः 07090223 चक्रे विसृष्टमजयेश्वर षोडशारे 07090224 निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् 07090231 दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानाम् 07090232 आयुः श्रियो विभव इच्छति यान्जनोऽयम् 07090233 येऽस्मत्पितुः कुपितहासविजृम्भितभ्रू 07090234 विस्फूर्जितेन लुलिताः स तु ते निरस्तः 07090241 तस्मादमूस्तनुभृतामहमाशिषोऽज्ञ 07090242 आयुः श्रियं विभवमैन्द्रियमाविरिञ्च्यात् 07090243 नेच्छामि ते विलुलितानुरुविक्रमेण 07090244 कालात्मनोपनय मां निजभृत्यपार्श्वम् 07090251 कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः 07090252 क्वेदं कलेवरमशेषरुजां विरोहः 07090253 निर्विद्यते न तु जनो यदपीति विद्वान् 07090254 कामानलं मधुलवैः शमयन्दुरापैः 07090261 क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन् 07090262 जातः सुरेतरकुले क्व तवानुकम्पा 07090263 न ब्रह्मणो न तु भवस्य न वै रमाया 07090264 यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः 07090271 नैषा परावरमतिर्भवतो ननु स्याज् 07090272 जन्तोर्यथात्मसुहृदो जगतस्तथापि 07090273 संसेवया सुरतरोरिव ते प्रसादः 07090274 सेवानुरूपमुदयो न परावरत्वम् 07090281 एवं जनं निपतितं प्रभवाहिकूपे 07090282 कामाभिकाममनु यः प्रपतन्प्रसङ्गात् 07090283 कृत्वात्मसात्सुरर्षिणा भगवन्गृहीतः 07090284 सोऽहं कथं नु विसृजे तव भृत्यसेवाम् 07090291 मत्प्राणरक्षणमनन्त पितुर्वधश्च 07090292 मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् 07090293 खड्गं प्रगृह्य यदवोचदसद्विधित्सुस् 07090294 त्वामीश्वरो मदपरोऽवतु कं हरामि 07090301 एकस्त्वमेव जगदेतममुष्य यत्त्वम् 07090302 आद्यन्तयोः पृथगवस्यसि मध्यतश्च 07090303 सृष्ट्वा गुणव्यतिकरं निजमाययेदं 07090304 नानेव तैरवसितस्तदनुप्रविष्टः 07090311 त्वम्वा इदं सदसदीश भवांस्ततोऽन्यो 07090312 माया यदात्मपरबुद्धिरियं ह्यपार्था 07090313 यद्यस्य जन्म निधनं स्थितिरीक्षणं च 07090314 तद्वैतदेव वसुकालवदष्टितर्वोः 07090321 न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये 07090322 शेषेत्मना निजसुखानुभवो निरीहः 07090323 योगेन मीलितदृगात्मनिपीतनिद्रस् 07090324 तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे 07090331 तस्यैव ते वपुरिदं निजकालशक्त्या 07090332 सञ्चोदितप्रकृतिधर्मण आत्मगूढम् 07090333 अम्भस्यनन्तशयनाद्विरमत्समाधेर् 07090334 नाभेरभूत्स्वकणिकावटवन्महाब्जम् 07090341 तत्सम्भवः कविरतोऽन्यदपश्यमानस् 07090342 त्वां बीजमात्मनि ततं स बहिर्विचिन्त्य 07090343 नाविन्ददब्दशतमप्सु निमज्जमानो 07090344 जातेऽङ्कुरे कथमुहोपलभेत बीजम् 07090351 स त्वात्मयोनिरतिविस्मित आश्रितोऽब्जं 07090352 कालेन तीव्रतपसा परिशुद्धभावः 07090353 त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं 07090354 भूतेन्द्रियाशयमये विततं ददर्श 07090361 एवं सहस्रवदनाङ्घ्रिशिरःकरोरु 07090362 नासाद्यकर्णनयनाभरणायुधाढ्यम् 07090363 मायामयं सदुपलक्षितसन्निवेशं 07090364 दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः 07090371 तस्मै भवान्हयशिरस्तनुवं हि बिभ्रद् 07090372 वेदद्रुहावतिबलौ मधुकैटभाख्यौ 07090373 हत्वानयच्छ्रुतिगणांश्च रजस्तमश्च 07090374 सत्त्वं तव प्रियतमां तनुमामनन्ति 07090381 इत्थं नृतिर्यगृषिदेवझषावतारैर् 07090382 लोकान्विभावयसि हंसि जगत्प्रतीपान् 07090383 धर्मं महापुरुष पासि युगानुवृत्तं 07090384 छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम् 07090391 नैतन्मनस्तव कथासु विकुण्ठनाथ 07090392 सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् 07090393 कामातुरं हर्षशोकभयैषणार्तं 07090394 तस्मिन्कथं तव गतिं विमृशामि दीनः 07090401 जिह्वैकतोऽच्युत विकर्षति मावितृप्ता 07090402 शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् 07090403 घ्राणोऽन्यतश्चपलदृक्क्व च कर्मशक्तिर् 07090404 बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति 07090411 एवं स्वकर्मपतितं भववैतरण्याम् 07090412 अन्योन्यजन्ममरणाशनभीतभीतम् 07090413 पश्यञ्जनं स्वपरविग्रहवैरमैत्रं 07090414 हन्तेति पारचर पीपृहि मूढमद्य 07090421 को न्वत्र तेऽखिलगुरो भगवन्प्रयास 07090422 उत्तारणेऽस्य भवसम्भवलोपहेतोः 07090423 मूढेषु वै महदनुग्रह आर्तबन्धो 07090424 किं तेन ते प्रियजनाननुसेवतां नः 07090431 नैवोद्विजे पर दुरत्ययवैतरण्यास् 07090432 त्वद्वीर्यगायनमहामृतमग्नचित्तः 07090433 शोचे ततो विमुखचेतस इन्द्रियार्थ 07090434 मायासुखाय भरमुद्वहतो विमूढान् 07090441 प्रायेण देव मुनयः स्वविमुक्तिकामा 07090442 मौनं चरन्ति विजने न परार्थनिष्ठाः 07090443 नैतान्विहाय कृपणान्विमुमुक्ष एको 07090444 नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये 07090451 यन्मैथुनादिगृहमेधिसुखं हि तुच्छं 07090452 कण्डूयनेन करयोरिव दुःखदुःखम् 07090453 तृप्यन्ति नेह कृपणा बहुदुःखभाजः 07090454 कण्डूतिवन्मनसिजं विषहेत धीरः 07090461 मौनव्रतश्रुततपोऽध्ययनस्वधर्म 07090462 व्याख्यारहोजपसमाधय आपवर्ग्याः 07090463 प्रायः परं पुरुष ते त्वजितेन्द्रियाणां 07090464 वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् 07090471 रूपे इमे सदसती तव वेदसृष्टे 07090472 बीजाङ्कुराविव न चान्यदरूपकस्य 07090473 युक्ताः समक्षमुभयत्र विचक्षन्ते त्वां 07090474 योगेन वह्निमिव दारुषु नान्यतः स्यात् 07090481 त्वं वायुरग्निरवनिर्वियदम्बु मात्राः 07090482 प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च 07090483 सर्वं त्वमेव सगुणो विगुणश्च भूमन् 07090484 नान्यत्त्वदस्त्यपि मनोवचसा निरुक्तम् 07090491 नैते गुणा न गुणिनो महदादयो ये 07090492 सर्वे मनः प्रभृतयः सहदेवमर्त्याः 07090493 आद्यन्तवन्त उरुगाय विदन्ति हि त्वाम् 07090494 एवं विमृश्य सुधियो विरमन्ति शब्दात् 07090501 तत्तेऽर्हत्तम नमः स्तुतिकर्मपूजाः 07090502 कर्म स्मृतिश्चरणयोः श्रवणं कथायाम् 07090503 संसेवया त्वयि विनेति षडङ्गया किं 07090504 भक्तिं जनः परमहंसगतौ लभेत 07090510 श्रीनारद उवाच 07090511 एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः 07090512 प्रह्रादं प्रणतं प्रीतो यतमन्युरभाषत 07090520 श्रीभगवानुवाच 07090521 प्रह्राद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम 07090522 वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् 07090531 मामप्रीणत आयुष्मन्दर्शनं दुर्लभं हि मे 07090532 दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति 07090541 प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः 07090542 श्रेयस्कामा महाभाग सर्वासामाशिषां पतिम् 07090550 श्रीनारद उवाच 07090551 एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः 07090552 एकान्तित्वाद्भगवति नैच्छत्तानसुरोत्तमः 07100010 श्रीनारद उवाच 07100011 भक्तियोगस्य तत्सर्वमन्तरायतयार्भकः 07100012 मन्यमानो हृषीकेशं स्मयमान उवाच ह 07100020 श्रीप्रह्राद उवाच 07100021 मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर्वरैः 07100022 तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः 07100031 भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् 07100032 भवान्संसारबीजेषु हृदयग्रन्थिषु प्रभो 07100041 नान्यथा तेऽखिलगुरो घटेत करुणात्मनः 07100042 यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् 07100051 आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः 07100052 न स्वामी भृत्यतः स्वाम्यमिच्छन्यो राति चाशिषः 07100061 अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः 07100062 नान्यथेहावयोरर्थो राजसेवकयोरिव 07100071 यदि दास्यसि मे कामान्वरांस्त्वं वरदर्षभ 07100072 कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् 07100081 इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः 07100082 ह्रीः श्रीस्तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना 07100091 विमुञ्चति यदा कामान्मानवो मनसि स्थितान् 07100092 तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते 07100101 ओं नमो भगवते तुभ्यं पुरुषाय महात्मने 07100102 हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने 07100110 श्रीभगवानुवाच 07100111 नैकान्तिनो मे मयि जात्विहाशिष आशासतेऽमुत्र च ये भवद्विधाः 07100112 तथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् 07100121 कथा मदीया जुषमाणः प्रियास्त्वमावेश्य मामात्मनि सन्तमेकम् 07100122 सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन् 07100131 भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा 07100132 कीर्तिं विशुद्धां सुरलोकगीतां विताय मामेष्यसि मुक्तबन्धः 07100141 य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नरः 07100142 त्वां च मां च स्मरन्काले कर्मबन्धात्प्रमुच्यते 07100150 श्रीप्रह्राद उवाच 07100151 वरं वरय एतत्ते वरदेशान्महेश्वर 07100152 यदनिन्दत्पिता मे त्वामविद्वांस्तेज ऐश्वरम् 07100161 विद्धामर्षाशयः साक्षात्सर्वलोकगुरुं प्रभुम् 07100162 भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् 07100171 तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् 07100172 पूतस्तेऽपाङ्गसंदृष्टस्तदा कृपणवत्सल 07100180 श्रीभगवानुवाच 07100181 त्रिःसप्तभिः पिता पूतः पितृभिः सह तेऽनघ 07100182 यत्साधोऽस्य कुले जातो भवान्वै कुलपावनः 07100191 यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः 07100192 साधवः समुदाचारास्ते पूयन्तेऽपि कीकटाः 07100201 सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन 07100202 उच्चावचेषु दैत्येन्द्र मद्भावविगतस्पृहाः 07100211 भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः 07100212 भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् 07100221 कुरु त्वं प्रेतकृत्यानि पितुः पूतस्य सर्वशः 07100222 मदङ्गस्पर्शनेनाङ्ग लोकान्यास्यति सुप्रजाः 07100231 पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः 07100232 मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः 07100240 श्रीनारद उवाच 07100241 प्रह्रादोऽपि तथा चक्रे पितुर्यत्साम्परायिकम् 07100242 यथाह भगवान्राजन्नभिषिक्तो द्विजातिभिः 07100251 प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् 07100252 स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः 07100260 श्रीब्रह्मोवाच 07100261 देवदेवाखिलाध्यक्ष भूतभावन पूर्वज 07100262 दिष्ट्या ते निहतः पापो लोकसन्तापनोऽसुरः 07100271 योऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः 07100272 तपोयोगबलोन्नद्धः समस्तनिगमानहन् 07100281 दिष्ट्या तत्तनयः साधुर्महाभागवतोऽर्भकः 07100282 त्वया विमोचितो मृत्योर्दिष्ट्या त्वां समितोऽधुना 07100291 एतद्वपुस्ते भगवन्ध्यायतः परमात्मनः 07100292 सर्वतो गोप्तृ सन्त्रासान्मृत्योरपि जिघांसतः 07100300 श्रीभगवानुवाच 07100301 मैवं विभोऽसुराणां ते प्रदेयः पद्मसम्भव 07100302 वरः क्रूरनिसर्गाणामहीनाममृतं यथा 07100310 श्रीनारद उवाच 07100311 इत्युक्त्वा भगवान्राजंस्ततश्चान्तर्दधे हरिः 07100312 अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना 07100321 ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् 07100322 भवं प्रजापतीन्देवान्प्रह्रादो भगवत्कलाः 07100331 ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः 07100332 दैत्यानां दानवानां च प्रह्रादमकरोत्पतिम् 07100341 प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः 07100342 स्वधामानि ययू राजन्ब्रह्माद्याः प्रतिपूजिताः 07100351 एवं च पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः 07100352 हृदि स्थितेन हरिणा वैरभावेन तौ हतौ 07100361 पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः 07100362 कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः 07100371 शयानौ युधि निर्भिन्न हृदयौ रामशायकैः 07100372 तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि 07100381 ताविहाथ पुनर्जातौ शिशुपालकरूषजौ 07100382 हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः 07100391 एनः पूर्वकृतं यत्तद्राजानः कृष्णवैरिणः 07100392 जहुस्तेऽन्ते तदात्मानः कीटः पेशस्कृतो यथा 07100401 यथा यथा भगवतो भक्त्या परमयाभिदा 07100402 नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः 07100411 आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान् 07100412 दमघोषसुतादीनां हरेः सात्म्यमपि द्विषाम् 07100421 एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः 07100422 अवतारकथा पुण्या वधो यत्रादिदैत्ययोः 07100431 प्रह्रादस्यानुचरितं महाभागवतस्य च 07100432 भक्तिर्ज्ञानं विरक्तिश्च याथार्थ्यं चास्य वै हरेः 07100441 सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् 07100442 परावरेषां स्थानानां कालेन व्यत्ययो महान् 07100451 धर्मो भागवतानां च भगवान्येन गम्यते 07100452 आख्यानेऽस्मिन्समाम्नातमाध्यात्मिकमशेषतः 07100461 य एतत्पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम् 07100462 कीर्तयेच्छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते 07100471 एतद्य आदिपुरुषस्य मृगेन्द्रलीलां 07100472 दैत्येन्द्रयूथपवधं प्रयतः पठेत 07100473 दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं 07100474 श्रुत्वानुभावमकुतोभयमेति लोकम् 07100481 यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति 07100482 येषां गृहानावसतीति साक्षाद्गूढं परं ब्रह्म मनुष्यलिङ्गम् 07100491 स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः 07100492 प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च 07100501 न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् 07100502 मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः 07100511 स एष भगवान्राजन्व्यतनोद्विहतं यशः 07100512 पुरा रुद्रस्य देवस्य मयेनानन्तमायिना 07100520 राजोवाच 07100521 कस्मिन्कर्मणि देवस्य मयोऽहञ्जगदीशितुः 07100522 यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् 07100530 श्रीनारद उवाच 07100531 निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः 07100532 मायिनां परमाचार्यं मयं शरणमाययुः 07100541 स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः 07100542 दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः 07100551 ताभिस्तेऽसुरसेनान्यो लोकांस्त्रीन्सेश्वरान्नृप 07100552 स्मरन्तो नाशयां चक्रुः पूर्ववैरमलक्षिताः 07100561 ततस्ते सेश्वरा लोका उपासाद्येश्वरं नताः 07100562 त्राहि नस्तावकान्देव विनष्टांस्त्रिपुरालयैः 07100571 अथानुगृह्य भगवान्मा भैष्टेति सुरान्विभुः 07100572 शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत 07100581 ततोऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात् 07100582 यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः 07100591 तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः 07100592 तानानीय महायोगी मयः कूपरसेऽक्षिपत् 07100601 सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः 07100602 उत्तस्थुर्मेघदलना वैद्युता इव वह्नयः 07100611 विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् 07100612 तदायं भगवान्विष्णुस्तत्रोपायमकल्पयत् 07100621 वत्सश्चासीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौः 07100622 प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ 07100631 तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन्विमोहिताः 07100632 तद्विज्ञाय महायोगी रसपालानिदं जगौ 07100641 स्मयन्विशोकः शोकार्तान्स्मरन्दैवगतिं च ताम् 07100642 देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन 07100651 आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः 07100652 अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात् 07100661 धर्मज्ञानविरक्त्यृद्धि तपोविद्याक्रियादिभिः 07100662 रथं सूतं ध्वजं वाहान्धनुर्वर्मशरादि यत् 07100671 सन्नद्धो रथमास्थाय शरं धनुरुपाददे 07100672 शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वरः 07100681 ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप 07100682 दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुलाः 07100691 देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः 07100692 अवाकिरञ्जगुर्हृष्टा ननृतुश्चाप्सरोगणाः 07100701 एवं दग्ध्वा पुरस्तिस्रो भगवान्पुरहा नृप 07100702 ब्रह्मादिभिः स्तूयमानः स्वं धाम प्रत्यपद्यत 07100711 एवं विधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः 07100712 वीर्याणि गीतान्यृषिभिर्जगद्गुरोर्लोकं पुनानान्यपरं वदामि किम् 07110010 श्रीशुक उवाच 07110011 श्रुत्वेहितं साधु सभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः 07110012 युधिष्ठिरो दैत्यपतेर्मुदान्वितः पप्रच्छ भूयस्तनयं स्वयम्भुवः 07110020 श्रीयुधिष्ठिर उवाच 07110021 भगवन्श्रोतुमिच्छामि नृणां धर्मं सनातनम् 07110022 वर्णाश्रमाचारयुतं यत्पुमान्विन्दते परम् 07110031 भवान्प्रजापतेः साक्षादात्मजः परमेष्ठिनः 07110032 सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभिः 07110041 नारायणपरा विप्रा धर्मं गुह्यं परं विदुः 07110042 करुणाः साधवः शान्तास्त्वद्विधा न तथापरे 07110050 श्रीनारद उवाच 07110051 नत्वा भगवतेऽजाय लोकानां धर्मसेतवे 07110052 वक्ष्ये सनातनं धर्मं नारायणमुखाच्छ्रुतम् 07110061 योऽवतीर्यात्मनोऽंशेन दाक्षायण्यां तु धर्मतः 07110062 लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे 07110071 धर्ममूलं हि भगवान्सर्ववेदमयो हरिः 07110072 स्मृतं च तद्विदां राजन्येन चात्मा प्रसीदति 07110081 सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः 07110082 अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् 07110091 सन्तोषः समदृक्सेवा ग्राम्येहोपरमः शनैः 07110092 नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् 07110101 अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः 07110102 तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव 07110111 श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः 07110112 सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् 07110121 नृणामयं परो धर्मः सर्वेषां समुदाहृतः 07110122 त्रिंशल्लक्षणवान्राजन्सर्वात्मा येन तुष्यति 07110131 संस्कारा यत्राविच्छिन्नाः स द्विजोऽजो जगाद यम् 07110132 इज्याध्ययनदानानि विहितानि द्विजन्मनाम् 07110133 जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः 07110141 विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः 07110142 राज्ञो वृत्तिः प्रजागोप्तुरविप्राद्वा करादिभिः 07110151 वैश्यस्तु वार्तावृत्तिः स्यान्नित्यं ब्रह्मकुलानुगः 07110152 शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् 07110161 वार्ता विचित्रा शालीन यायावरशिलोञ्छनम् 07110162 विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा 07110171 जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नरः 07110172 ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः 07110181 ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा 07110182 सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन 07110191 ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम् 07110192 मृतं तु नित्ययाच्ञा स्यात्प्रमृतं कर्षणं स्मृतम् 07110201 सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् 07110202 वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम् 07110203 सर्ववेदमयो विप्रः सर्वदेवमयो नृपः 07110211 शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् 07110212 ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् 07110221 शौर्यं वीर्यं धृतिस्तेजस्त्यागश्चात्मजयः क्षमा 07110222 ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् 07110231 देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम् 07110232 आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् 07110241 शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया 07110242 अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्ररक्षणम् 07110251 स्त्रीणां च पतिदेवानां तच्छुश्रूषानुकूलता 07110252 तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् 07110261 सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनैः 07110262 स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा 07110271 कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च 07110272 वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत्पतिम् 07110281 सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् 07110282 अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत् 07110291 या पतिं हरिभावेन भजेत्श्रीरिव तत्परा 07110292 हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते 07110301 वृत्तिः सङ्करजातीनां तत्तत्कुलकृता भवेत् 07110302 अचौराणामपापानामन्त्यजान्तेवसायिनाम् 07110311 प्रायः स्वभावविहितो नृणां धर्मो युगे युगे 07110312 वेददृग्भिः स्मृतो राजन्प्रेत्य चेह च शर्मकृत् 07110321 वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत् 07110322 हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् 07110331 उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् 07110332 न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति 07110341 एवं कामाशयं चित्तं कामानामतिसेवया 07110342 विरज्येत यथा राजन्नग्निवत्कामबिन्दुभिः 07110351 यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् 07110352 यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत् 07120010 श्रीनारद उवाच 07120011 ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम् 07120012 आचरन्दासवन्नीचो गुरौ सुदृढसौहृदः 07120021 सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान् 07120022 सन्ध्ये उभे च यतवाग्जपन्ब्रह्म समाहितः 07120031 छन्दांस्यधीयीत गुरोराहूतश्चेत्सुयन्त्रितः 07120032 उपक्रमेऽवसाने च चरणौ शिरसा नमेत् 07120041 मेखलाजिनवासांसि जटादण्डकमण्डलून् 07120042 बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् 07120051 सायं प्रातश्चरेद्भैक्ष्यं गुरवे तन्निवेदयेत् 07120052 भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत्क्वचित् 07120061 सुशीलो मितभुग्दक्षः श्रद्दधानो जितेन्द्रियः 07120062 यावदर्थं व्यवहरेत्स्त्रीषु स्त्रीनिर्जितेषु च 07120071 वर्जयेत्प्रमदागाथामगृहस्थो बृहद्व्रतः 07120072 इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः 07120081 केशप्रसाधनोन्मर्द स्नपनाभ्यञ्जनादिकम् 07120082 गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा 07120091 नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् 07120092 सुतामपि रहो जह्यादन्यदा यावदर्थकृत् 07120101 कल्पयित्वात्मना यावदाभासमिदमीश्वरः 07120102 द्वैतं तावन्न विरमेत्ततो ह्यस्य विपर्ययः 07120111 एतत्सर्वं गृहस्थस्य समाम्नातं यतेरपि 07120112 गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः 07120121 अञ्जनाभ्यञ्जनोन्मर्द स्त्र्यवलेखामिषं मधु 07120122 स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये बृहद्व्रताः 07120131 उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च 07120132 त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् 07120141 दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः 07120142 गृहं वनं वा प्रविशेत्प्रव्रजेत्तत्र वा वसेत् 07120151 अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् 07120152 भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् 07120161 एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही 07120162 चरन्विदितविज्ञानः परं ब्रह्माधिगच्छति 07120171 वानप्रस्थस्य वक्ष्यामि नियमान्मुनिसम्मतान् 07120172 यानास्थाय मुनिर्गच्छेदृषिलोकमुहाञ्जसा 07120181 न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालतः 07120182 अग्निपक्वमथामं वा अर्कपक्वमुताहरेत् 07120191 वन्यैश्चरुपुरोडाशान्निर्वपेत्कालचोदितान् 07120192 लब्धे नवे नवेऽन्नाद्ये पुराणं च परित्यजेत् 07120201 अग्न्यर्थमेव शरणमुटजं वाद्रिकन्दरम् 07120202 श्रयेत हिमवाय्वग्नि वर्षार्कातपषाट्स्वयम् 07120211 केशरोमनखश्मश्रु मलानि जटिलो दधत् 07120212 कमण्डल्वजिने दण्ड वल्कलाग्निपरिच्छदान् 07120221 चरेद्वने द्वादशाब्दानष्टौ वा चतुरो मुनिः 07120222 द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रतः 07120231 यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा 07120232 आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् 07120241 आत्मन्यग्नीन्समारोप्य सन्न्यस्याहं ममात्मताम् 07120242 कारणेषु न्यसेत्सम्यक्सङ्घातं तु यथार्हतः 07120251 खे खानि वायौ निश्वासांस्तेजःसूष्माणमात्मवान् 07120252 अप्स्वसृक्ष्लेष्मपूयानि क्षितौ शेषं यथोद्भवम् 07120261 वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि 07120262 पदानि गत्या वयसि रत्योपस्थं प्रजापतौ 07120271 मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् 07120272 दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् 07120281 रूपाणि चक्षुषा राजञ्ज्योतिष्यभिनिवेशयेत् 07120282 अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् 07120291 मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे 07120292 कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया 07120293 सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे 07120301 अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम् 07120302 कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत् 07120311 इत्यक्षरतयात्मानं चिन्मात्रमवशेषितम् 07120312 ज्ञात्वाद्वयोऽथ विरमेद्दग्धयोनिरिवानलः 07130010 श्रीनारद उवाच 07130011 कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः 07130012 ग्रामैकरात्रविधिना निरपेक्षश्चरेन्महीम् 07130021 बिभृयाद्यद्यसौ वासः कौपीनाच्छादनं परम् 07130022 त्यक्तं न लिङ्गाद्दण्डादेरन्यत्किञ्चिदनापदि 07130031 एक एव चरेद्भिक्षुरात्मारामोऽनपाश्रयः 07130032 सर्वभूतसुहृच्छान्तो नारायणपरायणः 07130041 पश्येदात्मन्यदो विश्वं परे सदसतोऽव्यये 07130042 आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये 07130051 सुप्तिप्रबोधयोः सन्धावात्मनो गतिमात्मदृक् 07130052 पश्यन्बन्धं च मोक्षं च मायामात्रं न वस्तुतः 07130061 नाभिनन्देद्ध्रुवं मृत्युमध्रुवं वास्य जीवितम् 07130062 कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् 07130071 नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् 07130072 वादवादांस्त्यजेत्तर्कान्पक्षं कंच न संश्रयेत् 07130081 न शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद्बहून् 07130082 न व्याख्यामुपयुञ्जीत नारम्भानारभेत्क्वचित् 07130091 न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः 07130092 शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत् 07130101 अव्यक्तलिङ्गो व्यक्तार्थो मनीष्युन्मत्तबालवत् 07130102 कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन्नृणाम् 07130111 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 07130112 प्रह्रादस्य च संवादं मुनेराजगरस्य च 07130121 तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि 07130122 रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् 07130131 ददर्श लोकान्विचरन्लोकतत्त्वविवित्सया 07130132 वृतोऽमात्यैः कतिपयैः प्रह्रादो भगवत्प्रियः 07130141 कर्मणाकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभिः 07130142 न विदन्ति जना यं वै सोऽसाविति न वेति च 07130151 तं नत्वाभ्यर्च्य विधिवत्पादयोः शिरसा स्पृशन् 07130152 विवित्सुरिदमप्राक्षीन्महाभागवतोऽसुरः 07130161 बिभर्षि कायं पीवानं सोद्यमो भोगवान्यथा 07130162 वित्तं चैवोद्यमवतां भोगो वित्तवतामिह 07130163 भोगिनां खलु देहोऽयं पीवा भवति नान्यथा 07130171 न ते शयानस्य निरुद्यमस्य ब्रह्मन्नु हार्थो यत एव भोगः 07130172 अभोगिनोऽयं तव विप्र देहः पीवा यतस्तद्वद नः क्षमं चेत् 07130181 कविः कल्पो निपुणदृक्चित्रप्रियकथः समः 07130182 लोकस्य कुर्वतः कर्म शेषे तद्वीक्षितापि वा 07130190 श्रीनारद उवाच 07130191 स इत्थं दैत्यपतिना परिपृष्टो महामुनिः 07130192 स्मयमानस्तमभ्याह तद्वागमृतयन्त्रितः 07130200 श्रीब्राह्मण उवाच 07130201 वेदेदमसुरश्रेष्ठ भवान्नन्वार्यसम्मतः 07130202 ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा 07130211 यस्य नारायणो देवो भगवान्हृद्गतः सदा 07130212 भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत् 07130221 तथापि ब्रूमहे प्रश्नांस्तव राजन्यथाश्रुतम् 07130222 सम्भाषणीयो हि भवानात्मनः शुद्धिमिच्छता 07130231 तृष्णया भववाहिन्या योग्यैः कामैरपूर्यया 07130232 कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः 07130241 यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् 07130242 स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च 07130251 तत्रापि दम्पतीनां च सुखायान्यापनुत्तये 07130252 कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् 07130261 सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः 07130262 मनःसंस्पर्शजान्दृष्ट्वा भोगान्स्वप्स्यामि संविशन् 07130271 इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् 07130272 विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् 07130281 जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया 07130282 मृगतृष्णामुपाधावेत्तथान्यत्रार्थदृक्स्वतः 07130291 देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः 07130292 दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः 07130301 आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् 07130302 मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् 07130311 पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् 07130312 भयादलब्धनिद्राणां सर्वतोऽभिविशङ्किनाम् 07130321 राजतश्चौरतः शत्रोः स्वजनात्पशुपक्षितः 07130322 अर्थिभ्यः कालतः स्वस्मान्नित्यं प्राणार्थवद्भयम् 07130331 शोकमोहभयक्रोध रागक्लैब्यश्रमादयः 07130332 यन्मूलाः स्युर्नृणां जह्यात्स्पृहां प्राणार्थयोर्बुधः 07130341 मधुकारमहासर्पौ लोकेऽस्मिन्नो गुरूत्तमौ 07130342 वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् 07130351 विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् 07130352 कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत्पतिम् 07130361 अनीहः परितुष्टात्मा यदृच्छोपनतादहम् 07130362 नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान् 07130371 क्वचिदल्पं क्वचिद्भूरि भुञ्जेऽन्नं स्वाद्वस्वादु वा 07130372 क्वचिद्भूरि गुणोपेतं गुणहीनमुत क्वचित् 07130381 श्रद्धयोपहृतं क्वापि कदाचिन्मानवर्जितम् 07130382 भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यदृच्छया 07130391 क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा 07130392 वसेऽन्यदपि सम्प्राप्तं दिष्टभुक्तुष्टधीरहम् 07130401 क्वचिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु 07130402 क्वचित्प्रासादपर्यङ्के कशिपौ वा परेच्छया 07130411 क्वचित्स्नातोऽनुलिप्ताङ्गः सुवासाः स्रग्व्यलङ्कृतः 07130412 रथेभाश्वैश्चरे क्वापि दिग्वासा ग्रहवद्विभो 07130421 नाहं निन्दे न च स्तौमि स्वभावविषमं जनम् 07130422 एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि 07130431 विकल्पं जुहुयाच्चित्तौ तां मनस्यर्थविभ्रमे 07130432 मनो वैकारिके हुत्वा तं मायायां जुहोत्यनु 07130441 आत्मानुभूतौ तां मायां जुहुयात्सत्यदृङ्मुनिः 07130442 ततो निरीहो विरमेत्स्वानुभूत्यात्मनि स्थितः 07130451 स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम् 07130452 व्यपेतं लोकशास्त्राभ्यां भवान्हि भगवत्परः 07130460 श्रीनारद उवाच 07130461 धर्मं पारमहंस्यं वै मुनेः श्रुत्वासुरेश्वरः 07130462 पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम् 07140010 श्रीयुधिष्ठिर उवाच 07140011 गृहस्थ एतां पदवीं विधिना येन चाञ्जसा 07140012 यायाद्देवऋषे ब्रूहि मादृशो गृहमूढधीः 07140020 श्रीनारद उवाच 07140021 गृहेष्ववस्थितो राजन्क्रियाः कुर्वन्यथोचिताः 07140022 वासुदेवार्पणं साक्षादुपासीत महामुनीन् 07140031 शृण्वन्भगवतोऽभीक्ष्णमवतारकथामृतम् 07140032 श्रद्दधानो यथाकालमुपशान्तजनावृतः 07140041 सत्सङ्गाच्छनकैः सङ्गमात्मजायात्मजादिषु 07140042 विमुञ्चेन्मुच्यमानेषु स्वयं स्वप्नवदुत्थितः 07140051 यावदर्थमुपासीनो देहे गेहे च पण्डितः 07140052 विरक्तो रक्तवत्तत्र नृलोके नरतां न्यसेत् 07140061 ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे 07140062 यद्वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः 07140071 दिव्यं भौमं चान्तरीक्षं वित्तमच्युतनिर्मितम् 07140072 तत्सर्वमुपयुञ्जान एतत्कुर्यात्स्वतो बुधः 07140081 यावद्भ्रियेत जठरं तावत्स्वत्वं हि देहिनाम् 07140082 अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति 07140091 मृगोष्ट्रखरमर्काखु सरीसृप्खगमक्षिकाः 07140092 आत्मनः पुत्रवत्पश्येत्तैरेषामन्तरं कियत् 07140101 त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि 07140102 यथादेशं यथाकालं यावद्दैवोपपादितम् 07140111 आश्वाघान्तेऽवसायिभ्यः कामान्संविभजेद्यथा 07140112 अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः 07140121 जह्याद्यदर्थे स्वान्प्राणान्हन्याद्वा पितरं गुरुम् 07140122 तस्यां स्वत्वं स्त्रियां जह्याद्यस्तेन ह्यजितो जितः 07140131 कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् 07140132 क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः 07140141 सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद्वृत्तिमात्मनः 07140142 शेषे स्वत्वं त्यजन्प्राज्ञः पदवीं महतामियात् 07140151 देवानृषीन्नृभूतानि पितॄनात्मानमन्वहम् 07140152 स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् 07140161 यर्ह्यात्मनोऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः 07140162 वैतानिकेन विधिना अग्निहोत्रादिना यजेत् 07140171 न ह्यग्निमुखतोऽयं वै भगवान्सर्वयज्ञभुक् 07140172 इज्येत हविषा राजन्यथा विप्रमुखे हुतैः 07140181 तस्माद्ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः 07140182 तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु 07140191 कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः 07140192 श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान् 07140201 अयने विषुवे कुर्याद्व्यतीपाते दिनक्षये 07140202 चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च 07140211 तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके 07140212 चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा 07140221 माघे च सितसप्तम्यां मघाराकासमागमे 07140222 राकया चानुमत्या च मासर्क्षाणि युतान्यपि 07140231 द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तराः 07140232 तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगयुक् 07140241 त एते श्रेयसः काला नॄणां श्रेयोविवर्धनाः 07140242 कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः 07140251 एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् 07140252 पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम् 07140261 संस्कारकालो जायाया अपत्यस्यात्मनस्तथा 07140262 प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप 07140271 अथ देशान्प्रवक्ष्यामि धर्मादिश्रेयावहान् 07140272 स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते 07140281 बिम्बं भगवतो यत्र सर्वमेतच्चराचरम् 07140282 यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् 07140291 यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम् 07140292 यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः 07140301 सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत 07140302 कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः 07140311 नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली 07140312 वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा 07140321 नारायणाश्रमो नन्दा सीतारामाश्रमादयः 07140322 सर्वे कुलाचला राजन्महेन्द्रमलयादयः 07140331 एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये 07140332 एतान्देशान्निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः 07140333 धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः 07140341 पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः 07140342 हरिरेवैक उर्वीश यन्मयं वै चराचरम् 07140351 देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु 07140352 राजन्यदग्रपूजायां मतः पात्रतयाच्युतः 07140361 जीवराशिभिराकीर्ण अण्डकोशाङ्घ्रिपो महान् 07140362 तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम् 07140371 पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः 07140372 शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ 07140381 तेष्वेव भगवान्राजंस्तारतम्येन वर्तते 07140382 तस्मात्पात्रं हि पुरुषो यावानात्मा यथेयते 07140391 दृष्ट्वा तेषां मिथो नृणामवज्ञानात्मतां नृप 07140392 त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता 07140401 ततोऽर्चायां हरिं केचित्संश्रद्धाय सपर्यया 07140402 उपासत उपास्तापि नार्थदा पुरुषद्विषाम् 07140411 पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः 07140412 तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् 07140421 नन्वस्य ब्राह्मणा राजन्कृष्णस्य जगदात्मनः 07140422 पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् 07150010 श्रीनारद उवाच 07150011 कर्मनिष्ठा द्विजाः केचित्तपोनिष्ठा नृपापरे 07150012 स्वाध्यायेऽन्ये प्रवचने केचन ज्ञानयोगयोः 07150021 ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता 07150022 दैवे च तदभावे स्यादितरेभ्यो यथार्हतः 07150031 द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा 07150032 भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् 07150041 देशकालोचितश्रद्धा द्रव्यपात्रार्हणानि च 07150042 सम्यग्भवन्ति नैतानि विस्तरात्स्वजनार्पणात् 07150051 देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम् 07150052 श्रद्धया विधिवत्पात्रे न्यस्तं कामधुगक्षयम् 07150061 देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च 07150062 अन्नं संविभजन्पश्येत्सर्वं तत्पुरुषात्मकम् 07150071 न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित् 07150072 मुन्यन्नैः स्यात्परा प्रीतिर्यथा न पशुहिंसया 07150081 नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम् 07150082 न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः 07150091 एके कर्ममयान्यज्ञान्ज्ञानिनो यज्ञवित्तमाः 07150092 आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते 07150101 द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति 07150102 एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप्ध्रुवम् 07150111 तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् 07150112 सन्तुष्टोऽहरहः कुर्यान्नित्यनैमित्तिकीः क्रियाः 07150121 विधर्मः परधर्मश्च आभास उपमा छलः 07150122 अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् 07150131 धर्मबाधो विधर्मः स्यात्परधर्मोऽन्यचोदितः 07150132 उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छलः 07150141 यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात्पृथक् 07150142 स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये 07150151 धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् 07150152 अनीहानीहमानस्य महाहेरिव वृत्तिदा 07150161 सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम् 07150162 कुतस्तत्कामलोभेन धावतोऽर्थेहया दिशः 07150171 सदा सन्तुष्टमनसः सर्वाः शिवमया दिशः 07150172 शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम् 07150181 सन्तुष्टः केन वा राजन्न वर्तेतापि वारिणा 07150182 औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जनः 07150191 असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः 07150192 स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते 07150201 कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात् 07150202 जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः 07150211 पण्डिता बहवो राजन्बहुज्ञाः संशयच्छिदः 07150212 सदसस्पतयोऽप्येके असन्तोषात्पतन्त्यधः 07150221 असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात् 07150222 अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् 07150231 आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया 07150232 योगान्तरायान्मौनेन हिंसां कामाद्यनीहया 07150241 कृपया भूतजं दुःखं दैवं जह्यात्समाधिना 07150242 आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया 07150251 रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च 07150252 एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् 07150261 यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ 07150262 मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् 07150271 एष वै भगवान्साक्षात्प्रधानपुरुषेश्वरः 07150272 योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् 07150281 षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः 07150282 तदन्ता यदि नो योगानावहेयुः श्रमावहाः 07150291 यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति 07150292 अनर्थाय भवेयुः स्म पूर्तमिष्टं तथासतः 07150301 यश्चित्तविजये यत्तः स्यान्निःसङ्गोऽपरिग्रहः 07150302 एको विविक्तशरणो भिक्षुर्भैक्ष्यमिताशनः 07150311 देशे शुचौ समे राजन्संस्थाप्यासनमात्मनः 07150312 स्थिरं सुखं समं तस्मिन्नासीतर्ज्वङ्ग ओमिति 07150321 प्राणापानौ सन्निरुन्ध्यात्पूरकुम्भकरेचकैः 07150322 यावन्मनस्त्यजेत्कामान्स्वनासाग्रनिरीक्षणः 07150331 यतो यतो निःसरति मनः कामहतं भ्रमत् 07150332 ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुधः 07150341 एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यतेः 07150342 अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् 07150351 कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् 07150352 चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् 07150361 यः प्रव्रज्य गृहात्पूर्वं त्रिवर्गावपनात्पुनः 07150362 यदि सेवेत तान्भिक्षुः स वै वान्ताश्यपत्रपः 07150371 यैः स्वदेहः स्मृतोऽनात्मा मर्त्यो विट्कृमिभस्मवत् 07150372 त एनमात्मसात्कृत्वा श्लाघयन्ति ह्यसत्तमाः 07150381 गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि 07150382 तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता 07150391 आश्रमापसदा ह्येते खल्वाश्रमविडम्बनाः 07150392 देवमायाविमूढांस्तानुपेक्षेतानुकम्पया 07150401 आत्मानं चेद्विजानीयात्परं ज्ञानधुताशयः 07150402 किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पटः 07150411 आहुः शरीरं रथमिन्द्रियाणि हयानभीषून्मन इन्द्रियेशम् 07150412 वर्त्मानि मात्रा धिषणां च सूतं सत्त्वं बृहद्बन्धुरमीशसृष्टम् 07150421 अक्षं दशप्राणमधर्मधर्मौ चक्रेऽभिमानं रथिनं च जीवम् 07150422 धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम् 07150431 रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः 07150432 मानोऽवमानोऽसूया च माया हिंसा च मत्सरः 07150441 रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः 07150442 रजस्तमःप्रकृतयः सत्त्वप्रकृतयः क्वचित् 07150451 यावन्नृकायरथमात्मवशोपकल्पं 07150452 धत्ते गरिष्ठचरणार्चनया निशातम् 07150453 ज्ञानासिमच्युतबलो दधदस्तशत्रुः 07150454 स्वानन्दतुष्ट उपशान्त इदं विजह्यात् 07150461 नोचेत्प्रमत्तमसदिन्द्रियवाजिसूता 07150462 नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति 07150463 ते दस्यवः सहयसूतममुं तमोऽन्धे 07150464 संसारकूप उरुमृत्युभये क्षिपन्ति 07150471 प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् 07150472 आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम् 07150481 हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम् 07150482 दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः 07150491 एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च 07150492 पूर्तं सुरालयाराम कूपाजीव्यादिलक्षणम् 07150501 द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः 07150502 अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः 07150511 अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः 07150512 एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते 07150521 निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः 07150522 इन्द्रियेषु क्रियायज्ञान्ज्ञानदीपेषु जुह्वति 07150531 इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मनः 07150532 वाचं वर्णसमाम्नाये तमोंकारे स्वरे न्यसेत् 07150533 ओंकारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम् 07150541 अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट् 07150542 विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् 07150551 देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः 07150552 आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते 07150561 य एते पितृदेवानामयने वेदनिर्मिते 07150562 शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति 07150571 आदावन्ते जनानां सद्बहिरन्तः परावरम् 07150572 ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् 07150581 आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः 07150582 दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् 07150591 क्षित्यादीनामिहार्थानां छाया न कतमापि हि 07150592 न सङ्घातो विकारोऽपि न पृथङ्नान्वितो मृषा 07150601 धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना 07150602 न स्युर्ह्यसत्यवयविन्यसन्नवयवोऽन्ततः 07150611 स्यात्सादृश्यभ्रमस्तावद्विकल्पे सति वस्तुनः 07150612 जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता 07150621 भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः 07150622 वर्तयन्स्वानुभूत्येह त्रीन्स्वप्नान्धुनुते मुनिः 07150631 कार्यकारणवस्त्वैक्य दर्शनं पटतन्तुवत् 07150632 अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते 07150641 यद्ब्रह्मणि परे साक्षात्सर्वकर्मसमर्पणम् 07150642 मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते 07150651 आत्मजायासुतादीनामन्येषां सर्वदेहिनाम् 07150652 यत्स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते 07150661 यद्यस्य वानिषिद्धं स्याद्येन यत्र यतो नृप 07150662 स तेनेहेत कार्याणि नरो नान्यैरनापदि 07150671 एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः 07150672 गृहेऽप्यस्य गतिं यायाद्राजंस्तद्भक्तिभाङ्नरः 07150681 यथा हि यूयं नृपदेव दुस्त्यजादापद्गणादुत्तरतात्मनः प्रभोः 07150682 यत्पादपङ्केरुहसेवया भवानहारषीन्निर्जितदिग्गजः क्रतून् 07150691 अहं पुराभवं कश्चिद्गन्धर्व उपबर्हणः 07150692 नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मतः 07150701 रूपपेशलमाधुर्य सौगन्ध्यप्रियदर्शनः 07150702 स्त्रीणां प्रियतमो नित्यं मत्तः स्वपुरलम्पटः 07150711 एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः 07150712 उपहूता विश्वसृग्भिर्हरिगाथोपगायने 07150721 अहं च गायंस्तद्विद्वान्स्त्रीभिः परिवृतो गतः 07150722 ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा 07150723 याहि त्वं शूद्रतामाशु नष्टश्रीः कृतहेलनः 07150731 तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम् 07150732 शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम् 07150741 धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः 07150742 गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् 07150751 यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति 07150752 येषां गृहानावसतीति साक्षाद्गूढं परं ब्रह्म मनुष्यलिङ्गम् 07150761 स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः 07150762 प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च 07150771 न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् 07150772 मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः 07150780 श्रीशुक उवाच 07150781 इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः 07150782 पूजयामास सुप्रीतः कृष्णं च प्रेमविह्वलः 07150791 कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः 07150792 श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः 07150801 इति दाक्षायिणीनां ते पृथग्वंशा प्रकीर्तिताः 07150802 देवासुरमनुष्याद्या लोका यत्र चराचराः 08010010 श्रीराजोवाच 08010011 स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुतः 08010013 यत्र विश्वसृजां सर्गो मनूनन्यान्वदस्व नः 08010021 मन्वन्तरे हरेर्जन्म कर्माणि च महीयसः 08010023 गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम् 08010031 यद्यस्मिन्नन्तरे ब्रह्मन्भगवान्विश्वभावनः 08010033 कृतवान्कुरुते कर्ता ह्यतीतेऽनागतेऽद्य वा 08010040 श्रीऋषिरुवाच 08010041 मनवोऽस्मिन्व्यतीताः षट्कल्पे स्वायम्भुवादयः 08010043 आद्यस्ते कथितो यत्र देवादीनां च सम्भवः 08010051 आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः 08010053 धर्मज्ञानोपदेशार्थं भगवान्पुत्रतां गतः 08010061 कृतं पुरा भगवतः कपिलस्यानुवर्णितम् 08010063 आख्यास्ये भगवान्यज्ञो यच्चकार कुरूद्वह 08010071 विरक्तः कामभोगेषु शतरूपापतिः प्रभुः 08010073 विसृज्य राज्यं तपसे सभार्यो वनमाविशत् 08010081 सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् 08010083 तप्यमानस्तपो घोरमिदमन्वाह भारत 08010090 श्रीमनुरुवाच 08010091 येन चेतयते विश्वं विश्वं चेतयते न यम् 08010093 यो जागर्ति शयानेऽस्मिन्नायं तं वेद वेद सः 08010101 आत्मावास्यमिदं विश्वं यत्किञ्चिज्जगत्यां जगत् 08010103 तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् 08010111 यं पश्यति न पश्यन्तं चक्षुर्यस्य न रिष्यति 08010113 तं भूतनिलयं देवं सुपर्णमुपधावत 08010121 न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः 08010123 विश्वस्यामूनि यद्यस्माद्विश्वं च तदृतं महत् 08010131 स विश्वकायः पुरुहूतईशः सत्यः स्वयंज्योतिरजः पुराणः 08010133 धत्तेऽस्य जन्माद्यजयात्मशक्त्या तां विद्ययोदस्य निरीह आस्ते 08010141 अथाग्रे ऋषयः कर्माणीहन्तेऽकर्महेतवे 08010143 ईहमानो हि पुरुषः प्रायोऽनीहां प्रपद्यते 08010151 ईहते भगवानीशो न हि तत्र विसज्जते 08010153 आत्मलाभेन पूर्णार्थो नावसीदन्ति येऽनु तम् 08010161 तमीहमानं निरहङ्कृतं बुधं निराशिषं पूर्णमनन्यचोदितम् 08010163 नॄन्शिक्षयन्तं निजवर्त्मसंस्थितं प्रभुं प्रपद्येऽखिलधर्मभावनम् 08010170 श्रीशुक उवाच 08010171 इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् 08010173 दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन्क्षुधा 08010181 तांस्तथावसितान्वीक्ष्य यज्ञः सर्वगतो हरिः 08010183 यामैः परिवृतो देवैर्हत्वाशासत्त्रिविष्टपम् 08010191 स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतोऽभवत् 08010193 द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजाः 08010201 तत्रेन्द्रो रोचनस्त्वासीद्देवाश्च तुषितादयः 08010203 ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः 08010211 ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत् 08010213 तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुतः 08010221 अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः 08010223 अन्वशिक्षन्व्रतं तस्य कौमारब्रह्मचारिणः 08010231 तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः 08010233 पवनः सृञ्जयो यज्ञ होत्राद्यास्तत्सुता नृप 08010241 वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः 08010243 सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् 08010251 धर्मस्य सूनृतायां तु भगवान्पुरुषोत्तमः 08010253 सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह 08010261 सोऽनृतव्रतदुःशीलानसतो यक्षराक्षसान् 08010263 भूतद्रुहो भूतगणांश्चावधीत्सत्यजित्सखः 08010271 चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः 08010273 पृथुः ख्यातिर्नरः केतुरित्याद्या दश तत्सुताः 08010281 सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः 08010283 ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे 08010291 देवा वैधृतयो नाम विधृतेस्तनया नृप 08010293 नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा 08010301 तत्रापि जज्ञे भगवान्हरिण्यां हरिमेधसः 08010303 हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात् 08010310 श्रीराजोवाच 08010311 बादरायण एतत्ते श्रोतुमिच्छामहे वयम् 08010313 हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् 08010321 तत्कथासु महत्पुण्यं धन्यं स्वस्त्ययनं शुभम् 08010323 यत्र यत्रोत्तमश्लोको भगवान्गीयते हरिः 08010330 श्रीसूत उवाच 08010331 परीक्षितैवं स तु बादरायणिः प्रायोपविष्टेन कथासु चोदितः 08010333 उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म शृण्वताम् 08020010 श्रीशुक उवाच 08020011 आसीद्गिरिवरो राजंस्त्रिकूट इति विश्रुतः 08020013 क्षीरोदेनावृतः श्रीमान्योजनायुतमुच्छ्रितः 08020021 तावता विस्तृतः पर्यक्त्रिभिः शृङ्गैः पयोनिधिम् 08020023 दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः 08020031 अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः 08020033 नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् 08020041 स चावनिज्यमानाङ्घ्रिः समन्तात्पयऊर्मिभिः 08020043 करोति श्यामलां भूमिं हरिन्मरकताश्मभिः 08020051 सिद्धचारणगन्धर्वैर्विद्याधरमहोरगैः 08020053 किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्दरः 08020061 यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया 08020063 अभिगर्जन्ति हरयः श्लाघिनः परशङ्कया 08020071 नानारण्यपशुव्रात सङ्कुलद्रोण्यलङ्कृतः 08020073 चित्रद्रुमसुरोद्यान कलकण्ठविहङ्गमः 08020081 सरित्सरोभिरच्छोदैः पुलिनैर्मणिवालुकैः 08020083 देवस्त्रीमज्जनामोद सौरभाम्ब्वनिलैर्युतः 08020091 तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः 08020093 उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम् 08020101 सर्वतोऽलङ्कृतं दिव्यैर्नित्यपुष्पफलद्रुमैः 08020103 मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः 08020111 चूतैः पियालैः पनसैराम्रैराम्रातकैरपि 08020113 क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकैः 08020121 मधुकैः शालतालैश्च तमालैरसनार्जुनैः 08020123 अरिष्टोडुम्बरप्लक्षैर्वटैः किंशुकचन्दनैः 08020131 पिचुमर्दैः कोविदारैः सरलैः सुरदारुभिः 08020133 द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलैः 08020141 बिल्वैः कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभिः 08020143 तस्मिन्सरः सुविपुलं लसत्काञ्चनपङ्कजम् 08020151 कुमुदोत्पलकह्लार शतपत्रश्रियोर्जितम् 08020153 मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः 08020161 हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि 08020163 जलकुक्कुटकोयष्टि दात्यूहकुलकूजितम् 08020171 मत्स्यकच्छपसञ्चार चलत्पद्मरजःपयः 08020173 कदम्बवेतसनल नीपवञ्जुलकैर्वृतम् 08020181 कुन्दैः कुरुबकाशोकैः शिरीषैः कूटजेङ्गुदैः 08020183 कुब्जकैः स्वर्णयूथीभिर्नागपुन्नागजातिभिः 08020191 मल्लिकाशतपत्रैश्च माधवीजालकादिभिः 08020193 शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमैः 08020201 तत्रैकदा तद्गिरिकाननाश्रयः करेणुभिर्वारणयूथपश्चरन् 08020203 सकण्टकं कीचकवेणुवेत्रवद्विशालगुल्मं प्ररुजन्वनस्पतीन् 08020211 यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः 08020213 महोरगाश्चापि भयाद्द्रवन्ति सगौरकृष्णाः सरभाश्चमर्यः 08020221 वृका वराहा महिषर्क्षशल्या गोपुच्छशालावृकमर्कटाश्च 08020223 अन्यत्र क्षुद्रा हरिणाः शशादयश्चरन्त्यभीता यदनुग्रहेण 08020231 स घर्मतप्तः करिभिः करेणुभिर्वृतो मदच्युत्करभैरनुद्रुतः 08020233 गिरिं गरिम्णा परितः प्रकम्पयन्निषेव्यमाणोऽलिकुलैर्मदाशनैः 08020241 सरोऽनिलं पङ्कजरेणुरूषितं जिघ्रन्विदूरान्मदविह्वलेक्षणः 08020243 वृतः स्वयूथेन तृषार्दितेन तत्सरोवराभ्यासमथागमद्द्रुतम् 08020251 विगाह्य तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुरूषितम् 08020253 पपौ निकामं निजपुष्करोद्धृतमात्मानमद्भिः स्नपयन्गतक्लमः 08020261 स पुष्करेणोद्धृतशीकराम्बुभिर्निपाययन्संस्नपयन्यथा गृही 08020263 घृणी करेणुः करभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणोऽजमायया 08020271 तं तत्र कश्चिन्नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत् 08020273 यदृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबलो विचक्रमे 08020281 तथातुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा 08020283 विचुक्रुशुर्दीनधियोऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन् 08020291 नियुध्यतोरेवमिभेन्द्रनक्रयोर्विकर्षतोरन्तरतो बहिर्मिथः 08020293 समाः सहस्रं व्यगमन्महीपते सप्राणयोश्चित्रममंसतामराः 08020301 ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महानभूद्व्ययः 08020303 विकृष्यमाणस्य जलेऽवसीदतो विपर्ययोऽभूत्सकलं जलौकसः 08020311 इत्थं गजेन्द्रः स यदाप सङ्कटं प्राणस्य देही विवशो यदृच्छया 08020313 अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत 08020321 न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः प्रभवन्ति मोचितुम् 08020323 ग्राहेण पाशेन विधातुरावृतोऽप्यहं च तं यामि परं परायणम् 08020331 यः कश्चनेशो बलिनोऽन्तकोरगात्प्रचण्डवेगादभिधावतो भृशम् 08020333 भीतं प्रपन्नं परिपाति यद्भयान्मृत्युः प्रधावत्यरणं तमीमहि 08030010 श्रीबादरायणिरुवाच 08030011 एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि 08030013 जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् 08030020 श्रीगजेन्द्र उवाच 08030021 ओं नमो भगवते तस्मै यत एतच्चिदात्मकम् 08030023 पुरुषायादिबीजाय परेशायाभिधीमहि 08030031 यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् 08030033 योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् 08030041 यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत्तिरोहितम् 08030043 अविद्धदृक्साक्ष्युभयं तदीक्षते स आत्ममूलोऽवतु मां परात्परः 08030051 कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु 08030053 तमस्तदासीद्गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः 08030061 न यस्य देवा ऋषयः पदं विदुर्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम् 08030063 यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु 08030071 दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः 08030073 चरन्त्यलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः 08030081 न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा 08030083 तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्यनुकालमृच्छति 08030091 तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये 08030093 अरूपायोरुरूपाय नम आश्चर्यकर्मणे 08030101 नम आत्मप्रदीपाय साक्षिणे परमात्मने 08030103 नमो गिरां विदूराय मनसश्चेतसामपि 08030111 सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता 08030113 नमः कैवल्यनाथाय निर्वाणसुखसंविदे 08030121 नमः शान्ताय घोराय मूढाय गुणधर्मिणे 08030123 निर्विशेषाय साम्याय नमो ज्ञानघनाय च 08030131 क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे 08030133 पुरुषायात्ममूलाय मूलप्रकृतये नमः 08030141 सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे 08030143 असता च्छाययोक्ताय सदाभासाय ते नमः 08030151 नमो नमस्तेऽखिलकारणाय निष्कारणायाद्भुतकारणाय 08030153 सर्वागमाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय 08030161 गुणारणिच्छन्नचिदुष्मपाय तत्क्षोभविस्फूर्जितमानसाय 08030163 नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस्करोमि 08030171 मादृक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोऽलयाय 08030173 स्वांशेन सर्वतनुभृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते 08030181 आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर्दुष्प्रापणाय गुणसङ्गविवर्जिताय 08030183 मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय 08030191 यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति 08030193 किं चाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम् 08030201 एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः 08030203 अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः 08030211 तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम् 08030213 अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे 08030221 यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः 08030223 नामरूपविभेदेन फल्ग्व्या च कलया कृताः 08030231 यथार्चिषोऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत्स्वरोचिषः 08030233 तथा यतोऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः 08030241 स वै न देवासुरमर्त्यतिर्यङ्न स्त्री न षण्ढो न पुमान्न जन्तुः 08030243 नायं गुणः कर्म न सन्न चासन्निषेधशेषो जयतादशेषः 08030251 जिजीविषे नाहमिहामुया किमन्तर्बहिश्चावृतयेभयोन्या 08030253 इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम् 08030261 सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् 08030263 विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् 08030271 योगरन्धितकर्माणो हृदि योगविभाविते 08030273 योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम् 08030281 नमो नमस्तुभ्यमसह्यवेग शक्तित्रयायाखिलधीगुणाय 08030283 प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने 08030291 नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् 08030293 तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् 08030300 श्रीशुक उवाच 08030301 एवं गजेन्द्रमुपवर्णितनिर्विशेषं 08030302 ब्रह्मादयो विविधलिङ्गभिदाभिमानाः 08030303 नैते यदोपससृपुर्निखिलात्मकत्वात् 08030304 तत्राखिलामरमयो हरिराविरासीत् 08030311 तं तद्वदार्तमुपलभ्य जगन्निवासः 08030312 स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः 08030313 छन्दोमयेन गरुडेन समुह्यमानश् 08030314 चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः 08030321 सोऽन्तःसरस्युरुबलेन गृहीत आर्तो 08030322 दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् 08030323 उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान् 08030324 नारायणाखिलगुरो भगवन्नमस्ते 08030331 तं वीक्ष्य पीडितमजः सहसावतीर्य 08030332 सग्राहमाशु सरसः कृपयोज्जहार 08030333 ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं 08030334 सम्पश्यतां हरिरमूमुचदुच्छ्रियाणाम् 08040010 श्रीशुक उवाच 08040011 तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः 08040013 मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः 08040021 नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः 08040023 ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् 08040031 योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक् 08040033 मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः 08040041 प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् 08040043 अगायत यशोधाम कीर्तन्यगुणसत्कथम् 08040051 सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् 08040053 लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिषः 08040061 गजेन्द्रो भगवत्स्पर्शाद्विमुक्तोऽज्ञानबन्धनात् 08040063 प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः 08040071 स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः 08040073 इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः 08040081 स एकदाराधनकाल आत्मवान्गृहीतमौनव्रत ईश्वरं हरिम् 08040083 जटाधरस्तापस आप्लुतोऽच्युतं समर्चयामास कुलाचलाश्रमः 08040091 यदृच्छया तत्र महायशा मुनिः समागमच्छिष्यगणैः परिश्रितः 08040093 तं वीक्ष्य तूष्णीमकृतार्हणादिकं रहस्युपासीनमृषिश्चुकोप ह 08040101 तस्मा इमं शापमदादसाधुरयं दुरात्माकृतबुद्धिरद्य 08040103 विप्रावमन्ता विशतां तमिस्रं यथा गजः स्तब्धमतिः स एव 08040110 श्रीशुक उवाच 08040111 एवं शप्त्वा गतोऽगस्त्यो भगवान्नृप सानुगः 08040113 इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् 08040121 आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् 08040123 हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृतिः 08040131 एवं विमोक्ष्य गजयूथपमब्जनाभस् 08040132 तेनापि पार्षदगतिं गमितेन युक्तः 08040133 गन्धर्वसिद्धविबुधैरुपगीयमान 08040134 कर्माद्भुतं स्वभवनं गरुडासनोऽगात् 08040141 एतन्महाराज तवेरितो मया कृष्णानुभावो गजराजमोक्षणम् 08040143 स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं कुरुवर्य शृण्वताम् 08040151 यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातयः 08040153 शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये 08040161 इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम 08040163 शृण्वतां सर्वभूतानां सर्वभूतमयो विभुः 08040170 श्रीभगवानुवाच 08040171 ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् 08040173 वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् 08040181 शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च 08040183 क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् 08040191 श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम 08040193 सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् 08040201 शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् 08040203 ब्रह्माणं नारदमृषिं भवं प्रह्रादमेव च 08040211 मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे 08040213 कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् 08040221 प्रणवं सत्यमव्यक्तं गोविप्रान्धर्ममव्ययम् 08040223 दाक्षायणीर्धर्मपत्नीः सोमकश्यपयोरपि 08040231 गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् 08040233 ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान् 08040241 उत्थायापररात्रान्ते प्रयताः सुसमाहिताः 08040243 स्मरन्ति मम रूपाणि मुच्यन्ते तेऽंहसोऽखिलात् 08040251 ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये 08040253 तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् 08040260 श्रीशुक उवाच 08040261 इत्यादिश्य हृषीकेशः प्राध्माय जलजोत्तमम् 08040263 हर्षयन्विबुधानीकमारुरोह खगाधिपम् 08050010 श्रीशुक उवाच 08050011 राजन्नुदितमेतत्ते हरेः कर्माघनाशनम् 08050013 गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु 08050021 पञ्चमो रैवतो नाम मनुस्तामससोदरः 08050023 बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वकाः 08050031 विभुरिन्द्रः सुरगणा राजन्भूतरयादयः 08050033 हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः 08050041 पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः 08050043 तयोः स्वकलया जज्ञे वैकुण्ठो भगवान्स्वयम् 08050051 वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः 08050053 रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया 08050061 तस्यानुभावः कथितो गुणाश्च परमोदयाः 08050063 भौमान्रेणून्स विममे यो विष्णोर्वर्णयेद्गुणान् 08050071 षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः 08050073 पूरुपूरुषसुद्युम्न प्रमुखाश्चाक्षुषात्मजाः 08050081 इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः 08050083 मुनयस्तत्र वै राजन्हविष्मद्वीरकादयः 08050091 तत्रापि देवसम्भूत्यां वैराजस्याभवत्सुतः 08050093 अजितो नाम भगवानंशेन जगतः पतिः 08050101 पयोधिं येन निर्मथ्य सुराणां साधिता सुधा 08050103 भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः 08050110 श्रीराजोवाच 08050111 यथा भगवता ब्रह्मन्मथितः क्षीरसागरः 08050113 यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना 08050121 यथामृतं सुरैः प्राप्तं किं चान्यदभवत्ततः 08050123 एतद्भगवतः कर्म वदस्व परमाद्भुतम् 08050131 त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पतेः 08050133 नातितृप्यति मे चित्तं सुचिरं तापतापितम् 08050140 श्रीसूत उवाच 08050141 सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः 08050143 अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे 08050150 श्रीशुक उवाच 08050151 यदा युद्धेऽसुरैर्देवा बध्यमानाः शितायुधैः 08050153 गतासवो निपतिता नोत्तिष्ठेरन्स्म भूरिशः 08050161 यदा दुर्वासः शापेन सेन्द्रा लोकास्त्रयो नृप 08050163 निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः 08050171 निशाम्यैतत्सुरगणा महेन्द्रवरुणादयः 08050173 नाध्यगच्छन्स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चितम् 08050181 ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वशः 08050183 सर्वं विज्ञापयां चक्रुः प्रणताः परमेष्ठिने 08050191 स विलोक्येन्द्रवाय्वादीन्निःसत्त्वान्विगतप्रभान् 08050193 लोकानमङ्गलप्रायानसुरानयथा विभुः 08050201 समाहितेन मनसा संस्मरन्पुरुषं परम् 08050203 उवाचोत्फुल्लवदनो देवान्स भगवान्परः 08050211 अहं भवो यूयमथोऽसुरादयो मनुष्यतिर्यग्द्रुमघर्मजातयः 08050213 यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम् 08050221 न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्षः 08050223 तथापि सर्गस्थितिसंयमार्थं धत्ते रजःसत्त्वतमांसि काले 08050231 अयं च तस्य स्थितिपालनक्षणः सत्त्वं जुषाणस्य भवाय देहिनाम् 08050233 तस्माद्व्रजामः शरणं जगद्गुरुं स्वानां स नो धास्यति शं सुरप्रियः 08050240 श्रीशुक उवाच 08050241 इत्याभाष्य सुरान्वेधाः सह देवैररिन्दम 08050243 अजितस्य पदं साक्षाज्जगाम तमसः परम् 08050251 तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै प्रभुः 08050253 स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रियः 08050260 श्रीब्रह्मोवाच 08050261 अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम् 08050263 मनोऽग्रयानं वचसानिरुक्तं नमामहे देववरं वरेण्यम् 08050271 विपश्चितं प्राणमनोधियात्मनामर्थेन्द्रियाभासमनिद्रमव्रणम् 08050273 छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे 08050281 अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु 08050283 त्रिनाभि विद्युच्चलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये 08050291 य एकवर्णं तमसः परं तदलोकमव्यक्तमनन्तपारम् 08050293 आसां चकारोपसुपर्णमेनमुपासते योगरथेन धीराः 08050301 न यस्य कश्चातितितर्ति मायां यया जनो मुह्यति वेद नार्थम् 08050303 तं निर्जितात्मात्मगुणं परेशं नमाम भूतेषु समं चरन्तम् 08050311 इमे वयं यत्प्रिययैव तन्वा सत्त्वेन सृष्टा बहिरन्तराविः 08050313 गतिं न सूक्ष्मामृषयश्च विद्महे कुतोऽसुराद्या इतरप्रधानाः 08050321 पादौ महीयं स्वकृतैव यस्य चतुर्विधो यत्र हि भूतसर्गः 08050323 स वै महापूरुष आत्मतन्त्रः प्रसीदतां ब्रह्म महाविभूतिः 08050331 अम्भस्तु यद्रेत उदारवीर्यं सिध्यन्ति जीवन्त्युत वर्धमानाः 08050333 लोका यतोऽथाखिललोकपालाः प्रसीदतां नः स महाविभूतिः 08050341 सोमं मनो यस्य समामनन्ति दिवौकसां यो बलमन्ध आयुः 08050343 ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः 08050351 अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा 08050353 अन्तःसमुद्रेऽनुपचन्स्वधातून्प्रसीदतां नः स महाविभूतिः 08050361 यच्चक्षुरासीत्तरणिर्देवयानं त्रयीमयो ब्रह्मण एष धिष्ण्यम् 08050363 द्वारं च मुक्तेरमृतं च मृत्युः प्रसीदतां नः स महाविभूतिः 08050371 प्राणादभूद्यस्य चराचराणां प्राणः सहो बलमोजश्च वायुः 08050373 अन्वास्म सम्राजमिवानुगा वयं प्रसीदतां नः स महाविभूतिः 08050381 श्रोत्राद्दिशो यस्य हृदश्च खानि प्रजज्ञिरे खं पुरुषस्य नाभ्याः 08050383 प्राणेन्द्रियात्मासुशरीरकेतः प्रसीदतां नः स महाविभूतिः 08050391 बलान्महेन्द्रस्त्रिदशाः प्रसादान्मन्योर्गिरीशो धिषणाद्विरिञ्चः 08050393 खेभ्यस्तु छन्दांस्यृषयो मेढ्रतः कः प्रसीदतां नः स महाविभूतिः 08050401 श्रीर्वक्षसः पितरश्छाययासन्धर्मः स्तनादितरः पृष्ठतोऽभूत् 08050403 द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारात्प्रसीदतां नः स महाविभूतिः 08050411 विप्रो मुखाद्ब्रह्म च यस्य गुह्यं राजन्य आसीद्भुजयोर्बलं च 08050413 ऊर्वोर्विडोजोऽङ्घ्रिरवेदशूद्रौ प्रसीदतां नः स महाविभूतिः 08050421 लोभोऽधरात्प्रीतिरुपर्यभूद्द्युतिर्नस्तः पशव्यः स्पर्शेन कामः 08050423 भ्रुवोर्यमः पक्ष्मभवस्तु कालः प्रसीदतां नः स महाविभूतिः 08050431 द्रव्यं वयः कर्म गुणान्विशेषं यद्योगमायाविहितान्वदन्ति 08050433 यद्दुर्विभाव्यं प्रबुधापबाधं प्रसीदतां नः स महाविभूतिः 08050441 नमोऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपूरितात्मने 08050443 गुणेषु मायारचितेषु वृत्तिभिर्न सज्जमानाय नभस्वदूतये 08050451 स त्वं नो दर्शयात्मानमस्मत्करणगोचरम् 08050453 प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् 08050461 तैस्तैः स्वेच्छाभूतै रूपैः काले काले स्वयं विभो 08050463 कर्म दुर्विषहं यन्नो भगवांस्तत्करोति हि 08050471 क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा 08050473 देहिनां विषयार्तानां न तथैवार्पितं त्वयि 08050481 नावमः कर्मकल्पोऽपि विफलायेश्वरार्पितः 08050483 कल्पते पुरुषस्यैव स ह्यात्मा दयितो हितः 08050491 यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् 08050493 एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि 08050501 नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे 08050503 निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् 08060010 श्रीशुक उवाच 08060011 एवं स्तुतः सुरगणैर्भगवान्हरिरीश्वरः 08060013 तेषामाविरभूद्राजन्सहस्रार्कोदयद्युतिः 08060021 तेनैव सहसा सर्वे देवाः प्रतिहतेक्षणाः 08060023 नापश्यन्खं दिशः क्षौणीमात्मानं च कुतो विभुम् 08060031 विरिञ्चो भगवान्दृष्ट्वा सह शर्वेण तां तनुम् 08060033 स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् 08060041 तप्तहेमावदातेन लसत्कौशेयवाससा 08060043 प्रसन्नचारुसर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम् 08060051 महामणिकिरीटेन केयूराभ्यां च भूषिताम् 08060053 कर्णाभरणनिर्भात कपोलश्रीमुखाम्बुजाम् 08060061 काञ्चीकलापवलय हारनूपुरशोभिताम् 08060063 कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् 08060071 सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिरुपासिताम् 08060073 तुष्टाव देवप्रवरः सशर्वः पुरुषं परम् 08060075 सर्वामरगणैः साकं सर्वाङ्गैरवनिं गतैः 08060080 श्रीब्रह्मोवाच 08060081 अजातजन्मस्थितिसंयमाया गुणाय निर्वाणसुखार्णवाय 08060083 अणोरणिम्नेऽपरिगण्यधाम्ने महानुभावाय नमो नमस्ते 08060091 रूपं तवैतत्पुरुषर्षभेज्यं श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण 08060093 योगेन धातः सह नस्त्रिलोकान्पश्याम्यमुष्मिन्नु ह विश्वमूर्तौ 08060101 त्वय्यग्र आसीत्त्वयि मध्य आसीत्त्वय्यन्त आसीदिदमात्मतन्त्रे 08060103 त्वमादिरन्तो जगतोऽस्य मध्यं घटस्य मृत्स्नेव परः परस्मात् 08060111 त्वं माययात्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्टः 08060113 पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवायेऽप्यगुणं विपश्चितः 08060121 यथाग्निमेधस्यमृतं च गोषु भुव्यन्नमम्बूद्यमने च वृत्तिम् 08060123 योगैर्मनुष्या अधियन्ति हि त्वां गुणेषु बुद्ध्या कवयो वदन्ति 08060131 तं त्वां वयं नाथ समुज्जिहानं सरोजनाभातिचिरेप्सितार्थम् 08060133 दृष्ट्वा गता निर्वृतमद्य सर्वे गजा दवार्ता इव गाङ्गमम्भः 08060141 स त्वं विधत्स्वाखिललोकपाला वयं यदर्थास्तव पादमूलम् 08060143 समागतास्ते बहिरन्तरात्मन्किं वान्यविज्ञाप्यमशेषसाक्षिणः 08060151 अहं गिरित्रश्च सुरादयो ये दक्षादयोऽग्नेरिव केतवस्ते 08060153 किं वा विदामेश पृथग्विभाता विधत्स्व शं नो द्विजदेवमन्त्रम् 08060160 श्रीशुक उवाच 08060161 एवं विरिञ्चादिभिरीडितस्तद्विज्ञाय तेषां हृदयं यथैव 08060163 जगाद जीमूतगभीरया गिरा बद्धाञ्जलीन्संवृतसर्वकारकान् 08060171 एक एवेश्वरस्तस्मिन्सुरकार्ये सुरेश्वरः 08060173 विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः 08060180 श्रीभगवानुवाच 08060181 हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम् 08060183 शृणुतावहिताः सर्वे श्रेयो वः स्याद्यथा सुराः 08060191 यात दानवदैतेयैस्तावत्सन्धिर्विधीयताम् 08060193 कालेनानुगृहीतैस्तैर्यावद्वो भव आत्मनः 08060201 अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे 08060203 अहिमूषिकवद्देवा ह्यर्थस्य पदवीं गतैः 08060211 अमृतोत्पादने यत्नः क्रियतामविलम्बितम् 08060213 यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तोऽमरो भवेत् 08060221 क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः 08060223 मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् 08060231 सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः 08060233 क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः 08060241 यूयं तदनुमोदध्वं यदिच्छन्त्यसुराः सुराः 08060243 न संरम्भेण सिध्यन्ति सर्वार्थाः सान्त्वया यथा 08060251 न भेतव्यं कालकूटाद्विषाज्जलधिसम्भवात् 08060253 लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु 08060260 श्रीशुक उवाच 08060261 इति देवान्समादिश्य भगवान्पुरुषोत्तमः 08060263 तेषामन्तर्दधे राजन्स्वच्छन्दगतिरीश्वरः 08060271 अथ तस्मै भगवते नमस्कृत्य पितामहः 08060273 भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः 08060281 दृष्ट्वारीनप्यसंयत्तान्जातक्षोभान्स्वनायकान् 08060283 न्यषेधद्दैत्यराट्श्लोक्यः सन्धिविग्रहकालवित् 08060291 ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः 08060293 श्रिया परमया जुष्टं जिताशेषमुपागमन् 08060301 महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः 08060303 अभ्यभाषत तत्सर्वं शिक्षितं पुरुषोत्तमात् 08060311 तत्त्वरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः 08060313 शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिनः 08060321 ततो देवासुराः कृत्वा संविदं कृतसौहृदाः 08060323 उद्यमं परमं चक्रुरमृतार्थे परन्तप 08060331 ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदाः 08060333 नदन्त उदधिं निन्युः शक्ताः परिघबाहवः 08060341 दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः 08060343 अपारयन्तस्तं वोढुं विवशा विजहुः पथि 08060351 निपतन्स गिरिस्तत्र बहूनमरदानवान् 08060353 चूर्णयामास महता भारेण कनकाचलः 08060361 तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् 08060363 विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः 08060371 गिरिपातविनिष्पिष्टान्विलोक्यामरदानवान् 08060373 ईक्षया जीवयामास निर्जरान्निर्व्रणान्यथा 08060381 गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया 08060383 आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः 08060391 अवरोप्य गिरिं स्कन्धात्सुपर्णः पततां वरः 08060393 ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः 08070010 श्रीशुक उवाच 08070011 ते नागराजमामन्त्र्य फलभागेन वासुकिम् 08070013 परिवीय गिरौ तस्मिन्नेत्रमब्धिं मुदान्विताः 08070021 आरेभिरे सुरा यत्ता अमृतार्थे कुरूद्वह 08070023 हरिः पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् 08070031 तन्नैच्छन्दैत्यपतयो महापुरुषचेष्टितम् 08070033 न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् 08070041 स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः 08070043 इति तूष्णीं स्थितान्दैत्यान्विलोक्य पुरुषोत्तमः 08070045 स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः 08070061 कृतस्थानविभागास्त एवं कश्यपनन्दनाः 08070063 ममन्थुः परमं यत्ता अमृतार्थं पयोनिधिम् 08070071 मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् 08070073 ध्रियमाणोऽपि बलिभिर्गौरवात्पाण्डुनन्दन 08070081 ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः 08070083 आसन्स्वपौरुषे नष्टे दैवेनातिबलीयसा 08070091 विलोक्य विघ्नेशविधिं तदेश्वरो दुरन्तवीर्योऽवितथाभिसन्धिः 08070093 कृत्वा वपुः कच्छपमद्भुतं महत्प्रविश्य तोयं गिरिमुज्जहार 08070101 तमुत्थितं वीक्ष्य कुलाचलं पुनः समुद्यता निर्मथितुं सुरासुराः 08070103 दधार पृष्ठेन स लक्षयोजन प्रस्तारिणा द्वीप इवापरो महान् 08070111 सुरासुरेन्द्रैर्भुजवीर्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः 08070113 बिभ्रत्तदावर्तनमादिकच्छपो मेनेऽङ्गकण्डूयनमप्रमेयः 08070121 तथासुरानाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् 08070123 उद्दीपयन्देवगणांश्च विष्णुर्दैवेन नागेन्द्रमबोधरूपः 08070131 उपर्यगेन्द्रं गिरिराडिवान्य आक्रम्य हस्तेन सहस्रबाहुः 08070133 तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यैरभिष्टुवद्भिः सुमनोऽभिवृष्टः 08070141 उपर्यधश्चात्मनि गोत्रनेत्रयोः परेण ते प्राविशता समेधिताः 08070143 ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिणा क्षोभितनक्रचक्रम् 08070151 अहीन्द्रसाहस्रकठोरदृङ्मुख श्वासाग्निधूमाहतवर्चसोऽसुराः 08070153 पौलोमकालेयबलील्वलादयो दवाग्निदग्धाः सरला इवाभवन् 08070161 देवांश्च तच्छ्वासशिखाहतप्रभान्धूम्राम्बरस्रग्वरकञ्चुकाननान् 08070163 समभ्यवर्षन्भगवद्वशा घना ववुः समुद्रोर्म्युपगूढवायवः 08070171 मथ्यमानात्तथा सिन्धोर्देवासुरवरूथपैः 08070173 यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् 08070181 मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युन् 08070182 मूर्ध्नि भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः 08070183 जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा 08070184 मथ्नन्मथ्ना प्रतिगिरिरिवाशोभताथो धृताद्रिः 08070191 निर्मथ्यमानादुदधेरभूद्विषं महोल्बणं हालहलाह्वमग्रतः 08070193 सम्भ्रान्तमीनोन्मकराहिकच्छपात्तिमिद्विपग्राहतिमिङ्गिलाकुलात् 08070201 तदुग्रवेगं दिशि दिश्युपर्यधो विसर्पदुत्सर्पदसह्यमप्रति 08070203 भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम् 08070211 विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम् 08070213 आसीनमद्रावपवर्गहेतोस्तपो जुषाणं स्तुतिभिः प्रणेमुः 08070220 श्रीप्रजापतय ऊचुः 08070221 देवदेव महादेव भूतात्मन्भूतभावन 08070223 त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्विषात् 08070231 त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः 08070233 तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् 08070241 गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान्विभो 08070243 धत्से यदा स्वदृग्भूमन्ब्रह्मविष्णुशिवाभिधाम् 08070251 त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनम् 08070253 नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः 08070261 त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रियद्रव्यगुणः स्वभावः 08070263 कालः क्रतुः सत्यमृतं च धर्मस्त्वय्यक्षरं यत्त्रिवृदामनन्ति 08070271 अग्निर्मुखं तेऽखिलदेवतात्मा क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् 08070273 कालं गतिं तेऽखिलदेवतात्मनो दिशश्च कर्णौ रसनं जलेशम् 08070281 नाभिर्नभस्ते श्वसनं नभस्वान्सूर्यश्च चक्षूंषि जलं स्म रेतः 08070283 परावरात्माश्रयणं तवात्मा सोमो मनो द्यौर्भगवन्शिरस्ते 08070291 कुक्षिः समुद्रा गिरयोऽस्थिसङ्घा रोमाणि सर्वौषधिवीरुधस्ते 08070293 छन्दांसि साक्षात्तव सप्त धातवस्त्रयीमयात्मन्हृदयं सर्वधर्मः 08070301 मुखानि पञ्चोपनिषदस्तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः 08070303 यत्तच्छिवाख्यं परमात्मतत्त्वं देव स्वयंज्योतिरवस्थितिस्ते 08070311 छाया त्वधर्मोर्मिषु यैर्विसर्गो नेत्रत्रयं सत्त्वरजस्तमांसि 08070313 साङ्ख्यात्मनः शास्त्रकृतस्तवेक्षा छन्दोमयो देव ऋषिः पुराणः 08070321 न ते गिरित्राखिललोकपाल विरिञ्चवैकुण्ठसुरेन्द्रगम्यम् 08070323 ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदम् 08070331 कामाध्वरत्रिपुरकालगराद्यनेक 08070332 भूतद्रुहः क्षपयतः स्तुतये न तत्ते 08070333 यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र 08070334 वह्निस्फुलिङ्गशिखया भसितं न वेद 08070341 ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि 08070342 द्वन्द्वं चरन्तमुमया तपसाभितप्तम् 08070343 कत्थन्त उग्रपरुषं निरतं श्मशाने 08070344 ते नूनमूतिमविदंस्तव हातलज्जाः 08070351 तत्तस्य ते सदसतोः परतः परस्य 08070352 नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः 08070353 ब्रह्मादयः किमुत संस्तवने वयं तु 08070354 तत्सर्गसर्गविषया अपि शक्तिमात्रम् 08070361 एतत्परं प्रपश्यामो न परं ते महेश्वर 08070363 मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः 08070370 श्रीशुक उवाच 08070371 तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः 08070373 सर्वभूतसुहृद्देव इदमाह सतीं प्रियाम् 08070380 श्रीशिव उवाच 08070381 अहो बत भवान्येतत्प्रजानां पश्य वैशसम् 08070383 क्षीरोदमथनोद्भूतात्कालकूटादुपस्थितम् 08070391 आसां प्राणपरीप्सूनां विधेयमभयं हि मे 08070393 एतावान्हि प्रभोरर्थो यद्दीनपरिपालनम् 08070401 प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः 08070403 बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया 08070411 पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः 08070413 प्रीते हरौ भगवति प्रीयेऽहं सचराचरः 08070415 तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे 08070420 श्रीशुक उवाच 08070421 एवमामन्त्र्य भगवान्भवानीं विश्वभावनः 08070423 तद्विषं जग्धुमारेभे प्रभावज्ञान्वमोदत 08070431 ततः करतलीकृत्य व्यापि हालाहलं विषम् 08070433 अभक्षयन्महादेवः कृपया भूतभावनः 08070441 तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः 08070443 यच्चकार गले नीलं तच्च साधोर्विभूषणम् 08070451 तप्यन्ते लोकतापेन साधवः प्रायशो जनाः 08070453 परमाराधनं तद्धि पुरुषस्याखिलात्मनः 08070461 निशम्य कर्म तच्छम्भोर्देवदेवस्य मीढुषः 08070463 प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे 08070471 प्रस्कन्नं पिबतः पाणेर्यत्किञ्चिज्जगृहुः स्म तत् 08070473 वृश्चिकाहिविषौषध्यो दन्दशूकाश्च येऽपरे 08080010 श्रीशुक उवाच 08080011 पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवाः 08080013 ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत् 08080021 तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः 08080023 यज्ञस्य देवयानस्य मेध्याय हविषे नृप 08080031 तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्रपाण्डुरः 08080033 तस्मिन्बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया 08080041 तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः 08080043 दन्तैश्चतुर्भिः श्वेताद्रेर्हरन्भगवतो महिम् 08080051 ऐरावणादयस्त्वष्टौ दिग्गजा अभवंस्ततः 08080053 अभ्रमुप्रभृतयोऽष्टौ च करिण्यस्त्वभवन्नृप 08080061 कौस्तुभाख्यमभूद्रत्नं पद्मरागो महोदधेः 08080063 तस्मिन्मणौ स्पृहां चक्रे वक्षोऽलङ्करणे हरिः 08080071 ततोऽभवत्पारिजातः सुरलोकविभूषणम् 08080073 पूरयत्यर्थिनो योऽर्थैः शश्वद्भुवि यथा भवान् 08080081 ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः 08080083 रमण्यः स्वर्गिणां वल्गु गतिलीलावलोकनैः 08080091 ततश्चाविरभूत्साक्षाच्छ्री रमा भगवत्परा 08080093 रञ्जयन्ती दिशः कान्त्या विद्युत्सौदामनी यथा 08080101 तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः 08080103 रूपौदार्यवयोवर्ण महिमाक्षिप्तचेतसः 08080111 तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम् 08080113 मूर्तिमत्यः सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि 08080121 आभिषेचनिका भूमिराहरत्सकलौषधीः 08080123 गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ 08080131 ऋषयः कल्पयां चक्रुराभिषेकं यथाविधि 08080133 जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगुः 08080141 मेघा मृदङ्गपणव मुरजानकगोमुखान् 08080143 व्यनादयन्शङ्खवेणु वीणास्तुमुलनिःस्वनान् 08080151 ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् 08080153 दिगिभाः पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः 08080161 समुद्रः पीतकौशेय वाससी समुपाहरत् 08080163 वरुणः स्रजं वैजयन्तीं मधुना मत्तषट्पदाम् 08080171 भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः 08080173 हारं सरस्वती पद्ममजो नागाश्च कुण्डले 08080181 ततः कृतस्वस्त्ययनोत्पलस्रजं नदद्द्विरेफां परिगृह्य पाणिना 08080183 चचाल वक्त्रं सुकपोलकुण्डलं सव्रीडहासं दधती सुशोभनम् 08080191 स्तनद्वयं चातिकृशोदरी समं निरन्तरं चन्दनकुङ्कुमोक्षितम् 08080193 ततस्ततो नूपुरवल्गु शिञ्जितैर्विसर्पती हेमलतेव सा बभौ 08080201 विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्यभिचारिसद्गुणम् 08080203 गन्धर्वसिद्धासुरयक्षचारण त्रैपिष्टपेयादिषु नान्वविन्दत 08080211 नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित्तच्च न सङ्गवर्जितम् 08080213 कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः 08080221 धर्मः क्वचित्तत्र न भूतसौहृदं त्यागः क्वचित्तत्र न मुक्तिकारणम् 08080223 वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः 08080231 क्वचिच्चिरायुर्न हि शीलमङ्गलं क्वचित्तदप्यस्ति न वेद्यमायुषः 08080233 यत्रोभयं कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्च न काङ्क्षते हि माम् 08080241 एवं विमृश्याव्यभिचारिसद्गुणैर्वरं निजैकाश्रयतयागुणाश्रयम् 08080243 वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम् 08080251 तस्यांसदेश उशतीं नवकञ्जमालां 08080252 माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् 08080253 तस्थौ निधाय निकटे तदुरः स्वधाम 08080254 सव्रीडहासविकसन्नयनेन याता 08080261 तस्याः श्रियस्त्रिजगतो जनको जनन्या 08080262 वक्षो निवासमकरोत्परमं विभूतेः 08080263 श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन 08080264 यत्र स्थितैधयत साधिपतींस्त्रिलोकान् 08080271 शङ्खतूर्यमृदङ्गानां वादित्राणां पृथुः स्वनः 08080273 देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् 08080281 ब्रह्मरुद्राङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम् 08080283 ईडिरेऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः 08080291 श्रियावलोकिता देवाः सप्रजापतयः प्रजाः 08080293 शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् 08080301 निःसत्त्वा लोलुपा राजन्निरुद्योगा गतत्रपाः 08080303 यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः 08080311 अथासीद्वारुणी देवी कन्या कमललोचना 08080313 असुरा जगृहुस्तां वै हरेरनुमतेन ते 08080321 अथोदधेर्मथ्यमानात्काश्यपैरमृतार्थिभिः 08080323 उदतिष्ठन्महाराज पुरुषः परमाद्भुतः 08080331 दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः 08080333 श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः 08080341 पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः 08080343 स्निग्धकुञ्चितकेशान्त सुभगः सिंहविक्रमः 08080351 अमृतापूर्णकलसं बिभ्रद्वलयभूषितः 08080353 स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः 08080361 धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक् 08080363 तमालोक्यासुराः सर्वे कलसं चामृताभृतम् 08080371 लिप्सन्तः सर्ववस्तूनि कलसं तरसाहरन् 08080373 नीयमानेऽसुरैस्तस्मिन्कलसेऽमृतभाजने 08080381 विषण्णमनसो देवा हरिं शरणमाययुः 08080383 इति तद्दैन्यमालोक्य भगवान्भृत्यकामकृत् 08080385 मा खिद्यत मिथोऽर्थं वः साधयिष्ये स्वमायया 08080391 मिथः कलिरभूत्तेषां तदर्थे तर्षचेतसाम् 08080393 अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो 08080401 देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः 08080403 सत्रयाग इवैतस्मिन्नेष धर्मः सनातनः 08080411 इति स्वान्प्रत्यषेधन्वै दैतेया जातमत्सराः 08080413 दुर्बलाः प्रबलान्राजन्गृहीतकलसान्मुहुः 08080421 एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः 08080423 योषिद्रूपमनिर्देश्यं दधारपरमाद्भुतम् 08080431 प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् 08080433 समानकर्णाभरणं सुकपोलोन्नसाननम् 08080441 नवयौवननिर्वृत्त स्तनभारकृशोदरम् 08080443 मुखामोदानुरक्तालि झङ्कारोद्विग्नलोचनम् 08080451 बिभ्रत्सुकेशभारेण मालामुत्फुल्लमल्लिकाम् 08080453 सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् 08080461 विरजाम्बरसंवीत नितम्बद्वीपशोभया 08080463 काञ्च्या प्रविलसद्वल्गु चलच्चरणनूपुरम् 08080471 सव्रीडस्मितविक्षिप्त भ्रूविलासावलोकनैः 08080473 दैत्ययूथपचेतःसु काममुद्दीपयन्मुहुः 08090010 श्रीशुक उवाच 08090011 तेऽन्योन्यतोऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः 08090013 क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् 08090021 अहो रूपमहो धाम अहो अस्या नवं वयः 08090023 इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छयाः 08090031 का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि 08090033 कस्यासि वद वामोरु मथ्नतीव मनांसि नः 08090041 न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः 08090043 नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः 08090051 नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् 08090053 सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम् 08090061 सा त्वं नः स्पर्धमानानामेकवस्तुनि मानिनि 08090063 ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे 08090071 वयं कश्यपदायादा भ्रातरः कृतपौरुषाः 08090073 विभजस्व यथान्यायं नैव भेदो यथा भवेत् 08090081 इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः 08090083 प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत् 08090090 श्रीभगवानुवाच 08090091 कथं कश्यपदायादाः पुंश्चल्यां मयि सङ्गताः 08090093 विश्वासं पण्डितो जातु कामिनीषु न याति हि 08090101 सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः 08090103 सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् 08090110 श्रीशुक उवाच 08090111 इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः 08090113 जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् 08090121 ततो गृहीत्वामृतभाजनं हरिर्बभाष ईषत्स्मितशोभया गिरा 08090123 यद्यभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम् 08090131 इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवाः 08090133 अप्रमाणविदस्तस्यास्तत्तथेत्यन्वमंसत 08090141 अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् 08090143 दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः 08090151 यथोपजोषं वासांसि परिधायाहतानि ते 08090153 कुशेषु प्राविशन्सर्वे प्रागग्रेष्वभिभूषिताः 08090161 प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च 08090163 धूपामोदितशालायांजुष्टायां माल्यदीपकैः 08090171 तस्यां नरेन्द्र करभोरुरुशद्दुकूल श्रोणीतटालसगतिर्मदविह्वलाक्षी 08090173 सा कूजती कनकनूपुरशिञ्जितेन कुम्भस्तनी कलसपाणिरथाविवेश 08090181 तां श्रीसखीं कनककुण्डलचारुकर्ण नासाकपोलवदनां परदेवताख्याम् 08090183 संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन देवासुरा विगलितस्तनपट्टिकान्ताम् 08090191 असुराणां सुधादानं सर्पाणामिव दुर्नयम् 08090193 मत्वा जातिनृशंसानां न तां व्यभजदच्युतः 08090201 कल्पयित्वा पृथक्पङ्क्तीरुभयेषां जगत्पतिः 08090203 तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु 08090211 दैत्यान्गृहीतकलसो वञ्चयन्नुपसञ्चरैः 08090213 दूरस्थान्पाययामासजरामृत्युहरां सुधाम् 08090221 ते पालयन्तः समयमसुराः स्वकृतं नृप 08090223 तूष्णीमासन्कृतस्नेहाः स्त्रीविवादजुगुप्सया 08090231 तस्यां कृतातिप्रणयाः प्रणयापायकातराः 08090233 बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् 08090241 देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि 08090243 प्रविष्टः सोममपिबच्चन्द्रार्काभ्यां च सूचितः 08090251 चक्रेण क्षुरधारेण जहार पिबतः शिरः 08090253 हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत् 08090261 शिरस्त्वमरतां नीतमजो ग्रहमचीकॢपत् 08090263 यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधीः 08090271 पीतप्रायेऽमृते देवैर्भगवान्लोकभावनः 08090273 पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरिः 08090281 एवं सुरासुरगणाः समदेशकाल 08090282 हेत्वर्थकर्ममतयोऽपि फले विकल्पाः 08090283 तत्रामृतं सुरगणाः फलमञ्जसापुर् 08090284 यत्पादपङ्कजरजःश्रयणान्न दैत्याः 08090291 यद्युज्यतेऽसुवसुकर्ममनोवचोभिर् 08090292 देहात्मजादिषु नृभिस्तदसत्पृथक्त्वात् 08090293 तैरेव सद्भवति यत्क्रियतेऽपृथक्त्वात् 08090294 सर्वस्य तद्भवति मूलनिषेचनं यत् 08100010 श्रीशुक उवाच 08100011 इति दानवदैतेया नाविन्दन्नमृतं नृप 08100013 युक्ताः कर्मणि यत्ताश्च वासुदेवपराङ्मुखाः 08100021 साधयित्वामृतं राजन्पाययित्वा स्वकान्सुरान् 08100023 पश्यतां सर्वभूतानां ययौ गरुडवाहनः 08100031 सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दनाः 08100033 अमृष्यमाणा उत्पेतुर्देवान्प्रत्युद्यतायुधाः 08100041 ततः सुरगणाः सर्वे सुधया पीतयैधिताः 08100043 प्रतिसंयुयुधुः शस्त्रैर्नारायणपदाश्रयाः 08100051 तत्र दैवासुरो नाम रणः परमदारुणः 08100053 रोधस्युदन्वतो राजंस्तुमुलो रोमहर्षणः 08100061 तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे 08100063 समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधैः 08100071 शङ्खतूर्यमृदङ्गानां भेरीडमरिणां महान् 08100073 हस्त्यश्वरथपत्तीनां नदतां निस्वनोऽभवत् 08100081 रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः 08100083 हया हयैरिभाश्चेभैः समसज्जन्त संयुगे 08100091 उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः 08100093 केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः 08100101 गृध्रैः कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलैः 08100103 शरभैर्महिषैः खड्गैर्गोवृषैर्गवयारुणैः 08100111 शिवाभिराखुभिः केचित्कृकलासैः शशैर्नरैः 08100113 बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरैः 08100121 अन्ये जलस्थलखगैः सत्त्वैर्विकृतविग्रहैः 08100123 सेनयोरुभयो राजन्विविशुस्तेऽग्रतोऽग्रतः 08100131 चित्रध्वजपटै राजन्नातपत्रैः सितामलैः 08100133 महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः 08100141 वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणैः 08100143 स्फुरद्भिर्विशदैः शस्त्रैः सुतरां सूर्यरश्मिभिः 08100151 देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन 08100153 रेजतुर्वीरमालाभिर्यादसामिव सागरौ 08100161 वैरोचनो बलिः सङ्ख्ये सोऽसुराणां चमूपतिः 08100163 यानं वैहायसं नाम कामगं मयनिर्मितम् 08100171 सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो 08100173 अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम् 08100181 आस्थितस्तद्विमानाग्र्यं सर्वानीकाधिपैर्वृतः 08100183 बालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये 08100191 तस्यासन्सर्वतो यानैर्यूथानां पतयोऽसुराः 08100193 नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः 08100201 द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वलः 08100203 शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचनः 08100211 हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः 08100213 तारकश्चक्रदृक्षुम्भो निशुम्भो जम्भ उत्कलः 08100221 अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः 08100223 अन्ये पौलोमकालेया निवातकवचादयः 08100231 अलब्धभागाः सोमस्य केवलं क्लेशभागिनः 08100233 सर्व एते रणमुखे बहुशो निर्जितामराः 08100241 सिंहनादान्विमुञ्चन्तः शङ्खान्दध्मुर्महारवान् 08100243 दृष्ट्वा सपत्नानुत्सिक्तान्बलभित्कुपितो भृशम् 08100251 ऐरावतं दिक्करिणमारूढः शुशुभे स्वराट् 08100253 यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः 08100261 तस्यासन्सर्वतो देवा नानावाहध्वजायुधाः 08100263 लोकपालाः सहगणैर्वाय्वग्निवरुणादयः 08100271 तेऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः 08100273 आह्वयन्तो विशन्तोऽग्रे युयुधुर्द्वन्द्वयोधिनः 08100281 युयोध बलिरिन्द्रेण तारकेण गुहोऽस्यत 08100283 वरुणो हेतिनायुध्यन्मित्रो राजन्प्रहेतिना 08100291 यमस्तु कालनाभेन विश्वकर्मा मयेन वै 08100293 शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः 08100301 अपराजितेन नमुचिरश्विनौ वृषपर्वणा 08100303 सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च 08100311 राहुणा च तथा सोमः पुलोम्ना युयुधेऽनिलः 08100313 निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी 08100321 वृषाकपिस्तु जम्भेन महिषेण विभावसुः 08100323 इल्वलः सह वातापिर्ब्रह्मपुत्रैररिन्दम 08100331 कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह 08100333 बृहस्पतिश्चोशनसा नरकेण शनैश्चरः 08100341 मरुतो निवातकवचैः कालेयैर्वसवोऽमराः 08100343 विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह 08100351 त एवमाजावसुराः सुरेन्द्रा द्वन्द्वेन संहत्य च युध्यमानाः 08100353 अन्योन्यमासाद्य निजघ्नुरोजसा जिगीषवस्तीक्ष्णशरासितोमरैः 08100361 भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः शक्त्युल्मुकैः प्रासपरश्वधैरपि 08100363 निस्त्रिंशभल्लैः परिघैः समुद्गरैः सभिन्दिपालैश्च शिरांसि चिच्छिदुः 08100371 गजास्तुरङ्गाः सरथाः पदातयः सारोहवाहा विविधा विखण्डिताः 08100373 निकृत्तबाहूरुशिरोधराङ्घ्रयश्छिन्नध्वजेष्वासतनुत्रभूषणाः 08100381 तेषां पदाघातरथाङ्गचूर्णितादायोधनादुल्बण उत्थितस्तदा 08100383 रेणुर्दिशः खं द्युमणिं च छादयन्न्यवर्ततासृक्स्रुतिभिः परिप्लुतात् 08100391 शिरोभिरुद्धूतकिरीटकुण्डलैः संरम्भदृग्भिः परिदष्टदच्छदैः 08100393 महाभुजैः साभरणैः सहायुधैः सा प्रास्तृता भूः करभोरुभिर्बभौ 08100401 कबन्धास्तत्र चोत्पेतुः पतितस्वशिरोऽक्षिभिः 08100403 उद्यतायुधदोर्दण्डैराधावन्तो भटान्मृधे 08100411 बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः 08100413 चतुर्भिश्चतुरो वाहानेकेनारोहमार्च्छयत् 08100421 स तानापततः शक्रस्तावद्भिः शीघ्रविक्रमः 08100423 चिच्छेद निशितैर्भल्लैरसम्प्राप्तान्हसन्निव 08100431 तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिमाददे 08100433 तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः 08100441 ततः शूलं ततः प्रासं ततस्तोमरमृष्टयः 08100443 यद्यच्छस्त्रं समादद्यात्सर्वं तदच्छिनद्विभुः 08100451 ससर्जाथासुरीं मायामन्तर्धानगतोऽसुरः 08100453 ततः प्रादुरभूच्छैलः सुरानीकोपरि प्रभो 08100461 ततो निपेतुस्तरवो दह्यमाना दवाग्निना 08100463 शिलाः सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम् 08100471 महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिकाः 08100473 सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजाः 08100481 यातुधान्यश्च शतशः शूलहस्ता विवाससः 08100483 छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणाः प्रभो 08100491 ततो महाघना व्योम्नि गम्भीरपरुषस्वनाः 08100493 अङ्गारान्मुमुचुर्वातैराहताः स्तनयित्नवः 08100501 सृष्टो दैत्येन सुमहान्वह्निः श्वसनसारथिः 08100503 सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक् 08100511 ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत 08100513 प्रचण्डवातैरुद्धूत तरङ्गावर्तभीषणः 08100521 एवं दैत्यैर्महामायैरलक्ष्यगतिभी रणे 08100523 सृज्यमानासु मायासु विषेदुः सुरसैनिकाः 08100531 न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप 08100533 ध्यातः प्रादुरभूत्तत्र भगवान्विश्वभावनः 08100541 ततः सुपर्णांसकृताङ्घ्रिपल्लवः पिशङ्गवासा नवकञ्जलोचनः 08100543 अदृश्यताष्टायुधबाहुरुल्लसच्छ्रीकौस्तुभानर्घ्यकिरीटकुण्डलः 08100551 तस्मिन्प्रविष्टेऽसुरकूटकर्मजा माया विनेशुर्महिना महीयसः 08100553 स्वप्नो यथा हि प्रतिबोध आगते हरिस्मृतिः सर्वविपद्विमोक्षणम् 08100561 दृष्ट्वा मृधे गरुडवाहमिभारिवाह आविध्य शूलमहिनोदथ कालनेमिः 08100563 तल्लीलया गरुडमूर्ध्नि पतद्गृहीत्वा तेनाहनन्नृप सवाहमरिं त्र्यधीशः 08100571 माली सुमाल्यतिबलौ युधि पेततुर्यच्चक्रेण कृत्तशिरसावथ माल्यवांस्तम् 08100573 आहत्य तिग्मगदयाहनदण्डजेन्द्रं तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाद्यः 08110010 श्रीशुक उवाच 08110011 अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयानुकम्पया 08110013 जघ्नुर्भृशं शक्रसमीरणादयस्तांस्तान्रणे यैरभिसंहताः पुरा 08110021 वैरोचनाय संरब्धो भगवान्पाकशासनः 08110023 उदयच्छद्यदा वज्रं प्रजा हा हेति चुक्रुशुः 08110031 वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम् 08110033 मनस्विनं सुसम्पन्नं विचरन्तं महामृधे 08110041 नटवन्मूढ मायाभिर्मायेशान्नो जिगीषसि 08110043 जित्वा बालान्निबद्धाक्षान्नटो हरति तद्धनम् 08110051 आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् 08110053 तान्दस्यून्विधुनोम्यज्ञान्पूर्वस्माच्च पदादधः 08110061 सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा 08110063 शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह 08110070 श्रीबलिरुवाच 08110071 सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम् 08110073 कीर्तिर्जयोऽजयो मृत्युः सर्वेषां स्युरनुक्रमात् 08110081 तदिदं कालरशनं जगत्पश्यन्ति सूरयः 08110083 न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः 08110091 न वयं मन्यमानानामात्मानं तत्र साधनम् 08110093 गिरो वः साधुशोच्यानां गृह्णीमो मर्मताडनाः 08110100 श्रीशुक उवाच 08110101 इत्याक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः 08110103 आकर्णपूर्णैरहनदाक्षेपैराह तं पुनः 08110111 एवं निराकृतो देवो वैरिणा तथ्यवादिना 08110113 नामृष्यत्तदधिक्षेपं तोत्राहत इव द्विपः 08110121 प्राहरत्कुलिशं तस्मा अमोघं परमर्दनः 08110123 सयानो न्यपतद्भूमौ छिन्नपक्ष इवाचलः 08110131 सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत् 08110133 अभ्ययात्सौहृदं सख्युर्हतस्यापि समाचरन् 08110141 स सिंहवाह आसाद्य गदामुद्यम्य रंहसा 08110143 जत्रावताडयच्छक्रं गजं च सुमहाबलः 08110151 गदाप्रहारव्यथितो भृशं विह्वलितो गजः 08110153 जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ 08110161 ततो रथो मातलिना हरिभिर्दशशतैर्वृतः 08110163 आनीतो द्विपमुत्सृज्य रथमारुरुहे विभुः 08110171 तस्य तत्पूजयन्कर्म यन्तुर्दानवसत्तमः 08110173 शूलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे 08110181 सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलिः 08110183 इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच्छिरः 08110191 जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः 08110193 नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः 08110201 वचोभिः परुषैरिन्द्रमर्दयन्तोऽस्य मर्मसु 08110203 शरैरवाकिरन्मेघा धाराभिरिव पर्वतम् 08110211 हरीन्दशशतान्याजौ हर्यश्वस्य बलः शरैः 08110213 तावद्भिरर्दयामास युगपल्लघुहस्तवान् 08110221 शताभ्यां मातलिं पाको रथं सावयवं पृथक् 08110223 सकृत्सन्धानमोक्षेण तदद्भुतमभूद्रणे 08110231 नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः 08110233 आहत्य व्यनदत्सङ्ख्ये सतोय इव तोयदः 08110241 सर्वतः शरकूटेन शक्रं सरथसारथिम् 08110243 छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः 08110251 अलक्षयन्तस्तमतीव विह्वला विचुक्रुशुर्देवगणाः सहानुगाः 08110253 अनायकाः शत्रुबलेन निर्जिता वणिक्पथा भिन्ननवो यथार्णवे 08110261 ततस्तुराषाडिषुबद्धपञ्जराद्विनिर्गतः साश्वरथध्वजाग्रणीः 08110263 बभौ दिशः खं पृथिवीं च रोचयन्स्वतेजसा सूर्य इव क्षपात्यये 08110271 निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे 08110273 उदयच्छद्रिपुं हन्तुं वज्रं वज्रधरो रुषा 08110281 स तेनैवाष्टधारेण शिरसी बलपाकयोः 08110283 ज्ञातीनां पश्यतां राजञ्जहार जनयन्भयम् 08110291 नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः 08110293 जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् 08110301 अश्मसारमयं शूलं घण्टावद्धेमभूषणम् 08110303 प्रगृह्याभ्यद्रवत्क्रुद्धो हतोऽसीति वितर्जयन् 08110305 प्राहिणोद्देवराजाय निनदन्मृगराडिव 08110311 तदापतद्गगनतले महाजवं विचिच्छिदे हरिरिषुभिः सहस्रधा 08110313 तमाहनन्नृप कुलिशेन कन्धरे रुषान्वितस्त्रिदशपतिः शिरो हरन् 08110321 न तस्य हि त्वचमपि वज्र ऊर्जितो बिभेद यः सुरपतिनौजसेरितः 08110323 तदद्भुतं परमतिवीर्यवृत्रभित्तिरस्कृतो नमुचिशिरोधरत्वचा 08110331 तस्मादिन्द्रोऽबिभेच्छत्रोर्वज्रः प्रतिहतो यतः 08110333 किमिदं दैवयोगेन भूतं लोकविमोहनम् 08110341 येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये 08110343 कृतो निविशतां भारैः पतत्त्रैः पततां भुवि 08110351 तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः 08110353 अन्ये चापि बलोपेताः सर्वास्त्रैरक्षतत्वचः 08110361 सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके 08110363 नाहं तदाददे दण्डं ब्रह्मतेजोऽप्यकारणम् 08110371 इति शक्रं विषीदन्तमाह वागशरीरिणी 08110373 नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानवः 08110381 मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः 08110383 अतोऽन्यश्चिन्तनीयस्ते उपायो मघवन्रिपोः 08110391 तां दैवीं गिरमाकर्ण्य मघवान्सुसमाहितः 08110393 ध्यायन्फेनमथापश्यदुपायमुभयात्मकम् 08110401 न शुष्केण न चार्द्रेण जहार नमुचेः शिरः 08110403 तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन्विभुम् 08110411 गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू 08110413 देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा 08110421 अन्येऽप्येवं प्रतिद्वन्द्वान्वाय्वग्निवरुणादयः 08110423 सूदयामासुरसुरान्मृगान्केसरिणो यथा 08110431 ब्रह्मणा प्रेषितो देवान्देवर्षिर्नारदो नृप 08110433 वारयामास विबुधान्दृष्ट्वा दानवसङ्क्षयम् 08110440 श्रीनारद उवाच 08110441 भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः 08110443 श्रिया समेधिताः सर्व उपारमत विग्रहात् 08110450 श्रीशुक उवाच 08110451 संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः 08110453 उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम् 08110461 येऽवशिष्टा रणे तस्मिन्नारदानुमतेन ते 08110463 बलिं विपन्नमादाय अस्तं गिरिमुपागमन् 08110471 तत्राविनष्टावयवान्विद्यमानशिरोधरान् 08110473 उशना जीवयामास संजीवन्या स्वविद्यया 08110481 बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः 08110483 पराजितोऽपि नाखिद्यल्लोकतत्त्वविचक्षणः 08120010 श्रीबादरायणिरुवाच 08120011 वृषध्वजो निशम्येदं योषिद्रूपेण दानवान् 08120013 मोहयित्वा सुरगणान्हरिः सोममपाययत् 08120021 वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः 08120023 सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः 08120031 सभाजितो भगवता सादरं सोमया भवः 08120033 सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन्हरिम् 08120040 श्रीमहादेव उवाच 08120041 देवदेव जगद्व्यापिन्जगदीश जगन्मय 08120043 सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः 08120051 आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहिः 08120053 यतोऽव्ययस्य नैतानि तत्सत्यं ब्रह्म चिद्भवान् 08120061 तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः 08120063 विसृज्योभयतः सङ्गं मुनयः समुपासते 08120071 त्वं ब्रह्म पूर्णममृतं विगुणं विशोकम् 08120072 आनन्दमात्रमविकारमनन्यदन्यत् 08120073 विश्वस्य हेतुरुदयस्थितिसंयमानाम् 08120074 आत्मेश्वरश्च तदपेक्षतयानपेक्षः 08120081 एकस्त्वमेव सदसद्द्वयमद्वयं च 08120082 स्वर्णं कृताकृतमिवेह न वस्तुभेदः 08120083 अज्ञानतस्त्वयि जनैर्विहितो विकल्पो 08120084 यस्माद्गुणव्यतिकरो निरुपाधिकस्य 08120091 त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके 08120092 एके परं सदसतोः पुरुषं परेशम् 08120093 अन्येऽवयन्ति नवशक्तियुतं परं त्वां 08120094 केचिन्महापुरुषमव्ययमात्मतन्त्रम् 08120101 नाहं परायुरृषयो न मरीचिमुख्या 08120102 जानन्ति यद्विरचितं खलु सत्त्वसर्गाः 08120103 यन्मायया मुषितचेतस ईश दैत्य 08120104 मर्त्यादयः किमुत शश्वदभद्रवृत्ताः 08120111 स त्वं समीहितमदः स्थितिजन्मनाशं 08120112 भूतेहितं च जगतो भवबन्धमोक्षौ 08120113 वायुर्यथा विशति खं च चराचराख्यं 08120114 सर्वं तदात्मकतयावगमोऽवरुन्त्से 08120121 अवतारा मया दृष्टा रममाणस्य ते गुणैः 08120122 सोऽहं तद्द्रष्टुमिच्छामि यत्ते योषिद्वपुर्धृतम् 08120131 येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः 08120132 तद्दिदृक्षव आयाताः परं कौतूहलं हि नः 08120140 श्रीशुक उवाच 08120141 एवमभ्यर्थितो विष्णुर्भगवान्शूलपाणिना 08120143 प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत 08120150 श्रीभगवानुवाच 08120151 कौतूहलाय दैत्यानां योषिद्वेषो मया धृतः 08120153 पश्यता सुरकार्याणि गते पीयूषभाजने 08120161 तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम 08120163 कामिनां बहु मन्तव्यं सङ्कल्पप्रभवोदयम् 08120170 श्रीशुक उवाच 08120171 इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत 08120173 सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया 08120181 ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे 08120183 विक्रीडतीं कन्दुकलीलया लसद्दुकूलपर्यस्तनितम्बमेखलाम् 08120191 आवर्तनोद्वर्तनकम्पितस्तन प्रकृष्टहारोरुभरैः पदे पदे 08120193 प्रभज्यमानामिव मध्यतश्चलत्पदप्रवालं नयतीं ततस्ततः 08120201 दिक्षु भ्रमत्कन्दुकचापलैर्भृशं प्रोद्विग्नतारायतलोललोचनाम् 08120203 स्वकर्णविभ्राजितकुण्डलोल्लसत्कपोलनीलालकमण्डिताननाम् 08120211 श्लथद्दुकूलं कबरीं च विच्युतां सन्नह्यतीं वामकरेण वल्गुना 08120213 विनिघ्नतीमन्यकरेण कन्दुकं विमोहयन्तीं जगदात्ममायया 08120221 तां वीक्ष्य देव इति कन्दुकलीलयेषद्व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः 08120223 स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद 08120231 तस्याः कराग्रात्स तु कन्दुको यदा गतो विदूरं तमनुव्रजत्स्त्रियाः 08120233 वासः ससूत्रं लघु मारुतोऽहरद्भवस्य देवस्य किलानुपश्यतः 08120241 एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् 08120243 दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल 08120251 तयापहृतविज्ञानस्तत्कृतस्मरविह्वलः 08120253 भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ 08120261 सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम् 08120263 निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत 08120271 तामन्वगच्छद्भगवान्भवः प्रमुषितेन्द्रियः 08120273 कामस्य च वशं नीतः करेणुमिव यूथपः 08120281 सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् 08120283 केशबन्ध उपानीय बाहुभ्यां परिषस्वजे 08120291 सोपगूढा भगवता करिणा करिणी यथा 08120293 इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा 08120301 आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात् 08120303 प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता 08120311 तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः 08120313 प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः 08120321 तस्यानुधावतो रेतश्चस्कन्दामोघरेतसः 08120323 शुष्मिणो यूथपस्येव वासितामनुधावतः 08120331 यत्र यत्रापतन्मह्यां रेतस्तस्य महात्मनः 08120333 तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन्महीपते 08120341 सरित्सरःसु शैलेषु वनेषूपवनेषु च 08120343 यत्र क्व चासन्नृषयस्तत्र सन्निहितो हरः 08120351 स्कन्ने रेतसि सोऽपश्यदात्मानं देवमायया 08120353 जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् 08120361 अथावगतमाहात्म्य आत्मनो जगदात्मनः 08120363 अपरिज्ञेयवीर्यस्य न मेने तदु हाद्भुतम् 08120371 तमविक्लवमव्रीडमालक्ष्य मधुसूदनः 08120373 उवाच परमप्रीतो बिभ्रत्स्वां पौरुषीं तनुम् 08120380 श्रीभगवानुवाच 08120381 दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः 08120383 यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्ग मायया 08120391 को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान् 08120393 तांस्तान्विसृजतीं भावान्दुस्तरामकृतात्मभिः 08120401 सेयं गुणमयी माया न त्वामभिभविष्यति 08120403 मया समेता कालेन कालरूपेण भागशः 08120410 श्रीशुक उवाच 08120411 एवं भगवता राजन्श्रीवत्साङ्केन सत्कृतः 08120413 आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ 08120421 आत्मांशभूतां तां मायां भवानीं भगवान्भवः 08120423 सम्मतामृषिमुख्यानां प्रीत्याचष्टाथ भारत 08120431 अयि व्यपश्यस्त्वमजस्य मायां परस्य पुंसः परदेवतायाः 08120433 अहं कलानामृषभोऽपि मुह्ये ययावशोऽन्ये किमुतास्वतन्त्राः 08120441 यं मामपृच्छस्त्वमुपेत्य योगात्समासहस्रान्त उपारतं वै 08120443 स एष साक्षात्पुरुषः पुराणो न यत्र कालो विशते न वेदः 08120450 श्रीशुक उवाच 08120451 इति तेऽभिहितस्तात विक्रमः शार्ङ्गधन्वनः 08120453 सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः 08120461 एतन्मुहुः कीर्तयतोऽनुशृण्वतो न रिष्यते जातु समुद्यमः क्वचित् 08120463 यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरिश्रमापहम् 08120471 असदविषयमङ्घ्रिं भावगम्यं प्रपन्नान् 08120473 अमृतममरवर्यानाशयत्सिन्धुमथ्यम् 08120473 कपटयुवतिवेषो मोहयन्यः सुरारींस् 08120474 तमहमुपसृतानां कामपूरं नतोऽस्मि 08130010 श्रीशुक उवाच 08130011 मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः 08130013 सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु 08130021 इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च 08130023 नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते 08130031 तरूषश्च पृषध्रश्च दशमो वसुमान्स्मृतः 08130033 मनोर्वैवस्वतस्यैते दशपुत्राः परन्तप 08130041 आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः 08130043 अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः 08130051 कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः 08130053 जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः 08130061 अत्रापि भगवज्जन्म कश्यपाददितेरभूत् 08130063 आदित्यानामवरजो विष्णुर्वामनरूपधृक् 08130071 सङ्क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते 08130073 भविष्याण्यथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च 08130081 विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे 08130083 संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव 08130091 तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः 08130093 यमो यमी श्राद्धदेवश्छायायाश्च सुताञ्छृणु 08130101 सावर्णिस्तपती कन्या भार्या संवरणस्य या 08130103 शनैश्चरस्तृतीयोऽभूदश्विनौ वडवात्मजौ 08130111 अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः 08130113 निर्मोकविरजस्काद्याः सावर्णितनया नृप 08130121 तत्र देवाः सुतपसो विरजा अमृतप्रभाः 08130123 तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति 08130131 दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् 08130133 राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति 08130141 योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः 08130143 निवेशितोऽधिके स्वर्गादधुनास्ते स्वराडिव 08130151 गालवो दीप्तिमान्रामो द्रोणपुत्रः कृपस्तथा 08130153 ऋष्यशृङ्गः पितास्माकं भगवान्बादरायणः 08130161 इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः 08130163 इदानीमासते राजन्स्वे स्व आश्रममण्डले 08130171 देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभुः 08130173 स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वरः 08130181 नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः 08130183 भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप 08130191 पारामरीचिगर्भाद्या देवा इन्द्रोऽद्भुतः स्मृतः 08130193 द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्ततः 08130201 आयुष्मतोऽम्बुधारायामृषभो भगवत्कला 08130203 भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुतः 08130211 दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनुः 08130213 तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजाः 08130221 हविष्मान्सुकृतः सत्यो जयो मूर्तिस्तदा द्विजाः 08130223 सुवासनविरुद्धाद्या देवाः शम्भुः सुरेश्वरः 08130231 विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति 08130233 जातः स्वांशेन भगवान्गृहे विश्वसृजो विभुः 08130241 मनुर्वै धर्मसावर्णिरेकादशम आत्मवान् 08130243 अनागतास्तत्सुताश्च सत्यधर्मादयो दश 08130251 विहङ्गमाः कामगमा निर्वाणरुचयः सुराः 08130253 इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादयः 08130261 आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः 08130263 वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति 08130271 भविता रुद्रसावर्णी राजन्द्वादशमो मनुः 08130273 देववानुपदेवश्च देवश्रेष्ठादयः सुताः 08130281 ऋतधामा च तत्रेन्द्रो देवाश्च हरितादयः 08130283 ऋषयश्च तपोमूर्तिस्तपस्व्याग्नीध्रकादयः 08130291 स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः 08130293 अन्तरं सत्यसहसः सुनृतायाः सुतो विभुः 08130301 मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् 08130303 चित्रसेनविचित्राद्या देवसावर्णिदेहजाः 08130311 देवाः सुकर्मसुत्राम संज्ञा इन्द्रो दिवस्पतिः 08130313 निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा 08130321 देवहोत्रस्य तनय उपहर्ता दिवस्पतेः 08130323 योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति 08130331 मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति 08130333 उरुगम्भीरबुधाद्या इन्द्रसावर्णिवीर्यजाः 08130341 पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति 08130343 अग्निर्बाहुः शुचिः शुद्धो मागधाद्यास्तपस्विनः 08130351 सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः 08130353 वितानायां महाराज क्रियातन्तून्वितायिता 08130361 राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते 08130363 प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः 08140010 श्रीराजोवाच 08140011 मन्वन्तरेषु भगवन्यथा मन्वादयस्त्विमे 08140013 यस्मिन्कर्मणि ये येन नियुक्तास्तद्वदस्व मे 08140020 श्रीऋषिरुवाच 08140021 मनवो मनुपुत्राश्च मुनयश्च महीपते 08140023 इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः 08140031 यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप 08140033 मन्वादयो जगद्यात्रां नयन्त्याभिः प्रचोदिताः 08140041 चतुर्युगान्ते कालेन ग्रस्तान्छ्रुतिगणान्यथा 08140043 तपसा ऋषयोऽपश्यन्यतो धर्मः सनातनः 08140051 ततो धर्मं चतुष्पादं मनवो हरिणोदिताः 08140053 युक्ताः सञ्चारयन्त्यद्धा स्वे स्वे काले महीं नृप 08140061 पालयन्ति प्रजापाला यावदन्तं विभागशः 08140063 यज्ञभागभुजो देवा ये च तत्रान्विताश्च तैः 08140071 इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् 08140073 भुञ्जानः पाति लोकांस्त्रीन्कामं लोके प्रवर्षति 08140081 ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक् 08140083 ऋषिरूपधरः कर्म योगं योगेशरूपधृक् 08140091 सर्गं प्रजेशरूपेण दस्यून्हन्यात्स्वराड्वपुः 08140093 कालरूपेण सर्वेषामभावाय पृथग्गुणः 08140101 स्तूयमानो जनैरेभिर्मायया नामरूपया 08140103 विमोहितात्मभिर्नाना दर्शनैर्न च दृश्यते 08140111 एतत्कल्पविकल्पस्य प्रमाणं परिकीर्तितम् 08140113 यत्र मन्वन्तराण्याहुश्चतुर्दश पुराविदः 08150010 श्रीराजोवाच 08150011 बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत 08150013 भूतेश्वरः कृपणवल्लब्धार्थोऽपि बबन्ध तम् 08150021 एतद्वेदितुमिच्छामो महत्कौतूहलं हि नः 08150023 यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागसः 08150030 श्रीशुक उवाच 08150031 पराजितश्रीरसुभिश्च हापितो हीन्द्रेण राजन्भृगुभिः स जीवितः 08150033 सर्वात्मना तानभजद्भृगून्बलिः शिष्यो महात्मार्थनिवेदनेन 08150041 तं ब्राह्मणा भृगवः प्रीयमाणा अयाजयन्विश्वजिता त्रिणाकम् 08150043 जिगीषमाणं विधिनाभिषिच्य महाभिषेकेण महानुभावाः 08150051 ततो रथः काञ्चनपट्टनद्धो हयाश्च हर्यश्वतुरङ्गवर्णाः 08150053 ध्वजश्च सिंहेन विराजमानो हुताशनादास हविर्भिरिष्टात् 08150061 धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचं च दिव्यम् 08150063 पितामहस्तस्य ददौ च मालामम्लानपुष्पां जलजं च शुक्रः 08150071 एवं स विप्रार्जितयोधनार्थस्तैः कल्पितस्वस्त्ययनोऽथ विप्रान् 08150073 प्रदक्षिणीकृत्य कृतप्रणामः प्रह्रादमामन्त्र्य नमश्चकार 08150081 अथारुह्य रथं दिव्यं भृगुदत्तं महारथः 08150083 सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः 08150091 हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः 08150093 रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट् 08150101 तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः 08150103 पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीनिव 08150111 वृतो विकर्षन्महतीमासुरीं ध्वजिनीं विभुः 08150113 ययाविन्द्रपुरीं स्वृद्धां कम्पयन्निव रोदसी 08150121 रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः 08150123 कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः 08150131 प्रवालफलपुष्पोरु भारशाखामरद्रुमैः 08150133 हंससारसचक्राह्व कारण्डवकुलाकुलाः 08150135 नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः 08150141 आकाशगङ्गया देव्या वृतां परिखभूतया 08150143 प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च 08150151 रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः 08150153 जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् 08150161 सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युताम् 08150163 शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः 08150171 यत्र नित्यवयोरूपाः श्यामा विरजवाससः 08150173 भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नयः 08150181 सुरस्त्रीकेशविभ्रष्ट नवसौगन्धिकस्रजाम् 08150183 यत्रामोदमुपादाय मार्ग आवाति मारुतः 08150191 हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना 08150193 पाण्डुरेण प्रतिच्छन्न मार्गे यान्ति सुरप्रियाः 08150201 मुक्तावितानैर्मणिहेमकेतुभिर्नानापताकावलभीभिरावृताम् 08150203 शिखण्डिपारावतभृङ्गनादितां वैमानिकस्त्रीकलगीतमङ्गलाम् 08150211 मृदङ्गशङ्खानकदुन्दुभिस्वनैः सतालवीणामुरजेष्टवेणुभिः 08150213 नृत्यैः सवाद्यैरुपदेवगीतकैर्मनोरमां स्वप्रभया जितप्रभाम् 08150221 यां न व्रजन्त्यधर्मिष्ठाः खला भूतद्रुहः शठाः 08150223 मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् 08150231 तां देवधानीं स वरूथिनीपतिर्बहिः समन्ताद्रुरुधे पृतन्यया 08150233 आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुञ्जन्भयमिन्द्रयोषिताम् 08150241 मघवांस्तमभिप्रेत्य बलेः परममुद्यमम् 08150243 सर्वदेवगणोपेतो गुरुमेतदुवाच ह 08150251 भगवन्नुद्यमो भूयान्बलेर्नः पूर्ववैरिणः 08150253 अविषह्यमिमं मन्ये केनासीत्तेजसोर्जितः 08150261 नैनं कश्चित्कुतो वापि प्रतिव्योढुमधीश्वरः 08150263 पिबन्निव मुखेनेदं लिहन्निव दिशो दश 08150265 दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः 08150271 ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः 08150273 ओजः सहो बलं तेजो यत एतत्समुद्यमः 08150280 श्रीगुरुरुवाच 08150281 जानामि मघवञ्छत्रोरुन्नतेरस्य कारणम् 08150283 शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः 08150291 ओजस्विनं बलिं जेतुं न समर्थोऽस्ति कश्चन 08150293 भवद्विधो भवान्वापि वर्जयित्वेश्वरं हरिम् 08150301 विजेष्यति न कोऽप्येनं ब्रह्मतेजःसमेधितम् 08150303 नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः 08150311 तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् 08150313 यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः 08150321 एष विप्रबलोदर्कः सम्प्रत्यूर्जितविक्रमः 08150323 तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति 08150331 एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना 08150333 हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः 08150341 देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम् 08150343 देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् 08150351 तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः 08150353 शतेन हयमेधानामनुव्रतमयाजयन् 08150361 ततस्तदनुभावेन भुवनत्रयविश्रुताम् 08150363 कीर्तिं दिक्षुवितन्वानः स रेज उडुराडिव 08150371 बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् 08150373 कृतकृत्यमिवात्मानं मन्यमानो महामनाः 08160010 श्रीशुक उवाच 08160011 एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा 08160013 हृते त्रिविष्टपे दैत्यैः पर्यतप्यदनाथवत् 08160021 एकदा कश्यपस्तस्या आश्रमं भगवानगात् 08160023 निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् 08160031 स पत्नीं दीनवदनां कृतासनपरिग्रहः 08160033 सभाजितो यथान्यायमिदमाह कुरूद्वह 08160041 अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनागतम् 08160043 न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः 08160051 अपि वाकुशलं किञ्चिद्गृहेषु गृहमेधिनि 08160053 धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् 08160061 अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया 08160063 गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् 08160071 गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि 08160073 यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः 08160081 अप्यग्नयस्तु वेलायां न हुता हविषा सति 08160083 त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् 08160091 यत्पूजया कामदुघान्याति लोकान्गृहान्वितः 08160093 ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् 08160101 अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि 08160103 लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् 08160110 श्रीअदितिरुवाच 08160111 भद्रं द्विजगवां ब्रह्मन्धर्मस्यास्य जनस्य च 08160113 त्रिवर्गस्य परं क्षेत्रं गृहमेधिन्गृहा इमे 08160121 अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः 08160123 सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति 08160131 को नु मे भगवन्कामो न सम्पद्येत मानसः 08160133 यस्या भवान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते 08160141 तवैव मारीच मनःशरीरजाः प्रजा इमाः सत्त्वरजस्तमोजुषः 08160143 समो भवांस्तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वरः 08160151 तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत 08160153 हृतश्रियो हृतस्थानान्सपत्नैः पाहि नः प्रभो 08160161 परैर्विवासिता साहं मग्ना व्यसनसागरे 08160163 ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम 08160171 यथा तानि पुनः साधो प्रपद्येरन्ममात्मजाः 08160173 तथा विधेहि कल्याणं धिया कल्याणकृत्तम 08160180 श्रीशुक उवाच 08160181 एवमभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव 08160183 अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् 08160191 क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः 08160193 कस्य के पतिपुत्राद्या मोह एव हि कारणम् 08160201 उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् 08160203 सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् 08160211 स विधास्यति ते कामान्हरिर्दीनानुकम्पनः 08160213 अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम 08160220 श्रीअदितिरुवाच 08160221 केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् 08160223 यथा मे सत्यसङ्कल्पो विदध्यात्स मनोरथम् 08160231 आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् 08160231 आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः 08160240 श्रीकश्यप उवाच 08160241 एतन्मे भगवान्पृष्टः प्रजाकामस्य पद्मजः 08160243 यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् 08160251 फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् 08160253 अर्चयेदरविन्दाक्षं भक्त्या परमयान्वितः 08160261 सिनीवाल्यां मृदालिप्य स्नायात्क्रोडविदीर्णया 08160263 यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत् 08160271 त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता 08160273 उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय 08160281 निर्वर्तितात्मनियमो देवमर्चेत्समाहितः 08160283 अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि 08160291 नमस्तुभ्यं भगवते पुरुषाय महीयसे 08160293 सर्वभूतनिवासाय वासुदेवाय साक्षिणे 08160301 नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च 08160303 चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे 08160311 नमो द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे 08160313 सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः 08160321 नमः शिवाय रुद्राय नमः शक्तिधराय च 08160323 सर्वविद्याधिपतये भूतानां पतये नमः 08160331 नमो हिरण्यगर्भाय प्राणाय जगदात्मने 08160333 योगैश्वर्यशरीराय नमस्ते योगहेतवे 08160341 नमस्त आदिदेवाय साक्षिभूताय ते नमः 08160343 नारायणाय ऋषये नराय हरये नमः 08160351 नमो मरकतश्याम वपुषेऽधिगतश्रिये 08160353 केशवाय नमस्तुभ्यं नमस्ते पीतवाससे 08160361 त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ 08160363 अतस्ते श्रेयसे धीराः पादरेणुमुपासते 08160371 अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः 08160373 स्पृहयन्त इवामोदं भगवान्मे प्रसीदताम् 08160381 एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् 08160383 अर्चयेच्छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः 08160391 अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद्विभुम् 08160393 वस्त्रोपवीताभरण पाद्योपस्पर्शनैस्ततः 08160395 गन्धधूपादिभिश्चार्चेद्द्वादशाक्षरविद्यया 08160401 शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति 08160403 ससर्पिः सगुडं दत्त्वा जुहुयान्मूलविद्यया 08160411 निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम् 08160413 दत्त्वाचमनमर्चित्वा ताम्बूलं च निवेदयेत् 08160421 जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् 08160423 कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन्मुदा 08160431 कृत्वा शिरसि तच्छेषां देवमुद्वासयेत्ततः 08160433 द्व्यवरान्भोजयेद्विप्रान्पायसेन यथोचितम् 08160441 भुञ्जीत तैरनुज्ञातः सेष्टः शेषं सभाजितैः 08160443 ब्रह्मचार्यथ तद्रात्र्यां श्वो भूते प्रथमेऽहनि 08160451 स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः 08160453 पयसा स्नापयित्वार्चेद्यावद्व्रतसमापनम् 08160461 पयोभक्षो व्रतमिदं चरेद्विष्ण्वर्चनादृतः 08160463 पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् 08160471 एवं त्वहरहः कुर्याद्द्वादशाहं पयोव्रतम् 08160473 हरेराराधनं होममर्हणं द्विजतर्पणम् 08160481 प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशीम् 08160483 ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् 08160491 वर्जयेदसदालापं भोगानुच्चावचांस्तथा 08160493 अहिंस्रः सर्वभूतानां वासुदेवपरायणः 08160501 त्रयोदश्यामथो विष्णोः स्नपनं पञ्चकैर्विभोः 08160503 कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदैः 08160511 पूजां च महतीं कुर्याद्वित्तशाठ्यविवर्जितः 08160513 चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे 08160521 सूक्तेन तेन पुरुषं यजेत सुसमाहितः 08160523 नैवेद्यं चातिगुणवद्दद्यात्पुरुषतुष्टिदम् 08160531 आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः 08160533 तोषयेदृत्विजश्चैव तद्विद्ध्याराधनं हरेः 08160541 भोजयेत्तान्गुणवता सदन्नेन शुचिस्मिते 08160543 अन्यांश्च ब्राह्मणाञ्छक्त्या ये च तत्र समागताः 08160551 दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हतः 08160553 अन्नाद्येनाश्वपाकांश्च प्रीणयेत्समुपागतान् 08160561 भुक्तवत्सु च सर्वेषु दीनान्धकृपणादिषु 08160563 विष्णोस्तत्प्रीणनं विद्वान्भुञ्जीत सह बन्धुभिः 08160571 नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः 08160573 कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् 08160581 एतत्पयोव्रतं नाम पुरुषाराधनं परम् 08160583 पितामहेनाभिहितं मया ते समुदाहृतम् 08160591 त्वं चानेन महाभागे सम्यक्चीर्णेन केशवम् 08160593 आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् 08160601 अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम् 08160603 तपःसारमिदं भद्रे दानं चेश्वरतर्पणम् 08160611 त एव नियमाः साक्षात्त एव च यमोत्तमाः 08160613 तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षजः 08160621 तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धयाचर 08160623 भगवान्परितुष्टस्ते वरानाशु विधास्यति 08170010 श्रीशुक उवाच 08170011 इत्युक्ता सादिती राजन्स्वभर्त्रा कश्यपेन वै 08170013 अन्वतिष्ठद्व्रतमिदं द्वादशाहमतन्द्रिता 08170021 चिन्तयन्त्येकया बुद्ध्या महापुरुषमीश्वरम् 08170023 प्रगृह्येन्द्रियदुष्टाश्वान्मनसा बुद्धिसारथिः 08170031 मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि 08170033 वासुदेवे समाधाय चचार ह पयोव्रतम् 08170041 तस्याः प्रादुरभूत्तात भगवानादिपुरुषः 08170043 पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः 08170051 तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् 08170053 ननाम भुवि कायेन दण्डवत्प्रीतिविह्वला 08170061 सोत्थाय बद्धाञ्जलिरीडितुं स्थिता नोत्सेह आनन्दजलाकुलेक्षणा 08170063 बभूव तूष्णीं पुलकाकुलाकृतिस्तद्दर्शनात्युत्सवगात्रवेपथुः 08170071 प्रीत्या शनैर्गद्गदया गिरा हरिं तुष्टाव सा देव्यदितिः कुरूद्वह 08170073 उद्वीक्षती सा पिबतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम् 08170080 श्रीअदितिरुवाच 08170081 यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद 08170082 तीर्थश्रवः श्रवणमङ्गलनामधेय 08170083 आपन्नलोकवृजिनोपशमोदयाद्य 08170084 शं नः कृधीश भगवन्नसि दीननाथः 08170091 विश्वाय विश्वभवनस्थितिसंयमाय 08170092 स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने 08170093 स्वस्थाय शश्वदुपबृंहितपूर्णबोध 08170094 व्यापादितात्मतमसे हरये नमस्ते 08170101 आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर् 08170102 द्योभूरसाः सकलयोगगुणास्त्रिवर्गः 08170103 ज्ञानं च केवलमनन्त भवन्ति तुष्टात् 08170104 त्वत्तो नृणां किमु सपत्नजयादिराशीः 08170110 श्रीशुक उवाच 08170111 अदित्यैवं स्तुतो राजन्भगवान्पुष्करेक्षणः 08170113 क्षेत्रज्ञः सर्वभूतानामिति होवाच भारत 08170120 श्रीभगवानुवाच 08170121 देवमातर्भवत्या मे विज्ञातं चिरकाङ्क्षितम् 08170123 यत्सपत्नैर्हृतश्रीणां च्यावितानां स्वधामतः 08170131 तान्विनिर्जित्य समरे दुर्मदानसुरर्षभान् 08170133 प्रतिलब्धजयश्रीभिः पुत्रैरिच्छस्युपासितुम् 08170141 इन्द्रज्येष्ठैः स्वतनयैर्हतानां युधि विद्विषाम् 08170143 स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः 08170151 आत्मजान्सुसमृद्धांस्त्वं प्रत्याहृतयशःश्रियः 08170153 नाकपृष्ठमधिष्ठाय क्रीडतो द्रष्टुमिच्छसि 08170161 प्रायोऽधुना तेऽसुरयूथनाथा अपारणीया इति देवि मे मतिः 08170163 यत्तेऽनुकूलेश्वरविप्रगुप्ता न विक्रमस्तत्र सुखं ददाति 08170171 अथाप्युपायो मम देवि चिन्त्यः सन्तोषितस्य व्रतचर्यया ते 08170173 ममार्चनं नार्हति गन्तुमन्यथा श्रद्धानुरूपं फलहेतुकत्वात् 08170181 त्वयार्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणं समीडितः 08170183 स्वांशेन पुत्रत्वमुपेत्य ते सुतान्गोप्तास्मि मारीचतपस्यधिष्ठितः 08170191 उपधाव पतिं भद्रे प्रजापतिमकल्मषम् 08170193 मां च भावयती पत्यावेवं रूपमवस्थितम् 08170201 नैतत्परस्मा आख्येयं पृष्टयापि कथञ्चन 08170203 सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् 08170210 श्रीशुक उवाच 08170211 एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत 08170213 अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः 08170221 उपाधावत्पतिं भक्त्या परया कृतकृत्यवत् 08170223 स वै समाधियोगेन कश्यपस्तदबुध्यत 08170231 प्रविष्टमात्मनि हरेरंशं ह्यवितथेक्षणः 08170233 सोऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् 08170235 अमाहितमना राजन्दारुण्यग्निं यथानिलः 08170241 अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् 08170243 हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः 08170250 श्रीब्रह्मोवाच 08170251 जयोरुगाय भगवन्नुरुक्रम नमोऽस्तु ते 08170253 नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः 08170261 नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे 08170263 त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे 08170271 त्वमादिरन्तो भुवनस्य मध्यमनन्तशक्तिं पुरुषं यमाहुः 08170273 कालो भवानाक्षिपतीश विश्वं स्रोतो यथान्तः पतितं गभीरम् 08170281 त्वं वै प्रजानां स्थिरजङ्गमानां प्रजापतीनामसि सम्भविष्णुः 08170283 दिवौकसां देव दिवश्च्युतानां परायणं नौरिव मज्जतोऽप्सु 08180010 श्रीशुक उवाच 08180011 इत्थं विरिञ्चस्तुतकर्मवीर्यः प्रादुर्बभूवामृतभूरदित्याम् 08180013 चतुर्भुजः शङ्खगदाब्जचक्रः पिशङ्गवासा नलिनायतेक्षणः 08180021 श्यामावदातो झषराजकुण्डल त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान् 08180023 श्रीवत्सवक्षा बलयाङ्गदोल्लसत्किरीटकाञ्चीगुणचारुनूपुरः 08180031 मधुव्रातव्रतविघुष्टया स्वया विराजितः श्रीवनमालया हरिः 08180033 प्रजापतेर्वेश्मतमः स्वरोचिषा विनाशयन्कण्ठनिविष्टकौस्तुभः 08180041 दिशः प्रसेदुः सलिलाशयास्तदा प्रजाः प्रहृष्टा ऋतवो गुणान्विताः 08180043 द्यौरन्तरीक्षं क्षितिरग्निजिह्वा गावो द्विजाः सञ्जहृषुर्नगाश्च 08180051 श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः 08180053 सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् 08180061 द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप 08180063 विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः 08180071 शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानकाः 08180073 चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् 08180081 प्रीताश्चाप्सरसोऽनृत्यन्गन्धर्वप्रवरा जगुः 08180083 तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः 08180091 सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः 08180093 चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः 08180101 गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः 08180103 अदित्या आश्रमपदं कुसुमैः समवाकिरन् 08180111 दृष्ट्वादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता 08180113 गृहीतदेहं निजयोगमायया प्रजापतिश्चाह जयेति विस्मितः 08180121 यत्तद्वपुर्भाति विभूषणायुधैरव्यक्तचिद्व्यक्तमधारयद्धरिः 08180123 बभूव तेनैव स वामनो वटुः सम्पश्यतोर्दिव्यगतिर्यथा नटः 08180131 तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः 08180133 कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम् 08180141 तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् 08180143 बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् 08180151 ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पतिः 08180153 कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः 08180161 कमण्डलुं वेदगर्भः कुशान्सप्तर्षयो ददुः 08180163 अक्षमालां महाराज सरस्वत्यव्ययात्मनः 08180171 तस्मा इत्युपनीताय यक्षराट्पात्रिकामदात् 08180173 भिक्षां भगवती साक्षादुमादादम्बिका सती 08180181 स ब्रह्मवर्चसेनैवं सभां सम्भावितो वटुः 08180183 ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिषः 08180191 समिद्धमाहितं वह्निं कृत्वा परिसमूहनम् 08180193 परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद्द्विजः 08180201 श्रुत्वाश्वमेधैर्यजमानमूर्जितं बलिं भृगूणामुपकल्पितैस्ततः 08180203 जगाम तत्राखिलसारसम्भृतो भारेण गां सन्नमयन्पदे पदे 08180211 तं नर्मदायास्तट उत्तरे बलेर्य ऋत्विजस्ते भृगुकच्छसंज्ञके 08180213 प्रवर्तयन्तो भृगवः क्रतूत्तमं व्यचक्षतारादुदितं यथा रविम् 08180221 ते ऋत्विजो यजमानः सदस्या हतत्विषो वामनतेजसा नृप 08180223 सूर्यः किलायात्युत वा विभावसुः सनत्कुमारोऽथ दिदृक्षया क्रतोः 08180231 इत्थं सशिष्येषु भृगुष्वनेकधा वितर्क्यमाणो भगवान्स वामनः 08180233 छत्रं सदण्डं सजलं कमण्डलुं विवेश बिभ्रद्धयमेधवाटम् 08180241 मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम् 08180243 जटिलं वामनं विप्रं मायामाणवकं हरिम् 08180251 प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः 08180253 प्रत्यगृह्णन्समुत्थाय सङ्क्षिप्तास्तस्य तेजसा 08180261 यजमानः प्रमुदितो दर्शनीयं मनोरमम् 08180263 रूपानुरूपावयवं तस्मा आसनमाहरत् 08180271 स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः 08180273 अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् 08180281 तत्पादशौचं जनकल्मषापहं स धर्मविन्मूर्ध्न्यदधात्सुमङ्गलम् 08180283 यद्देवदेवो गिरिशश्चन्द्रमौलिर्दधार मूर्ध्ना परया च भक्त्या 08180290 श्रीबलिरुवाच 08180291 स्वागतं ते नमस्तुभ्यं ब्रह्मन्किं करवाम ते 08180293 ब्रह्मर्षीणां तपः साक्षान्मन्ये त्वार्य वपुर्धरम् 08180301 अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम् 08180303 अद्य स्विष्टः क्रतुरयं यद्भवानागतो गृहान् 08180311 अद्याग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनैः 08180313 हतांहसो वार्भिरियं च भूरहो तथा पुनीता तनुभिः पदैस्तव 08180321 यद्यद्वटो वाञ्छसि तत्प्रतीच्छ मे त्वामर्थिनं विप्रसुतानुतर्कये 08180323 गां काञ्चनं गुणवद्धाम मृष्टं तथान्नपेयमुत वा विप्रकन्याम् 08180325 ग्रामान्समृद्धांस्तुरगान्गजान्वा रथांस्तथार्हत्तम सम्प्रतीच्छ 08190010 श्रीशुक उवाच 08190011 इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम् 08190013 निशम्य भगवान्प्रीतः प्रतिनन्द्येदमब्रवीत् 08190020 श्रीभगवानुवाच 08190021 वचस्तवैतज्जनदेव सूनृतं कुलोचितं धर्मयुतं यशस्करम् 08190023 यस्य प्रमाणं भृगवः साम्पराये पितामहः कुलवृद्धः प्रशान्तः 08190031 न ह्येतस्मिन्कुले कश्चिन्निःसत्त्वः कृपणः पुमान् 08190033 प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये 08190041 न सन्ति तीर्थे युधि चार्थिनार्थिताः पराङ्मुखा ये त्वमनस्विनो नृप 08190043 युष्मत्कुले यद्यशसामलेन प्रह्राद उद्भाति यथोडुपः खे 08190051 यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम् 08190053 प्रतिवीरं दिग्विजये नाविन्दत गदायुधः 08190061 यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम् 08190063 आत्मानं जयिनं मेने तद्वीर्यं भूर्यनुस्मरन् 08190071 निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा 08190073 हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः 08190081 तमायान्तं समालोक्य शूलपाणिं कृतान्तवत् 08190083 चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः 08190091 यतो यतोऽहं तत्रासौ मृत्युः प्राणभृतामिव 08190093 अतोऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृशः 08190101 एवं स निश्चित्य रिपोः शरीरमाधावतो निर्विविशेऽसुरेन्द्र 08190103 श्वासानिलान्तर्हितसूक्ष्मदेहस्तत्प्राणरन्ध्रेण विविग्नचेताः 08190111 स तन्निकेतं परिमृश्य शून्यमपश्यमानः कुपितो ननाद 08190113 क्ष्मां द्यां दिशः खं विवरान्समुद्रान्विष्णुं विचिन्वन्न ददर्श वीरः 08190121 अपश्यन्निति होवाच मयान्विष्टमिदं जगत् 08190123 भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् 08190131 वैरानुबन्ध एतावानामृत्योरिह देहिनाम् 08190133 अज्ञानप्रभवो मन्युरहंमानोपबृंहितः 08190141 पिता प्रह्रादपुत्रस्ते तद्विद्वान्द्विजवत्सलः 08190143 स्वमायुर्द्विजलिङ्गेभ्यो देवेभ्योऽदात्स याचितः 08190151 भवानाचरितान्धर्मानास्थितो गृहमेधिभिः 08190153 ब्राह्मणैः पूर्वजैः शूरैरन्यैश्चोद्दामकीर्तिभिः 08190161 तस्मात्त्वत्तो महीमीषद्वृणेऽहं वरदर्षभात् 08190163 पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम 08190171 नान्यत्ते कामये राजन्वदान्याज्जगदीश्वरात् 08190173 नैनः प्राप्नोति वै विद्वान्यावदर्थप्रतिग्रहः 08190180 श्रीबलिरुवाच 08190181 अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मताः 08190183 त्वं बालो बालिशमतिः स्वार्थं प्रत्यबुधो यथा 08190191 मां वचोभिः समाराध्य लोकानामेकमीश्वरम् 08190193 पदत्रयं वृणीते योऽबुद्धिमान्द्वीपदाशुषम् 08190201 न पुमान्मामुपव्रज्य भूयो याचितुमर्हति 08190203 तस्माद्वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे 08190210 श्रीभगवानुवाच 08190211 यावन्तो विषयाः प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम् 08190213 न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप 08190221 त्रिभिः क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते 08190223 नववर्षसमेतेन सप्तद्वीपवरेच्छया 08190231 सप्तद्वीपाधिपतयो नृपा वैण्यगयादयः 08190233 अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम् 08190241 यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् 08190243 नासन्तुष्टस्त्रिभिर्लोकैरजितात्मोपसादितैः 08190251 पुंसोऽयं संसृतेर्हेतुरसन्तोषोऽर्थकामयोः 08190253 यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः 08190261 यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते 08190263 तत्प्रशाम्यत्यसन्तोषादम्भसेवाशुशुक्षणिः 08190271 तस्मात्त्रीणि पदान्येव वृणे त्वद्वरदर्षभात् 08190273 एतावतैव सिद्धोऽहं वित्तं यावत्प्रयोजनम् 08190280 श्रीशुक उवाच 08190281 इत्युक्तः स हसन्नाह वाञ्छातः प्रतिगृह्यताम् 08190283 वामनाय महीं दातुं जग्राह जलभाजनम् 08190291 विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम् 08190293 जानंश्चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः 08190300 श्रीशुक्र उवाच 08190301 एष वैरोचने साक्षाद्भगवान्विष्णुरव्ययः 08190303 कश्यपाददितेर्जातो देवानां कार्यसाधकः 08190311 प्रतिश्रुतं त्वयैतस्मै यदनर्थमजानता 08190313 न साधु मन्ये दैत्यानां महानुपगतोऽनयः 08190321 एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम् 08190323 दास्यत्याच्छिद्य शक्राय मायामाणवको हरिः 08190331 त्रिभिः क्रमैरिमाल्लोकान्विश्वकायः क्रमिष्यति 08190333 सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् 08190341 क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः 08190343 खं च कायेन महता तार्तीयस्य कुतो गतिः 08190351 निष्ठां ते नरके मन्ये ह्यप्रदातुः प्रतिश्रुतम् 08190353 प्रतिश्रुतस्य योऽनीशः प्रतिपादयितुं भवान् 08190361 न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते 08190363 दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः 08190371 धर्माय यशसेऽर्थाय कामाय स्वजनाय च 08190373 पञ्चधा विभजन्वित्तमिहामुत्र च मोदते 08190381 अत्रापि बह्वृचैर्गीतं शृणु मेऽसुरसत्तम 08190383 सत्यमोमिति यत्प्रोक्तं यन्नेत्याहानृतं हि तत् 08190391 सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते 08190393 वृक्षेऽजीवति तन्न स्यादनृतं मूलमात्मनः 08190401 तद्यथा वृक्ष उन्मूलः शुष्यत्युद्वर्ततेऽचिरात् 08190403 एवं नष्टानृतः सद्य आत्मा शुष्येन्न संशयः 08190411 पराग्रिक्तमपूर्णं वा अक्षरं यत्तदोमिति 08190413 यत्किञ्चिदोमिति ब्रूयात्तेन रिच्येत वै पुमान् 08190415 भिक्षवे सर्वमों कुर्वन्नालं कामेन चात्मने 08190421 अथैतत्पूर्णमभ्यात्मं यच्च नेत्यनृतं वचः 08190423 सर्वं नेत्यनृतं ब्रूयात्स दुष्कीर्तिः श्वसन्मृतः 08190431 स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे 08190433 गोब्राह्मणार्थे हिंसायां नानृतं स्याज्जुगुप्सितम् 08200010 श्रीशुक उवाच 08200011 बलिरेवं गृहपतिः कुलाचार्येण भाषितः 08200013 तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम् 08200020 श्रीबलिरुवाच 08200021 सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् 08200023 अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् 08200031 स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् 08200033 प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा 08200041 न ह्यसत्यात्परोऽधर्म इति होवाच भूरियम् 08200043 सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् 08200051 नाहं बिभेमि निरयान्नाधन्यादसुखार्णवात् 08200053 न स्थानच्यवनान्मृत्योर्यथा विप्रप्रलम्भनात् 08200061 यद्यद्धास्यति लोकेऽस्मिन्सम्परेतं धनादिकम् 08200063 तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् 08200071 श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः 08200073 दध्यङ्शिबिप्रभृतयः को विकल्पो धरादिषु 08200081 यैरियं बुभुजे ब्रह्मन्दैत्येन्द्रैरनिवर्तिभिः 08200083 तेषां कालोऽग्रसील्लोकान्न यशोऽधिगतं भुवि 08200091 सुलभा युधि विप्रर्षे ह्यनिवृत्तास्तनुत्यजः 08200093 न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः 08200101 मनस्विनः कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गतिः 08200103 कुतः पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि वाञ्छितम् 08200111 यजन्ति यज्ञं क्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदाः 08200113 स एव विष्णुर्वरदोऽस्तु वा परो दास्याम्यमुष्मै क्षितिमीप्सितां मुने 08200121 यद्यप्यसावधर्मेण मां बध्नीयादनागसम् 08200123 तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् 08200131 एष वा उत्तमश्लोको न जिहासति यद्यशः 08200133 हत्वा मैनां हरेद्युद्धे शयीत निहतो मया 08200140 श्रीशुक उवाच 08200141 एवमश्रद्धितं शिष्यमनादेशकरं गुरुः 08200143 शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् 08200151 दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मदुपेक्षया 08200153 मच्छासनातिगो यस्त्वमचिराद्भ्रश्यसे श्रियः 08200161 एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान् 08200163 वामनाय ददावेनामर्चित्वोदकपूर्वकम् 08200171 विन्ध्यावलिस्तदागत्य पत्नी जालकमालिनी 08200173 आनिन्ये कलशं हैममवनेजन्यपां भृतम् 08200181 यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा 08200183 अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः 08200191 तदासुरेन्द्रं दिवि देवतागणा गन्धर्वविद्याधरसिद्धचारणाः 08200193 तत्कर्म सर्वेऽपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषुर्मुदान्विताः 08200201 नेदुर्मुहुर्दुन्दुभयः सहस्रशो गन्धर्वकिम्पूरुषकिन्नरा जगुः 08200203 मनस्विनानेन कृतं सुदुष्करं विद्वानदाद्यद्रिपवे जगत्त्रयम् 08200211 तद्वामनं रूपमवर्धताद्भुतं हरेरनन्तस्य गुणत्रयात्मकम् 08200213 भूः खं दिशो द्यौर्विवराः पयोधयस्तिर्यङ्नृदेवा ऋषयो यदासत 08200221 काये बलिस्तस्य महाविभूतेः सहर्त्विगाचार्यसदस्य एतत् 08200223 ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम् 08200231 रसामचष्टाङ्घ्रितलेऽथ पादयोर्महीं महीध्रान्पुरुषस्य जङ्घयोः 08200233 पतत्त्रिणो जानुनि विश्वमूर्तेरूर्वोर्गणं मारुतमिन्द्रसेनः 08200241 सन्ध्यां विभोर्वाससि गुह्य ऐक्षत्प्रजापतीन्जघने आत्ममुख्यान् 08200243 नाभ्यां नभः कुक्षिषु सप्तसिन्धूनुरुक्रमस्योरसि चर्क्षमालाम् 08200251 हृद्यङ्ग धर्मं स्तनयोर्मुरारेरृतं च सत्यं च मनस्यथेन्दुम् 08200253 श्रियं च वक्षस्यरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् 08200261 इन्द्रप्रधानानमरान्भुजेषु तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि 08200263 केशेषु मेघाञ्छ्वसनं नासिकायामक्ष्णोश्च सूर्यं वदने च वह्निम् 08200271 वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु 08200273 अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटेऽधर एव लोभम् 08200281 स्पर्शे च कामं नृप रेतसाम्भः पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् 08200283 छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च 08200291 नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणानृषींश्च 08200293 प्राणेषु गात्रे स्थिरजङ्गमानि सर्वाणि भूतानि ददर्श वीरः 08200301 सर्वात्मनीदं भुवनं निरीक्ष्य सर्वेऽसुराः कश्मलमापुरङ्ग 08200303 सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्गं स्तनयित्नुघोषम् 08200311 पर्जन्यघोषो जलजः पाञ्चजन्यः कौमोदकी विष्णुगदा तरस्विनी 08200313 विद्याधरोऽसिः शतचन्द्रयुक्तस्तूणोत्तमावक्षयसायकौ च 08200321 सुनन्दमुख्या उपतस्थुरीशं पार्षदमुख्याः सहलोकपालाः 08200323 स्फुरत्किरीटाङ्गदमीनकुण्डलः श्रीवत्सरत्नोत्तममेखलाम्बरैः 08200331 मधुव्रतस्रग्वनमालयावृतो रराज राजन्भगवानुरुक्रमः 08200333 क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः 08200341 पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि 08200343 उरुक्रमस्याङ्घ्रिरुपर्युपर्यथो महर्जनाभ्यां तपसः परं गतः 08210010 श्रीशुक उवाच 08210011 सत्यं समीक्ष्याब्जभवो नखेन्दुभिर्हतस्वधामद्युतिरावृतोऽभ्यगात् 08210013 मरीचिमिश्रा ऋषयो बृहद्व्रताः सनन्दनाद्या नरदेव योगिनः 08210021 वेदोपवेदा नियमा यमान्वितास्तर्केतिहासाङ्गपुराणसंहिताः 08210023 ये चापरे योगसमीरदीपित ज्ञानाग्निना रन्धितकर्मकल्मषाः 08210025 ववन्दिरे यत्स्मरणानुभावतः स्वायम्भुवं धाम गता अकर्मकम् 08210031 अथाङ्घ्रये प्रोन्नमिताय विष्णोरुपाहरत्पद्मभवोऽर्हणोदकम् 08210033 समर्च्य भक्त्याभ्यगृणाच्छुचिश्रवा यन्नाभिपङ्केरुहसम्भवः स्वयम् 08210041 धातुः कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र 08210043 स्वर्धुन्यभून्नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्तिः 08210051 ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः 08210053 सानुगा बलिमाजह्रुः सङ्क्षिप्तात्मविभूतये 08210061 तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः 08210063 धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः 08210071 स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः 08210073 नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनिःस्वनैः 08210081 जाम्बवानृक्षराजस्तु भेरीशब्दैर्मनोजवः 08210083 विजयं दिक्षु सर्वासु महोत्सवमघोषयत् 08210091 महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाच्ञया 08210093 ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः 08210101 न वायं ब्रह्मबन्धुर्विष्णुर्मायाविनां वरः 08210103 द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति 08210111 अनेन याचमानेन शत्रुणा वटुरूपिणा 08210113 सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि 08210121 सत्यव्रतस्य सततं दीक्षितस्य विशेषतः 08210123 नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः 08210131 तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः 08210133 इत्यायुधानि जगृहुर्बलेरनुचरासुराः 08210141 ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः 08210143 अनिच्छन्तो बले राजन्प्राद्रवञ्जातमन्यवः 08210151 तानभिद्रवतो दृष्ट्वा दितिजानीकपान्नृप 08210153 प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः 08210161 नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः 08210163 कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट् 08210171 जयन्तः श्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः 08210173 सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् 08210181 हन्यमानान्स्वकान्दृष्ट्वा पुरुषानुचरैर्बलिः 08210183 वारयामास संरब्धान्काव्यशापमनुस्मरन् 08210191 हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः 08210193 मा युध्यत निवर्तध्वं न नः कालोऽयमर्थकृत् 08210201 यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये 08210203 तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान् 08210211 यो नो भवाय प्रागासीदभवाय दिवौकसाम् 08210213 स एव भगवानद्य वर्तते तद्विपर्ययम् 08210221 बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः 08210223 सामादिभिरुपायैश्च कालं नात्येति वै जनः 08210231 भवद्भिर्निर्जिता ह्येते बहुशोऽनुचरा हरेः 08210233 दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति नः 08210241 एतान्वयं विजेष्यामो यदि दैवं प्रसीदति 08210243 तस्मात्कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते 08210250 श्रीशुक उवाच 08210251 पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः 08210253 रसां निर्विविशू राजन्विष्णुपार्षद ताडिताः 08210261 अथ तार्क्ष्यसुतो ज्ञात्वा विराट्प्रभुचिकीर्षितम् 08210263 बबन्ध वारुणैः पाशैर्बलिं सूत्येऽहनि क्रतौ 08210271 हाहाकारो महानासीद्रोदस्योः सर्वतो दिशम् 08210273 निगृह्यमाणेऽसुरपतौ विष्णुना प्रभविष्णुना 08210281 तं बद्धं वारुणैः पाशैर्भगवानाह वामनः 08210283 नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप 08210291 पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर 08210293 द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय 08210301 यावत्तपत्यसौ गोभिर्यावदिन्दुः सहोडुभिः 08210303 यावद्वर्षति पर्जन्यस्तावती भूरियं तव 08210311 पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस्तनोः 08210313 स्वर्लोकस्ते द्वितीयेन पश्यतस्ते स्वमात्मना 08210321 प्रतिश्रुतमदातुस्ते निरये वास इष्यते 08210323 विश त्वं निरयं तस्माद्गुरुणा चानुमोदितः 08210331 वृथा मनोरथस्तस्य दूरः स्वर्गः पतत्यधः 08210333 प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते 08210341 विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना 08210343 तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित्समाः 08220010 श्रीशुक उवाच 08220011 एवं विप्रकृतो राजन्बलिर्भगवतासुरः 08220013 भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वचः 08220020 श्रीबलिरुवाच 08220021 यद्युत्तमश्लोक भवान्ममेरितं वचो व्यलीकं सुरवर्य मन्यते 08220023 करोम्यृतं तन्न भवेत्प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम् 08220031 बिभेमि नाहं निरयात्पदच्युतो न पाशबन्धाद्व्यसनाद्दुरत्ययात् 08220033 नैवार्थकृच्छ्राद्भवतो विनिग्रहादसाधुवादाद्भृशमुद्विजे यथा 08220041 पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् 08220043 यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि 08220051 त्वं नूनमसुराणां नः परोक्षः परमो गुरुः 08220053 यो नोऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् 08220061 यस्मिन्वैरानुबन्धेन व्यूढेन विबुधेतराः 08220063 बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः 08220071 तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा 08220073 बद्धश्च वारुणैः पाशैर्नातिव्रीडे न च व्यथे 08220081 पितामहो मे भवदीयसम्मतः प्रह्राद आविष्कृतसाधुवादः 08220083 भवद्विपक्षेण विचित्रवैशसं सम्प्रापितस्त्वं परमः स्वपित्रा 08220091 किमात्मनानेन जहाति योऽन्ततः किं रिक्थहारैः स्वजनाख्यदस्युभिः 08220093 किं जायया संसृतिहेतुभूतया मर्त्यस्य गेहैः किमिहायुषो व्ययः 08220101 इत्थं स निश्चित्य पितामहो महानगाधबोधो भवतः पादपद्मम् 08220103 ध्रुवं प्रपेदे ह्यकुतोभयं जनाद्भीतः स्वपक्षक्षपणस्य सत्तम 08220111 अथाहमप्यात्मरिपोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्रीः 08220113 इदं कृतान्तान्तिकवर्ति जीवितं ययाध्रुवं स्तब्धमतिर्न बुध्यते 08220120 श्रीशुक उवाच 08220121 तस्येत्थं भाषमाणस्य प्रह्रादो भगवत्प्रियः 08220123 आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः 08220131 तमिन्द्रसेनः स्वपितामहं श्रिया विराजमानं नलिनायतेक्षणम् 08220133 प्रांशुं पिशङ्गाम्बरमञ्जनत्विषं प्रलम्बबाहुं शुभगर्षभमैक्षत 08220141 तस्मै बलिर्वारुणपाशयन्त्रितः समर्हणं नोपजहार पूर्ववत् 08220143 ननाम मूर्ध्नाश्रुविलोललोचनः सव्रीडनीचीनमुखो बभूव ह 08220151 स तत्र हासीनमुदीक्ष्य सत्पतिं हरिं सुनन्दाद्यनुगैरुपासितम् 08220153 उपेत्य भूमौ शिरसा महामना ननाम मूर्ध्ना पुलकाश्रुविक्लवः 08220160 श्रीप्रह्राद उवाच 08220161 त्वयैव दत्तं पदमैन्द्रमूर्जितं हृतं तदेवाद्य तथैव शोभनम् 08220163 मन्ये महानस्य कृतो ह्यनुग्रहो विभ्रंशितो यच्छ्रिय आत्ममोहनात् 08220171 यया हि विद्वानपि मुह्यते यतस्तत्को विचष्टे गतिमात्मनो यथा 08220173 तस्मै नमस्ते जगदीश्वराय वै नारायणायाखिललोकसाक्षिणे 08220180 श्रीशुक उवाच 08220181 तस्यानुशृण्वतो राजन्प्रह्रादस्य कृताञ्जलेः 08220183 हिरण्यगर्भो भगवानुवाच मधुसूदनम् 08220191 बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला 08220193 प्राञ्जलिः प्रणतोपेन्द्रं बभाषेऽवाङ्मुखी नृप 08220200 श्रीविन्ध्यावलिरुवाच 08220201 क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युः 08220203 कर्तुः प्रभोस्तव किमस्यत आवहन्ति त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः 08220210 श्रीब्रह्मोवाच 08220211 भूतभावन भूतेश देवदेव जगन्मय 08220213 मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् 08220221 कृत्स्ना तेऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये 08220223 निवेदितं च सर्वस्वमात्माविक्लवया धिया 08220231 यत्पादयोरशठधीः सलिलं प्रदाय 08220232 दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् 08220233 अप्युत्तमां गतिमसौ भजते त्रिलोकीं 08220234 दाश्वानविक्लवमनाः कथमार्तिमृच्छेत् 08220240 श्रीभगवानुवाच 08220241 ब्रह्मन्यमनुगृह्णामि तद्विशो विधुनोम्यहम् 08220243 यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते 08220251 यदा कदाचिज्जीवात्मा संसरन्निजकर्मभिः 08220253 नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत् 08220261 जन्मकर्मवयोरूप विद्यैश्वर्यधनादिभिः 08220263 यद्यस्य न भवेत्स्तम्भस्तत्रायं मदनुग्रहः 08220271 मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः 08220273 सर्वश्रेयःप्रतीपानां हन्त मुह्येन्न मत्परः 08220281 एष दानवदैत्यानामग्रनीः कीर्तिवर्धनः 08220283 अजैषीदजयां मायां सीदन्नपि न मुह्यति 08220291 क्षीणरिक्थश्च्युतः स्थानात्क्षिप्तो बद्धश्च शत्रुभिः 08220293 ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः 08220301 गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः 08220303 छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् 08220311 एष मे प्रापितः स्थानं दुष्प्रापममरैरपि 08220313 सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः 08220321 तावत्सुतलमध्यास्तां विश्वकर्मविनिर्मितम् 08220323 यदाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः 08220325 नोपसर्गा निवसतां सम्भवन्ति ममेक्षया 08220331 इन्द्रसेन महाराज याहि भो भद्रमस्तु ते 08220333 सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः 08220341 न त्वामभिभविष्यन्ति लोकेशाः किमुतापरे 08220343 त्वच्छासनातिगान्दैत्यांश्चक्रं मे सूदयिष्यति 08220351 रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम् 08220353 सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् 08220361 तत्र दानवदैत्यानां सङ्गात्ते भाव आसुरः 08220363 दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनङ्क्ष्यति 08230010 श्रीशुक उवाच 08230011 इत्युक्तवन्तं पुरुषं पुरातनं महानुभावोऽखिलसाधुसम्मतः 08230013 बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो भक्त्युत्कलो गद्गदया गिराब्रवीत् 08230020 श्रीबलिरुवाच 08230021 अहो प्रणामाय कृतः समुद्यमः प्रपन्नभक्तार्थविधौ समाहितः 08230023 यल्लोकपालैस्त्वदनुग्रहोऽमरैरलब्धपूर्वोऽपसदेऽसुरेऽर्पितः 08230030 श्रीशुक उवाच 08230031 इत्युक्त्वा हरिमानत्य ब्रह्माणं सभवं ततः 08230033 विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः 08230041 एवमिन्द्राय भगवान्प्रत्यानीय त्रिविष्टपम् 08230043 पूरयित्वादितेः काममशासत्सकलं जगत् 08230051 लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् 08230053 निशाम्य भक्तिप्रवणः प्रह्राद इदमब्रवीत् 08230060 श्रीप्रह्राद उवाच 08230061 नेमं विरिञ्चो लभते प्रसादं न श्रीर्न शर्वः किमुतापरेऽन्ये 08230063 यन्नोऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रिः 08230071 यत्पादपद्ममकरन्दनिषेवणेन 08230072 ब्रह्मादयः शरणदाश्नुवते विभूतीः 08230073 कस्माद्वयं कुसृतयः खलयोनयस्ते 08230074 दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः 08230081 चित्रं तवेहितमहोऽमितयोगमाया 08230082 लीलाविसृष्टभुवनस्य विशारदस्य 08230083 सर्वात्मनः समदृशोऽविषमः स्वभावो 08230084 भक्तप्रियो यदसि कल्पतरुस्वभावः 08230090 श्रीभगवानुवाच 08230091 वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम् 08230093 मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह 08230101 नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् 08230103 मद्दर्शनमहाह्लाद ध्वस्तकर्मनिबन्धनः 08230110 श्रीशुक उवाच 08230111 आज्ञां भगवतो राजन्प्रह्रादो बलिना सह 08230113 बाढमित्यमलप्रज्ञो मूर्ध्न्याधाय कृताञ्जलिः 08230121 परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः 08230123 प्रणतस्तदनुज्ञातः प्रविवेश महाबिलम् 08230131 अथाहोशनसं राजन्हरिर्नारायणोऽन्तिके 08230133 आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् 08230141 ब्रह्मन्सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः 08230143 यत्तत्कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् 08230150 श्रीशुक्र उवाच 08230151 कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् 08230153 यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः 08230161 मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः 08230163 सर्वं करोति निश्छिद्रमनुसङ्कीर्तनं तव 08230171 तथापि वदतो भूमन्करिष्याम्यनुशासनम् 08230173 एतच्छ्रेयः परं पुंसां यत्तवाज्ञानुपालनम् 08230180 श्रीशुक उवाच 08230181 प्रतिनन्द्य हरेराज्ञामुशना भगवानिति 08230183 यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह 08230191 एवं बलेर्महीं राजन्भिक्षित्वा वामनो हरिः 08230193 ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत्परैर्हृतम् 08230201 प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः 08230203 दक्षभृग्वङ्गिरोमुख्यैः कुमारेण भवेन च 08230211 कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च 08230213 लोकानां लोकपालानामकरोद्वामनं पतिम् 08230221 वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः 08230223 मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः 08230231 उपेन्द्रं कल्पयां चक्रे पतिं सर्वविभूतये 08230233 तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप 08230241 ततस्त्विन्द्रः पुरस्कृत्य देवयानेन वामनम् 08230243 लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः 08230251 प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितः 08230253 श्रिया परमया जुष्टो मुमुदे गतसाध्वसः 08230261 ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप 08230263 पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये 08230271 सुमहत्कर्म तद्विष्णोर्गायन्तः परमद्भुतम् 08230273 धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे 08230281 सर्वमेतन्मयाख्यातं भवतः कुलनन्दन 08230283 उरुक्रमस्य चरितं श्रोतॄणामघमोचनम् 08230291 पारं महिम्न उरुविक्रमतो गृणानो 08230292 यः पार्थिवानि विममे स रजांसि मर्त्यः 08230293 किं जायमान उत जात उपैति मर्त्य 08230294 इत्याह मन्त्रदृगृषिः पुरुषस्य यस्य 08230301 य इदं देवदेवस्य हरेरद्भुतकर्मणः 08230303 अवतारानुचरितं शृण्वन्याति परां गतिम् 08230311 क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे 08230313 यत्र यत्रानुकीर्त्येत तत्तेषां सुकृतं विदुः 08240010 श्रीराजोवाच 08240011 भगवन्छ्रोतुमिच्छामि हरेरद्भुतकर्मणः 08240013 अवतारकथामाद्यां मायामत्स्यविडम्बनम् 08240021 यदर्थमदधाद्रूपं मात्स्यं लोकजुगुप्सितम् 08240023 तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः 08240031 एतन्नो भगवन्सर्वं यथावद्वक्तुमर्हसि 08240033 उत्तमश्लोकचरितं सर्वलोकसुखावहम् 08240040 श्रीसूत उवाच 08240041 इत्युक्तो विष्णुरातेन भगवान्बादरायणिः 08240043 उवाच चरितं विष्णोर्मत्स्यरूपेण यत्कृतम् 08240050 श्रीशुक उवाच 08240051 गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः 08240053 रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि 08240061 उच्चावचेषु भूतेषु चरन्वायुरिवेश्वरः 08240063 नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः 08240071 आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः 08240073 समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप 08240081 कालेनागतनिद्रस्य धातुः शिशयिषोर्बली 08240083 मुखतो निःसृतान्वेदान्हयग्रीवोऽन्तिकेऽहरत् 08240091 ज्ञात्वा तद्दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् 08240093 दधार शफरीरूपं भगवान्हरिरीश्वरः 08240101 तत्र राजऋषिः कश्चिन्नाम्ना सत्यव्रतो महान् 08240103 नारायणपरोऽतपत्तपः स सलिलाशनः 08240111 योऽसावस्मिन्महाकल्पे तनयः स विवस्वतः 08240113 श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः 08240121 एकदा कृतमालायां कुर्वतो जलतर्पणम् 08240123 तस्याञ्जल्युदके काचिच्छफर्येकाभ्यपद्यत 08240131 सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत 08240133 उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः 08240141 तमाह सातिकरुणं महाकारुणिकं नृपम् 08240143 यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल 08240145 कथं विसृजसे राजन्भीतामस्मिन्सरिज्जले 08240151 तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् 08240153 अजानन्रक्षणार्थाय शफर्याः स मनो दधे 08240161 तस्या दीनतरं वाक्यमाश्रुत्य स महीपतिः 08240163 कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् 08240171 सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ 08240173 अलब्ध्वात्मावकाशं वा इदमाह महीपतिम् 08240181 नाहं कमण्डलावस्मिन्कृच्छ्रं वस्तुमिहोत्सहे 08240183 कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् 08240191 स एनां तत आदाय न्यधादौदञ्चनोदके 08240193 तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत 08240201 न म एतदलं राजन्सुखं वस्तुमुदञ्चनम् 08240203 पृथु देहि पदं मह्यं यत्त्वाहं शरणं गता 08240211 तत आदाय सा राज्ञा क्षिप्ता राजन्सरोवरे 08240213 तदावृत्यात्मना सोऽयं महामीनोऽन्ववर्धत 08240221 नैतन्मे स्वस्तये राजन्नुदकं सलिलौकसः 08240223 निधेहि रक्षायोगेन ह्रदे मामविदासिनि 08240231 इत्युक्तः सोऽनयन्मत्स्यं तत्र तत्राविदासिनि 08240233 जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज्झषम् 08240241 क्षिप्यमाणस्तमाहेदमिह मां मकरादयः 08240243 अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि 08240251 एवं विमोहितस्तेन वदता वल्गुभारतीम् 08240253 तमाह को भवानस्मान्मत्स्यरूपेण मोहयन् 08240261 नैवं वीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि वा 08240263 यो भवान्योजनशतमह्नाभिव्यानशे सरः 08240271 नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्ययः 08240273 अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् 08240281 नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर 08240283 भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो 08240291 सर्वे लीलावतारास्ते भूतानां भूतिहेतवः 08240293 ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् 08240301 न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत्प्रियात्मनः 08240303 यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः 08240310 श्रीशुक उवाच 08240311 इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये 08240313 विहर्तुकामः प्रलयार्णवेऽब्रवीच्चिकीर्षुरेकान्तजनप्रियः प्रियम् 08240320 श्रीभगवानुवाच 08240321 सप्तमे ह्यद्यतनादूर्ध्वमहन्येतदरिन्दम 08240323 निमङ्क्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् 08240331 त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा 08240333 उपस्थास्यति नौः काचिद्विशाला त्वां मयेरिता 08240341 त्वं तावदोषधीः सर्वा बीजान्युच्चावचानि च 08240343 सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः 08240351 आरुह्य बृहतीं नावं विचरिष्यस्यविक्लवः 08240353 एकार्णवे निरालोके ऋषीणामेव वर्चसा 08240361 दोधूयमानां तां नावं समीरेण बलीयसा 08240363 उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना 08240371 अहं त्वामृषिभिः सार्धं सहनावमुदन्वति 08240373 विकर्षन्विचरिष्यामि यावद्ब्राह्मी निशा प्रभो 08240381 मदीयं महिमानं च परं ब्रह्मेति शब्दितम् 08240383 वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि 08240391 इत्थमादिश्य राजानं हरिरन्तरधीयत 08240393 सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् 08240401 आस्तीर्य दर्भान्प्राक्कूलान्राजर्षिः प्रागुदङ्मुखः 08240403 निषसाद हरेः पादौ चिन्तयन्मत्स्यरूपिणः 08240411 ततः समुद्र उद्वेलः सर्वतः प्लावयन्महीम् 08240413 वर्धमानो महामेघैर्वर्षद्भिः समदृश्यत 08240421 ध्यायन्भगवदादेशं ददृशे नावमागताम् 08240423 तामारुरोह विप्रेन्द्रैरादायौषधिवीरुधः 08240431 तमूचुर्मुनयः प्रीता राजन्ध्यायस्व केशवम् 08240433 स वै नः सङ्कटादस्मादविता शं विधास्यति 08240441 सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन्महार्णवे 08240443 एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः 08240451 निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा 08240453 वरत्रेणाहिना तुष्टस्तुष्टाव मधुसूदनम् 08240460 श्रीराजोवाच 08240461 अनाद्यविद्योपहतात्मसंविदस्तन्मूलसंसारपरिश्रमातुराः 08240463 यदृच्छयोपसृता यमाप्नुयुर्विमुक्तिदो नः परमो गुरुर्भवान् 08240471 जनोऽबुधोऽयं निजकर्मबन्धनः सुखेच्छया कर्म समीहतेऽसुखम् 08240473 यत्सेवया तां विधुनोत्यसन्मतिं ग्रन्थिं स भिन्द्याद्धृदयं स नो गुरुः 08240481 यत्सेवयाग्नेरिव रुद्ररोदनं पुमान्विजह्यान्मलमात्मनस्तमः 08240483 भजेत वर्णं निजमेष सोऽव्ययो भूयात्स ईशः परमो गुरोर्गुरुः 08240491 न यत्प्रसादायुतभागलेशमन्ये च देवा गुरवो जनाः स्वयम् 08240493 कर्तुं समेताः प्रभवन्ति पुंसस्तमीश्वरं त्वां शरणं प्रपद्ये 08240501 अचक्षुरन्धस्य यथाग्रणीः कृतस्तथा जनस्याविदुषोऽबुधो गुरुः 08240503 त्वमर्कदृक्सर्वदृशां समीक्षणो वृतो गुरुर्नः स्वगतिं बुभुत्सताम् 08240511 जनो जनस्यादिशतेऽसतीं गतिं यया प्रपद्येत दुरत्ययं तमः 08240513 त्वं त्वव्ययं ज्ञानममोघमञ्जसा प्रपद्यते येन जनो निजं पदम् 08240521 त्वं सर्वलोकस्य सुहृत्प्रियेश्वरो ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः 08240523 तथापि लोको न भवन्तमन्धधीर्जानाति सन्तं हृदि बद्धकामः 08240531 तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय 08240533 छिन्ध्यर्थदीपैर्भगवन्वचोभिर्ग्रन्थीन्हृदय्यान्विवृणु स्वमोकः 08240540 श्रीशुक उवाच 08240541 इत्युक्तवन्तं नृपतिं भगवानादिपूरुषः 08240543 मत्स्यरूपी महाम्भोधौ विहरंस्तत्त्वमब्रवीत् 08240551 पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावतीम् 08240553 सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषतः 08240561 अश्रौषीदृषिभिः साकमात्मतत्त्वमसंशयम् 08240563 नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् 08240571 अतीतप्रलयापाय उत्थिताय स वेधसे 08240573 हत्वासुरं हयग्रीवं वेदान्प्रत्याहरद्धरिः 08240581 स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः 08240583 विष्णोः प्रसादात्कल्पेऽस्मिन्नासीद्वैवस्वतो मनुः 08240591 सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणः 08240593 संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् 08240601 अवतारं हरेर्योऽयं कीर्तयेदन्वहं नरः 08240603 सङ्कल्पास्तस्य सिध्यन्ति स याति परमां गतिम् 08240611 प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः 08240612 श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा 08240613 दितिजमकथयद्यो ब्रह्म सत्यव्रतानां 08240614 तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि 09010010 श्रीराजोवाच 09010011 मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे 09010012 वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च 09010021 योऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वरः 09010022 ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया 09010031 स वै विवस्वतः पुत्रो मनुरासीदिति श्रुतम् 09010032 त्वत्तस्तस्य सुताः प्रोक्ता इक्ष्वाकुप्रमुखा नृपाः 09010041 तेषां वंशं पृथग्ब्रह्मन्वंशानुचरितानि च 09010042 कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि नः 09010051 ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्च ये 09010052 तेषां नः पुण्यकीर्तीनां सर्वेषां वद विक्रमान् 09010060 श्रीसूत उवाच 09010061 एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् 09010062 पृष्टः प्रोवाच भगवाञ्छुकः परमधर्मवित् 09010070 श्रीशुक उवाच 09010071 श्रूयतां मानवो वंशः प्राचुर्येण परन्तप 09010072 न शक्यते विस्तरतो वक्तुं वर्षशतैरपि 09010081 परावरेषां भूतानामात्मा यः पुरुषः परः 09010082 स एवासीदिदं विश्वं कल्पान्तेऽन्यन्न किञ्चन 09010091 तस्य नाभेः समभवत्पद्मकोषो हिरण्मयः 09010092 तस्मिन्जज्ञे महाराज स्वयम्भूश्चतुराननः 09010101 मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यपः 09010102 दाक्षायण्यां ततोऽदित्यां विवस्वानभवत्सुतः 09010111 ततो मनुः श्राद्धदेवः संज्ञायामास भारत 09010112 श्रद्धायां जनयामास दश पुत्रान्स आत्मवान् 09010121 इक्ष्वाकुनृगशर्याति दिष्टधृष्टकरूषकान् 09010122 नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः 09010131 अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान्किल 09010132 मित्रावरुणयोरिष्टिं प्रजार्थमकरोद्विभुः 09010141 तत्र श्रद्धा मनोः पत्नी होतारं समयाचत 09010142 दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता 09010151 प्रेषितोऽध्वर्युणा होता व्यचरत्तत्समाहितः 09010152 गृहीते हविषि वाचा वषट्कारं गृणन्द्विजः 09010161 होतुस्तद्व्यभिचारेण कन्येला नाम साभवत् 09010162 तां विलोक्य मनुः प्राह नातितुष्टमना गुरुम् 09010171 भगवन्किमिदं जातं कर्म वो ब्रह्मवादिनाम् 09010172 विपर्ययमहो कष्टं मैवं स्याद्ब्रह्मविक्रिया 09010181 यूयं ब्रह्मविदो युक्तास्तपसा दग्धकिल्बिषाः 09010182 कुतः सङ्कल्पवैषम्यमनृतं विबुधेष्विव 09010191 निशम्य तद्वचस्तस्य भगवान्प्रपितामहः 09010192 होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् 09010201 एतत्सङ्कल्पवैषम्यं होतुस्ते व्यभिचारतः 09010202 तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा 09010211 एवं व्यवसितो राजन्भगवान्स महायशाः 09010212 अस्तौषीदादिपुरुषमिलायाः पुंस्त्वकाम्यया 09010221 तस्मै कामवरं तुष्टो भगवान्हरिरीश्वरः 09010222 ददाविलाभवत्तेन सुद्युम्नः पुरुषर्षभः 09010231 स एकदा महाराज विचरन्मृगयां वने 09010232 वृतः कतिपयामात्यैरश्वमारुह्य सैन्धवम् 09010241 प्रगृह्य रुचिरं चापं शरांश्च परमाद्भुतान् 09010242 दंशितोऽनुमृगं वीरो जगाम दिशमुत्तराम् 09010251 सुकुमारवनं मेरोरधस्तात्प्रविवेश ह 09010252 यत्रास्ते भगवाञ्छर्वो रममाणः सहोमया 09010261 तस्मिन्प्रविष्ट एवासौ सुद्युम्नः परवीरहा 09010262 अपश्यत्स्त्रियमात्मानमश्वं च वडवां नृप 09010271 तथा तदनुगाः सर्वे आत्मलिङ्गविपर्ययम् 09010272 दृष्ट्वा विमनसोऽभूवन्वीक्षमाणाः परस्परम् 09010280 श्रीराजोवाच 09010281 कथमेवं गुणो देशः केन वा भगवन्कृतः 09010282 प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि नः 09010290 श्रीशुक उवाच 09010291 एकदा गिरिशं द्रष्टुमृषयस्तत्र सुव्रताः 09010292 दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् 09010301 तान्विलोक्याम्बिका देवी विवासा व्रीडिता भृशम् 09010302 भर्तुरङ्कात्समुत्थाय नीवीमाश्वथ पर्यधात् 09010311 ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः 09010312 निवृत्ताः प्रययुस्तस्मान्नरनारायणाश्रमम् 09010321 तदिदं भगवानाह प्रियायाः प्रियकाम्यया 09010322 स्थानं यः प्रविशेदेतत्स वै योषिद्भवेदिति 09010331 तत ऊर्ध्वं वनं तद्वै पुरुषा वर्जयन्ति हि 09010332 सा चानुचरसंयुक्ता विचचार वनाद्वनम् 09010341 अथ तामाश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् 09010342 स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान्बुधः 09010351 सापि तं चकमे सुभ्रूः सोमराजसुतं पतिम् 09010352 स तस्यां जनयामास पुरूरवसमात्मजम् 09010361 एवं स्त्रीत्वमनुप्राप्तः सुद्युम्नो मानवो नृपः 09010362 सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम 09010371 स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः 09010372 सुद्युम्नस्याशयन्पुंस्त्वमुपाधावत शङ्करम् 09010381 तुष्टस्तस्मै स भगवानृषये प्रियमावहन् 09010382 स्वां च वाचमृतां कुर्वन्निदमाह विशाम्पते 09010391 मासं पुमान्स भविता मासं स्त्री तव गोत्रजः 09010392 इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् 09010401 आचार्यानुग्रहात्कामं लब्ध्वा पुंस्त्वं व्यवस्थया 09010402 पालयामास जगतीं नाभ्यनन्दन्स्म तं प्रजाः 09010411 तस्योत्कलो गयो राजन्विमलश्च त्रयः सुताः 09010412 दक्षिणापथराजानो बभूवुर्धर्मवत्सलाः 09010421 ततः परिणते काले प्रतिष्ठानपतिः प्रभुः 09010422 पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् 09020010 श्रीशुक उवाच 09020011 एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वतः सुते 09020012 पुत्रकामस्तपस्तेपे यमुनायां शतं समाः 09020021 ततोऽयजन्मनुर्देवमपत्यार्थं हरिं प्रभुम् 09020022 इक्ष्वाकुपूर्वजान्पुत्रान्लेभे स्वसदृशान्दश 09020031 पृषध्रस्तु मनोः पुत्रो गोपालो गुरुणा कृतः 09020032 पालयामास गा यत्तो रात्र्यां वीरासनव्रतः 09020041 एकदा प्राविशद्गोष्ठं शार्दूलो निशि वर्षति 09020042 शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे 09020051 एकां जग्राह बलवान्सा चुक्रोश भयातुरा 09020052 तस्यास्तु क्रन्दितं श्रुत्वा पृषध्रोऽनुससार ह 09020061 खड्गमादाय तरसा प्रलीनोडुगणे निशि 09020062 अजानन्नच्छिनोद्बभ्रोः शिरः शार्दूलशङ्कया 09020071 व्याघ्रोऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्ततः 09020072 निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् 09020081 मन्यमानो हतं व्याघ्रं पृषध्रः परवीरहा 09020082 अद्राक्षीत्स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः 09020091 तं शशाप कुलाचार्यः कृतागसमकामतः 09020092 न क्षत्रबन्धुः शूद्रस्त्वं कर्मणा भवितामुना 09020101 एवं शप्तस्तु गुरुणा प्रत्यगृह्णात्कृताञ्जलिः 09020102 अधारयद्व्रतं वीर ऊर्ध्वरेता मुनिप्रियम् 09020111 वासुदेवे भगवति सर्वात्मनि परेऽमले 09020112 एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत्समः 09020121 विमुक्तसङ्गः शान्तात्मा संयताक्षोऽपरिग्रहः 09020122 यदृच्छयोपपन्नेन कल्पयन्वृत्तिमात्मनः 09020131 आत्मन्यात्मानमाधाय ज्ञानतृप्तः समाहितः 09020132 विचचार महीमेतां जडान्धबधिराकृतिः 09020141 एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् 09020142 तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनिः 09020151 कविः कनीयान्विषयेषु निःस्पृहो विसृज्य राज्यं सह बन्धुभिर्वनम् 09020152 निवेश्य चित्ते पुरुषं स्वरोचिषं विवेश कैशोरवयाः परं गतः 09020161 करूषान्मानवादासन्कारूषाः क्षत्रजातयः 09020162 उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सलाः 09020171 धृष्टाद्धार्ष्टमभूत्क्षत्रं ब्रह्मभूयं गतं क्षितौ 09020172 नृगस्य वंशः सुमतिर्भूतज्योतिस्ततो वसुः 09020181 वसोः प्रतीकस्तत्पुत्र ओघवानोघवत्पिता 09020182 कन्या चौघवती नाम सुदर्शन उवाह ताम् 09020191 चित्रसेनो नरिष्यन्तादृक्षस्तस्य सुतोऽभवत् 09020192 तस्य मीढ्वांस्ततः पूर्ण इन्द्रसेनस्तु तत्सुतः 09020201 वीतिहोत्रस्त्विन्द्रसेनात्तस्य सत्यश्रवा अभूत् 09020202 उरुश्रवाः सुतस्तस्य देवदत्तस्ततोऽभवत् 09020211 ततोऽग्निवेश्यो भगवानग्निः स्वयमभूत्सुतः 09020212 कानीन इति विख्यातो जातूकर्ण्यो महानृषिः 09020221 ततो ब्रह्मकुलं जातमाग्निवेश्यायनं नृप 09020222 नरिष्यन्तान्वयः प्रोक्तो दिष्टवंशमतः शृणु 09020231 नाभागो दिष्टपुत्रोऽन्यः कर्मणा वैश्यतां गतः 09020232 भलन्दनः सुतस्तस्य वत्सप्रीतिर्भलन्दनात् 09020241 वत्सप्रीतेः सुतः प्रांशुस्तत्सुतं प्रमतिं विदुः 09020242 खनित्रः प्रमतेस्तस्माच्चाक्षुषोऽथ विविंशतिः 09020251 विविंशतेः सुतो रम्भः खनीनेत्रोऽस्य धार्मिकः 09020252 करन्धमो महाराज तस्यासीदात्मजो नृप 09020261 तस्यावीक्षित्सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् 09020262 संवर्तोऽयाजयद्यं वै महायोग्यङ्गिरःसुतः 09020271 मरुत्तस्य यथा यज्ञो न तथान्योऽस्ति कश्चन 09020272 सर्वं हिरण्मयं त्वासीद्यत्किञ्चिच्चास्य शोभनम् 09020281 अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः 09020282 मरुतः परिवेष्टारो विश्वेदेवाः सभासदः 09020291 मरुत्तस्य दमः पुत्रस्तस्यासीद्राज्यवर्धनः 09020292 सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नरः सुतः 09020301 तत्सुतः केवलस्तस्माद्धुन्धुमान्वेगवांस्ततः 09020302 बुधस्तस्याभवद्यस्य तृणबिन्दुर्महीपतिः 09020311 तं भेजेऽलम्बुषा देवी भजनीयगुणालयम् 09020312 वराप्सरा यतः पुत्राः कन्या चेलविलाभवत् 09020321 यस्यामुत्पादयामास विश्रवा धनदं सुतम् 09020322 प्रादाय विद्यां परमामृषिर्योगेश्वरः पितुः 09020331 विशालः शून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः 09020332 विशालो वंशकृद्राजा वैशालीं निर्ममे पुरीम् 09020341 हेमचन्द्रः सुतस्तस्य धूम्राक्षस्तस्य चात्मजः 09020342 तत्पुत्रात्संयमादासीत्कृशाश्वः सहदेवजः 09020351 कृशाश्वात्सोमदत्तोऽभूद्योऽश्वमेधैरिडस्पतिम् 09020352 इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम् 09020361 सौमदत्तिस्तु सुमतिस्तत्पुत्रो जनमेजयः 09020362 एते वैशालभूपालास्तृणबिन्दोर्यशोधराः 09030010 श्रीशुक उवाच 09030011 शर्यातिर्मानवो राजा ब्रह्मिष्ठः सम्बभूव ह 09030012 यो वा अङ्गिरसां सत्रे द्वितीयमहरूचिवान् 09030021 सुकन्या नाम तस्यासीत्कन्या कमललोचना 09030022 तया सार्धं वनगतो ह्यगमच्च्यवनाश्रमम् 09030031 सा सखीभिः परिवृता विचिन्वन्त्यङ्घ्रिपान्वने 09030032 वल्मीकरन्ध्रे ददृशे खद्योते इव ज्योतिषी 09030041 ते दैवचोदिता बाला ज्योतिषी कण्टकेन वै 09030042 अविध्यन्मुग्धभावेन सुस्रावासृक्ततो बहिः 09030051 शकृन्मूत्रनिरोधोऽभूत्सैनिकानां च तत्क्षणात् 09030052 राजर्षिस्तमुपालक्ष्य पुरुषान्विस्मितोऽब्रवीत् 09030061 अप्यभद्रं न युष्माभिर्भार्गवस्य विचेष्टितम् 09030062 व्यक्तं केनापि नस्तस्य कृतमाश्रमदूषणम् 09030071 सुकन्या प्राह पितरं भीता किञ्चित्कृतं मया 09030072 द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै 09030081 दुहितुस्तद्वचः श्रुत्वा शर्यातिर्जातसाध्वसः 09030082 मुनिं प्रसादयामास वल्मीकान्तर्हितं शनैः 09030091 तदभिप्रायमाज्ञाय प्रादाद्दुहितरं मुनेः 09030092 कृच्छ्रान्मुक्तस्तमामन्त्र्य पुरं प्रायात्समाहितः 09030101 सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् 09030102 प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभिः 09030111 कस्यचित्त्वथ कालस्य नासत्यावाश्रमागतौ 09030112 तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ 09030121 ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः 09030122 क्रियतां मे वयोरूपं प्रमदानां यदीप्सितम् 09030131 बाढमित्यूचतुर्विप्रमभिनन्द्य भिषक्तमौ 09030132 निमज्जतां भवानस्मिन्ह्रदे सिद्धविनिर्मिते 09030141 इत्युक्तो जरया ग्रस्त देहो धमनिसन्ततः 09030142 ह्रदं प्रवेशितोऽश्विभ्यां वलीपलितविग्रहः 09030151 पुरुषास्त्रय उत्तस्थुरपीव्या वनिताप्रियाः 09030152 पद्मस्रजः कुण्डलिनस्तुल्यरूपाः सुवाससः 09030161 तान्निरीक्ष्य वरारोहा सरूपान्सूर्यवर्चसः 09030162 अजानती पतिं साध्वी अश्विनौ शरणं ययौ 09030171 दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ 09030172 ऋषिमामन्त्र्य ययतुर्विमानेन त्रिविष्टपम् 09030181 यक्ष्यमाणोऽथ शर्यातिश्च्यवनस्याश्रमं गतः 09030182 ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम् 09030191 राजा दुहितरं प्राह कृतपादाभिवन्दनाम् 09030192 आशिषश्चाप्रयुञ्जानो नातिप्रीतिमना इव 09030201 चिकीर्षितं ते किमिदं पतिस्त्वया प्रलम्भितो लोकनमस्कृतो मुनिः 09030202 यत्त्वं जराग्रस्तमसत्यसम्मतं विहाय जारं भजसेऽमुमध्वगम् 09030211 कथं मतिस्तेऽवगतान्यथा सतां कुलप्रसूते कुलदूषणं त्विदम् 09030212 बिभर्षि जारं यदपत्रपा कुलं पितुश्च भर्तुश्च नयस्यधस्तमः 09030221 एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता 09030222 उवाच तात जामाता तवैष भृगुनन्दनः 09030231 शशंस पित्रे तत्सर्वं वयोरूपाभिलम्भनम् 09030232 विस्मितः परमप्रीतस्तनयां परिषस्वजे 09030241 सोमेन याजयन्वीरं ग्रहं सोमस्य चाग्रहीत् 09030242 असोमपोरप्यश्विनोश्च्यवनः स्वेन तेजसा 09030251 हन्तुं तमाददे वज्रं सद्यो मन्युरमर्षितः 09030252 सवज्रं स्तम्भयामास भुजमिन्द्रस्य भार्गवः 09030261 अन्वजानंस्ततः सर्वे ग्रहं सोमस्य चाश्विनोः 09030262 भिषजाविति यत्पूर्वं सोमाहुत्या बहिष्कृतौ 09030271 उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः 09030272 शर्यातेरभवन्पुत्रा आनर्ताद्रेवतोऽभवत् 09030281 सोऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् 09030282 आस्थितोऽभुङ्क्त विषयानानर्तादीनरिन्दम 09030291 तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् 09030292 ककुद्मी रेवतीं कन्यां स्वामादाय विभुं गतः 09030301 पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकमपावृतम् 09030302 आवर्तमाने गान्धर्वे स्थितोऽलब्धक्षणः क्षणम् 09030311 तदन्त आद्यमानम्य स्वाभिप्रायं न्यवेदयत् 09030312 तच्छ्रुत्वा भगवान्ब्रह्मा प्रहस्य तमुवाच ह 09030321 अहो राजन्निरुद्धास्ते कालेन हृदि ये कृताः 09030322 तत्पुत्रपौत्रनप्त्णां गोत्राणि च न शृण्महे 09030331 कालोऽभियातस्त्रिणव चतुर्युगविकल्पितः 09030332 तद्गच्छ देवदेवांशो बलदेवो महाबलः 09030341 कन्यारत्नमिदं राजन्नररत्नाय देहि भोः 09030342 भुवो भारावताराय भगवान्भूतभावनः 09030351 अवतीर्णो निजांशेन पुण्यश्रवणकीर्तनः 09030352 इत्यादिष्टोऽभिवन्द्याजं नृपः स्वपुरमागतः 09030353 त्यक्तं पुण्यजनत्रासाद्भ्रातृभिर्दिक्ष्ववस्थितैः 09030361 सुतां दत्त्वानवद्याङ्गीं बलाय बलशालिने 09030362 बदर्याख्यं गतो राजा तप्तुं नारायणाश्रमम् 09040010 श्रीशुक उवाच 09040011 नाभागो नभगापत्यं यं ततं भ्रातरः कविम् 09040012 यविष्ठं व्यभजन्दायं ब्रह्मचारिणमागतम् 09040021 भ्रातरोऽभाङ्क्त किं मह्यं भजाम पितरं तव 09040022 त्वां ममार्यास्तताभाङ्क्षुर्मा पुत्रक तदादृथाः 09040031 इमे अङ्गिरसः सत्रमासतेऽद्य सुमेधसः 09040032 षष्ठं षष्ठमुपेत्याहः कवे मुह्यन्ति कर्मणि 09040041 तांस्त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मनः 09040042 ते स्वर्यन्तो धनं सत्र परिशेषितमात्मनः 09040051 दास्यन्ति तेऽथ तानर्च्छ तथा स कृतवान्यथा 09040052 तस्मै दत्त्वा ययुः स्वर्गं ते सत्रपरिशेषणम् 09040061 तं कश्चित्स्वीकरिष्यन्तं पुरुषः कृष्णदर्शनः 09040062 उवाचोत्तरतोऽभ्येत्य ममेदं वास्तुकं वसु 09040071 ममेदमृषिभिर्दत्तमिति तर्हि स्म मानवः 09040072 स्यान्नौ ते पितरि प्रश्नः पृष्टवान्पितरं यथा 09040081 यज्ञवास्तुगतं सर्वमुच्छिष्टमृषयः क्वचित् 09040082 चक्रुर्हि भागं रुद्राय स देवः सर्वमर्हति 09040091 नाभागस्तं प्रणम्याह तवेश किल वास्तुकम् 09040092 इत्याह मे पिता ब्रह्मञ्छिरसा त्वां प्रसादये 09040101 यत्ते पितावदद्धर्मं त्वं च सत्यं प्रभाषसे 09040102 ददामि ते मन्त्रदृशो ज्ञानं ब्रह्म सनातनम् 09040111 गृहाण द्रविणं दत्तं मत्सत्रपरिशेषितम् 09040112 इत्युक्त्वान्तर्हितो रुद्रो भगवान्धर्मवत्सलः 09040121 य एतत्संस्मरेत्प्रातः सायं च सुसमाहितः 09040122 कविर्भवति मन्त्रज्ञो गतिं चैव तथात्मनः 09040131 नाभागादम्बरीषोऽभून्महाभागवतः कृती 09040132 नास्पृशद्ब्रह्मशापोऽपि यं न प्रतिहतः क्वचित् 09040140 श्रीराजोवाच 09040141 भगवन्छ्रोतुमिच्छामि राजर्षेस्तस्य धीमतः 09040142 न प्राभूद्यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः 09040150 श्रीशुक उवाच 09040151 अम्बरीषो महाभागः सप्तद्वीपवतीं महीम् 09040152 अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि 09040161 मेनेऽतिदुर्लभं पुंसां सर्वं तत्स्वप्नसंस्तुतम् 09040162 विद्वान्विभवनिर्वाणं तमो विशति यत्पुमान् 09040171 वासुदेवे भगवति तद्भक्तेषु च साधुषु 09040172 प्राप्तो भावं परं विश्वं येनेदं लोष्ट्रवत्स्मृतम् 09040181 स वै मनः कृष्णपदारविन्दयोर्वचांसि वैकुण्ठगुणानुवर्णने 09040182 करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये 09040191 मुकुन्दलिङ्गालयदर्शने दृशौ तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम् 09040192 घ्राणं च तत्पादसरोजसौरभे श्रीमत्तुलस्या रसनां तदर्पिते 09040201 पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेशपदाभिवन्दने 09040202 कामं च दास्ये न तु कामकाम्यया यथोत्तमश्लोकजनाश्रया रतिः 09040211 एवं सदा कर्मकलापमात्मनः परेऽधियज्ञे भगवत्यधोक्षजे 09040212 सर्वात्मभावं विदधन्महीमिमां तन्निष्ठविप्राभिहितः शशास ह 09040221 ईजेऽश्वमेधैरधियज्ञमीश्वरं महाविभूत्योपचिताङ्गदक्षिणैः 09040222 ततैर्वसिष्ठासितगौतमादिभिर्धन्वन्यभिस्रोतमसौ सरस्वतीम् 09040231 यस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजो जनाः 09040232 तुल्यरूपाश्चानिमिषा व्यदृश्यन्त सुवाससः 09040241 स्वर्गो न प्रार्थितो यस्य मनुजैरमरप्रियः 09040242 शृण्वद्भिरुपगायद्भिरुत्तमश्लोकचेष्टितम् 09040251 संवर्धयन्ति यत्कामाः स्वाराज्यपरिभाविताः 09040252 दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यतः 09040261 स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिवः 09040262 स्वधर्मेण हरिं प्रीणन्सर्वान्कामान्शनैर्जहौ 09040271 गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमस्यन्दनवाजिवस्तुषु 09040272 अक्षय्यरत्नाभरणाम्बरादिष्वनन्तकोशेष्वकरोदसन्मतिम् 09040281 तस्मा अदाद्धरिश्चक्रं प्रत्यनीकभयावहम् 09040282 एकान्तभक्तिभावेन प्रीतो भक्ताभिरक्षणम् 09040291 आरिराधयिषुः कृष्णं महिष्या तुल्यशीलया 09040292 युक्तः सांवत्सरं वीरो दधार द्वादशीव्रतम् 09040301 व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः 09040302 स्नातः कदाचित्कालिन्द्यां हरिं मधुवनेऽर्चयत् 09040311 महाभिषेकविधिना सर्वोपस्करसम्पदा 09040312 अभिषिच्याम्बराकल्पैर्गन्धमाल्यार्हणादिभिः 09040321 तद्गतान्तरभावेन पूजयामास केशवम् 09040322 ब्राह्मणांश्च महाभागान्सिद्धार्थानपि भक्तितः 09040331 गवां रुक्मविषाणीनां रूप्याङ्घ्रीणां सुवाससाम् 09040332 पयःशीलवयोरूप वत्सोपस्करसम्पदाम् 09040341 प्राहिणोत्साधुविप्रेभ्यो गृहेषु न्यर्बुदानि षट् 09040342 भोजयित्वा द्विजानग्रे स्वाद्वन्नं गुणवत्तमम् 09040351 लब्धकामैरनुज्ञातः पारणायोपचक्रमे 09040352 तस्य तर्ह्यतिथिः साक्षाद्दुर्वासा भगवानभूत् 09040361 तमानर्चातिथिं भूपः प्रत्युत्थानासनार्हणैः 09040362 ययाचेऽभ्यवहाराय पादमूलमुपागतः 09040371 प्रतिनन्द्य स तां याच्ञां कर्तुमावश्यकं गतः 09040372 निममज्ज बृहद्ध्यायन्कालिन्दीसलिले शुभे 09040381 मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति 09040382 चिन्तयामास धर्मज्ञो द्विजैस्तद्धर्मसङ्कटे 09040391 ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे 09040392 यत्कृत्वा साधु मे भूयादधर्मो वा न मां स्पृशेत् 09040401 अम्भसा केवलेनाथ करिष्ये व्रतपारणम् 09040402 आहुरब्भक्षणं विप्रा ह्यशितं नाशितं च तत् 09040411 इत्यपः प्राश्य राजर्षिश्चिन्तयन्मनसाच्युतम् 09040412 प्रत्यचष्ट कुरुश्रेष्ठ द्विजागमनमेव सः 09040421 दुर्वासा यमुनाकूलात्कृतावश्यक आगतः 09040422 राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया 09040431 मन्युना प्रचलद्गात्रो भ्रुकुटीकुटिलाननः 09040432 बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत 09040441 अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत 09040442 धर्मव्यतिक्रमं विष्णोरभक्तस्येशमानिनः 09040451 यो मामतिथिमायातमातिथ्येन निमन्त्र्य च 09040452 अदत्त्वा भुक्तवांस्तस्य सद्यस्ते दर्शये फलम् 09040461 एवं ब्रुवाण उत्कृत्य जटां रोषप्रदीपितः 09040462 तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् 09040471 तामापतन्तीं ज्वलतीमसिहस्तां पदा भुवम् 09040472 वेपयन्तीं समुद्वीक्ष्य न चचाल पदान्नृपः 09040481 प्राग्दिष्टं भृत्यरक्षायां पुरुषेण महात्मना 09040482 ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावकः 09040491 तदभिद्रवदुद्वीक्ष्य स्वप्रयासं च निष्फलम् 09040492 दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया 09040501 तमन्वधावद्भगवद्रथाङ्गं दावाग्निरुद्धूतशिखो यथाहिम् 09040502 तथानुषक्तं मुनिरीक्षमाणो गुहां विविक्षुः प्रससार मेरोः 09040511 दिशो नभः क्ष्मां विवरान्समुद्रान्लोकान्सपालांस्त्रिदिवं गतः सः 09040512 यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श 09040521 अलब्धनाथः स सदा कुतश्चित्सन्त्रस्तचित्तोऽरणमेषमाणः 09040522 देवं विरिञ्चं समगाद्विधातस्त्राह्यात्मयोनेऽजिततेजसो माम् 09040530 श्रीब्रह्मोवाच 09040531 स्थानं मदीयं सहविश्वमेतत्क्रीडावसाने द्विपरार्धसंज्ञे 09040532 भ्रूभङ्गमात्रेण हि सन्दिधक्षोः कालात्मनो यस्य तिरोभविष्यति 09040541 अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्याः 09040542 सर्वे वयं यन्नियमं प्रपन्ना मूर्ध्न्यार्पितं लोकहितं वहामः 09040551 प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापितः 09040552 दुर्वासाः शरणं यातः शर्वं कैलासवासिनम् 09040560 श्रीशङ्कर उवाच 09040561 वयं न तात प्रभवाम भूम्नि यस्मिन्परेऽन्येऽप्यजजीवकोशाः 09040562 भवन्ति काले न भवन्ति हीदृशाः सहस्रशो यत्र वयं भ्रमामः 09040571 अहं सनत्कुमारश्च नारदो भगवानजः 09040572 कपिलोऽपान्तरतमो देवलो धर्म आसुरिः 09040581 मरीचिप्रमुखाश्चान्ये सिद्धेशाः पारदर्शनाः 09040582 विदाम न वयं सर्वे यन्मायां माययावृताः 09040591 तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि नः 09040592 तमेवं शरणं याहि हरिस्ते शं विधास्यति 09040601 ततो निराशो दुर्वासाः पदं भगवतो ययौ 09040602 वैकुण्ठाख्यं यदध्यास्ते श्रीनिवासः श्रिया सह 09040611 सन्दह्यमानोऽजितशस्त्रवह्निना तत्पादमूले पतितः सवेपथुः 09040612 आहाच्युतानन्त सदीप्सित प्रभो कृतागसं मावहि विश्वभावन 09040621 अजानता ते परमानुभावं कृतं मयाघं भवतः प्रियाणाम् 09040622 विधेहि तस्यापचितिं विधातर्मुच्येत यन्नाम्न्युदिते नारकोऽपि 09040630 श्रीभगवानुवाच 09040631 अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज 09040632 साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः 09040641 नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना 09040642 श्रियं चात्यन्तिकीं ब्रह्मन्येषां गतिरहं परा 09040651 ये दारागारपुत्राप्त प्राणान्वित्तमिमं परम् 09040652 हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे 09040661 मयि निर्बद्धहृदयाः साधवः समदर्शनाः 09040662 वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा 09040671 मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् 09040672 नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविप्लुतम् 09040681 साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् 09040682 मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि 09040691 उपायं कथयिष्यामि तव विप्र शृणुष्व तत् 09040692 अयं ह्यात्माभिचारस्ते यतस्तं याहि मा चिरम् 09040693 साधुषु प्रहितं तेजः प्रहर्तुः कुरुतेऽशिवम् 09040701 तपो विद्या च विप्राणां निःश्रेयसकरे उभे 09040702 ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा 09040711 ब्रह्मंस्तद्गच्छ भद्रं ते नाभागतनयं नृपम् 09040712 क्षमापय महाभागं ततः शान्तिर्भविष्यति 09050010 श्रीशुक उवाच 09050011 एवं भगवतादिष्टो दुर्वासाश्चक्रतापितः 09050012 अम्बरीषमुपावृत्य तत्पादौ दुःखितोऽग्रहीत् 09050021 तस्य सोद्यममावीक्ष्य पादस्पर्शविलज्जितः 09050022 अस्तावीत्तद्धरेरस्त्रं कृपया पीडितो भृशम् 09050030 अम्बरीष उवाच 09050031 त्वमग्निर्भगवान्सूर्यस्त्वं सोमो ज्योतिषां पतिः 09050032 त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च 09050041 सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय 09050042 सर्वास्त्रघातिन्विप्राय स्वस्ति भूया इडस्पते 09050051 त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञोऽखिलयज्ञभुक् 09050052 त्वं लोकपालः सर्वात्मा त्वं तेजः पौरुषं परम् 09050061 नमः सुनाभाखिलधर्मसेतवे ह्यधर्मशीलासुरधूमकेतवे 09050062 त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणे गृणे 09050071 त्वत्तेजसा धर्ममयेन संहृतं तमः प्रकाशश्च दृशो महात्मनाम् 09050072 दुरत्ययस्ते महिमा गिरां पते त्वद्रूपमेतत्सदसत्परावरम् 09050081 यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविष्टोऽजित दैत्यदानवम् 09050082 बाहूदरोर्वङ्घ्रिशिरोधराणि वृश्चन्नजस्रं प्रधने विराजसे 09050091 स त्वं जगत्त्राण खलप्रहाणये निरूपितः सर्वसहो गदाभृता 09050092 विप्रस्य चास्मत्कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हि नः 09050101 यद्यस्ति दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठितः 09050102 कुलं नो विप्रदैवं चेद्द्विजो भवतु विज्वरः 09050111 यदि नो भगवान्प्रीत एकः सर्वगुणाश्रयः 09050112 सर्वभूतात्मभावेन द्विजो भवतु विज्वरः 09050120 श्रीशुक उवाच 09050121 इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् 09050122 अशाम्यत्सर्वतो विप्रं प्रदहद्राजयाच्ञया 09050131 स मुक्तोऽस्त्राग्नितापेन दुर्वासाः स्वस्तिमांस्ततः 09050132 प्रशशंस तमुर्वीशं युञ्जानः परमाशिषः 09050140 दुर्वासा उवाच 09050141 अहो अनन्तदासानां महत्त्वं दृष्टमद्य मे 09050142 कृतागसोऽपि यद्राजन्मङ्गलानि समीहसे 09050151 दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् 09050152 यैः सङ्गृहीतो भगवान्सात्वतामृषभो हरिः 09050161 यन्नामश्रुतिमात्रेण पुमान्भवति निर्मलः 09050162 तस्य तीर्थपदः किं वा दासानामवशिष्यते 09050171 राजन्ननुगृहीतोऽहं त्वयातिकरुणात्मना 09050172 मदघं पृष्ठतः कृत्वा प्राणा यन्मेऽभिरक्षिताः 09050181 राजा तमकृताहारः प्रत्यागमनकाङ्क्षया 09050182 चरणावुपसङ्गृह्य प्रसाद्य समभोजयत् 09050191 सोऽशित्वादृतमानीतमातिथ्यं सार्वकामिकम् 09050192 तृप्तात्मा नृपतिं प्राह भुज्यतामिति सादरम् 09050201 प्रीतोऽस्म्यनुगृहीतोऽस्मि तव भागवतस्य वै 09050202 दर्शनस्पर्शनालापैरातिथ्येनात्ममेधसा 09050211 कर्मावदातमेतत्ते गायन्ति स्वःस्त्रियो मुहुः 09050212 कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम् 09050220 श्रीशुक उवाच 09050221 एवं सङ्कीर्त्य राजानं दुर्वासाः परितोषितः 09050222 ययौ विहायसामन्त्र्य ब्रह्मलोकमहइतुकम् 09050231 संवत्सरोऽत्यगात्तावद्यावता नागतो गतः 09050232 मुनिस्तद्दर्शनाकाङ्क्षो राजाब्भक्षो बभूव ह 09050241 गतेऽथ दुर्वाससि सोऽम्बरीषो द्विजोपयोगातिपवित्रमाहरत् 09050242 ऋषेर्विमोक्षं व्यसनं च वीक्ष्य मेने स्ववीर्यं च परानुभावम् 09050251 एवं विधानेकगुणः स राजा परात्मनि ब्रह्मणि वासुदेवे 09050252 क्रियाकलापैः समुवाह भक्तिं ययाविरिञ्च्यान्निरयांश्चकार 09050260 श्रीशुक उवाच 09050261 अथाम्बरीषस्तनयेषु राज्यं समानशीलेषु विसृज्य धीरः 09050262 वनं विवेशात्मनि वासुदेवे मनो दधद्ध्वस्तगुणप्रवाहः 09050271 इत्येतत्पुण्यमाख्यानमम्बरीषस्य भूपते 09050272 सङ्कीर्तयन्ननुध्यायन्भक्तो भगवतो भवेत् 09050281 अम्बरीषस्य चरितं ये शृण्वन्ति महात्मनः 09050282 मुक्तिं प्रयान्ति ते सर्वे भक्त्या विष्णोः प्रसादतः 09060010 श्रीशुक उवाच 09060011 विरूपः केतुमाञ्छम्भुरम्बरीषसुतास्त्रयः 09060012 विरूपात्पृषदश्वोऽभूत्तत्पुत्रस्तु रथीतरः 09060021 रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थितः 09060022 अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान् 09060031 एते क्षेत्रप्रसूता वै पुनस्त्वाङ्गिरसाः स्मृताः 09060032 रथीतराणां प्रवराः क्षेत्रोपेता द्विजातयः 09060041 क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः 09060042 तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः 09060051 तेषां पुरस्तादभवन्नार्यावर्ते नृपा नृप 09060052 पञ्चविंशतिः पश्चाच्च त्रयो मध्येऽपरेऽन्यतः 09060061 स एकदाष्टकाश्राद्धे इक्ष्वाकुः सुतमादिशत् 09060062 मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् 09060071 तथेति स वनं गत्वा मृगान्हत्वा क्रियार्हणान् 09060072 श्रान्तो बुभुक्षितो वीरः शशं चाददपस्मृतिः 09060081 शेषं निवेदयामास पित्रे तेन च तद्गुरुः 09060082 चोदितः प्रोक्षणायाह दुष्टमेतदकर्मकम् 09060091 ज्ञात्वा पुत्रस्य तत्कर्म गुरुणाभिहितं नृपः 09060092 देशान्निःसारयामास सुतं त्यक्तविधिं रुषा 09060101 स तु विप्रेण संवादं ज्ञापकेन समाचरन् 09060102 त्यक्त्वा कलेवरं योगी स तेनावाप यत्परम् 09060111 पितर्युपरतेऽभ्येत्य विकुक्षिः पृथिवीमिमाम् 09060112 शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः 09060121 पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः 09060122 ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः 09060131 कृतान्त आसीत्समरो देवानां सह दानवैः 09060132 पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः 09060141 वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः 09060142 वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः 09060151 स सन्नद्धो धनुर्दिव्यमादाय विशिखाञ्छितान् 09060152 स्तूयमानस्तमारुह्य युयुत्सुः ककुदि स्थितः 09060161 तेजसाप्यायितो विष्णोः पुरुषस्य महात्मनः 09060162 प्रतीच्यां दिशि दैत्यानां न्यरुणत्त्रिदशैः पुरम् 09060171 तैस्तस्य चाभूत्प्रधनं तुमुलं लोमहर्षणम् 09060172 यमाय भल्लैरनयद्दैत्यानभिययुर्मृधे 09060181 तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम् 09060182 विसृज्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम् 09060191 जित्वा परं धनं सर्वं सस्त्रीकं वज्रपाणये 09060192 प्रत्ययच्छत्स राजर्षिरिति नामभिराहृतः 09060201 पुरञ्जयस्य पुत्रोऽभूदनेनास्तत्सुतः पृथुः 09060202 विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः 09060211 श्रावस्तस्तत्सुतो येन श्रावस्ती निर्ममे पुरी 09060212 बृहदश्वस्तु श्रावस्तिस्ततः कुवलयाश्वकः 09060221 यः प्रियार्थमुतङ्कस्य धुन्धुनामासुरं बली 09060222 सुतानामेकविंशत्या सहस्रैरहनद्वृतः 09060231 धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलुः 09060232 धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः 09060241 दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत 09060242 दृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुतः स्मृतः 09060251 बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् 09060252 युवनाश्वोऽभवत्तस्य सोऽनपत्यो वनं गतः 09060261 भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालवः 09060262 इष्टिं स्म वर्तयां चक्रुरैन्द्रीं ते सुसमाहिताः 09060271 राजा तद्यज्ञसदनं प्रविष्टो निशि तर्षितः 09060272 दृष्ट्वा शयानान्विप्रांस्तान्पपौ मन्त्रजलं स्वयम् 09060281 उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो 09060282 पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम् 09060291 राज्ञा पीतं विदित्वा वै ईश्वरप्रहितेन ते 09060292 ईश्वराय नमश्चक्रुरहो दैवबलं बलम् 09060301 ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् 09060302 युवनाश्वस्य तनयश्चक्रवर्ती जजान ह 09060311 कं धास्यति कुमारोऽयं स्तन्ये रोरूयते भृशम् 09060312 मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात् 09060321 न ममार पिता तस्य विप्रदेवप्रसादतः 09060322 युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात् 09060331 त्रसद्दस्युरितीन्द्रोऽङ्ग विदधे नाम यस्य वै 09060332 यस्मात्त्रसन्ति ह्युद्विग्ना दस्यवो रावणादयः 09060341 यौवनाश्वोऽथ मान्धाता चक्रवर्त्यवनीं प्रभुः 09060342 सप्तद्वीपवतीमेकः शशासाच्युततेजसा 09060351 ईजे च यज्ञं क्रतुभिरात्मविद्भूरिदक्षिणैः 09060352 सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् 09060361 द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विजः 09060362 धर्मो देशश्च कालश्च सर्वमेतद्यदात्मकम् 09060371 यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति 09060372 तत्सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते 09060381 शशबिन्दोर्दुहितरि बिन्दुमत्यामधान्नृपः 09060382 पुरुकुत्समम्बरीषं मुचुकुन्दं च योगिनम् 09060383 तेषां स्वसारः पञ्चाशत्सौभरिं वव्रिरे पतिम् 09060391 यमुनान्तर्जले मग्नस्तप्यमानः परं तपः 09060392 निर्वृतिं मीनराजस्य दृष्ट्वा मैथुनधर्मिणः 09060401 जातस्पृहो नृपं विप्रः कन्यामेकामयाचत 09060402 सोऽप्याह गृह्यतां ब्रह्मन्कामं कन्या स्वयंवरे 09060411 स विचिन्त्याप्रियं स्त्रीणां जरठोऽहमसन्मतः 09060412 वलीपलित एजत्क इत्यहं प्रत्युदाहृतः 09060421 साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम् 09060422 किं पुनर्मनुजेन्द्राणामिति व्यवसितः प्रभुः 09060431 मुनिः प्रवेशितः क्षत्रा कन्यान्तःपुरमृद्धिमत् 09060432 वृतः स राजकन्याभिरेकं पञ्चाशता वरः 09060441 तासां कलिरभूद्भूयांस्तदर्थेऽपोह्य सौहृदम् 09060442 ममानुरूपो नायं व इति तद्गतचेतसाम् 09060451 स बह्वृचस्ताभिरपारणीय तपःश्रियानर्घ्यपरिच्छदेषु 09060452 गृहेषु नानोपवनामलाम्भः सरःसु सौगन्धिककाननेषु 09060461 महार्हशय्यासनवस्त्रभूषण स्नानानुलेपाभ्यवहारमाल्यकैः 09060462 स्वलङ्कृतस्त्रीपुरुषेषु नित्यदा रेमेऽनुगायद्द्विजभृङ्गवन्दिषु 09060471 यद्गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपतिः 09060472 विस्मितः स्तम्भमजहात्सार्वभौमश्रियान्वितम् 09060481 एवं गृहेष्वभिरतो विषयान्विविधैः सुखैः 09060482 सेवमानो न चातुष्यदाज्यस्तोकैरिवानलः 09060491 स कदाचिदुपासीन आत्मापह्नवमात्मनः 09060492 ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम् 09060501 अहो इमं पश्यत मे विनाशं तपस्विनः सच्चरितव्रतस्य 09060502 अन्तर्जले वारिचरप्रसङ्गात्प्रच्यावितं ब्रह्म चिरं धृतं यत् 09060511 सङ्गं त्यजेत मिथुनव्रतीनां मुमुक्षुः 09060512 सर्वात्मना न विसृजेद्बहिरिन्द्रियाणि 09060513 एकश्चरन्रहसि चित्तमनन्त ईशे 09060514 युञ्जीत तद्व्रतिषु साधुषु चेत्प्रसङ्गः 09060521 एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात् 09060522 पञ्चाशदासमुत पञ्चसहस्रसर्गः 09060523 नान्तं व्रजाम्युभयकृत्यमनोरथानां 09060524 मायागुणैर्हृतमतिर्विषयेऽर्थभावः 09060531 एवं वसन्गृहे कालं विरक्तो न्यासमास्थितः 09060532 वनं जगामानुययुस्तत्पत्न्यः पतिदेवताः 09060541 तत्र तप्त्वा तपस्तीक्ष्णमात्मदर्शनमात्मवान् 09060542 सहैवाग्निभिरात्मानं युयोज परमात्मनि 09060551 ताः स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् 09060552 अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिषः 09070010 श्रीशुक उवाच 09070011 मान्धातुः पुत्रप्रवरो योऽम्बरीषः प्रकीर्तितः 09070012 पितामहेन प्रवृतो यौवनाश्वस्तु तत्सुतः 09070013 हारीतस्तस्य पुत्रोऽभून्मान्धातृप्रवरा इमे 09070021 नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगैः 09070022 तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया 09070031 गन्धर्वानवधीत्तत्र वध्यान्वै विष्णुशक्तिधृक् 09070032 नागाल्लब्धवरः सर्पादभयं स्मरतामिदम् 09070041 त्रसद्दस्युः पौरुकुत्सो योऽनरण्यस्य देहकृत् 09070042 हर्यश्वस्तत्सुतस्तस्मात्प्रारुणोऽथ त्रिबन्धनः 09070051 तस्य सत्यव्रतः पुत्रस्त्रिशङ्कुरिति विश्रुतः 09070052 प्राप्तश्चाण्डालतां शापाद्गुरोः कौशिकतेजसा 09070061 सशरीरो गतः स्वर्गमद्यापि दिवि दृश्यते 09070062 पातितोऽवाक्षिरा देवैस्तेनैव स्तम्भितो बलात् 09070071 त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः 09070072 यन्निमित्तमभूद्युद्धं पक्षिणोर्बहुवार्षिकम् 09070081 सोऽनपत्यो विषण्णात्मा नारदस्योपदेशतः 09070082 वरुणं शरणं यातः पुत्रो मे जायतां प्रभो 09070091 यदि वीरो महाराज तेनैव त्वां यजे इति 09070092 तथेति वरुणेनास्य पुत्रो जातस्तु रोहितः 09070101 जातः सुतो ह्यनेनाङ्ग मां यजस्वेति सोऽब्रवीत् 09070102 यदा पशुर्निर्दशः स्यादथ मेध्यो भवेदिति 09070111 निर्दशे च स आगत्य यजस्वेत्याह सोऽब्रवीत् 09070112 दन्ताः पशोर्यज्जायेरन्नथ मेध्यो भवेदिति 09070121 दन्ता जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् 09070122 यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति 09070131 पशोर्निपतिता दन्ता यजस्वेत्याह सोऽब्रवीत् 09070132 यदा पशोः पुनर्दन्ता जायन्तेऽथ पशुः शुचिः 09070141 पुनर्जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् 09070142 सान्नाहिको यदा राजन्राजन्योऽथ पशुः शुचिः 09070151 इति पुत्रानुरागेण स्नेहयन्त्रितचेतसा 09070152 कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत 09070161 रोहितस्तदभिज्ञाय पितुः कर्म चिकीर्षितम् 09070162 प्राणप्रेप्सुर्धनुष्पाणिररण्यं प्रत्यपद्यत 09070171 पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् 09070172 रोहितो ग्राममेयाय तमिन्द्रः प्रत्यषेधत 09070181 भूमेः पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैः 09070182 रोहितायादिशच्छक्रः सोऽप्यरण्येऽवसत्समाम् 09070191 एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा 09070192 अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्रहा 09070201 षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम् 09070202 उपव्रजन्नजीगर्तादक्रीणान्मध्यमं सुतम् 09070211 शुनःशेफं पशुं पित्रे प्रदाय समवन्दत 09070212 ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः 09070221 मुक्तोदरोऽयजद्देवान्वरुणादीन्महत्कथः 09070222 विश्वामित्रोऽभवत्तस्मिन्होता चाध्वर्युरात्मवान् 09070231 जमदग्निरभूद्ब्रह्मा वसिष्ठोऽयास्यः सामगः 09070232 तस्मै तुष्टो ददाविन्द्रः शातकौम्भमयं रथम् 09070241 शुनःशेफस्य माहात्म्यमुपरिष्टात्प्रचक्ष्यते 09070242 सत्यं सारं धृतिं दृष्ट्वा सभार्यस्य च भूपतेः 09070251 विश्वामित्रो भृशं प्रीतो ददावविहतां गतिम् 09070252 मनः पृथिव्यां तामद्भिस्तेजसापोऽनिलेन तत् 09070261 खे वायुं धारयंस्तच्च भूतादौ तं महात्मनि 09070262 तस्मिन्ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् 09070271 हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा 09070272 अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धनः 09080010 श्रीशुक उवाच 09080011 हरितो रोहितसुतश्चम्पस्तस्माद्विनिर्मिता 09080012 चम्पापुरी सुदेवोऽतो विजयो यस्य चात्मजः 09080021 भरुकस्तत्सुतस्तस्माद्वृकस्तस्यापि बाहुकः 09080022 सोऽरिभिर्हृतभू राजा सभार्यो वनमाविशत् 09080031 वृद्धं तं पञ्चतां प्राप्तं महिष्यनुमरिष्यती 09080032 और्वेण जानतात्मानं प्रजावन्तं निवारिता 09080041 आज्ञायास्यै सपत्नीभिर्गरो दत्तोऽन्धसा सह 09080042 सह तेनैव सञ्जातः सगराख्यो महायशाः 09080051 सगरश्चक्रवर्त्यासीत्सागरो यत्सुतैः कृतः 09080052 यस्तालजङ्घान्यवनाञ्छकान्हैहयबर्बरान् 09080061 नावधीद्गुरुवाक्येन चक्रे विकृतवेषिणः 09080062 मुण्डाञ्छ्मश्रुधरान्कांश्चिन्मुक्तकेशार्धमुण्डितान् 09080071 अनन्तर्वाससः कांश्चिदबहिर्वाससोऽपरान् 09080072 सोऽश्वमेधैरयजत सर्ववेदसुरात्मकम् 09080081 और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् 09080082 तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः 09080091 सुमत्यास्तनया दृप्ताः पितुरादेशकारिणः 09080092 हयमन्वेषमाणास्ते समन्तान्न्यखनन्महीम् 09080101 प्रागुदीच्यां दिशि हयं ददृशुः कपिलान्तिके 09080102 एष वाजिहरश्चौर आस्ते मीलितलोचनः 09080111 हन्यतां हन्यतां पाप इति षष्टिसहस्रिणः 09080112 उदायुधा अभिययुरुन्मिमेष तदा मुनिः 09080121 स्वशरीराग्निना तावन्महेन्द्रहृतचेतसः 09080122 महद्व्यतिक्रमहता भस्मसादभवन्क्षणात् 09080131 न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति सत्त्वधामनि 09080132 कथं तमो रोषमयं विभाव्यते जगत्पवित्रात्मनि खे रजो भुवः 09080141 यस्येरिता साङ्ख्यमयी दृढेह नौर्यया मुमुक्षुस्तरते दुरत्ययम् 09080142 भवार्णवं मृत्युपथं विपश्चितः परात्मभूतस्य कथं पृथङ्मतिः 09080151 योऽसमञ्जस इत्युक्तः स केशिन्या नृपात्मजः 09080152 तस्य पुत्रोऽंशुमान्नाम पितामहहिते रतः 09080161 असमञ्जस आत्मानं दर्शयन्नसमञ्जसम् 09080162 जातिस्मरः पुरा सङ्गाद्योगी योगाद्विचालितः 09080171 आचरन्गर्हितं लोके ज्ञातीनां कर्म विप्रियम् 09080172 सरय्वां क्रीडतो बालान्प्रास्यदुद्वेजयञ्जनम् 09080181 एवं वृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै 09080182 योगैश्वर्येण बालांस्तान्दर्शयित्वा ततो ययौ 09080191 अयोध्यावासिनः सर्वे बालकान्पुनरागतान् 09080192 दृष्ट्वा विसिस्मिरे राजन्राजा चाप्यन्वतप्यत 09080201 अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ 09080202 पितृव्यखातानुपथं भस्मान्ति ददृशे हयम् 09080211 तत्रासीनं मुनिं वीक्ष्य कपिलाख्यमधोक्षजम् 09080212 अस्तौत्समाहितमनाः प्राञ्जलिः प्रणतो महान् 09080220 अंशुमानुवाच 09080221 न पश्यति त्वां परमात्मनोऽजनो न बुध्यतेऽद्यापि समाधियुक्तिभिः 09080222 कुतोऽपरे तस्य मनःशरीरधी विसर्गसृष्टा वयमप्रकाशाः 09080231 ये देहभाजस्त्रिगुणप्रधाना गुणान्विपश्यन्त्युत वा तमश्च 09080232 यन्मायया मोहितचेतसस्त्वां विदुः स्वसंस्थं न बहिःप्रकाशाः 09080241 तं त्वां अहं ज्ञानघनं स्वभाव प्रध्वस्तमायागुणभेदमोहैः 09080242 सनन्दनाद्यैर्मुनिभिर्विभाव्यं कथं विमूढः परिभावयामि 09080251 प्रशान्त मायागुणकर्मलिङ्गमनामरूपं सदसद्विमुक्तम् 09080252 ज्ञानोपदेशाय गृहीतदेहं नमामहे त्वां पुरुषं पुराणम् 09080261 त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु 09080262 भ्रमन्ति कामलोभेर्ष्या मोहविभ्रान्तचेतसः 09080271 अद्य नः सर्वभूतात्मन्कामकर्मेन्द्रियाशयः 09080272 मोहपाशो दृढश्छिन्नो भगवंस्तव दर्शनात् 09080280 श्रीशुक उवाच 09080281 इत्थं गीतानुभावस्तं भगवान्कपिलो मुनिः 09080282 अंशुमन्तमुवाचेदमनुग्राह्य धिया नृप 09080290 श्रीभगवानुवाच 09080291 अश्वोऽयं नीयतां वत्स पितामहपशुस्तव 09080292 इमे च पितरो दग्धा गङ्गाम्भोऽर्हन्ति नेतरत् 09080301 तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् 09080302 सगरस्तेन पशुना यज्ञशेषं समापयत् 09080311 राज्यमंशुमते न्यस्य निःस्पृहो मुक्तबन्धनः 09080312 और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् 09090010 श्रीशुक उवाच 09090011 अंशुमांश्च तपस्तेपे गङ्गानयनकाम्यया 09090012 कालं महान्तं नाशक्नोत्ततः कालेन संस्थितः 09090021 दिलीपस्तत्सुतस्तद्वदशक्तः कालमेयिवान् 09090022 भगीरथस्तस्य सुतस्तेपे स सुमहत्तपः 09090031 दर्शयामास तं देवी प्रसन्ना वरदास्मि ते 09090032 इत्युक्तः स्वमभिप्रायं शशंसावनतो नृपः 09090041 कोऽपि धारयिता वेगं पतन्त्या मे महीतले 09090042 अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम् 09090051 किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम् 09090052 मृजामि तदघं क्वाहं राजंस्तत्र विचिन्त्यताम् 09090060 श्रीभगीरथ उवाच 09090061 साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोकपावनाः 09090062 हरन्त्यघं तेऽङ्गसङ्गात्तेष्वास्ते ह्यघभिद्धरिः 09090071 धारयिष्यति ते वेगं रुद्रस्त्वात्मा शरीरिणाम् 09090072 यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु 09090081 इत्युक्त्वा स नृपो देवं तपसातोषयच्छिवम् 09090082 कालेनाल्पीयसा राजंस्तस्येशश्चाश्वतुष्यत 09090091 तथेति राज्ञाभिहितं सर्वलोकहितः शिवः 09090092 दधारावहितो गङ्गां पादपूतजलां हरेः 09090101 भगीरथः स राजर्षिर्निन्ये भुवनपावनीम् 09090102 यत्र स्वपित्णां देहा भस्मीभूताः स्म शेरते 09090111 रथेन वायुवेगेन प्रयान्तमनुधावती 09090112 देशान्पुनन्ती निर्दग्धानासिञ्चत्सगरात्मजान् 09090121 यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि 09090122 सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः 09090131 भस्मीभूताङ्गसङ्गेन स्वर्याताः सगरात्मजाः 09090132 किं पुनः श्रद्धया देवीं सेवन्ते ये धृतव्रताः 09090141 न ह्येतत्परमाश्चर्यं स्वर्धुन्या यदिहोदितम् 09090142 अनन्तचरणाम्भोज प्रसूताया भवच्छिदः 09090151 सन्निवेश्य मनो यस्मिञ्छ्रद्धया मुनयोऽमलाः 09090152 त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम् 09090161 श्रुतो भगीरथाज्जज्ञे तस्य नाभोऽपरोऽभवत् 09090162 सिन्धुद्वीपस्ततस्तस्मादयुतायुस्ततोऽभवत् 09090171 ऋतूपर्णो नलसखो योऽश्वविद्यामयान्नलात् 09090172 दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतम् 09090181 ततः सुदासस्तत्पुत्रो दमयन्तीपतिर्नृपः 09090182 आहुर्मित्रसहं यं वै कल्माषाङ्घ्रिमुत क्वचित् 09090183 वसिष्ठशापाद्रक्षोऽभूदनपत्यः स्वकर्मणा 09090190 श्रीराजोवाच 09090191 किं निमित्तो गुरोः शापः सौदासस्य महात्मनः 09090192 एतद्वेदितुमिच्छामः कथ्यतां न रहो यदि 09090200 श्रीशुक उवाच 09090201 सौदासो मृगयां किञ्चिच्चरन्रक्षो जघान ह 09090202 मुमोच भ्रातरं सोऽथ गतः प्रतिचिकीर्षया 09090211 सञ्चिन्तयन्नघं राज्ञः सूदरूपधरो गृहे 09090212 गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम् 09090221 परिवेक्ष्यमाणं भगवान्विलोक्याभक्ष्यमञ्जसा 09090222 राजानमशपत्क्रुद्धो रक्षो ह्येवं भविष्यसि 09090231 रक्षःकृतं तद्विदित्वा चक्रे द्वादशवार्षिकम् 09090232 सोऽप्यपोऽञ्जलिमादाय गुरुं शप्तुं समुद्यतः 09090241 वारितो मदयन्त्यापो रुशतीः पादयोर्जहौ 09090242 दिशः खमवनीं सर्वं पश्यञ्जीवमयं नृपः 09090251 राक्षसं भावमापन्नः पादे कल्माषतां गतः 09090252 व्यवायकाले ददृशे वनौकोदम्पती द्विजौ 09090261 क्षुधार्तो जगृहे विप्रं तत्पत्न्याहाकृतार्थवत् 09090262 न भवान्राक्षसः साक्षादिक्ष्वाकूणां महारथः 09090271 मदयन्त्याः पतिर्वीर नाधर्मं कर्तुमर्हसि 09090272 देहि मेऽपत्यकामाया अकृतार्थं पतिं द्विजम् 09090281 देहोऽयं मानुषो राजन्पुरुषस्याखिलार्थदः 09090282 तस्मादस्य वधो वीर सर्वार्थवध उच्यते 09090291 एष हि ब्राह्मणो विद्वांस्तपःशीलगुणान्वितः 09090292 आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् 09090293 सर्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणैः 09090301 सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद्विभो 09090302 कथमर्हति धर्मज्ञ वधं पितुरिवात्मजः 09090311 तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः 09090312 कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान् 09090321 यद्ययं क्रियते भक्ष्यस्तर्हि मां खाद पूर्वतः 09090322 न जीविष्ये विना येन क्षणं च मृतकं यथा 09090331 एवं करुणभाषिण्या विलपन्त्या अनाथवत् 09090332 व्याघ्रः पशुमिवाखादत्सौदासः शापमोहितः 09090341 ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् 09090342 शोचन्त्यात्मानमुर्वीशमशपत्कुपिता सती 09090351 यस्मान्मे भक्षितः पाप कामार्तायाः पतिस्त्वया 09090352 तवापि मृत्युराधानादकृतप्रज्ञ दर्शितः 09090361 एवं मित्रसहं शप्त्वा पतिलोकपरायणा 09090362 तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर्गतिं गता 09090371 विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः 09090372 विज्ञाप्य ब्राह्मणीशापं महिष्या स निवारितः 09090381 अत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजाः 09090382 वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात् 09090391 सा वै सप्त समा गर्भमबिभ्रन्न व्यजायत 09090392 जघ्नेऽश्मनोदरं तस्याः सोऽश्मकस्तेन कथ्यते 09090401 अश्मकाद्बालिको जज्ञे यः स्त्रीभिः परिरक्षितः 09090402 नारीकवच इत्युक्तो निःक्षत्रे मूलकोऽभवत् 09090411 ततो दशरथस्तस्मात्पुत्र ऐडविडिस्ततः 09090412 राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्यभूत् 09090421 यो देवैरर्थितो दैत्यानवधीद्युधि दुर्जयः 09090422 मुहूर्तमायुर्ज्ञात्वैत्य स्वपुरं सन्दधे मनः 09090431 न मे ब्रह्मकुलात्प्राणाः कुलदैवान्न चात्मजाः 09090432 न श्रियो न मही राज्यं न दाराश्चातिवल्लभाः 09090441 न बाल्येऽपि मतिर्मह्यमधर्मे रमते क्वचित् 09090442 नापश्यमुत्तमश्लोकादन्यत्किञ्चन वस्त्वहम् 09090451 देवैः कामवरो दत्तो मह्यं त्रिभुवनेश्वरैः 09090452 न वृणे तमहं कामं भूतभावनभावनः 09090461 ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम् 09090462 न विन्दन्ति प्रियं शश्वदात्मानं किमुतापरे 09090471 अथेशमायारचितेषु सङ्गं गुणेषु गन्धर्वपुरोपमेषु 09090472 रूढं प्रकृत्यात्मनि विश्वकर्तुर्भावेन हित्वा तमहं प्रपद्ये 09090481 इति व्यवसितो बुद्ध्या नारायणगृहीतया 09090482 हित्वान्यभावमज्ञानं ततः स्वं भावमास्थितः 09090491 यत्तद्ब्रह्म परं सूक्ष्ममशून्यं शून्यकल्पितम् 09090492 भगवान्वासुदेवेति यं गृणन्ति हि सात्वताः 09100010 श्रीशुक उवाच 09100011 खट्वाङ्गाद्दीर्घबाहुश्च रघुस्तस्मात्पृथुश्रवाः 09100012 अजस्ततो महाराजस्तस्माद्दशरथोऽभवत् 09100021 तस्यापि भगवानेष साक्षाद्ब्रह्ममयो हरिः 09100022 अंशांशेन चतुर्धागात्पुत्रत्वं प्रार्थितः सुरैः 09100023 रामलक्ष्मणभरत शत्रुघ्ना इति संज्ञया 09100031 तस्यानुचरितं राजन्नृषिभिस्तत्त्वदर्शिभिः 09100032 श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः 09100041 गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियायाः 09100042 पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् 09100043 वैरूप्याच्छूर्पणख्याः प्रियविरहरुषारोपितभ्रूविजृम्भ 09100044 त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः कोसलेन्द्रोऽवतान्नः 09100051 विश्वामित्राध्वरे येन मारीचाद्या निशाचराः 09100052 पश्यतो लक्ष्मणस्यैव हता नैरृतपुङ्गवाः 09100061 यो लोकवीरसमितौ धनुरैशमुग्रं 09100062 सीतास्वयंवरगृहे त्रिशतोपनीतम् 09100063 आदाय बालगजलील इवेक्षुयष्टिं 09100064 सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये 09100071 जित्वानुरूपगुणशीलवयोऽङ्गरूपां 09100072 सीताभिधां श्रियमुरस्यभिलब्धमानाम् 09100073 मार्गे व्रजन्भृगुपतेर्व्यनयत्प्ररूढं 09100074 दर्पं महीमकृत यस्त्रिरराजबीजाम् 09100081 यः सत्यपाशपरिवीतपितुर्निदेशं 09100082 स्त्रैणस्य चापि शिरसा जगृहे सभार्यः 09100083 राज्यं श्रियं प्रणयिनः सुहृदो निवासं 09100084 त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्गः 09100091 रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धेस् 09100092 तस्याः खरत्रिशिरदूषणमुख्यबन्धून् 09100093 जघ्ने चतुर्दशसहस्रमपारणीय 09100094 कोदण्डपाणिरटमान उवास कृच्छ्रम् 09100101 सीताकथाश्रवणदीपितहृच्छयेन 09100102 सृष्टं विलोक्य नृपते दशकन्धरेण 09100103 जघ्नेऽद्भुतैणवपुषाश्रमतोऽपकृष्टो 09100104 मारीचमाशु विशिखेन यथा कमुग्रः 09100111 रक्षोऽधमेन वृकवद्विपिनेऽसमक्षं 09100112 वैदेहराजदुहितर्यपयापितायाम् 09100113 भ्रात्रा वने कृपणवत्प्रियया वियुक्तः 09100114 स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार 09100121 दग्ध्वात्मकृत्यहतकृत्यमहन्कबन्धं 09100122 सख्यं विधाय कपिभिर्दयितागतिं तैः 09100123 बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यैर् 09100124 वेलामगात्स मनुजोऽजभवार्चिताङ्घ्रिः 09100131 यद्रोषविभ्रमविवृत्तकटाक्षपात 09100132 सम्भ्रान्तनक्रमकरो भयगीर्णघोषः 09100133 सिन्धुः शिरस्यर्हणं परिगृह्य रूपी 09100134 पादारविन्दमुपगम्य बभाष एतत् 09100141 न त्वां वयं जडधियो नु विदाम भूमन् 09100142 कूटस्थमादिपुरुषं जगतामधीशम् 09100143 यत्सत्त्वतः सुरगणा रजसः प्रजेशा 09100144 मन्योश्च भूतपतयः स भवान्गुणेशः 09100151 कामं प्रयाहि जहि विश्रवसोऽवमेहं 09100152 त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् 09100153 बध्नीहि सेतुमिह ते यशसो वितत्यै 09100154 गायन्ति दिग्विजयिनो यमुपेत्य भूपाः 09100161 बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः 09100162 सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः 09100163 सुग्रीवनीलहनुमत्प्रमुखैरनीकैर् 09100164 लङ्कां विभीषणदृशाविशदग्रदग्धाम् 09100171 सा वानरेन्द्रबलरुद्धविहारकोष्ठ 09100172 श्रीद्वारगोपुरसदोवलभीविटङ्का 09100173 निर्भज्यमानधिषणध्वजहेमकुम्भ 09100174 शृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा 09100181 रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ 09100182 धूम्राक्षदुर्मुखसुरान्तकनरान्तकादीन् 09100183 पुत्रं प्रहस्तमतिकायविकम्पनादीन् 09100184 सर्वानुगान्समहिनोदथ कुम्भकर्णम् 09100191 तां यातुधानपृतनामसिशूलचाप 09100192 प्रासर्ष्टिशक्तिशरतोमरखड्गदुर्गाम् 09100193 सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद 09100194 नीलाङ्गदर्क्षपनसादिभिरन्वितोऽगात् 09100201 तेऽनीकपा रघुपतेरभिपत्य सर्वे 09100202 द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः 09100203 जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्याः 09100204 सीताभिमर्षहतमङ्गलरावणेशान् 09100211 रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट 09100212 आरुह्य यानकमथाभिससार रामम् 09100213 स्वःस्यन्दने द्युमति मातलिनोपनीते 09100214 विभ्राजमानमहनन्निशितैः क्षुरप्रैः 09100221 रामस्तमाह पुरुषादपुरीष यन्नः 09100222 कान्तासमक्षमसतापहृता श्ववत्ते 09100223 त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य 09100224 यच्छामि काल इव कर्तुरलङ्घ्यवीर्यः 09100231 एवं क्षिपन्धनुषि सन्धितमुत्ससर्ज 09100232 बाणं स वज्रमिव तद्धृदयं बिभेद 09100233 सोऽसृग्वमन्दशमुखैर्न्यपतद्विमानाद् 09100234 धाहेति जल्पति जने सुकृतीव रिक्तः 09100241 ततो निष्क्रम्य लङ्काया यातुधान्यः सहस्रशः 09100242 मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन् 09100251 स्वान्स्वान्बन्धून्परिष्वज्य लक्ष्मणेषुभिरर्दितान् 09100252 रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना 09100261 हा हताः स्म वयं नाथ लोकरावण रावण 09100262 कं यायाच्छरणं लङ्का त्वद्विहीना परार्दिता 09100271 न वै वेद महाभाग भवान्कामवशं गतः 09100272 तेजोऽनुभावं सीताया येन नीतो दशामिमाम् 09100281 कृतैषा विधवा लङ्का वयं च कुलनन्दन 09100282 देहः कृतोऽन्नं गृध्राणामात्मा नरकहेतवे 09100290 श्रीशुक उवाच 09100291 स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः 09100292 पितृमेधविधानेन यदुक्तं साम्परायिकम् 09100301 ततो ददर्श भगवानशोकवनिकाश्रमे 09100302 क्षामां स्वविरहव्याधिं शिंशपामूलमाश्रिताम् 09100311 रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत 09100312 आत्मसन्दर्शनाह्लाद विकसन्मुखपङ्कजाम् 09100321 आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः 09100322 विभीषणाय भगवान्दत्त्वा रक्षोगणेशताम् 09100331 लङ्कामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम् 09100332 अवकीर्यमाणः सुकुसुमैर्लोकपालार्पितैः पथि 09100341 उपगीयमानचरितः शतधृत्यादिभिर्मुदा 09100342 गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् 09100351 महाकारुणिकोऽतप्यज्जटिलं स्थण्डिलेशयम् 09100352 भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः 09100361 पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् 09100362 नन्दिग्रामात्स्वशिबिराद्गीतवादित्रनिःस्वनैः 09100371 ब्रह्मघोषेण च मुहुः पठद्भिर्ब्रह्मवादिभिः 09100372 स्वर्णकक्षपताकाभिर्हैमैश्चित्रध्वजै रथैः 09100381 सदश्वै रुक्मसन्नाहैर्भटैः पुरटवर्मभिः 09100382 श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगैः 09100391 पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च 09100392 पादयोर्न्यपतत्प्रेम्णा प्रक्लिन्नहृदयेक्षणः 09100401 पादुके न्यस्य पुरतः प्राञ्जलिर्बाष्पलोचनः 09100402 तमाश्लिष्य चिरं दोर्भ्यां स्नापयन्नेत्रजैर्जलैः 09100411 रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमाः 09100412 तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः 09100421 धुन्वन्त उत्तरासङ्गान्पतिं वीक्ष्य चिरागतम् 09100422 उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा 09100431 पादुके भरतोऽगृह्णाच्चामरव्यजनोत्तमे 09100432 विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः 09100441 धनुर्निषङ्गाञ्छत्रुघ्नः सीता तीर्थकमण्डलुम् 09100442 अबिभ्रदङ्गदः खड्गं हैमं चर्मर्क्षराण्नृप 09100451 पुष्पकस्थो नुतः स्त्रीभिः स्तूयमानश्च वन्दिभिः 09100452 विरेजे भगवान्राजन्ग्रहैश्चन्द्र इवोदितः 09100461 भ्रात्राभिनन्दितः सोऽथ सोत्सवां प्राविशत्पुरीम् 09100462 प्रविश्य राजभवनं गुरुपत्नीः स्वमातरम् 09100471 गुरून्वयस्यावरजान्पूजितः प्रत्यपूजयत् 09100472 वैदेही लक्ष्मणश्चैव यथावत्समुपेयतुः 09100481 पुत्रान्स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिताः 09100482 आरोप्याङ्केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः 09100491 जटा निर्मुच्य विधिवत्कुलवृद्धैः समं गुरुः 09100492 अभ्यषिञ्चद्यथैवेन्द्रं चतुःसिन्धुजलादिभिः 09100501 एवं कृतशिरःस्नानः सुवासाः स्रग्व्यलङ्कृतः 09100502 स्वलङ्कृतैः सुवासोभिर्भ्रातृभिर्भार्यया बभौ 09100511 अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः 09100512 प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः 09100513 जुगोप पितृवद्रामो मेनिरे पितरं च तम् 09100521 त्रेतायां वर्तमानायां कालः कृतसमोऽभवत् 09100522 रामे राजनि धर्मज्ञे सर्वभूतसुखावहे 09100531 वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः 09100532 सर्वे कामदुघा आसन्प्रजानां भरतर्षभ 09100541 नाधिव्याधिजराग्लानि दुःखशोकभयक्लमाः 09100542 मृत्युश्चानिच्छतां नासीद्रामे राजन्यधोक्षजे 09100551 एकपत्नीव्रतधरो राजर्षिचरितः शुचिः 09100552 स्वधर्मं गृहमेधीयं शिक्षयन्स्वयमाचरत् 09100561 प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती 09100562 भिया ह्रिया च भावज्ञा भर्तुः सीताहरन्मनः 09110010 श्रीशुक उवाच 09110011 भगवानात्मनात्मानं राम उत्तमकल्पकैः 09110012 सर्वदेवमयं देवमीजेऽथाचार्यवान्मखैः 09110021 होत्रेऽददाद्दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः 09110022 अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय सः 09110031 आचार्याय ददौ शेषां यावती भूस्तदन्तरा 09110032 अन्यमान इदं कृत्स्नं ब्राह्मणोऽर्हति निःस्पृहः 09110041 इत्ययं तदलङ्कार वासोभ्यामवशेषितः 09110042 तथा राज्ञ्यपि वैदेही सौमङ्गल्यावशेषिता 09110051 ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् 09110052 प्रीताः क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे 09110061 अप्रत्तं नस्त्वया किं नु भगवन्भुवनेश्वर 09110062 यन्नोऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा 09110071 नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे 09110072 उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्रये 09110081 कदाचिल्लोकजिज्ञासुर्गूढो रात्र्यामलक्षितः 09110082 चरन्वाचोऽशृणोद्रामो भार्यामुद्दिश्य कस्यचित् 09110091 नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगाम् 09110092 स्त्रैणो हि बिभृयात्सीतां रामो नाहं भजे पुनः 09110101 इति लोकाद्बहुमुखाद्दुराराध्यादसंविदः 09110102 पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् 09110111 अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ 09110112 कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनिः 09110121 अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ 09110122 तक्षः पुष्कल इत्यास्तां भरतस्य महीपते 09110131 सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य बभूवतुः 09110132 गन्धर्वान्कोटिशो जघ्ने भरतो विजये दिशाम् 09110141 तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् 09110142 शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसम् 09110143 हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् 09110151 मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता 09110152 ध्यायन्ती रामचरणौ विवरं प्रविवेश ह 09110161 तच्छ्रुत्वा भगवान्रामो रुन्धन्नपि धिया शुचः 09110162 स्मरंस्तस्या गुणांस्तांस्तान्नाशक्नोद्रोद्धुमीश्वरः 09110171 स्त्रीपुंप्रसङ्ग एतादृक्सर्वत्र त्रासमावहः 09110172 अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः 09110181 तत ऊर्ध्वं ब्रह्मचर्यं धार्यन्नजुहोत्प्रभुः 09110182 त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम् 09110191 स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकैः 09110192 स्वपादपल्लवं राम आत्मज्योतिरगात्ततः 09110201 नेदं यशो रघुपतेः सुरयाच्ञयात्त 09110202 लीलातनोरधिकसाम्यविमुक्तधाम्नः 09110203 रक्षोवधो जलधिबन्धनमस्त्रपूगैः 09110204 किं तस्य शत्रुहनने कपयः सहायाः 09110211 यस्यामलं नृपसदःसु यशोऽधुनापि 09110212 गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् 09110213 तं नाकपालवसुपालकिरीटजुष्ट 09110214 पादाम्बुजं रघुपतिं शरणं प्रपद्ये 09110221 स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा 09110222 कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः 09110231 पुरुषो रामचरितं श्रवणैरुपधारयन् 09110232 आनृशंस्यपरो राजन्कर्मबन्धैर्विमुच्यते 09110240 श्रीराजोवाच 09110241 कथं स भगवान्रामो भ्रात्न्वा स्वयमात्मनः 09110242 तस्मिन्वा तेऽन्ववर्तन्त प्रजाः पौराश्च ईश्वरे 09110250 श्रीबादरायणिरुवाच 09110251 अथादिशद्दिग्विजये भ्रातंस्त्रिभुवनेश्वरः 09110252 आत्मानं दर्शयन्स्वानां पुरीमैक्षत सानुगः 09110261 आसिक्तमार्गां गन्धोदैः करिणां मदशीकरैः 09110262 स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव 09110271 प्रासादगोपुरसभा चैत्यदेवगृहादिषु 09110272 विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम् 09110281 पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः सुवाससाम् 09110282 आदर्शैरंशुकैः स्रग्भिः कृतकौतुकतोरणाम् 09110291 तमुपेयुस्तत्र तत्र पौरा अर्हणपाणयः 09110292 आशिषो युयुजुर्देव पाहीमां प्राक्त्वयोद्धृताम् 09110301 ततः प्रजा वीक्ष्य पतिं चिरागतं दिदृक्षयोत्सृष्टगृहाः स्त्रियो नराः 09110302 आरुह्य हर्म्याण्यरविन्दलोचनमतृप्तनेत्राः कुसुमैरवाकिरन् 09110311 अथ प्रविष्टः स्वगृहं जुष्टं स्वैः पूर्वराजभिः 09110312 अनन्ताखिलकोषाढ्यमनर्घ्योरुपरिच्छदम् 09110321 विद्रुमोदुम्बरद्वारैर्वैदूर्यस्तम्भपङ्क्तिभिः 09110322 स्थलैर्मारकतैः स्वच्छैर्भ्राजत्स्फटिकभित्तिभिः 09110331 चित्रस्रग्भिः पट्टिकाभिर्वासोमणिगणांशुकैः 09110332 मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः 09110341 धूपदीपैः सुरभिभिर्मण्डितं पुष्पमण्डनैः 09110342 स्त्रीपुम्भिः सुरसङ्काशैर्जुष्टं भूषणभूषणैः 09110351 तस्मिन्स भगवान्रामः स्निग्धया प्रिययेष्टया 09110352 रेमे स्वारामधीराणामृषभः सीतया किल 09110361 बुभुजे च यथाकालं कामान्धर्ममपीडयन् 09110362 वर्षपूगान्बहून्नॄणामभिध्याताङ्घ्रिपल्लवः 09120010 श्रीशुक उवाच 09120011 कुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभः 09120012 पुण्डरीकोऽथ तत्पुत्रः क्षेमधन्वाभवत्ततः 09120021 देवानीकस्ततोऽनीहः पारियात्रोऽथ तत्सुतः 09120022 ततो बलस्थलस्तस्माद्वज्रनाभोऽर्कसम्भवः 09120031 सगणस्तत्सुतस्तस्माद्विधृतिश्चाभवत्सुतः 09120032 ततो हिरण्यनाभोऽभूद्योगाचार्यस्तु जैमिनेः 09120041 शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्योऽध्यगाद्यतः 09120042 योगं महोदयमृषिर्हृदयग्रन्थिभेदकम् 09120051 पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत् 09120052 सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः 09120061 सोऽसावास्ते योगसिद्धः कलापग्राममास्थितः 09120062 कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः 09120071 तस्मात्प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षणः 09120072 महस्वांस्तत्सुतस्तस्माद्विश्वबाहुरजायत 09120081 ततः प्रसेनजित्तस्मात्तक्षको भविता पुनः 09120082 ततो बृहद्बलो यस्तु पित्रा ते समरे हतः 09120091 एते हीक्ष्वाकुभूपाला अतीताः शृण्वनागतान् 09120092 बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्रणः 09120101 ऊरुक्रियः सुतस्तस्य वत्सवृद्धो भविष्यति 09120102 प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपतिः 09120111 सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान् 09120112 प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्सुतः 09120121 भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः 09120122 तस्यान्तरिक्षस्तत्पुत्रः सुतपास्तदमित्रजित् 09120131 बृहद्राजस्तु तस्यापि बर्हिस्तस्मात्कृतञ्जयः 09120132 रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः 09120141 तस्माच्छाक्योऽथ शुद्धोदो लाङ्गलस्तत्सुतः स्मृतः 09120142 ततः प्रसेनजित्तस्मात्क्षुद्रको भविता ततः 09120151 रणको भविता तस्मात्सुरथस्तनयस्ततः 09120152 सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः 09120161 इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति 09120162 यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ 09130010 श्रीशुक उवाच 09130011 निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम् 09130012 आरभ्य सत्रं सोऽप्याह शक्रेण प्राग्वृतोऽस्मि भोः 09130021 तं निर्वर्त्यागमिष्यामि तावन्मां प्रतिपालय 09130022 तूष्णीमासीद्गृहपतिः सोऽपीन्द्रस्याकरोन्मखम् 09130031 निमित्तश्चलमिदं विद्वान्सत्रमारभतामात्मवान् 09130032 ऋत्विग्भिरपरैस्तावन्नागमद्यावता गुरुः 09130041 शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्यागतो गुरुः 09130042 अशपत्पतताद्देहो निमेः पण्डितमानिनः 09130051 निमिः प्रतिददौ शापं गुरवेऽधर्मवर्तिने 09130052 तवापि पतताद्देहो लोभाद्धर्ममजानतः 09130061 इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविदः 09130062 मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः 09130071 गन्धवस्तुषु तद्देहं निधाय मुनिसत्तमाः 09130072 समाप्ते सत्रयागे च देवानूचुः समागतान् 09130081 राज्ञो जीवतु देहोऽयं प्रसन्नाः प्रभवो यदि 09130082 तथेत्युक्ते निमिः प्राह मा भून्मे देहबन्धनम् 09130091 यस्य योगं न वाञ्छन्ति वियोगभयकातराः 09130092 भजन्ति चरणाम्भोजं मुनयो हरिमेधसः 09130101 देहं नावरुरुत्सेऽहं दुःखशोकभयावहम् 09130102 सर्वत्रास्य यतो मृत्युर्मत्स्यानामुदके यथा 09130110 देवा ऊचुः 09130111 विदेह उष्यतां कामं लोचनेषु शरीरिणाम् 09130112 उन्मेषणनिमेषाभ्यां लक्षितोऽध्यात्मसंस्थितः 09130121 अराजकभयं न्णां मन्यमाना महर्षयः 09130122 देहं ममन्थुः स्म निमेः कुमारः समजायत 09130131 जन्मना जनकः सोऽभूद्वैदेहस्तु विदेहजः 09130132 मिथिलो मथनाज्जातो मिथिला येन निर्मिता 09130141 तस्मादुदावसुस्तस्य पुत्रोऽभून्नन्दिवर्धनः 09130142 ततः सुकेतुस्तस्यापि देवरातो महीपते 09130151 तस्माद्बृहद्रथस्तस्य महावीर्यः सुधृत्पिता 09130152 सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्ततः 09130161 मरोः प्रतीपकस्तस्माज्जातः कृतरथो यतः 09130162 देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृतिः 09130171 कृतिरातस्ततस्तस्मान्महारोमा च तत्सुतः 09130172 स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत 09130181 ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् 09130182 सीता शीराग्रतो जाता तस्मात्शीरध्वजः स्मृतः 09130191 कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृपः 09130192 धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ 09130201 कृतध्वजात्केशिध्वजः खाण्डिक्यस्तु मितध्वजात् 09130202 कृतध्वजसुतो राजन्नात्मविद्याविशारदः 09130211 खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद्द्रुतः 09130212 भानुमांस्तस्य पुत्रोऽभूच्छतद्युम्नस्तु तत्सुतः 09130221 शुचिस्तु तनयस्तस्मात्सनद्वाजः सुतोऽभवत् 09130222 ऊर्जकेतुः सनद्वाजादजोऽथ पुरुजित्सुतः 09130231 अरिष्टनेमिस्तस्यापि श्रुतायुस्तत्सुपार्श्वकः 09130232 ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः 09130241 तस्मात्समरथस्तस्य सुतः सत्यरथस्ततः 09130242 आसीदुपगुरुस्तस्मादुपगुप्तोऽग्निसम्भवः 09130251 वस्वनन्तोऽथ तत्पुत्रो युयुधो यत्सुभाषणः 09130252 श्रुतस्ततो जयस्तस्माद्विजयोऽस्मादृतः सुतः 09130261 शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः 09130262 बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी 09130271 एते वै मैथिला राजन्नात्मविद्याविशारदाः 09130272 योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि 09140010 श्रीशुक उवाच 09140011 अथातः श्रूयतां राजन्वंशः सोमस्य पावनः 09140012 यस्मिन्नैलादयो भूपाः कीर्त्यन्ते पुण्यकीर्तयः 09140021 सहस्रशिरसः पुंसो नाभिह्रदसरोरुहात् 09140022 जातस्यासीत्सुतो धातुरत्रिः पितृसमो गुणैः 09140031 तस्य दृग्भ्योऽभवत्पुत्रः सोमोऽमृतमयः किल 09140032 विप्रौषध्युडुगणानां ब्रह्मणा कल्पितः पतिः 09140041 सोऽयजद्राजसूयेन विजित्य भुवनत्रयम् 09140042 पत्नीं बृहस्पतेर्दर्पात्तारां नामाहरद्बलात् 09140051 यदा स देवगुरुणा याचितोऽभीक्ष्णशो मदात् 09140052 नात्यजत्तत्कृते जज्ञे सुरदानवविग्रहः 09140061 शुक्रो बृहस्पतेर्द्वेषादग्रहीत्सासुरोडुपम् 09140062 हरो गुरुसुतं स्नेहात्सर्वभूतगणावृतः 09140071 सर्वदेवगणोपेतो महेन्द्रो गुरुमन्वयात् 09140072 सुरासुरविनाशोऽभूत्समरस्तारकामयः 09140081 निवेदितोऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्वकृत् 09140082 तारां स्वभर्त्रे प्रायच्छदन्तर्वत्नीमवैत्पतिः 09140091 त्यज त्यजाशु दुष्प्रज्ञे मत्क्षेत्रादाहितं परैः 09140092 नाहं त्वां भस्मसात्कुर्यां स्त्रियं सान्तानिकेऽसति 09140101 तत्याज व्रीडिता तारा कुमारं कनकप्रभम् 09140102 स्पृहामाङ्गिरसश्चक्रे कुमारे सोम एव च 09140111 ममायं न तवेत्युच्चैस्तस्मिन्विवदमानयोः 09140112 पप्रच्छुरृषयो देवा नैवोचे व्रीडिता तु सा 09140121 कुमारो मातरं प्राह कुपितोऽलीकलज्जया 09140122 किं न वचस्यसद्वृत्ते आत्मावद्यं वदाशु मे 09140131 ब्रह्मा तां रह आहूय समप्राक्षीच्च सान्त्वयन् 09140132 सोमस्येत्याह शनकैः सोमस्तं तावदग्रहीत् 09140141 तस्यात्मयोनिरकृत बुध इत्यभिधां नृप 09140142 बुद्ध्या गम्भीरया येन पुत्रेणापोडुराण्मुदम् 09140151 ततः पुरूरवा जज्ञे इलायां य उदाहृतः 09140152 तस्य रूपगुणौदार्य शीलद्रविणविक्रमान् 09140161 श्रुत्वोर्वशीन्द्रभवने गीयमानान्सुरर्षिणा 09140162 तदन्तिकमुपेयाय देवी स्मरशरार्दिता 09140171 मित्रावरुणयोः शापादापन्ना नरलोकताम् 09140172 निशम्य पुरुषश्रेष्ठं कन्दर्पमिव रूपिणम् 09140173 धृतिं विष्टभ्य ललना उपतस्थे तदन्तिके 09140181 स तां विलोक्य नृपतिर्हर्षेणोत्फुल्ललोचनः 09140182 उवाच श्लक्ष्णया वाचा देवीं हृष्टतनूरुहः 09140190 श्रीराजोवाच 09140191 स्वागतं ते वरारोहे आस्यतां करवाम किम् 09140192 संरमस्व मया साकं रतिर्नौ शाश्वतीः समाः 09140200 उर्वश्युवाच 09140201 कस्यास्त्वयि न सज्जेत मनो दृष्टिश्च सुन्दर 09140202 यदङ्गान्तरमासाद्य च्यवते ह रिरंसया 09140211 एतावुरणकौ राजन्न्यासौ रक्षस्व मानद 09140212 संरंस्ये भवता साकं श्लाघ्यः स्त्रीणां वरः स्मृतः 09140221 घृतं मे वीर भक्ष्यं स्यान्नेक्षे त्वान्यत्र मैथुनात् 09140222 विवाससं तत्तथेति प्रतिपेदे महामनाः 09140231 अहो रूपमहो भावो नरलोकविमोहनम् 09140232 को न सेवेत मनुजो देवीं त्वां स्वयमागताम् 09140241 तया स पुरुषश्रेष्ठो रमयन्त्या यथार्हतः 09140242 रेमे सुरविहारेषु कामं चैत्ररथादिषु 09140251 रममाणस्तया देव्या पद्मकिञ्जल्कगन्धया 09140252 तन्मुखामोदमुषितो मुमुदेऽहर्गणान्बहून् 09140261 अपश्यन्नुर्वशीमिन्द्रो गन्धर्वान्समचोदयत् 09140262 उर्वशीरहितं मह्यमास्थानं नातिशोभते 09140271 ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते 09140272 उर्वश्या उरणौ जह्रुर्न्यस्तौ राजनि जायया 09140281 निशम्याक्रन्दितं देवी पुत्रयोर्नीयमानयोः 09140282 हतास्म्यहं कुनाथेन नपुंसा वीरमानिना 09140291 यद्विश्रम्भादहं नष्टा हृतापत्या च दस्युभिः 09140292 यः शेते निशि सन्त्रस्तो यथा नारी दिवा पुमान् 09140301 इति वाक्सायकैर्बिद्धः प्रतोत्त्रैरिव कुञ्जरः 09140302 निशि निस्त्रिंशमादाय विवस्त्रोऽभ्यद्रवद्रुषा 09140311 ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युतः 09140312 आदाय मेषावायान्तं नग्नमैक्षत सा पतिम् 09140321 ऐलोऽपि शयने जायामपश्यन्विमना इव 09140322 तच्चित्तो विह्वलः शोचन्बभ्रामोन्मत्तवन्महीम् 09140331 स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखीः 09140332 पञ्च प्रहृष्टवदनः प्राह सूक्तं पुरूरवाः 09140341 अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि 09140342 मां त्वमद्याप्यनिर्वृत्य वचांसि कृणवावहै 09140351 सुदेहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया 09140352 खादन्त्येनं वृका गृध्रास्त्वत्प्रसादस्य नास्पदम् 09140360 उर्वश्युवाच 09140361 मा मृथाः पुरुषोऽसि त्वं मा स्म त्वाद्युर्वृका इमे 09140362 क्वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा 09140371 स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः 09140372 घ्नन्त्यल्पार्थेऽपि विश्रब्धं पतिं भ्रातरमप्युत 09140381 विधायालीकविश्रम्भमज्ञेषु त्यक्तसौहृदाः 09140382 नवं नवमभीप्सन्त्यः पुंश्चल्यः स्वैरवृत्तयः 09140391 संवत्सरान्ते हि भवानेकरात्रं मयेश्वरः 09140392 रंस्यत्यपत्यानि च ते भविष्यन्त्यपराणि भोः 09140401 अन्तर्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरीम् 09140402 पुनस्तत्र गतोऽब्दान्ते उर्वशीं वीरमातरम् 09140411 उपलभ्य मुदा युक्तः समुवास तया निशाम् 09140412 अथैनमुर्वशी प्राह कृपणं विरहातुरम् 09140421 गन्धर्वानुपधावेमांस्तुभ्यं दास्यन्ति मामिति 09140422 तस्य संस्तुवतस्तुष्टा अग्निस्थालीं ददुर्नृप 09140423 उर्वशीं मन्यमानस्तां सोऽबुध्यत चरन्वने 09140431 स्थालीं न्यस्य वने गत्वा गृहानाध्यायतो निशि 09140432 त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत 09140441 स्थालीस्थानं गतोऽश्वत्थं शमीगर्भं विलक्ष्य सः 09140442 तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया 09140451 उर्वशीं मन्त्रतो ध्यायन्नधरारणिमुत्तराम् 09140452 आत्मानमुभयोर्मध्ये यत्तत्प्रजननं प्रभुः 09140461 तस्य निर्मन्थनाज्जातो जातवेदा विभावसुः 09140462 त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिवृत् 09140471 तेनायजत यज्ञेशं भगवन्तमधोक्षजम् 09140472 उर्वशीलोकमन्विच्छन्सर्वदेवमयं हरिम् 09140481 एक एव पुरा वेदः प्रणवः सर्ववाङ्मयः 09140482 देवो नारायणो नान्य एकोऽग्निर्वर्ण एव च 09140491 पुरूरवस एवासीत्त्रयी त्रेतामुखे नृप 09140492 अग्निना प्रजया राजा लोकं गान्धर्वमेयिवान् 09150010 श्रीबादरायणिरुवाच 09150011 ऐलस्य चोर्वशीगर्भात्षडासन्नात्मजा नृप 09150012 आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः 09150021 श्रुतायोर्वसुमान्पुत्रः सत्यायोश्च श्रुतञ्जयः 09150022 रयस्य सुत एकश्च जयस्य तनयोऽमितः 09150031 भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः 09150032 तस्य जह्नुः सुतो गङ्गां गण्डूषीकृत्य योऽपिबत् 09150033 जह्नोस्तु पुरुस्तस्याथ बलाकश्चात्मजोऽजकः 09150041 ततः कुशः कुशस्यापि कुशाम्बुस्तनयो वसुः 09150042 कुशनाभश्च चत्वारो गाधिरासीत्कुशाम्बुजः 09150051 तस्य सत्यवतीं कन्यामृचीकोऽयाचत द्विजः 09150052 वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवीत् 09150061 एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् 09150062 सहस्रं दीयतां शुल्कं कन्यायाः कुशिका वयम् 09150071 इत्युक्तस्तन्मतं ज्ञात्वा गतः स वरुणान्तिकम् 09150072 आनीय दत्त्वा तानश्वानुपयेमे वराननाम् 09150081 स ऋषिः प्रार्थितः पत्न्या श्वश्र्वा चापत्यकाम्यया 09150082 श्रपयित्वोभयैर्मन्त्रैश्चरुं स्नातुं गतो मुनिः 09150091 तावत्सत्यवती मात्रा स्वचरुं याचिता सती 09150092 श्रेष्ठं मत्वा तयायच्छन्मात्रे मातुरदत्स्वयम् 09150101 तद्विदित्वा मुनिः प्राह पत्नीं कष्टमकारषीः 09150102 घोरो दण्डधरः पुत्रो भ्राता ते ब्रह्मवित्तमः 09150111 प्रसादितः सत्यवत्या मैवं भूरिति भार्गवः 09150112 अथ तर्हि भवेत्पौत्रोजमदग्निस्ततोऽभवत् 09150121 सा चाभूत्सुमहत्पुण्या कौशिकी लोकपावनी 09150122 रेणोः सुतां रेणुकां वै जमदग्निरुवाह याम् 09150131 तस्यां वै भार्गवऋषेः सुता वसुमदादयः 09150132 यवीयान्जज्ञ एतेषां राम इत्यभिविश्रुतः 09150141 यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् 09150142 त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् 09150151 दृप्तं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् 09150152 रजस्तमोवृतमहन्फल्गुन्यपि कृतेऽंहसि 09150160 श्रीराजोवाच 09150161 किं तदंहो भगवतो राजन्यैरजितात्मभिः 09150162 कृतं येन कुलं नष्टं क्षत्रियाणामभीक्ष्णशः 09150170 श्रीबादरायणिरुवाच 09150171 हैहयानामधिपतिरर्जुनः क्षत्रियर्षभः 09150172 दत्तं नारायणांशांशमाराध्य परिकर्मभिः 09150181 बाहून्दशशतं लेभे दुर्धर्षत्वमरातिषु 09150182 अव्याहतेन्द्रियौजः श्री तेजोवीर्ययशोबलम् 09150191 योगेश्वरत्वमैश्वर्यं गुणा यत्राणिमादयः 09150192 चचाराव्याहतगतिर्लोकेषु पवनो यथा 09150201 स्त्रीरत्नैरावृतः क्रीडन्रेवाम्भसि मदोत्कटः 09150202 वैजयन्तीं स्रजं बिभ्रद्रुरोध सरितं भुजैः 09150211 विप्लावितं स्वशिबिरं प्रतिस्रोतःसरिज्जलैः 09150212 नामृष्यत्तस्य तद्वीर्यं वीरमानी दशाननः 09150221 गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिषः 09150222 माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा 09150231 स एकदा तु मृगयां विचरन्विजने वने 09150232 यदृच्छयाश्रमपदं जमदग्नेरुपाविशत् 09150241 तस्मै स नरदेवाय मुनिरर्हणमाहरत् 09150242 ससैन्यामात्यवाहाय हविष्मत्या तपोधनः 09150251 स वै रत्नं तु तद्दृष्ट्वा आत्मैश्वर्यातिशायनम् 09150252 तन्नाद्रियताग्निहोत्र्यां साभिलाषः सहैहयः 09150261 हविर्धानीमृषेर्दर्पान्नरान्हर्तुमचोदयत् 09150262 ते च माहिष्मतीं निन्युः सवत्सां क्रन्दतीं बलात् 09150271 अथ राजनि निर्याते राम आश्रम आगतः 09150272 श्रुत्वा तत्तस्य दौरात्म्यं चुक्रोधाहिरिवाहतः 09150281 घोरमादाय परशुं सतूणं वर्म कार्मुकम् 09150282 अन्वधावत दुर्मर्षो मृगेन्द्र इव यूथपम् 09150291 तमापतन्तं भृगुवर्यमोजसा धनुर्धरं बाणपरश्वधायुधम् 09150292 ऐणेयचर्माम्बरमर्कधामभिर्युतं जटाभिर्ददृशे पुरीं विशन् 09150301 अचोदयद्धस्तिरथाश्वपत्तिभिर्गदासिबाणर्ष्टिशतघ्निशक्तिभिः 09150302 अक्षौहिणीः सप्तदशातिभीषणास्ता राम एको भगवानसूदयत् 09150311 यतो यतोऽसौ प्रहरत्परश्वधो मनोऽनिलौजाः परचक्रसूदनः 09150312 ततश्ततस्छिन्नभुजोरुकन्धरा निपेतुरुर्व्यां हतसूतवाहनाः 09150321 दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे रणाजिरे रामकुठारसायकैः 09150322 विवृक्णवर्मध्वजचापविग्रहं निपातितं हैहय आपतद्रुषा 09150331 अथार्जुनः पञ्चशतेषु बाहुभिर्धनुःषु बाणान्युगपत्स सन्दधे 09150332 रामाय रामोऽस्त्रभृतां समग्रणीस्तान्येकधन्वेषुभिराच्छिनत्समम् 09150341 पुनः स्वहस्तैरचलान्मृधेऽङ्घ्रिपानुत्क्षिप्य वेगादभिधावतो युधि 09150342 भुजान्कुठारेण कठोरनेमिना चिच्छेद रामः प्रसभं त्वहेरिव 09150351 कृत्तबाहोः शिरस्तस्य गिरेः शृङ्गमिवाहरत् 09150352 हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात् 09150361 अग्निहोत्रीमुपावर्त्य सवत्सां परवीरहा 09150362 समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् 09150371 स्वकर्म तत्कृतं रामः पित्रे भ्रातृभ्य एव च 09150372 वर्णयामास तच्छ्रुत्वाजमदग्निरभाषत 09150381 राम राम महाबाहो भवान्पापमकारषीत् 09150382 अवधीन्नरदेवं यत्सर्वदेवमयं वृथा 09150391 वयं हि ब्राह्मणास्तात क्षमयार्हणतां गताः 09150392 यया लोकगुरुर्देवः पारमेष्ठ्यमगात्पदम् 09150401 क्षमया रोचते लक्ष्मीर्ब्राह्मी सौरी यथा प्रभा 09150402 क्षमिणामाशु भगवांस्तुष्यते हरिरीश्वरः 09150411 राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद्गुरुः 09150412 तीर्थसंसेवया चांहो जह्यङ्गाच्युतचेतनः 09160010 श्रीशुक उवाच 09160011 पित्रोपशिक्षितो रामस्तथेति कुरुनन्दन 09160012 संवत्सरं तीर्थयात्रां चरित्वाश्रममाव्रजत् 09160021 कदाचिद्रेणुका याता गङ्गायां पद्ममालिनम् 09160022 गन्धर्वराजं क्रीडन्तमप्सरोभिरपश्यत 09160031 विलोकयन्ती क्रीडन्तमुदकार्थं नदीं गता 09160032 होमवेलां न सस्मार किञ्चिच्चित्ररथस्पृहा 09160041 कालात्ययं तं विलोक्य मुनेः शापविशङ्किता 09160042 आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः 09160051 व्यभिचारं मुनिर्ज्ञात्वा पत्न्याः प्रकुपितोऽब्रवीत् 09160052 घ्नतैनां पुत्रकाः पापामित्युक्तास्ते न चक्रिरे 09160061 रामः सञ्चोदितः पित्रा भ्रात्न्मात्रा सहावधीत् 09160062 प्रभावज्ञो मुनेः सम्यक्समाधेस्तपसश्च सः 09160071 वरेण च्छन्दयामास प्रीतः सत्यवतीसुतः 09160072 वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे 09160081 उत्तस्थुस्ते कुशलिनो निद्रापाय इवाञ्जसा 09160082 पितुर्विद्वांस्तपोवीर्यं रामश्चक्रे सुहृद्वधम् 09160091 येऽर्जुनस्य सुता राजन्स्मरन्तः स्वपितुर्वधम् 09160092 रामवीर्यपराभूता लेभिरे शर्म न क्वचित् 09160101 एकदाश्रमतो रामे सभ्रातरि वनं गते 09160102 वैरं सिषाधयिषवो लब्धच्छिद्रा उपागमन् 09160111 दृष्ट्वाग्न्यागार आसीनमावेशितधियं मुनिम् 09160112 भगवत्युत्तमश्लोके जघ्नुस्ते पापनिश्चयाः 09160121 याच्यमानाः कृपणया राममात्रातिदारुणाः 09160122 प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धवः 09160131 रेणुका दुःखशोकार्ता निघ्नन्त्यात्मानमात्मना 09160132 राम रामेति तातेति विचुक्रोशोच्चकैः सती 09160141 तदुपश्रुत्य दूरस्था हा रामेत्यार्तवत्स्वनम् 09160142 त्वरयाश्रममासाद्य ददृशुः पितरं हतम् 09160151 ते दुःखरोषामर्षार्ति शोकवेगविमोहिताः 09160152 हा तात साधो धर्मिष्ठ त्यक्त्वास्मान्स्वर्गतो भवान् 09160161 विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयम् 09160162 प्रगृह्य परशुं रामः क्षत्रान्ताय मनो दधे 09160171 गत्वा माहिष्मतीं रामो ब्रह्मघ्नविहतश्रियम् 09160172 तेषां स शीर्षभी राजन्मध्ये चक्रे महागिरिम् 09160181 तद्रक्तेन नदीं घोरामब्रह्मण्यभयावहाम् 09160182 हेतुं कृत्वा पितृवधं क्षत्रेऽमङ्गलकारिणि 09160191 त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः 09160192 समन्तपञ्चके चक्रे शोणितोदान्ह्रदान्नव 09160201 पितुः कायेन सन्धाय शिर आदाय बर्हिषि 09160202 सर्वदेवमयं देवमात्मानमयजन्मखैः 09160211 ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् 09160212 अध्वर्यवे प्रतीचीं वै उद्गात्रे उत्तरां दिशम् 09160221 अन्येभ्योऽवान्तरदिशः कश्यपाय च मध्यतः 09160222 आर्यावर्तमुपद्रष्ट्रे सदस्येभ्यस्ततः परम् 09160231 ततश्चावभृथस्नान विधूताशेषकिल्बिषः 09160232 सरस्वत्यां महानद्यां रेजे व्यब्भ्र इवांशुमान् 09160241 स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम् 09160242 ऋषीणां मण्डले सोऽभूत्सप्तमो रामपूजितः 09160251 जामदग्न्योऽपि भगवान्रामः कमललोचनः 09160252 आगामिन्यन्तरे राजन्वर्तयिष्यति वै बृहत् 09160261 आस्तेऽद्यापि महेन्द्राद्रौ न्यस्तदण्डः प्रशान्तधीः 09160262 उपगीयमानचरितः सिद्धगन्धर्वचारणैः 09160271 एवं भृगुषु विश्वात्मा भगवान्हरिरीश्वरः 09160272 अवतीर्य परं भारं भुवोऽहन्बहुशो नृपान् 09160281 गाधेरभून्महातेजाः समिद्ध इव पावकः 09160282 तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् 09160291 विश्वामित्रस्य चैवासन्पुत्रा एकशतं नृप 09160292 मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते 09160301 पुत्रं कृत्वा शुनःशेफं देवरातं च भार्गवम् 09160302 आजीगर्तं सुतानाह ज्येष्ठ एष प्रकल्प्यताम् 09160311 यो वै हरिश्चन्द्रमखे विक्रीतः पुरुषः पशुः 09160312 स्तुत्वा देवान्प्रजेशादीन्मुमुचे पाशबन्धनात् 09160321 यो रातो देवयजने देवैर्गाधिषु तापसः 09160322 देवरात इति ख्यातः शुनःशेफस्तु भार्गवः 09160331 ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत् 09160332 अशपत्तान्मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः 09160341 स होवाच मधुच्छन्दाः सार्धं पञ्चाशता ततः 09160342 यन्नो भवान्सञ्जानीते तस्मिंस्तिष्ठामहे वयम् 09160351 ज्येष्ठं मन्त्रदृशं चक्रुस्त्वामन्वञ्चो वयं स्म हि 09160352 विश्वामित्रः सुतानाह वीरवन्तो भविष्यथ 09160353 ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त माम् 09160361 एष वः कुशिका वीरो देवरातस्तमन्वित 09160362 अन्ये चाष्टकहारीत जयक्रतुमदादयः 09160371 एवं कौशिकगोत्रं तु विश्वामित्रैः पृथग्विधम् 09160372 प्रवरान्तरमापन्नं तद्धि चैवं प्रकल्पितम् 09170010 श्रीबादरायणिरुवाच 09170011 यः पुरूरवसः पुत्र आयुस्तस्याभवन्सुताः 09170012 नहुषः क्षत्रवृद्धश्च रजी राभश्च वीर्यवान् 09170021 अनेना इति राजेन्द्र शृणु क्षत्रवृधोऽन्वयम् 09170022 क्षत्रवृद्धसुतस्यासन्सुहोत्रस्यात्मजास्त्रयः 09170031 काश्यः कुशो गृत्समद इति गृत्समदादभूत् 09170032 शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः 09170041 काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतमःपिता 09170042 धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्तकः 09170051 यज्ञभुग्वासुदेवांशः स्मृतमात्रार्तिनाशनः 09170052 तत्पुत्रः केतुमानस्य जज्ञे भीमरथस्ततः 09170061 दिवोदासो द्युमांस्तस्मात्प्रतर्दन इति स्मृतः 09170062 स एव शत्रुजिद्वत्स ऋतध्वज इतीरितः 09170063 तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः 09170071 षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च 09170072 नालर्कादपरो राजन्बुभुजे मेदिनीं युवा 09170081 अलर्कात्सन्ततिस्तस्मात्सुनीथोऽथ निकेतनः 09170082 धर्मकेतुः सुतस्तस्मात्सत्यकेतुरजायत 09170091 धृष्टकेतुस्ततस्तस्मात्सुकुमारः क्षितीश्वरः 09170092 वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप 09170101 इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः 09170102 राभस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः 09170111 तद्गोत्रं ब्रह्मविज्जज्ञे शृणु वंशमनेनसः 09170112 शुद्धस्ततः शुचिस्तस्माच्चित्रकृद्धर्मसारथिः 09170121 ततः शान्तरजो जज्ञे कृतकृत्यः स आत्मवान् 09170122 रजेः पञ्चशतान्यासन्पुत्राणाममितौजसाम् 09170131 देवैरभ्यर्थितो दैत्यान्हत्वेन्द्रायाददाद्दिवम् 09170132 इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः 09170141 आत्मानमर्पयामास प्रह्रादाद्यरिशङ्कितः 09170142 पितर्युपरते पुत्रा याचमानाय नो ददुः 09170151 त्रिविष्टपं महेन्द्राय यज्ञभागान्समाददुः 09170152 गुरुणा हूयमानेऽग्नौ बलभित्तनयान्रजेः 09170161 अवधीद्भ्रंशितान्मार्गान्न कश्चिदवशेषितः 09170162 कुशात्प्रतिः क्षात्रवृद्धात्सञ्जयस्तत्सुतो जयः 09170171 ततः कृतः कृतस्यापि जज्ञे हर्यबलो नृपः 09170172 सहदेवस्ततो हीनो जयसेनस्तु तत्सुतः 09170181 सङ्कृतिस्तस्य च जयः क्षत्रधर्मा महारथः 09170182 क्षत्रवृद्धान्वया भूपा इमे शृण्वथ नाहुषान् 09180010 श्रीशुक उवाच 09180011 यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः 09180012 षडिमे नहुषस्यासन्निन्द्रियाणीव देहिनः 09180021 राज्यं नैच्छद्यतिः पित्रा दत्तं तत्परिणामवित् 09180022 यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते 09180031 पितरि भ्रंशिते स्थानादिन्द्राण्या धर्षणाद्द्विजैः 09180032 प्रापितेऽजगरत्वं वै ययातिरभवन्नृपः 09180041 चतसृष्वादिशद्दिक्षु भ्रात्न्भ्राता यवीयसः 09180042 कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वणः 09180050 श्रीराजोवाच 09180051 ब्रह्मर्षिर्भगवान्काव्यः क्षत्रबन्धुश्च नाहुषः 09180052 राजन्यविप्रयोः कस्माद्विवाहः प्रतिलोमकः 09180060 श्रीशुक उवाच 09180061 एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका 09180062 सखीसहस्रसंयुक्ता गुरुपुत्र्या च भामिनी 09180071 देवयान्या पुरोद्याने पुष्पितद्रुमसङ्कुले 09180072 व्यचरत्कलगीतालि नलिनीपुलिनेऽबला 09180081 ता जलाशयमासाद्य कन्याः कमललोचनाः 09180082 तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर्मिथः 09180091 वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम् 09180092 सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिताः स्त्रियः 09180101 शर्मिष्ठाजानती वासो गुरुपुत्र्याः समव्ययत् 09180102 स्वीयं मत्वा प्रकुपिता देवयानीदमब्रवीत् 09180111 अहो निरीक्ष्यतामस्या दास्याः कर्म ह्यसाम्प्रतम् 09180112 अस्मद्धार्यं धृतवती शुनीव हविरध्वरे 09180121 यैरिदं तपसा सृष्टं मुखं पुंसः परस्य ये 09180122 धार्यते यैरिह ज्योतिः शिवः पन्थाः प्रदर्शितः 09180131 यान्वन्दन्त्युपतिष्ठन्ते लोकनाथाः सुरेश्वराः 09180132 भगवानपि विश्वात्मा पावनः श्रीनिकेतनः 09180141 वयं तत्रापि भृगवः शिष्योऽस्या नः पितासुरः 09180142 अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती 09180151 एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीमभाषत 09180152 रुषा श्वसन्त्युरङ्गीव धर्षिता दष्टदच्छदा 09180161 आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि 09180162 किं न प्रतीक्षसेऽस्माकं गृहान्बलिभुजो यथा 09180171 एवंविधैः सुपरुषैः क्षिप्त्वाचार्यसुतां सतीम् 09180172 शर्मिष्ठा प्राक्षिपत्कूपे वासश्चादाय मन्युना 09180181 तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् 09180182 प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह 09180191 दत्त्वा स्वमुत्तरं वासस्तस्यै राजा विवाससे 09180192 गृहीत्वा पाणिना पाणिमुज्जहार दयापरः 09180201 तं वीरमाहौशनसी प्रेमनिर्भरया गिरा 09180202 राजंस्त्वया गृहीतो मे पाणिः परपुरञ्जय 09180211 हस्तग्राहोऽपरो मा भूद्गृहीतायास्त्वया हि मे 09180212 एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः 09180213 यदिदं कूपमग्नाया भवतो दर्शनं मम 09180221 न ब्राह्मणो मे भविता हस्तग्राहो महाभुज 09180222 कचस्य बार्हस्पत्यस्य शापाद्यमशपं पुरा 09180231 ययातिरनभिप्रेतं दैवोपहृतमात्मनः 09180232 मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह तद्वचः 09180241 गते राजनि सा धीरे तत्र स्म रुदती पितुः 09180242 न्यवेदयत्ततः सर्वमुक्तं शर्मिष्ठया कृतम् 09180251 दुर्मना भगवान्काव्यः पौरोहित्यं विगर्हयन् 09180252 स्तुवन्वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् 09180261 वृषपर्वा तमाज्ञाय प्रत्यनीकविवक्षितम् 09180262 गुरुं प्रसादयन्मूर्ध्ना पादयोः पतितः पथि 09180271 क्षणार्धमन्युर्भगवान्शिष्यं व्याचष्ट भार्गवः 09180272 कामोऽस्याः क्रियतां राजन्नैनां त्यक्तुमिहोत्सहे 09180281 तथेत्यवस्थिते प्राह देवयानी मनोगतम् 09180282 पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु 09180291 पित्रा दत्ता देवयान्यै शर्मिष्ठा सानुगा तदा 09180292 स्वानां तत्सङ्कटं वीक्ष्य तदर्थस्य च गौरवम् 09180293 देवयानीं पर्यचरत्स्त्रीसहस्रेण दासवत् 09180301 नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना 09180302 तमाह राजञ्छर्मिष्ठामाधास्तल्पे न कर्हिचित् 09180311 विलोक्यौशनसीं राजञ्छर्मिष्ठा सुप्रजां क्वचित् 09180312 तमेव वव्रे रहसि सख्याः पतिमृतौ सती 09180321 राजपुत्र्यार्थितोऽपत्ये धर्मं चावेक्ष्य धर्मवित् 09180322 स्मरञ्छुक्रवचः काले दिष्टमेवाभ्यपद्यत 09180331 यदुं च तुर्वसुं चैव देवयानी व्यजायत 09180332 द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी 09180341 गर्भसम्भवमासुर्या भर्तुर्विज्ञाय मानिनी 09180342 देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता 09180351 प्रियामनुगतः कामी वचोभिरुपमन्त्रयन् 09180352 न प्रसादयितुं शेके पादसंवाहनादिभिः 09180361 शुक्रस्तमाह कुपितः स्त्रीकामानृतपूरुष 09180362 त्वां जरा विशतां मन्द विरूपकरणी नृणाम् 09180370 श्रीययातिरुवाच 09180371 अतृप्तोऽस्म्यद्य कामानां ब्रह्मन्दुहितरि स्म ते 09180372 व्यत्यस्यतां यथाकामं वयसा योऽभिधास्यति 09180381 इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत 09180382 यदो तात प्रतीच्छेमां जरां देहि निजं वयः 09180391 मातामहकृतां वत्स न तृप्तो विषयेष्वहम् 09180392 वयसा भवदीयेन रंस्ये कतिपयाः समाः 09180400 श्रीयदुरुवाच 09180401 नोत्सहे जरसा स्थातुमन्तरा प्राप्तया तव 09180402 अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः 09180411 तुर्वसुश्चोदितः पित्रा द्रुह्युश्चानुश्च भारत 09180412 प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धयः 09180421 अपृच्छत्तनयं पूरुं वयसोनं गुणाधिकम् 09180422 न त्वमग्रजवद्वत्स मां प्रत्याख्यातुमर्हसि 09180430 श्रीपूरुरुवाच 09180431 को नु लोके मनुष्येन्द्र पितुरात्मकृतः पुमान् 09180432 प्रतिकर्तुं क्षमो यस्य प्रसादाद्विन्दते परम् 09180441 उत्तमश्चिन्तितं कुर्यात्प्रोक्तकारी तु मध्यमः 09180442 अधमोऽश्रद्धया कुर्यादकर्तोच्चरितं पितुः 09180451 इति प्रमुदितः पूरुः प्रत्यगृह्णाज्जरां पितुः 09180452 सोऽपि तद्वयसा कामान्यथावज्जुजुषे नृप 09180461 सप्तद्वीपपतिः संयक्पितृवत्पालयन्प्रजाः 09180462 यथोपजोषं विषयाञ्जुजुषेऽव्याहतेन्द्रियः 09180471 देवयान्यप्यनुदिनं मनोवाग्देहवस्तुभिः 09180472 प्रेयसः परमां प्रीतिमुवाह प्रेयसी रहः 09180481 अयजद्यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणैः 09180482 सर्वदेवमयं देवं सर्ववेदमयं हरिम् 09180491 यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः 09180492 नानेव भाति नाभाति स्वप्नमायामनोरथः 09180501 तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् 09180502 नारायणमणीयांसं निराशीरयजत्प्रभुम् 09180511 एवं वर्षसहस्राणि मनःषष्ठैर्मनःसुखम् 09180512 विदधानोऽपि नातृप्यत्सार्वभौमः कदिन्द्रियैः 09190010 श्रीशुक उवाच 09190011 स इत्थमाचरन्कामान्स्त्रैणोऽपह्नवमात्मनः 09190012 बुद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत 09190021 शृणु भार्गव्यमूं गाथां मद्विधाचरितां भुवि 09190022 धीरा यस्यानुशोचन्ति वने ग्रामनिवासिनः 09190031 बस्त एको वने कश्चिद्विचिन्वन्प्रियमात्मनः 09190032 ददर्श कूपे पतितां स्वकर्मवशगामजाम् 09190041 तस्या उद्धरणोपायं बस्तः कामी विचिन्तयन् 09190042 व्यधत्त तीर्थमुद्धृत्य विषाणाग्रेण रोधसी 09190051 सोत्तीर्य कूपात्सुश्रोणी तमेव चकमे किल 09190052 तया वृतं समुद्वीक्ष्य बह्व्योऽजाः कान्तकामिनीः 09190061 पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम् 09190062 स एकोऽजवृषस्तासां बह्वीनां रतिवर्धनः 09190063 रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत 09190071 तमेव प्रेष्ठतमया रममाणमजान्यया 09190072 विलोक्य कूपसंविग्ना नामृष्यद्बस्तकर्म तत् 09190081 तं दुर्हृदं सुहृद्रूपं कामिनं क्षणसौहृदम् 09190082 इन्द्रियाराममुत्सृज्य स्वामिनं दुःखिता ययौ 09190091 सोऽपि चानुगतः स्त्रैणः कृपणस्तां प्रसादितुम् 09190092 कुर्वन्निडविडाकारं नाशक्नोत्पथि सन्धितुम् 09190101 तस्य तत्र द्विजः कश्चिदजास्वाम्यच्छिनद्रुषा 09190102 लम्बन्तं वृषणं भूयः सन्दधेऽर्थाय योगवित् 09190111 सम्बद्धवृषणः सोऽपि ह्यजया कूपलब्धया 09190112 कालं बहुतिथं भद्रे कामैर्नाद्यापि तुष्यति 09190121 तथाहं कृपणः सुभ्रु भवत्याः प्रेमयन्त्रितः 09190122 आत्मानं नाभिजानामि मोहितस्तव मायया 09190131 यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः 09190132 न दुह्यन्ति मनःप्रीतिं पुंसः कामहतस्य ते 09190141 न जातु कामः कामानामुपभोगेन शांयति 09190142 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते 09190151 यदा न कुरुते भावं सर्वभूतेष्वमङ्गलम् 09190152 समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः 09190161 या दुस्त्यजा दुर्मतिभिर्जीर्यतो या न जीर्यते 09190162 तां तृष्णां दुःखनिवहां शर्मकामो द्रुतं त्यजेत् 09190171 मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् 09190172 बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति 09190181 पूर्णं वर्षसहस्रं मे विषयान्सेवतोऽसकृत् 09190182 तथापि चानुसवनं तृष्णा तेषूपजायते 09190191 तस्मादेतामहं त्यक्त्वा ब्रह्मण्यध्याय मानसम् 09190192 निर्द्वन्द्वो निरहङ्कारश्चरिष्यामि मृगैः सह 09190201 दृष्टं श्रुतमसद्बुद्ध्वा नानुध्यायेन्न सन्दिशेत् 09190202 संसृतिं चात्मनाशं च तत्र विद्वान्स आत्मदृक् 09190211 इत्युक्त्वा नाहुषो जायां तदीयं पूरवे वयः 09190212 दत्त्वा स्वजरसं तस्मादाददे विगतस्पृहः 09190221 दिशि दक्षिणपूर्वस्यां द्रुह्युं दक्षिणतो यदुम् 09190222 प्रतीच्यां तुर्वसुं चक्र उदीच्यामनुमीश्वरम् 09190231 भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं विशाम् 09190232 अभिषिच्याग्रजांस्तस्य वशे स्थाप्य वनं ययौ 09190241 आसेवितं वर्षपूगान्षड्वर्गं विषयेषु सः 09190242 क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः 09190251 स तत्र निर्मुक्तसमस्तसङ्ग आत्मानुभूत्या विधुतत्रिलिङ्गः 09190252 परेऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीतः 09190261 श्रुत्वा गाथां देवयानी मेने प्रस्तोभमात्मनः 09190262 स्त्रीपुंसोः स्नेहवैक्लव्यात्परिहासमिवेरितम् 09190271 सा सन्निवासं सुहृदां प्रपायामिव गच्छताम् 09190272 विज्ञायेश्वरतन्त्राणां मायाविरचितं प्रभोः 09190281 सर्वत्र सङ्गमुत्सृज्य स्वप्नौपम्येन भार्गवी 09190282 कृष्णे मनः समावेश्य व्यधुनोल्लिङ्गमात्मनः 09190291 नमस्तुभ्यं भगवते वासुदेवाय वेधसे 09190292 सर्वभूताधिवासाय शान्ताय बृहते नमः 09200010 श्रीबादरायणिरुवाच 09200011 पूरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत 09200012 यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे 09200021 जनमेजयो ह्यभूत्पूरोः प्रचिन्वांस्तत्सुतस्ततः 09200022 प्रवीरोऽथ मनुस्युर्वै तस्माच्चारुपदोऽभवत् 09200031 तस्य सुद्युरभूत्पुत्रस्तस्माद्बहुगवस्ततः 09200032 संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुतः स्मृतः 09200041 ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः 09200042 जलेयुः सन्नतेयुश्च धर्मसत्यव्रतेयवः 09200051 दशैतेऽप्सरसः पुत्रा वनेयुश्चावमः स्मृतः 09200052 घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः 09200061 ऋतेयो रन्तिनावोऽभूत्त्रयस्तस्यात्मजा नृप 09200062 सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः 09200071 तस्य मेधातिथिस्तस्मात्प्रस्कन्नाद्या द्विजातयः 09200072 पुत्रोऽभूत्सुमते रेभिर्दुष्मन्तस्तत्सुतो मतः 09200081 दुष्मन्तो मृगयां यातः कण्वाश्रमपदं गतः 09200082 तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव 09200091 विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् 09200092 बभाषे तां वरारोहां भटैः कतिपयैर्वृतः 09200101 तद्दर्शनप्रमुदितः सन्निवृत्तपरिश्रमः 09200102 पप्रच्छ कामसन्तप्तः प्रहसञ्श्लक्ष्णया गिरा 09200111 का त्वं कमलपत्राक्षि कस्यासि हृदयङ्गमे 09200112 किं स्विच्चिकीर्षितं तत्र भवत्या निर्जने वने 09200121 व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे 09200122 न हि चेतः पौरवाणामधर्मे रमते क्वचित् 09200130 श्रीशकुन्तलोवाच 09200131 विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने 09200132 वेदैतद्भगवान्कण्वो वीर किं करवाम ते 09200141 आस्यतां ह्यरविन्दाक्ष गृह्यतामर्हणं च नः 09200142 भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते 09200150 श्रीदुष्मन्त उवाच 09200151 उपपन्नमिदं सुभ्रु जातायाः कुशिकान्वये 09200152 स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् 09200161 ओमित्युक्ते यथाधर्ममुपयेमे शकुन्तलाम् 09200162 गान्धर्वविधिना राजा देशकालविधानवित् 09200171 अमोघवीर्यो राजर्षिर्महिष्यां वीर्यमादधे 09200172 श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम् 09200181 कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः 09200182 बद्ध्वा मृगेन्द्रं तरसा क्रीडति स्म स बालकः 09200191 तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा 09200192 हरेरंशांशसम्भूतं भर्तुरन्तिकमागमत् 09200201 यदा न जगृहे राजा भार्यापुत्रावनिन्दितौ 09200202 शृण्वतां सर्वभूतानां खे वागाहाशरीरिणी 09200211 माता भस्त्रा पितुः पुत्रो येन जातः स एव सः 09200212 भरस्व पुत्रं दुष्मन्त मावमंस्थाः शकुन्तलाम् 09200221 रेतोधाः पुत्रो नयति नरदेव यमक्षयात् 09200222 त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला 09200231 पितर्युपरते सोऽपि चक्रवर्ती महायशाः 09200232 महिमा गीयते तस्य हरेरंशभुवो भुवि 09200241 चक्रं दक्षिणहस्तेऽस्य पद्मकोशोऽस्य पादयोः 09200242 ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराड्विभुः 09200251 पञ्चपञ्चाशता मेध्यैर्गङ्गायामनु वाजिभिः 09200252 मामतेयं पुरोधाय यमुनामनु च प्रभुः 09200261 अष्टसप्ततिमेध्याश्वान्बबन्ध प्रददद्वसु 09200262 भरतस्य हि दौष्मन्तेरग्निः साचीगुणे चितः 09200263 सहस्रं बद्वशो यस्मिन्ब्राह्मणा गा विभेजिरे 09200271 त्रयस्त्रिंशच्छतं ह्यश्वान्बद्ध्वा विस्मापयन्नृपान् 09200272 दौष्मन्तिरत्यगान्मायां देवानां गुरुमाययौ 09200281 मृगाञ्छुक्लदतः कृष्णान्हिरण्येन परीवृतान् 09200282 अदात्कर्मणि मष्णारे नियुतानि चतुर्दश 09200291 भरतस्य महत्कर्म न पूर्वे नापरे नृपाः 09200292 नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा 09200301 किरातहूणान्यवनान्पौण्ड्रान्कङ्कान्खशाञ्छकान् 09200302 अब्रह्मण्यनृपांश्चाहन्म्लेच्छान्दिग्विजयेऽखिलान् 09200311 जित्वा पुरासुरा देवान्ये रसौकांसि भेजिरे 09200312 देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत् 09200321 सर्वान्कामान्दुदुहतुः प्रजानां तस्य रोदसी 09200322 समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत् 09200331 स संराड्लोकपालाख्यमैश्वर्यमधिराट्श्रियम् 09200332 चक्रं चास्खलितं प्राणान्मृषेत्युपरराम ह 09200341 तस्यासन्नृप वैदर्भ्यः पत्न्यस्तिस्रः सुसम्मताः 09200342 जघ्नुस्त्यागभयात्पुत्रान्नानुरूपा इतीरिते 09200351 तस्यैवं वितथे वंशे तदर्थं यजतः सुतम् 09200352 मरुत्स्तोमेन मरुतो भरद्वाजमुपाददुः 09200361 अन्तर्वत्न्यां भ्रातृपत्न्यां मैथुनाय बृहस्पतिः 09200362 प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमुपासृजत् 09200371 तं त्यक्तुकामां ममतां भर्तुस्त्यागविशङ्किताम् 09200372 नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगुः 09200381 मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते 09200382 यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् 09200391 चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम् 09200392 व्यसृजन्मरुतोऽबिभ्रन्दत्तोऽयं वितथेऽन्वये 09210010 श्रीशुक उवाच 09210011 वितथस्य सुतान्मन्योर्बृहत्क्षत्रो जयस्ततः 09210012 महावीर्यो नरो गर्गः सङ्कृतिस्तु नरात्मजः 09210021 गुरुश्च रन्तिदेवश्च सङ्कृतेः पाण्डुनन्दन 09210022 रन्तिदेवस्य महिमा इहामुत्र च गीयते 09210031 वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः 09210032 निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः 09210041 व्यतीयुरष्टचत्वारिंशदहान्यपिबतः किल 09210042 घृतपायससंयावं तोयं प्रातरुपस्थितम् 09210051 कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः 09210052 अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत् 09210061 तस्मै संव्यभजत्सोऽन्नमादृत्य श्रद्धयान्वितः 09210062 हरिं सर्वत्र सम्पश्यन्स भुक्त्वा प्रययौ द्विजः 09210071 अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः 09210072 विभक्तं व्यभजत्तस्मै वृषलाय हरिं स्मरन् 09210081 याते शूद्रे तमन्योऽगादतिथिः श्वभिरावृतः 09210082 राजन्मे दीयतामन्नं सगणाय बुभुक्षते 09210091 स आदृत्यावशिष्टं यद्बहुमानपुरस्कृतम् 09210092 तच्च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः 09210101 पानीयमात्रमुच्छेषं तच्चैकपरितर्पणम् 09210102 पास्यतः पुल्कसोऽभ्यागादपो देह्यशुभाय मे 09210111 तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् 09210112 कृपया भृशसन्तप्त इदमाहामृतं वचः 09210121 न कामयेऽहं गतिमीश्वरात्परामष्टर्द्धियुक्तामपुनर्भवं वा 09210122 आर्तिं प्रपद्येऽखिलदेहभाजामन्तःस्थितो येन भवन्त्यदुःखाः 09210131 क्षुत्तृट्श्रमो गात्रपरिभ्रमश्च दैन्यं क्लमः शोकविषादमोहाः 09210132 सर्वे निवृत्ताः कृपणस्य जन्तोर्जिजीविषोर्जीवजलार्पणान्मे 09210141 इति प्रभाष्य पानीयं म्रियमाणः पिपासया 09210142 पुल्कसायाददाद्धीरो निसर्गकरुणो नृपः 09210151 तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् 09210152 आत्मानं दर्शयां चक्रुर्माया विष्णुविनिर्मिताः 09210161 स वै तेभ्यो नमस्कृत्य निःसङ्गो विगतस्पृहः 09210162 वासुदेवे भगवति भक्त्या चक्रे मनः परम् 09210171 ईश्वरालम्बनं चित्तं कुर्वतोऽनन्यराधसः 09210172 माया गुणमयी राजन्स्वप्नवत्प्रत्यलीयत 09210181 तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः 09210182 अभवन्योगिनः सर्वे नारायणपरायणाः 09210191 गर्गाच्छिनिस्ततो गार्ग्यः क्षत्राद्ब्रह्म ह्यवर्तत 09210192 दुरितक्षयो महावीर्यात्तस्य त्रय्यारुणिः कविः 09210201 पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गताः 09210202 बृहत्क्षत्रस्य पुत्रोऽभूद्धस्ती यद्धस्तिनापुरम् 09210211 अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिनः 09210212 अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः 09210221 अजमीढाद्बृहदिषुस्तस्य पुत्रो बृहद्धनुः 09210222 बृहत्कायस्ततस्तस्य पुत्र आसीज्जयद्रथः 09210231 तत्सुतो विशदस्तस्य स्येनजित्समजायत 09210232 रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः 09210241 रुचिराश्वसुतः पारः पृथुसेनस्तदात्मजः 09210242 पारस्य तनयो नीपस्तस्य पुत्रशतं त्वभूत् 09210251 स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् 09210252 योगी स गवि भार्यायां विष्वक्सेनमधात्सुतम् 09210261 जैगीषव्योपदेशेन योगतन्त्रं चकार ह 09210262 उदक्सेनस्ततस्तस्माद्भल्लाटो बार्हदीषवाः 09210271 यवीनरो द्विमीढस्य कृतिमांस्तत्सुतः स्मृतः 09210272 नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत् 09210281 सुपार्श्वात्सुमतिस्तस्य पुत्रः सन्नतिमांस्ततः 09210282 कृती हिरण्यनाभाद्यो योगं प्राप्य जगौ स्म षट् 09210291 संहिताः प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्ततः 09210292 तस्य क्षेम्यः सुवीरोऽथ सुवीरस्य रिपुञ्जयः 09210301 ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् 09210302 नलिन्यामजमीढस्य नीलः शान्तिस्तु तत्सुतः 09210311 शान्तेः सुशान्तिस्तत्पुत्रः पुरुजोऽर्कस्ततोऽभवत् 09210312 भर्म्याश्वस्तनयस्तस्य पञ्चासन्मुद्गलादयः 09210321 यवीनरो बृहद्विश्वः काम्पिल्लः सञ्जयः सुताः 09210322 भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि 09210331 विषयाणामलमिमे इति पञ्चालसंज्ञिताः 09210332 मुद्गलाद्ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् 09210341 मिथुनं मुद्गलाद्भार्म्याद्दिवोदासः पुमानभूत् 09210342 अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् 09210351 तस्य सत्यधृतिः पुत्रो धनुर्वेदविशारदः 09210352 शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात्किल 09210361 शरस्तम्बेऽपतद्रेतो मिथुनं तदभूच्छुभम् 09210362 तद्दृष्ट्वा कृपयागृह्णाच्छान्तनुर्मृगयां चरन् 09210363 कृपः कुमारः कन्या च द्रोणपत्न्यभवत्कृपी 09220010 श्रीशुक उवाच 09220011 मित्रायुश्च दिवोदासाच्च्यवनस्तत्सुतो नृप 09220012 सुदासः सहदेवोऽथ सोमको जन्तुजन्मकृत् 09220021 तस्य पुत्रशतं तेषां यवीयान्पृषतः सुतः 09220022 स तस्माद्द्रुपदो जज्ञे सर्वसम्पत्समन्वितः 09220023 द्रुपदाद्द्रौपदी तस्य धृष्टद्युम्नादयः सुताः 09220031 धृष्टद्युम्नाद्धृष्टकेतुर्भार्म्याः पाञ्चालका इमे 09220032 योऽजमीढसुतो ह्यन्य ऋक्षः संवरणस्ततः 09220041 तपत्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः 09220042 परीक्षिः सुधनुर्जह्नुर्निषधश्च कुरोः सुताः 09220051 सुहोत्रोऽभूत्सुधनुषश्च्यवनोऽथ ततः कृती 09220052 वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः 09220061 कुशाम्बमत्स्यप्रत्यग्र चेदिपाद्याश्च चेदिपाः 09220062 बृहद्रथात्कुशाग्रोऽभूदृषभस्तस्य तत्सुतः 09220071 जज्ञे सत्यहितोऽपत्यं पुष्पवांस्तत्सुतो जहुः 09220072 अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात् 09220081 ये मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते 09220082 जीव जीवेति क्रीडन्त्या जरासन्धोऽभवत्सुतः 09220091 ततश्च सहदेवोऽभूत्सोमापिर्यच्छ्रुतश्रवाः 09220092 परीक्षिरनपत्योऽभूत्सुरथो नाम जाह्नवः 09220101 ततो विदूरथस्तस्मात्सार्वभौमस्ततोऽभवत् 09220102 जयसेनस्तत्तनयो राधिकोऽतोऽयुताय्वभूत् 09220111 ततश्चाक्रोधनस्तस्माद्देवातिथिरमुष्य च 09220112 ऋक्षस्तस्य दिलीपोऽभूत्प्रतीपस्तस्य चात्मजः 09220121 देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः 09220122 पितृराज्यं परित्यज्य देवापिस्तु वनं गतः 09220131 अभवच्छान्तनू राजा प्राङ्महाभिषसंज्ञितः 09220132 यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति सः 09220141 शान्तिमाप्नोति चैवाग्र्यां कर्मणा तेन शान्तनुः 09220142 समा द्वादश तद्राज्ये न ववर्ष यदा विभुः 09220151 शान्तनुर्ब्राह्मणैरुक्तः परिवेत्तायमग्रभुक् 09220152 राज्यं देह्यग्रजायाशु पुरराष्ट्रविवृद्धये 09220161 एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत् 09220162 तन्मन्त्रिप्रहितैर्विप्रैर्वेदाद्विभ्रंशितो गिरा 09220171 वेदवादातिवादान्वै तदा देवो ववर्ष ह 09220172 देवापिर्योगमास्थाय कलापग्राममाश्रितः 09220181 सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति 09220182 बाह्लीकात्सोमदत्तोऽभूद्भूरिर्भूरिश्रवास्ततः 09220191 शलश्च शान्तनोरासीद्गङ्गायां भीष्म आत्मवान् 09220192 सर्वधर्मविदां श्रेष्ठो महाभागवतः कविः 09220201 वीरयूथाग्रणीर्येन रामोऽपि युधि तोषितः 09220202 शान्तनोर्दासकन्यायां जज्ञे चित्राङ्गदः सुतः 09220211 विचित्रवीर्यश्चावरजो नाम्ना चित्राङ्गदो हतः 09220212 यस्यां पराशरात्साक्षादवतीर्णो हरेः कला 09220221 वेदगुप्तो मुनिः कृष्णो यतोऽहमिदमध्यगाम् 09220222 हित्वा स्वशिष्यान्पैलादीन्भगवान्बादरायणः 09220231 मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ 09220232 विचित्रवीर्योऽथोवाह काशीराजसुते बलात् 09220241 स्वयंवरादुपानीते अम्बिकाम्बालिके उभे 09220242 तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृतः 09220251 क्षेत्रेऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायणः 09220252 धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् 09220261 गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप 09220262 तत्र दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका 09220271 शापान्मैथुनरुद्धस्य पाण्डोः कुन्त्यां महारथाः 09220272 जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रयः 09220281 नकुलः सहदेवश्च माद्र्यां नासत्यदस्रयोः 09220282 द्रौपद्यां पञ्च पञ्चभ्यः पुत्रास्ते पितरोऽभवन् 09220291 युधिष्ठिरात्प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् 09220292 अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः 09220301 सहदेवसुतो राजन्छ्रुतकर्मा तथापरे 09220302 युधिष्ठिरात्तु पौरव्यां देवकोऽथ घटोत्कचः 09220311 भीमसेनाद्धिडिम्बायां काल्यां सर्वगतस्ततः 09220312 सहदेवात्सुहोत्रं तु विजयासूत पार्वती 09220321 करेणुमत्यां नकुलो नरमित्रं तथार्जुनः 09220322 इरावन्तमुलुप्यां वै सुतायां बभ्रुवाहनम् 09220323 मणिपुरपतेः सोऽपि तत्पुत्रः पुत्रिकासुतः 09220331 तव तातः सुभद्रायामभिमन्युरजायत 09220332 सर्वातिरथजिद्वीर उत्तरायां ततो भवान् 09220341 परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा 09220342 त्वं च कृष्णानुभावेन सजीवो मोचितोऽन्तकात् 09220351 तवेमे तनयास्तात जनमेजयपूर्वकाः 09220352 श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् 09220361 जनमेजयस्त्वां विदित्वा तक्षकान्निधनं गतम् 09220362 सर्पान्वै सर्पयागाग्नौ स होष्यति रुषान्वितः 09220371 कालषेयं पुरोधाय तुरं तुरगमेधषाट् 09220372 समन्तात्पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरैः 09220381 तस्य पुत्रः शतानीको याज्ञवल्क्यात्त्रयीं पठन् 09220382 अस्त्रज्ञानं क्रियाज्ञानं शौनकात्परमेष्यति 09220391 सहस्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधजः 09220392 असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः 09220401 गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति 09220402 उक्तस्ततश्चित्ररथस्तस्माच्छुचिरथः सुतः 09220411 तस्माच्च वृष्टिमांस्तस्य सुषेणोऽथ महीपतिः 09220412 सुनीथस्तस्य भविता नृचक्षुर्यत्सुखीनलः 09220421 परिप्लवः सुतस्तस्मान्मेधावी सुनयात्मजः 09220422 नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज्जनिष्यति 09220431 तिमेर्बृहद्रथस्तस्माच्छतानीकः सुदासजः 09220432 शतानीकाद्दुर्दमनस्तस्यापत्यं महीनरः 09220441 दण्डपाणिर्निमिस्तस्य क्षेमको भविता यतः 09220442 ब्रह्मक्षत्रस्य वै योनिर्वंशो देवर्षिसत्कृतः 09220451 क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ 09220452 अथ मागधराजानो भाविनो ये वदामि ते 09220461 भविता सहदेवस्य मार्जारिर्यच्छ्रुतश्रवाः 09220462 ततो युतायुस्तस्यापि निरमित्रोऽथ तत्सुतः 09220471 सुनक्षत्रः सुनक्षत्राद्बृहत्सेनोऽथ कर्मजित् 09220472 ततः सुतञ्जयाद्विप्रः शुचिस्तस्य भविष्यति 09220481 क्षेमोऽथ सुव्रतस्तस्माद्धर्मसूत्रः समस्ततः 09220482 द्युमत्सेनोऽथ सुमतिः सुबलो जनिता ततः 09220491 सुनीथः सत्यजिदथ विश्वजिद्यद्रिपुञ्जयः 09220492 बार्हद्रथाश्च भूपाला भाव्याः साहस्रवत्सरम् 09230010 श्रीशुक उवाच 09230011 अनोः सभानरश्चक्षुः परेष्णुश्च त्रयः सुताः 09230012 सभानरात्कालनरः सृञ्जयस्तत्सुतस्ततः 09230021 जनमेजयस्तस्य पुत्रो महाशालो महामनाः 09230022 उशीनरस्तितिक्षुश्च महामनस आत्मजौ 09230031 शिबिर्वरः कृमिर्दक्षश्चत्वारोशीनरात्मजाः 09230032 वृषादर्भः सुधीरश्च मद्रः केकय आत्मवान् 09230041 शिबेश्चत्वार एवासंस्तितिक्षोश्च रुषद्रथः 09230042 ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत् 09230051 अङ्गवङ्गकलिङ्गाद्याः सुह्मपुण्ड्रौड्रसंज्ञिताः 09230052 जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः 09230061 चक्रुः स्वनाम्ना विषयान्षडिमान्प्राच्यकांश्च ते 09230062 खलपानोऽङ्गतो जज्ञे तस्माद्दिविरथस्ततः 09230071 सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजाः 09230072 रोमपाद इति ख्यातस्तस्मै दशरथः सखा 09230081 शान्तां स्वकन्यां प्रायच्छदृष्यशृङ्ग उवाह याम् 09230082 देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् 09230091 नाट्यसङ्गीतवादित्रैर्विभ्रमालिङ्गनार्हणैः 09230092 स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वते 09230101 प्रजामदाद्दशरथो येन लेभेऽप्रजाः प्रजाः 09230102 चतुरङ्गो रोमपादात्पृथुलाक्षस्तु तत्सुतः 09230111 बृहद्रथो बृहत्कर्मा बृहद्भानुश्च तत्सुताः 09230112 आद्याद्बृहन्मनास्तस्माज्जयद्रथ उदाहृतः 09230121 विजयस्तस्य सम्भूत्यां ततो धृतिरजायत 09230122 ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः 09230131 योऽसौ गङ्गातटे क्रीडन्मञ्जूषान्तर्गतं शिशुम् 09230132 कुन्त्यापविद्धं कानीनमनपत्योऽकरोत्सुतम् 09230141 वृषसेनः सुतस्तस्य कर्णस्य जगतीपते 09230142 द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः 09230151 आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृतः 09230152 धृतस्य दुर्मदस्तस्मात्प्रचेताः प्राचेतसः शतम् 09230161 म्लेच्छाधिपतयोऽभूवन्नुदीचीं दिशमाश्रिताः 09230162 तुर्वसोश्च सुतो वह्निर्वह्नेर्भर्गोऽथ भानुमान् 09230171 त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधीः 09230172 मरुतस्तत्सुतोऽपुत्रः पुत्रं पौरवमन्वभूत् 09230181 दुष्मन्तः स पुनर्भेजे स्ववंशं राज्यकामुकः 09230182 ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ 09230191 वर्णयामि महापुण्यं सर्वपापहरं नृणाम् 09230192 यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते 09230201 यत्रावतीर्णो भगवान्परमात्मा नराकृतिः 09230202 यदोः सहस्रजित्क्रोष्टा नलो रिपुरिति श्रुताः 09230211 चत्वारः सूनवस्तत्र शतजित्प्रथमात्मजः 09230212 महाहयो रेणुहयो हैहयश्चेति तत्सुताः 09230221 धर्मस्तु हैहयसुतो नेत्रः कुन्तेः पिता ततः 09230222 सोहञ्जिरभवत्कुन्तेर्महिष्मान्भद्रसेनकः 09230231 दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः 09230232 कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः 09230241 अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् 09230242 दत्तात्रेयाद्धरेरंशात्प्राप्तयोगमहागुणः 09230251 न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः 09230252 यज्ञदानतपोयोगैः श्रुतवीर्यदयादिभिः 09230261 पञ्चाशीति सहस्राणि ह्यव्याहतबलः समाः 09230262 अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु 09230271 तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे 09230272 जयध्वजः शूरसेनो वृषभो मधुरूर्जितः 09230281 जयध्वजात्तालजङ्घस्तस्य पुत्रशतं त्वभूत् 09230282 क्षत्रं यत्तालजङ्घाख्यमौर्वतेजोपसंहृतम् 09230291 तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः 09230292 तस्य पुत्रशतं त्वासीद्वृष्णिज्येष्ठं यतः कुलम् 09230301 माधवा वृष्णयो राजन्यादवाश्चेति संज्ञिताः 09230302 यदुपुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस्ततः 09230311 स्वाहितोऽतो विषद्गुर्वै तस्य चित्ररथस्ततः 09230312 शशबिन्दुर्महायोगी महाभागो महानभूत् 09230321 चतुर्दशमहारत्नश्चक्रवर्त्यपराजितः 09230322 तस्य पत्नीसहस्राणां दशानां सुमहायशाः 09230331 दशलक्षसहस्राणि पुत्राणां तास्वजीजनत् 09230332 तेषां तु षट्प्रधानानां पृथुश्रवस आत्मजः 09230341 धर्मो नामोशना तस्य हयमेधशतस्य याट् 09230342 तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजाः शृणु 09230351 पुरुजिद्रुक्मरुक्मेषु पृथुज्यामघसंज्ञिताः 09230352 ज्यामघस्त्वप्रजोऽप्यन्यां भार्यां शैब्यापतिर्भयात् 09230361 नाविन्दच्छत्रुभवनाद्भोज्यां कन्यामहारषीत् 09230362 रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता 09230371 केयं कुहक मत्स्थानं रथमारोपितेति वै 09230372 स्नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् 09230381 अहं बन्ध्यासपत्नी च स्नुषा मे युज्यते कथम् 09230382 जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते 09230391 अन्वमोदन्त तद्विश्वे देवाः पितर एव च 09230392 शैब्या गर्भमधात्काले कुमारं सुषुवे शुभम् 09230393 स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् 09240010 श्रीशुक उवाच 09240011 तस्यां विदर्भोऽजनयत्पुत्रौ नाम्ना कुशक्रथौ 09240012 तृतीयं रोमपादं च विदर्भकुलनन्दनम् 09240021 रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत 09240022 उशिकस्तत्सुतस्तस्माच्चेदिश्चैद्यादयो नृपाः 09240031 क्रथस्य कुन्तिः पुत्रोऽभूद्वृष्णिस्तस्याथ निर्वृतिः 09240032 ततो दशार्हो नाम्नाभूत्तस्य व्योमः सुतस्ततः 09240041 जीमूतो विकृतिस्तस्य यस्य भीमरथः सुतः 09240042 ततो नवरथः पुत्रो जातो दशरथस्ततः 09240051 करम्भिः शकुनेः पुत्रो देवरातस्तदात्मजः 09240052 देवक्षत्रस्ततस्तस्य मधुः कुरुवशादनुः 09240061 पुरुहोत्रस्त्वनोः पुत्रस्तस्यायुः सात्वतस्ततः 09240062 भजमानो भजिर्दिव्यो वृष्णिर्देवावृधोऽन्धकः 09240071 सात्वतस्य सुताः सप्त महाभोजश्च मारिष 09240072 भजमानस्य निम्लोचिः किङ्कणो धृष्टिरेव च 09240081 एकस्यामात्मजाः पत्न्यामन्यस्यां च त्रयः सुताः 09240082 शताजिच्च सहस्राजिदयुताजिदिति प्रभो 09240091 बभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू 09240092 यथैव शृणुमो दूरात्सम्पश्यामस्तथान्तिकात् 09240101 बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः 09240102 पुरुषाः पञ्चषष्टिश्च षट्सहस्राणि चाष्ट च 09240111 येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि 09240112 महाभोजोऽतिधर्मात्मा भोजा आसंस्तदन्वये 09240121 वृष्णेः सुमित्रः पुत्रोऽभूद्युधाजिच्च परन्तप 09240122 शिनिस्तस्यानमित्रश्च निघ्नोऽभूदनमित्रतः 09240131 सत्राजितः प्रसेनश्च निघ्नस्याथासतुः सुतौ 09240132 अनमित्रसुतो योऽन्यः शिनिस्तस्य च सत्यकः 09240141 युयुधानः सात्यकिर्वै जयस्तस्य कुणिस्ततः 09240142 युगन्धरोऽनमित्रस्य वृष्णिः पुत्रोऽपरस्ततः 09240151 श्वफल्कश्चित्ररथश्च गान्दिन्यां च श्वफल्कतः 09240152 अक्रूरप्रमुखा आसन्पुत्रा द्वादश विश्रुताः 09240161 आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः 09240162 धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षोऽरिमर्दनः 09240171 शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश 09240172 तेषां स्वसा सुचाराख्या द्वावक्रूरसुतावपि 09240181 देववानुपदेवश्च तथा चित्ररथात्मजाः 09240182 पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः 09240191 कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः 09240192 कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः 09240201 कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः 09240202 अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्वसुः 09240211 तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजौ 09240212 देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः 09240221 देववानुपदेवश्च सुदेवो देववर्धनः 09240222 तेषां स्वसारः सप्तासन्धृतदेवादयो नृप 09240231 शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता 09240232 सहदेवा देवकी च वसुदेव उवाह ताः 09240241 कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा 09240242 राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनयः 09240251 कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका 09240252 उग्रसेनदुहितरो वसुदेवानुजस्त्रियः 09240261 शूरो विदूरथादासीद्भजमानस्तु तत्सुतः 09240262 शिनिस्तस्मात्स्वयं भोजो हृदिकस्तत्सुतो मतः 09240271 देवमीढः शतधनुः कृतवर्मेति तत्सुताः 09240272 देवमीढस्य शूरस्य मारिषा नाम पत्न्यभूत् 09240281 तस्यां स जनयामास दश पुत्रानकल्मषान् 09240282 वसुदेवं देवभागं देवश्रवसमानकम् 09240291 सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम् 09240292 देवदुन्दुभयो नेदुरानका यस्य जन्मनि 09240301 वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम् 09240302 पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः 09240311 राजाधिदेवी चैतेषां भगिन्यः पञ्च कन्यकाः 09240312 कुन्तेः सख्युः पिता शूरो ह्यपुत्रस्य पृथामदात् 09240321 साप दुर्वाससो विद्यां देवहूतीं प्रतोषितात् 09240322 तस्या वीर्यपरीक्षार्थमाजुहाव रविं शुचिः 09240331 तदैवोपागतं देवं वीक्ष्य विस्मितमानसा 09240332 प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे 09240341 अमोघं देवसन्दर्शमादधे त्वयि चात्मजम् 09240342 योनिर्यथा न दुष्येत कर्ताहं ते सुमध्यमे 09240351 इति तस्यां स आधाय गर्भं सूर्यो दिवं गतः 09240352 सद्यः कुमारः सञ्जज्ञे द्वितीय इव भास्करः 09240361 तं सात्यजन्नदीतोये कृच्छ्राल्लोकस्य बिभ्यती 09240362 प्रपितामहस्तामुवाह पाण्डुर्वै सत्यविक्रमः 09240371 श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत् 09240372 यस्यामभूद्दन्तवक्र ऋषिशप्तो दितेः सुतः 09240381 कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत 09240382 सन्तर्दनादयस्तस्यां पञ्चासन्कैकयाः सुताः 09240391 राजाधिदेव्यामावन्त्यौ जयसेनोऽजनिष्ट ह 09240392 दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत् 09240401 शिशुपालः सुतस्तस्याः कथितस्तस्य सम्भवः 09240402 देवभागस्य कंसायां चित्रकेतुबृहद्बलौ 09240411 कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा 09240412 बकः कङ्कात्तु कङ्कायां सत्यजित्पुरुजित्तथा 09240421 सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान् 09240422 हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामकः 09240431 मिश्रकेश्यामप्सरसि वृकादीन्वत्सकस्तथा 09240432 तक्षपुष्करशालादीन्दुर्वाक्ष्यां वृक आदधे 09240441 सुमित्रार्जुनपालादीन्समीकात्तु सुदामनी 09240442 आनकः कर्णिकायां वै ऋतधामाजयावपि 09240451 पौरवी रोहिणी भद्रा मदिरा रोचना इला 09240452 देवकीप्रमुखाश्चासन्पत्न्य आनकदुन्दुभेः 09240461 बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम् 09240462 वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् 09240471 सुभद्रो भद्रबाहुश्च दुर्मदो भद्र एव च 09240472 पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् 09240481 नन्दोपनन्दकृतक शूराद्या मदिरात्मजाः 09240482 कौशल्या केशिनं त्वेकमसूत कुलनन्दनम् 09240491 रोचनायामतो जाता हस्तहेमाङ्गदादयः 09240492 इलायामुरुवल्कादीन्यदुमुख्यानजीजनत् 09240501 विपृष्ठो धृतदेवायामेक आनकदुन्दुभेः 09240502 शान्तिदेवात्मजा राजन्प्रशमप्रसितादयः 09240511 राजन्यकल्पवर्षाद्या उपदेवासुता दश 09240512 वसुहंससुवंशाद्याः श्रीदेवायास्तु षट्सुताः 09240521 देवरक्षितया लब्धा नव चात्र गदादयः 09240522 वसुदेवः सुतानष्टावादधे सहदेवया 09240531 प्रवरश्रुतमुख्यांश्च साक्षाद्धर्मो वसूनिव 09240532 वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत् 09240541 कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधीः 09240542 ऋजुं सम्मर्दनं भद्रं सङ्कर्षणमहीश्वरम् 09240551 अष्टमस्तु तयोरासीत्स्वयमेव हरिः किल 09240552 सुभद्रा च महाभागा तव राजन्पितामही 09240561 यदा यदा हि धर्मस्य क्षयो वृद्धिश्च पाप्मनः 09240562 तदा तु भगवानीश आत्मानं सृजते हरिः 09240571 न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते 09240572 आत्ममायां विनेशस्य परस्य द्रष्टुरात्मनः 09240581 यन्मायाचेष्टितं पुंसः स्थित्युत्पत्त्यप्ययाय हि 09240582 अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते 09240591 अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनैः 09240592 भुव आक्रम्यमाणाया अभाराय कृतोद्यमः 09240601 कर्माण्यपरिमेयाणि मनसापि सुरेश्वरैः 09240602 सहसङ्कर्षणश्चक्रे भगवान्मधुसूदनः 09240611 कलौ जनिष्यमाणानां दुःखशोकतमोनुदम् 09240612 अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः 09240621 यस्मिन्सत्कर्णपीयुषे यशस्तीर्थवरे सकृत् 09240622 श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाम् 09240631 भोजवृष्ण्यन्धकमधु शूरसेनदशार्हकैः 09240632 श्लाघनीयेहितः शश्वत्कुरुसृञ्जयपाण्डुभिः 09240641 स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया 09240642 नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया 09240651 यस्याननं मकरकुण्डलचारुकर्ण भ्राजत्कपोलसुभगं सविलासहासम् 09240652 नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो नार्यो नराश्च मुदिताः कुपिता निमेश्च 09240661 जातो गतः पितृगृहाद्व्रजमेधितार्थो हत्वा रिपून्सुतशतानि कृतोरुदारः 09240662 उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे आत्मानमात्मनिगमं प्रथयञ्जनेषु 09240671 पृथ्व्याः स वै गुरुभरं क्षपयन्कुरूणामन्तःसमुत्थकलिना युधि भूपचम्वः 09240672 दृष्ट्या विधूय विजये जयमुद्विघोष्य प्रोच्योद्धवाय च परं समगात्स्वधाम 10010010 श्रीराजोवाच 10010011 कथितो वंशविस्तारो भवता सोमसूर्ययोः 10010013 राज्ञां चोभयवंश्यानां चरितं परमाद्भुतम् 10010021 यदोश्च धर्मशीलस्य नितरां मुनिसत्तम 10010023 तत्रांशेनावतीर्णस्य विष्णोर्वीर्याणि शंस नः 10010031 अवतीर्य यदोर्वंशे भगवान्भूतभावनः 10010033 कृतवान्यानि विश्वात्मा तानि नो वद विस्तरात् 10010041 निवृत्ततर्षैरुपगीयमानाद्भवौषधाच्छ्रोत्रमनोऽभिरामात् 10010043 क उत्तमश्लोकगुणानुवादात्पुमान्विरज्येत विना पशुघ्नात् 10010051 पितामहा मे समरेऽमरञ्जयैर्देवव्रताद्यातिरथैस्तिमिङ्गिलैः 10010053 दुरत्ययं कौरवसैन्यसागरं कृत्वातरन्वत्सपदं स्म यत्प्लवाः 10010061 द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं सन्तानबीजं कुरुपाण्डवानाम् 10010063 जुगोप कुक्षिं गत आत्तचक्रो मातुश्च मे यः शरणं गतायाः 10010071 वीर्याणि तस्याखिलदेहभाजामन्तर्बहिः पूरुषकालरूपैः 10010073 प्रयच्छतो मृत्युमुतामृतं च मायामनुष्यस्य वदस्व विद्वन् 10010081 रोहिण्यास्तनयः प्रोक्तो रामः सङ्कर्षणस्त्वया 10010083 देवक्या गर्भसम्बन्धः कुतो देहान्तरं विना 10010091 कस्मान्मुकुन्दो भगवान्पितुर्गेहाद्व्रजं गतः 10010093 क्व वासं ज्ञातिभिः सार्धं कृतवान्सात्वतां पतिः 10010101 व्रजे वसन्किमकरोन्मधुपुर्यां च केशवः 10010103 भ्रातरं चावधीत्कंसं मातुरद्धातदर्हणम् 10010111 देहं मानुषमाश्रित्य कति वर्षाणि वृष्णिभिः 10010113 यदुपुर्यां सहावात्सीत्पत्न्यः कत्यभवन्प्रभोः 10010121 एतदन्यच्च सर्वं मे मुने कृष्णविचेष्टितम् 10010123 वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् 10010131 नैषातिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते 10010133 पिबन्तं त्वन्मुखाम्भोज च्युतं हरिकथामृतम् 10010140 सूत उवाच 10010141 एवं निशम्य भृगुनन्दन साधुवादं 10010142 वैयासकिः स भगवानथ विष्णुरातम् 10010143 प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं 10010144 व्याहर्तुमारभत भागवतप्रधानः 10010150 श्रीशुक उवाच 10010151 सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम 10010153 वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः 10010161 वासुदेवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि 10010163 वक्तारं प्रच्छकं श्रोतॄंस्तत्पादसलिलं यथा 10010171 भूमिर्दृप्तनृपव्याज दैत्यानीकशतायुतैः 10010173 आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ 10010181 गौर्भूत्वाश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः 10010183 उपस्थितान्तिके तस्मै व्यसनं समवोचत 10010191 ब्रह्मा तदुपधार्याथ सह देवैस्तया सह 10010193 जगाम सत्रिनयनस्तीरं क्षीरपयोनिधेः 10010201 तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् 10010203 पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः 10010211 गिरं समाधौ गगने समीरितां निशम्य वेधास्त्रिदशानुवाच ह 10010213 गां पौरुषीं मे शृणुतामराः पुनर्विधीयतामाशु तथैव मा चिरम् 10010221 पुरैव पुंसावधृतो धराज्वरो भवद्भिरंशैर्यदुषूपजन्यताम् 10010223 स यावदुर्व्या भरमीश्वरेश्वरः स्वकालशक्त्या क्षपयंश्चरेद्भुवि 10010231 वसुदेवगृहे साक्षाद्भगवान्पुरुषः परः 10010233 जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः 10010241 वासुदेवकलानन्तः सहस्रवदनः स्वराट् 10010243 अग्रतो भविता देवो हरेः प्रियचिकीर्षया 10010251 विष्णोर्माया भगवती यया सम्मोहितं जगत् 10010253 आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति 10010260 श्रीशुक उवाच 10010261 इत्यादिश्यामरगणान्प्रजापतिपतिर्विभुः 10010263 आश्वास्य च महीं गीर्भिः स्वधाम परमं ययौ 10010271 शूरसेनो यदुपतिर्मथुरामावसन्पुरीम् 10010273 माथुराञ्छूरसेनांश्च विषयान्बुभुजे पुरा 10010281 राजधानी ततः साभूत्सर्वयादवभूभुजाम् 10010283 मथुरा भगवान्यत्र नित्यं सन्निहितो हरिः 10010291 तस्यां तु कर्हिचिच्छौरिर्वसुदेवः कृतोद्वहः 10010293 देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत् 10010301 उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया 10010303 रश्मीन्हयानां जग्राह रौक्मै रथशतैर्वृतः 10010311 चतुःशतं पारिबर्हं गजानां हेममालिनाम् 10010313 अश्वानामयुतं सार्धं रथानां च त्रिषट्शतम् 10010321 दासीनां सुकुमारीणां द्वे शते समलङ्कृते 10010323 दुहित्रे देवकः प्रादाद्याने दुहितृवत्सलः 10010331 शङ्खतूर्यमृदङ्गाश्च नेदुर्दुन्दुभयः समम् 10010333 प्रयाणप्रक्रमे तात वरवध्वोः सुमङ्गलम् 10010341 पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवाक् 10010343 अस्यास्त्वामष्टमो गर्भो हन्ता यां वहसेऽबुध 10010351 इत्युक्तः स खलः पापो भोजानां कुलपांसनः 10010353 भगिनीं हन्तुमारब्धं खड्गपाणिः कचेऽग्रहीत् 10010361 तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम् 10010363 वसुदेवो महाभाग उवाच परिसान्त्वयन् 10010370 श्रीवसुदेव उवाच 10010371 श्लाघनीयगुणः शूरैर्भवान्भोजयशस्करः 10010373 स कथं भगिनीं हन्यात्स्त्रियमुद्वाहपर्वणि 10010381 मृत्युर्जन्मवतां वीर देहेन सह जायते 10010383 अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः 10010391 देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः 10010393 देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुः 10010401 व्रजंस्तिष्ठन्पदैकेन यथैवैकेन गच्छति 10010403 यथा तृणजलौकैवं देही कर्मगतिं गतः 10010411 स्वप्ने यथा पश्यति देहमीदृशं मनोरथेनाभिनिविष्टचेतनः 10010413 दृष्टश्रुताभ्यां मनसानुचिन्तयन्प्रपद्यते तत्किमपि ह्यपस्मृतिः 10010421 यतो यतो धावति दैवचोदितं मनो विकारात्मकमाप पञ्चसु 10010423 गुणेषु मायारोचितेषु देह्यसौ प्रपद्यमानः सह तेन जायते 10010431 ज्योतिर्यथैवोदकपार्थिवेष्वदः 10010432 समीरवेगानुगतं विभाव्यते 10010433 एवं स्वमायारचितेष्वसौ पुमान् 10010434 गुणेषु रागानुगतो विमुह्यति 10010441 तस्मान्न कस्यचिद्द्रोहमाचरेत्स तथाविधः 10010443 आत्मनः क्षेममन्विच्छन्द्रोग्धुर्वै परतो भयम् 10010451 एषा तवानुजा बाला कृपणा पुत्रिकोपमा 10010453 हन्तुं नार्हसि कल्याणीमिमां त्वं दीनवत्सलः 10010460 श्रीशुक उवाच 10010461 एवं स सामभिर्भेदैर्बोध्यमानोऽपि दारुणः 10010463 न न्यवर्तत कौरव्य पुरुषादाननुव्रतः 10010471 निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः 10010473 प्राप्तं कालं प्रतिव्योढुमिदं तत्रान्वपद्यत 10010481 मृत्युर्बुद्धिमतापोह्यो यावद्बुद्धिबलोदयम् 10010483 यद्यसौ न निवर्तेत नापराधोऽस्ति देहिनः 10010491 प्रदाय मृत्यवे पुत्रान्मोचये कृपणामिमाम् 10010493 सुता मे यदि जायेरन्मृत्युर्वा न म्रियेत चेत् 10010501 विपर्ययो वा किं न स्याद्गतिर्धातुर्दुरत्यया 10010503 उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् 10010511 अग्नेर्यथा दारुवियोगयोगयोरदृष्टतोऽन्यन्न निमित्तमस्ति 10010513 एवं हि जन्तोरपि दुर्विभाव्यः शरीरसंयोगवियोगहेतुः 10010521 एवं विमृश्य तं पापं यावदात्मनिदर्शनम् 10010523 पूजयामास वै शौरिर्बहुमानपुरःसरम् 10010531 प्रसन्नवदनाम्भोजो नृशंसं निरपत्रपम् 10010533 मनसा दूयमानेन विहसन्निदमब्रवीत् 10010540 श्रीवसुदेव उवाच 10010541 न ह्यस्यास्ते भयं सौम्य यद्वै साहाशरीरवाक् 10010543 पुत्रान्समर्पयिष्येऽस्या यतस्ते भयमुत्थितम् 10010550 श्रीशुक उवाच 10010551 स्वसुर्वधान्निववृते कंसस्तद्वाक्यसारवित् 10010553 वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद्गृहम् 10010561 अथ काल उपावृत्ते देवकी सर्वदेवता 10010563 पुत्रान्प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् 10010571 कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः 10010573 अर्पयामास कृच्छ्रेण सोऽनृतादतिविह्वलः 10010581 किं दुःसहं नु साधूनां विदुषां किमपेक्षितम् 10010583 किमकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् 10010591 दृष्ट्वा समत्वं तच्छौरेः सत्ये चैव व्यवस्थितिम् 10010593 कंसस्तुष्टमना राजन्प्रहसन्निदमब्रवीत् 10010601 प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम् 10010603 अष्टमाद्युवयोर्गर्भान्मृत्युर्मे विहितः किल 10010611 तथेति सुतमादाय ययावानकदुन्दुभिः 10010613 नाभ्यनन्दत तद्वाक्यमसतोऽविजितात्मनः 10010621 नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः 10010623 वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः 10010631 सर्वे वै देवताप्राया उभयोरपि भारत 10010633 ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः 10010641 एतत्कंसाय भगवाञ्छशंसाभ्येत्य नारदः 10010643 भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम् 10010651 ऋषेर्विनिर्गमे कंसो यदून्मत्वा सुरानिति 10010653 देवक्या गर्भसम्भूतं विष्णुं च स्ववधं प्रति 10010661 देवकीं वसुदेवं च निगृह्य निगडैर्गृहे 10010663 जातं जातमहन्पुत्रं तयोरजनशङ्कया 10010671 मातरं पितरं भ्रातॄन्सर्वांश्च सुहृदस्तथा 10010673 घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि 10010681 आत्मानमिह सञ्जातं जानन्प्राग्विष्णुना हतम् 10010683 महासुरं कालनेमिं यदुभिः स व्यरुध्यत 10010691 उग्रसेनं च पितरं यदुभोजान्धकाधिपम् 10010693 स्वयं निगृह्य बुभुजे शूरसेनान्महाबलः 10020010 श्रीशुक उवाच 10020011 प्रलम्बबकचाणूर तृणावर्तमहाशनैः 10020013 मुष्टिकारिष्टद्विविद पूतनाकेशीधेनुकैः 10020021 अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः 10020023 यदूनां कदनं चक्रे बली मागधसंश्रयः 10020031 ते पीडिता निविविशुः कुरुपञ्चालकेकयान् 10020033 शाल्वान्विदर्भान्निषधान्विदेहान्कोशलानपि 10020041 एके तमनुरुन्धाना ज्ञातयः पर्युपासते 10020043 हतेषु षट्सु बालेषु देवक्या औग्रसेनिना 10020051 सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते 10020053 गर्भो बभूव देवक्या हर्षशोकविवर्धनः 10020061 भगवानपि विश्वात्मा विदित्वा कंसजं भयम् 10020063 यदूनां निजनाथानां योगमायां समादिशत् 10020071 गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्कृतम् 10020073 रोहिणी वसुदेवस्य भार्यास्ते नन्दगोकुले 10020075 अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि 10020081 देवक्या जठरे गर्भं शेषाख्यं धाम मामकम् 10020083 तत्सन्निकृष्य रोहिण्या उदरे सन्निवेशय 10020091 अथाहमंशभागेन देवक्याः पुत्रतां शुभे 10020093 प्राप्स्यामि त्वं यशोदायां नन्दपत्न्यां भविष्यसि 10020101 अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम् 10020103 धूपोपहारबलिभिः सर्वकामवरप्रदाम् 10020111 नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि 10020113 दुर्गेति भद्रकालीति विजया वैष्णवीति च 10020121 कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च 10020123 माया नारायणीशानी शारदेत्यम्बिकेति च 10020131 गर्भसङ्कर्षणात्तं वै प्राहुः सङ्कर्षणं भुवि 10020133 रामेति लोकरमणाद्बलभद्रं बलोच्छ्रयात् 10020141 सन्दिष्टैवं भगवता तथेत्योमिति तद्वचः 10020143 प्रतिगृह्य परिक्रम्य गां गता तत्तथाकरोत् 10020151 गर्भे प्रणीते देवक्या रोहिणीं योगनिद्रया 10020153 अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः 10020161 भगवानपि विश्वात्मा भक्तानामभयङ्करः 10020163 आविवेशांशभागेन मन आनकदुन्दुभेः 10020171 स बिभ्रत्पौरुषं धाम भ्राजमानो यथा रविः 10020173 दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह 10020181 ततो जगन्मङ्गलमच्युतांशं समाहितं शूरसुतेन देवी 10020183 दधार सर्वात्मकमात्मभूतं काष्ठा यथानन्दकरं मनस्तः 10020191 सा देवकी सर्वजगन्निवास निवासभूता नितरां न रेजे 10020193 भोजेन्द्रगेहेऽग्निशिखेव रुद्धा सरस्वती ज्ञानखले यथा सती 10020201 तां वीक्ष्य कंसः प्रभयाजितान्तरां 10020202 विरोचयन्तीं भवनं शुचिस्मिताम् 10020203 आहैष मे प्राणहरो हरिर्गुहां 10020204 ध्रुवं श्रितो यन्न पुरेयमीदृशी 10020211 किमद्य तस्मिन्करणीयमाशु मे यदर्थतन्त्रो न विहन्ति विक्रमम् 10020213 स्त्रियाः स्वसुर्गुरुमत्या वधोऽयं यशः श्रियं हन्त्यनुकालमायुः 10020221 स एष जीवन्खलु सम्परेतो वर्तेत योऽत्यन्तनृशंसितेन 10020223 देहे मृते तं मनुजाः शपन्ति गन्ता तमोऽन्धं तनुमानिनो ध्रुवम् 10020231 इति घोरतमाद्भावात्सन्निवृत्तः स्वयं प्रभुः 10020233 आस्ते प्रतीक्षंस्तज्जन्म हरेर्वैरानुबन्धकृत् 10020241 आसीनः संविशंस्तिष्ठन्भुञ्जानः पर्यटन्महीम् 10020243 चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत् 10020251 ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः 10020253 देवैः सानुचरैः साकं गीर्भिर्वृषणमैडयन् 10020261 सत्यव्रतं सत्यपरं त्रिसत्यं 10020262 सत्यस्य योनिं निहितं च सत्ये 10020263 सत्यस्य सत्यमृतसत्यनेत्रं 10020264 सत्यात्मकं त्वां शरणं प्रपन्नाः 10020271 एकायनोऽसौ द्विफलस्त्रिमूलश्चतूरसः पञ्चविधः षडात्मा 10020273 सप्तत्वगष्टविटपो नवाक्षो दशच्छदी द्विखगो ह्यादिवृक्षः 10020281 त्वमेक एवास्य सतः प्रसूतिस्त्वं सन्निधानं त्वमनुग्रहश्च 10020283 त्वन्मायया संवृतचेतसस्त्वां पश्यन्ति नाना न विपश्चितो ये 10020291 बिभर्षि रूपाण्यवबोध आत्मा क्षेमाय लोकस्य चराचरस्य 10020293 सत्त्वोपपन्नानि सुखावहानि सतामभद्राणि मुहुः खलानाम् 10020301 त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नि समाधिनावेशितचेतसैके 10020303 त्वत्पादपोतेन महत्कृतेन कुर्वन्ति गोवत्सपदं भवाब्धिम् 10020311 स्वयं समुत्तीर्य सुदुस्तरं द्युमन् 10020312 भवार्णवं भीममदभ्रसौहृदाः 10020313 भवत्पदाम्भोरुहनावमत्र ते 10020314 निधाय याताः सदनुग्रहो भवान् 10020321 येऽन्येऽरविन्दाक्ष विमुक्तमानिनस् 10020322 त्वय्यस्तभावादविशुद्धबुद्धयः 10020323 आरुह्य कृच्छ्रेण परं पदं ततः 10020324 पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः 10020331 तथा न ते माधव तावकाः क्वचिद्भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः 10020333 त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो 10020341 सत्त्वं विशुद्धं श्रयते भवान्स्थितौ 10020342 शरीरिणां श्रेयौपायनं वपुः 10020343 वेदक्रियायोगतपःसमाधिभिस् 10020344 तवार्हणं येन जनः समीहते 10020351 सत्त्वं न चेद्धातरिदं निजं भवेद् 10020352 विज्ञानमज्ञानभिदापमार्जनम् 10020353 गुणप्रकाशैरनुमीयते भवान् 10020354 प्रकाशते यस्य च येन वा गुणः 10020361 न नामरूपे गुणजन्मकर्मभिर्निरूपितव्ये तव तस्य साक्षिणः 10020363 मनोवचोभ्यामनुमेयवर्त्मनो देव क्रियायां प्रतियन्त्यथापि हि 10020371 शृण्वन्गृणन्संस्मरयंश्च चिन्तयन् 10020372 नामानि रूपाणि च मङ्गलानि ते 10020373 क्रियासु यस्त्वच्चरणारविन्दयोर् 10020374 आविष्टचेता न भवाय कल्पते 10020381 दिष्ट्या हरेऽस्या भवतः पदो भुवो 10020382 भारोऽपनीतस्तव जन्मनेशितुः 10020383 दिष्ट्याङ्कितां त्वत्पदकैः सुशोभनैर् 10020384 द्रक्ष्याम गां द्यां च तवानुकम्पिताम् 10020391 न तेऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे 10020393 भवो निरोधः स्थितिरप्यविद्यया कृता यतस्त्वय्यभयाश्रयात्मनि 10020401 मत्स्याश्वकच्छपनृसिंहवराहहंस 10020402 राजन्यविप्रविबुधेषु कृतावतारः 10020403 त्वं पासि नस्त्रिभुवनं च यथाधुनेश 10020404 भारं भुवो हर यदूत्तम वन्दनं ते 10020411 दिष्ट्याम्ब ते कुक्षिगतः परः पुमान् 10020412 अंशेन साक्षाद्भगवान्भवाय नः 10020413 माभूद्भयं भोजपतेर्मुमूर्षोर् 10020414 गोप्ता यदूनां भविता तवात्मजः 10020420 श्रीशुक उवाच 10020421 इत्यभिष्टूय पुरुषं यद्रूपमनिदं यथा 10020423 ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर्दिवम् 10030010 श्रीशुक उवाच 10030011 अथ सर्वगुणोपेतः कालः परमशोभनः 10030013 यर्ह्येवाजनजन्मर्क्षं शान्तर्क्षग्रहतारकम् 10030021 दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम् 10030023 मही मङ्गलभूयिष्ठ पुरग्रामव्रजाकरा 10030031 नद्यः प्रसन्नसलिला ह्रदा जलरुहश्रियः 10030033 द्विजालिकुलसन्नाद स्तवका वनराजयः 10030041 ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः 10030043 अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत 10030051 मनांस्यासन्प्रसन्नानि साधूनामसुरद्रुहाम् 10030053 जायमानेऽजने तस्मिन्नेदुर्दुन्दुभयः समम् 10030061 जगुः किन्नरगन्धर्वास्तुष्टुवुः सिद्धचारणाः 10030063 विद्याधर्यश्च ननृतुरप्सरोभिः समं मुदा 10030071 मुमुचुर्मुनयो देवाः सुमनांसि मुदान्विताः 10030073 मन्दं मन्दं जलधरा जगर्जुरनुसागरम् 10030081 निशीथे तमौद्भूते जायमाने जनार्दने 10030083 देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः 10030085 आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः 10030091 तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्युदायुधम् 10030093 श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम् 10030101 महार्हवैदूर्यकिरीटकुण्डल त्विषा परिष्वक्तसहस्रकुन्तलम् 10030103 उद्दामकाञ्च्यङ्गदकङ्कणादिभिर्विरोचमानं वसुदेव ऐक्षत 10030111 स विस्मयोत्फुल्लविलोचनो हरिं सुतं विलोक्यानकदुन्दुभिस्तदा 10030113 कृष्णावतारोत्सवसम्भ्रमोऽस्पृशन्मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम् 10030121 अथैनमस्तौदवधार्य पूरुषं परं नताङ्गः कृतधीः कृताञ्जलिः 10030123 स्वरोचिषा भारत सूतिकागृहं विरोचयन्तं गतभीः प्रभाववित् 10030130 श्रीवसुदेव उवाच 10030131 विदितोऽसि भवान्साक्षात्पुरुषः प्रकृतेः परः 10030133 केवलानुभवानन्द स्वरूपः सर्वबुद्धिदृक् 10030141 स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम् 10030143 तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे 10030151 यथेमेऽविकृता भावास्तथा ते विकृतैः सह 10030153 नानावीर्याः पृथग्भूता विराजं जनयन्ति हि 10030161 सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव 10030163 प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः 10030171 एवं भवान्बुद्ध्यनुमेयलक्षणैर्ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः 10030173 अनावृतत्वाद्बहिरन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः 10030181 य आत्मनो दृश्यगुणेषु सन्निति व्यवस्यते स्वव्यतिरेकतोऽबुधः 10030183 विनानुवादं न च तन्मनीषितं सम्यग्यतस्त्यक्तमुपाददत्पुमान् 10030191 त्वत्तोऽस्य जन्मस्थितिसंयमान्विभो 10030192 वदन्त्यनीहादगुणादविक्रियात् 10030193 त्वयीश्वरे ब्रह्मणि नो विरुध्यते 10030194 त्वदाश्रयत्वादुपचर्यते गुणैः 10030201 स त्वं त्रिलोकस्थितये स्वमायया 10030202 बिभर्षि शुक्लं खलु वर्णमात्मनः 10030203 सर्गाय रक्तं रजसोपबृंहितं 10030204 कृष्णं च वर्णं तमसा जनात्यये 10030211 त्वमस्य लोकस्य विभो रिरक्षिषुर्गृहेऽवतीर्णोऽसि ममाखिलेश्वर 10030213 राजन्यसंज्ञासुरकोटियूथपैर्निर्व्यूह्यमाना निहनिष्यसे चमूः 10030221 अयं त्वसभ्यस्तव जन्म नौ गृहे 10030222 श्रुत्वाग्रजांस्ते न्यवधीत्सुरेश्वर 10030223 स तेऽवतारं पुरुषैः समर्पितं 10030224 श्रुत्वाधुनैवाभिसरत्युदायुधः 10030230 श्रीशुक उवाच 10030231 अथैनमात्मजं वीक्ष्य महापुरुषलक्षणम् 10030233 देवकी तमुपाधावत्कंसाद्भीता सुविस्मिता 10030240 श्रीदेवक्युवाच 10030241 रूपं यत्तत्प्राहुरव्यक्तमाद्यं 10030242 ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् 10030243 सत्तामात्रं निर्विशेषं निरीहं 10030244 स त्वं साक्षाद्विष्णुरध्यात्मदीपः 10030251 नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु 10030253 व्यक्तेऽव्यक्तं कालवेगेन याते भवानेकः शिष्यतेऽशेषसंज्ञः 10030261 योऽयं कालस्तस्य तेऽव्यक्तबन्धो 10030262 चेष्टामाहुश्चेष्टते येन विश्वम् 10030263 निमेषादिर्वत्सरान्तो महीयांस् 10030264 तं त्वेशानं क्षेमधाम प्रपद्ये 10030271 मर्त्यो मृत्युव्यालभीतः पलायन्लोकान्सर्वान्निर्भयं नाध्यगच्छत् 10030273 त्वत्पादाब्जं प्राप्य यदृच्छयाद्य सुस्थः शेते मृत्युरस्मादपैति 10030281 स त्वं घोरादुग्रसेनात्मजान्नस्त्राहि त्रस्तान्भृत्यवित्रासहासि 10030283 रूपं चेदं पौरुषं ध्यानधिष्ण्यं मा प्रत्यक्षं मांसदृशां कृषीष्ठाः 10030291 जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन 10030293 समुद्विजे भवद्धेतोः कंसादहमधीरधीः 10030301 उपसंहर विश्वात्मन्नदो रूपमलौकिकम् 10030303 शङ्खचक्रगदापद्म श्रिया जुष्टं चतुर्भुजम् 10030311 विश्वं यदेतत्स्वतनौ निशान्ते यथावकाशं पुरुषः परो भवान् 10030313 बिभर्ति सोऽयं मम गर्भगोऽभूदहो नृलोकस्य विडम्बनं हि तत् 10030320 श्रीभगवानुवाच 10030321 त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायम्भुवे सति 10030323 तदायं सुतपा नाम प्रजापतिरकल्मषः 10030331 युवां वै ब्रह्मणादिष्टौ प्रजासर्गे यदा ततः 10030333 सन्नियम्येन्द्रियग्रामं तेपाथे परमं तपः 10030341 वर्षवातातपहिम घर्मकालगुणाननु 10030343 सहमानौ श्वासरोध विनिर्धूतमनोमलौ 10030351 शीर्णपर्णानिलाहारावुपशान्तेन चेतसा 10030353 मत्तः कामानभीप्सन्तौ मदाराधनमीहतुः 10030361 एवं वां तप्यतोस्तीव्रं तपः परमदुष्करम् 10030363 दिव्यवर्षसहस्राणि द्वादशेयुर्मदात्मनोः 10030371 तदा वां परितुष्टोऽहममुना वपुषानघे 10030373 तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः 10030381 प्रादुरासं वरदराड्युवयोः कामदित्सया 10030383 व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः 10030391 अजुष्टग्राम्यविषयावनपत्यौ च दम्पती 10030393 न वव्राथेऽपवर्गं मे मोहितौ देवमायया 10030401 गते मयि युवां लब्ध्वा वरं मत्सदृशं सुतम् 10030403 ग्राम्यान्भोगानभुञ्जाथां युवां प्राप्तमनोरथौ 10030411 अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम् 10030413 अहं सुतो वामभवं पृश्निगर्भ इति श्रुतः 10030421 तयोर्वां पुनरेवाहमदित्यामास कश्यपात् 10030423 उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः 10030431 तृतीयेऽस्मिन्भवेऽहं वै तेनैव वपुषाथ वाम् 10030433 जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति 10030441 एतद्वां दर्शितं रूपं प्राग्जन्मस्मरणाय मे 10030443 नान्यथा मद्भवं ज्ञानं मर्त्यलिङ्गेन जायते 10030451 युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत् 10030453 चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्गतिं पराम् 10030460 श्रीशुक उवाच 10030461 इत्युक्त्वासीद्धरिस्तूष्णीं भगवानात्ममायया 10030463 पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः 10030471 ततश्च शौरिर्भगवत्प्रचोदितः 10030472 सुतं समादाय स सूतिकागृहात् 10030473 यदा बहिर्गन्तुमियेष तर्ह्यजा 10030474 या योगमायाजनि नन्दजायया 10030481 तया हृतप्रत्ययसर्ववृत्तिषु द्वाःस्थेषु पौरेष्वपि शायितेष्वथ 10030483 द्वारश्च सर्वाः पिहिता दुरत्यया बृहत्कपाटायसकीलशृङ्खलैः 10030491 ताः कृष्णवाहे वसुदेव आगते स्वयं व्यवर्यन्त यथा तमो रवेः 10030493 ववर्ष पर्जन्य उपांशुगर्जितः शेषोऽन्वगाद्वारि निवारयन्फणैः 10030501 मघोनि वर्षत्यसकृद्यमानुजा गम्भीरतोयौघजवोर्मिफेनिला 10030503 भयानकावर्तशताकुला नदी मार्गं ददौ सिन्धुरिव श्रियः पतेः 10030511 नन्दव्रजं शौरिरुपेत्य तत्र तान् 10030512 गोपान्प्रसुप्तानुपलभ्य निद्रया 10030513 सुतं यशोदाशयने निधाय तत् 10030514 सुतामुपादाय पुनर्गृहानगात् 10030521 देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम् 10030523 प्रतिमुच्य पदोर्लोहमास्ते पूर्ववदावृतः 10030531 यशोदा नन्दपत्नी च जातं परमबुध्यत 10030533 न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः 10040010 श्रीशुक उवाच 10040011 बहिरन्तःपुरद्वारः सर्वाः पूर्ववदावृताः 10040013 ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः 10040021 ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत् 10040023 आचख्युर्भोजराजाय यदुद्विग्नः प्रतीक्षते 10040031 स तल्पात्तूर्णमुत्थाय कालोऽयमिति विह्वलः 10040033 सूतीगृहमगात्तूर्णं प्रस्खलन्मुक्तमूर्धजः 10040041 तमाह भ्रातरं देवी कृपणा करुणं सती 10040043 स्नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि 10040051 बहवो हिंसिता भ्रातः शिशवः पावकोपमाः 10040053 त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् 10040061 नन्वहं ते ह्यवरजा दीना हतसुता प्रभो 10040063 दातुमर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् 10040070 श्रीशुक उवाच 10040071 उपगुह्यात्मजामेवं रुदत्या दीनदीनवत् 10040073 याचितस्तां विनिर्भर्त्स्य हस्तादाचिच्छिदे खलः 10040081 तां गृहीत्वा चरणयोर्जातमात्रां स्वसुः सुताम् 10040083 अपोथयच्छिलापृष्ठे स्वार्थोन्मूलितसौहृदः 10040091 सा तद्धस्तात्समुत्पत्य सद्यो देव्यम्बरं गता 10040093 अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा 10040101 दिव्यस्रगम्बरालेप रत्नाभरणभूषिता 10040103 धनुःशूलेषुचर्मासि शङ्खचक्रगदाधरा 10040111 सिद्धचारणगन्धर्वैरप्सरःकिन्नरोरगैः 10040113 उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत् 10040121 किं मया हतया मन्द जातः खलु तवान्तकृत् 10040123 यत्र क्व वा पूर्वशत्रुर्मा हिंसीः कृपणान्वृथा 10040131 इति प्रभाष्य तं देवी माया भगवती भुवि 10040133 बहुनामनिकेतेषु बहुनामा बभूव ह 10040141 तयाभिहितमाकर्ण्य कंसः परमविस्मितः 10040143 देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् 10040151 अहो भगिन्यहो भाम मया वां बत पाप्मना 10040153 पुरुषाद इवापत्यं बहवो हिंसिताः सुताः 10040161 स त्वहं त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत्खलः 10040163 कान्लोकान्वै गमिष्यामि ब्रह्महेव मृतः श्वसन् 10040171 दैवमप्यनृतं वक्ति न मर्त्या एव केवलम् 10040173 यद्विश्रम्भादहं पापः स्वसुर्निहतवाञ्छिशून् 10040181 मा शोचतं महाभागावात्मजान्स्वकृतं भुजः 10040183 जान्तवो न सदैकत्र दैवाधीनास्तदासते 10040191 भुवि भौमानि भूतानि यथा यान्त्यपयान्ति च 10040193 नायमात्मा तथैतेषु विपर्येति यथैव भूः 10040201 यथानेवंविदो भेदो यत आत्मविपर्ययः 10040203 देहयोगवियोगौ च संसृतिर्न निवर्तते 10040211 तस्माद्भद्रे स्वतनयान्मया व्यापादितानपि 10040213 मानुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः 10040221 यावद्धतोऽस्मि हन्तास्मी त्यात्मानं मन्यतेऽस्वदृक् 10040223 तावत्तदभिमान्यज्ञो बाध्यबाधकतामियात् 10040231 क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सलाः 10040233 इत्युक्त्वाश्रुमुखः पादौ श्यालः स्वस्रोरथाग्रहीत् 10040241 मोचयामास निगडाद्विश्रब्धः कन्यकागिरा 10040243 देवकीं वसुदेवं च दर्शयन्नात्मसौहृदम् 10040251 भ्रातुः समनुतप्तस्य क्षान्तरोषा च देवकी 10040253 व्यसृजद्वसुदेवश्च प्रहस्य तमुवाच ह 10040261 एवमेतन्महाभाग यथा वदसि देहिनाम् 10040263 अज्ञानप्रभवाहंधीः स्वपरेति भिदा यतः 10040271 शोकहर्षभयद्वेष लोभमोहमदान्विताः 10040273 मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्दृशः 10040280 श्रीशुक उवाच 10040281 कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः 10040283 देवकीवसुदेवाभ्यामनुज्ञातोऽविशद्गृहम् 10040291 तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः 10040293 तेभ्य आचष्ट तत्सर्वं यदुक्तं योगनिद्रया 10040301 आकर्ण्य भर्तुर्गदितं तमूचुर्देवशत्रवः 10040303 देवान्प्रति कृतामर्षा दैतेया नातिकोविदाः 10040311 एवं चेत्तर्हि भोजेन्द्र पुरग्रामव्रजादिषु 10040313 अनिर्दशान्निर्दशांश्च हनिष्यामोऽद्य वै शिशून् 10040321 किमुद्यमैः करिष्यन्ति देवाः समरभीरवः 10040323 नित्यमुद्विग्नमनसो ज्याघोषैर्धनुषस्तव 10040331 अस्यतस्ते शरव्रातैर्हन्यमानाः समन्ततः 10040333 जिजीविषव उत्सृज्य पलायनपरा ययुः 10040341 केचित्प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकसः 10040343 मुक्तकच्छशिखाः केचिद्भीताः स्म इति वादिनः 10040351 न त्वं विस्मृतशस्त्रास्त्रान्विरथान्भयसंवृतान् 10040353 हंस्यन्यासक्तविमुखान्भग्नचापानयुध्यतः 10040361 किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनैः 10040363 रहोजुषा किं हरिणा शम्भुना वा वनौकसा 10040365 किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता 10040371 तथापि देवाः सापत्न्यान्नोपेक्ष्या इति मन्महे 10040373 ततस्तन्मूलखनने नियुङ्क्ष्वास्माननुव्रतान् 10040381 यथामयोऽङ्गे समुपेक्षितो नृभिर्न शक्यते रूढपदश्चिकित्सितुम् 10040383 यथेन्द्रियग्राम उपेक्षितस्तथा रिपुर्महान्बद्धबलो न चाल्यते 10040391 मूलं हि विष्णुर्देवानां यत्र धर्मः सनातनः 10040393 तस्य च ब्रह्मगोविप्रास्तपो यज्ञाः सदक्षिणाः 10040401 तस्मात्सर्वात्मना राजन्ब्राह्मणान्ब्रह्मवादिनः 10040403 तपस्विनो यज्ञशीलान्गाश्च हन्मो हविर्दुघाः 10040411 विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः 10040413 श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः 10040421 स हि सर्वसुराध्यक्षो ह्यसुरद्विड्गुहाशयः 10040423 तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः 10040425 अयं वै तद्वधोपायो यदृषीणां विहिंसनम् 10040430 श्रीशुक उवाच 10040431 एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः 10040433 ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुरः 10040441 सन्दिश्य साधुलोकस्य कदने कदनप्रियान् 10040443 कामरूपधरान्दिक्षु दानवान्गृहमाविशत् 10040451 ते वै रजःप्रकृतयस्तमसा मूढचेतसः 10040453 सतां विद्वेषमाचेरुरारादागतमृत्यवः 10040461 आयुः श्रियं यशो धर्मं लोकानाशिष एव च 10040463 हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः 10050010 श्रीशुक उवाच 10050011 नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः 10050013 आहूय विप्रान्वेदज्ञान्स्नातः शुचिरलङ्कृतः 10050021 वाचयित्वा स्वस्त्ययनं जातकर्मात्मजस्य वै 10050023 कारयामास विधिवत्पितृदेवार्चनं तथा 10050031 धेनूनां नियुते प्रादाद्विप्रेभ्यः समलङ्कृते 10050033 तिलाद्रीन्सप्त रत्नौघ शातकौम्भाम्बरावृतान् 10050041 कालेन स्नानशौचाभ्यां संस्कारैस्तपसेज्यया 10050043 शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्यात्मात्मविद्यया 10050051 सौमङ्गल्यगिरो विप्राः सूतमागधवन्दिनः 10050053 गायकाश्च जगुर्नेदुर्भेर्यो दुन्दुभयो मुहुः 10050061 व्रजः सम्मृष्टसंसिक्त द्वाराजिरगृहान्तरः 10050063 चित्रध्वजपताकास्रक् चैलपल्लवतोरणैः 10050071 गावो वृषा वत्सतरा हरिद्रातैलरूषिताः 10050073 विचित्रधातुबर्हस्रग् वस्त्रकाञ्चनमालिनः 10050081 महार्हवस्त्राभरण कञ्चुकोष्णीषभूषिताः 10050083 गोपाः समाययू राजन्नानोपायनपाणयः 10050091 गोप्यश्चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् 10050093 आत्मानं भूषयां चक्रुर्वस्त्राकल्पाञ्जनादिभिः 10050101 नवकुङ्कुमकिञ्जल्क मुखपङ्कजभूतयः 10050103 बलिभिस्त्वरितं जग्मुः पृथुश्रोण्यश्चलत्कुचाः 10050111 गोप्यः सुमृष्टमणिकुण्डलनिष्ककण्ठ्यश् 10050112 चित्राम्बराः पथि शिखाच्युतमाल्यवर्षाः 10050113 नन्दालयं सवलया व्रजतीर्विरेजुर् 10050114 व्यालोलकुण्डलपयोधरहारशोभाः 10050121 ता आशिषः प्रयुञ्जानाश्चिरं पाहीति बालके 10050123 हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्योऽजनमुज्जगुः 10050131 अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे 10050133 कृष्णे विश्वेश्वरेऽनन्ते नन्दस्य व्रजमागते 10050141 गोपाः परस्परं हृष्टा दधिक्षीरघृताम्बुभिः 10050143 आसिञ्चन्तो विलिम्पन्तो नवनीतैश्च चिक्षिपुः 10050151 नन्दो महामनास्तेभ्यो वासोऽलङ्कारगोधनम् 10050153 सूतमागधवन्दिभ्यो येऽन्ये विद्योपजीविनः 10050161 तैस्तैः कामैरदीनात्मा यथोचितमपूजयत् 10050163 विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च 10050171 रोहिणी च महाभागा नन्दगोपाभिनन्दिता 10050173 व्यचरद्दिव्यवासस्रक् कण्ठाभरणभूषिता 10050181 तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् 10050183 हरेर्निवासात्मगुणै रमाक्रीडमभून्नृप 10050191 गोपान्गोकुलरक्षायां निरूप्य मथुरां गतः 10050193 नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह 10050201 वसुदेव उपश्रुत्य भ्रातरं नन्दमागतम् 10050203 ज्ञात्वा दत्तकरं राज्ञे ययौ तदवमोचनम् 10050211 तं दृष्ट्वा सहसोत्थाय देहः प्राणमिवागतम् 10050213 प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेमविह्वलः 10050221 पूजितः सुखमासीनः पृष्ट्वानामयमादृतः 10050223 प्रसक्तधीः स्वात्मजयोरिदमाह विशाम्पते 10050231 दिष्ट्या भ्रातः प्रवयस इदानीमप्रजस्य ते 10050233 प्रजाशाया निवृत्तस्य प्रजा यत्समपद्यत 10050241 दिष्ट्या संसारचक्रेऽस्मिन्वर्तमानः पुनर्भवः 10050243 उपलब्धो भवानद्य दुर्लभं प्रियदर्शनम् 10050251 नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम् 10050253 ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा 10050261 कच्चित्पशव्यं निरुजं भूर्यम्बुतृणवीरुधम् 10050263 बृहद्वनं तदधुना यत्रास्से त्वं सुहृद्वृतः 10050271 भ्रातर्मम सुतः कच्चिन्मात्रा सह भवद्व्रजे 10050273 तातं भवन्तं मन्वानो भवद्भ्यामुपलालितः 10050281 पुंसस्त्रिवर्गो विहितः सुहृदो ह्यनुभावितः 10050283 न तेषु क्लिश्यमानेषु त्रिवर्गोऽर्थाय कल्पते 10050290 श्रीनन्द उवाच 10050291 अहो ते देवकीपुत्राः कंसेन बहवो हताः 10050293 एकावशिष्टावरजा कन्या सापि दिवं गता 10050301 नूनं ह्यदृष्टनिष्ठोऽयमदृष्टपरमो जनः 10050303 अदृष्टमात्मनस्तत्त्वं यो वेद न स मुह्यति 10050310 श्रीवसुदेव उवाच 10050311 करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः 10050313 नेह स्थेयं बहुतिथं सन्त्युत्पाताश्च गोकुले 10050320 श्रीशुक उवाच 10050321 इति नन्दादयो गोपाः प्रोक्तास्ते शौरिणा ययुः 10050323 अनोभिरनडुद्युक्तैस्तमनुज्ञाप्य गोकुलम् 10060010 श्रीशुक उवाच 10060011 नन्दः पथि वचः शौरेर्न मृषेति विचिन्तयन् 10060013 हरिं जगाम शरणमुत्पातागमशङ्कितः 10060021 कंसेन प्रहिता घोरा पूतना बालघातिनी 10060023 शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु 10060031 न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु 10060033 कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि 10060041 सा खेचर्येकदोत्पत्य पूतना नन्दगोकुलम् 10060043 योषित्वा माययात्मानं प्राविशत्कामचारिणी 10060051 तां केशबन्धव्यतिषक्तमल्लिकां 10060052 बृहन्नितम्बस्तनकृच्छ्रमध्यमाम् 10060053 सुवाससं कल्पितकर्णभूषण 10060054 त्विषोल्लसत्कुन्तलमण्डिताननाम् 10060061 वल्गुस्मितापाङ्गविसर्गवीक्षितैर् 10060062 मनो हरन्तीं वनितां व्रजौकसाम् 10060063 अमंसताम्भोजकरेण रूपिणीं 10060064 गोप्यः श्रियं द्रष्टुमिवागतां पतिम् 10060071 बालग्रहस्तत्र विचिन्वती शिशून्यदृच्छया नन्दगृहेऽसदन्तकम् 10060073 बालं प्रतिच्छन्ननिजोरुतेजसं ददर्श तल्पेऽग्निमिवाहितं भसि 10060081 विबुध्य तां बालकमारिकाग्रहं चराचरात्मा स निमीलितेक्षणः 10060083 अनन्तमारोपयदङ्कमन्तकं यथोरगं सुप्तमबुद्धिरज्जुधीः 10060091 तां तीक्ष्णचित्तामतिवामचेष्टितां वीक्ष्यान्तरा कोषपरिच्छदासिवत् 10060093 वरस्त्रियं तत्प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्यतिष्ठताम् 10060101 तस्मिन्स्तनं दुर्जरवीर्यमुल्बणं 10060102 घोराङ्कमादाय शिशोर्ददावथ 10060103 गाढं कराभ्यां भगवान्प्रपीड्य तत् 10060104 प्राणैः समं रोषसमन्वितोऽपिबत् 10060111 सा मुञ्च मुञ्चालमिति प्रभाषिणी निष्पीड्यमानाखिलजीवमर्मणि 10060113 विवृत्य नेत्रे चरणौ भुजौ मुहुः प्रस्विन्नगात्रा क्षिपती रुरोद ह 10060121 तस्याः स्वनेनातिगभीररंहसा साद्रिर्मही द्यौश्च चचाल सग्रहा 10060123 रसा दिशश्च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्रनिपातशङ्कया 10060131 निशाचरीत्थं व्यथितस्तना व्यसुर् 10060132 व्यादाय केशांश्चरणौ भुजावपि 10060133 प्रसार्य गोष्ठे निजरूपमास्थिता 10060134 वज्राहतो वृत्र इवापतन्नृप 10060141 पतमानोऽपि तद्देहस्त्रिगव्यूत्यन्तरद्रुमान् 10060143 चूर्णयामास राजेन्द्र महदासीत्तदद्भुतम् 10060151 ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दरनासिकम् 10060153 गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् 10060161 अन्धकूपगभीराक्षं पुलिनारोहभीषणम् 10060163 बद्धसेतुभुजोर्वङ्घ्रि शून्यतोयह्रदोदरम् 10060171 सन्तत्रसुः स्म तद्वीक्ष्य गोपा गोप्यः कलेवरम् 10060173 पूर्वं तु तन्निःस्वनित भिन्नहृत्कर्णमस्तकाः 10060181 बालं च तस्या उरसि क्रीडन्तमकुतोभयम् 10060183 गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसम्भ्रमाः 10060191 यशोदारोहिणीभ्यां ताः समं बालस्य सर्वतः 10060193 रक्षां विदधिरे सम्यग्गोपुच्छभ्रमणादिभिः 10060201 गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम् 10060203 रक्षां चक्रुश्च शकृता द्वादशाङ्गेषु नामभिः 10060211 गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक् 10060213 न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत 10060221 अव्यादजोऽङ्घ्रि मणिमांस्तव जान्वथोरू 10060222 यज्ञोऽच्युतः कटितटं जठरं हयास्यः 10060223 हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं 10060224 विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् 10060231 चक्र्यग्रतः सहगदो हरिरस्तु पश्चात् 10060232 त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च 10060233 कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस् 10060234 तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् 10060241 इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु 10060243 श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु 10060251 पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान्परः 10060253 क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः 10060261 व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियः पतिः 10060263 भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः 10060271 डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहाः 10060273 भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः 10060281 कोटरा रेवती ज्येष्ठा पूतना मातृकादयः 10060283 उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः 10060291 स्वप्नदृष्टा महोत्पाता वृद्धा बालग्रहाश्च ये 10060293 सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः 10060300 श्रीशुक उवाच 10060301 इति प्रणयबद्धाभिर्गोपीभिः कृतरक्षणम् 10060303 पाययित्वा स्तनं माता सन्न्यवेशयदात्मजम् 10060311 तावन्नन्दादयो गोपा मथुराया व्रजं गताः 10060313 विलोक्य पूतनादेहं बभूवुरतिविस्मिताः 10060321 नूनं बतर्षिः सञ्जातो योगेशो वा समास सः 10060323 स एव दृष्टो ह्युत्पातो यदाहानकदुन्दुभिः 10060331 कलेवरं परशुभिश्छित्त्वा तत्ते व्रजौकसः 10060333 दूरे क्षिप्त्वावयवशो न्यदहन्काष्ठवेष्टितम् 10060341 दह्यमानस्य देहस्य धूमश्चागुरुसौरभः 10060343 उत्थितः कृष्णनिर्भुक्त सपद्याहतपाप्मनः 10060351 पूतना लोकबालघ्नी राक्षसी रुधिराशना 10060353 जिघांसयापि हरये स्तनं दत्त्वाप सद्गतिम् 10060361 किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने 10060363 यच्छन्प्रियतमं किं नु रक्तास्तन्मातरो यथा 10060371 पद्भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितैः 10060373 अङ्गं यस्याः समाक्रम्य भगवानपि तत्स्तनम् 10060381 यातुधान्यपि सा स्वर्गमवाप जननीगतिम् 10060383 कृष्णभुक्तस्तनक्षीराः किमु गावोऽनुमातरः 10060391 पयांसि यासामपिबत्पुत्रस्नेहस्नुतान्यलम् 10060393 भगवान्देवकीपुत्रः कैवल्याद्यखिलप्रदः 10060401 तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम् 10060403 न पुनः कल्पते राजन्संसारोऽज्ञानसम्भवः 10060411 कटधूमस्य सौरभ्यमवघ्राय व्रजौकसः 10060413 किमिदं कुत एवेति वदन्तो व्रजमाययुः 10060421 ते तत्र वर्णितं गोपैः पूतनागमनादिकम् 10060423 श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन्सुविस्मिताः 10060431 नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः 10060433 मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह 10060441 य एतत्पूतनामोक्षं कृष्णस्यार्भकमद्भुतम् 10060443 शृणुयाच्छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् 10070010 श्रीराजोवाच 10070011 येन येनावतारेण भगवान्हरिरीश्वरः 10070013 करोति कर्णरम्याणि मनोज्ञानि च नः प्रभो 10070021 यच्छृण्वतोऽपैत्यरतिर्वितृष्णा सत्त्वं च शुद्ध्यत्यचिरेण पुंसः 10070023 भक्तिर्हरौ तत्पुरुषे च सख्यं तदेव हारं वद मन्यसे चेत् 10070031 अथान्यदपि कृष्णस्य तोकाचरितमद्भुतम् 10070033 मानुषं लोकमासाद्य तज्जातिमनुरुन्धतः 10070040 श्रीशुक उवाच 10070041 कदाचिदौत्थानिककौतुकाप्लवे जन्मर्क्षयोगे समवेतयोषिताम् 10070043 वादित्रगीतद्विजमन्त्रवाचकैश्चकार सूनोरभिषेचनं सती 10070051 नन्दस्य पत्नी कृतमज्जनादिकं विप्रैः कृतस्वस्त्ययनं सुपूजितैः 10070053 अन्नाद्यवासःस्रगभीष्टधेनुभिः सञ्जातनिद्राक्षमशीशयच्छनैः 10070061 औत्थानिकौत्सुक्यमना मनस्विनी समागतान्पूजयती व्रजौकसः 10070063 नैवाशृणोद्वै रुदितं सुतस्य सा रुदन्स्तनार्थी चरणावुदक्षिपत् 10070071 अधःशयानस्य शिशोरनोऽल्पक प्रवालमृद्वङ्घ्रिहतं व्यवर्तत 10070073 विध्वस्तनानारसकुप्यभाजनं व्यत्यस्तचक्राक्षविभिन्नकूबरम् 10070081 दृष्ट्वा यशोदाप्रमुखा व्रजस्त्रिय 10070082 औत्थानिके कर्मणि याः समागताः 10070083 नन्दादयश्चाद्भुतदर्शनाकुलाः 10070084 कथं स्वयं वै शकटं विपर्यगात् 10070091 ऊचुरव्यवसितमतीन्गोपान्गोपीश्च बालकाः 10070093 रुदतानेन पादेन क्षिप्तमेतन्न संशयः 10070101 न ते श्रद्दधिरे गोपा बालभाषितमित्युत 10070103 अप्रमेयं बलं तस्य बालकस्य न ते विदुः 10070111 रुदन्तं सुतमादाय यशोदा ग्रहशङ्किता 10070113 कृतस्वस्त्ययनं विप्रैः सूक्तैः स्तनमपाययत् 10070121 पूर्ववत्स्थापितं गोपैर्बलिभिः सपरिच्छदम् 10070123 विप्रा हुत्वार्चयां चक्रुर्दध्यक्षतकुशाम्बुभिः 10070131 येऽसूयानृतदम्भेर्षा हिंसामानविवर्जिताः 10070133 न तेषां सत्यशीलानामाशिषो विफलाः कृताः 10070141 इति बालकमादाय सामर्ग्यजुरुपाकृतैः 10070143 जलैः पवित्रौषधिभिरभिषिच्य द्विजोत्तमैः 10070151 वाचयित्वा स्वस्त्ययनं नन्दगोपः समाहितः 10070153 हुत्वा चाग्निं द्विजातिभ्यः प्रादादन्नं महागुणम् 10070161 गावः सर्वगुणोपेता वासःस्रग्रुक्ममालिनीः 10070163 आत्मजाभ्युदयार्थाय प्रादात्ते चान्वयुञ्जत 10070171 विप्रा मन्त्रविदो युक्तास्तैर्याः प्रोक्तास्तथाशिषः 10070173 ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटम् 10070181 एकदारोहमारूढं लालयन्ती सुतं सती 10070183 गरिमाणं शिशोर्वोढुं न सेहे गिरिकूटवत् 10070191 भूमौ निधाय तं गोपी विस्मिता भारपीडिता 10070193 महापुरुषमादध्यौ जगतामास कर्मसु 10070201 दैत्यो नाम्ना तृणावर्तः कंसभृत्यः प्रणोदितः 10070203 चक्रवातस्वरूपेण जहारासीनमर्भकम् 10070211 गोकुलं सर्वमावृण्वन्मुष्णंश्चक्षूंषि रेणुभिः 10070213 ईरयन्सुमहाघोर शब्देन प्रदिशो दिशः 10070221 मुहूर्तमभवद्गोष्ठं रजसा तमसावृतम् 10070223 सुतं यशोदा नापश्यत्तस्मिन्न्यस्तवती यतः 10070231 नापश्यत्कश्चनात्मानं परं चापि विमोहितः 10070233 तृणावर्तनिसृष्टाभिः शर्कराभिरुपद्रुतः 10070241 इति खरपवनचक्रपांशुवर्षे सुतपदवीमबलाविलक्ष्य माता 10070243 अतिकरुणमनुस्मरन्त्यशोचद्भुवि पतिता मृतवत्सका यथा गौः 10070251 रुदितमनुनिशम्य तत्र गोप्यो भृशमनुतप्तधियोऽश्रुपूर्णमुख्यः 10070253 रुरुदुरनुपलभ्य नन्दसूनुं पवन उपारतपांशुवर्षवेगे 10070261 तृणावर्तः शान्तरयो वात्यारूपधरो हरन् 10070263 कृष्णं नभोगतो गन्तुं नाशक्नोद्भूरिभारभृत् 10070271 तमश्मानं मन्यमान आत्मनो गुरुमत्तया 10070273 गले गृहीत उत्स्रष्टुं नाशक्नोदद्भुतार्भकम् 10070281 गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः 10070283 अव्यक्तरावो न्यपतत्सहबालो व्यसुर्व्रजे 10070291 तमन्तरिक्षात्पतितं शिलायां विशीर्णसर्वावयवं करालम् 10070293 पुरं यथा रुद्रशरेण विद्धं स्त्रियो रुदत्यो ददृशुः समेताः 10070301 प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम् 10070303 तं स्वस्तिमन्तं पुरुषादनीतं विहायसा मृत्युमुखात्प्रमुक्तम् 10070305 गोप्यश्च गोपाः किल नन्दमुख्या लब्ध्वा पुनः प्रापुरतीव मोदम् 10070311 अहो बतात्यद्भुतमेष रक्षसा बालो निवृत्तिं गमितोऽभ्यगात्पुनः 10070313 हिंस्रः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद्विमुच्यते 10070321 किं नस्तपश्चीर्णमधोक्षजार्चनं 10070322 पूर्तेष्टदत्तमुत भूतसौहृदम् 10070323 यत्सम्परेतः पुनरेव बालको 10070324 दिष्ट्या स्वबन्धून्प्रणयन्नुपस्थितः 10070331 दृष्ट्वाद्भुतानि बहुशो नन्दगोपो बृहद्वने 10070333 वसुदेववचो भूयो मानयामास विस्मितः 10070341 एकदार्भकमादाय स्वाङ्कमारोप्य भामिनी 10070343 प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता 10070351 पीतप्रायस्य जननी सुतस्य रुचिरस्मितम् 10070353 मुखं लालयती राजञ्जृम्भतो ददृशे इदम् 10070361 खं रोदसी ज्योतिरनीकमाशाः सूर्येन्दुवह्निश्वसनाम्बुधींश्च 10070363 द्वीपान्नगांस्तद्दुहितॄर्वनानि भूतानि यानि स्थिरजङ्गमानि 10070371 सा वीक्ष्य विश्वं सहसा राजन्सञ्जातवेपथुः 10070373 सम्मील्य मृगशावाक्षी नेत्रे आसीत्सुविस्मिता 10080010 श्रीशुक उवाच 10080011 गर्गः पुरोहितो राजन्यदूनां सुमहातपाः 10080013 व्रजं जगाम नन्दस्य वसुदेवप्रचोदितः 10080021 तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः 10080023 आनर्चाधोक्षजधिया प्रणिपातपुरःसरम् 10080031 सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् 10080033 नन्दयित्वाब्रवीद्ब्रह्मन्पूर्णस्य करवाम किम् 10080041 महद्विचलनं नॄणां गृहिणां दीनचेतसाम् 10080043 निःश्रेयसाय भगवन्कल्पते नान्यथा क्वचित् 10080051 ज्योतिषामयनं साक्षाद्यत्तज्ज्ञानमतीन्द्रियम् 10080053 प्रणीतं भवता येन पुमान्वेद परावरम् 10080061 त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान्कर्तुमर्हसि 10080063 बालयोरनयोर्नॄणां जन्मना ब्राह्मणो गुरुः 10080070 श्रीगर्ग उवाच 10080071 यदूनामहमाचार्यः ख्यातश्च भुवि सर्वदा 10080073 सुतं मया संस्कृतं ते मन्यते देवकीसुतम् 10080081 कंसः पापमतिः सख्यं तव चानकदुन्दुभेः 10080083 देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति 10080091 इति सञ्चिन्तयञ्छ्रुत्वा देवक्या दारिकावचः 10080093 अपि हन्ता गताशङ्कस्तर्हि तन्नोऽनयो भवेत् 10080100 श्रीनन्द उवाच 10080101 अलक्षितोऽस्मिन्रहसि मामकैरपि गोव्रजे 10080103 कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् 10080110 श्रीशुक उवाच 10080111 एवं सम्प्रार्थितो विप्रः स्वचिकीर्षितमेव तत् 10080113 चकार नामकरणं गूढो रहसि बालयोः 10080120 श्रीगर्ग उवाच 10080121 अयं हि रोहिणीपुत्रो रमयन्सुहृदो गुणैः 10080123 आख्यास्यते राम इति बलाधिक्याद्बलं विदुः 10080125 यदूनामपृथग्भावात्सङ्कर्षणमुशन्त्यपि 10080131 आसन्वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः 10080133 शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः 10080141 प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः 10080143 वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते 10080151 बहूनि सन्ति नामानि रूपाणि च सुतस्य ते 10080153 गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः 10080161 एष वः श्रेय आधास्यद्गोपगोकुलनन्दनः 10080163 अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ 10080171 पुरानेन व्रजपते साधवो दस्युपीडिताः 10080173 अराजके रक्ष्यमाणा जिग्युर्दस्यून्समेधिताः 10080181 य एतस्मिन्महाभागाः प्रीतिं कुर्वन्ति मानवाः 10080183 नारयोऽभिभवन्त्येतान्विष्णुपक्षानिवासुराः 10080191 तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणैः 10080193 श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः 10080200 श्रीशुक उवाच 10080201 इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते 10080203 नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् 10080211 कालेन व्रजताल्पेन गोकुले रामकेशवौ 10080213 जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः 10080221 तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ 10080222 घोषप्रघोषरुचिरं व्रजकर्दमेषु 10080223 तन्नादहृष्टमनसावनुसृत्य लोकं 10080224 मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः 10080231 तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ 10080232 पङ्काङ्गरागरुचिरावुपगृह्य दोर्भ्याम् 10080233 दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य 10080234 मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् 10080241 यर्ह्यङ्गनादर्शनीयकुमारलीलाव् 10080242 अन्तर्व्रजे तदबलाः प्रगृहीतपुच्छैः 10080243 वत्सैरितस्तत उभावनुकृष्यमाणौ 10080244 प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः 10080251 शृङ्ग्यग्निदंष्ट्र्यसिजलद्विजकण्टकेभ्यः 10080252 क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् 10080253 गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ 10080254 शेकात आपतुरलं मनसोऽनवस्थाम् 10080261 कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले 10080263 अघृष्टजानुभिः पद्भिर्विचक्रमतुरञ्जसा 10080271 ततस्तु भगवान्कृष्णो वयस्यैर्व्रजबालकैः 10080273 सहरामो व्रजस्त्रीणां चिक्रीडे जनयन्मुदम् 10080281 कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् 10080283 शृण्वन्त्याः किल तन्मातुरिति होचुः समागताः 10080291 वत्सान्मुञ्चन्क्वचिदसमये क्रोशसञ्जातहासः 10080292 स्तेयं स्वाद्वत्त्यथ दधिपयः कल्पितैः स्तेययोगैः 10080293 मर्कान्भोक्ष्यन्विभजति स चेन्नात्ति भाण्डं भिन्नत्ति 10080294 द्रव्यालाभे सगृहकुपितो यात्युपक्रोश्य तोकान् 10080301 हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैश् 10080302 छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् 10080303 ध्वान्तागारे धृतमणिगणं स्वाङ्गमर्थप्रदीपं 10080304 काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः 10080311 एवं धार्ष्ट्यान्युशति कुरुते मेहनादीनि वास्तौ 10080312 स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथास्ते 10080313 इत्थं स्त्रीभिः सभयनयनश्रीमुखालोकिनीभिर् 10080314 व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत् 10080321 एकदा क्रीडमानास्ते रामाद्या गोपदारकाः 10080323 कृष्णो मृदं भक्षितवानिति मात्रे न्यवेदयन् 10080331 सा गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी 10080333 यशोदा भयसम्भ्रान्त प्रेक्षणाक्षमभाषत 10080341 कस्मान्मृदमदान्तात्मन्भवान्भक्षितवान्रहः 10080343 वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् 10080351 नाहं भक्षितवानम्ब सर्वे मिथ्याभिशंसिनः 10080353 यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् 10080361 यद्येवं तर्हि व्यादेही त्युक्तः स भगवान्हरिः 10080363 व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः 10080371 सा तत्र ददृशे विश्वं जगत्स्थास्नु च खं दिशः 10080373 साद्रिद्वीपाब्धिभूगोलं सवाय्वग्नीन्दुतारकम् 10080381 ज्योतिश्चक्रं जलं तेजो नभस्वान्वियदेव च 10080383 वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः 10080391 एतद्विचित्रं सहजीवकाल स्वभावकर्माशयलिङ्गभेदम् 10080393 सूनोस्तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानमवाप शङ्काम् 10080401 किं स्वप्न एतदुत देवमाया किं वा मदीयो बत बुद्धिमोहः 10080403 अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्मयोगः 10080411 अथो यथावन्न वितर्कगोचरं चेतोमनःकर्मवचोभिरञ्जसा 10080413 यदाश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्पदम् 10080421 अहं ममासौ पतिरेष मे सुतो व्रजेश्वरस्याखिलवित्तपा सती 10080423 गोप्यश्च गोपाः सहगोधनाश्च मे यन्माययेत्थं कुमतिः स मे गतिः 10080431 इत्थं विदिततत्त्वायां गोपिकायां स ईश्वरः 10080433 वैष्णवीं व्यतनोन्मायां पुत्रस्नेहमयीं विभुः 10080441 सद्यो नष्टस्मृतिर्गोपी सारोप्यारोहमात्मजम् 10080443 प्रवृद्धस्नेहकलिल हृदयासीद्यथा पुरा 10080451 त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः 10080453 उपगीयमानमाहात्म्यं हरिं सामन्यतात्मजम् 10080460 श्रीराजोवाच 10080461 नन्दः किमकरोद्ब्रह्मन्श्रेय एवं महोदयम् 10080463 यशोदा च महाभागा पपौ यस्याः स्तनं हरिः 10080471 पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् 10080473 गायन्त्यद्यापि कवयो यल्लोकशमलापहम् 10080480 श्रीशुक उवाच 10080481 द्रोणो वसूनां प्रवरो धरया भार्यया सह 10080483 करिष्यमाण आदेशान्ब्रह्मणस्तमुवाच ह 10080491 जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ 10080493 भक्तिः स्यात्परमा लोके ययाञ्जो दुर्गतिं तरेत् 10080501 अस्त्वित्युक्तः स भगवान्व्रजे द्रोणो महायशाः 10080503 जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् 10080511 ततो भक्तिर्भगवति पुत्रीभूते जनार्दने 10080513 दम्पत्योर्नितरामासीद्गोपगोपीषु भारत 10080521 कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः 10080523 सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया 10090010 श्रीशुक उवाच 10090011 एकदा गृहदासीषु यशोदा नन्दगेहिनी 10090013 कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि 10090021 यानि यानीह गीतानि तद्बालचरितानि च 10090023 दधिनिर्मन्थने काले स्मरन्ती तान्यगायत 10090031 क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं 10090032 पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः 10090033 रज्ज्वाकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च 10090034 स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ 10090041 तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः 10090043 गृहीत्वा दधिमन्थानं न्यषेधत्प्रीतिमावहन् 10090051 तमङ्कमारूढमपाययत्स्तनं स्नेहस्नुतं सस्मितमीक्षती मुखम् 10090053 अतृप्तमुत्सृज्य जवेन सा ययावुत्सिच्यमाने पयसि त्वधिश्रिते 10090061 सञ्जातकोपः स्फुरितारुणाधरं सन्दश्य दद्भिर्दधिमन्थभाजनम् 10090063 भित्त्वा मृषाश्रुर्दृषदश्मना रहो जघास हैयङ्गवमन्तरं गतः 10090071 उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्यमत्रकम् 10090073 भग्नं विलोक्य स्वसुतस्य कर्म तज्जहास तं चापि न तत्र पश्यती 10090081 उलूखलाङ्घ्रेरुपरि व्यवस्थितं मर्काय कामं ददतं शिचि स्थितम् 10090083 हैयङ्गवं चौर्यविशङ्कितेक्षणं निरीक्ष्य पश्चात्सुतमागमच्छनैः 10090091 तामात्तयष्टिं प्रसमीक्ष्य सत्वरस् 10090092 ततोऽवरुह्यापससार भीतवत् 10090093 गोप्यन्वधावन्न यमाप योगिनां 10090094 क्षमं प्रवेष्टुं तपसेरितं मनः 10090101 अन्वञ्चमाना जननी बृहच्चलच् छ्रोणीभराक्रान्तगतिः सुमध्यमा 10090103 जवेन विस्रंसितकेशबन्धन च्युतप्रसूनानुगतिः परामृशत् 10090111 कृतागसं तं प्ररुदन्तमक्षिणी कषन्तमञ्जन्मषिणी स्वपाणिना 10090113 उद्वीक्षमाणं भयविह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्यवागुरत् 10090121 त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला 10090123 इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा 10090131 न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् 10090133 पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः 10090141 तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् 10090143 गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा 10090151 तद्दाम बध्यमानस्य स्वार्भकस्य कृतागसः 10090153 द्व्यङ्गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिका 10090161 यदासीत्तदपि न्यूनं तेनान्यदपि सन्दधे 10090163 तदपि द्व्यङ्गुलं न्यूनं यद्यदादत्त बन्धनम् 10090171 एवं स्वगेहदामानि यशोदा सन्दधत्यपि 10090173 गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् 10090181 स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः 10090183 दृष्ट्वा परिश्रमं कृष्णः कृपयासीत्स्वबन्धने 10090191 एवं सन्दर्शिता ह्यङ्ग हरिणा भृत्यवश्यता 10090193 स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे 10090201 नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया 10090203 प्रसादं लेभिरे गोपी यत्तत्प्राप विमुक्तिदात् 10090211 नायं सुखापो भगवान्देहिनां गोपिकासुतः 10090213 ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह 10090221 कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः 10090223 अद्राक्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ 10090231 पुरा नारदशापेन वृक्षतां प्रापितौ मदात् 10090233 नलकूवरमणिग्रीवाविति ख्यातौ श्रियान्वितौ 10100010 श्रीराजोवाच 10100011 कथ्यतां भगवन्नेतत्तयोः शापस्य कारणम् 10100013 यत्तद्विगर्हितं कर्म येन वा देवर्षेस्तमः 10100020 श्रीशुक उवाच 10100021 रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ 10100023 कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ 10100031 वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ 10100033 स्त्रीजनैरनुगायद्भिश्चेरतुः पुष्पिते वने 10100041 अन्तः प्रविश्य गङ्गायामम्भोजवनराजिनि 10100043 चिक्रीडतुर्युवतिभिर्गजाविव करेणुभिः 10100051 यदृच्छया च देवर्षिर्भगवांस्तत्र कौरव 10100053 अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत 10100061 तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शापशङ्किताः 10100063 वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ 10100071 तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ 10100073 तयोरनुग्रहार्थाय शापं दास्यन्निदं जगौ 10100080 श्रीनारद उवाच 10100081 न ह्यन्यो जुषतो जोष्यान्बुद्धिभ्रंशो रजोगुणः 10100083 श्रीमदादाभिजात्यादिर्यत्र स्त्री द्यूतमासवः 10100091 हन्यन्ते पशवो यत्र निर्दयैरजितात्मभिः 10100093 मन्यमानैरिमं देहमजरामृत्यु नश्वरम् 10100101 देवसंज्ञितमप्यन्ते कृमिविड्भस्मसंज्ञितम् 10100103 भूतध्रुक्तत्कृते स्वार्थं किं वेद निरयो यतः 10100111 देहः किमन्नदातुः स्वं निषेक्तुर्मातुरेव च 10100113 मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा 10100121 एवं साधारणं देहमव्यक्तप्रभवाप्ययम् 10100123 को विद्वानात्मसात्कृत्वा हन्ति जन्तूनृतेऽसतः 10100131 असतः श्रीमदान्धस्य दारिद्र्यं परमञ्जनम् 10100133 आत्मौपम्येन भूतानि दरिद्रः परमीक्षते 10100141 यथा कण्टकविद्धाङ्गो जन्तोर्नेच्छति तां व्यथाम् 10100143 जीवसाम्यं गतो लिङ्गैर्न तथाविद्धकण्टकः 10100151 दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह 10100153 कृच्छ्रं यदृच्छयाप्नोति तद्धि तस्य परं तपः 10100161 नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्क्षिणः 10100163 इन्द्रियाण्यनुशुष्यन्ति हिंसापि विनिवर्तते 10100171 दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः 10100173 सद्भिः क्षिणोति तं तर्षं तत आराद्विशुद्ध्यति 10100181 साधूनां समचित्तानां मुकुन्दचरणैषिणाम् 10100183 उपेक्ष्यैः किं धनस्तम्भैरसद्भिरसदाश्रयैः 10100191 तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयोः 10100193 तमोमदं हरिष्यामि स्त्रैणयोरजितात्मनोः 10100201 यदिमौ लोकपालस्य पुत्रौ भूत्वा तमःप्लुतौ 10100203 न विवाससमात्मानं विजानीतः सुदुर्मदौ 10100211 अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः 10100213 स्मृतिः स्यान्मत्प्रसादेन तत्रापि मदनुग्रहात् 10100221 वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते 10100223 वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यतः 10100230 श्रीशुक उवाच 10100231 एवमुक्त्वा स देवर्षिर्गतो नारायणाश्रमम् 10100233 नलकूवरमणिग्रीवावासतुर्यमलार्जुनौ 10100241 ऋषेर्भागवतमुख्यस्य सत्यं कर्तुं वचो हरिः 10100243 जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ 10100251 देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ 10100253 तत्तथा साधयिष्यामि यद्गीतं तन्महात्मना 10100261 इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययौ 10100263 आत्मनिर्वेशमात्रेण तिर्यग्गतमुलूखलम् 10100271 बालेन निष्कर्षयतान्वगुलूखलं तद् 10100272 दामोदरेण तरसोत्कलिताङ्घ्रिबन्धौ 10100273 निष्पेततुः परमविक्रमितातिवेप 10100274 स्कन्धप्रवालविटपौ कृतचण्डशब्दौ 10100281 तत्र श्रिया परमया ककुभः स्फुरन्तौ 10100282 सिद्धावुपेत्य कुजयोरिव जातवेदाः 10100283 कृष्णं प्रणम्य शिरसाखिललोकनाथं 10100284 बद्धाञ्जली विरजसाविदमूचतुः स्म 10100291 कृष्ण कृष्ण महायोगिंस्त्वमाद्यः पुरुषः परः 10100293 व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः 10100301 त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रियेश्वरः 10100303 त्वमेव कालो भगवान्विष्णुरव्यय ईश्वरः 10100311 त्वं महान्प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी 10100313 त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् 10100321 गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः 10100323 को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंवृतः 10100331 तस्मै तुभ्यं भगवते वासुदेवाय वेधसे 10100333 आत्मद्योतगुणैश्छन्न महिम्ने ब्रह्मणे नमः 10100341 यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः 10100343 तैस्तैरतुल्यातिशयैर्वीर्यैर्देहिष्वसङ्गतैः 10100351 स भवान्सर्वलोकस्य भवाय विभवाय च 10100353 अवतीर्णोऽंशभागेन साम्प्रतं पतिराशिषाम् 10100361 नमः परमकल्याण नमः परममङ्गल 10100363 वासुदेवाय शान्ताय यदूनां पतये नमः 10100371 अनुजानीहि नौ भूमंस्तवानुचरकिङ्करौ 10100373 दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् 10100381 वाणी गुणानुकथने श्रवणौ कथायां 10100382 हस्तौ च कर्मसु मनस्तव पादयोर्नः 10100383 स्मृत्यां शिरस्तव निवासजगत्प्रणामे 10100384 दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् 10100390 श्रीशुक उवाच 10100391 इत्थं सङ्कीर्तितस्ताभ्यां भगवान्गोकुलेश्वरः 10100393 दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ 10100400 श्रीभगवानुवाच 10100401 ज्ञातं मम पुरैवैतदृषिणा करुणात्मना 10100403 यच्छ्रीमदान्धयोर्वाग्भिर्विभ्रंशोऽनुग्रहः कृतः 10100411 साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् 10100413 दर्शनान्नो भवेद्बन्धः पुंसोऽक्ष्णोः सवितुर्यथा 10100421 तद्गच्छतं मत्परमौ नलकूवर सादनम् 10100423 सञ्जातो मयि भावो वामीप्सितः परमोऽभवः 10100430 श्रीशुक उवाच 10100431 इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः 10100433 बद्धोलूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम् 10110010 श्रीशुक उवाच 10110011 गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् 10110013 तत्राजग्मुः कुरुश्रेष्ठ निर्घातभयशङ्किताः 10110021 भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ 10110023 बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् 10110031 उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् 10110033 कस्येदं कुत आश्चर्यमुत्पात इति कातराः 10110041 बाला ऊचुरनेनेति तिर्यग्गतमुलूखलम् 10110043 विकर्षता मध्यगेन पुरुषावप्यचक्ष्महि 10110051 न ते तदुक्तं जगृहुर्न घटेतेति तस्य तत् 10110053 बालस्योत्पाटनं तर्वोः केचित्सन्दिग्धचेतसः 10110061 उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् 10110063 विलोक्य नन्दः प्रहसद् वदनो विमुमोच ह 10110071 गोपीभिः स्तोभितोऽनृत्यद्भगवान्बालवत्क्वचित् 10110073 उद्गायति क्वचिन्मुग्धस्तद्वशो दारुयन्त्रवत् 10110081 बिभर्ति क्वचिदाज्ञप्तः पीठकोन्मानपादुकम् 10110083 बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् 10110091 दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम् 10110093 व्रजस्योवाह वै हर्षं भगवान्बालचेष्टितैः 10110101 क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः 10110103 फलार्थी धान्यमादाय ययौ सर्वफलप्रदः 10110111 फलविक्रयिणी तस्य च्युतधान्यकरद्वयम् 10110113 फलैरपूरयद्रत्नैः फलभाण्डमपूरि च 10110121 सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत् 10110123 रामं च रोहिणी देवी क्रीडन्तं बालकैर्भृशम् 10110131 नोपेयातां यदाहूतौ क्रीडासङ्गेन पुत्रकौ 10110133 यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् 10110141 क्रीडन्तं सा सुतं बालैरतिवेलं सहाग्रजम् 10110143 यशोदाजोहवीत्कृष्णं पुत्रस्नेहस्नुतस्तनी 10110151 कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब 10110153 अलं विहारैः क्षुत्क्षान्तः क्रीडाश्रान्तोऽसि पुत्रक 10110161 हे रामागच्छ ताताशु सानुजः कुलनन्दन 10110163 प्रातरेव कृताहारस्तद्भवान्भोक्तुमर्हति 10110171 प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः 10110173 एह्यावयोः प्रियं धेहि स्वगृहान्यात बालकाः 10110181 धूलिधूसरिताङ्गस्त्वं पुत्र मज्जनमावह 10110183 जन्मर्क्षं तेऽद्य भवति विप्रेभ्यो देहि गाः शुचिः 10110191 पश्य पश्य वयस्यांस्ते मातृमृष्टान्स्वलङ्कृतान् 10110193 त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः 10110201 इत्थं यशोदा तमशेषशेखरं मत्वा सुतं स्नेहनिबद्धधीर्नृप 10110203 हस्ते गृहीत्वा सहराममच्युतं नीत्वा स्ववाटं कृतवत्यथोदयम् 10110210 श्रीशुक उवाच 10110211 गोपवृद्धा महोत्पाताननुभूय बृहद्वने 10110213 नन्दादयः समागम्य व्रजकार्यममन्त्रयन् 10110221 तत्रोपानन्दनामाह गोपो ज्ञानवयोऽधिकः 10110223 देशकालार्थतत्त्वज्ञः प्रियकृद्रामकृष्णयोः 10110231 उत्थातव्यमितोऽस्माभिर्गोकुलस्य हितैषिभिः 10110233 आयान्त्यत्र महोत्पाता बालानां नाशहेतवः 10110241 मुक्तः कथञ्चिद्राक्षस्या बालघ्न्या बालको ह्यसौ 10110243 हरेरनुग्रहान्नूनमनश्चोपरि नापतत् 10110251 चक्रवातेन नीतोऽयं दैत्येन विपदं वियत् 10110253 शिलायां पतितस्तत्र परित्रातः सुरेश्वरैः 10110261 यन्न म्रियेत द्रुमयोरन्तरं प्राप्य बालकः 10110263 असावन्यतमो वापि तदप्यच्युतरक्षणम् 10110271 यावदौत्पातिकोऽरिष्टो व्रजं नाभिभवेदितः 10110273 तावद्बालानुपादाय यास्यामोऽन्यत्र सानुगाः 10110281 वनं वृन्दावनं नाम पशव्यं नवकाननम् 10110283 गोपगोपीगवां सेव्यं पुण्याद्रितृणवीरुधम् 10110291 तत्तत्राद्यैव यास्यामः शकटान्युङ्क्त मा चिरम् 10110293 गोधनान्यग्रतो यान्तु भवतां यदि रोचते 10110301 तच्छ्रुत्वैकधियो गोपाः साधु साध्विति वादिनः 10110303 व्रजान्स्वान्स्वान्समायुज्य ययू रूढपरिच्छदाः 10110311 वृद्धान्बालान्स्त्रियो राजन्सर्वोपकरणानि च 10110313 अनःस्वारोप्य गोपाला यत्ता आत्तशरासनाः 10110321 गोधनानि पुरस्कृत्य शृङ्गाण्यापूर्य सर्वतः 10110323 तूर्यघोषेण महता ययुः सहपुरोहिताः 10110331 गोप्यो रूढरथा नूत्न कुचकुङ्कुमकान्तयः 10110333 कृष्णलीला जगुः प्रीत्या निष्ककण्ठ्यः सुवाससः 10110341 तथा यशोदारोहिण्यावेकं शकटमास्थिते 10110343 रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके 10110351 वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् 10110353 तत्र चक्रुर्व्रजावासं शकटैरर्धचन्द्रवत् 10110361 वृन्दावनं गोवर्धनं यमुनापुलिनानि च 10110363 वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप 10110371 एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः 10110373 कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः 10110381 अविदूरे व्रजभुवः सह गोपालदारकैः 10110383 चारयामासतुर्वत्सान्नानाक्रीडापरिच्छदौ 10110391 क्वचिद्वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् 10110393 क्वचित्पादैः किङ्किणीभिः क्वचित्कृत्रिमगोवृषैः 10110401 वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् 10110403 अनुकृत्य रुतैर्जन्तूंश्चेरतुः प्राकृतौ यथा 10110411 कदाचिद्यमुनातीरे वत्सांश्चारयतोः स्वकैः 10110413 वयस्यैः कृष्णबलयोर्जिघांसुर्दैत्य आगमत् 10110421 तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः 10110423 दर्शयन्बलदेवाय शनैर्मुग्ध इवासदत् 10110431 गृहीत्वापरपादाभ्यां सहलाङ्गूलमच्युतः 10110433 भ्रामयित्वा कपित्थाग्रे प्राहिणोद्गतजीवितम् 10110435 स कपित्थैर्महाकायः पात्यमानैः पपात ह 10110441 तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्विति 10110443 देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः 10110451 तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ 10110453 सप्रातराशौ गोवत्सांश्चारयन्तौ विचेरतुः 10110461 स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा 10110463 गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् 10110471 ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् 10110473 तत्रसुर्वज्रनिर्भिन्नं गिरेः शृङ्गमिव च्युतम् 10110481 स वै बको नाम महानसुरो बकरूपधृक् 10110483 आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्बली 10110491 कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः 10110493 बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः 10110501 तं तालुमूलं प्रदहन्तमग्निवद्गोपालसूनुं पितरं जगद्गुरोः 10110503 चच्छर्द सद्योऽतिरुषाक्षतं बकस्तुण्डेन हन्तुं पुनरभ्यपद्यत 10110511 तमापतन्तं स निगृह्य तुण्डयोर्दोर्भ्यां बकं कंससखं सतां पतिः 10110513 पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद्दिवौकसाम् 10110521 तदा बकारिं सुरलोकवासिनः समाकिरन्नन्दनमल्लिकादिभिः 10110523 समीडिरे चानकशङ्खसंस्तवैस्तद्वीक्ष्य गोपालसुता विसिस्मिरे 10110531 मुक्तं बकास्यादुपलभ्य बालका रामादयः प्राणमिवेन्द्रियो गणः 10110533 स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान्व्रजमेत्य तज्जगुः 10110541 श्रुत्वा तद्विस्मिता गोपा गोप्यश्चातिप्रियादृताः 10110543 प्रेत्यागतमिवोत्सुक्यादैक्षन्त तृषितेक्षणाः 10110551 अहो बतास्य बालस्य बहवो मृत्यवोऽभवन् 10110553 अप्यासीद्विप्रियं तेषां कृतं पूर्वं यतो भयम् 10110561 अथाप्यभिभवन्त्येनं नैव ते घोरदर्शनाः 10110563 जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत् 10110571 अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् 10110573 गर्गो यदाह भगवानन्वभावि तथैव तत् 10110581 इति नन्दादयो गोपाः कृष्णरामकथां मुदा 10110583 कुर्वन्तो रममाणाश्च नाविन्दन्भववेदनाम् 10110591 एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे 10110593 निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः 10120010 श्रीशुक उवाच 10120011 क्वचिद्वनाशाय मनो दधद्व्रजात्प्रातः समुत्थाय वयस्यवत्सपान् 10120013 प्रबोधयञ्छृङ्गरवेण चारुणा विनिर्गतो वत्सपुरःसरो हरिः 10120021 तेनैव साकं पृथुकाः सहस्रशः स्निग्धाः सुशिग्वेत्रविषाणवेणवः 10120023 स्वान्स्वान्सहस्रोपरिसङ्ख्ययान्वितान्वत्सान्पुरस्कृत्य विनिर्ययुर्मुदा 10120031 कृष्णवत्सैरसङ्ख्यातैर्यूथीकृत्य स्ववत्सकान् 10120033 चारयन्तोऽर्भलीलाभिर्विजह्रुस्तत्र तत्र ह 10120041 फलप्रबालस्तवक सुमनःपिच्छधातुभिः 10120043 काचगुञ्जामणिस्वर्ण भूषिता अप्यभूषयन् 10120051 मुष्णन्तोऽन्योन्यशिक्यादीन्ज्ञातानाराच्च चिक्षिपुः 10120053 तत्रत्याश्च पुनर्दूराद्धसन्तश्च पुनर्ददुः 10120061 यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम् 10120063 अहं पूर्वमहं पूर्वमिति संस्पृश्य रेमिरे 10120071 केचिद्वेणून्वादयन्तो ध्मान्तः शृङ्गाणि केचन 10120073 केचिद्भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे 10120081 विच्छायाभिः प्रधावन्तो गच्छन्तः साधुहंसकैः 10120083 बकैरुपविशन्तश्च नृत्यन्तश्च कलापिभिः 10120091 विकर्षन्तः कीशबालानारोहन्तश्च तैर्द्रुमान् 10120093 विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु 10120101 साकं भेकैर्विलङ्घन्तः सरितः स्रवसम्प्लुताः 10120103 विहसन्तः प्रतिच्छायाः शपन्तश्च प्रतिस्वनान् 10120111 इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन 10120113 मायाश्रितानां नरदारकेण साकं विजह्रुः कृतपुण्यपुञ्जाः 10120121 यत्पादपांसुर्बहुजन्मकृच्छ्रतो 10120122 धृतात्मभिर्योगिभिरप्यलभ्यः 10120123 स एव यद्दृग्विषयः स्वयं स्थितः 10120124 किं वर्ण्यते दिष्टमतो व्रजौकसाम् 10120131 अथाघनामाभ्यपतन्महासुरस्तेषां सुखक्रीडनवीक्षणाक्षमः 10120133 नित्यं यदन्तर्निजजीवितेप्सुभिः पीतामृतैरप्यमरैः प्रतीक्ष्यते 10120141 दृष्ट्वार्भकान्कृष्णमुखानघासुरः 10120142 कंसानुशिष्टः स बकीबकानुजः 10120143 अयं तु मे सोदरनाशकृत्तयोर् 10120144 द्वयोर्ममैनं सबलं हनिष्ये 10120151 एते यदा मत्सुहृदोस्तिलापः कृतास्तदा नष्टसमा व्रजौकसः 10120153 प्राणे गते वर्ष्मसु का नु चिन्ता प्रजासवः प्राणभृतो हि ये ते 10120161 इति व्यवस्याजगरं बृहद्वपुः स योजनायाममहाद्रिपीवरम् 10120163 धृत्वाद्भुतं व्यात्तगुहाननं तदा पथि व्यशेत ग्रसनाशया खलः 10120171 धराधरोष्ठो जलदोत्तरोष्ठो दर्याननान्तो गिरिशृङ्गदंष्ट्रः 10120173 ध्वान्तान्तरास्यो वितताध्वजिह्वः परुषानिलश्वासदवेक्षणोष्णः 10120181 दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावनश्रियम् 10120183 व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया 10120191 अहो मित्राणि गदत सत्त्वकूटं पुरः स्थितम् 10120193 अस्मत्सङ्ग्रसनव्यात्त व्यालतुण्डायते न वा 10120201 सत्यमर्ककरारक्तमुत्तराहनुवद्घनम् 10120203 अधराहनुवद्रोधस्तत्प्रतिच्छाययारुणम् 10120211 प्रतिस्पर्धेते सृक्कभ्यां सव्यासव्ये नगोदरे 10120213 तुङ्गशृङ्गालयोऽप्येतास्तद्दंष्ट्राभिश्च पश्यत 10120221 आस्तृतायाममार्गोऽयं रसनां प्रतिगर्जति 10120223 एषां अन्तर्गतं ध्वान्तमेतदप्यन्तराननम् 10120231 दावोष्णखरवातोऽयं श्वासवद्भाति पश्यत 10120233 तद्दग्धसत्त्वदुर्गन्धोऽप्यन्तरामिषगन्धवत् 10120241 अस्मान्किमत्र ग्रसिता निविष्टानयं तथा चेद्बकवद्विनङ्क्ष्यति 10120243 क्षणादनेनेति बकार्युशन्मुखं वीक्ष्योद्धसन्तः करताडनैर्ययुः 10120251 इत्थं मिथोऽतथ्यमतज्ज्ञभाषितं 10120252 श्रुत्वा विचिन्त्येत्यमृषा मृषायते 10120253 रक्षो विदित्वाखिलभूतहृत्स्थितः 10120254 स्वानां निरोद्धुं भगवान्मनो दधे 10120261 तावत्प्रविष्टास्त्वसुरोदरान्तरं परं न गीर्णाः शिशवः सवत्साः 10120263 प्रतीक्षमाणेन बकारिवेशनं हतस्वकान्तस्मरणेन रक्षसा 10120271 तान्वीक्ष्य कृष्णः सकलाभयप्रदो 10120272 ह्यनन्यनाथान्स्वकरादवच्युतान् 10120273 दीनांश्च मृत्योर्जठराग्निघासान् 10120274 घृणार्दितो दिष्टकृतेन विस्मितः 10120281 कृत्यं किमत्रास्य खलस्य जीवनं 10120282 न वा अमीषां च सतां विहिंसनम् 10120283 द्वयं कथं स्यादिति संविचिन्त्य 10120284 ज्ञात्वाविशत्तुण्डमशेषदृग्घरिः 10120291 तदा घनच्छदा देवा भयाद्धाहेति चुक्रुशुः 10120293 जहृषुर्ये च कंसाद्याः कौणपास्त्वघबान्धवाः 10120301 तच्छ्रुत्वा भगवान्कृष्णस्त्वव्ययः सार्भवत्सकम् 10120303 चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले 10120311 ततोऽतिकायस्य निरुद्धमार्गिणो ह्युद्गीर्णदृष्टेर्भ्रमतस्त्वितस्ततः 10120313 पूर्णोऽन्तरङ्गे पवनो निरुद्धो मूर्धन्विनिर्भिद्य विनिर्गतो बहिः 10120321 तेनैव सर्वेषु बहिर्गतेषु प्राणेषु वत्सान्सुहृदः परेतान् 10120323 दृष्ट्या स्वयोत्थाप्य तदन्वितः पुनर्वक्त्रान्मुकुन्दो भगवान्विनिर्ययौ 10120331 पीनाहिभोगोत्थितमद्भुतं महज्ज्योतिः स्वधाम्ना ज्वलयद्दिशो दश 10120333 प्रतीक्ष्य खेऽवस्थितमीशनिर्गमं विवेश तस्मिन्मिषतां दिवौकसाम् 10120341 ततोऽतिहृष्टाः स्वकृतोऽकृतार्हणं 10120342 पुष्पैः सुगा अप्सरसश्च नर्तनैः 10120343 गीतैः सुरा वाद्यधराश्च वाद्यकैः 10120344 स्तवैश्च विप्रा जयनिःस्वनैर्गणाः 10120351 तदद्भुतस्तोत्रसुवाद्यगीतिका जयादिनैकोत्सवमङ्गलस्वनान् 10120353 श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिराद्दृष्ट्वा महीशस्य जगाम विस्मयम् 10120361 राजन्नाजगरं चर्म शुष्कं वृन्दावनेऽद्भुतम् 10120363 व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् 10120371 एतत्कौमारजं कर्म हरेरात्माहिमोक्षणम् 10120373 मृत्योः पौगण्डके बाला दृष्ट्वोचुर्विस्मिता व्रजे 10120381 नैतद्विचित्रं मनुजार्भमायिनः परावराणां परमस्य वेधसः 10120383 अघोऽपि यत्स्पर्शनधौतपातकः प्रापात्मसाम्यं त्वसतां सुदुर्लभम् 10120391 सकृद्यदङ्गप्रतिमान्तराहिता मनोमयी भागवतीं ददौ गतिम् 10120393 स एव नित्यात्मसुखानुभूत्यभि व्युदस्तमायोऽन्तर्गतो हि किं पुनः 10120400 श्रीसूत उवाच 10120401 इत्थं द्विजा यादवदेवदत्तः श्रुत्वा स्वरातुश्चरितं विचित्रम् 10120403 पप्रच्छ भूयोऽपि तदेव पुण्यं वैयासकिं यन्निगृहीतचेताः 10120410 श्रीराजोवाच 10120411 ब्रह्मन्कालान्तरकृतं तत्कालीनं कथं भवेत् 10120413 यत्कौमारे हरिकृतं जगुः पौगण्डकेऽर्भकाः 10120421 तद्ब्रूहि मे महायोगिन्परं कौतूहलं गुरो 10120423 नूनमेतद्धरेरेव माया भवति नान्यथा 10120431 वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धवः 10120433 वयं पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम् 10120440 श्रीसूत उवाच 10120441 इत्थं स्म पृष्टः स तु बादरायणिस् 10120442 तत्स्मारितानन्तहृताखिलेन्द्रियः 10120443 कृच्छ्रात्पुनर्लब्धबहिर्दृशिः शनैः 10120444 प्रत्याह तं भागवतोत्तमोत्तम 10130010 श्रीशुक उवाच 10130011 साधु पृष्टं महाभाग त्वया भागवतोत्तम 10130013 यन्नूतनयसीशस्य शृण्वन्नपि कथां मुहुः 10130021 सतामयं सारभृतां निसर्गो यदर्थवाणीश्रुतिचेतसामपि 10130023 प्रतिक्षणं नव्यवदच्युतस्य यत्स्त्रिया विटानामिव साधु वार्ता 10130031 शृणुष्वावहितो राजन्नपि गुह्यं वदामि ते 10130033 ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत 10130041 तथाघवदनान्मृत्यो रक्षित्वा वत्सपालकान् 10130043 सरित्पुलिनमानीय भगवानिदमब्रवीत् 10130051 अहोऽतिरम्यं पुलिनं वयस्याः स्वकेलिसम्पन्मृदुलाच्छबालुकम् 10130053 स्फुटत्सरोगन्धहृतालिपत्रिक ध्वनिप्रतिध्वानलसद्द्रुमाकुलम् 10130061 अत्र भोक्तव्यमस्माभिर्दिवारूढं क्षुधार्दिताः 10130063 वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस्तृणम् 10130071 तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले 10130073 मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा 10130081 कृष्णस्य विष्वक्पुरुराजिमण्डलैर् 10130082 अभ्याननाः फुल्लदृशो व्रजार्भकाः 10130083 सहोपविष्टा विपिने विरेजुश् 10130084 छदा यथाम्भोरुहकर्णिकायाः 10130091 केचित्पुष्पैर्दलैः केचित्पल्लवैरङ्कुरैः फलैः 10130093 शिग्भिस्त्वग्भिर्दृषद्भिश्च बुभुजुः कृतभाजनाः 10130101 सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक् 10130103 हसन्तो हासयन्तश्चा भ्यवजह्रुः सहेश्वराः 10130111 बिभ्रद्वेणुं जठरपटयोः शृङ्गवेत्रे च कक्षे 10130112 वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु 10130113 तिष्ठन्मध्ये स्वपरिसुहृदो हासयन्नर्मभिः स्वैः 10130114 स्वर्गे लोके मिषति बुभुजे यज्ञभुग्बालकेलिः 10130121 भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु 10130123 वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः 10130131 तान्दृष्ट्वा भयसन्त्रस्तानूचे कृष्णोऽस्य भीभयम् 10130133 मित्राण्याशान्मा विरमते हानेष्ये वत्सकानहम् 10130141 इत्युक्त्वाद्रिदरीकुञ्ज गह्वरेष्वात्मवत्सकान् 10130143 विचिन्वन्भगवान्कृष्णः सपाणिकवलो ययौ 10130151 अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितुर् 10130152 द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान् 10130153 नीत्वान्यत्र कुरूद्वहान्तरदधात्खेऽवस्थितो यः पुरा 10130154 दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम् 10130161 ततो वत्सानदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् 10130163 उभावपि वने कृष्णो विचिकाय समन्ततः 10130171 क्वाप्यदृष्ट्वान्तर्विपिने वत्सान्पालांश्च विश्ववित् 10130173 सर्वं विधिकृतं कृष्णः सहसावजगाम ह 10130181 ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च 10130183 उभयायितमात्मानं चक्रे विश्वकृदीश्वरः 10130191 यावद्वत्सपवत्सकाल्पकवपुर्यावत्कराङ्घ्र्यादिकं 10130192 यावद्यष्टिविषाणवेणुदलशिग्यावद्विभूषाम्बरम् 10130193 यावच्छीलगुणाभिधाकृतिवयो यावद्विहारादिकं 10130194 सर्वं विष्णुमयं गिरोऽङ्गवदजः सर्वस्वरूपो बभौ 10130201 स्वयमात्मात्मगोवत्सान्प्रतिवार्यात्मवत्सपैः 10130203 क्रीडन्नात्मविहारैश्च सर्वात्मा प्राविशद्व्रजम् 10130211 तत्तद्वत्सान्पृथङ्नीत्वा तत्तद्गोष्ठे निवेश्य सः 10130213 तत्तदात्माभवद्राजंस्तत्तत्सद्म प्रविष्टवान् 10130221 तन्मातरो वेणुरवत्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम् 10130223 स्नेहस्नुतस्तन्यपयःसुधासवं मत्वा परं ब्रह्म सुतानपाययन् 10130231 ततो नृपोन्मर्दनमज्जलेपना लङ्काररक्षातिलकाशनादिभिः 10130233 संलालितः स्वाचरितैः प्रहर्षयन्सायं गतो यामयमेन माधवः 10130241 गावस्ततो गोष्ठमुपेत्य सत्वरं हुङ्कारघोषैः परिहूतसङ्गतान् 10130243 स्वकान्स्वकान्वत्सतरानपाययन्मुहुर्लिहन्त्यः स्रवदौधसं पयः 10130251 गोगोपीनां मातृतास्मिन्नासीत्स्नेहर्धिकां विना 10130253 पुरोवदास्वपि हरेस्तोकता मायया विना 10130261 व्रजौकसां स्वतोकेषु स्नेहवल्ल्याब्दमन्वहम् 10130263 शनैर्निःसीम ववृधे यथा कृष्णे त्वपूर्ववत् 10130271 इत्थमात्मात्मनात्मानं वत्सपालमिषेण सः 10130273 पालयन्वत्सपो वर्षं चिक्रीडे वनगोष्ठयोः 10130281 एकदा चारयन्वत्सान्सरामो वनमाविशत् 10130283 पञ्चषासु त्रियामासु हायनापूरणीष्वजः 10130291 ततो विदूराच्चरतो गावो वत्सानुपव्रजम् 10130293 गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम् 10130301 दृष्ट्वाथ तत्स्नेहवशोऽस्मृतात्मा स गोव्रजोऽत्यात्मपदुर्गमार्गः 10130303 द्विपात्ककुद्ग्रीव उदास्यपुच्छोऽगाद्धुङ्कृतैरास्रुपया जवेन 10130311 समेत्य गावोऽधो वत्सान्वत्सवत्योऽप्यपाययन् 10130313 गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः 10130321 गोपास्तद्रोधनायास मौघ्यलज्जोरुमन्युना 10130323 दुर्गाध्वकृच्छ्रतोऽभ्येत्य गोवत्सैर्ददृशुः सुतान् 10130331 तदीक्षणोत्प्रेमरसाप्लुताशया जातानुरागा गतमन्यवोऽर्भकान् 10130333 उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैरवापुः परमां मुदं ते 10130341 ततः प्रवयसो गोपास्तोकाश्लेषसुनिर्वृताः 10130343 कृच्छ्राच्छनैरपगतास्तदनुस्मृत्युदश्रवः 10130351 व्रजस्य रामः प्रेमर्धेर्वीक्ष्यउत्कण्ठ्यमनुक्षणम् 10130353 मुक्तस्तनेष्वपत्येष्वप्यहेतुविदचिन्तयत् 10130361 किमेतदद्भुतमिव वासुदेवेऽखिलात्मनि 10130363 व्रजस्य सात्मनस्तोकेष्वपूर्वं प्रेम वर्धते 10130371 केयं वा कुत आयाता दैवी वा नार्युतासुरी 10130373 प्रायो मायास्तु मे भर्तुर्नान्या मेऽपि विमोहिनी 10130381 इति सञ्चिन्त्य दाशार्हो वत्सान्सवयसानपि 10130383 सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन सः 10130391 नैते सुरेशा ऋषयो न चैते त्वमेव भासीश भिदाश्रयेऽपि 10130393 सर्वं पृथक्त्वं निगमात्कथं वदेत्युक्तेन वृत्तं प्रभुणा बलोऽवैत् 10130401 तावदेत्यात्मभूरात्म मानेन त्रुट्यनेहसा 10130403 पुरोवदाब्दं क्रीडन्तं ददृशे सकलं हरिम् 10130411 यावन्तो गोकुले बालाः सवत्साः सर्व एव हि 10130413 मायाशये शयाना मे नाद्यापि पुनरुत्थिताः 10130421 इत एतेऽत्र कुत्रत्या मन्मायामोहितेतरे 10130423 तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् 10130431 एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः 10130433 सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन 10130441 एवं सम्मोहयन्विष्णुं विमोहं विश्वमोहनम् 10130443 स्वयैव माययाजोऽपि स्वयमेव विमोहितः 10130451 तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि 10130453 महतीतरमायैश्यं निहन्त्यात्मनि युञ्जतः 10130461 तावत्सर्वे वत्सपालाः पश्यतोऽजस्य तत्क्षणात् 10130463 व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः 10130471 चतुर्भुजाः शङ्खचक्र गदाराजीवपाणयः 10130473 किरीटिनः कुण्डलिनो हारिणो वनमालिनः 10130481 श्रीवत्साङ्गददोरत्न कम्बुकङ्कणपाणयः 10130483 नूपुरैः कटकैर्भाताः कटिसूत्राङ्गुलीयकैः 10130491 आङ्घ्रिमस्तकमापूर्णास्तुलसीनवदामभिः 10130493 कोमलैः सर्वगात्रेषु भूरिपुण्यवदर्पितैः 10130501 चन्द्रिकाविशदस्मेरैः सारुणापाङ्गवीक्षितैः 10130503 स्वकार्थानामिव रजः सत्त्वाभ्यां स्रष्टृपालकाः 10130511 आत्मादिस्तम्बपर्यन्तैर्मूर्तिमद्भिश्चराचरैः 10130513 नृत्यगीताद्यनेकार्हैः पृथक्पृथगुपासिताः 10130521 अणिमाद्यैर्महिमभिरजाद्याभिर्विभूतिभिः 10130523 चतुर्विंशतिभिस्तत्त्वैः परीता महदादिभिः 10130531 कालस्वभावसंस्कार कामकर्मगुणादिभिः 10130533 स्वमहिध्वस्तमहिभिर्मूर्तिमद्भिरुपासिताः 10130541 सत्यज्ञानानन्तानन्द मात्रैकरसमूर्तयः 10130543 अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषद्दृशाम् 10130551 एवं सकृद्ददर्शाजः परब्रह्मात्मनोऽखिलान् 10130553 यस्य भासा सर्वमिदं विभाति सचराचरम् 10130561 ततोऽतिकुतुकोद्वृत्य स्तिमितैकादशेन्द्रियः 10130563 तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका 10130571 इतीरेशेऽतर्क्ये निजमहिमनि स्वप्रमितिके 10130572 परत्राजातोऽतन्निरसनमुखब्रह्मकमितौ 10130573 अनीशेऽपि द्रष्टुं किमिदमिति वा मुह्यति सति 10130574 चच्छादाजो ज्ञात्वा सपदि परमोऽजाजवनिकाम् 10130581 ततोऽर्वाक्प्रतिलब्धाक्षः कः परेतवदुत्थितः 10130583 कृच्छ्रादुन्मील्य वै दृष्टीराचष्टेदं सहात्मना 10130591 सपद्येवाभितः पश्यन्दिशोऽपश्यत्पुरःस्थितम् 10130593 वृन्दावनं जनाजीव्य द्रुमाकीर्णं समाप्रियम् 10130601 यत्र नैसर्गदुर्वैराः सहासन्नृमृगादयः 10130603 मित्राणीवाजितावास द्रुतरुट्तर्षकादिकम् 10130611 तत्रोद्वहत्पशुपवंशशिशुत्वनाट्यं 10130612 ब्रह्माद्वयं परमनन्तमगाधबोधम् 10130613 वत्सान्सखीनिव पुरा परितो विचिन्वद् 10130614 एकं सपाणिकवलं परमेष्ठ्यचष्ट 10130621 दृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य 10130622 पृथ्व्यां वपुः कनकदण्डमिवाभिपात्य 10130623 स्पृष्ट्वा चतुर्मुकुटकोटिभिरङ्घ्रियुग्मं 10130624 नत्वा मुदश्रुसुजलैरकृताभिषेकम् 10130631 उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् 10130633 आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः 10130641 शनैरथोत्थाय विमृज्य लोचने मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः 10130643 कृताञ्जलिः प्रश्रयवान्समाहितः सवेपथुर्गद्गदयैलतेलया 10140010 श्रीब्रह्मोवाच 10140011 नौमीड्य तेऽभ्रवपुषे तडिदम्बराय 10140012 गुञ्जावतंसपरिपिच्छलसन्मुखाय 10140013 वन्यस्रजे कवलवेत्रविषाणवेणु 10140014 लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय 10140021 अस्यापि देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि 10140023 नेशे महि त्ववसितुं मनसान्तरेण साक्षात्तवैव किमुतात्मसुखानुभूतेः 10140031 ज्ञाने प्रयासमुदपास्य नमन्त एव 10140032 जीवन्ति सन्मुखरितां भवदीयवार्ताम् 10140033 स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिर् 10140034 ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् 10140041 श्रेयःसृतिं भक्तिमुदस्य ते विभो 10140042 क्लिश्यन्ति ये केवलबोधलब्धये 10140043 तेषामसौ क्लेशल एव शिष्यते 10140044 नान्यद्यथा स्थूलतुषावघातिनाम् 10140051 पुरेह भूमन्बहवोऽपि योगिनस्त्वदर्पितेहा निजकर्मलब्धया 10140053 विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् 10140061 तथापि भूमन्महिमागुणस्य ते विबोद्धुमर्हत्यमलान्तरात्मभिः 10140063 अविक्रियात्स्वानुभवादरूपतो ह्यनन्यबोध्यात्मतया न चान्यथा 10140071 गुणात्मनस्तेऽपि गुणान्विमातुं हितावतीऋनस्य क ईशिरेऽस्य 10140073 कालेन यैर्वा विमिताः सुकल्पैर्भूपांशवः खे मिहिका द्युभासः 10140081 तत्तेऽनुकम्पां सुसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम् 10140083 हृद्वाग्वपुर्भिर्विदधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक् 10140091 पश्येश मेऽनार्यमनन्त आद्ये परात्मनि त्वय्यपि मायिमायिनि 10140093 मायां वितत्येक्षितुमात्मवैभवं ह्यहं कियानैच्छमिवार्चिरग्नौ 10140101 अतः क्षमस्वाच्युत मे रजोभुवो ह्यजानतस्त्वत्पृथगीशमानिनः 10140103 अजावलेपान्धतमोऽन्धचक्षुष एषोऽनुकम्प्यो मयि नाथवानिति 10140111 क्वाहं तमोमहदहंखचराग्निवार्भू 10140112 संवेष्टिताण्डघटसप्तवितस्तिकायः 10140113 क्वेदृग्विधाविगणिताण्डपराणुचर्या 10140114 वाताध्वरोमविवरस्य च ते महित्वम् 10140121 उत्क्षेपणं गर्भगतस्य पादयोः किं कल्पते मातुरधोक्षजागसे 10140123 किमस्तिनास्तिव्यपदेशभूषितं तवास्ति कुक्षेः कियदप्यनन्तः 10140131 जगत्त्रयान्तोदधिसम्प्लवोदे नारायणस्योदरनाभिनालात् 10140133 विनिर्गतोऽजस्त्विति वाङ्न वै मृषा किन्त्वीश्वर त्वन्न विनिर्गतोऽस्मि 10140141 नारायणस्त्वं न हि सर्वदेहिनामात्मास्यधीशाखिललोकसाक्षी 10140143 नारायणोऽङ्गं नरभूजलायनात्तच्चापि सत्यं न तवैव माया 10140151 तच्चेज्जलस्थं तव सज्जगद्वपुः 10140152 किं मे न दृष्टं भगवंस्तदैव 10140153 किं वा सुदृष्टं हृदि मे तदैव 10140154 किं नो सपद्येव पुनर्व्यदर्शि 10140161 अत्रैव मायाधमनावतारे ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य 10140163 कृत्स्नस्य चान्तर्जठरे जनन्या मायात्वमेव प्रकटीकृतं ते 10140171 यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा 10140173 तत्त्वय्यपीह तत्सर्वं किमिदं मायया विना 10140181 अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शितम् 10140182 एकोऽसि प्रथमं ततो व्रजसुहृद्वत्साः समस्ता अपि 10140183 तावन्तोऽसि चतुर्भुजास्तदखिलैः साकं मयोपासितास् 10140184 तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते 10140191 अजानतां त्वत्पदवीमनात्मन्यात्मात्मना भासि वितत्य मायाम् 10140193 सृष्टाविवाहं जगतो विधान इव त्वमेषोऽन्त इव त्रिनेत्रः 10140201 सुरेष्वृषिष्वीश तथैव नृष्वपि तिर्यक्षु यादःस्वपि तेऽजनस्य 10140203 जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च 10140211 को वेत्ति भूमन्भगवन्परात्मन्योगेश्वरोतीर्भवतस्त्रिलोक्याम् 10140213 क्व वा कथं वा कति वा कदेति विस्तारयन्क्रीडसि योगमायाम् 10140221 तस्मादिदं जगदशेषमसत्स्वरूपं 10140222 स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् 10140223 त्वय्येव नित्यसुखबोधतनावनन्ते 10140224 मायात उद्यदपि यत्सदिवावभाति 10140231 एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयंज्योतिरनन्त आद्यः 10140233 नित्योऽक्षरोऽजस्रसुखो निरञ्जनः पूर्णाद्वयो मुक्त उपाधितोऽमृतः 10140241 एवंविधं त्वां सकलात्मनामपि स्वात्मानमात्मात्मतया विचक्षते 10140243 गुर्वर्कलब्धोपनिषत्सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम् 10140251 आत्मानमेवात्मतयाविजानतां तेनैव जातं निखिलं प्रपञ्चितम् 10140253 ज्ञानेन भूयोऽपि च तत्प्रलीयते रज्ज्वामहेर्भोगभवाभवौ यथा 10140261 अज्ञानसंज्ञौ भवबन्धमोक्षौ द्वौ नाम नान्यौ स्त ऋतज्ञभावात् 10140263 अजस्रचित्यात्मनि केवले परे विचार्यमाणे तरणाविवाहनी 10140271 त्वामात्मानं परं मत्वा परमात्मानमेव च 10140273 आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता 10140281 अन्तर्भवेऽनन्त भवन्तमेव ह्यतत्त्यजन्तो मृगयन्ति सन्तः 10140283 असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणं तं किमु यन्ति सन्तः 10140291 अथापि ते देव पदाम्बुजद्वय प्रसादलेशानुगृहीत एव हि 10140293 जानाति तत्त्वं भगवन्महिम्नो न चान्य एकोऽपि चिरं विचिन्वन् 10140301 तदस्तु मे नाथ स भूरिभागो भवेऽत्र वान्यत्र तु वा तिरश्चाम् 10140303 येनाहमेकोऽपि भवज्जनानां भूत्वा निषेवे तव पादपल्लवम् 10140311 अहोऽतिधन्या व्रजगोरमण्यः स्तन्यामृतं पीतमतीव ते मुदा 10140313 यासां विभो वत्सतरात्मजात्मना यत्तृप्तयेऽद्यापि न चालमध्वराः 10140321 अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् 10140323 यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् 10140331 एषां तु भाग्यमहिमाच्युत तावदास्ताम् 10140332 एकादशैव हि वयं बत भूरिभागाः 10140333 एतद्धृषीकचषकैरसकृत्पिबामः 10140334 शर्वादयोऽङ्घ्र्युदजमध्वमृतासवं ते 10140341 तद्भूरिभाग्यमिह जन्म किमप्यटव्यां 10140342 यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् 10140343 यज्जीवितं तु निखिलं भगवान्मुकुन्दस् 10140344 त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव 10140351 एषां घोषनिवासिनामुत भवान्किं देव रातेति नश् 10140352 चेतो विश्वफलात्फलं त्वदपरं कुत्राप्ययन्मुह्यति 10140353 सद्वेषादिव पूतनापि सकुला त्वामेव देवापिता 10140354 यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते 10140361 तावद्रागादयः स्तेनास्तावत्कारागृहं गृहम् 10140363 तावन्मोहोऽङ्घ्रिनिगडो यावत्कृष्ण न ते जनाः 10140371 प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले 10140373 प्रपन्नजनतानन्द सन्दोहं प्रथितुं प्रभो 10140381 जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो 10140383 मनसो वपुषो वाचो वैभवं तव गोचरः 10140391 अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक् 10140393 त्वमेव जगतां नाथो जगदेतत्तवार्पितम् 10140401 श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन् 10140402 क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् 10140403 उद्धर्मशार्वरहर क्षितिराक्षसध्रुग् 10140404 आकल्पमार्कमर्हन्भगवन्नमस्ते 10140410 श्रीशुक उवाच 10140411 इत्यभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः 10140413 नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत 10140421 ततोऽनुज्ञाप्य भगवान्स्वभुवं प्रागवस्थितान् 10140423 वत्सान्पुलिनमानिन्ये यथापूर्वसखं स्वकम् 10140431 एकस्मिन्नपि यातेऽब्दे प्राणेशं चान्तरात्मनः 10140433 कृष्णमायाहता राजन्क्षणार्धं मेनिरेऽर्भकाः 10140441 किं किं न विस्मरन्तीह मायामोहितचेतसः 10140443 यन्मोहितं जगत्सर्वमभीक्ष्णं विस्मृतात्मकम् 10140451 ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा 10140453 नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम् 10140461 ततो हसन्हृषीकेशोऽभ्यवहृत्य सहार्भकैः 10140463 दर्शयंश्चर्माजगरं न्यवर्तत वनाद्व्रजम् 10140471 बर्हप्रसूनवनधातुविचित्रिताङ्गः 10140472 प्रोद्दामवेणुदलशृङ्गरवोत्सवाढ्यः 10140473 वत्सान्गृणन्ननुगगीतपवित्रकीर्तिर् 10140474 गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम् 10140481 अद्यानेन महाव्यालो यशोदानन्दसूनुना 10140483 हतोऽविता वयं चास्मादिति बाला व्रजे जगुः 10140490 श्रीराजोवाच 10140491 ब्रह्मन्परोद्भवे कृष्णे इयान्प्रेमा कथं भवेत् 10140493 योऽभूतपूर्वस्तोकेषु स्वोद्भवेष्वपि कथ्यताम् 10140500 श्रीशुक उवाच 10140501 सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः 10140503 इतरेऽपत्यवित्ताद्यास्तद्वल्लभतयैव हि 10140511 तद्राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम् 10140513 न तथा ममतालम्बि पुत्रवित्तगृहादिषु 10140521 देहात्मवादिनां पुंसामपि राजन्यसत्तम 10140523 यथा देहः प्रियतमस्तथा न ह्यनु ये च तम् 10140531 देहोऽपि ममताभाक्चेत्तर्ह्यसौ नात्मवत्प्रियः 10140533 यज्जीर्यत्यपि देहेऽस्मिन्जीविताशा बलीयसी 10140541 तस्मात्प्रियतमः स्वात्मा सर्वेषामपि देहिनाम् 10140543 तदर्थमेव सकलं जगदेतच्चराचरम् 10140551 कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् 10140553 जगद्धिताय सोऽप्यत्र देहीवाभाति मायया 10140561 वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च 10140563 भगवद्रूपमखिलं नान्यद्वस्त्विह किञ्चन 10140571 सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः 10140573 तस्यापि भगवान्कृष्णः किमतद्वस्तु रूप्यताम् 10140581 समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः 10140583 भवाम्बुधिर्वत्सपदं परं पदं पदं पदं यद्विपदां न तेषाम् 10140591 एतत्ते सर्वमाख्यातं यत्पृष्टोऽहमिह त्वया 10140593 तत्कौमारे हरिकृतं पौगण्डे परिकीर्तितम् 10140601 एतत्सुहृद्भिश्चरितं मुरारेरघार्दनं शाद्वलजेमनं च 10140603 व्यक्तेतरद्रूपमजोर्वभिष्टवं शृण्वन्गृणन्नेति नरोऽखिलार्थान् 10140611 एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे 10140613 निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः 10150010 श्रीशुक उवाच 10150011 ततश्च पौगण्डवयःश्रीतौ व्रजे 10150012 बभूवतुस्तौ पशुपालसम्मतौ 10150013 गाश्चारयन्तौ सखिभिः समं पदैर् 10150014 वृन्दावनं पुण्यमतीव चक्रतुः 10150021 तन्माधवो वेणुमुदीरयन्वृतो गोपैर्गृणद्भिः स्वयशो बलान्वितः 10150023 पशून्पुरस्कृत्य पशव्यमाविशद्विहर्तुकामः कुसुमाकरं वनम् 10150031 तन्मञ्जुघोषालिमृगद्विजाकुलं महन्मनःप्रख्यपयःसरस्वता 10150033 वातेन जुष्टं शतपत्रगन्धिना निरीक्ष्य रन्तुं भगवान्मनो दधे 10150041 स तत्र तत्रारुणपल्लवश्रिया फलप्रसूनोरुभरेण पादयोः 10150043 स्पृशच्छिखान्वीक्ष्य वनस्पतीन्मुदा स्मयन्निवाहाग्रजमादिपूरुषः 10150050 श्रीभगवानुवाच 10150051 अहो अमी देववरामरार्चितं पादाम्बुजं ते सुमनःफलार्हणम् 10150053 नमन्त्युपादाय शिखाभिरात्मनस्तमोऽपहत्यै तरुजन्म यत्कृतम् 10150061 एतेऽलिनस्तव यशोऽखिललोकतीर्थं 10150062 गायन्त आदिपुरुषानुपथं भजन्ते 10150063 प्रायो अमी मुनिगणा भवदीयमुख्या 10150064 गूढं वनेऽपि न जहत्यनघात्मदैवम् 10150071 नृत्यन्त्यमी शिखिन ईड्य मुदा हरिण्यः 10150072 कुर्वन्ति गोप्य इव ते प्रियमीक्षणेन 10150073 सूक्तैश्च कोकिलगणा गृहमागताय 10150074 धन्या वनौकस इयान्हि सतां निसर्गः 10150081 धन्येयमद्य धरणी तृणवीरुधस्त्वत् 10150082 पादस्पृशो द्रुमलताः करजाभिमृष्टाः 10150083 नद्योऽद्रयः खगमृगाः सदयावलोकैर् 10150084 गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा श्रीः 10150090 श्रीशुक उवाच 10150091 एवं वृन्दावनं श्रीमत्कृष्णः प्रीतमनाः पशून् 10150093 रेमे सञ्चारयन्नद्रेः सरिद्रोधःसु सानुगः 10150101 क्वचिद्गायति गायत्सु मदान्धालिष्वनुव्रतैः 10150103 उपगीयमानचरितः पथि सङ्कर्षणान्वितः 10150111 अनुजल्पति जल्पन्तं कलवाक्यैः शुकं क्वचित् 10150113 क्वचित्सवल्गु कूजन्तमनुकूजति कोकिलम् 10150115 क्वचिच्च कालहंसानामनुकूजति कूजितम् 10150117 अभिनृत्यति नृत्यन्तं बर्हिणं हासयन्क्वचित् 10150121 मेघगम्भीरया वाचा नामभिर्दूरगान्पशून् 10150123 क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया 10150131 चकोरक्रौञ्चचक्राह्व भारद्वाजांश्च बर्हिणः 10150133 अनुरौति स्म सत्त्वानां भीतवद्व्याघ्रसिंहयोः 10150141 क्वचित्क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम् 10150143 स्वयं विश्रमयत्यार्यं पादसंवाहनादिभिः 10150151 नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः 10150153 गृहीतहस्तौ गोपालान्हसन्तौ प्रशशंसतुः 10150161 क्वचित्पल्लवतल्पेषु नियुद्धश्रमकर्शितः 10150163 वृक्षमूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः 10150171 पादसंवाहनं चक्रुः केचित्तस्य महात्मनः 10150173 अपरे हतपाप्मानो व्यजनैः समवीजयन् 10150181 अन्ये तदनुरूपाणि मनोज्ञानि महात्मनः 10150183 गायन्ति स्म महाराज स्नेहक्लिन्नधियः शनैः 10150191 एवं निगूढात्मगतिः स्वमायया गोपात्मजत्वं चरितैर्विडम्बयन् 10150193 रेमे रमालालितपादपल्लवो ग्राम्यैः समं ग्राम्यवदीशचेष्टितः 10150201 श्रीदामा नाम गोपालो रामकेशवयोः सखा 10150203 सुबलस्तोककृष्णाद्या गोपाः प्रेम्णेदमब्रुवन् 10150211 राम राम महाबाहो कृष्ण दुष्टनिबर्हण 10150213 इतोऽविदूरे सुमहद्वनं तालालिसङ्कुलम् 10150221 फलानि तत्र भूरीणि पतन्ति पतितानि च 10150223 सन्ति किन्त्ववरुद्धानि धेनुकेन दुरात्मना 10150231 सोऽतिवीर्योऽसुरो राम हे कृष्ण खररूपधृक् 10150233 आत्मतुल्यबलैरन्यैर्ज्ञातिभिर्बहुभिर्वृतः 10150241 तस्मात्कृतनराहाराद्भीतैर्नृभिरमित्रहन् 10150243 न सेव्यते पशुगणैः पक्षिसङ्घैर्विवर्जितम् 10150251 विद्यन्तेऽभुक्तपूर्वाणि फलानि सुरभीणि च 10150253 एष वै सुरभिर्गन्धो विषूचीनोऽवगृह्यते 10150261 प्रयच्छ तानि नः कृष्ण गन्धलोभितचेतसाम् 10150263 वाञ्छास्ति महती राम गम्यतां यदि रोचते 10150271 एवं सुहृद्वचः श्रुत्वा सुहृत्प्रियचिकीर्षया 10150273 प्रहस्य जग्मतुर्गोपैर्वृतौ तालवनं प्रभू 10150281 बलः प्रविश्य बाहुभ्यां तालान्सम्परिकम्पयन् 10150283 फलानि पातयामास मतङ्गज इवौजसा 10150291 फलानां पततां शब्दं निशम्यासुररासभः 10150293 अभ्यधावत्क्षितितलं सनगं परिकम्पयन् 10150301 समेत्य तरसा प्रत्यग्द्वाभ्यां पद्भ्यां बलं बली 10150303 निहत्योरसि काशब्दं मुञ्चन्पर्यसरत्खलः 10150311 पुनरासाद्य संरब्ध उपक्रोष्टा पराक्स्थितः 10150313 चरणावपरौ राजन्बलाय प्राक्षिपद्रुषा 10150321 स तं गृहीत्वा प्रपदोर्भ्रामयित्वैकपाणिना 10150323 चिक्षेप तृणराजाग्रे भ्रामणत्यक्तजीवितम् 10150331 तेनाहतो महातालो वेपमानो बृहच्छिराः 10150333 पार्श्वस्थं कम्पयन्भग्नः स चान्यं सोऽपि चापरम् 10150341 बलस्य लीलयोत्सृष्ट खरदेहहताहताः 10150343 तालाश्चकम्पिरे सर्वे महावातेरिता इव 10150351 नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वरे 10150353 ओतप्रोतमिदं यस्मिंस्तन्तुष्वङ्ग यथा पटः 10150361 ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये 10150363 क्रोष्टारोऽभ्यद्रवन्सर्वे संरब्धा हतबान्धवाः 10150371 तांस्तानापततः कृष्णो रामश्च नृप लीलया 10150373 गृहीतपश्चाच्चरणान्प्राहिणोत्तृणराजसु 10150381 फलप्रकरसङ्कीर्णं दैत्यदेहैर्गतासुभिः 10150383 रराज भूः सतालाग्रैर्घनैरिव नभस्तलम् 10150391 तयोस्तत्सुमहत्कर्म निशम्य विबुधादयः 10150393 मुमुचुः पुष्पवर्षाणि चक्रुर्वाद्यानि तुष्टुवुः 10150401 अथ तालफलान्यादन्मनुष्या गतसाध्वसाः 10150403 तृणं च पशवश्चेरुर्हतधेनुककानने 10150411 कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः 10150413 स्तूयमानोऽनुगैर्गोपैः साग्रजो व्रजमाव्रजत् 10150421 तं गोरजश्छुरितकुन्तलबद्धबर्ह 10150422 वन्यप्रसूनरुचिरेक्षणचारुहासम् 10150423 वेणुम्क्वणन्तमनुगैरुपगीतकीर्तिं 10150424 गोप्यो दिदृक्षितदृशोऽभ्यगमन्समेताः 10150431 पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गैस् 10150432 तापं जहुर्विरहजं व्रजयोषितोऽह्नि 10150433 तत्सत्कृतिं समधिगम्य विवेश गोष्ठं 10150434 सव्रीडहासविनयं यदपाङ्गमोक्षम् 10150441 तयोर्यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले 10150443 यथाकामं यथाकालं व्यधत्तां परमाशिषः 10150451 गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः 10150453 नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ 10150461 जनन्युपहृतं प्राश्य स्वाद्यन्नमुपलालितौ 10150463 संविश्य वरशय्यायां सुखं सुषुपतुर्व्रजे 10150471 एवं स भगवान्कृष्णो वृन्दावनचरः क्वचित् 10150473 ययौ राममृते राजन्कालिन्दीं सखिभिर्वृतः 10150481 अथ गावश्च गोपाश्च निदाघातपपीडिताः 10150483 दुष्टं जलं पपुस्तस्यास्तृष्णार्ता विषदूषितम् 10150491 विषाम्भस्तदुपस्पृश्य दैवोपहतचेतसः 10150493 निपेतुर्व्यसवः सर्वे सलिलान्ते कुरूद्वह 10150501 वीक्ष्य तान्वै तथाभूतान्कृष्णो योगेश्वरेश्वरः 10150503 ईक्षयामृतवर्षिण्या स्वनाथान्समजीवयत् 10150511 ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात् 10150513 आसन्सुविस्मिताः सर्वे वीक्षमाणाः परस्परम् 10150521 अन्वमंसत तद्राजन्गोविन्दानुग्रहेक्षितम् 10150523 पीत्वा विषं परेतस्य पुनरुत्थानमात्मनः 10160010 श्रीशुक उवाच 10160011 विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः 10160013 तस्या विशुद्धिमन्विच्छन्सर्पं तमुदवासयत् 10160020 श्रीराजोवाच 10160021 कथमन्तर्जलेऽगाधे न्यगृह्णाद्भगवानहिम् 10160023 स वै बहुयुगावासं यथासीद्विप्र कथ्यताम् 10160031 ब्रह्मन्भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः 10160033 गोपालोदारचरितं कस्तृप्येतामृतं जुषन् 10160040 श्रीशुक उवाच 10160041 कालिन्द्यां कालियस्यासीध्रदः कश्चिद्विषाग्निना 10160043 श्रप्यमाणपया यस्मिन्पतन्त्युपरिगाः खगाः 10160051 विप्रुष्मता विषदोर्मि मारुतेनाभिमर्शिताः 10160053 म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः 10160061 तं चण्डवेगविषवीर्यमवेक्ष्य तेन 10160062 दुष्टां नदीं च खलसंयमनावतारः 10160063 कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गम् 10160064 आस्फोट्य गाढरशनो न्यपतद्विषोदे 10160071 सर्पह्रदः पुरुषसारनिपातवेग 10160072 सङ्क्षोभितोरगविषोच्छ्वसिताम्बुराशिः 10160073 पर्यक्प्लुतो विषकषायबिभीषणोर्मिर् 10160074 धावन्धनुःशतमनन्तबलस्य किं तत् 10160081 तस्य ह्रदे विहरतो भुजदण्डघूर्ण 10160082 वार्घोषमङ्ग वरवारणविक्रमस्य 10160083 आश्रुत्य तत्स्वसदनाभिभवं निरीक्ष्य 10160084 चक्षुःश्रवाः समसरत्तदमृष्यमाणः 10160091 तं प्रेक्षणीयसुकुमारघनावदातं 10160092 श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् 10160093 क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं 10160094 सन्दश्य मर्मसु रुषा भुजया चछाद 10160101 तं नागभोगपरिवीतमदृष्टचेष्टम् 10160102 आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः 10160103 कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा 10160104 दुःखानुशोकभयमूढधियो निपेतुः 10160111 गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः 10160113 कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे 10160121 अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणाः 10160123 उत्पेतुर्भुवि दिव्यात्मन्यासन्नभयशंसिनः 10160131 तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः 10160133 विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् 10160141 तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद्विदः 10160143 तत्प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः 10160151 आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः 10160153 निर्जग्मुर्गोकुलाद्दीनाः कृष्णदर्शनलालसाः 10160161 तांस्तथा कातरान्वीक्ष्य भगवान्माधवो बलः 10160163 प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः 10160171 तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः 10160173 भगवल्लक्षणैर्जग्मुः पदव्या यमुनातटम् 10160181 ते तत्र तत्राब्जयवाङ्कुशाशनि ध्वजोपपन्नानि पदानि विश्पतेः 10160183 मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरङ्ग सत्वराः 10160191 अन्तर्ह्रदे भुजगभोगपरीतमारात् 10160192 कृष्णं निरीहमुपलभ्य जलाशयान्ते 10160193 गोपांश्च मूढधिषणान्परितः पशूंश्च 10160194 सङ्क्रन्दतः परमकश्मलमापुरार्ताः 10160201 गोप्योऽनुरक्तमनसो भगवत्यनन्ते 10160202 तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः 10160203 ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः 10160204 शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् 10160211 ताः कृष्णमातरमपत्यमनुप्रविष्टां 10160212 तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः 10160213 तास्ता व्रजप्रियकथाः कथयन्त्य आसन् 10160214 कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः 10160221 कृष्णप्राणान्निर्विशतो नन्दादीन्वीक्ष्य तं ह्रदम् 10160223 प्रत्यषेधत्स भगवान्रामः कृष्णानुभाववित् 10160231 इत्थम्स्वगोकुलमनन्यगतिं निरीक्ष्य 10160232 सस्त्रीकुमारमतिदुःखितमात्महेतोः 10160233 आज्ञाय मर्त्यपदवीमनुवर्तमानः 10160234 स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात् 10160241 तत्प्रथ्यमानवपुषा व्यथितात्मभोगस् 10160242 त्यक्त्वोन्नमय्य कुपितः स्वफणान्भुजङ्गः 10160243 तस्थौ श्वसञ्छ्वसनरन्ध्रविषाम्बरीष 10160244 स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः 10160251 तं जिह्वया द्विशिखया परिलेलिहानं 10160252 द्वे सृक्वणी ह्यतिकरालविषाग्निदृष्टिम् 10160253 क्रीडन्नमुं परिससार यथा खगेन्द्रो 10160254 बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः 10160261 एवं परिभ्रमहतौजसमुन्नतांसम् 10160262 आनम्य तत्पृथुशिरःस्वधिरूढ आद्यः 10160263 तन्मूर्धरत्ननिकरस्पर्शातिताम्र 10160264 पादाम्बुजोऽखिलकलादिगुरुर्ननर्त 10160271 तं नर्तुमुद्यतमवेक्ष्य तदा तदीय 10160272 गन्धर्वसिद्धमुनिचारणदेववध्वः 10160273 प्रीत्या मृदङ्गपणवानकवाद्यगीत 10160274 पुष्पोपहारनुतिभिः सहसोपसेदुः 10160281 यद्यच्छिरो न नमतेऽङ्ग शतैकशीर्ष्णस् 10160282 तत्तन्ममर्द खरदण्डधरोऽङ्घ्रिपातैः 10160283 क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ् 10160284 नस्तो वमन्परमकश्मलमाप नागः 10160291 तस्याक्षिभिर्गरलमुद्वमतः शिरःसु 10160292 यद्यत्समुन्नमति निःश्वसतो रुषोच्चैः 10160293 नृत्यन्पदानुनमयन्दमयां बभूव 10160294 पुष्पैः प्रपूजित इवेह पुमान्पुराणः 10160301 तच्चित्रताण्डवविरुग्नफणासहस्रो 10160302 रक्तं मुखैरुरु वमन्नृप भग्नगात्रः 10160303 स्मृत्वा चराचरगुरुं पुरुषं पुराणं 10160304 नारायणं तमरणं मनसा जगाम 10160311 कृष्णस्य गर्भजगतोऽतिभरावसन्नं 10160312 पार्ष्णिप्रहारपरिरुग्नफणातपत्रम् 10160313 दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्न्य 10160314 आर्ताः श्लथद्वसनभूषणकेशबन्धाः 10160321 तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः 10160322 कायं निधाय भुवि भूतपतिं प्रणेमुः 10160323 साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुर् 10160324 मोक्षेप्सवः शरणदं शरणं प्रपन्नाः 10160330 नागपत्न्य ऊचुः 10160331 न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिंस् 10160332 तवावतारः खलनिग्रहाय 10160333 रिपोः सुतानामपि तुल्यदृष्टिर् 10160334 धत्से दमं फलमेवानुशंसन् 10160341 अनुग्रहोऽयं भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः 10160343 यद्दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः 10160351 तपः सुतप्तं किमनेन पूर्वं निरस्तमानेन च मानदेन 10160353 धर्मोऽथ वा सर्वजनानुकम्पया यतो भवांस्तुष्यति सर्वजीवः 10160361 कस्यानुभावोऽस्य न देव विद्महे तवाङ्घ्रिरेणुस्परशाधिकारः 10160363 यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान्सुचिरं धृतव्रता 10160371 न नाकपृष्ठं न च सार्वभौमं 10160372 न पारमेष्ठ्यं न रसाधिपत्यम् 10160373 न योगसिद्धीरपुनर्भवं वा 10160374 वाञ्छन्ति यत्पादरजःप्रपन्नाः 10160381 तदेष नाथाप दुरापमन्यैस्तमोजनिः क्रोधवशोऽप्यहीशः 10160383 संसारचक्रे भ्रमतः शरीरिणो यदिच्छतः स्याद्विभवः समक्षः 10160391 नमस्तुभ्यं भगवते पुरुषाय महात्मने 10160393 भूतावासाय भूताय पराय परमात्मने 10160401 ज्ञानविज्ञाननीधये ब्रह्मणेऽनन्तशक्तये 10160403 अगुणायाविकाराय नमस्ते प्राकृताय च 10160411 कालाय कालनाभाय कालावयवसाक्षिणे 10160413 विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे 10160421 भूतमात्रेन्द्रियप्राण मनोबुद्ध्याशयात्मने 10160423 त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये 10160431 नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते 10160433 नानावादानुरोधाय वाच्यवाचकशक्तये 10160441 नमः प्रमाणमूलाय कवये शास्त्रयोनये 10160443 प्रवृत्ताय निवृत्ताय निगमाय नमो नमः 10160451 नमः कृष्णाय रामाय वसुदेवसुताय च 10160453 प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः 10160461 नमो गुणप्रदीपाय गुणात्मच्छादनाय च 10160463 गुणवृत्त्युपलक्ष्याय गुणद्रष्ट्रे स्वसंविदे 10160471 अव्याकृतविहाराय सर्वव्याकृतसिद्धये 10160473 हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने 10160481 परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः 10160483 अविश्वाय च विश्वाय तद्द्रष्ट्रेऽस्य च हेतवे 10160491 त्वं ह्यस्य जन्मस्थितिसंयमान्विभो 10160492 गुणैरनीहोऽकृतकालशक्तिधृक् 10160493 तत्तत्स्वभावान्प्रतिबोधयन्सतः 10160494 समीक्षयामोघविहार ईहसे 10160501 तस्यैव तेऽमूस्तनवस्त्रिलोक्यां 10160502 शान्ता अशान्ता उत मूढयोनयः 10160503 शान्ताः प्रियास्ते ह्यधुनावितुं सतां 10160504 स्थातुश्च ते धर्मपरीप्सयेहतः 10160511 अपराधः सकृद्भर्त्रा सोढव्यः स्वप्रजाकृतः 10160513 क्षन्तुमर्हसि शान्तात्मन्मूढस्य त्वामजानतः 10160521 अनुगृह्णीष्व भगवन्प्राणांस्त्यजति पन्नगः 10160523 स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् 10160531 विधेहि ते किङ्करीणामनुष्ठेयं तवाज्ञया 10160533 यच्छ्रद्धयानुतिष्ठन्वै मुच्यते सर्वतो भयात् 10160540 श्रीशुक उवाच 10160541 इत्थं स नागपत्नीभिर्भगवान्समभिष्टुतः 10160543 मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः 10160551 प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम् 10160553 कृच्छ्रात्समुच्छ्वसन्दीनः कृष्णं प्राह कृताञ्जलिः 10160560 कालिय उवाच 10160561 वयं खलाः सहोत्पत्त्या तमसा दीर्घमन्यवः 10160563 स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः 10160571 त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम् 10160573 नानास्वभाववीर्यौजो योनिबीजाशयाकृति 10160581 वयं च तत्र भगवन्सर्पा जात्युरुमन्यवः 10160583 कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम् 10160591 भवान्हि कारणं तत्र सर्वज्ञो जगदीश्वरः 10160593 अनुग्रहं निग्रहं वा मन्यसे तद्विधेहि नः 10160600 श्रीशुक उवाच 10160601 इत्याकर्ण्य वचः प्राह भगवान्कार्यमानुषः 10160603 नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् 10160605 स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यते नदी 10160611 य एतत्संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम् 10160613 कीर्तयन्नुभयोः सन्ध्योर्न युष्मद्भयमाप्नुयात् 10160621 योऽस्मिन्स्नात्वा मदाक्रीडे देवादींस्तर्पयेज्जलैः 10160623 उपोष्य मां स्मरन्नर्चेत्सर्वपापैः प्रमुच्यते 10160631 द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रितः 10160633 यद्भयात्स सुपर्णस्त्वां नाद्यान्मत्पादलाञ्छितम् 10160640 श्रीऋषिरुवाच 10160641 मुक्तो भगवता राजन्कृष्णेनाद्भुतकर्मणा 10160643 तं पूजयामास मुदा नागपत्न्यश्च सादरम् 10160651 दिव्याम्बरस्रङ्मणिभिः परार्ध्यैरपि भूषणैः 10160653 दिव्यगन्धानुलेपैश्च महत्योत्पलमालया 10160661 पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् 10160663 ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् 10160671 सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह 10160673 तदैव सामृतजला यमुना निर्विषाभवत् 10160677 अनुग्रहाद्भगवतः क्रीडामानुषरूपिणः 10170010 श्रीराजोवाच 10170011 नागालयं रमणकं कथं तत्याज कालियः 10170013 कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् 10170020 श्रीशुक उवाच 10170021 उपहार्यैः सर्पजनैर्मासि मासीह यो बलिः 10170023 वानस्पत्यो महाबाहो नागानां प्राङ्निरूपितः 10170031 स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि 10170033 गोपीथायात्मनः सर्वे सुपर्णाय महात्मने 10170041 विषवीर्यमदाविष्टः काद्रवेयस्तु कालियः 10170043 कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम् 10170051 तच्छ्रुत्वा कुपितो राजन्भगवान्भगवत्प्रियः 10170053 विजिघांसुर्महावेगः कालियं समपाद्रवत् 10170061 तमापतन्तं तरसा विषायुधः प्रत्यभ्ययादुत्थितनैकमस्तकः 10170063 दद्भिः सुपर्णं व्यदशद्ददायुधः करालजिह्रोच्छ्वसितोग्रलोचनः 10170071 तं तार्क्ष्यपुत्रः स निरस्य मन्युमान् 10170072 प्रचण्डवेगो मधुसूदनासनः 10170073 पक्षेण सव्येन हिरण्यरोचिषा 10170074 जघान कद्रुसुतमुग्रविक्रमः 10170081 सुपर्णपक्षाभिहतः कालियोऽतीव विह्वलः 10170083 ह्रदं विवेश कालिन्द्यास्तदगम्यं दुरासदम् 10170091 तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम् 10170093 निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत् 10170101 मीनान्सुदुःखितान्दृष्ट्वा दीनान्मीनपतौ हते 10170103 कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन् 10170111 अत्र प्रविश्य गरुडो यदि मत्स्यान्स खादति 10170113 सद्यः प्राणैर्वियुज्येत सत्यमेतद्ब्रवीम्यहम् 10170121 तत्कालियः परं वेद नान्यः कश्चन लेलिहः 10170123 अवात्सीद्गरुडाद्भीतः कृष्णेन च विवासितः 10170131 कृष्णं ह्रदाद्विनिष्क्रान्तं दिव्यस्रग्गन्धवाससम् 10170133 महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम् 10170141 उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः 10170143 प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे 10170151 यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव 10170153 कृष्णं समेत्य लब्धेहा आसन्शुष्का नगा अपि 10170161 रामश्चाच्युतमालिङ्ग्य जहासास्यानुभाववित् 10170163 प्रेम्णा तमङ्कमारोप्य पुनः पुनरुदैक्षत 10170165 गावो वृषा वत्सतर्यो लेभिरे परमां मुदम् 10170171 नन्दं विप्राः समागत्य गुरवः सकलत्रकाः 10170173 ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मजः 10170181 देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे 10170183 नन्दः प्रीतमना राजन्गाः सुवर्णं तदादिशत् 10170191 यशोदापि महाभागा नष्टलब्धप्रजा सती 10170193 परिष्वज्याङ्कमारोप्य मुमोचाश्रुकलां मुहुः 10170201 तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्षिताः 10170203 ऊषुर्व्रयौकसो गावः कालिन्द्या उपकूलतः 10170211 तदा शुचिवनोद्भूतो दावाग्निः सर्वतो व्रजम् 10170213 सुप्तं निशीथ आवृत्य प्रदग्धुमुपचक्रमे 10170221 तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः 10170223 कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम् 10170231 कृष्ण कृष्ण महाभग हे रामामितविक्रम 10170233 एष घोरतमो वह्निस्तावकान्ग्रसते हि नः 10170241 सुदुस्तरान्नः स्वान्पाहि कालाग्नेः सुहृदः प्रभो 10170243 न शक्नुमस्त्वच्चरणं सन्त्यक्तुमकुतोभयम् 10170251 इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः 10170253 तमग्निमपिबत्तीव्रमनन्तोऽनन्तशक्तिधृक् 10180010 श्रीशुक उवाच 10180011 अथ कृष्णः परिवृतो ज्ञातिभिर्मुदितात्मभिः 10180013 अनुगीयमानो न्यविशद्व्रजं गोकुलमण्डितम् 10180021 व्रजे विक्रीडतोरेवं गोपालच्छद्ममायया 10180023 ग्रीष्मो नामर्तुरभवन्नातिप्रेयाञ्छरीरिणाम् 10180031 स च वृन्दावनगुणैर्वसन्त इव लक्षितः 10180033 यत्रास्ते भगवान्साक्षाद्रामेण सह केशवः 10180041 यत्र निर्झरनिर्ह्राद निवृत्तस्वनझिल्लिकम् 10180043 शश्वत्तच्छीकरर्जीष द्रुममण्डलमण्डितम् 10180051 सरित्सरःप्रस्रवणोर्मिवायुना कह्लारकञ्जोत्पलरेणुहारिणा 10180053 न विद्यते यत्र वनौकसां दवो निदाघवह्न्यर्कभवोऽतिशाद्वले 10180061 अगाधतोयह्रदिनीतटोर्मिभिर्द्रवत्पुरीष्याः पुलिनैः समन्ततः 10180063 न यत्र चण्डांशुकरा विषोल्बणा भुवो रसं शाद्वलितं च गृह्णते 10180071 वनं कुसुमितं श्रीमन्नदच्चित्रमृगद्विजम् 10180073 गायन्मयूरभ्रमरं कूजत्कोकिलसारसम् 10180081 क्रीडिष्यमाणस्तत्क्र्ष्णो भगवान्बलसंयुतः 10180083 वेणुं विरणयन्गोपैर्गोधनैः संवृतोऽविशत् 10180091 प्रवालबर्हस्तबक स्रग्धातुकृतभूषणाः 10180093 रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः 10180101 कृष्णस्य नृत्यतः केचिज्जगुः केचिदवादयन् 10180103 वेणुपाणितलैः शृङ्गैः प्रशशंसुरथापरे 10180111 गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणौ 10180113 ईडिरे कृष्णरामौ च नटा इव नटं नृप 10180121 भ्रमणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः 10180123 चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्वचित् 10180131 क्वचिन्नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् 10180133 शशंसतुर्महाराज साधु साध्विति वादिनौ 10180141 क्वचिद्बिल्वैः क्वचित्कुम्भैः क्वचामलकमुष्टिभिः 10180143 अस्पृश्यनेत्रबन्धाद्यैः क्वचिन्मृगखगेहया 10180151 क्वचिच्च दर्दुरप्लावैर्विविधैरुपहासकैः 10180153 कदाचित्स्यन्दोलिकया कर्हिचिन्नृपचेष्टया 10180161 एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने 10180163 नद्यद्रिद्रोणिकुञ्जेषु काननेषु सरःसु च 10180171 पशूंश्चारयतोर्गोपैस्तद्वने रामकृष्णयोः 10180173 गोपरूपी प्रलम्बोऽगादसुरस्तज्जिहीर्षया 10180181 तं विद्वानपि दाशार्हो भगवान्सर्वदर्शनः 10180183 अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन् 10180191 तत्रोपाहूय गोपालान्कृष्णः प्राह विहारवित् 10180193 हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् 10180201 तत्र चक्रुः परिवृढौ गोपा रामजनार्दनौ 10180203 कृष्णसङ्घट्टिनः केचिदासन्रामस्य चापरे 10180211 आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः 10180213 यत्रारोहन्ति जेतारो वहन्ति च पराजिताः 10180221 वहन्तो वाह्यमानाश्च चारयन्तश्च गोधनम् 10180223 भाण्डीरकं नाम वटं जग्मुः कृष्णपुरोगमाः 10180231 रामसङ्घट्टिनो यर्हि श्रीदामवृषभादयः 10180233 क्रीडायां जयिनस्तांस्तानूहुः कृष्णादयो नृप 10180241 उवाह कृष्णो भगवान्श्रीदामानं पराजितः 10180243 वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् 10180251 अविषह्यं मन्यमानः कृष्णं दानवपुङ्गवः 10180253 वहन्द्रुततरं प्रागादवरोहणतः परम् 10180261 तमुद्वहन्धरणिधरेन्द्रगौरवं 10180262 महासुरो विगतरयो निजं वपुः 10180263 स आस्थितः पुरटपरिच्छदो बभौ 10180264 तडिद्द्युमानुडुपतिवाडिवाम्बुदः 10180271 निरीक्ष्य तद्वपुरलमम्बरे चरत् 10180272 प्रदीप्तदृग्भ्रुकुटितटोग्रदंष्ट्रकम् 10180273 ज्वलच्छिखं कटककिरीटकुण्डल 10180274 त्विषाद्भुतं हलधर ईषदत्रसत् 10180281 अथागतस्मृतिरभयो रिपुं बलो विहाय सार्थमिव हरन्तमात्मनः 10180283 रुषाहनच्छिरसि दृढेन मुष्टिना सुराधिपो गिरिमिव वज्ररंहसा 10180291 स आहतः सपदि विशीर्णमस्तको मुखाद्वमन्रुधिरमपस्मृतोऽसुरः 10180293 महारवं व्यसुरपतत्समीरयन्गिरिर्यथा मघवत आयुधाहतः 10180301 दृष्ट्वा प्रलम्बं निहतं बलेन बलशालिना 10180303 गोपाः सुविस्मिता आसन्साधु साध्विति वादिनः 10180311 आशिषोऽभिगृणन्तस्तं प्रशशंसुस्तदर्हणम् 10180313 प्रेत्यागतमिवालिङ्ग्य प्रेमविह्वलचेतसः 10180321 पापे प्रलम्बे निहते देवाः परमनिर्वृताः 10180323 अभ्यवर्षन्बलं माल्यैः शशंसुः साधु साध्विति 10190010 श्रीशुक उवाच 10190011 क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणीः 10190013 स्वैरं चरन्त्यो विविशुस्तृणलोभेन गह्वरम् 10190021 अजा गावो महिष्यश्च निर्विशन्त्यो वनाद्वनम् 10190023 ईषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः 10190031 तेऽपश्यन्तः पशून्गोपाः कृष्णरामादयस्तदा 10190033 जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम् 10190041 तृणैस्तत्खुरदच्छिन्नैर्गोष्पदैरङ्कितैर्गवाम् 10190043 मार्गमन्वगमन्सर्वे नष्टाजीव्या विचेतसः 10190051 मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम् 10190053 सम्प्राप्य तृषिताः श्रान्तास्ततस्ते सन्न्यवर्तयन् 10190061 ता आहूता भगवता मेघगम्भीरया गिरा 10190063 स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः 10190071 ततः समन्ताद्दवधूमकेतुर्यदृच्छयाभूत्क्षयकृद्वनौकसाम् 10190073 समीरितः सारथिनोल्बणोल्मुकैर्विलेलिहानः स्थिरजङ्गमान्महान् 10190081 तमापतन्तं परितो दवाग्निं गोपाश्च गावः प्रसमीक्ष्य भीताः 10190083 ऊचुश्च कृष्णं सबलं प्रपन्ना यथा हरिं मृत्युभयार्दिता जनाः 10190091 कृष्ण कृष्ण महावीर हे रामामोघ विक्रम 10190093 दावाग्निना दह्यमानान्प्रपन्नांस्त्रातुमर्हथः 10190101 नूनं त्वद्बान्धवाः कृष्ण न चार्हन्त्यवसादितुम् 10190103 वयं हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणाः 10190110 श्रीशुक उवाच 10190111 वचो निशम्य कृपणं बन्धूनां भगवान्हरिः 10190113 निमीलयत मा भैष्ट लोचनानीत्यभाषत 10190121 तथेति मीलिताक्षेषु भगवानग्निमुल्बणम् 10190123 पीत्वा मुखेन तान्कृच्छ्राद्योगाधीशो व्यमोचयत् 10190131 ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः 10190133 निशम्य विस्मिता आसन्नात्मानं गाश्च मोचिताः 10190141 कृष्णस्य योगवीर्यं तद्योगमायानुभावितम् 10190143 दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम् 10190151 गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः 10190153 वेणुं विरणयन्गोष्ठमगाद्गोपैरभिष्टुतः 10190161 गोपीनां परमानन्द आसीद्गोविन्ददर्शने 10190163 क्षणं युगशतमिव यासां येन विनाभवत् 10200010 श्रीशुक उवाच 10200011 तयोस्तदद्भुतं कर्म दावाग्नेर्मोक्षमात्मनः 10200013 गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च 10200021 गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः 10200023 मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ 10200031 ततः प्रावर्तत प्रावृट्सर्वसत्त्वसमुद्भवा 10200033 विद्योतमानपरिधिर्विस्फूर्जितनभस्तला 10200041 सान्द्रनीलाम्बुदैर्व्योम सविद्युत्स्तनयित्नुभिः 10200043 अस्पष्टज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ 10200051 अष्टौ मासान्निपीतं यद्भूम्याश्चोदमयं वसु 10200053 स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते 10200061 तडिद्वन्तो महामेघाश्चण्ड श्वसन वेपिताः 10200063 प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव 10200071 तपःकृशा देवमीढा आसीद्वर्षीयसी मही 10200073 यथैव काम्यतपसस्तनुः सम्प्राप्य तत्फलम् 10200081 निशामुखेषु खद्योतास्तमसा भान्ति न ग्रहाः 10200083 यथा पापेन पाषण्डा न हि वेदाः कलौ युगे 10200091 श्रुत्वा पर्जन्यनिनदं मण्डुकाः ससृजुर्गिरः 10200093 तूष्णीं शयानाः प्राग्यद्वद्ब्राह्मणा नियमात्यये 10200101 आसन्नुत्पथगामिन्यः क्षुद्रनद्योऽनुशुष्यतीः 10200103 पुंसो यथास्वतन्त्रस्य देहद्रविण सम्पदः 10200111 हरिता हरिभिः शष्पैरिन्द्रगोपैश्च लोहिता 10200113 उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव भूरभूत् 10200121 क्षेत्राणि शष्यसम्पद्भिः कर्षकाणां मुदं ददुः 10200123 मानिनामनुतापं वै दैवाधीनमजानताम् 10200131 जलस्थलौकसः सर्वे नववारिनिषेवया 10200133 अबिभ्रन्रुचिरं रूपं यथा हरिनिषेवया 10200141 सरिद्भिः सङ्गतः सिन्धुश्चुक्षोभ श्वसनोर्मिमान् 10200143 अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग्यथा 10200151 गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः 10200153 अभिभूयमाना व्यसनैर्यथाधोक्षजचेतसः 10200161 मार्गा बभूवुः सन्दिग्धास्तृणैश्छन्ना ह्यसंस्कृताः 10200163 नाभ्यस्यमानाः श्रुतयो द्विजैः कालेन चाहताः 10200171 लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः 10200173 स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव 10200181 धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात् 10200183 व्यक्ते गुणव्यतिकरेऽगुणवान्पुरुषो यथा 10200191 न रराजोडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः 10200193 अहंमत्या भासितया स्वभासा पुरुषो यथा 10200201 मेघागमोत्सवा हृष्टाः प्रत्यनन्दञ्छिखण्डिनः 10200203 गृहेषु तप्तनिर्विण्णा यथाच्युतजनागमे 10200211 पीत्वापः पादपाः पद्भिरासन्नानात्ममूर्तयः 10200213 प्राक्क्षामास्तपसा श्रान्ता यथा कामानुसेवया 10200221 सरःस्वशान्तरोधःसु न्यूषुरङ्गापि सारसाः 10200223 गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः 10200231 जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे 10200233 पाषण्डिनामसद्वादैर्वेदमार्गाः कलौ यथा 10200241 व्यमुञ्चन्वायुभिर्नुन्ना भूतेभ्यश्चामृतं घनाः 10200243 यथाशिषो विश्पतयः काले काले द्विजेरिताः 10200251 एवं वनं तद्वर्षिष्ठं पक्वखर्जुरजम्बुमत् 10200253 गोगोपालैर्वृतो रन्तुं सबलः प्राविशद्धरिः 10200261 धेनवो मन्दगामिन्य ऊधोभारेण भूयसा 10200263 ययुर्भगवताहूता द्रुतं प्रीत्या स्नुतस्तनाः 10200271 वनौकसः प्रमुदिता वनराजीर्मधुच्युतः 10200273 जलधारा गिरेर्नादादासन्ना ददृशे गुहाः 10200281 क्वचिद्वनस्पतिक्रोडे गुहायां चाभिवर्षति 10200283 निर्विश्य भगवान्रेमे कन्दमूलफलाशनः 10200291 दध्योदनं समानीतं शिलायां सलिलान्तिके 10200293 सम्भोजनीयैर्बुभुजे गोपैः सङ्कर्षणान्वितः 10200301 शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् 10200303 तृप्तान्वृषान्वत्सतरान्गाश्च स्वोधोभरश्रमाः 10200311 प्रावृट्श्रियं च तां वीक्ष्य सर्वकालसुखावहाम् 10200313 भगवान्पूजयां चक्रे आत्मशक्त्युपबृंहिताम् 10200321 एवं निवसतोस्तस्मिन्रामकेशवयोर्व्रजे 10200323 शरत्समभवद्व्यभ्रा स्वच्छाम्ब्वपरुषानिला 10200331 शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः 10200333 भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया 10200341 व्योम्नोऽब्भ्रं भूतशाबल्यं भुवः पङ्कमपां मलम् 10200343 शरज्जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभम् 10200351 सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः 10200353 यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकिल्बिषाः 10200361 गिरयो मुमुचुस्तोयं क्वचिन्न मुमुचुः शिवम् 10200363 यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा 10200371 नैवाविदन्क्षीयमाणं जलं गाधजलेचराः 10200373 यथायुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः 10200381 गाधवारिचरास्तापमविन्दञ्छरदर्कजम् 10200383 यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः 10200391 शनैः शनैर्जहुः पङ्कं स्थलान्यामं च वीरुधः 10200393 यथाहंममतां धीराः शरीरादिष्वनात्मसु 10200401 निश्चलाम्बुरभूत्तूष्णीं समुद्रः शरदागमे 10200403 आत्मन्युपरते सम्यङ्मुनिर्व्युपरतागमः 10200411 केदारेभ्यस्त्वपोऽगृह्णन्कर्षका दृढसेतुभिः 10200413 यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः 10200421 शरदर्कांशुजांस्तापान्भूतानामुडुपोऽहरत् 10200423 देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम् 10200431 खमशोभत निर्मेघं शरद्विमलतारकम् 10200433 सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम् 10200441 अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी 10200443 यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि 10200451 आश्लिष्य समशीतोष्णं प्रसूनवनमारुतम् 10200453 जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतसः 10200461 गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् 10200463 अन्वीयमानाः स्ववृषैः फलैरीशक्रिया इव 10200471 उदहृष्यन्वारिजानि सूर्योत्थाने कुमुद्विना 10200473 राज्ञा तु निर्भया लोका यथा दस्यून्विना नृप 10200481 पुरग्रामेष्वाग्रयणैरिन्द्रियैश्च महोत्सवैः 10200483 बभौ भूः पक्वशष्याढ्या कलाभ्यां नितरां हरेः 10200491 वणिङ्मुनिनृपस्नाता निर्गम्यार्थान्प्रपेदिरे 10200493 वर्षरुद्धा यथा सिद्धाः स्वपिण्डान्काल आगते 10210010 श्रीशुक उवाच 10210011 इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना 10210013 न्यविशद्वायुना वातं स गोगोपालकोऽच्युतः 10210021 कुसुमितवनराजिशुष्मिभृङ्ग द्विजकुलघुष्टसरःसरिन्महीध्रम् 10210023 मधुपतिरवगाह्य चारयन्गाः सहपशुपालबलश्चुकूज वेणुम् 10210031 तद्व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् 10210033 काश्चित्परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् 10210041 तद्वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् 10210043 नाशकन्स्मरवेगेन विक्षिप्तमनसो नृप 10210051 बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं 10210052 बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् 10210053 रन्ध्रान्वेणोरधरसुधयापूरयन्गोपवृन्दैर् 10210054 वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः 10210061 इति वेणुरवं राजन्सर्वभूतमनोहरम् 10210063 श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेभिरे 10210070 श्रीगोप्य ऊचुः 10210071 अक्षण्वतां फलमिदं न परं विदामः 10210072 सख्यः पशूननविवेशयतोर्वयस्यैः 10210073 वक्त्रं व्रजेशसुतयोरनवेणुजुष्टं 10210074 यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् 10210081 चूतप्रवालबर्हस्तबकोत्पलाब्ज मालानुपृक्तपरिधानविचित्रवेशौ 10210083 मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्वच गायमानौ 10210091 गोप्यः किमाचरदयं कुशलं स्म वेणुर् 10210092 दामोदराधरसुधामपि गोपिकानाम् 10210093 भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो 10210094 हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथार्यः 10210101 वृन्दावनं सखि भुवो वितनोति कीऋतिं 10210102 यद्देवकीसुतपदाम्बुजलब्धलक्ष्मि 10210103 गोविन्दवेणुमनु मत्तमयूरनृत्यं 10210104 प्रेक्ष्याद्रिसान्ववरतान्यसमस्तसत्त्वम् 10210111 धन्याः स्म मूढगतयोऽपि हरिण्य एता 10210112 या नन्दनन्दनमुपात्तविचित्रवेशम् 10210113 आकर्ण्य वेणुरणितं सहकृष्णसाराः 10210114 पूजां दधुर्विरचितां प्रणयावलोकैः 10210121 कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं 10210122 श्रुत्वा च तत्क्वणितवेणुविविक्तगीतम् 10210123 देव्यो विमानगतयः स्मरनुन्नसारा 10210124 भ्रश्यत्प्रसूनकबरा मुमुहुर्विनीव्यः 10210131 गावश्च कृष्णमुखनिर्गतवेणुगीत 10210132 पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः 10210133 शावाः स्नुतस्तनपयःकवलाः स्म तस्थुर् 10210134 गोविन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्यः 10210141 प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन् 10210142 कृष्णेक्षितं तदुदितं कलवेणुगीतम् 10210143 आरुह्य ये द्रुमभुजान्रुचिरप्रवालान् 10210144 शृण्वन्ति मीलितदृशो विगतान्यवाचः 10210151 नद्यस्तदा तदुपधार्य मुकुन्दगीतम् 10210152 आवर्तलक्षितमनोभवभग्नवेगाः 10210153 आलिङ्गनस्थगितमूर्मिभुजैर्मुरारेर् 10210154 गृह्णन्ति पादयुगलं कमलोपहाराः 10210161 दृष्ट्वातपे व्रजपशून्सह रामगोपैः 10210162 सञ्चारयन्तमनु वेणुमुदीरयन्तम् 10210163 प्रेमप्रवृद्ध उदितः कुसुमावलीभिः 10210164 सख्युर्व्यधात्स्ववपुषाम्बुद आतपत्रम् 10210171 पूर्णाः पुलिन्द्य उरुगायपदाब्जराग 10210172 श्रीकुङ्कुमेन दयितास्तनमण्डितेन 10210173 तद्दर्शनस्मररुजस्तृणरूषितेन 10210174 लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् 10210181 हन्तायमद्रिरबला हरिदासवर्यो 10210182 यद्रामकृष्णचरणस्परशप्रमोदः 10210183 मानं तनोति सहगोगणयोस्तयोर्यत् 10210184 पानीयसूयवसकन्दरकन्दमूलैः 10210191 गा गोपकैरनुवनं नयतोरुदार 10210192 वेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः 10210193 अस्पन्दनं गतिमतां पुलकस्तरुणां 10210194 निर्योगपाशकृतलक्षणयोर्विचित्रम् 10210201 एवंविधा भगवतो या वृन्दावनचारिणः 10210203 वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः 10220010 श्रीशुक उवाच 10220011 हेमन्ते प्रथमे मासि नन्दव्रजकमारिकाः 10220013 चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् 10220021 आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदितेऽरुणे 10220023 कृत्वा प्रतिकृतिं देवीमानर्चुर्नृप सैकतीम् 10220031 गन्धैर्माल्यैः सुरभिभिर्बलिभिर्धूपदीपकैः 10220033 उच्चावचैश्चोपहारैः प्रवालफलतण्डुलैः 10220041 कात्यायनि महामाये महायोगिन्यधीश्वरि 10220043 नन्दगोपसुतं देवि पतिं मे कुरु ते नमः 10220045 इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कमारिकाः 10220051 एवं मासं व्रतं चेरुः कुमार्यः कृष्णचेतसः 10220053 भद्रकालीं समानर्चुर्भूयान्नन्दसुतः पतिः 10220061 ऊषस्युत्थाय गोत्रैः स्वैरन्योन्याबद्धबाहवः 10220063 कृष्णमुच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम् 10220071 नद्याः कदाचिदागत्य तीरे निक्षिप्य पूर्ववत् 10220073 वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा 10220081 भगवांस्तदभिप्रेत्य कृष्नो योगेश्वरेश्वरः 10220083 वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये 10220091 तासां वासांस्युपादाय नीपमारुह्य सत्वरः 10220093 हसद्भिः प्रहसन्बालैः परिहासमुवाच ह 10220101 अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् 10220103 सत्यं ब्रवाणि नो नर्म यद्यूयं व्रतकर्शिताः 10220111 न मयोदितपूर्वं वा अनृतं तदिमे विदुः 10220113 एकैकशः प्रतीच्छध्वं सहैवेति सुमध्यमाः 10220121 तस्य तत्क्ष्वेलितं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः 10220123 व्रीडिताः प्रेक्ष्य चान्योन्यं जातहासा न निर्ययुः 10220131 एवं ब्रुवति गोविन्दे नर्मणाक्षिप्तचेतसः 10220133 आकण्ठमग्नाः शीतोदे वेपमानास्तमब्रुवन् 10220141 मानयं भोः कृथास्त्वां तु नन्दगोपसुतं प्रियम् 10220143 जानीमोऽङ्ग व्रजश्लाघ्यं देहि वासांसि वेपिताः 10220151 श्यामसुन्दर ते दास्यः करवाम तवोदितम् 10220153 देहि वासांसि धर्मज्ञ नो चेद्राज्ञे ब्रुवाम हे 10220160 श्रीभगवानुवाच 10220161 भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ 10220163 अत्रागत्य स्ववासांसि प्रतीच्छत शुचिस्मिताः 10220165 नो चेन्नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति 10220171 ततो जलाशयात्सर्वा दारिकाः शीतवेपिताः 10220173 पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुः शीतकर्शिताः 10220181 भगवानाहता वीक्ष्य शुद्ध भावप्रसादितः 10220183 स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् 10220191 यूयं विवस्त्रा यदपो धृतव्रता व्यगाहतैतत्तदु देवहेलनम् 10220193 बद्ध्वाञ्जलिं मूर्ध्न्यपनुत्तयेऽंहसः कृत्वा नमोऽधोवसनं प्रगृह्यताम् 10220201 इत्यच्युतेनाभिहितं व्रजाबला मत्वा विवस्त्राप्लवनं व्रतच्युतिम् 10220203 तत्पूर्तिकामास्तदशेषकर्मणां साक्षात्कृतं नेमुरवद्यमृग्यतः 10220211 तास्तथावनता दृष्ट्वा भगवान्देवकीसुतः 10220213 वासांसि ताभ्यः प्रायच्छत्करुणस्तेन तोषितः 10220221 दृढं प्रलब्धास्त्रपया च हापिताः 10220222 प्रस्तोभिताः क्रीडनवच्च कारिताः 10220223 वस्त्राणि चैवापहृतान्यथाप्यमुं 10220224 ता नाभ्यसूयन्प्रियसङ्गनिर्वृताः 10220231 परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिताः 10220233 गृहीतचित्ता नो चेलुस्तस्मिन्लज्जायितेक्षणाः 10220241 तासां विज्ञाय भगवान्स्वपादस्पर्शकाम्यया 10220243 धृतव्रतानां सङ्कल्पमाह दामोदरोऽबलाः 10220251 सङ्कल्पो विदितः साध्व्यो भवतीनां मदर्चनम् 10220253 मयानुमोदितः सोऽसौ सत्यो भवितुमर्हति 10220261 न मय्यावेशितधियां कामः कामाय कल्पते 10220263 भर्जिता क्वथिता धानाः प्रायो बीजाय नेशते 10220271 याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः 10220273 यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः 10220280 श्रीशुक उवाच 10220281 इत्यादिष्टा भगवता लब्धकामाः कुमारिकाः 10220283 ध्यायन्त्यस्तत्पदाम्भोजम्कृच्छ्रान्निर्विविशुर्व्रजम् 10220291 अथ गोपैः परिवृतो भगवान्देवकीसुतः 10220293 वृन्दावनाद्गतो दूरं चारयन्गाः सहाग्रजः 10220301 निदघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः 10220303 आतपत्रायितान्वीक्ष्य द्रुमानाह व्रजौकसः 10220311 हे स्तोककृष्ण हे अंशो श्रीदामन्सुबलार्जुन 10220313 विशाल वृषभौजस्विन्देवप्रस्थ वरूथप 10220321 पश्यतैतान्महाभागान्परार्थैकान्तजीवितान् 10220323 वातवर्षातपहिमान्सहन्तो वारयन्ति नः 10220331 अहो एषां वरं जन्म सर्व प्राण्युपजीवनम् 10220333 सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः 10220341 पत्रपुष्पफलच्छाया मूलवल्कलदारुभिः 10220343 गन्धनिर्यासभस्मास्थि तोक्मैः कामान्वितन्वते 10220351 एतावज्जन्मसाफल्यं देहिनामिह देहिषु 10220353 प्राणैरर्थैर्धिया वाचा श्रेयाचरणं सदा 10220361 इति प्रवालस्तबक फलपुष्पदलोत्करैः 10220363 तरूणां नम्रशाखानां मध्यतो यमुनां गतः 10220371 तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः 10220373 ततो नृप स्वयं गोपाः कामं स्वादु पपुर्जलम् 10220381 तस्या उपवने कामं चारयन्तः पशून्नृप 10220383 कृष्णरामावुपागम्य क्षुधार्ता इदमब्रवन् 10230010 श्रीगोप ऊचुः 10230011 राम राम महाबाहो कृष्ण दुष्टनिबर्हण 10230013 एषा वै बाधते क्षुन्नस्तच्छान्तिं कर्तुमर्हथः 10230020 श्रीशुक उवाच 10230021 इति विज्ञापितो गोपैर्भगवान्देवकीसुतः 10230023 भक्ताया विप्रभार्यायाः प्रसीदन्निदमब्रवीत् 10230031 प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः 10230033 सत्रमाङ्गिरसं नाम ह्यासते स्वर्गकाम्यया 10230041 तत्र गत्वौदनं गोपा याचतास्मद्विसर्जिताः 10230043 कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् 10230051 इत्यादिष्टा भगवता गत्वा याचन्त ते तथा 10230053 कृताञ्जलिपुटा विप्रान्दण्डवत्पतिता भुवि 10230061 हे भूमिदेवाः शृणुत कृष्णस्यादेशकारिणः 10230063 प्राप्ताञ्जानीत भद्रं वो गोपान्नो रामचोदितान् 10230071 गाश्चारयन्तावविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ 10230073 तयोर्द्विजा ओदनमर्थिनोर्यदि श्रद्धा च वो यच्छत धर्मवित्तमाः 10230081 दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः 10230083 अन्यत्र दीक्षितस्यापि नान्नमश्नन्हि दुष्यति 10230091 इति ते भगवद्याच्ञां शृण्वन्तोऽपि न शुश्रुवुः 10230093 क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः 10230101 देशः कालः पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नयः 10230103 देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः 10230111 तं ब्रह्म परमं साक्षाद्भगवन्तमधोक्षजम् 10230113 मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे 10230121 न ते यदोमिति प्रोचुर्न नेति च परन्तप 10230123 गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः 10230131 तदुपाकर्ण्य भगवान्प्रहस्य जगदीश्वरः 10230133 व्याजहार पुनर्गोपान्दर्शयन्लौकिकीं गतिम् 10230141 मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणमागतम् 10230143 दास्यन्ति काममन्नं वः स्निग्धा मय्युषिता धिया 10230151 गत्वाथ पत्नीशालायां दृष्ट्वासीनाः स्वलङ्कृताः 10230153 नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन् 10230161 नमो वो विप्रपत्नीभ्यो निबोधत वचांसि नः 10230163 इतोऽविदूरे चरता कृष्णेनेहेषिता वयम् 10230171 गाश्चारयन्स गोपालैः सरामो दूरमागतः 10230173 बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् 10230181 श्रुत्वाच्युतमुपायातं नित्यं तद्दर्शनोत्सुकाः 10230183 तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः 10230191 चतुर्विधं बहुगुणमन्नमादाय भाजनैः 10230193 अभिसस्रुः प्रियं सर्वाः समुद्रमिव निम्नगाः 10230201 निषिध्यमानाः पतिभिर्भ्रातृभिर्बन्धुभिः सुतैः 10230203 भगवत्युत्तमश्लोके दीर्घश्रुत धृताशयाः 10230211 यमुनोपवनेऽशोक नवपल्लवमण्डिते 10230213 विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः 10230221 श्यामं हिरण्यपरिधिं वनमाल्यबर्ह 10230222 धातुप्रवालनटवेषमनव्रतांसे 10230223 विन्यस्तहस्तमितरेण धुनानमब्जं 10230224 कर्णोत्पलालककपोलमुखाब्जहासम् 10230231 प्रायःश्रुतप्रियतमोदयकर्णपूरैर् 10230232 यस्मिन्निमग्नमनसस्तमथाक्षिरन्द्रैः 10230233 अन्तः प्रवेश्य सुचिरं परिरभ्य तापं 10230234 प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र 10230241 तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिदृक्षया 10230243 विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः 10230251 स्वागतं वो महाभागा आस्यतां करवाम किम् 10230253 यन्नो दिदृक्षया प्राप्ता उपपन्नमिदं हि वः 10230261 नन्वद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शिनः 10230263 अहइतुक्यव्यवहितां भक्तिमात्मप्रिये यथा 10230271 प्राणबुद्धिमनःस्वात्म दारापत्यधनादयः 10230273 यत्सम्पर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः 10230281 तद्यात देवयजनं पतयो वो द्विजातयः 10230283 स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिनः 10230290 श्रीपत्न्य ऊचुः 10230291 मैवं विभोऽर्हति भवान्गदितुं न्र्शंसं 10230292 सत्यं कुरुष्व निगमं तव पदमूलम् 10230293 प्राप्ता वयं तुलसिदाम पदावसृष्टं 10230294 केशैर्निवोढुमतिलङ्घ्य समस्तबन्धून् 10230301 गृह्णन्ति नो न पतयः पितरौ सुता वा 10230302 न भ्रातृबन्धुसुहृदः कुत एव चान्ये 10230303 तस्माद्भवत्प्रपदयोः पतितात्मनां नो 10230304 नान्या भवेद्गतिररिन्दम तद्विधेहि 10230310 श्रीभगवानुवाच 10230311 पतयो नाभ्यसूयेरन्पितृभ्रातृसुतादयः 10230313 लोकाश्च वो मयोपेता देवा अप्यनुमन्वते 10230321 न प्रीतयेऽनुरागाय ह्यङ्गसङ्गो नृणामिह 10230323 तन्मनो मयि युञ्जाना अचिरान्मामवाप्स्यथ 10230331 श्रवणाद्दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात् 10230333 न तथा सन्निकर्षेण प्रतियात ततो गृहान् 10230340 श्रीशुक उवाच 10230341 इत्युक्ता द्विजपत्न्यस्ता यज्ञवाटं पुनर्गताः 10230343 ते चानसूयवस्ताभिः स्त्रीभिः सत्रमपारयन् 10230351 तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम् 10230353 हृडोपगुह्य विजहौ देहं कर्मानुबन्धनम् 10230361 भगवानपि गोविन्दस्तेनैवान्नेन गोपकान् 10230363 चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः 10230371 एवं लीलानरवपुर्न्र्लोकमनुशीलयन् 10230373 रेमे गोगोपगोपीनां रमयन्रूपवाक्कृतैः 10230381 अथानुस्मृत्य विप्रास्ते अन्वतप्यन्कृतागसः 10230383 यद्विश्वेश्वरयोर्याच्ञामहन्म नृविडम्बयोः 10230391 दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् 10230393 आत्मानं च तया हीनमनुतप्ता व्यगर्हयन् 10230401 धिग्जन्म नस्त्रिवृद्यत्तद्धिग्व्रतं धिग्बहुज्ञताम् 10230403 धिक्कुलं धिक्क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे 10230411 नूनं भगवतो माया योगिनामपि मोहिनी 10230413 यद्वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः 10230421 अहो पश्यत नारीणामपि कृष्णे जगद्गुरौ 10230423 दुरन्तभावं योऽविध्यन्मृत्युपाशान्गृहाभिधान् 10230431 नासां द्विजातिसंस्कारो न निवासो गुरावपि 10230433 न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः 10230441 तथापि ह्युत्तमःश्लोके कृष्णे योगेश्वरेश्वरे 10230443 भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि 10230451 ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया 10230453 अहो नः स्मारयामास गोपवाक्यैः सतां गतिः 10230461 अन्यथा पूर्णकामस्य कैवल्याद्यशिषां पतेः 10230463 ईशितव्यैः किमस्माभिरीशस्यैतद्विडम्बनम् 10230471 हित्वान्यान्भजते यं श्रीः पादस्पर्शाशयासकृत् 10230473 स्वात्मदोषापवर्गेण तद्याच्ञा जनमोहिनी 10230481 देशः कालः पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नयः 10230483 देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः 10230491 स एव भगवान्साक्षाद्विष्णुर्योगेश्वरेश्वरः 10230493 जातो यदुष्वित्याशृण्म ह्यपि मूढा न विद्महे 10230501 तस्मै नमो भगवते कृष्णायाकुण्ठमेधसे 10230503 यन्मायामोहितधियो भ्रमामः कर्मवर्त्मसु 10230511 स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम् 10230513 अविज्ञतानुभावानां क्षन्तुमर्हत्यतिक्रमम् 10230521 इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः 10230523 दिदृक्षवो व्रजमथ कंसाद्भीता न चाचलन् 10240010 श्रीशुक उवाच 10240011 भगवानपि तत्रैव बलदेवेन संयुतः 10240013 अपश्यन्निवसन्गोपानिन्द्रयागकृतोद्यमान् 10240021 तदभिज्ञोऽपि भगवान्सर्वात्मा सर्वदर्शनः 10240023 प्रश्रयावनतोऽपृच्छद्वृद्धान्नन्दपुरोगमान् 10240031 कथ्यतां मे पितः कोऽयं सम्भ्रमो व उपागतः 10240033 किं फलं कस्य वोद्देशः केन वा साध्यते मखः 10240041 एतद्ब्रूहि महान्कामो मह्यं शुश्रूषवे पितः 10240043 न हि गोप्यं हि सधूनां कृत्यं सर्वात्मनामिह 10240045 अस्त्यस्वपरदृष्टीनाममित्रोदास्तविद्विषाम् 10240051 उदासीनोऽरिवद्वर्ज्य 10240052 आत्मवत्सुहृदुच्यते 10240061 ज्ञत्वाज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति 10240063 विदुषः कर्मसिद्धिः स्याद्यथा नाविदुषो भवेत् 10240071 तत्र तावत्क्रियायोगो भवतां किं विचारितः 10240073 अथ वा लौकिकस्तन्मे पृच्छतः साधु भण्यताम् 10240080 श्रीनन्द उवाच 10240081 पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्तयः 10240083 तेऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः 10240091 तं तात वयमन्ये च वार्मुचां पतिमीश्वरम् 10240093 द्रव्यैस्तद्रेतसा सिद्धैर्यजन्ते क्रतुभिर्नराः 10240101 तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे 10240103 पुंसां पुरुषकाराणां पर्जन्यः फलभावनः 10240111 य एनं विसृजेद्धर्मं परम्पर्यागतं नरः 10240113 कामाद्द्वेषाद्भयाल्लोभात्स वै नाप्नोति शोभनम् 10240120 श्रीशुक उवाच 10240121 वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् 10240123 इन्द्राय मन्युं जनयन्पितरं प्राह केशवः 10240130 श्रीभगवानुवाच 10240131 कर्मणा जायते जन्तुः कर्मणैव प्रलीयते 10240133 सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते 10240141 अस्ति चेदीश्वरः कश्चित्फलरूप्यन्यकर्मणाम् 10240143 कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः 10240151 किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् 10240153 अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम् 10240161 स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते 10240163 स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् 10240171 देहानुच्चावचाञ्जन्तुः प्राप्योत्सृजति कर्मणा 10240173 शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः 10240181 तस्मात्सम्पूजयेत्कर्म स्वभावस्थः स्वकर्मकृत् 10240183 अञ्जसा येन वर्तेत तदेवास्य हि दैवतम् 10240191 आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति 10240193 न तस्माद्विन्दते क्षेमं जारान्नार्यसती यथा 10240201 वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः 10240203 वैश्यस्तु वार्तया जीवेच्छूद्रस्तु द्विजसेवया 10240211 कृषिवाणिज्यगोरक्षा कुसीदं तूर्यमुच्यते 10240213 वार्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् 10240221 सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः 10240223 रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत् 10240231 रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः 10240233 प्रजास्तैरेव सिध्यन्ति महेन्द्रः किं करिष्यति 10240241 न नः पुरोजनपदा न ग्रामा न गृहा वयम् 10240243 वनौकसस्तात नित्यं वनशैलनिवासिनः 10240251 तस्माद्गवां ब्राह्मणानामद्रेश्चारभ्यतां मखः 10240253 य इन्द्रयागसम्भारास्तैरयं साध्यतां मखः 10240261 पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः 10240263 संयावापूपशष्कुल्यः सर्वदोहश्च गृह्यताम् 10240271 हूयन्तामग्नयः सम्यग्ब्राह्मणैर्ब्रह्मवादिभिः 10240273 अन्नं बहुगुणं तेभ्यो देयं वो धेनुदक्षिणाः 10240281 अन्येभ्यश्चाश्वचाण्डाल पतितेभ्यो यथार्हतः 10240283 यवसं च गवां दत्त्वा गिरये दीयतां बलिः 10240291 स्वलङ्कृता भुक्तवन्तः स्वनुलिप्ताः सुवाससः 10240293 प्रदक्षिणां च कुरुत गोविप्रानलपर्वतान् 10240301 एतन्मम मतं तात क्रियतां यदि रोचते 10240303 अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मखः 10240310 श्रीशुक उवाच 10240311 कालात्मना भगवता शक्रदर्पजिघांसया 10240313 प्रोक्तं निशम्य नन्दाद्याः साध्वगृह्णन्त तद्वचः 10240321 तथा च व्यदधुः सर्वं यथाह मधुसूदनः 10240323 वाचयित्वा स्वस्त्ययनं तद्द्रव्येण गिरिद्विजान् 10240331 उपहृत्य बलीन्सम्यगादृता यवसं गवाम् 10240333 गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् 10240341 अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्कृताः 10240343 गोप्यश्च कृष्णवीर्याणि गायन्त्यः सद्विजाशिषः 10240351 कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गतः 10240353 शैलोऽस्मीति ब्रुवन्भूरि बलिमादद्बृहद्वपुः 10240361 तस्मै नमो व्रजजनैः सह चक्र आत्मनात्मने 10240363 अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् 10240371 एषोऽवजानतो मर्त्यान्कामरूपी वनौकसः 10240373 हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम् 10240381 इत्यद्रिगोद्विजमखं वासुदेवप्रचोदिताः 10240383 यथा विधाय ते गोपा सहकृष्णा व्रजं ययुः 10250010 श्रीशुक उवाच 10250011 इन्द्रस्तदात्मनः पूजां विज्ञाय विहतां नृप 10250013 गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप ह 10250021 गणं सांवर्तकं नाम मेघानां चान्तकारीणाम् 10250023 इन्द्रः प्रचोदयत्क्रुद्धो वाक्यं चाहेशमान्युत 10250031 अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् 10250033 कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम् 10250041 यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः 10250043 विद्यामान्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् 10250051 वाचालं बालिशं स्तब्धमज्ञं पण्डितमानिनम् 10250053 कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् 10250061 एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् 10250063 धुनुत श्रीमदस्तम्भं पशून्नयत सङ्क्षयम् 10250071 अहं चैरावतं नागमारुह्यानुव्रजे व्रजम् 10250073 मरुद्गणैर्महावेगैर्नन्दगोष्ठजिघांसया 10250080 श्रीशुक उवाच 10250081 इत्थं मघवताज्ञप्ता मेघा निर्मुक्तबन्धनाः 10250083 नन्दगोकुलमासारैः पीडयामासुरोजसा 10250091 विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः 10250093 तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः 10250101 स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्वभीक्ष्णशः 10250103 जलौघैः प्लाव्यमाना भूर्नादृश्यत नतोन्नतम् 10250111 अत्यासारातिवातेन पशवो जातवेपनाः 10250113 गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः 10250121 शिरः सुतांश्च कायेन प्रच्छाद्यासारपीडिताः 10250123 वेपमाना भगवतः पादमूलमुपाययुः 10250131 कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो 10250133 त्रातुमर्हसि देवान्नः कुपिताद्भक्तवत्सल 10250141 शिलावर्षातिवातेन हन्यमानमचेतनम् 10250143 निरीक्ष्य भगवान्मेने कुपितेन्द्रकृतं हरिः 10250151 अपर्त्वत्युल्बणं वर्षमतिवातं शिलामयम् 10250153 स्वयागे विहतेऽस्माभिरिन्द्रो नाशाय वर्षति 10250161 तत्र प्रतिविधिं सम्यगात्मयोगेन साधये 10250163 लोकेशमानिनां मौढ्याद्धनिष्ये श्रीमदं तमः 10250171 न हि सद्भावयुक्तानां सुराणामीशविस्मयः 10250173 मत्तोऽसतां मानभङ्गः प्रशमायोपकल्पते 10250181 तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् 10250183 गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः 10250191 इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् 10250193 दधार लीलया विष्णुश्छत्राकमिव बालकः 10250201 अथाह भगवान्गोपान्हेऽम्ब तात व्रजौकसः 10250203 यथोपजोषं विशत गिरिगर्तं सगोधनाः 10250211 न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातनात् 10250213 वातवर्षभयेनालं तत्त्राणं विहितं हि वः 10250221 तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानसः 10250223 यथावकाशं सधनाः सव्रजाः सोपजीविनः 10250231 क्षुत्तृड्व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभिः 10250233 वीक्ष्यमाणो दधाराद्रिं सप्ताहं नाचलत्पदात् 10250241 कृष्णयोगानुभावं तं निशम्येन्द्रोऽतिविस्मितः 10250243 निस्तम्भो भ्रष्टसङ्कल्पः स्वान्मेघान्सन्न्यवारयत् 10250251 खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम् 10250253 निशम्योपरतं गोपान्गोवर्धनधरोऽब्रवीत् 10250261 निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः 10250263 उपारतं वातवर्षं व्युदप्रायाश्च निम्नगाः 10250271 ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम् 10250273 शकटोढोपकरणं स्त्रीबालस्थविराः शनैः 10250281 भगवानपि तं शैलं स्वस्थाने पूर्ववत्प्रभुः 10250283 पश्यतां सर्वभूतानां स्थापयामास लीलया 10250291 तं प्रेमवेगान्निर्भृता व्रजौकसो 10250292 यथा समीयुः परिरम्भणादिभिः 10250293 गोप्यश्च सस्नेहमपूजयन्मुदा 10250294 दध्यक्षताद्भिर्युयुजुः सदाशिषः 10250301 यशोदा रोहिणी नन्दो रामश्च बलिनां वरः 10250303 कृष्णमालिङ्ग्य युयुजुराशिषः स्नेहकातराः 10250311 दिवि देवगणाः सिद्धाः साध्या गन्धर्वचारणाः 10250313 तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव 10250321 शङ्खदुन्दुभयो नेदुर्दिवि देवप्रचोदिताः 10250323 जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप 10250331 ततोऽनुरक्तैः पशुपैः परिश्रितो राजन्स्वगोष्ठं सबलोऽव्रजद्धरिः 10250333 तथाविधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदिस्पृशः 10260010 श्रीशुक उवाच 10260011 एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते 10260013 अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः 10260021 बालकस्य यदेतानि कर्माण्यत्यद्भुतानि वै 10260023 कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम् 10260031 यः सप्तहायनो बालः करेणैकेन लीलया 10260033 कथं बिभ्रद्गिरिवरं पुष्करं गजराडिव 10260041 तोकेनामीलिताक्षेण पूतनाया महौजसः 10260043 पीतः स्तनः सह प्राणैः कालेनेव वयस्तनोः 10260051 हिन्वतोऽधः शयानस्य मास्यस्य चरणावुदक् 10260053 अनोऽपतद्विपर्यस्तं रुदतः प्रपदाहतम् 10260061 एकहायन आसीनो ह्रियमाणो विहायसा 10260063 दैत्येन यस्तृणावर्तमहन्कण्ठग्रहातुरम् 10260071 क्वचिद्धैयङ्गवस्तैन्ये मात्रा बद्ध उदूखले 10260073 गच्छन्नर्जुनयोर्मध्ये बाहुभ्यां तावपातयत् 10260081 वने सञ्चारयन्वत्सान्सरामो बालकैर्वृतः 10260083 हन्तुकामं बकं दोर्भ्यां मुखतोऽरिमपाटयत् 10260091 वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया 10260093 हत्वा न्यपातयत्तेन कपित्थानि च लीलया 10260101 हत्वा रासभदैतेयं तद्बन्धूंश्च बलान्वितः 10260103 चक्रे तालवनं क्षेमं परिपक्वफलान्वितम् 10260111 प्रलम्बं घातयित्वोग्रं बलेन बलशालिना 10260113 अमोचयद्व्रजपशून्गोपांश्चारण्यवह्नितः 10260121 आशीविषतमाहीन्द्रं दमित्वा विमदं ह्रदात् 10260123 प्रसह्योद्वास्य यमुनां चक्रेऽसौ निर्विषोदकाम् 10260131 दुस्त्यजश्चानुरागोऽस्मिन्सर्वेषां नो व्रजौकसाम् 10260133 नन्द ते तनयेऽस्मासु तस्याप्यउत्पत्तिकः कथम् 10260141 क्व सप्तहायनो बालः क्व महाद्रिविधारणम् 10260143 ततो नो जायते शङ्का व्रजनाथ तवात्मजे 10260150 श्रीनन्द उवाच 10260151 श्रूयतां मे वचो गोपा व्येतु शङ्का च वोऽर्भके 10260153 एनम्कुमारमुद्दिश्य गर्गो मे यदुवाच ह 10260161 वर्णास्त्रयः किलास्यासन्गृह्णतोऽनुयुगं तनूः 10260163 शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः 10260171 प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः 10260173 वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते 10260181 बहूनि सन्ति नामानि रूपाणि च सुतस्य ते 10260183 गुण कर्मानुरूपाणि तान्यहं वेद नो जनाः 10260191 एष वः श्रेय आधास्यद्गोपगोकुलनन्दनः 10260193 अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ 10260201 पुरानेन व्रजपते साधवो दस्युपीडिताः 10260203 अराजके रक्ष्यमाणा जिग्युर्दस्यून्समेधिताः 10260211 य एतस्मिन्महाभागे प्रीतिं कुर्वन्ति मानवाः 10260213 नारयोऽभिभवन्त्येतान्विष्णुपक्षानिवासुराः 10260221 तस्मान्नन्द कुमारोऽयं नारायणसमो गुणैः 10260223 श्रिया कीर्त्यानुभावेन तत्कर्मसु न विस्मयः 10260231 इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते 10260233 मन्ये नारायणस्यांशं कृष्णमक्लिष्टकारिणम् 10260241 इति नन्दवचः श्रुत्वा गर्गगीतं तं व्रजौकसः 10260243 मुदिता नन्दमानर्चुः कृष्णं च गतविस्मयाः 10260251 देवे वर्षति यज्ञविप्लवरुषा वज्रास्मवर्षानिलैः 10260252 सीदत्पालपशुस्त्रियात्मशरणं दृष्ट्वानुकम्प्युत्स्मयन् 10260253 उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्ध्रं यथा 10260254 बिभ्रद्गोष्ठमपान्महेन्द्रमदभित्प्रीयान्न इन्द्रो गवाम् 10270010 श्रीशुक उवाच 10270011 गोवर्धने धृते शैले आसाराद्रक्षिते व्रजे 10270013 गोलोकादाव्रजत्कृष्णं सुरभिः शक्र एव च 10270021 विविक्त उपसङ्गम्य व्रीडीतः कृतहेलनः 10270023 पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा 10270031 दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः 10270033 नष्टत्रिलोकेशमद इदमाह कृताञ्जलिः 10270040 इन्द्र उवाच 10270041 विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् 10270043 मायामयोऽयं गुणसम्प्रवाहो न विद्यते ते ग्रहणानुबन्धः 10270051 कुतो नु तद्धेतव ईश तत्कृता लोभादयो येऽबुधलिन्गभावाः 10270053 तथापि दण्डं भगवान्बिभर्ति धर्मस्य गुप्त्यै खलनिग्रहाय 10270061 पिता गुरुस्त्वं जगतामधीशो दुरत्ययः काल उपात्तदण्डः 10270063 हिताय चेच्छातनुभिः समीहसे मानं विधुन्वञ्जगदीशमानिनाम् 10270071 ये मद्विधाज्ञा जगदीशमानिनस्त्वां वीक्ष्य कालेऽभयमाशु तन्मदम् 10270073 हित्वार्यमार्गं प्रभजन्त्यपस्मया ईहा खलानामपि तेऽनुशासनम् 10270081 स त्वं ममैश्वर्यमदप्लुतस्य कृतागसस्तेऽविदुषः प्रभावम् 10270083 क्षन्तुं प्रभोऽथार्हसि मूढचेतसो मैवं पुनर्भून्मतिरीश मेऽसती 10270091 तवावतारोऽयमधोक्षजेह भुवो भराणामुरुभारजन्मनाम् 10270093 चमूपतीनामभवाय देव भवाय युष्मच्चरणानुवर्तिनाम् 10270101 नमस्तुभ्यं भगवते पुरुषाय महात्मने 10270103 वासुदेवाय कृष्णाय सात्वतां पतये नमः 10270111 स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये 10270113 सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः 10270121 मयेदं भगवन्गोष्ठ नाशायासारवायुभिः 10270123 चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना 10270131 त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तम्भो वृथोद्यमः 10270133 ईश्वरं गुरुमात्मानं त्वामहं शरणं गतः 10270140 श्रीशुक उवाच 10270141 एवं सङ्कीर्तितः कृष्णो मघोना भगवानमुम् 10270143 मेघगम्भीरया वाचा प्रहसन्निदमब्रवीत् 10270150 श्रीभगवानुवाच 10270151 मया तेऽकारि मघवन्मखभङ्गोऽनुगृह्णता 10270153 मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् 10270161 मामैश्वर्यश्रीमदान्धो दण्ड पाणिं न पश्यति 10270163 तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् 10270171 गम्यतां शक्र भद्रं वः क्रियतां मेऽनुशासनम् 10270173 स्थीयतां स्वाधिकारेषु युक्तैर्वः स्तम्भवर्जितैः 10270181 अथाह सुरभिः कृष्णमभिवन्द्य मनस्विनी 10270183 स्वसन्तानैरुपामन्त्र्य गोपरूपिणमीश्वरम् 10270190 सुरभिरुवाच 10270191 कृष्ण कृष्ण महायोगिन्विश्वात्मन्विश्वसम्भव 10270193 भवता लोकनाथेन सनाथा वयमच्युत 10270201 त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्पते 10270203 भवाय भव गोविप्र देवानां ये च साधवः 10270211 इन्द्रं नस्त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम् 10270213 अवतीर्णोऽसि विश्वात्मन्भूमेर्भारापनुत्तये 10270220 श्रीशुक उवाच 10270221 एवं कृष्णमुपामन्त्र्य सुरभिः पयसात्मनः 10270223 जलैराकाशगङ्गाया ऐरावतकरोद्धृतैः 10270231 इन्द्रः सुरर्षिभिः साकं चोदितो देवमातृभिः 10270233 अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् 10270241 तत्रागतास्तुम्बुरुनारदादयो गन्धर्वविद्याधरसिद्धचारणाः 10270243 जगुर्यशो लोकमलापहं हरेः सुराङ्गनाः सन्ननृतुर्मुदान्विताः 10270251 तं तुष्टुवुर्देवनिकायकेतवो ह्यवाकिरंश्चाद्भुतपुष्पवृष्टिभिः 10270253 लोकाः परां निर्वृतिमाप्नुवंस्त्रयो गावस्तदा गामनयन्पयोद्रुताम् 10270261 नानारसौघाः सरितो वृक्षा आसन्मधुस्रवाः 10270263 अकृष्टपच्यौषधयो गिरयोऽबिभ्रनुन्मणीन् 10270271 कृष्णेऽभिषिक्त एतानि सर्वाणि कुरुनन्दन 10270273 निर्वैराण्यभवंस्तात क्रूराण्यपि निसर्गतः 10270281 इति गोगोकुलपतिं गोविन्दमभिषिच्य सः 10270283 अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम् 10280010 श्रीबादरायणिरुवाच 10280011 एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् 10280013 स्नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत् 10280021 तं गृहीत्वानयद्भृत्यो वरुणस्यासुरोऽन्तिकम् 10280023 अवज्ञायासुरीं वेलां प्रविष्टमुदकं निशि 10280031 चुक्रुशुस्तमपश्यन्तः कृष्ण रामेति गोपकाः 10280033 भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् 10280035 तदन्तिकं गतो राजन्स्वानामभयदो विभुः 10280041 प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया 10280043 महत्या पूजयित्वाह तद्दर्शनमहोत्सवः 10280050 श्रीवरुण उवाच 10280051 अद्य मे निभृतो देहोऽद्यैवार्थोऽधिगतः प्रभो 10280053 त्वत्पादभाजो भगवन्नवापुः पारमध्वनः 10280061 नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने 10280063 न यत्र श्रूयते माया लोकसृष्टिविकल्पना 10280071 अजानता मामकेन मूढेनाकार्यवेदिना 10280073 आनीतोऽयं तव पिता तद्भवान्क्षन्तुमर्हति 10280081 ममाप्यनुग्रहं कृष्ण कर्तुमर्हस्यशेषदृक् 10280083 गोविन्द नीयतामेष पिता ते पितृवत्सल 10280090 श्रीशुक उवाच 10280091 एवं प्रसादितः कृष्णो भगवानीश्वरेश्वरः 10280093 आदायागात्स्वपितरं बन्धूनां चावहन्मुदम् 10280101 नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् 10280103 कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् 10280111 ते चउत्सुक्यधियो राजन्मत्वा गोपास्तमीश्वरम् 10280113 अपि नः स्वगतिं सूक्ष्मामुपाधास्यदधीश्वरः 10280121 इति स्वानां स भगवान्विज्ञायाखिलदृक्स्वयम् 10280123 सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत् 10280131 जनो वै लोक एतस्मिन्नविद्याकामकर्मभिः 10280133 उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् 10280141 इति सञ्चिन्त्य भगवान्महाकारुणिको हरिः 10280143 दर्शयामास लोकं स्वं गोपानां तमसः परम् 10280151 सत्यं ज्ञानमनन्तं यद्ब्रह्मज्योतिः सनातनम् 10280153 यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः 10280161 ते तु ब्रह्मह्रदम्नीता मग्नाः कृष्णेन चोद्धृताः 10280163 ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात्पुरा 10280171 नन्दादयस्तु तं दृष्ट्वा परमानन्दनिवृताः 10280173 कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः 10290010 श्रीबादरायणिरुवाच 10290011 भगवानपि ता रात्रिः शारदोत्फुल्लमल्लिकाः 10290013 वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः 10290021 तदोडुराजः ककुभः करैर्मुखं प्राच्या विलिम्पन्नरुणेन शन्तमैः 10290023 स चर्षणीनामुदगाच्छुचो मृजन्प्रियः प्रियाया इव दीर्घदर्शनः 10290031 दृष्ट्वा कुमुद्वन्तमखण्डमण्डलं 10290032 रमाननाभं नवकुङ्कुमारुणम् 10290033 वनं च तत्कोमलगोभी रञ्जितं 10290034 जगौ कलं वामदृशां मनोहरम् 10290041 निशम्य गीतां तदनङ्गवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः 10290043 आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः 10290051 दुहन्त्योऽभिययुः काश्चिद्दोहं हित्वा समुत्सुकाः 10290053 पयोऽधिश्रित्य संयावमनुद्वास्यापरा ययुः 10290061 परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून्पयः 10290063 शुश्रूषन्त्यः पतीन्काश्चिदश्नन्त्योऽपास्य भोजनम् 10290071 लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने 10290073 व्यत्यस्तवस्त्राभरणाः काश्चित्कृष्णान्तिकं ययुः 10290081 ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृबन्धुभिः 10290083 गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः 10290091 अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनिर्गमाः 10290093 कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनाः 10290101 दुःसहप्रेष्ठविरह तीव्रतापधुताशुभाः 10290103 ध्यानप्राप्ताच्युताश्लेष निर्वृत्या क्षीणमङ्गलाः 10290111 तमेव परमात्मानं जारबुद्ध्यापि सङ्गताः 10290113 जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः 10290120 श्रीपरीक्षिदुवाच 10290121 कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने 10290123 गुणप्रवाहोपरमस्तासां गुणधियां कथम् 10290130 श्रीशुक उवाच 10290131 उक्तं पुरस्तादेतत्ते चैद्यः सिद्धिं यथा गतः 10290133 द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः 10290141 नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप 10290143 अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः 10290151 कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च 10290153 नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते 10290161 न चैवं विस्मयः कार्यो भवता भगवत्यजे 10290163 योगेश्वरेश्वरे कृष्णे यत एतद्विमुच्यते 10290171 ता दृष्ट्वान्तिकमायाता भगवान्व्रजयोषितः 10290173 अवदद्वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् 10290180 श्रीभगवानुवाच 10290181 स्वागतं वो महाभागाः प्रियं किं करवाणि वः 10290183 व्रजस्यानामयं कच्चिद्ब्रूतागमनकारणम् 10290191 रजन्येषा घोररूपा घोरसत्त्वनिषेविता 10290193 प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः 10290201 मातरः पितरः पुत्रा भ्रातरः पतयश्च वः 10290203 विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् 10290211 दृष्टं वनं कुसुमितं राकेशकररञ्जितम् 10290213 यमुनानिललीलैजत्तरुपल्लवशोभितम् 10290221 तद्यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन्सतीः 10290223 क्रन्दन्ति वत्सा बालाश्च तान्पाययत दुह्यत 10290231 अथ वा मदभिस्नेहाद्भवत्यो यन्त्रिताशयाः 10290233 आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः 10290241 भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया 10290243 तद्बन्धूनां च कल्याणः प्रजानां चानुपोषणम् 10290251 दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा 10290253 पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी 10290261 अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् 10290263 जुगुप्सितं च सर्वत्र ह्यौपपत्यं कुलस्त्रियः 10290271 श्रवणाद्दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात् 10290273 न तथा सन्निकर्षेण प्रतियात ततो गृहान् 10290280 श्रीशुक उवाच 10290281 इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् 10290283 विषण्णा भग्नसङ्कल्पाश्चिन्तामापुर्दुरत्ययाम् 10290291 कृत्वा मुखान्यव शुचः श्वसनेन शुष्यद् 10290292 बिम्बाधराणि चरणेन भुवः लिखन्त्यः 10290293 अस्रैरुपात्तमसिभिः कुचकुङ्कुमानि 10290294 तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् 10290301 प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं 10290302 कृष्णं तदर्थविनिवर्तितसर्वकामाः 10290303 नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् 10290304 संरम्भगद्गदगिरोऽब्रुवतानुरक्ताः 10290310 श्रीगोप्य ऊचुः 10290311 मैवं विभोऽर्हति भवान्गदितुं नृशंसं 10290312 सन्त्यज्य सर्वविषयांस्तव पादमूलम् 10290313 भक्ता भजस्व दुरवग्रह मा त्यजास्मान् 10290314 देवो यथादिपुरुषो भजते मुमुक्षून् 10290321 यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग 10290322 स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् 10290323 अस्त्वेवमेतदुपदेशपदे त्वयीशे 10290324 प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा 10290331 कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् 10290332 नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् 10290333 तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या 10290334 आशां धृतां त्वयि चिरादरविन्दनेत्र 10290341 चित्तं सुखेन भवतापहृतं गृहेषु 10290342 यन्निर्विशत्युत करावपि गृह्यकृत्ये 10290343 पादौ पदं न चलतस्तव पादमूलाद् 10290344 यामः कथं व्रजमथो करवाम किं वा 10290351 सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण 10290352 हासावलोककलगीतजहृच्छयाग्निम् 10290353 नो चेद्वयं विरहजाग्न्युपयुक्तदेहा 10290354 ध्यानेन याम पदयोः पदवीं सखे ते 10290361 यर्ह्यम्बुजाक्ष तव पादतलं रमाया 10290362 दत्तक्षणं क्वचिदरण्यजनप्रियस्य 10290363 अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमञ्जः 10290364 स्थातुंस्त्वयाभिरमिता बत पारयामः 10290371 श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या 10290372 लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् 10290373 यस्याः स्ववीक्षण उतान्यसुरप्रयासस् 10290374 तद्वद्वयं च तव पादरजः प्रपन्नाः 10290381 तन्नः प्रसीद वृजिनार्दन तेऽन्घ्रिमूलं 10290382 प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः 10290383 त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम 10290384 तप्तात्मनां पुरुषभूषण देहि दास्यम् 10290391 वीक्ष्यालकावृतमुखं तव कुण्डलश्री 10290392 गण्डस्थलाधरसुधं हसितावलोकम् 10290393 दत्ताभयं च भुजदण्डयुगं विलोक्य 10290394 वक्षः श्रियैकरमणं च भवाम दास्यः 10290401 का स्त्र्यङ्ग ते कलपदायतवेणुगीत 10290402 सम्मोहितार्यचरितान्न चलेत्त्रिलोक्याम् 10290403 त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं 10290404 यद्गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् 10290411 व्यक्तं भवान्व्रजभयार्तिहरोऽभिजातो 10290412 देवो यथादिपुरुषः सुरलोकगोप्ता 10290413 तन्नो निधेहि करपङ्कजमार्तबन्धो 10290414 तप्तस्तनेषु च शिरःसु च किङ्करीणाम् 10290420 श्रीशुक उवाच 10290421 इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः 10290423 प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् 10290431 ताभिः समेताभिरुदारचेष्टितः प्रियेक्षणोत्फुल्लमुखीभिरच्युतः 10290433 उदारहासद्विजकुन्ददीधतिर्व्यरोचतइणाङ्क इवोडुभिर्वृतः 10290441 उपगीयमान उद्गायन्वनिताशतयूथपः 10290443 मालां बिभ्रद्वैजयन्तीं व्यचरन्मण्डयन्वनम् 10290451 नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम् 10290453 जुष्टं तत्तरलानन्दि कुमुदामोदवायुना 10290461 बाहुप्रसारपरिरम्भकरालकोरु नीवीस्तनालभननर्मनखाग्रपातैः 10290463 क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणामुत्तम्भयन्रतिपतिं रमयां चकार 10290471 एवं भगवतः कृष्णाल्लब्धमाना महात्मनः 10290473 आत्मानं मेनिरे स्त्रीणां मानिन्यो ह्यधिकं भुवि 10290481 तासां तत्सौभगमदं वीक्ष्य मानं च केशवः 10290483 प्रशमाय प्रसादाय तत्रैवान्तरधीयत 10300010 श्रीशुक उवाच 10300011 अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः 10300013 अतप्यंस्तमचक्षाणाः करिण्य इव यूथपम् 10300021 गत्यानुरागस्मितविभ्रमेक्षितैर्मनोरमालापविहारविभ्रमैः 10300023 आक्षिप्तचित्ताः प्रमदा रमापतेस्तास्ता विचेष्टा जगृहुस्तदात्मिकाः 10300031 गतिस्मितप्रेक्षणभाषणादिषु प्रियाः प्रियस्य प्रतिरूढमूर्तयः 10300033 असावहं त्वित्यबलास्तदात्मिका न्यवेदिषुः कृष्णविहारविभ्रमाः 10300041 गायन्त्य उच्चैरमुमेव संहता विचिक्युरुन्मत्तकवद्वनाद्वनम् 10300043 पप्रच्छुराकाशवदन्तरं बहिर्भूतेषु सन्तं पुरुषं वनस्पतीन् 10300051 दृष्टो वः कच्चिदश्वत्थ प्लक्ष न्यग्रोध नो मनः 10300053 नन्दसूनुर्गतो हृत्वा प्रेमहासावलोकनैः 10300061 कच्चित्कुरबकाशोक नागपुन्नागचम्पकाः 10300063 रामानुजो मानिनीनामितो दर्पहरस्मितः 10300071 कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये 10300073 सह त्वालिकुलैर्बिभ्रद्दृष्टस्तेऽतिप्रियोऽच्युतः 10300081 मालत्यदर्शि वः कच्चिन्मल्लिके जातियूथिके 10300083 प्रीतिं वो जनयन्यातः करस्पर्शेन माधवः 10300091 चूतप्रियालपनसासनकोविदार जम्ब्वर्कबिल्वबकुलाम्रकदम्बनीपाः 10300093 येऽन्ये परार्थभवका यमुनोपकूलाः शंसन्तु कृष्णपदवीं रहितात्मनां नः 10300101 किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि 10300102 स्पर्शोत्सवोत्पुलकिताङ्गनहैर्विभासि 10300103 अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा 10300104 आहो वराहवपुषः परिरम्भणेन 10300111 अप्येणपत्न्युपगतः प्रिययेह गात्रैस् 10300112 तन्वन्दृशां सखि सुनिर्वृतिमच्युतो वः 10300113 कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः 10300114 कुन्दस्रजः कुलपतेरिह वाति गन्धः 10300121 बाहुं प्रियांस उपधाय गृहीतपद्मो 10300122 रामानुजस्तुलसिकालिकुलैर्मदान्धैः 10300123 अन्वीयमान इह वस्तरवः प्रणामं 10300124 किं वाभिनन्दति चरन्प्रणयावलोकैः 10300131 पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः 10300133 नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो 10300141 इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः 10300143 लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिकाः 10300151 कस्याचित्पूतनायन्त्याः कृष्णायन्त्यपिबत्स्तनम् 10300153 तोकयित्वा रुदत्यन्या पदाहन्शकटायतीम् 10300161 दैत्यायित्वा जहारान्यामेको कृष्णार्भभावनाम् 10300163 रिङ्गयामास काप्यङ्घ्री कर्षन्ती घोषनिःस्वनैः 10300171 कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन 10300173 वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् 10300181 आहूय दूरगा यद्वत्कृष्णस्तमनुवर्ततीम् 10300183 वेणुं क्वणन्तीं क्रीडन्तीमन्याः शंसन्ति साध्विति 10300191 कस्याञ्चित्स्वभुजं न्यस्य चलन्त्याहापरा ननु 10300193 कृष्णोऽहं पश्यत गतिं ललितामिति तन्मनाः 10300201 मा भैष्ट वातवर्षाभ्यां तत्त्राणं विहितं मय 10300203 इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम् 10300211 आरुह्यैका पदाक्रम्य शिरस्याहापरां नृप 10300213 दुष्टाहे गच्छ जातोऽहं खलानाम्ननु दण्डकृत् 10300221 तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् 10300223 चक्षूंष्याश्वपिदध्वं वो विधास्ये क्षेममञ्जसा 10300231 बद्धान्यया स्रजा काचित्तन्वी तत्र उलूखले 10300233 बध्नामि भाण्डभेत्तारं हैयङ्गवमुषं त्विति 10300235 भीता सुदृक्पिधायास्यं भेजे भीतिविडम्बनम् 10300241 एवं कृष्णं पृच्छमाना वृन्दावनलतास्तरून् 10300243 व्यचक्षत वनोद्देशे पदानि परमात्मनः 10300251 पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः 10300253 लक्ष्यन्ते हि ध्वजाम्भोज वज्राङ्कुशयवादिभिः 10300261 तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबलाः 10300263 वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् 10300271 कस्याः पदानि चैतानि याताया नन्दसूनुना 10300273 अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा 10300281 अनयाराधितो नूनं भगवान्हरिरीश्वरः 10300283 यन्नो विहाय गोविन्दः प्रीतो यामनयद्रहः 10300291 धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः 10300293 यान्ब्रह्मेशौ रमा देवी दधुर्मूर्ध्न्यघनुत्तये 10300301 तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत् 10300303 यैकापहृत्य गोपीनाम्रहो भुन्क्तेऽच्युताधरम् 10300305 न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः 10300307 खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः 10300311 इमान्यधिकमग्नानि पदानि वहतो वधूम् 10300313 गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः 10300315 अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना 10300321 अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः 10300323 प्रपदाक्रमण एते पश्यतासकले पदे 10300331 केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् 10300333 तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् 10300341 रेमे तया चात्मरत आत्मारामोऽप्यखण्डितः 10300343 कामिनां दर्शयन्दैन्यं स्त्रीणां चैव दुरात्मताम् 10300351 इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतसः 10300353 यां गोपीमनयत्कृष्णो विहायान्याः स्त्रियो वने 10300361 सा च मेने तदात्मानं वरिष्ठं सर्वयोषिताम् 10300363 हित्वा गोपीः कामयाना मामसौ भजते प्रियः 10300371 ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत् 10300373 न पारयेऽहं चलितुं नय मां यत्र ते मनः 10300381 एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति 10300383 ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत 10300391 हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज 10300393 दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् 10300400 श्रीशुक उवाच 10300401 अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरितः 10300403 ददृशुः प्रियविश्लेषान्मोहितां दुःखितां सखीम् 10300411 तया कथितमाकर्ण्य मानप्राप्तिं च माधवात् 10300413 अवमानं च दौरात्म्याद्विस्मयं परमं ययुः 10300421 ततोऽविशन्वनं चन्द्र ज्योत्स्ना यावद्विभाव्यते 10300423 तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः 10300431 तन्मनस्कास्तदलापास्तद्विचेष्टास्तदात्मिकाः 10300433 तद्गुणानेव गायन्त्यो नात्मगाराणि सस्मरुः 10300441 पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः 10300443 समवेता जगुः कृष्णं तदागमनकाङ्क्षिताः 10310010 गोप्य ऊचुः 10310011 जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्र हि 10310013 दयित दृश्यतां दिक्षु तावकास्त्वयि धृतासवस्त्वां विचिन्वते 10310021 शरदुदाशये साधुजातसत् सरसिजोदरश्रीमुषा दृशा 10310023 सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः 10310031 विषजलाप्ययाद्व्यालराक्षसाद्वर्षमारुताद्वैद्युतानलात् 10310033 वृषमयात्मजाद्विश्वतो भयादृषभ ते वयं रक्षिता मुहुः 10310041 न खलु गोपीकानन्दनो भवानखिलदेहिनामन्तरात्मदृक् 10310043 विखनसार्थितो विश्वगुप्तये सख उदेयिवान्सात्वतां कुले 10310051 विरचिताभयं वृष्णिधूर्य ते चरणमीयुषां संसृतेर्भयात् 10310053 करसरोरुहं कान्त कामदं शिरसि धेहि नः श्रीकरग्रहम् 10310061 व्रजजनार्तिहन्वीर योषितां निजजनस्मयध्वंसनस्मित 10310063 भज सखे भवत्किङ्करीः स्म नो जलरुहाननं चारु दर्शय 10310071 प्रणतदेहिनां पापकर्षणं तृणचरानुगं श्रीनिकेतनम् 10310073 फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् 10310081 मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण 10310083 विधिकरीरिमा वीर मुह्यतीरधरसीधुनाप्याययस्व नः 10310091 तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् 10310093 श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ये भूरिदा जनाः 10310101 प्रहसितं प्रियप्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् 10310103 रहसि संविदो या हृदि स्पृशः कुहक नो मनः क्षोभयन्ति हि 10310111 चलसि यद्व्रजाच्चारयन्पशून्नलिनसुन्दरं नाथ ते पदम् 10310113 शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति 10310121 दिनपरिक्षये नीलकुन्तलैर्वनरुहाननं बिभ्रदावृतम् 10310123 घनरजस्वलं दर्शयन्मुहुर्मनसि नः स्मरं वीर यच्छसि 10310131 प्रणतकामदं पद्मजार्चितं धरणिमण्डनं ध्येयमापदि 10310133 चरणपङ्कजं शन्तमं च ते रमण नः स्तनेष्वर्पयाधिहन् 10310141 सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् 10310143 इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् 10310151 अटति यद्भवानह्नि काननं त्रुटि युगायते त्वामपश्यताम् 10310153 कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद्दृशाम् 10310161 पतिसुतान्वयभ्रातृबान्धवानतिविलङ्घ्य तेऽन्त्यच्युतागताः 10310163 गतिविदस्तवोद्गीतमोहिताः कितव योषितः कस्त्यजेन्निशि 10310171 रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् 10310173 बृहदुरः श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मनः 10310181 व्रजवनौकसां व्यक्तिरङ्ग ते वृजिनहन्त्र्यलं विश्वमङ्गलम् 10310183 त्यज मनाक्च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् 10310191 यत्ते सुजातचरणाम्बुरुहं स्तनेषु 10310192 भीताः शनैः प्रिय दधीमहि कर्कशेषु 10310193 तेनाटवीमटसि तद्व्यथते न किं स्वित् 10310194 कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः 10320010 श्रीशुक उवाच 10320011 इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा 10320013 रुरुदुः सुस्वरं राजन्कृष्णदर्शनलालसाः 10320021 तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः 10320023 पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः 10320031 तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः 10320033 उत्तस्थुर्युगपत्सर्वास्तन्वः प्राणमिवागतम् 10320041 काचित्कराम्बुजं शौरेर्जगृहेऽञ्जलिना मुदा 10320043 काचिद्दधार तद्बाहुमंसे चन्दनभूषितम् 10320051 काचिदञ्जलिनागृह्णात्तन्वी ताम्बूलचर्वितम् 10320053 एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात् 10320061 एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला 10320063 घ्नन्तीवैक्षत्कटाक्षेपैः सन्दष्टदशनच्छदा 10320071 अपरानिमिषद्दृग्भ्यां जुषाणा तन्मुखाम्बुजम् 10320073 आपीतमपि नातृप्यत्सन्तस्तच्चरणं यथा 10320081 तं काचिन्नेत्ररन्ध्रेण हृदि कृत्वा निमील्य च 10320083 पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता 10320091 सर्वास्ताः केशवालोक परमोत्सवनिर्वृताः 10320093 जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः 10320101 ताभिर्विधूतशोकाभिर्भगवानच्युतो वृतः 10320103 व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा 10320111 ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः 10320113 विकसत्कुन्दमन्दार सुरभ्यनिलषट्पदम् 10320121 शरच्चन्द्रांशुसन्दोह ध्वस्तदोषातमः शिवम् 10320123 कृष्णाया हस्ततरला चितकोमलवालुकम् 10320131 तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः 10320133 स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैरचीकॢपन्नासनमात्मबन्धवे 10320141 तत्रोपविष्टो भगवान्स ईश्वरो योगेश्वरान्तर्हृदि कल्पितासनः 10320143 चकास गोपीपरिषद्गतोऽर्चितस्त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् 10320151 सभाजयित्वा तमनङ्गदीपनं सहासलीलेक्षणविभ्रमभ्रुवा 10320153 संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः संस्तुत्य ईषत्कुपिता बभाषिरे 10320160 श्रीगोप्य ऊचुः 10320161 भजतोऽनुभजन्त्येक एक एतद्विपर्ययम् 10320163 नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः 10320170 श्रीभगवानुवाच 10320171 मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते 10320173 न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा 10320181 भजन्त्यभजतो ये वै करुणाः पितरौ यथा 10320183 धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः 10320191 भजतोऽपि न वै केचिद्भजन्त्यभजतः कुतः 10320193 आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः 10320201 नाहं तु सख्यो भजतोऽपि जन्तून्भजाम्यमीषामनुवृत्तिवृत्तये 10320203 यथाधनो लब्धधने विनष्टे तच्चिन्तयान्यन्निभृतो न वेद 10320211 एवं मदर्थोज्झितलोकवेद स्वानाम्हि वो मय्यनुवृत्तयेऽबलाः 10320213 मयापरोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत्प्रियं प्रियाः 10320221 न पारयेऽहं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः 10320223 या माभजन्दुर्जरगेहशृङ्खलाः संवृश्च्य तद्वः प्रतियातु साधुना 10330010 श्रीशुक उवाच 10330011 इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः 10330013 जहुर्विरहजं तापं तदङ्गोपचिताशिषः 10330021 तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः 10330023 स्त्रीरत्नैरन्वितः प्रीतैरन्योन्याबद्धबाहुभिः 10330031 रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः 10330033 योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः 10330035 प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः 10330037 यं मन्येरन्नभस्तावद्विमानशतसङ्कुलम् 10330039 दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम् 10330041 ततो दुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः 10330043 जगुर्गन्धर्वपतयः सस्त्रीकास्तद्यशोऽमलम् 10330051 वलयानां नूपुराणां किङ्किणीनां च योषिताम् 10330053 सप्रियाणामभूच्छब्दस्तुमुलो रासमण्डले 10330061 तत्रातिशुशुभे ताभिर्भगवान्देवकीसुतः 10330063 मध्ये मणीनां हैमानां महामरकतो यथा 10330071 पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैर् 10330072 भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः 10330073 स्विद्यन्मुख्यः कवररसनाग्रन्थयः कृष्णवध्वो 10330074 गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः 10330081 उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः 10330083 कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् 10330091 काचित्समं मुकुन्देन स्वरजातीरमिश्रिताः 10330093 उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति 10330095 तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् 10330101 काचिद्रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः 10330103 जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका 10330111 तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् 10330113 चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह 10330121 कस्याश्चिन्नाट्यविक्षिप्त कुण्डलत्विषमण्डितम् 10330123 गण्डं गण्डे सन्दधत्याः प्रादात्ताम्बूलचर्वितम् 10330131 नृत्यती गायती काचित्कूजन्नूपुरमेखला 10330133 पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात्स्तनयोः शिवम् 10330141 गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् 10330143 गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तम्विजह्रिरे 10330151 कर्णोत्पलालकविटङ्ककपोलघर्म 10330152 वक्त्रश्रियो वलयनूपुरघोषवाद्यैः 10330153 गोप्यः समं भगवता ननृतुः स्वकेश 10330154 स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् 10330161 एवं परिष्वङ्गकराभिमर्श स्निग्धेक्षणोद्दामविलासहासैः 10330163 रेमे रमेशो व्रजसुन्दरीभिर्यथार्भकः स्वप्रतिबिम्बविभ्रमः 10330171 तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः केशान्दुकूलं कुचपट्टिकां वा 10330173 नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो विस्रस्तमालाभरणाः कुरूद्वह 10330181 कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः 10330183 कामार्दिताः शशाङ्कश्च सगणो विस्मितोऽभवत् 10330191 कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः 10330193 रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया 10330201 तासां रतिविहारेण श्रान्तानां वदनानि सः 10330203 प्रामृजत्करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना 10330211 गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड् 10330212 गण्डश्रिया सुधितहासनिरीक्षणेन 10330213 मानं दधत्य ऋषभस्य जगुः कृतानि 10330214 पुण्यानि तत्कररुहस्पर्शप्रमोदाः 10330221 ताभिर्युतः श्रममपोहितुमङ्गसङ्ग 10330222 घृष्टस्रजः स कुचकुङ्कुमरञ्जितायाः 10330223 गन्धर्वपालिभिरनुद्रुत आविशद्वाः 10330224 श्रान्तो गजीभिरिभराडिव भिन्नसेतुः 10330231 सोऽम्भस्यलं युवतिभिः परिषिच्यमानः 10330232 प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्ग 10330233 वैमानिकैः कुसुमवर्षिभिरीद्यमानो 10330234 रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः 10330241 ततश्च कृष्णोपवने जलस्थल प्रसूनगन्धानिलजुष्टदिक्तटे 10330243 चचार भृङ्गप्रमदागणावृतो यथा मदच्युद्द्विरदः करेणुभिः 10330251 एवं शशाङ्कांशुविराजिता निशाः स सत्यकामोऽनुरताबलागणः 10330253 सिषेव आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः 10330260 श्रीपरीक्षिदुवाच 10330261 संस्थापनाय धर्मस्य प्रशमायेतरस्य च 10330263 अवतीर्णो हि भगवानंशेन जगदीश्वरः 10330271 स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता 10330273 प्रतीपमाचरद्ब्रह्मन्परदाराभिमर्शनम् 10330281 आप्तकामो यदुपतिः कृतवान्वै जुगुप्सितम् 10330283 किमभिप्राय एतन्नः शंशयं छिन्धि सुव्रत 10330290 श्रीशुक उवाच 10330291 धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् 10330293 तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा 10330301 नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः 10330303 विनश्यत्याचरन्मौढ्याद्यथारुद्रोऽब्धिजं विषम् 10330311 ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् 10330313 तेषां यत्स्ववचोयुक्तं बुद्धिमांस्तत्समाचरेत् 10330321 कुशलाचरितेनैषामिह स्वार्थो न विद्यते 10330323 विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो 10330331 किमुताखिलसत्त्वानां तिर्यङ्मर्त्यदिवौकसाम् 10330333 ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः 10330341 यत्पादपङ्कजपरागनिषेवतृप्ता 10330342 योगप्रभावविधुताखिलकर्मबन्धाः 10330343 स्वैरं चरन्ति मुनयोऽपि न नह्यमानास् 10330344 तस्येच्छयात्तवपुषः कुत एव बन्धः 10330351 गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् 10330353 योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् 10330361 अनुग्रहाय भक्तानां मानुषं देहमास्थितः 10330363 भजते तादृशीः क्रीड याः श्रुत्वा तत्परो भवेत् 10330371 नासूयन्खलु कृष्णाय मोहितास्तस्य मायया 10330373 मन्यमानाः स्वपार्श्वस्थान्स्वान्स्वान्दारान्व्रजौकसः 10330381 ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः 10330383 अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान्भगवत्प्रियाः 10330391 विक्रीडितं व्रजवधूभिरिदं च विष्णोः 10330392 श्रद्धान्वितोऽनुशृणुयादथ वर्णयेद्यः 10330393 भक्तिं परां भगवति प्रतिलभ्य कामं 10330394 हृद्रोगमाश्वपहिनोत्यचिरेण धीरः 10340010 श्रीशुक उवाच 10340011 एकदा देवयात्रायां गोपाला जातकौतुकाः 10340013 अनोभिरनडुद्युक्तैः प्रययुस्तेऽम्बिकावनम् 10340021 तत्र स्नात्वा सरस्वत्यां देवं पशुपतिं विभुम् 10340023 आनर्चुरर्हणैर्भक्त्या देवीं च णृपतेऽम्बिकाम् 10340031 गावो हिरण्यं वासांसि मधु मध्वन्नमादृताः 10340033 ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयतामिति 10340041 ऊषुः सरस्वतीतीरे जलं प्राश्य यतव्रताः 10340043 रजनीं तां महाभागा नन्दसुनन्दकादयः 10340051 कश्चिन्महानहिस्तस्मिन्विपिनेऽतिबुभुक्षितः 10340053 यदृच्छयागतो नन्दं शयानमुरगोऽग्रसीत् 10340061 स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महानयम् 10340063 सर्पो मां ग्रसते तात प्रपन्नं परिमोचय 10340071 तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः 10340073 ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुरुल्मुकैः 10340081 अलातैर्दह्यमानोऽपि नामुञ्चत्तमुरङ्गमः 10340083 तमस्पृशत्पदाभ्येत्य भगवान्सात्वतां पतिः 10340091 स वै भगवतः श्रीमत्पादस्पर्शहताशुभः 10340093 भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम् 10340101 तमपृच्छद्धृषीकेशः प्रणतं समवस्थितम् 10340103 दीप्यमानेन वपुषा पुरुषं हेममालिनम् 10340111 को भवान्परया लक्ष्म्या रोचतेऽद्भुतदर्शनः 10340113 कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवशः 10340120 सर्प उवाच 10340121 अहं विद्याधरः कश्चित्सुदर्शन इति श्रुतः 10340123 श्रिया स्वरूपसम्पत्त्या विमानेनाचरन्दिशः 10340131 ऋषीन्विरूपाङ्गिरसः प्राहसं रूपदर्पितः 10340133 तैरिमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना 10340141 शापो मेऽनुग्रहायैव कृतस्तैः करुणात्मभिः 10340143 यदहं लोकगुरुणा पदा स्पृष्टो हताशुभः 10340151 तं त्वाहं भवभीतानां प्रपन्नानां भयापहम् 10340153 आपृच्छे शापनिर्मुक्तः पादस्पर्शादमीवहन् 10340161 प्रपन्नोऽस्मि महायोगिन्महापुरुष सत्पते 10340163 अनुजानीहि मां देव सर्वलोकेश्वरेश्वर 10340171 ब्रह्मदण्डाद्विमुक्तोऽहं सद्यस्तेऽच्युत दर्शनात् 10340173 यन्नाम गृह्णन्नखिलान्श्रोतॄनात्मानमेव च 10340175 सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते 10340181 इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च 10340183 सुदर्शनो दिवं यातः कृच्छ्रान्नन्दश्च मोचितः 10340191 निशाम्य कृष्णस्य तदात्मवैभवं 10340192 व्रजौकसो विस्मितचेतसस्ततः 10340193 समाप्य तस्मिन्नियमं पुनर्व्रजं 10340194 णृपाययुस्तत्कथयन्त आदृताः 10340201 कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रमः 10340203 विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम् 10340211 उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः 10340213 स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजोऽम्बरौ 10340221 निशामुखं मानयन्तावुदितोडुपतारकम् 10340223 मल्लिकागन्धमत्तालि जुष्टं कुमुदवायुना 10340231 जगतुः सर्वभूतानां मनःश्रवणमङ्गलम् 10340233 तौ कल्पयन्तौ युगपत्स्वरमण्डलमूर्च्छितम् 10340241 गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन्नृप 10340243 स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं ततः 10340251 एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्तवत् 10340253 शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् 10340261 तयोर्निरीक्षतो राजंस्तन्नाथं प्रमदाजनम् 10340263 क्रोशन्तं कालयामास दिश्युदीच्यामशङ्कितः 10340271 क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम् 10340273 यथा गा दस्युना ग्रस्ता भ्रातरावन्वधावताम् 10340281 मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ 10340283 आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम् 10340291 स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन् 10340293 विषृज्य स्त्रीजनं मूढः प्राद्रवज्जीवितेच्छया 10340301 तमन्वधावद्गोविन्दो यत्र यत्र स धावति 10340303 जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन्स्त्रियो बलः 10340311 अविदूर इवाभ्येत्य शिरस्तस्य दुरात्मनः 10340313 जहार मुष्टिनैवाङ्ग सहचूडमणिं विभुः 10340321 शङ्खचूडं निहत्यैवं मणिमादाय भास्वरम् 10340323 अग्रजायाददात्प्रीत्या पश्यन्तीनां च योषिताम् 10350010 श्रीशुक उवाच 10350011 गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः 10350013 कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् 10350020 श्रीगोप्य ऊचुः 10350021 वामबाहुकृतवामकपोलो वल्गितभ्रुरधरार्पितवेणुम् 10350023 कोमलाङ्गुलिभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्दः 10350031 व्योमयानवनिताः सह सिद्धैर्विस्मितास्तदुपधार्य सलज्जाः 10350033 काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः 10350041 हन्त चित्रमबलाः शृणुतेदं हारहास उरसि स्थिरविद्युत् 10350043 नन्दसूनुरयमार्तजनानां नर्मदो यर्हि कूजितवेणुः 10350051 वृन्दशो व्रजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात् 10350053 दन्तदष्टकवला धृतकर्णा निद्रिता लिखितचित्रमिवासन् 10350061 बर्हिणस्तबकधातुपलाशैर्बद्धमल्लपरिबर्हविडम्बः 10350063 कर्हिचित्सबल आलि स गोपैर्गाः समाह्वयति यत्र मुकुन्दः 10350071 तर्हि भग्नगतयः सरितो वै तत्पदाम्बुजरजोऽनिलनीतम् 10350073 स्पृहयतीर्वयमिवाबहुपुण्याः प्रेमवेपितभुजाः स्तिमितापः 10350081 अनुचरैः समनुवर्णितवीर्य आदिपूरुष इवाचलभूतिः 10350083 वनचरो गिरितटेषु चरन्तीर्वेणुनाह्वयति गाः स यदा हि 10350091 वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढ्याः 10350093 प्रणतभारविटपा मधुधाराः प्रेमहृष्टतनवो ववृषुः स्म 10350101 दर्शनीयतिलको वनमाला दिव्यगन्धतुलसीमधुमत्तैः 10350103 अलिकुलैरलघु गीतामभीष्टमाद्रियन्यर्हि सन्धितवेणुः 10350111 सरसि सारसहंसविहङ्गाश्चारुगीताहृतचेतस एत्य 10350113 हरिमुपासत ते यतचित्ता हन्त मीलितदृशो धृतमौनाः 10350121 सहबलः स्रगवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः 10350123 हर्षयन्यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम् 10350131 महदतिक्रमणशङ्कितचेता मन्दमन्दमनुगर्जति मेघः 10350133 सुहृदमभ्यवर्षत्सुमनोभिश्छायया च विदधत्प्रतपत्रम् 10350141 विविधगोपचरणेषु विदग्धो वेणुवाद्य उरुधा निजशिक्षाः 10350143 तव सुतः सति यदाधरबिम्बे दत्तवेणुरनयत्स्वरजातीः 10350151 सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः 10350153 कवय आनतकन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः 10350161 निजपदाब्जदलैर्ध्वजवज्र नीरजाङ्कुशविचित्रललामैः 10350163 व्रजभुवः शमयन्खुरतोदं वर्ष्मधुर्यगतिरीडितवेणुः 10350171 व्रजति तेन वयं सविलास वीक्षणार्पितमनोभववेगाः 10350173 कुजगतिं गमिता न विदामः कश्मलेन कवरं वसनं वा 10350181 मणिधरः क्वचिदागणयन्गा मालया दयितगन्धतुलस्याः 10350183 प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन्भुजमगायत यत्र 10350191 क्वणितवेणुरववञ्चितचित्ताः कृष्णमन्वसत कृष्णगृहिण्यः 10350193 गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशाः 10350201 कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम् 10350203 नन्दसूनुरनघे तव वत्सो नर्मदः प्रणयिणां विजहार 10350211 मन्दवायुरुपवात्यनकूलं मानयन्मलयजस्पर्शेन 10350213 वन्दिनस्तमुपदेवगणा ये वाद्यगीतबलिभिः परिवव्रुः 10350221 वत्सलो व्रजगवां यदगध्रो वन्द्यमानचरणः पथि वृद्धैः 10350223 कृत्स्नगोधनमुपोह्य दिनान्ते गीतवेणुरनुगेडितकीर्तिः 10350231 उत्सवं श्रमरुचापि दृशीनामुन्नयन्खुररजश्छुरितस्रक् 10350233 दित्सयैति सुहृदासिष एष देवकीजठरभूरुडुराजः 10350241 मदविघूर्णितलोचन ईषत्मानदः स्वसुहृदां वनमाली 10350243 बदरपाण्डुवदनो मृदुगण्डं मण्डयन्कनककुण्डललक्ष्म्या 10350251 यदुपतिर्द्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते 10350253 मुदितवक्त्र उपयाति दुरन्तं मोचयन्व्रजगवां दिनतापम् 10350260 श्रीशुक उवाच 10350261 एवं व्रजस्त्रियो राजन्कृष्णलीलानुगायतीः 10350263 रेमिरेऽहःसु तच्चित्तास्तन्मनस्का महोदयाः 10360010 श्री बादरायणिरुवाच 10360011 अथ तर्ह्यागतो गोष्ठमरिष्टो वृषभासुरः 10360013 महीम्महाककुत्कायः कम्पयन्खुरविक्षताम् 10360021 रम्भमाणः खरतरं पदा च विलिखन्महीम् 10360023 उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् 10360025 किञ्चित्किञ्चिच्छकृन्मुञ्चन्मूत्रयन्स्तब्धलोचनः 10360031 यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् 10360033 पतन्त्यकालतो गर्भाः स्रवन्ति स्म भयेन वै 10360041 निर्विशन्ति घना यस्य ककुद्यचलशङ्कया 10360043 तं तीक्ष्णशृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसुः 10360051 पशवो दुद्रुवुर्भीता राजन्सन्त्यज्य गोकुलम् 10360053 कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः 10360061 भगवानपि तद्वीक्ष्य गोकुलं भयविद्रुतम् 10360063 मा भैष्टेति गिराश्वास्य वृषासुरमुपाह्वयत् 10360071 गोपालैः पशुभिर्मन्द त्रासितैः किमसत्तम 10360073 मयि शास्तरि दुष्टानां त्वद्विधानां दुरात्मनाम् 10360081 इत्यास्फोत्याच्युतोऽरिष्टं तलशब्देन कोपयन् 10360083 सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरिः 10360091 सोऽप्येवं कोपितोऽरिष्टः खुरेणावनिमुल्लिखन् 10360093 उद्यत्पुच्छभ्रमन्मेघः क्रुद्धः कृष्णमुपाद्रवत् 10360101 अग्रन्यस्तविषाणाग्रः स्तब्धासृग्लोचनोऽच्युतम् 10360103 कटाक्षिप्याद्रवत्तूर्णमिन्द्रमुक्तोऽशनिर्यथा 10360111 गृहीत्वा शृङ्गयोस्तं वा अष्टादश पदानि सः 10360113 प्रत्यपोवाह भगवान्गजः प्रतिगजं यथा 10360121 सोऽपविद्धो भगवता पुनरुत्थाय सत्वरम् 10360123 आपतत्स्विन्नसर्वाङ्गो निःश्वसन्क्रोधमूर्च्छितः 10360131 तमापतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भूतले 10360133 निष्पीडयामास यथार्द्रमम्बरं कृत्वा विषाणेन जघान सोऽपतत् 10360141 असृग्वमन्मूत्रशकृत्समुत्सृजन्क्षिपंश्च पादाननवस्थितेक्षणः 10360143 जगाम कृच्छ्रं निरृतेरथ क्षयं पुष्पैः किरन्तो हरिमीडिरे सुराः 10360151 एवं कुकुद्मिनं हत्वा स्तूयमानः द्विजातिभिः 10360153 विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः 10360161 अरिष्टे निहते दैत्ये कृष्णेनाद्भुतकर्मणा 10360163 कंसायाथाह भगवान्नारदो देवदर्शनः 10360171 यशोदायाः सुतां कन्यां देवक्याः कृष्णमेव च 10360173 रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता 10360175 न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हताः 10360181 निशम्य तद्भोजपतिः कोपात्प्रचलितेन्द्रियः 10360183 निशातमसिमादत्त वसुदेवजिघांसया 10360191 निवारितो नारदेन तत्सुतौ मृत्युमात्मनः 10360193 ज्ञात्वा लोहमयैः पाशैर्बबन्ध सह भार्यया 10360201 प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् 10360203 प्रेषयामास हन्येतां भवता रामकेशवौ 10360211 ततो मुष्टिकचाणूर शलतोशलकादिकान् 10360213 अमात्यान्हस्तिपांश्चैव समाहूयाह भोजराट् 10360221 भो भो निशम्यतामेतद्वीरचाणूरमुष्टिकौ 10360223 नन्दव्रजे किलासाते सुतावानकदुन्दुभेः 10360231 रामकृष्णौ ततो मह्यं मृत्युः किल निदर्शितः 10360233 भवद्भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया 10360241 मञ्चाः क्रियन्तां विविधा मल्लरङ्गपरिश्रिताः 10360243 पौरा जानपदाः सर्वे पश्यन्तु स्वैरसंयुगम् 10360251 महामात्र त्वया भद्र रङ्गद्वार्युपनीयताम् 10360253 द्विपः कुवलयापीडो जहि तेन ममाहितौ 10360261 आरभ्यतां धनुर्यागश्चतुर्दश्यां यथाविधि 10360263 विशसन्तु पशून्मेध्यान्भूतराजाय मीढुषे 10360271 इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम् 10360273 गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह 10360281 भो भो दानपते मह्यं क्रियतां मैत्रमादृतः 10360283 नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु 10360291 अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम् 10360293 यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद्विभुः 10360301 गच्छ नन्दव्रजं तत्र सुतावानकदुन्दुभेः 10360303 आसाते ताविहानेन रथेनानय मा चिरम् 10360311 निसृष्टः किल मे मृत्युर्देवैर्वैकुण्ठसंश्रयैः 10360313 तावानय समं गोपैर्नन्दाद्यैः साभ्युपायनैः 10360321 घातयिष्य इहानीतौ कालकल्पेन हस्तिना 10360323 यदि मुक्तौ ततो मल्लैर्घातये वैद्युतोपमैः 10360331 तयोर्निहतयोस्तप्तान्वसुदेवपुरोगमान् 10360333 तद्बन्धून्निहनिष्यामि वृष्णिभोजदशार्हकान् 10360341 उग्रसेनं च पितरं स्थविरं राज्यकामुकं 10360343 तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम 10360351 ततश्चैषा मही मित्र 10360352 भवित्री नष्टकण्टका 10360361 जरासन्धो मम गुरुर्द्विविदो दयितः सखा 10360363 शम्बरो नरको बाणो मय्येव कृतसौहृदाः 10360365 तैरहं सुरपक्षीयान्हत्वा भोक्ष्ये महीं नृपान् 10360371 एतज्ज्ञात्वानय क्षिप्रं रामकृष्णाविहार्भकौ 10360373 धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् 10360380 श्रीअक्रूर उवाच 10360381 राजन्मनीषितं सध्र्यक्तव स्वावद्यमार्जनम् 10360383 सिद्ध्यसिद्ध्योः समं कुर्याद्दैवं हि फलसाधनम् 10360391 मनोरथान्करोत्युच्चैर्जनो दैवहतानपि 10360393 युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते 10360400 श्रीशुक उवाच 10360401 एवमादिश्य चाक्रूरं मन्त्रिणश्च विषृज्य सः 10360403 प्रविवेश गृहं कंसस्तथाक्रूरः स्वमालयम् 10370010 श्रीशुक उवाच 10370011 केशी तु कंसप्रहितः खुरैर्महीं 10370012 महाहयो निर्जरयन्मनोजवः 10370013 सटावधूताभ्रविमानसङ्कुलं 10370014 कुर्वन्नभो हेषितभीषिताखिलः 10370021 तं त्रासयन्तं भगवान्स्वगोकुलं 10370022 तद्धेषितैर्वालविघूर्णिताम्बुदम् 10370023 आत्मानमाजौ मृगयन्तमग्रणीर् 10370024 उपाह्वयत्स व्यनदन्मृगेन्द्रवत् 10370031 स तं निशाम्याभिमुखो मखेन खं 10370032 पिबन्निवाभ्यद्रवदत्यमर्षणः 10370033 जघान पद्भ्यामरविन्दलोचनं 10370034 दुरासदश्चण्डजवो दुरत्ययः 10370041 तद्वञ्चयित्वा तमधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादयोः 10370043 सावज्ञमुत्सृज्य धनुःशतान्तरे यथोरगं तार्क्ष्यसुतो व्यवस्थितः 10370051 सः लब्धसंज्ञः पुनरुत्थितो रुषा 10370052 व्यादाय केशी तरसापतद्धरिम् 10370053 सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन् 10370054 प्रवेशयामास यथोरगं बिले 10370061 दन्ता निपेतुर्भगवद्भुजस्पृशस् 10370062 ते केशिनस्तप्तमयस्पृशो यथा 10370063 बाहुश्च तद्देहगतो महात्मनो 10370064 यथामयः संववृधे उपेक्षितः 10370071 समेधमानेन स कृष्णबाहुना निरुद्धवायुश्चरणांश्च विक्षिपन् 10370073 प्रस्विन्नगात्रः परिवृत्तलोचनः पपात लण्डं विसृजन्क्षितौ व्यसुः 10370081 तद्देहतः कर्कटिकाफलोपमाद्व्यसोरपाकृष्य भुजं महाभुजः 10370083 अविस्मितोऽयत्नहतारिकः सुरैः प्रसूनवर्षैर्वर्षद्भिरीडितः 10370091 देवर्षिरुपसङ्गम्य भागवतप्रवरो नृप 10370093 कृष्णमक्लिष्टकर्माणं रहस्येतदभाषत 10370101 कृष्ण कृष्णाप्रमेयात्मन्योगेश जगदीश्वर 10370103 वासुदेवाखिलावास सात्वतां प्रवर प्रभो 10370111 त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् 10370113 गूढो गुहाशयः साक्षी महापुरुष ईश्वरः 10370121 आत्मनात्माश्रयः पूर्वं मायया ससृजे गुणान् 10370123 तैरिदं सत्यसङ्कल्पः सृजस्यत्स्यवसीश्वरः 10370131 स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम् 10370133 अवतीर्णो विनाशाय साधुनां रक्षणाय च 10370141 दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः 10370143 यस्य हेषितसन्त्रस्तास्त्यजन्त्यनिमिषा दिवम् 10370151 चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् 10370153 कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो 10370161 तस्यानु शङ्खयवन मुराणां नरकस्य च 10370163 पारिजातापहरणमिन्द्रस्य च पराजयम् 10370171 उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् 10370173 नृगस्य मोक्षणं शापाद्द्वारकायां जगत्पते 10370181 स्यमन्तकस्य च मणेरादानं सह भार्यया 10370183 मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः 10370191 पौण्ड्रकस्य वधं पश्चात्काशिपुर्याश्च दीपनम् 10370193 दन्तवक्रस्य निधनं चैद्यस्य च महाक्रतौ 10370201 यानि चान्यानि वीर्याणि द्वारकामावसन्भवान् 10370203 कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि 10370211 अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै 10370213 अक्षौहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथेः 10370221 विशुद्धविज्ञानघनं स्वसंस्थया 10370222 समाप्तसर्वार्थममोघवाञ्छितम् 10370223 स्वतेजसा नित्यनिवृत्तमाया 10370224 गुणप्रवाहं भगवन्तमीमहि 10370231 त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम् 10370233 क्रीडार्थमद्यात्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् 10370240 श्रीशुक उवाच 10370241 एवं यदुपतिं कृष्णं भागवतप्रवरो मुनिः 10370243 प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः 10370251 भगवानपि गोविन्दो हत्वा केशिनमाहवे 10370253 पशूनपालयत्पालैः प्रीतैर्व्रजसुखावहः 10370261 एकदा ते पशून्पालाश्चारयन्तोऽद्रिसानुषु 10370263 चक्रुर्निलायनक्रीडाश्चोरपालापदेशतः 10370271 तत्रासन्कतिचिच्चोराः पालाश्च कतिचिन्नृप 10370273 मेषायिताश्च तत्रैके विजह्रुरकुतोभयाः 10370281 मयपुत्रो महामायो व्योमो गोपालवेषधृक् 10370283 मेषायितानपोवाह प्रायश्चोरायितो बहून् 10370291 गिरिदर्यां विनिक्षिप्य नीतं नीतं महासुरः 10370293 शिलया पिदधे द्वारं चतुःपञ्चावशेषिताः 10370301 तस्य तत्कर्म विज्ञाय कृष्णः शरणदः सताम् 10370303 गोपान्नयन्तं जग्राह वृकं हरिरिवौजसा 10370311 स निजं रूपमास्थाय गिरीन्द्रसदृशं बली 10370313 इच्छन्विमोक्तुमात्मानं नाशक्नोद्ग्रहणातुरः 10370321 तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले 10370323 पश्यतां दिवि देवानां पशुमारममारयत् 10370331 गुहापिधानं निर्भिद्य गोपान्निःसार्य कृच्छ्रतः 10370333 स्तूयमानः सुरैर्गोपैः प्रविवेश स्वगोकुलम् 10380010 श्रीशुक उवाच 10380011 अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामतिः 10380013 उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् 10380021 गच्छन्पथि महाभागो भगवत्यम्बुजेक्षणे 10380023 भक्तिं परामुपगत एवमेतदचिन्तयत् 10380031 किं मयाचरितं भद्रं किं तप्तं परमं तपः 10380033 किं वाथाप्यर्हते दत्तं यद्द्रक्ष्याम्यद्य केशवम् 10380041 ममैतद्दुर्लभं मन्य उत्तमःश्लोकदर्शनम् 10380043 विषयात्मनो यथा ब्रह्म कीर्तनं शूद्रजन्मनः 10380051 मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनम् 10380053 ह्रियमाणः कलनद्या क्वचित्तरति कश्चन 10380061 ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवः 10380063 यन्नमस्ये भगवतो योगिध्येयान्घ्रिपङ्कजम् 10380071 कंसो बताद्याकृत मेऽत्यनुग्रहं द्रक्ष्येऽङ्घ्रिपद्मं प्रहितोऽमुना हरेः 10380073 कृतावतारस्य दुरत्ययं तमः पूर्वेऽतरन्यन्नखमण्डलत्विषा 10380081 यदर्चितं ब्रह्मभवादिभिः सुरैः 10380082 श्रिया च देव्या मुनिभिः ससात्वतैः 10380083 गोचारणायानुचरैश्चरद्वने 10380084 यद्गोपिकानां कुचकुङ्कुमाङ्कितम् 10380091 द्रक्ष्यामि नूनं सुकपोलनासिकं स्मितावलोकारुणकञ्जलोचनम् 10380093 मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः 10380101 अप्यद्य विष्णोर्मनुजत्वमीयुषो भारावताराय भुवो निजेच्छया 10380103 लावण्यधाम्नो भवितोपलम्भनं मह्यं न न स्यात्फलमञ्जसा दृशः 10380111 य ईक्षिताहंरहितोऽप्यसत्सतोः स्वतेजसापास्ततमोभिदाभ्रमः 10380113 स्वमाययात्मन्रचितैस्तदीक्षया प्राणाक्षधीभिः सदनेष्वभीयते 10380121 यस्याखिलामीवहभिः सुमङ्गलैः वाचो विमिश्रा गुणकर्मजन्मभिः 10380123 प्राणन्ति शुम्भन्ति पुनन्ति वै जगत्यास्तद्विरक्ताः शवशोभना मताः 10380131 स चावतीर्णः किल सत्वतान्वये स्वसेतुपालामरवर्यशर्मकृत् 10380133 यशो वितन्वन्व्रज आस्त ईश्वरो गायन्ति देवा यदशेषमङ्गलम् 10380141 तं त्वद्य नूनं महतां गतिं गुरुं 10380142 त्रैलोक्यकान्तं दृशिमन्महोत्सवम् 10380143 रूपं दधानं श्रिय ईप्सितास्पदं 10380144 द्रक्ष्ये ममासन्नुषसः सुदर्शनाः 10380151 अथावरूढः सपदीशयो रथात्प्रधानपुंसोश्चरणं स्वलब्धये 10380153 धिया धृतं योगिभिरप्यहं ध्रुवं नमस्य आभ्यां च सखीन्वनौकसः 10380161 अप्यङ्घ्रिमूले पतितस्य मे विभुः 10380162 शिरस्यधास्यन्निजहस्तपङ्कजम् 10380163 दत्ताभयं कालभुजाङ्गरंहसा 10380164 प्रोद्वेजितानां शरणैषिणां णृनाम् 10380171 समर्हणं यत्र निधाय कौशिकस्तथा बलिश्चाप जगत्त्रयेन्द्रताम् 10380173 यद्वा विहारे व्रजयोषितां श्रमं स्पर्शेन सौगन्धिकगन्ध्यपानुदत् 10380181 न मय्युपैष्यत्यरिबुद्धिमच्युतः 10380182 कंसस्य दूतः प्रहितोऽपि विश्वदृक् 10380183 योऽन्तर्बहिश्चेतस एतदीहितं 10380184 क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा 10380191 अप्यङ्घ्रिमूलेऽवहितं कृताञ्जलिं 10380192 मामीक्षिता सस्मितमार्द्रया दृशा 10380193 सपद्यपध्वस्तसमस्तकिल्बिषो 10380194 वोढा मुदं वीतविशङ्क ऊर्जिताम् 10380201 सुहृत्तमं ज्ञातिमनन्यदैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यतेऽथ माम् 10380203 आत्मा हि तीर्थीक्रियते तदैव मे बन्धश्च कर्मात्मक उच्छ्वसित्यतः 10380211 लब्ध्वाङ्गसङ्गम्प्रणतम्कृताञ्जलिं 10380212 मां वक्ष्यतेऽक्रूर ततेत्युरुश्रवाः 10380213 तदा वयं जन्मभृतो महीयसा 10380214 नैवादृतो यो धिगमुष्य जन्म तत् 10380221 न तस्य कश्चिद्दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा 10380223 तथापि भक्तान्भजते यथा तथा सुरद्रुमो यद्वदुपाश्रितोऽर्थदः 10380231 किं चाग्रजो मावनतं यदूत्तमः स्मयन्परिष्वज्य गृहीतमञ्जलौ 10380233 गृहं प्रवेष्याप्तसमस्तसत्कृतं सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु 10380240 श्रीशुक उवाच 10380241 इति सञ्चिन्तयन्कृष्णं श्वफल्कतनयोऽध्वनि 10380243 रथेन गोकुलं प्राप्तः सूर्यश्चास्तगिरिं नृप 10380251 पदानि तस्याखिललोकपाल किरीटजुष्टामलपादरेणोः 10380253 ददर्श गोष्ठे क्षितिकौतुकानि विलक्षितान्यब्जयवाङ्कुशाद्यैः 10380261 तद्दर्शनाह्लादविवृद्धसम्भ्रमः 10380262 प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः 10380263 रथादवस्कन्द्य स तेष्वचेष्टत 10380264 प्रभोरमून्यङ्घ्रिरजांस्यहो इति 10380271 देहंभृतामियानर्थो हित्वा दम्भं भियं शुचम् 10380273 सन्देशाद्यो हरेर्लिङ्ग दर्शनश्रवणादिभिः 10380281 ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ 10380282 पीतनीलाम्बरधरौ शरदम्बुरहेक्षणौ 10380291 किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ 10380293 सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ 10380301 ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर्व्रजम् 10380303 शोभयन्तौ महात्मानौ सानुक्रोशस्मितेक्षणौ 10380311 उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ 10380313 पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ 10380321 प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती 10380323 अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ 10380331 दिशो वितिमिरा राजन्कुर्वाणौ प्रभया स्वया 10380333 यथा मारकतः शैलो रौप्यश्च कनकाचितौ 10380341 रथात्तूर्णमवप्लुत्य सोऽक्रूरः स्नेहविह्वलः 10380343 पपात चरणोपान्ते दण्डवद्रामकृष्णयोः 10380351 भगवद्दर्शनाह्लाद बाष्पपर्याकुलेक्षणः 10380353 पुलकचिताङ्ग औत्कण्ठ्यात्स्वाख्याने नाशकन्नृप 10380361 भगवांस्तमभिप्रेत्य रथाङ्गाङ्कितपाणिना 10380363 परिरेभेऽभ्युपाकृष्य प्रीतः प्रणतवत्सलः 10380371 सङ्कर्षणश्च प्रणतमुपगुह्य महामनाः 10380373 गृहीत्वा पाणिना पाणी अनयत्सानुजो गृहम् 10380381 पृष्ट्वाथ स्वागतं तस्मै निवेद्य च वरासनम् 10380383 प्रक्षाल्य विधिवत्पादौ मधुपर्कार्हणमाहरत् 10380391 निवेद्य गां चातिथये संवाह्य श्रान्तमाडृतः 10380393 अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद्विभुः 10380401 तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित् 10380403 मखवासैर्गन्धमाल्यैः परां प्रीतिं व्यधात्पुनः 10380411 पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे 10380413 कंसे जीवति दाशार्ह सौनपाला इवावयः 10380421 योऽवधीत्स्वस्वसुस्तोकान्क्रोशन्त्या असुतृप्खलः 10380423 किं नु स्वित्तत्प्रजानां वः कुशलं विमृशामहे 10380431 इत्थं सूनृतया वाचा नन्देन सुसभाजितः 10380433 अक्रूरः परिपृष्टेन जहावध्वपरिश्रमम् 10390010 श्रीशुक उवाच 10390011 सुखोपविष्टः पर्यङ्के रमकृष्णोरुमानितः 10390013 लेभे मनोरथान्सर्वान्पथि यान्स चकार ह 10390021 किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने 10390023 तथापि तत्परा राजन्न हि वाञ्छन्ति किञ्चन 10390031 सायन्तनाशनं कृत्वा भगवान्देवकीसुतः 10390033 सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच्चिकीर्षितम् 10390040 श्रीभगवानुवाच 10390041 तात सौम्यागतः कच्चित्स्वागतं भद्रमस्तु वः 10390043 अपि स्वज्ञातिबन्धूनामनमीवमनामयम् 10390051 किं नु नः कुशलं पृच्छे एधमाने कुलामये 10390053 कंसे मातुलनाम्नाङ्ग स्वानां नस्तत्प्रजासु च 10390061 अहो अस्मदभूद्भूरि पित्रोर्वृजिनमार्ययोः 10390063 यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः 10390071 दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् 10390073 सञ्जातं वर्ण्यतां तात तवागमनकारणम् 10390080 श्रीशुक उवाच 10390081 पृष्टो भगवता सर्वं वर्णयामास माधवः 10390083 वैरानुबन्धं यदुषु वसुदेववधोद्यमम् 10390091 यत्सन्देशो यदर्थं वा दूतः सम्प्रेषितः स्वयम् 10390093 यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः 10390101 श्रुत्वाक्रूरवचः कृष्णो बलश्च परवीरहा 10390103 प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतुः 10390111 गोपान्समादिशत्सोऽपि गृह्यतां सर्वगोरसः 10390113 उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च 10390121 यास्यामः श्वो मधुपुरीं दास्यामो नृपते रसान् 10390123 द्रक्ष्यामः सुमहत्पर्व यान्ति जानपदाः किल 10390125 एवमाघोषयत्क्षत्रा नन्दगोपः स्वगोकुले 10390131 गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम् 10390133 रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतम् 10390141 काश्चित्तत्कृतहृत्ताप श्वासम्लानमुखश्रियः 10390143 स्रंसद्दुकूलवलय केशग्रन्थ्यश्च काश्चन 10390151 अन्याश्च तदनुध्यान निवृत्ताशेषवृत्तयः 10390153 नाभ्यजानन्निमं लोकमात्मलोकं गता इव 10390161 स्मरन्त्यश्चापराः शौरेरनुरागस्मितेरिताः 10390163 हृदिस्पृशश्चित्रपदा गिरः सम्मुमुहुः स्त्रियः 10390171 गतिं सुललितां चेष्टां स्निग्धहासावलोकनम् 10390173 शोकापहानि नर्माणि प्रोद्दामचरितानि च 10390181 चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातराः 10390183 समेताः सङ्घशः प्रोचुरश्रुमुख्योऽच्युताशयाः 10390190 श्रीगोप्य ऊचुः 10390191 अहो विधातस्तव न क्वचिद्दया संयोज्य मैत्र्या प्रणयेन देहिनः 10390193 तांश्चाकृतार्थान्वियुनङ्क्ष्यपार्थकं विक्रीडितं तेऽर्भकचेष्टितं यथा 10390201 यस्त्वं प्रदर्श्यासितकुन्तलावृतं 10390202 मुकुन्दवक्त्रं सुकपोलमुन्नसम् 10390203 शोकापनोदस्मितलेशसुन्दरं 10390204 करोषि पारोक्ष्यमसाधु ते कृतम् 10390211 क्रूरस्त्वमक्रूरसमाख्यया स्म नश् 10390212 चक्षुर्हि दत्तं हरसे बताज्ञवत् 10390213 येनैकदेशेऽखिलसर्गसौष्ठवं 10390214 त्वदीयमद्राक्ष्म वयं मधुद्विषः 10390221 न नन्दसूनुः क्षणभङ्गसौहृदः 10390222 समीक्षते नः स्वकृतातुरा बत 10390223 विहाय गेहान्स्वजनान्सुतान्पतींस् 10390224 तद्दास्यमद्धोपगता नवप्रियः 10390231 सुखं प्रभाता रजनीयमाशिषः सत्या बभूवुः पुरयोषितां ध्रुवम् 10390233 याः सम्प्रविष्टस्य मुखं व्रजस्पतेः पास्यन्त्यपाङ्गोत्कलितस्मितासवम् 10390241 तासां मुकुन्दो मधुमञ्जुभाषितैर् 10390242 गृहीतचित्तः परवान्मनस्व्यपि 10390243 कथं पुनर्नः प्रतियास्यतेऽबला 10390244 ग्राम्याः सलज्जस्मितविभ्रमैर्भ्रमन् 10390251 अद्य ध्रुवं तत्र दृशो भविष्यते दाशार्हभोजान्धकवृष्णिसात्वताम् 10390253 महोत्सवः श्रीरमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् 10390261 मैतद्विधस्याकरुणस्य नाम भूदक्रूर इत्येतदतीव दारुणः 10390263 योऽसावनाश्वास्य सुदुःखितम्जनं प्रियात्प्रियं नेष्यति पारमध्वनः 10390271 अनार्द्रधीरेष समास्थितो रथं तमन्वमी च त्वरयन्ति दुर्मदाः 10390273 गोपा अनोभिः स्थविरैरुपेक्षितं दैवं च नोऽद्य प्रतिकूलमीहते 10390281 निवारयामः समुपेत्य माधवं किं नोऽकरिष्यन्कुलवृद्धबान्धवाः 10390283 मुकुन्दसङ्गान्निमिषार्धदुस्त्यजाद्दैवेन विध्वंसितदीनचेतसाम् 10390291 यस्यानुरागललितस्मितवल्गुमन्त्र 10390292 लीलावलोकपरिरम्भणरासगोष्ठाम् 10390293 नीताः स्म नः क्षणमिव क्षणदा विना तं 10390294 गोप्यः कथं न्वतितरेम तमो दुरन्तम् 10390301 योऽह्नः क्षये व्रजमनन्तसखः परीतो 10390302 गोपैर्विशन्खुररजश्छुरितालकस्रक् 10390303 वेणुं क्वणन्स्मितकताक्षनिरीक्षणेन 10390304 चित्तं क्षिणोत्यमुमृते नु कथं भवेम 10390310 श्रीशुक उवाच 10390311 एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः 10390313 विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति 10390321 स्त्रीणामेवं रुदन्तीनामुदिते सवितर्यथ 10390323 अक्रूरश्चोदयामास कृतमैत्रादिको रथम् 10390331 गोपास्तमन्वसज्जन्त नन्दाद्याः शकटैस्ततः 10390333 आदायोपायनं भूरि कुम्भान्गोरससम्भृतान् 10390341 गोप्यश्च दयितं कृष्णमनुव्रज्यानुरञ्जिताः 10390343 प्रत्यादेशं भगवतः काङ्क्षन्त्यश्चावतस्थिरे 10390351 तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाणे यदूत्तमः 10390353 सान्त्वयामस सप्रेमैरायास्य इति दौत्यकैः 10390361 यावदालक्ष्यते केतुर्यावद्रेणू रथस्य च 10390363 अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः 10390371 ता निराशा निववृतुर्गोविन्दविनिवर्तने 10390373 विशोका अहनी निन्युर्गायन्त्यः प्रियचेष्टितम् 10390381 भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप 10390383 रथेन वायुवेगेन कालिन्दीमघनाशिनीम् 10390391 तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम् 10390393 वृक्षषण्डमुपव्रज्य सरामो रथमाविशत् 10390401 अक्रूरस्तावुपामन्त्र्य निवेश्य च रथोपरि 10390403 कालिन्द्या ह्रदमागत्य स्नानं विधिवदाचरत् 10390411 निमज्ज्य तस्मिन्सलिले जपन्ब्रह्म सनातनम् 10390413 तावेव ददृशेऽक्रूरो रामकृष्णौ समन्वितौ 10390421 तौ रथस्थौ कथमिह सुतावानकदुन्दुभेः 10390423 तर्हि स्वित्स्यन्दने न स्त इत्युन्मज्ज्य व्यचष्ट सः 10390431 तत्रापि च यथापूर्वमासीनौ पुनरेव सः 10390433 न्यमज्जद्दर्शनं यन्मे मृषा किं सलिले तयोः 10390441 भूयस्तत्रापि सोऽद्राक्षीत्स्तूयमानमहीश्वरम् 10390443 सिद्धचारणगन्धर्वैरसुरैर्नतकन्धरैः 10390451 सहस्रशिरसं देवं सहस्रफणमौलिनम् 10390453 नीलाम्बरं विसश्वेतं शृङ्गैः श्वेतमिव स्थितम् 10390461 तस्योत्सङ्गे घनस्यामं पीतकौशेयवाससम् 10390463 पुरुषं चतुर्भुजं शान्तम्पद्मपत्रारुणेक्षणम् 10390471 चारुप्रसन्नवदनं चारुहासनिरीक्षणम् 10390473 सुभ्रून्नसं चरुकर्णं सुकपोलारुणाधरम् 10390481 प्रलम्बपीवरभुजं तुङ्गांसोरःस्थलश्रियम् 10390483 कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम् 10390491 बृहत्कतिततश्रोणि करभोरुद्वयान्वितम् 10390493 चारुजानुयुगं चारु जङ्घायुगलसंयुतम् 10390501 तुङ्गगुल्फारुणनख व्रातदीधितिभिर्वृतम् 10390503 नवाङ्गुल्यङ्गुष्ठदलैर्विलसत्पादपङ्कजम् 10390511 सुमहार्हमणिव्रात किरीटकटकाङ्गदैः 10390513 कटिसूत्रब्रह्मसूत्र हारनूपुरकुण्डलैः 10390521 भ्राजमानं पद्मकरं शङ्खचक्रगदाधरम् 10390523 श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् 10390531 सुनन्दनन्दप्रमुखैः पर्षदैः सनकादिभिः 10390533 सुरेशैर्ब्रह्मरुद्राद्यैर्नवभिश्च द्विजोत्तमैः 10390541 प्रह्रादनारदवसु प्रमुखैर्भागवतोत्तमैः 10390543 स्तूयमानं पृथग्भावैर्वचोभिरमलात्मभिः 10390551 श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया 10390553 विद्ययाविद्यया शक्त्या मायया च निषेवितम् 10390561 विलोक्य सुभृशं प्रीतो भक्त्या परमया युतः 10390563 हृष्यत्तनूरुहो भाव परिक्लिन्नात्मलोचनः 10390571 गिरा गद्गदयास्तौषीत्सत्त्वमालम्ब्य सात्वतः 10390573 प्रणम्य मूर्ध्नावहितः कृताञ्जलिपुटः शनैः 10400010 श्रीअक्रूर उवाच 10400011 नतोऽस्म्यहं त्वाखिलहेतुहेतुं नारायणं पूरुषमाद्यमव्ययम् 10400013 यन्नाभिजातादरविन्दकोषाद्ब्रह्माविरासीद्यत एष लोकः 10400021 भूस्तोयमग्निः पवनं खमादिर्महानजादिर्मन इन्द्रियाणि 10400023 सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः 10400031 नैते स्वरूपं विदुरात्मनस्ते ह्यजादयोऽनात्मतया गृहीतः 10400033 अजोऽनुबद्धः स गुणैरजाया गुणात्परं वेद न ते स्वरूपम् 10400041 त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् 10400043 साध्यात्मं साधिभूतं च साधिदैवं च साधवः 10400051 त्रय्या च विद्यया केचित्त्वां वै वैतानिका द्विजाः 10400053 यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया 10400061 एके त्वाखिलकर्माणि सन्न्यस्योपशमं गताः 10400063 ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् 10400071 अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते 10400073 यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् 10400081 त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् 10400083 बह्वाचार्यविभेदेन भगवन्तर्नुपासते 10400091 सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् 10400093 येऽप्यन्यदेवताभक्ता यद्यप्यन्यधियः प्रभो 10400101 यथाद्रिप्रभवा नद्यः पर्जन्यापूरिताः प्रभो 10400103 विशन्ति सर्वतः सिन्धुं तद्वत्त्वां गतयोऽन्ततः 10400111 सत्त्वं रजस्तम इति भवतः प्रकृतेर्गुणाः 10400113 तेषु हि प्राकृताः प्रोता आब्रह्मस्थावरादयः 10400121 तुभ्यं नमस्ते त्वविषक्तदृष्टये 10400122 सर्वात्मने सर्वधियां च साक्षिणे 10400123 गुणप्रवाहोऽयमविद्यया कृतः 10400124 प्रवर्तते देवनृतिर्यगात्मसु 10400131 अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं 10400132 सूर्यो नभो नाभिरथो दिशः श्रुतिः 10400133 द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवाः 10400134 कुक्षिर्मरुत्प्राणबलं प्रकल्पितम् 10400141 रोमाणि वृक्षौषधयः शिरोरुहा 10400142 मेघाः परस्यास्थिनखानि तेऽद्रयः 10400143 निमेषणं रात्र्यहनी प्रजापतिर् 10400144 मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते 10400151 त्वय्यव्ययात्मन्पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः 10400153 यथा जले सञ्जिहते जलौकसोऽप्युदुम्बरे वा मशका मनोमये 10400161 यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि 10400163 तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः 10400171 नमः कारणमत्स्याय प्रलयाब्धिचराय च 10400173 हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे 10400181 अकूपाराय बृहते नमो मन्दरधारिणे 10400183 क्षित्युद्धारविहाराय नमः शूकरमूर्तये 10400191 नमस्तेऽद्भुतसिंहाय साधुलोकभयापह 10400193 वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च 10400201 नमो भृगुणां पतये दृप्तक्षत्रवनच्छिदे 10400203 नमस्ते रघुवर्याय रावणान्तकराय च 10400211 नमस्ते वासुदेवाय नमः सङ्कर्षणाय च 10400213 प्रद्युम्नायनिरुद्धाय सात्वतां पतये नमः 10400221 नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने 10400223 म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे 10400231 भगवञ्जीवलोकोऽयं मोहितस्तव मायया 10400233 अहं ममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु 10400241 अहं चात्मात्मजागार दारार्थस्वजनादिषु 10400243 भ्रमामि स्वप्नकल्पेषु मूढः सत्यधिया विभो 10400251 अनित्यानात्मदुःखेषु विपर्ययमतिर्ह्यहम् 10400253 द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मनः प्रियम् 10400261 यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्भवैः 10400263 अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्मुखः 10400271 नोत्सहेऽहं कृपणधीः कामकर्महतं मनः 10400273 रोद्धुं प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्ततः 10400281 सोऽहं तवाङ्घ्र्युपगतोऽस्म्यसतां दुरापं 10400282 तच्चाप्यहं भवदनुग्रह ईश मन्ये 10400283 पुंसो भवेद्यर्हि संसरणापवर्गस् 10400284 त्वय्यब्जनाभ सदुपासनया मतिः स्यात् 10400291 नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे 10400293 पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये 10400301 नमस्ते वासुदेवाय सर्वभूतक्षयाय च 10400303 हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो 10410010 श्रीशुक उवाच 10410011 स्तुवतस्तस्य भगवान्दर्शयित्वा जले वपुः 10410013 भूयः समाहरत्कृष्णो नटो नाट्यमिवात्मनः 10410021 सोऽपि चान्तर्हितं वीक्ष्य जलादुन्मज्य सत्वरः 10410023 कृत्वा चावश्यकं सर्वं विस्मितो रथमागमत् 10410031 तमपृच्छद्धृषीकेशः किं ते दृष्टमिवाद्भुतम् 10410033 भूमौ वियति तोये वा तथा त्वां लक्षयामहे 10410040 श्रीअक्रूर उवाच 10410041 अद्भुतानीह यावन्ति भूमौ वियति वा जले 10410043 त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः 10410051 यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले 10410053 तं त्वानुपश्यतो ब्रह्मन्किं मे दृष्टमिहाद्भुतम् 10410061 इत्युक्त्वा चोदयामास स्यन्दनं गान्दिनीसुतः 10410063 मथुरामनयद्रामं कृष्णं चैव दिनात्यये 10410071 मार्गे ग्रामजना राजंस्तत्र तत्रोपसङ्गताः 10410073 वसुदेवसुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः 10410081 तावद्व्रजौकसस्तत्र नन्दगोपादयोऽग्रतः 10410083 पुरोपवनमासाद्य प्रतीक्षन्तोऽवतस्थिरे 10410091 तान्समेत्याह भगवानक्रूरं जगदीश्वरः 10410093 गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्निव 10410101 भवान्प्रविशतामग्रे सहयानः पुरीं गृहम् 10410103 वयं त्विहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् 10410110 श्रीअक्रूर उवाच 10410111 नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो 10410113 त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल 10410121 आगच्छ याम गेहान्नः सनाथान्कुर्वधोक्षज 10410123 सहाग्रजः सगोपालैः सुहृद्भिश्च सुहृत्तम 10410131 पुनीहि पादरजसा गृहान्नो गृहमेधिनाम् 10410133 यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः 10410141 अवनिज्याङ्घ्रियुगलमासीत्श्लोक्यो बलिर्महान् 10410143 ऐश्वर्यमतुलं लेभे गतिं चैकान्तिनां तु या 10410151 आपस्तेऽङ्घ्र्यवनेजन्यस्त्रींल्लोकान्शुचयोऽपुनन् 10410153 शिरसाधत्त याः शर्वः स्वर्याताः सगरात्मजाः 10410161 देवदेव जगन्नाथ पुण्यश्रवणकीर्तन 10410163 यदूत्तमोत्तमःश्लोक नारायण नमोऽस्तु ते 10410170 श्रीभगवनुवाच 10410171 आयास्ये भवतो गेहमहमर्यसमन्वितः 10410173 यदुचक्रद्रुहं हत्वा वितरिष्ये सुहृत्प्रियम् 10410180 श्रीशुक उवाच 10410181 एवमुक्तो भगवता सोऽक्रूरो विमना इव 10410183 पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ 10410191 अथापराह्ने भगवान्कृष्णः सङ्कर्षणान्वितः 10410193 मथुरां प्राविशद्गोपैर्दिदृक्षुः परिवारितः 10410201 ददर्श तां स्फाटिकतुङ्गगोपुर द्वारां बृहद्धेमकपाटतोरणाम् 10410203 ताम्रारकोष्ठां परिखादुरासदामुद्यानरम्योपवनोपशोभिताम् 10410211 सौवर्णशृङ्गाटकहर्म्यनिष्कुटैः श्रेणीसभाभिर्भवनैरुपस्कृताम् 10410213 वैदूर्यवज्रामलनीलविद्रुमैर्मुक्ताहरिद्भिर्वलभीषु वेदिषु 10410221 जुष्टेषु जालामुखरन्ध्रकुट्टिमेष्वाविष्टपारावतबर्हिनादिताम् 10410223 संसिक्तरथ्यापणमार्गचत्वरां प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम् 10410231 आपूर्णकुम्भैर्दधिचन्दनोक्षितैः प्रसूनदीपावलिभिः सपल्लवैः 10410233 सवृन्दरम्भाक्रमुकैः सकेतुभिः स्वलङ्कृतद्वारगृहां सपट्टिकैः 10410241 तां सम्प्रविष्टौ वसुदेवनन्दनौ वृतौ वयस्यैर्नरदेववर्त्मना 10410243 द्रष्टुं समीयुस्त्वरिताः पुरस्त्रियो हर्म्याणि चैवारुरुहुर्नृपोत्सुकाः 10410251 काश्चिद्विपर्यग्धृतवस्त्रभूषणा 10410252 विस्मृत्य चैकं युगलेष्वथापराः 10410253 कृतैकपत्रश्रवनैकनूपुरा 10410254 नाङ्क्त्वा द्वितीयं त्वपराश्च लोचनम् 10410261 अश्नन्त्य एकास्तदपास्य सोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः 10410263 स्वपन्त्य उत्थाय निशम्य निःस्वनं प्रपाययन्त्योऽर्भमपोह्य मातरः 10410271 मनांसि तासामरविन्दलोचनः प्रगल्भलीलाहसितावलोकैः 10410273 जहार मत्तद्विरदेन्द्रविक्रमो दृशां ददच्छ्रीरमणात्मनोत्सवम् 10410281 दृष्ट्वा मुहुः श्रुतमनुद्रुतचेतसस्तं 10410282 तत्प्रेक्षणोत्स्मितसुधोक्षणलब्धमानाः 10410283 आनन्दमूर्तिमुपगुह्य दृशात्मलब्धं 10410284 हृष्यत्त्वचो जहुरनन्तमरिन्दमाधिम् 10410291 प्रासादशिखरारूढाः प्रीत्युत्फुल्लमुखाम्बुजाः 10410293 अभ्यवर्षन्सौमनस्यैः प्रमदा बलकेशवौ 10410301 दध्यक्षतैः सोदपात्रैः स्रग्गन्धैरभ्युपायनैः 10410303 तावानर्चुः प्रमुदितास्तत्र तत्र द्विजातयः 10410311 ऊचुः पौरा अहो गोप्यस्तपः किमचरन्महत् 10410313 या ह्येतावनुपश्यन्ति नरलोकमहोत्सवौ 10410321 रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः 10410323 दृष्ट्वायाचत वासांसि धौतान्यत्युत्तमानि च 10410331 देह्यावयोः समुचितान्यङ्ग वासांसि चार्हतोः 10410333 भविष्यति परं श्रेयो दातुस्ते नात्र संशयः 10410341 स याचितो भगवता परिपूर्णेन सर्वतः 10410343 साक्षेपं रुषितः प्राह भृत्यो राज्ञः सुदुर्मदः 10410351 ईदृशान्येव वासांसी नित्यं गिरिवनेचरः 10410353 परिधत्त किमुद्वृत्ता राजद्रव्याण्यभीप्सथ 10410361 याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीवीषा 10410363 बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राजकुलानि वै 10410371 एवं विकत्थमानस्य कुपितो देवकीसुतः 10410373 रजकस्य कराग्रेण शिरः कायादपातयत् 10410381 तस्यानुजीविनः सर्वे वासःकोशान्विसृज्य वै 10410383 दुद्रुवुः सर्वतो मार्गं वासांसि जगृहेऽच्युतः 10410391 वसित्वात्मप्रिये वस्त्रे कृष्णः सङ्कर्षणस्तथा 10410393 शेषाण्यादत्त गोपेभ्यो विसृज्य भुवि कानिचित् 10410401 ततस्तु वायकः प्रीतस्तयोर्वेषमकल्पयत् 10410403 विचित्रवर्णैश्चैलेयैराकल्पैरनुरूपतः 10410411 नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः 10410413 स्वलङ्कृतौ बालगजौ पर्वणीव सितेतरौ 10410421 तस्य प्रसन्नो भगवान्प्रादात्सारूप्यमात्मनः 10410423 श्रियं च परमां लोके बलैश्वर्यस्मृतीन्द्रियम् 10410431 ततः सुदाम्नो भवनं मालाकारस्य जग्मतुः 10410433 तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि 10410441 तयोरासनमानीय पाद्यं चार्घ्यार्हणादिभिः 10410443 पूजां सानुगयोश्चक्रे स्रक्ताम्बूलानुलेपनैः 10410451 प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो 10410453 पितृदेवर्षयो मह्यं तुष्टा ह्यागमनेन वाम् 10410461 भवन्तौ किल विश्वस्य जगतः कारणं परम् 10410463 अवतीर्णाविहांशेन क्षेमाय च भवाय च 10410471 न हि वां विषमा दृष्टिः सुहृदोर्जगदात्मनोः 10410473 समयोः सर्वभूतेषु भजन्तं भजतोरपि 10410481 तावज्ञापयतं भृत्यं किमहं करवाणि वाम् 10410483 पुंसोऽत्यनुग्रहो ह्येष भवद्भिर्यन्नियुज्यते 10410491 इत्यभिप्रेत्य राजेन्द्र सुदामा प्रीतमानसः 10410493 शस्तैः सुगन्धैः कुसुमैर्माला विरचिता ददौ 10410501 ताभिः स्वलङ्कृतौ प्रीतौ कृष्णरामौ सहानुगौ 10410503 प्रणताय प्रपन्नाय ददतुर्वरदौ वरान् 10410511 सोऽपि वव्रेऽचलां भक्तिं तस्मिन्नेवाखिलात्मनि 10410513 तद्भक्तेषु च सौहार्दं भूतेषु च दयां पराम् 10410521 इति तस्मै वरं दत्त्वा श्रियं चान्वयवर्धिनीम् 10410523 बलमायुर्यशः कान्तिं निर्जगाम सहाग्रजः 10420010 श्रीशुक उवाच 10420011 अथ व्रजन्राजपथेन माधवः स्त्रियं गृहीताङ्गविलेपभाजनाम् 10420013 विलोक्य कुब्जां युवतीं वराननां पप्रच्छ यान्तीं प्रहसन्रसप्रदः 10420021 का त्वं वरोर्वेतदु हानुलेपनं कस्याङ्गने वा कथयस्व साधु नः 10420023 देह्यावयोरङ्गविलेपमुत्तमं श्रेयस्ततस्ते न चिराद्भविष्यति 10420030 सैरन्ध्र्युवाच 10420031 दास्यस्म्यहं सुन्दर कंससम्मता 10420032 त्रिवक्रनामा ह्यनुलेपकर्मणि 10420033 मद्भावितं भोजपतेरतिप्रियं 10420034 विना युवां कोऽन्यतमस्तदर्हति 10420041 रूपपेशलमाधुर्य हसितालापवीक्षितैः 10420043 धर्षितात्मा ददौ सान्द्रमुभयोरनुलेपनम् 10420051 ततस्तावङ्गरागेण स्ववर्णेतरशोभिना 10420053 सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ 10420061 प्रसन्नो भगवान्कुब्जां त्रिवक्रां रुचिराननाम् 10420063 ऋज्वीं कर्तुं मनश्चक्रे दर्शयन्दर्शने फलम् 10420071 पद्भ्यामाक्रम्य प्रपदे द्र्यङ्गुल्युत्तानपाणिना 10420073 प्रगृह्य चिबुकेऽध्यात्ममुदनीनमदच्युतः 10420081 सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा 10420083 मुकुन्दस्पर्शनात्सद्यो बभूव प्रमदोत्तमा 10420091 ततो रूपगुणौदार्य सम्पन्ना प्राह केशवम् 10420093 उत्तरीयान्तमकृष्य स्मयन्ती जातहृच्छया 10420101 एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे 10420103 त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ 10420111 एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः 10420113 मुखं वीक्ष्यानु गोपानां प्रहसंस्तामुवाच ह 10420121 एष्यामि ते गृहं सुभ्रु पुंसामाधिविकर्शनम् 10420123 साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम् 10420131 विसृज्य माध्व्या वाण्या ताम्व्रजन्मार्गे वणिक्पथैः 10420133 नानोपायनताम्बूल स्रग्गन्धैः साग्रजोऽर्चितः 10420141 तद्दर्शनस्मरक्षोभादात्मानं नाविदन्स्त्रियः 10420143 विस्रस्तवासःकवर वलया लेख्यमूर्तयः 10420151 ततः पौरान्पृच्छमानो धनुषः स्थानमच्युतः 10420153 तस्मिन्प्रविष्टो ददृशे धनुरैन्द्रमिवाद्भुतम् 10420161 पुरुषैर्बहुभिर्गुप्तमर्चितं परमर्द्धिमत् 10420163 वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे 10420171 करेण वामेन सलीलमुद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम् 10420173 नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षुदण्डं मदकर्युरुक्रमः 10420181 धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः 10420183 पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् 10420191 तद्रक्षिणः सानुचरं कुपिता आततायिनः 10420193 गृहीतुकामा आवव्रुर्गृह्यतां वध्यतामिति 10420201 अथ तान्दुरभिप्रायान्विलोक्य बलकेशवौ 10420203 क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतुः 10420211 बलं च कंसप्रहितं हत्वा शालामुखात्ततः 10420213 निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पदः 10420221 तयोस्तदद्भुतं वीर्यं निशाम्य पुरवासिनः 10420223 तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ 10420231 तयोर्विचरतोः स्वैरमादित्योऽस्तमुपेयिवान् 10420233 कृष्णरामौ वृतौ गोपैः पुराच्छकटमीयतुः 10420241 गोप्यो मुकुन्दविगमे विरहातुरा या आशासताशिष ऋता मधुपुर्यभूवन् 10420243 सम्पश्यतां पुरुषभूषणगात्रलक्ष्मीं हित्वेतरान्नु भजतश्चकमेऽयनं श्रीः 10420251 अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् 10420253 ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् 10420261 कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च 10420263 वधं निशम्य गोविन्द रामविक्रीडितं परम् 10420271 दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः 10420273 बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च 10420281 अदर्शनं स्वशिरसः प्रतिरूपे च सत्यपि 10420283 असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा 10420291 छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः 10420293 स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् 10420301 स्वप्ने प्रेतपरिष्वङ्गः खरयानं विषादनम् 10420303 यायान्नलदमाल्येकस्तैलाभ्यक्तो दिगम्बरः 10420311 अन्यानि चेत्थंभूतानि स्वप्नजागरितानि च 10420313 पश्यन्मरणसन्त्रस्तो निद्रां लेभे न चिन्तया 10420321 व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते 10420323 कारयामास वै कंसो मल्लक्रीडामहोत्सवम् 10420331 आनर्चुः पुरुषा रङ्गं तूर्यभेर्यश्च जघ्निरे 10420333 मञ्चाश्चालङ्कृताः स्रग्भिः पताकाचैलतोरणैः 10420341 तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमाः 10420343 यथोपजोषं विविशू राजानश्च कृतासनाः 10420351 कंसः परिवृतोऽमात्यै राजमञ्च उपाविशत् 10420353 मण्डलेश्वरमध्यस्थो हृदयेन विदूयता 10420361 वाद्यमानेसु तूर्येषु मल्लतालोत्तरेषु च 10420363 मल्लाः स्वलङ्कृताः दृप्ताः सोपाध्यायाः समासत 10420371 चाणूरो मुष्टिकः कूतः शलस्तोशल एव च 10420373 त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिताः 10420381 नन्दगोपादयो गोपा भोजराजसमाहुताः 10420383 निवेदितोपायनास्त एकस्मिन्मञ्च आविशन् 10430010 श्रीशुक उवाच 10430011 अथ कृष्णश्च रामश्च कृतशौचौ परन्तप 10430013 मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुमुपेयतुः 10430021 रङ्गद्वारं समासाद्य तस्मिन्नागमवस्थितम् 10430023 अपश्यत्कुवलयापीडं कृष्णोऽम्बष्ठप्रचोदितम् 10430031 बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् 10430033 उवाच हस्तिपं वाचा मेघनादगभीरया 10430041 अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्रम मा चिरम् 10430043 नो चेत्सकुञ्जरं त्वाद्य नयामि यमसादनम् 10430051 एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं गजम् 10430053 चोदयामास कृष्णाय कालान्तकयमोपमम् 10430061 करीन्द्रस्तमभिद्रुत्य करेण तरसाग्रहीत् 10430063 कराद्विगलितः सोऽमुं निहत्याङ्घ्रिष्वलीयत 10430071 सङ्क्रुद्धस्तमचक्षाणो घ्राणदृष्टिः स केशवम् 10430073 परामृशत्पुष्करेण स प्रसह्य विनिर्गतः 10430081 पुच्छे प्रगृह्यातिबलं धनुषः पञ्चविंशतिम् 10430083 विचकर्ष यथा नागं सुपर्ण इव लीलया 10430091 स पर्यावर्तमानेन सव्यदक्षिणतोऽच्युतः 10430093 बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः 10430101 ततोऽभिमखमभ्येत्य पाणिनाहत्य वारणम् 10430103 प्राद्रवन्पातयामास स्पृश्यमानः पदे पदे 10430111 स धावन्क्रीदया भूमौ पतित्वा सहसोत्थितः 10430113 तम्मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत्क्षितिम् 10430121 स्वविक्रमे प्रतिहते कुञ्जरेन्द्रोऽत्यमर्षितः 10430123 चोद्यमानो महामात्रैः कृष्णमभ्यद्रवद्रुषा 10430131 तमापतन्तमासाद्य भगवान्मधुसूदनः 10430133 निगृह्य पाणिना हस्तं पातयामास भूतले 10430141 पतितस्य पदाक्रम्य मृगेन्द्र इव लीलया 10430143 दन्तमुत्पाट्य तेनेभं हस्तिपांश्चाहनद्धरिः 10430151 मृतकं द्विपमुत्सृज्य दन्तपाणिः समाविशत् 10430153 अंसन्यस्तविषाणोऽसृङ् मदबिन्दुभिरङ्कितः 10430155 विरूढस्वेदकणिका वदनाम्बुरुहो बभौ 10430161 वृतौ गोपैः कतिपयैर्बलदेवजनार्दनौ 10430163 रङ्गं विविशतू राजन्गजदन्तवरायुधौ 10430171 मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् 10430172 गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः 10430173 मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां 10430174 वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः 10430181 हतं कुवलयापीडं दृष्ट्वा तावपि दुर्जयौ 10430183 कंसो मनस्यपि तदा भृशमुद्विविजे नृप 10430191 तौ रेजतू रङ्गगतौ महाभुजौ विचित्रवेषाभरणस्रगम्बरौ 10430193 यथा नटावुत्तमवेषधारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम् 10430201 निरीक्ष्य तावुत्तमपूरुषौ जना मञ्चस्थिता नागरराष्ट्रका नृप 10430203 प्रहर्षवेगोत्कलितेक्षणाननाः पपुर्न तृप्ता नयनैस्तदाननम् 10430211 पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया 10430213 जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः 10430221 ऊचुः परस्परं ते वै यथादृष्टं यथाश्रुतम् 10430223 तद्रूपगुणमाधुर्य प्रागल्भ्यस्मारिता इव 10430231 एतौ भगवतः साक्षाद्धरेर्नारायणस्य हि 10430233 अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि 10430241 एष वै किल देवक्यां जातो नीतश्च गोकुलम् 10430243 कालमेतं वसन्गूढो ववृधे नन्दवेश्मनि 10430251 पूतनानेन नीतान्तं चक्रवातश्च दानवः 10430253 अर्जुनौ गुह्यकः केशी धेनुकोऽन्ये च तद्विधाः 10430261 गावः सपाला एतेन दावाग्नेः परिमोचिताः 10430263 कालियो दमितः सर्प इन्द्रश्च विमदः कृतः 10430271 सप्ताहमेकहस्तेन धृतोऽद्रिप्रवरोऽमुना 10430273 वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम् 10430281 गोप्योऽस्य नित्यमुदित हसितप्रेक्षणं मुखम् 10430283 पश्यन्त्यो विविधांस्तापांस्तरन्ति स्माश्रमं मुदा 10430291 वदन्त्यनेन वंशोऽयं यदोः सुबहुविश्रुतः 10430293 श्रियं यशो महत्वं च लप्स्यते परिरक्षितः 10430301 अयं चास्याग्रजः श्रीमान्रामः कमललोचनः 10430303 प्रलम्बो निहतो येन वत्सको ये बकादयः 10430311 जनेष्वेवं ब्रुवाणेषु तूर्येषु निनदत्सु च 10430313 कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत् 10430321 हे नन्दसूनो हे राम भवन्तौ वीरसम्मतौ 10430323 नियुद्धकुशलौ श्रुत्वा राज्ञाहूतौ दिदृक्षुणा 10430331 प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः 10430333 मनसा कर्मणा वाचा विपरीतमतोऽन्यथा 10430341 नित्यं प्रमुदिता गोपा वत्सपाला यथास्फुटम् 10430343 वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः 10430351 तस्माद्राज्ञः प्रियं यूयं वयं च करवाम हे 10430353 भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः 10430361 तन्निशम्याब्रवीत्कृष्णो देशकालोचितं वचः 10430363 नियुद्धमात्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च 10430371 प्रजा भोजपतेरस्य वयं चापि वनेचराः 10430373 करवाम प्रियं नित्यं तन्नः परमनुग्रहः 10430381 बाला वयं तुल्यबलैः क्रीडिष्यामो यथोचितम् 10430383 भवेन्नियुद्धं माधर्मः स्पृशेन्मल्लसभासदः 10430390 चाणूर उवाच 10430391 न बालो न किशोरस्त्वं बलश्च बलिनां वरः 10430393 लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत् 10430401 तस्माद्भवद्भ्यां बलिभिर्योद्धव्यं नानयोऽत्र वै 10430403 मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः 10440010 श्रीशुक उवाच 10440011 एवं चर्चितसङ्कल्पो भगवान्मधुसूदनः 10440013 आससादाथ चणूरं मुष्ट्तिकं रोहिणीसुतः 10440021 हस्ताभ्यां हस्तयोर्बद्ध्वा पद्भ्यामेव च पादयोः 10440023 विचकर्षतुरन्योन्यं प्रसह्य विजिगीषया 10440031 अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी 10440033 शिरः शीर्ष्णोरसोरस्तावन्योन्यमभिजघ्नतुः 10440041 परिभ्रामणविक्षेप परिरम्भावपातनैः 10440043 उत्सर्पणापसर्पणैश्चान्योन्यं प्रत्यरुन्धताम् 10440051 उत्थापनैरुन्नयनैश्चालनैः स्थापनैरपि 10440053 परस्परं जिगीषन्तावपचक्रतुरात्मनः 10440061 तद्बलाबलवद्युद्धं समेताः सर्वयोषितः 10440063 ऊचुः परस्परं राजन्सानुकम्पा वरूथशः 10440071 महानयं बताधर्म एषां राजसभासदाम् 10440073 ये बलाबलवद्युद्धं राज्ञोऽन्विच्छन्ति पश्यतः 10440081 क्व वज्रसारसर्वाङ्गौ मल्लौ शैलेन्द्रसन्निभौ 10440083 क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ 10440091 धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् 10440093 यत्राधर्मः समुत्तिष्ठेन्न स्थेयं तत्र कर्हिचित् 10440101 न सभां प्रविशेत्प्राज्ञः सभ्यदोषाननुस्मरन् 10440103 अब्रुवन्विब्रुवन्नज्ञो नरः किल्बिषमश्नुते 10440111 वल्गतः शत्रुमभितः कृष्णस्य वदनाम्बुजम् 10440113 वीक्ष्यतां श्रमवार्युप्तं पद्मकोशमिवाम्बुभिः 10440121 किं न पश्यत रामस्य मुखमाताम्रलोचनम् 10440123 मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितम् 10440131 पुण्या बत व्रजभुवो यदयं नृलिङ्ग 10440132 गूढः पुराणपुरुषो वनचित्रमाल्यः 10440133 गाः पालयन्सहबलः क्वणयंश्च वेणुं 10440134 विक्रीदयाञ्चति गिरित्ररमार्चिताङ्घ्रिः 10440141 गोप्यस्तपः किमचरन्यदमुष्य रूपं 10440142 लावण्यसारमसमोर्ध्वमनन्यसिद्धम् 10440143 दृग्भिः पिबन्त्यनुसवाभिनवं दुरापम् 10440144 एकान्तधाम यशसः श्रीय ऐश्वरस्य 10440151 या दोहनेऽवहनने मथनोपलेप प्रेङ्खेङ्खनार्भरुदितोक्षणमार्जनादौ 10440153 गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः 10440161 प्रातर्व्रजाद्व्रजत आविशतश्च सायं 10440162 गोभिः समं क्वणयतोऽस्य निशम्य वेणुम् 10440163 निर्गम्य तूर्णमबलाः पथि भूरिपुण्याः 10440164 पश्यन्ति सस्मितमुखं सदयावलोकम् 10440171 एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः 10440173 शत्रुं हन्तुं मनश्चक्रे भगवान्भरतर्षभ 10440181 सभयाः स्त्रीगिरः श्रुत्वा पुत्रस्नेहशुचातुरौ 10440183 पितरावन्वतप्येतां पुत्रयोरबुधौ बलम् 10440191 तैस्तैर्नियुद्धविधिभिर्विविधैरच्युतेतरौ 10440193 युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ 10440201 भगवद्गात्रनिष्पातैर्वज्रनीष्पेषनिष्ठुरैः 10440203 चाणूरो भज्यमानाङ्गो मुहुर्ग्लानिमवाप ह 10440211 स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ 10440213 भगवन्तं वासुदेवं क्रुद्धो वक्षस्यबाधत 10440221 नाचलत्तत्प्रहारेण मालाहत इव द्विपः 10440223 बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन्हरिः 10440231 भूपृष्ठे पोथयामास तरसा क्षीण जीवितम् 10440233 विस्रस्ताकल्पकेशस्रगिन्द्रध्वज इवापतत् 10440241 तथैव मुष्टिकः पूर्वं स्वमुष्ट्याभिहतेन वै 10440243 बलभद्रेण बलिना तलेनाभिहतो भृशम् 10440251 प्रवेपितः स रुधिरमुद्वमन्मुखतोऽर्दितः 10440253 व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्घ्रिपः 10440261 ततः कूटमनुप्राप्तं रामः प्रहरतां वरः 10440263 अवधील्लीलया राजन्सावज्ञं वाममुष्टिना 10440271 तर्ह्येव हि शलः कृष्ण प्रपदाहतशीर्षकः 10440273 द्विधा विदीर्णस्तोशलक उभावपि निपेततुः 10440281 चाणूरे मुष्टिके कूटे शले तोशलके हते 10440283 शेषाः प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः 10440291 गोपान्वयस्यानाकृष्य तैः संसृज्य विजह्रतुः 10440293 वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ 10440301 जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः 10440303 ऋते कंसं विप्रमुख्याः साधवः साधु साध्विति 10440311 हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् 10440313 न्यवारयत्स्वतूर्याणि वाक्यं चेदमुवाच ह 10440321 निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् 10440323 धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् 10440331 वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः 10440333 उग्रसेनः पिता चापि सानुगः परपक्षगः 10440341 एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः 10440343 लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमारुहत् 10440351 तमाविशन्तमालोक्य मृत्युमात्मन आसनात् 10440353 मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी 10440361 तं खड्गपाणिं विचरन्तमाशु श्येनं यथा दक्षिणसव्यमम्बरे 10440363 समग्रहीद्दुर्विषहोग्रतेजा यथोरगं तार्क्ष्यसुतः प्रसह्य 10440371 प्रगृह्य केशेषु चलत्किरीतं निपात्य रङ्गोपरि तुङ्गमञ्चात् 10440373 तस्योपरिष्टात्स्वयमब्जनाभः पपात विश्वाश्रय आत्मतन्त्रः 10440381 तं सम्परेतं विचकर्ष भूमौ हरिर्यथेभं जगतो विपश्यतः 10440383 हा हेति शब्दः सुमहांस्तदाभूदुदीरितः सर्वजनैर्नरेन्द्र 10440391 स नित्यदोद्विग्नधिया तमीश्वरं पिबन्नदन्वा विचरन्स्वपन्श्वसन् 10440393 ददर्श चक्रायुधमग्रतो यतस्तदेव रूपं दुरवापमाप 10440401 तस्यानुजा भ्रातरोऽष्टौ कङ्कन्यग्रोधकादयः 10440403 अभ्यधावन्नतिक्रुद्धा भ्रातुर्निर्वेशकारिणः 10440411 तथातिरभसांस्तांस्तु संयत्तान्रोहिणीसुतः 10440413 अहन्परिघमुद्यम्य पशूनिव मृगाधिपः 10440421 नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः 10440423 पुष्पैः किरन्तस्तं प्रीताः शशंसुर्ननृतुः स्त्रियः 10440431 तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः 10440433 तत्राभीयुर्विनिघ्नन्त्यः शीर्षाण्यश्रुविलोचनाः 10440441 शयानान्वीरशयायां पतीनालिङ्ग्य शोचतीः 10440443 विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः 10440451 हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल 10440453 त्वया हतेन निहता वयं ते सगृहप्रजाः 10440461 त्वया विरहिता पत्या पुरीयं पुरुषर्षभ 10440463 न शोभते वयमिव निवृत्तोत्सवमङ्गला 10440471 अनागसां त्वं भूतानां कृतवान्द्रोहमुल्बणम् 10440473 तेनेमां भो दशां नीतो भूतध्रुक्को लभेत शम् 10440481 सर्वेषामिह भूतानामेष हि प्रभवाप्ययः 10440483 गोप्ता च तदवध्यायी न क्वचित्सुखमेधते 10440490 श्रीशुक उवाच 10440491 राजयोषित आश्वास्य भगवांल्लोकभावनः 10440493 यामाहुर्लौकिकीं संस्थां हतानां समकारयत् 10440501 मातरं पितरं चैव मोचयित्वाथ बन्धनात् 10440503 कृष्णरामौ ववन्दाते शिरसा स्पृश्य पादयोः 10440511 देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ 10440513 कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ 10450010 श्रीशुक उवाच 10450011 पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः 10450013 मा भूदिति निजां मायां ततान जनमोहिनीम् 10450021 उवाच पितरावेत्य साग्रजः सात्वनर्षभः 10450023 प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् 10450031 नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि 10450033 बाल्यपौगण्डकैशोराः पुत्राभ्यामभवन्क्वचित् 10450041 न लब्धो दैवहतयोर्वासो नौ भवदन्तिके 10450043 यां बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् 10450051 सर्वार्थसम्भवो देहो जनितः पोषितो यतः 10450053 न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा 10450061 यस्तयोरात्मजः कल्प आत्मना च धनेन च 10450063 वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि 10450071 मातरं पितरं वृद्धं भार्यां साध्वीं सुतम्शिशुम् 10450073 गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन्मृतः 10450081 तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः 10450083 मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः 10450091 तत्क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः 10450093 अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदा भृशम् 10450100 श्रीशुक उवाच 10450101 इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा 10450103 मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम् 10450111 सिञ्चन्तावश्रुधाराभिः स्नेहपाशेन चावृतौ 10450113 न किञ्चिदूचतू राजन्बाष्पकण्ठौ विमोहितौ 10450121 एवमाश्वास्य पितरौ भगवान्देवकीसुतः 10450123 मातामहं तूग्रसेनं यदूनामकरोन्णृपम् 10450131 आह चास्मान्महाराज प्रजाश्चाज्ञप्तुमर्हसि 10450133 ययातिशापाद्यदुभिर्नासितव्यं नृपासने 10450141 मयि भृत्य उपासीने भवतो विबुधादयः 10450143 बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः 10450151 सर्वान्स्वान्ज्ञतिसम्बन्धान्दिग्भ्यः कंसभयाकुलान् 10450153 यदुवृष्ण्यन्धकमधु दाशार्हकुकुरादिकान् 10450161 सभाजितान्समाश्वास्य विदेशावासकर्शितान् 10450163 न्यवासयत्स्वगेहेषु वित्तैः सन्तर्प्य विश्वकृत् 10450171 कृष्णसङ्कर्षणभुजैर्गुप्ता लब्धमनोरथाः 10450173 गृहेषु रेमिरे सिद्धाः कृष्णरामगतज्वराः 10450181 वीक्षन्तोऽहरहः प्रीता मुकुन्दवदनाम्बुजम् 10450183 नित्यं प्रमुदितं श्रीमत्सदयस्मितवीक्षणम् 10450191 तत्र प्रवयसोऽप्यासन्युवानोऽतिबलौजसः 10450193 पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहुः 10450201 अथ नन्दं समसाद्य भगवान्देवकीसुतः 10450203 सङ्कर्षणश्च राजेन्द्र परिष्वज्येदमूचतुः 10450211 पितर्युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम् 10450213 पित्रोरभ्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि 10450221 स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत् 10450223 शिशून्बन्धुभिरुत्सृष्टानकल्पैः पोषरक्षणे 10450231 यात यूयं व्रजंन्तात वयं च स्नेहदुःखितान् 10450233 ज्ञातीन्वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् 10450241 एवं सान्त्वय्य भगवान्नन्दं सव्रजमच्युतः 10450243 वासोऽलङ्कारकुप्याद्यैरर्हयामास सादरम् 10450251 इत्युक्तस्तौ परिष्वज्य नन्दः प्रणयविह्वलः 10450253 पूरयन्नश्रुभिर्नेत्रे सह गोपैर्व्रजं ययौ 10450261 अथ शूरसुतो राजन्पुत्रयोः समकारयत् 10450263 पुरोधसा ब्राह्मणैश्च यथावद्द्विजसंस्कृतिम् 10450271 तेभ्योऽदाद्दक्षिणा गावो रुक्ममालाः स्वलङ्कृताः 10450273 स्वलङ्कृतेभ्यः सम्पूज्य सवत्साः क्षौममालिनीः 10450281 याः कृष्णरामजन्मर्क्षे मनोदत्ता महामतिः 10450283 ताश्चाददादनुस्मृत्य कंसेनाधर्मतो हृताः 10450291 ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ 10450293 गर्गाद्यदुकुलाचार्याद्गायत्रं व्रतमास्थितौ 10450301 प्रभवौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ 10450303 नान्यसिद्धामलं ज्ञानं गूहमानौ नरेहितैः 10450311 अथो गुरुकुले वासमिच्छन्तावुपजग्मतुः 10450313 काश्यं सान्दीपनिं नाम ह्यवन्तिपुरवासिनम् 10450321 यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम् 10450323 ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवादृतौ 10450331 तयोर्द्विजवरस्तुष्टः शुद्धभावानुवृत्तिभिः 10450333 प्रोवाच वेदानखिलान्सङ्गोपनिषदो गुरुः 10450341 सरहस्यं धनुर्वेदं धर्मान्न्यायपथांस्तथा 10450343 तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्विधाम् 10450351 सर्वं नरवरश्रेष्ठौ सर्वविद्याप्रवर्तकौ 10450353 सकृन्निगदमात्रेण तौ सञ्जगृहतुर्नृप 10450361 अहोरात्रैश्चतुःषष्ट्या संयत्तौ तावतीः कलाः 10450363 गुरुदक्षिणयाचार्यं छन्दयामासतुर्नृप 10450371 द्विजस्तयोस्तं महिमानमद्भुतं 10450372 संलोक्ष्य राजन्नतिमानुसीं मतिम् 10450373 सम्मन्त्र्य पत्न्या स महार्णवे मृतं 10450374 बालं प्रभासे वरयां बभूव ह 10450381 तेथेत्यथारुह्य महारथौ रथं 10450382 प्रभासमासाद्य दुरन्तविक्रमौ 10450383 वेलामुपव्रज्य निषीदतुः क्षनं 10450384 सिन्धुर्विदित्वार्हनमाहरत्तयोः 10450391 तमाह भगवानाशु गुरुपुत्रः प्रदीयताम् 10450393 योऽसाविह त्वया ग्रस्तो बालको महतोर्मिणा 10450400 श्रीसमुद्र उवाच 10450401 न चाहार्षमहं देव दैत्यः पञ्चजनो महान् 10450403 अन्तर्जलचरः कृष्ण शङ्खरूपधरोऽसुरः 10450411 आस्ते तेनाहृतो नूनं तच्छ्रुत्वा सत्वरं प्रभुः 10450413 जलमाविश्य तं हत्वा नापश्यदुदरेऽर्भकम् 10450421 तदङ्गप्रभवं शङ्खमादाय रथमागमत् 10450423 ततः संयमनीं नाम यमस्य दयितां पुरीम् 10450431 गत्वा जनार्दनः शङ्खं प्रदध्मौ सहलायुधः 10450432 शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यमः 10450441 तयोः सपर्यां महतीं चक्रे भक्त्युपबृंहिताम् 10450443 उवाचावनतः कृष्णं सर्वभूताशयालयम् 10450445 लीलामनुष्ययोर्विष्णो युवयोः करवाम किम् 10450450 श्रीभगवानुवाच 10450451 गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम् 10450453 आनयस्व महाराज मच्छासनपुरस्कृतः 10450461 तथेति तेनोपानीतं गुरुपुत्रं यदूत्तमौ 10450463 दत्त्वा स्वगुरवे भूयो वृणीष्वेति तमूचतुः 10450470 श्रीगुरुरुवाच 10450471 सम्यक्सम्पादितो वत्स भवद्भ्यां गुरुनिष्क्रयः 10450473 को नु युष्मद्विधगुरोः कामानामवशिष्यते 10450481 गच्छतं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी 10450483 छन्दांस्ययातयामानि भवन्त्विह परत्र च 10450491 गुरुणैवमनुज्ञातौ रथेनानिलरंहसा 10450493 आयातौ स्वपुरं तात पर्जन्यनिनदेन वै 10450501 समनन्दन्प्रजाः सर्वा दृष्ट्वा रामजनार्दनौ 10450503 अपश्यन्त्यो बह्वहानि नष्टलब्धधना इव 10460010 श्रीशुक उवाच 10460011 वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा 10460013 शिष्यो बृहस्पतेः साक्षादुद्धवो बुद्धिसत्तमः 10460021 तमाह भगवान्प्रेष्ठं भक्तमेकान्तिनं क्वचित् 10460023 गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः 10460031 गच्छोद्धव व्रजं सौम्य पित्रोर्नौ प्रीतिमावह 10460033 गोपीनां मद्वियोगाधिं मत्सन्देशैर्विमोचय 10460041 ता मन्मनस्का तृष्ट्प्राणा मदर्थे त्यक्तदैहिकाः 10460043 मामेव दयितं प्रेष्ठमात्मानं मनसा गताः 10460045 ये त्यक्तलोकधर्माश्च मदर्थे तान्बिभर्म्यहम् 10460051 मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः 10460053 स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः 10460061 धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान्कथञ्चन 10460063 प्रत्यागमनसन्देशैर्बल्लव्यो मे मदात्मिकाः 10460070 श्रीशुक उवाच 10460071 इत्युक्त उद्धवो राजन्सन्देशं भर्तुरादृतः 10460073 आदाय रथमारुह्य प्रययौ नन्दगोकुलम् 10460081 प्राप्तो नन्दव्रजं श्रीमान्निम्लोचति विभावसौ 10460083 छन्नयानः प्रविशतां पशूनां खुररेणुभिः 10460091 वासितार्थेऽभियुध्यद्भिर्नादितं शुश्मिभिर्वृषैः 10460093 धावन्तीभिश्च वास्राभिरुधोभारैः स्ववत्सकान् 10460101 इतस्ततो विलङ्घद्भिर्गोवत्सैर्मण्डितं सितैः 10460103 गोदोहशब्दाभिरवं वेणूनां निःस्वनेन च 10460111 गायन्तीभिश्च कर्माणि शुभानि बलकृष्णयोः 10460113 स्वलङ्कृताभिर्गोपीभिर्गोपैश्च सुविराजितम् 10460121 अग्न्यर्कातिथिगोविप्र पितृदेवार्चनान्वितैः 10460123 धूपदीपैश्च माल्यैश्च गोपावासैर्मनोरमम् 10460131 सर्वतः पुष्पितवनं द्विजालिकुलनादितम् 10460133 हंसकारण्डवाकीर्णैः पद्मषण्डैश्च मण्डितम् 10460141 तमागतं समागम्य कृष्णस्यानुचरं प्रियम् 10460143 नन्दः प्रीतः परिष्वज्य वासुदेवधियार्चयत् 10460151 भोजितं परमान्नेन संविष्टं कशिपौ सुखम् 10460153 गतश्रमं पर्यपृच्छत्पादसंवाहनादिभिः 10460161 कच्चिदङ्ग महाभाग सखा नः शूरनन्दनः 10460163 आस्ते कुशल्यपत्याद्यैर्युक्तो मुक्तः सुहृद्व्रतः 10460171 दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना 10460173 साधूनां धर्मशीलानां यदूनां द्वेष्टि यः सदा 10460181 अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् 10460183 गोपान्व्रजं चात्मनाथं गावो वृन्दावनं गिरिम् 10460191 अप्यायास्यति गोविन्दः स्वजनान्सकृदीक्षितुम् 10460193 तर्हि द्रक्ष्याम तद्वक्त्रं सुनसं सुस्मितेक्षणम् 10460201 दावाग्नेर्वातवर्षाच्च वृषसर्पाच्च रक्षिताः 10460203 दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सुमहात्मना 10460211 स्मरतां कृष्णवीर्याणि लीलापाङ्गनिरीक्षितम् 10460213 हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः 10460221 सरिच्छैलवनोद्देशान्मुकुन्दपदभूषितान् 10460223 आक्रीडानीक्ष्यमाणानां मनो याति तदात्मताम् 10460231 मन्ये कृष्णं च रामं च प्राप्ताविह सुरोत्तमौ 10460233 सुराणां महदर्थाय गर्गस्य वचनं यथा 10460241 कंसं नागायुतप्राणं मल्लौ गजपतिं यथा 10460243 अवधिष्टां लीलयैव पशूनिव मृगाधिपः 10460251 तालत्रयं महासारं धनुर्यष्टिमिवेभराट् 10460253 बभञ्जइकेन हस्तेन सप्ताहमदधाद्गिरिम् 10460261 प्रलम्बो धेनुकोऽरिष्टस्तृणावर्तो बकादयः 10460263 दैत्याः सुरासुरजितो हता येनेह लीलया 10460270 श्रीशुक उवाच 10460271 इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्तधीः 10460273 अत्युत्कण्ठोऽभवत्तूष्णीं प्रेमप्रसरविह्वलः 10460281 यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च 10460283 शृण्वन्त्यश्रूण्यवास्राक्षीत्स्नेहस्नुतपयोधरा 10460291 तयोरित्थं भगवति कृष्णे नन्दयशोदयोः 10460293 वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा 10460300 श्रीउद्धव उवाच 10460301 युवां श्लाघ्यतमौ नूनं देहिनामिह मानद 10460303 नारायणेऽखिलगुरौ यत्कृता मतिरीदृशी 10460311 एतौ हि विश्वस्य च बीजयोनी रामो मुकुन्दः पुरुषः प्रधानम् 10460313 अन्वीय भूतेषु विलक्षणस्य ज्ञानस्य चेशात इमौ पुराणौ 10460321 यस्मिन्जनः प्राणवियोगकाले क्षनं समावेश्य मनोऽविशुद्धम् 10460323 निर्हृत्य कर्माशयमाशु याति परां गतिं ब्रह्ममयोऽर्कवर्णः 10460331 तस्मिन्भवन्तावखिलात्महेतौ नारायणे कारणमर्त्यमूर्तौ 10460333 भावं विधत्तां नितरां महात्मन्किं वावशिष्टं युवयोः सुकृत्यम् 10460341 आगमिष्यत्यदीर्घेण कालेन व्रजमच्युतः 10460343 प्रियं विधास्यते पित्रोर्भगवान्सात्वतां पतिः 10460351 हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम् 10460353 यदाह वः समागत्य कृष्णः सत्यं करोति तत् 10460361 मा खिद्यतं महाभागौ द्रक्ष्यथः कृष्णमन्तिके 10460363 अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि 10460371 न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियो वास्त्यमानिनः 10460373 नोत्तमो नाधमो वापि समानस्यासमोऽपि वा 10460381 न माता न पिता तस्य न भार्या न सुतादयः 10460383 नात्मीयो न परश्चापि न देहो जन्म एव च 10460391 न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु 10460393 क्रीडार्थं सोऽपि साधूनां परित्राणाय कल्पते 10460401 सत्त्वं रजस्तम इति भजते निर्गुणो गुणान् 10460403 क्रीडन्नतीतोऽपि गुणैः सृजत्यवन्हन्त्यजः 10460411 यथा भ्रमरिकादृष्ट्या भ्राम्यतीव महीयते 10460413 चित्ते कर्तरि तत्रात्मा कर्तेवाहंधिया स्मृतः 10460421 युवयोरेव नैवायमात्मजो भगवान्हरिः 10460423 सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः 10460431 दृष्टं श्रुतं भूतभवद्भविष्यत् 10460432 स्थास्नुश्चरिष्णुर्महदल्पकं च 10460433 विनाच्युताद्वस्तु तरां न वाच्यं 10460434 स एव सर्वं परमात्मभूतः 10460441 एवं निशा सा ब्रुवतोर्व्यतीता नन्दस्य कृष्णानुचरस्य राजन् 10460443 गोप्यः समुत्थाय निरूप्य दीपान्वास्तून्समभ्यर्च्य दौधीन्यमन्थुन् 10460451 ता दीपदीप्तैर्मणिभिर्विरेजू रज्जूर्विकर्षद्भुजकङ्कणस्रजः 10460453 चलन्नितम्बस्तनहारकुण्डल त्विषत्कपोलारुणकुङ्कुमाननाः 10460461 उद्गायतीनामरविन्दलोचनं व्रजाङ्गनानां दिवमस्पृशद्ध्वनिः 10460463 दध्नश्च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाममङ्गलम् 10460471 भगवत्युदिते सूर्ये नन्दद्वारि व्रजौकसः 10460473 दृष्ट्वा रथं शातकौम्भं कस्यायमिति चाब्रुवन् 10460481 अक्रूर आगतः किं वा यः कंसस्यार्थसाधकः 10460483 येन नीतो मधुपुरीं कृष्णः कमललोचनः 10460491 किं साधयिष्यत्यस्माभिर्भर्तुः प्रीतस्य निष्कृतिम् 10460493 ततः स्त्रीणां वदन्तीनामुद्धवोऽगात्कृताह्निकः 10470010 श्रीशुक उवाच 10470011 तं वीक्ष्य कृषानुचरं व्रजस्त्रियः 10470012 प्रलम्बबाहुं नवकञ्जलोचनम् 10470013 पीताम्बरं पुष्करमालिनं लसन् 10470014 मुखारविन्दं परिमृष्टकुण्डलम् 10470021 सुविस्मिताः कोऽयमपीव्यदर्शनः 10470022 कुतश्च कस्याच्युतवेषभूषणः 10470023 इति स्म सर्वाः परिवव्रुरुत्सुकास् 10470024 तमुत्तमःश्लोकपदाम्बुजाश्रयम् 10470031 तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभिः 10470033 रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापतेः 10470041 जानीमस्त्वां यदुपतेः पार्षदं समुपागतम् 10470043 भर्त्रेह प्रेषितः पित्रोर्भवान्प्रियचिकीर्षया 10470051 अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे 10470053 स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः 10470061 अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् 10470063 पुम्भिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः 10470071 निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः 10470073 अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम् 10470081 खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम् 10470083 दग्धं मृगास्तथारण्यं जारा भुक्त्वा रतां स्त्रियम् 10470091 इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः 10470093 कृष्णदूते समायाते उद्धवे त्यक्तलौकिकाः 10470101 गायन्त्यः प्रीयकर्माणि रुदन्त्यश्च गतह्रियः 10470103 तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः 10470111 काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् 10470113 प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् 10470120 गोप्युवाच 10470121 मधुप कितवबन्धो मा स्पृशङ्घ्रिं सपत्न्याः 10470122 कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः 10470123 वहतु मधुपतिस्तन्मानिनीनां प्रसादं 10470124 यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् 10470131 सकृदधरसुधां स्वां मोहिनीं पाययित्वा 10470132 सुमनस इव सद्यस्तत्यजेऽस्मान्भवादृक् 10470133 परिचरति कथं तत्पादपद्मं नु पद्मा 10470134 ह्यपि बत हृतचेता ह्युत्तमःश्लोकजल्पैः 10470141 किमिह बहु षडङ्घ्रे गायसि त्वं यदूनाम् 10470142 अधिपतिमगृहाणामग्रतो नः पुराणम् 10470143 विजयसखसखीनां गीयतां तत्प्रसङ्गः 10470144 क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः 10470151 दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः 10470152 कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः 10470153 चरणरज उपास्ते यस्य भूतिर्वयं का 10470154 अपि च कृपणपक्षे ह्युत्तमःश्लोकशब्दः 10470161 विसृज शिरसि पादं वेद्म्यहं चातुकारैर् 10470162 अनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् 10470163 स्वकृत इह विषृष्टापत्यपत्यन्यलोका 10470164 व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् 10470171 मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा 10470172 स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् 10470173 बलिमपि बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यस् 10470174 तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः 10470181 यदनुचरितलीलाकर्णपीयूषविप्रुट् 10470182 सकृददनविधूतद्वन्द्वधर्मा विनष्टाः 10470183 सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना 10470184 बहव इह विहङ्गा भिक्षुचर्यां चरन्ति 10470191 वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः 10470192 कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः 10470193 ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र 10470194 स्मररुज उपमन्त्रिन्भण्यतामन्यवार्ता 10470201 प्रियसख पुनरागाः प्रेयसा प्रेषितः किं 10470202 वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग 10470203 नयसि कथमिहास्मान्दुस्त्यजद्वन्द्वपार्श्वं 10470204 सततमुरसि सौम्य श्रीर्वधूः साकमास्ते 10470211 अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते 10470212 स्मरति स पितृगेहान्सौम्य बन्धूंश्च गोपान् 10470213 क्वचिदपि स कथा नः किङ्करीणां गृणीते 10470214 भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु 10470220 श्रीशुक उवाच 10470221 अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः 10470223 सान्त्वयन्प्रियसन्देशैर्गोपीरिदमभाषत 10470230 श्रीउद्धव उवाच 10470231 अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः 10470233 वासुदेवे भगवति यासामित्यर्पितं मनः 10470241 दानव्रततपोहोम जपस्वाध्यायसंयमैः 10470243 श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते 10470251 भगवत्युत्तमःश्लोके भवतीभिरनुत्तमा 10470253 भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा 10470261 दिष्ट्या पुत्रान्पतीन्देहान्स्वजनान्भवनानि च 10470263 हित्वावृनीत यूयं यत्कृष्णाख्यं पुरुषं परम् 10470271 सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे 10470273 विरहेण महाभागा महान्मेऽनुग्रहः कृतः 10470281 श्रूयतां प्रियसन्देशो भवतीनां सुखावहः 10470283 यमादायागतो भद्रा अहं भर्तू रहस्करः 10470290 श्रीभगवानुवाच 10470291 भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् 10470293 यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही 10470295 तथाहं च मनःप्राण भूतेन्द्रियगुणाश्रयः 10470301 आत्मन्येवात्मनात्मानं सृजे हन्म्यनुपालये 10470303 आत्ममायानुभावेन भूतेन्द्रियगुणात्मना 10470311 आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः 10470313 सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते 10470321 येनेन्द्रियार्थान्ध्यायेत मृषा स्वप्नवदुत्थितः 10470323 तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत 10470331 एतदन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् 10470333 त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः 10470341 यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् 10470343 मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया 10470351 यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते 10470353 स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे 10470361 मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत् 10470363 अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ 10470371 या मया क्रीडता रात्र्यां वनेऽस्मिन्व्रज आस्थिताः 10470373 अलब्धरासाः कल्याण्यो मापुर्मद्वीर्यचिन्तया 10470380 श्रीशुक उवाच 10470381 एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः 10470383 ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः 10470390 गोप्य ऊचुः 10470391 दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघकृत् 10470393 दिष्ट्याप्तैर्लब्धसर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना 10470401 कच्चिद्गदाग्रजः सौम्य करोति पुरयोषिताम् 10470403 प्रीतिं नः स्निग्धसव्रीड हासोदारेक्षणार्चितः 10470411 कथं रतिविशेषज्ञः प्रियश्च पुरयोषिताम् 10470413 नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः 10470421 अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् 10470423 गोष्ठिमध्ये पुरस्त्रीणाम्ग्राम्याः स्वैरकथान्तरे 10470431 ताः किं निशाः स्मरति यासु तदा प्रियाभिर् 10470432 वृन्दावने कुमुदकुन्दशशाङ्करम्ये 10470433 रेमे क्वणच्चरणनूपुररासगोष्ठ्याम् 10470434 अस्माभिरीडितमनोज्ञकथः कदाचित् 10470441 अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा 10470443 सञ्जीवयन्नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः 10470451 कस्मात्कृष्ण इहायाति प्राप्तराज्यो हताहितः 10470453 नरेन्द्रकन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः 10470461 किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः 10470463 श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः 10470471 परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला 10470473 तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया 10470481 क उत्सहेत सन्त्यक्तुमुत्तमःश्लोकसंविदम् 10470483 अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित् 10470491 सरिच्छैलवनोद्देशा गावो वेणुरवा इमे 10470493 सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो 10470501 पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत 10470503 श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुमः 10470511 गत्या ललितयोदार हासलीलावलोकनैः 10470513 माध्व्या गिरा हृतधियः कथं तं विस्मराम हे 10470521 हे नाथ हे रमानाथ व्रजनाथार्तिनाशन 10470523 मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् 10470530 श्रीशुक उवाच 10470531 ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः 10470533 उद्धवं पूजयां चक्रुर्ज्ञात्वात्मानमधोक्षजम् 10470541 उवास कतिचिन्मासान्गोपीनां विनुदन्शुचः 10470543 कृष्णलीलाकथां गायन्रमयामास गोकुलम् 10470551 यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः 10470553 व्रजौकसां क्षणप्रायाण्यासन्कृष्णस्य वार्तया 10470561 सरिद्वनगिरिद्रोणीर्वीक्षन्कुसुमितान्द्रुमान् 10470563 कृष्णं संस्मारयन्रेमे हरिदासो व्रजौकसाम् 10470571 दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम् 10470573 उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ 10470581 एताः परं तनुभृतो भुवि गोपवध्वो 10470582 गोविन्द एव निखिलात्मनि रूढभावाः 10470583 वाञ्छन्ति यद्भवभियो मुनयो वयं च 10470584 किं ब्रह्मजन्मभिरनन्तकथारसस्य 10470591 क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः 10470592 कृष्णे क्व चैष परमात्मनि रूढभावः 10470593 नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच् 10470594 छ्रेयस्तनोत्यगदराज इवोपयुक्तः 10470601 नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः 10470602 स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः 10470603 रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ 10470604 लब्धाशिषां य उदगाद्व्रजवल्लभीनाम् 10470611 आसामहो चरणरेणुजुषामहं स्यां 10470612 वृन्दावने किमपि गुल्मलतौषधीनाम् 10470613 या दुस्त्यजं स्वजनमार्यपथं च हित्वा 10470614 भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् 10470621 या वै श्रियार्चितमजादिभिराप्तकामैर् 10470622 योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् 10470623 कृष्णस्य तद्भगवतः चरणारविन्दं 10470624 न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् 10470631 वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः 10470633 यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् 10470640 श्रीशुक उवाच 10470641 अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च 10470643 गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम् 10470651 तं निर्गतं समासाद्य नानोपायनपाणयः 10470653 नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः 10470661 मनसो वृत्तयो नः स्युः कृष्ण पादाम्बुजाश्रयाः 10470663 वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु 10470671 कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया 10470673 मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे 10470681 एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप 10470683 उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम् 10470691 कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसाम् 10470693 वसुदेवाय रामाय राज्ञे चोपायनान्यदात् 10480010 श्रीशुक उवाच 10480011 अथ विज्ञाय भगवान्सर्वात्मा सर्वदर्शनः 10480013 सैरन्ध्र्याः कामतप्तायाः प्रियमिच्छन्गृहं ययौ 10480021 महार्होपस्करैराढ्यं कामोपायोपबृंहितम् 10480023 मुक्तादामपताकाभिर्वितानशयनासनैः 10480025 धूपैः सुरभिभिर्दीपैः स्रग्गन्धैरपि मण्डितम् 10480031 गृहं तमायान्तमवेक्ष्य सासनात्सद्यः समुत्थाय हि जातसम्भ्रमा 10480033 यथोपसङ्गम्य सखीभिरच्युतं सभाजयामास सदासनादिभिः 10480041 तथोद्धवः साधुतयाभिपूजितो न्यषीददुर्व्यामभिमृश्य चासनम् 10480043 कृष्णोऽपि तूर्णं शयनं महाधनं विवेश लोकाचरितान्यनुव्रतः 10480051 सा मज्जनालेपदुकूलभूषण स्रग्गन्धताम्बूलसुधासवादिभिः 10480053 प्रसाधितात्मोपससार माधवं सव्रीडलीलोत्स्मितविभ्रमेक्षितैः 10480061 आहूय कान्तां नवसङ्गमह्रिया विशङ्कितां कङ्कणभूषिते करे 10480063 प्रगृह्य शय्यामधिवेश्य रामया रेमेऽनुलेपार्पणपुण्यलेशया 10480071 सानङ्गतप्तकुचयोरुरसस्तथाक्ष्णोर् 10480072 जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती 10480073 दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्तम् 10480074 आनन्दमूर्तिमजहादतिदीर्घतापम् 10480081 सैवं कैवल्यनाथं तं प्राप्य दुष्प्राप्यमीश्वरम् 10480083 अङ्गरागार्पणेनाहो दुर्भगेदमयाचत 10480091 सहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया 10480093 रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण 10480101 तस्यै कामवरं दत्त्वा मानयित्वा च मानदः 10480103 सहोद्धवेन सर्वेशः स्वधामागमदृद्धिमत् 10480111 दुरार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् 10480113 यो वृणीते मनोग्राह्यमसत्त्वात्कुमनीष्यसौ 10480121 अक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः 10480123 किञ्चिच्चिकीर्षयन्प्रागादक्रूरप्रीयकाम्यया 10480131 स तान्नरवरश्रेष्ठानाराद्वीक्ष्य स्वबान्धवान् 10480133 प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च 10480141 ननाम कृष्णं रामं च स तैरप्यभिवादितः 10480143 पूजयामास विधिवत्कृतासनपरिग्रहान् 10480151 पादावनेजनीरापो धारयन्शिरसा नृप 10480153 अर्हणेनाम्बरैर्दिव्यैर्गन्धस्रग्भूषणोत्तमैः 10480161 अर्चित्वा शिरसानम्य पादावङ्कगतौ मृजन् 10480163 प्रश्रयावनतोऽक्रूरः कृष्णरामावभाषत 10480171 दिष्ट्या पापो हतः कंसः सानुगो वामिदं कुलम् 10480173 भवद्भ्यामुद्धृतं कृच्छ्राद्दुरन्ताच्च समेधितम् 10480181 युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ 10480183 भवद्भ्यां न विना किञ्चित्परमस्ति न चापरम् 10480191 आत्मसृष्टमिदं विश्वमन्वाविश्य स्वशक्तिभिः 10480193 ईयते बहुधा ब्रह्मन्श्रु तप्रत्यक्षगोचरम् 10480201 यथा हि भूतेषु चराचरेषु मह्यादयो योनिषु भान्ति नाना 10480203 एवं भवान्केवल आत्मयोनिष्वात्मात्मतन्त्रो बहुधा विभाति 10480211 सृजस्यथो लुम्पसि पासि विश्वं रजस्तमःसत्त्वगुणैः स्वशक्तिभिः 10480213 न बध्यसे तद्गुणकर्मभिर्वा ज्ञानात्मनस्ते क्व च बन्धहेतुः 10480221 देहाद्युपाधेरनिरूपितत्वाद्भवो न साक्षान्न भिदात्मनः स्यात् 10480223 अतो न बन्धस्तव नैव मोक्षः स्याताम्निकामस्त्वयि नोऽविवेकः 10480231 त्वयोदितोऽयं जगतो हिताय यदा यदा वेदपथः पुराणः 10480233 बाध्येत पाषण्डपथैरसद्भिस्तदा भवान्सत्त्वगुणं बिभर्ति 10480241 स त्वम्प्रभोऽद्य वसुदेवगृहेऽवतीर्णः 10480242 स्वांशेन भारमपनेतुमिहासि भूमेः 10480243 अक्षौहिणीशतवधेन सुरेतरांश 10480244 राज्ञाममुष्य च कुलस्य यशो वितन्वन् 10480251 अद्येश नो वसतयः खलु भूरिभागा 10480252 यः सर्वदेवपितृभूतनृदेवमूर्तिः 10480253 यत्पादशौचसलिलं त्रिजगत्पुनाति 10480254 स त्वं जगद्गुरुरधोक्षज याः प्रविष्टः 10480261 कः पण्डितस्त्वदपरं शरणं समीयाद् 10480262 भक्तप्रियादृतगिरः सुहृदः कृतज्ञात् 10480263 सर्वान्ददाति सुहृदो भजतोऽभिकामान् 10480264 आत्मानमप्युपचयापचयौ न यस्य 10480271 दिष्ट्या जनार्दन भवानिह नः प्रतीतो 10480272 योगेश्वरैरपि दुरापगतिः सुरेशैः 10480273 छिन्ध्याशु नः सुतकलत्रधनाप्तगेह 10480274 देहादिमोहरशनां भवदीयमायाम् 10480281 इत्यर्चितः संस्तुतश्च भक्तेन भगवान्हरिः 10480283 अक्रूरं सस्मितं प्राह गीर्भिः सम्मोहयन्निव 10480290 श्रीभगवानुवाच 10480291 त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा 10480293 वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजा हि वः 10480301 भवद्विधा महाभागा निषेव्या अर्हसत्तमाः 10480303 श्रेयस्कामैर्नृभिर्नित्यं देवाः स्वार्था न साधवः 10480311 न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः 10480313 ते पुनन्त्युरुकालेन दर्शनादेव साधवः 10480321 स भवान्सुहृदां वै नः श्रेयान्श्रेयश्चिकीर्षया 10480323 जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् 10480331 पितर्युपरते बालाः सह मात्रा सुदुःखिताः 10480333 आनीताः स्वपुरं राज्ञा वसन्त इति शुश्रुम 10480341 तेषु राजाम्बिकापुत्रो भ्रातृपुत्रेषु दीनधीः 10480343 समो न वर्तते नूनं दुष्पुत्रवशगोऽन्धदृक् 10480351 गच्छ जानीहि तद्वृत्तमधुना साध्वसाधु वा 10480353 विज्ञाय तद्विधास्यामो यथा शं सुहृदां भवेत् 10480361 इत्यक्रूरं समादिश्य भगवान्हरिरीश्वरः 10480363 सङ्कर्षणोद्धवाभ्यां वै ततः स्वभवनं ययौ 10490010 श्रीशुक उवाच 10490011 स गत्वा हास्तिनपुरं पौरवेन्द्रयशोऽङ्कितम् 10490013 ददर्श तत्राम्बिकेयं सभीष्मं विदुरं पृथाम् 10490021 सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम् 10490023 कर्नं सुयोधनं द्रौणिं पाण्डवान्सुहृदोऽपरान् 10490031 यथावदुपसङ्गम्य बन्धुभिर्गान्दिनीसुतः 10490033 सम्पृष्टस्तैः सुहृद्वार्तां स्वयं चापृच्छदव्ययम् 10490041 उवास कतिचिन्मासान्राज्ञो वृत्तविवित्सया 10490043 दुष्प्रजस्याल्पसारस्य खलच्छन्दानुवर्तिनः 10490051 तेज ओजो बलं वीर्यं प्रश्रयादींश्च सद्गुणान् 10490053 प्रजानुरागं पार्थेषु न सहद्भिश्चिकीऋषितम् 10490061 कृतं च धार्तराष्ट्रैर्यद्गरदानाद्यपेशलम् 10490063 आचख्यौ सर्वमेवास्मै पृथा विदुर एव च 10490071 पृथा तु भ्रातरं प्राप्तमक्रूरमुपसृत्य तम् 10490073 उवाच जन्मनिलयं स्मरन्त्यश्रुकलेक्षणा 10490081 अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश्च मे 10490083 भगिन्यौ भ्रातृपुत्राश्च जामयः सख्य एव च 10490091 भ्रात्रेयो भगवान्कृष्णः शरण्यो भक्तवत्सलः 10490093 पैतृष्वस्रेयान्स्मरति रामश्चाम्बुरुहेक्षणः 10490101 सपत्नमध्ये शोचन्तीं वृकानां हरिणीमिव 10490103 सान्त्वयिष्यति मां वाक्यैः पितृहीनांश्च बालकान् 10490111 कृष्ण कृष्ण महायोगिन्विश्वात्मन्विश्वभावन 10490113 प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीदतीम् 10490121 नान्यत्तव पदाम्भोजात्पश्यामि शरणं नृणाम् 10490123 बिभ्यतां मृत्युसंसारादीस्वरस्यापवर्गिकात् 10490131 नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने 10490133 योगेश्वराय योगाय त्वामहं शरणं गता 10490140 श्रीशुक उवाच 10490141 इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम् 10490143 प्रारुदद्दुःखिता राजन्भवतां प्रपितामही 10490151 समदुःखसुखोऽक्रूरो विदुरश्च महायशाः 10490153 सान्त्वयामासतुः कुन्तीं तत्पुत्रोत्पत्तिहेतुभिः 10490161 यास्यन्राजानमभ्येत्य विषमं पुत्रलालसम् 10490163 अवदत्सुहृदां मध्ये बन्धुभिः सौहृदोदितम् 10490170 अक्रूर उवाच 10490171 भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन 10490173 भ्रातर्युपरते पाण्डावधुनासनमास्थितः 10490181 धर्मेण पालयन्नुर्वीं प्रजाः शीलेन रञ्जयन् 10490183 वर्तमानः समः स्वेषु श्रेयः कीर्तिमवाप्स्यसि 10490191 अन्यथा त्वाचरंल्लोके गर्हितो यास्यसे तमः 10490193 तस्मात्समत्वे वर्तस्व पाण्डवेष्वात्मजेषु च 10490201 नेह चात्यन्तसंवासः कस्यचित्केनचित्सह 10490203 राजन्स्वेनापि देहेन किमु जायात्मजादिभिः 10490211 एकः प्रसूयते जन्तुरेक एव प्रलीयते 10490213 एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् 10490221 अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः 10490223 सम्भोजनीयापदेशैर्जलानीव जलौकसः 10490231 पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम् 10490233 तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः 10490241 स्वयं किल्बिषमादाय तैस्त्यक्तो नार्थकोविदः 10490243 असिद्धार्थो विशत्यन्धं स्वधर्मविमुखस्तमः 10490251 तस्माल्लोकमिमं राजन्स्वप्नमायामनोरथम् 10490253 वीक्ष्यायम्यात्मनात्मानं समः शान्तो भव प्रभो 10490260 धृतराष्ट्र उवाच 10490261 यथा वदति कल्याणीं वाचं दानपते भवान् 10490263 तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् 10490271 तथापि सूनृता सौम्य हृदि न स्थीयते चले 10490273 पुत्रानुरागविषमे विद्युत्सौदामनी यथा 10490281 ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान् 10490283 भूमेर्भारावताराय योऽवतीर्णो यदोः कुले 10490291 यो दुर्विमर्शपथया निजमाययेदं 10490292 सृष्ट्वा गुणान्विभजते तदनुप्रविष्टः 10490293 तस्मै नमो दुरवबोधविहारतन्त्र 10490294 संसारचक्रगतये परमेश्वराय 10490300 श्रीशुक उवाच 10490301 इत्यभिप्रेत्य नृपतेरभिप्रायं स यादवः 10490303 सुहृद्भिः समनुज्ञातः पुनर्यदुपुरीमगात् 10490311 शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् 10490313 पाण्डवान्प्रति कौरव्य यदर्थं प्रेषितः स्वयम् 10500010 श्रीशुक उवाच 10500011 अस्तिः प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ 10500013 मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर्गृहान् 10500021 पित्रे मगधराजाय जरासन्धाय दुःखिते 10500023 वेदयां चक्रतुः सर्वमात्मवैधव्यकारणम् 10500031 स तदप्रियमाकर्ण्य शोकामर्षयुतो नृप 10500033 अयादवीं महीं कर्तुं चक्रे परममुद्यमम् 10500041 अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः 10500043 यदुराजधानीं मथुरां न्यरुधत्सर्वतो दिशम् 10500051 निरीक्ष्य तद्बलं कृष्ण उद्वेलमिव सागरम् 10500053 स्वपुरं तेन संरुद्धं स्वजनं च भयाकुलम् 10500061 चिन्तयामास भगवान्हरिः कारणमानुषः 10500063 तद्देशकालानुगुणं स्वावतारप्रयोजनम् 10500071 हनिष्यामि बलं ह्येतद्भुवि भारं समाहितम् 10500073 मागधेन समानीतं वश्यानां सर्वभूभुजाम् 10500081 अक्षौहिणीभिः सङ्ख्यातं भटाश्वरथकुञ्जरैः 10500083 मागधस्तु न हन्तव्यो भूयः कर्ता बलोद्यमम् 10500091 एतदर्थोऽवतारोऽयं भूभारहरणाय मे 10500093 संरक्षणाय साधूनां कृतोऽन्येषां वधाय च 10500101 अन्योऽपि धर्मरक्षायै देहः संभ्रियते मया 10500103 विरामायाप्यधर्मस्य काले प्रभवतः क्वचित् 10500111 एवं ध्यायति गोविन्द आकाशात्सूर्यवर्चसौ 10500113 रथावुपस्थितौ सद्यः ससूतौ सपरिच्छदौ 10500121 आयुधानि च दिव्यानि पुराणानि यदृच्छया 10500123 दृष्ट्वा तानि हृषीकेशः सङ्कर्षणमथाब्रवीत् 10500131 पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो 10500133 एष ते रथ आयातो दयितान्यायुधानि च 10500141 एतदर्थं हि नौ जन्म साधूनामीश शर्मकृत् 10500143 त्रयोविंशत्यनीकाख्यं भूमेर्भारमपाकुरु 10500151 एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् 10500153 निर्जग्मतुः स्वायुधाढ्यौ बलेनाल्पीयसा वृतौ 10500161 शङ्खं दध्मौ विनिर्गत्य हरिर्दारुकसारथिः 10500163 ततोऽभूत्परसैन्यानां हृदि वित्रासवेपथुः 10500171 तावाह मागधो वीक्ष्य हे कृष्ण पुरुषाधम 10500173 न त्वया योद्धुमिच्छामि बालेनैकेन लज्जया 10500175 गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धुहन् 10500181 तव राम यदि श्रद्धा युध्यस्व धैर्यमुद्वह 10500183 हित्वा वा मच्छरैश्छिन्नं देहं स्वर्याहि मां जहि 10500190 श्रीभगवानुवाच 10500191 न वै शूरा विकत्थन्ते दर्शयन्त्येव पौरुषम् 10500193 न गृह्णीमो वचो राजन्नातुरस्य मुमूर्षतः 10500200 श्रीशुक उवाच 10500201 जरासुतस्तावभिसृत्य माधवौ महाबलौघेन बलीयसावृनोत् 10500203 ससैन्ययानध्वजवाजिसारथी सूर्यानलौ वायुरिवाभ्ररेणुभिः 10500211 सुपर्णतालध्वजचिहित्नौ रथाव् 10500212 अलक्षयन्त्यो हरिरामयोर्मृधे 10500213 स्त्रियः पुराट्टालकहर्म्यगोपुरं 10500214 समाश्रिताः सम्मुमुहुः शुचार्दितः 10500221 हरिः परानीकपयोमुचां मुहुः शिलीमुखात्युल्बणवर्षपीडितम् 10500223 स्वसैन्यमालोक्य सुरासुरार्चितं व्यस्फूर्जयच्छार्ङ्गशरासनोत्तमम् 10500231 गृह्णन्निशङ्गादथ सन्दधच्छरान् 10500232 विकृष्य मुञ्चन्शितबाणपूगान् 10500233 निघ्नन्रथान्कुञ्जरवाजिपत्तीन् 10500234 निरन्तरं यद्वदलातचक्रम् 10500241 निर्भिन्नकुम्भाः करिणो निपेतुरनेकशोऽश्वाः शरवृक्णकन्धराः 10500243 रथा हताश्वध्वजसूतनायकाः पदायतश्छिन्नभुजोरुकन्धराः 10500251 सञ्छिद्यमानद्विपदेभवाजिनामङ्गप्रसूताः शतशोऽसृगापगाः 10500253 भुजाहयः पूरुषशीर्षकच्छपा हतद्विपद्वीपहय ग्रहाकुलाः 10500261 करोरुमीना नरकेशशैवला धनुस्तरङ्गायुधगुल्मसङ्कुलाः 10500263 अच्छूरिकावर्तभयानका महा मणिप्रवेकाभरणाश्मशर्कराः 10500271 प्रवर्तिता भीरुभयावहा मृधे मनस्विनां हर्षकरीः परस्परम् 10500273 विनिघ्नतारीन्मुषलेन दुर्मदान्सङ्कर्षणेनापरीमेयतेजसा 10500281 बलं तदङ्गार्णवदुर्गभैरवं दुरन्तपारं मगधेन्द्रपालितम् 10500283 क्षयं प्रणीतं वसुदेवपुत्रयोर्विक्रीडितं तज्जगदीशयोः परम् 10500291 स्थित्युद्भवान्तं भुवनत्रयस्य यः 10500292 समीहितेऽनन्तगुणः स्वलीलया 10500293 न तस्य चित्रं परपक्षनिग्रहस् 10500294 तथापि मर्त्यानुविधस्य वर्ण्यते 10500301 जग्राह विरथं रामो जरासन्धं महाबलम् 10500303 हतानीकावशिष्टासुं सिंहः सिंहमिवौजसा 10500311 बध्यमानं हतारातिं पाशैर्वारुणमानुषैः 10500313 वारयामास गोविन्दस्तेन कार्यचिकीर्षया 10500321 सा मुक्तो लोकनाथाभ्यां व्रीडितो वीरसम्मतः 10500323 तपसे कृतसङ्कल्पो वारितः पथि राजभिः 10500331 वाक्यैः पवित्रार्थपदैर्नयनैः प्राकृतैरपि 10500333 स्वकर्मबन्धप्राप्तोऽयं यदुभिस्ते पराभवः 10500341 हतेषु सर्वानीकेषु नृपो बार्हद्रथस्तदा 10500343 उपेक्षितो भगवता मगधान्दुर्मना ययौ 10500351 मुकुन्दोऽप्यक्षतबलो निस्तीर्णारिबलार्णवः 10500353 विकीर्यमाणः कुसुमैस्त्रीदशैरनुमोदितः 10500361 माथुरैरुपसङ्गम्य विज्वरैर्मुदितात्मभिः 10500363 उपगीयमानविजयः सूतमागधवन्दिभिः 10500371 शङ्खदुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः 10500373 वीणावेणुमृदङ्गानि पुरं प्रविशति प्रभौ 10500381 सिक्तमार्गां हृष्टजनां पताकाभिरभ्यलङ्कृताम् 10500383 निर्घुष्टां ब्रह्मघोषेण कौतुकाबद्धतोरणाम् 10500391 निचीयमानो नारीभिर्माल्यदध्यक्षताङ्कुरैः 10500393 निरीक्ष्यमाणः सस्नेहं प्रीत्युत्कलितलोचनैः 10500401 आयोधनगतं वित्तमनन्तं वीरभूषणम् 10500403 यदुराजाय तत्सर्वमाहृतं प्रादिशत्प्रभुः 10500411 एवं सप्तदशकृत्वस्तावत्यक्षौहिणीबलः 10500413 युयुधे मागधो राजा यदुभिः कृष्णपालितैः 10500421 अक्षिण्वंस्तद्बलं सर्वं वृष्णयः कृष्णतेजसा 10500423 हतेषु स्वेष्वनीकेषु त्यक्तोऽगादरिभिर्नृपः 10500431 अष्टादशम सङ्ग्राम आगामिनि तदन्तरा 10500433 नारदप्रेषितो वीरो यवनः प्रत्यदृश्यत 10500441 रुरोध मथुरामेत्य तिसृभिर्म्लेच्छकोटिभिः 10500443 नृलोके चाप्रतिद्वन्द्वो वृष्णीन्श्रुत्वात्मसम्मितान् 10500451 तं दृष्ट्वाचिन्तयत्कृष्णः सङ्कर्षण सहायवान् 10500453 अहो यदूनां वृजिनं प्राप्तं ह्युभयतो महत् 10500461 यवनोऽयं निरुन्धेऽस्मानद्य तावन्महाबलः 10500463 मागधोऽप्यद्य वा श्वो वा परश्वो वागमिष्यति 10500471 आवयोः युध्यतोरस्य यद्यागन्ता जरासुतः 10500473 बन्धून्हनिष्यत्यथ वा नेष्यते स्वपुरं बली 10500481 तस्मादद्य विधास्यामो दुर्गं द्विपददुर्गमम् 10500483 तत्र ज्ञातीन्समाधाय यवनं घातयामहे 10500491 इति सम्मन्त्र्य भगवान्दुर्गं द्वादशयोजनम् 10500493 अन्तःसमुद्रे नगरं कृत्स्नाद्भुतमचीकरत् 10500501 दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्पनैपुणम् 10500503 रथ्याचत्वरवीथीभिर्यथावास्तु विनिर्मितम् 10500511 सुरद्रुमलतोद्यान विचित्रोपवनान्वितम् 10500513 हेमशृङ्गैर्दिविस्पृग्भिः स्फटिकाट्टालगोपुरैः 10500521 राजतारकुटैः कोष्ठैर्हेमकुम्भैरलङ्कृतैः 10500523 रत्नकूतैर्गृहैर्हेमैर्महामारकतस्थलैः 10500531 वास्तोष्पतीनां च गृहैर्वल्लभीभिश्च निर्मितम् 10500533 चातुर्वर्ण्यजनाकीर्णं यदुदेवगृहोल्लसत् 10500541 सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद्धरेः 10500543 यत्र चावस्थितो मर्त्यो मर्त्यधर्मैर्न युज्यते 10500551 श्यामैकवर्णान्वरुणो हयान्शुक्लान्मनोजवान् 10500553 अष्टौ निधिपतिः कोशान्लोकपालो निजोदयान् 10500561 यद्यद्भगवता दत्तमाधिपत्यं स्वसिद्धये 10500563 सर्वं प्रत्यर्पयामासुर्हरौ भूमिगते नृप 10500571 तत्र योगप्रभावेन नीत्वा सर्वजनं हरिः 10500573 प्रजापालेन रामेण कृष्णः समनुमन्त्रितः 10500575 निर्जगाम पुरद्वारात्पद्ममाली निरायुधः 10510010 श्रीशुक उवाच 10510011 तं विलोक्य विनिष्क्रान्तमुज्जिहानमिवोडुपम् 10510013 दर्शनीयतमं श्यामं पीतकौशेयवाससम् 10510021 श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् 10510023 पृथुदीर्घचतुर्बाहुं नवकञ्जारुणेक्षणम् 10510031 नित्यप्रमुदितं श्रीमत्सुकपोलं शुचिस्मितम् 10510033 मुखारविन्दं बिभ्राणं स्फुरन्मकरकुण्डलम् 10510041 वासुदेवो ह्ययमिति पुमान्श्रीवत्सलाञ्छनः 10510043 चतुर्भुजोऽरविन्दाक्षो वनमाल्यतिसुन्दरः 10510051 लक्षणैर्नारदप्रोक्तैर्नान्यो भवितुमर्हति 10510053 निरायुधश्चलन्पद्भ्यां योत्स्येऽनेन निरायुधः 10510061 इति निश्चित्य यवनः प्राद्रवद्तं पराङ्मुखम् 10510063 अन्वधावज्जिघृक्षुस्तं दुरापमपि योगिनाम् 10510071 हस्तप्राप्तमिवात्मानं हरीणा स पदे पदे 10510073 नीतो दर्शयता दूरं यवनेशोऽद्रिकन्दरम् 10510081 पलायनं यदुकुले जातस्य तव नोचितम् 10510083 इति क्षिपन्ननुगतो नैनं प्रापाहताशुभः 10510091 एवं क्षिप्तोऽपि भगवान्प्राविशद्गिरिकन्दरम् 10510093 सोऽपि प्रविष्टस्तत्रान्यं शयानं ददृशे नरम् 10510101 नन्वसौ दूरमानीय शेते मामिह साधुवत् 10510103 इति मत्वाच्युतं मूढस्तं पदा समताडयत् 10510111 स उत्थाय चिरं सुप्तः शनैरुन्मील्य लोचने 10510113 दिशो विलोकयन्पार्श्वे तमद्राक्षीदवस्थितम् 10510121 स तावत्तस्य रुष्टस्य दृष्टिपातेन भारत 10510123 देहजेनाग्निना दग्धो भस्मसादभवत्क्षणात् 10510130 श्रीराजोवाच 10510131 को नाम स पुमान्ब्रह्मन्कस्य किंवीर्य एव च 10510133 कस्माद्गुहां गतः शिष्ये किंतेजो यवनार्दनः 10510140 श्रीशुक उवाच 10510141 स इक्ष्वाकुकुले जातो मान्धातृतनयो महान् 10510143 मुचुकुन्द इति ख्यातो ब्रह्मण्यः सत्यसङ्गरः 10510151 स याचितः सुरगणैरिन्द्राद्यैरात्मरक्षणे 10510153 असुरेभ्यः परित्रस्तैस्तद्रक्षां सोऽकरोच्चिरम् 10510161 लब्ध्वा गुहं ते स्वःपालं मुचुकुन्दमथाब्रुवन् 10510163 राजन्विरमतां कृच्छ्राद्भवान्नः परिपालनात् 10510171 नरलोकं परित्यज्य राज्यं निहतकण्टकम् 10510173 अस्मान्पालयतो वीर कामास्ते सर्व उज्झिताः 10510181 सुता महिष्यो भवतो ज्ञातयोऽमात्यमन्त्रिनः 10510183 प्रजाश्च तुल्यकालीना नाधुना सन्ति कालिताः 10510191 कालो बलीयान्बलिनां भगवानीश्वरोऽव्ययः 10510193 प्रजाः कालयते क्रीडन्पशुपालो यथा पशून् 10510201 वरं वृणीष्व भद्रं ते ऋते कैवल्यमद्य नः 10510203 एक एवेश्वरस्तस्य भगवान्विष्णुरव्ययः 10510211 एवमुक्तः स वै देवानभिवन्द्य महायशाः 10510213 अशयिष्ट गुहाविष्टो निद्रया देवदत्तया 10510221 यवने भस्मसान्नीते भगवान्सात्वतर्षभः 10510223 आत्मानं दर्शयामास मुचुकुन्दाय धीमते 10510231 तमालोक्य घनश्यामं पीतकौशेयवाससम् 10510233 श्रीवत्सवक्षसं भ्राजत्कौस्तुभेन विराजितम् 10510241 चतुर्भुजं रोचमानं वैजयन्त्या च मालया 10510243 चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् 10510251 प्रेक्षणीयं नृलोकस्य सानुरागस्मितेक्षणम् 10510253 अपीव्यवयसं मत्त मृगेन्द्रोदारविक्रमम् 10510261 पर्यपृच्छन्महाबुद्धिस्तेजसा तस्य धर्षितः 10510263 शङ्कितः शनकै राजा दुर्धर्षमिव तेजसा 10510270 श्रीमुचुकुन्द उवाच 10510271 को भवानिह सम्प्राप्तो विपिने गिरिगह्वरे 10510273 पद्भ्यां पद्मपलाशाभ्यां विचरस्युरुकण्टके 10510281 किं स्वित्तेजस्विनां तेजो भगवान्वा विभावसुः 10510283 सूर्यः सोमो महेन्द्रो वा लोकपालो परोऽपि वा 10510291 मन्ये त्वां देवदेवानां त्रयाणां पुरुषर्षभम् 10510293 यद्बाधसे गुहाध्वान्तं प्रदीपः प्रभया यथा 10510301 शुश्रूषतामव्यलीकमस्माकं नरपुङ्गव 10510303 स्वजन्म कर्म गोत्रं वा कथ्यतां यदि रोचते 10510311 वयं तु पुरुषव्याघ्र ऐक्ष्वाकाः क्षत्रबन्धवः 10510313 मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मजः प्रभो 10510321 चिरप्रजागरश्रान्तो निद्रयापहतेन्द्रियः 10510323 शयेऽस्मिन्विजने कामं केनाप्युत्थापितोऽधुना 10510331 सोऽपि भस्मीकृतो नूनमात्मीयेनैव पाप्मना 10510333 अनन्तरं भवान्श्रीमांल्लक्षितोऽमित्रशासनः 10510341 तेजसा तेऽविषह्येण भूरि द्रष्टुं न शक्नुमः 10510343 हतौजसा महाभाग माननीयोऽसि देहिनाम् 10510351 एवं सम्भाषितो राज्ञा भगवान्भूतभावनः 10510353 प्रत्याह प्रहसन्वाण्या मेघनादगभीरया 10510360 श्रीभगवानुवाच 10510361 जन्मकर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः 10510363 न शक्यन्तेऽनुसङ्ख्यातुमनन्तत्वान्मयापि हि 10510371 क्वचिद्रजांसि विममे पार्थिवान्युरुजन्मभिः 10510373 गुणकर्माभिधानानि न मे जन्मानि कर्हिचित् 10510381 कालत्रयोपपन्नानि जन्मकर्माणि मे नृप 10510383 अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः 10510391 तथाप्यद्यतनान्यङ्ग शृनुष्व गदतो मम 10510393 विज्ञापितो विरिञ्चेन पुराहं धर्मगुप्तये 10510401 भूमेर्भारायमाणानामसुराणां क्षयाय च 10510403 अवतीर्णो यदुकुले गृह आनकदुन्दुभेः 10510405 वदन्ति वासुदेवेति वसुदेवसुतं हि माम् 10510411 कालनेमिर्हतः कंसः प्रलम्बाद्याश्च सद्द्विषः 10510413 अयं च यवनो दग्धो राजंस्ते तिग्मचक्षुषा 10510421 सोऽहं तवानुग्रहार्थं गुहामेतामुपागतः 10510423 प्रार्थितः प्रचुरं पूर्वं त्वयाहं भक्तवत्सलः 10510431 वरान्वृणीष्व राजर्षे सर्वान्कामान्ददामि ते 10510433 मां प्रसन्नो जनः कश्चिन्न भूयोऽर्हति शोचितुम् 10510440 श्रीशुक उवाच 10510441 इत्युक्तस्तं प्रणम्याह मुचुकुन्दो मुदान्वितः 10510443 ज्ञात्वा नारायणं देवं गर्गवाक्यमनुस्मरन् 10510450 श्रीमुचुकुन्द उवाच 10510451 विमोहितोऽयं जन ईश मायया त्वदीयया त्वां न भजत्यनर्थदृक् 10510453 सुखाय दुःखप्रभवेषु सज्जते गृहेषु योषित्पुरुषश्च वञ्चितः 10510461 लब्ध्वा जनो दुर्लभमत्र मानुषं 10510462 कथञ्चिदव्यङ्गमयत्नतोऽनघ 10510463 पादारविन्दं न भजत्यसन्मतिर् 10510464 गृहान्धकूपे पतितो यथा पशुः 10510471 ममैष कालोऽजित निष्फलो गतो राज्यश्रियोन्नद्धमदस्य भूपतेः 10510473 मर्त्यात्मबुद्धेः सुतदारकोशभूष्वासज्जमानस्य दुरन्तचिन्तया 10510481 कलेवरेऽस्मिन्घटकुड्यसन्निभे 10510482 निरूढमानो नरदेव इत्यहम् 10510483 वृतो रथेभाश्वपदात्यनीकपैर् 10510484 गां पर्यटंस्त्वागणयन्सुदुर्मदः 10510491 प्रमत्तमुच्चैरितिकृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् 10510493 त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः 10510501 पुरा रथैर्हेमपरिष्कृतैश्चरन् 10510502 मतंगजैर्वा नरदेवसंज्ञितः 10510503 स एव कालेन दुरत्ययेन ते 10510504 कलेवरो विट्कृमिभस्मसंज्ञितः 10510511 निर्जित्य दिक्चक्रमभूतविग्रहो वरासनस्थः समराजवन्दितः 10510513 गृहेषु मैथुन्यसुखेषु योषितां क्रीडामृगः पूरुष ईश नीयते 10510521 करोति कर्माणि तपःसुनिष्ठितो निवृत्तभोगस्तदपेक्षयाददत् 10510523 पुनश्च भूयासमहं स्वराडिति प्रवृद्धतर्षो न सुखाय कल्पते 10510531 भवापवर्गो भ्रमतो यदा भवेज्जनस्य तर्ह्यच्युत सत्समागमः 10510533 सत्सङ्गमो यर्हि तदैव सद्गतौ परावरेशे त्वयि जायते मतिः 10510541 मन्ये ममानुग्रह ईश ते कृतो राज्यानुबन्धापगमो यदृच्छया 10510543 यः प्रार्थ्यते साधुभिरेकचर्यया वनं विविक्षद्भिरखण्डभूमिपैः 10510551 न कामयेऽन्यं तव पादसेवनादकिञ्चनप्रार्थ्यतमाद्वरं विभो 10510553 आराध्य कस्त्वां ह्यपवर्गदं हरे वृणीत आर्यो वरमात्मबन्धनम् 10510561 तस्माद्विसृज्याशिष ईश सर्वतो रजस्तमःसत्त्वगुणानुबन्धनाः 10510563 निरञ्जनं निर्गुणमद्वयं परं त्वां ज्ञाप्तिमात्रं पुरुषं व्रजाम्यहम् 10510571 चिरमिह वृजिनार्तस्तप्यमानोऽनुतापैर् 10510572 अवितृषषडमित्रोऽलब्धशान्तिः कथञ्चित् 10510573 शरणद समुपेतस्त्वत्पदाब्जं परात्मन् 10510574 अभयमृतमशोकं पाहि मापन्नमीश 10510580 श्रीभगवानुवाच 10510581 सार्वभौम महाराज मतिस्ते विमलोर्जिता 10510583 वरैः प्रलोभितस्यापि न कामैर्विहता यतः 10510591 प्रलोभितो वरैर्यत्त्वमप्रमादाय विद्धि तत् 10510593 न धीरेकान्तभक्तानामाशीर्भिर्भिद्यते क्वचित् 10510601 युञ्जानानामभक्तानां प्राणायामादिभिर्मनः 10510603 अक्षीणवासनं राजन्दृश्यते पुनरुत्थितम् 10510611 विचरस्व महीं कामं मय्यावेशितमानसः 10510613 अस्त्वेवं नित्यदा तुभ्यं भक्तिर्मय्यनपायिनी 10510621 क्षात्रधर्मस्थितो जन्तून्न्यवधीर्मृगयादिभिः 10510623 समाहितस्तत्तपसा जह्यघं मदुपाश्रितः 10510631 जन्मन्यनन्तरे राजन्सर्वभूतसुहृत्तमः 10510633 भूत्वा द्विजवरस्त्वं वै मामुपैष्यसि केवलम् 10520010 श्रीशुक उवाच 10520011 इत्थं सोऽनग्रहीतोऽन्ग कृष्णेनेक्ष्वाकु नन्दनः 10520013 तं परिक्रम्य सन्नम्य निश्चक्राम गुहामुखात् 10520021 संवीक्ष्य क्षुल्लकान्मर्त्यान्पशून्वीरुद्वनस्पतीन् 10520023 मत्वा कलियुगं प्राप्तं जगाम दिशमुत्तराम् 10520031 तपःश्रद्धायुतो धीरो निःसङ्गो मुक्तसंशयः 10520033 समाधाय मनः कृष्णे प्राविशद्गन्धमादनम् 10520041 बदर्याश्रममासाद्य नरनारायणालयम् 10520043 सर्वद्वन्द्वसहः शान्तस्तपसाराधयद्धरिम् 10520051 भगवान्पुनराव्रज्य पुरीं यवनवेष्टिताम् 10520053 हत्वा म्लेच्छबलं निन्ये तदीयं द्वारकां धनम् 10520061 नीयमाने धने गोभिर्नृभिश्चाच्युतचोदितैः 10520063 आजगाम जरासन्धस्त्रयोविंशत्यनीकपः 10520071 विलोक्य वेगरभसं रिपुसैन्यस्य माधवौ 10520073 मनुष्यचेष्टामापन्नौ राजन्दुद्रुवतुर्द्रुतम् 10520081 विहाय वित्तं प्रचुरमभीतौ भीरुभीतवत् 10520083 पद्भ्यां पलाशाभ्यां चेलतुर्बहुयोजनम् 10520091 पलायमानौ तौ दृष्ट्वा मागधः प्रहसन्बली 10520093 अन्वधावद्रथानीकैरीशयोरप्रमाणवित् 10520101 प्रद्रुत्य दूरं संश्रान्तौ तुङ्गमारुहतां गिरिम् 10520103 प्रवर्षणाख्यं भगवान्नित्यदा यत्र वर्षति 10520111 गिरौ निलीनावाज्ञाय नाधिगम्य पदं नृप 10520113 ददाह गिरिमेधोभिः समन्तादग्निमुत्सृजन् 10520121 तत उत्पत्य तरसा दह्यमानतटादुभौ 10520123 दशैकयोजनात्तुङ्गान्निपेततुरधो भुवि 10520131 अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ 10520133 स्वपुरं पुनरायातौ समुद्रपरिखां नृप 10520141 सोऽपि दग्धाविति मृषा मन्वानो बलकेशवौ 10520143 बलमाकृष्य सुमहन्मगधान्मागधो ययौ 10520151 आनर्ताधिपतिः श्रीमान्रैवतो रैवतीं सुताम् 10520153 ब्रह्मणा चोदितः प्रादाद्बलायेति पुरोदितम् 10520161 भगवानपि गोविन्द उपयेमे कुरूद्वह 10520163 वैदर्भीं भीष्मकसुतां श्रियो मात्रां स्वयंवरे 10520171 प्रमथ्य तरसा राज्ञः शाल्वादींश्चैद्यपक्षगान् 10520173 पश्यतां सर्वलोकानां तार्क्ष्यपुत्रः सुधामिव 10520180 श्रीराजोवाच 10520181 भगवान्भीष्मकसुतां रुक्मिणीं रुचिराननाम् 10520183 राक्षसेन विधानेन उपयेम इति श्रुतम् 10520191 भगवन्श्रोतुमिच्छामि कृष्णस्यामिततेजसः 10520193 यथा मागधशाल्वादीन्जित्वा कन्यामुपाहरत् 10520201 ब्रह्मन्कृष्णकथाः पुण्या माध्वीर्लोकमलापहाः 10520203 को नु तृप्येत शृण्वानः श्रुतज्ञो नित्यनूतनाः 10520210 श्रीबादरायणिरुवाच 10520211 राजासीद्भीष्मको नाम विदर्भाधिपतिर्महान् 10520213 तस्य पञ्चाभवन्पुत्राः कन्यैका च वरानना 10520221 रुक्म्यग्रजो रुक्मरथो रुक्मबाहुरनन्तरः 10520223 रुक्मकेशो रुक्ममाली रुक्मिण्येषा स्वसा सती 10520231 सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रियः 10520233 गृहागतैर्गीयमानास्तं मेने सदृशं पतिम् 10520241 तां बुद्धिलक्षणौदार्य रूपशीलगुणाश्रयाम् 10520243 कृष्णश्च सदृशीं भार्यां समुद्वोढुं मनो दधे 10520251 बन्धूनामिच्छतां दातुं कृष्णाय भगिनीं नृप 10520253 ततो निवार्य कृष्णद्विड्रुक्मी चैद्यममन्यत 10520261 तदवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् 10520263 विचिन्त्याप्तं द्विजं कञ्चित्कृष्णाय प्राहिणोद्द्रुतम् 10520271 द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः 10520273 अपश्यदाद्यं पुरुषमासीनं काञ्चनासने 10520281 दृष्ट्वा ब्रह्मण्यदेवस्तमवरुह्य निजासनात् 10520283 उपवेश्यार्हयां चक्रे यथात्मानं दिवौकसः 10520291 तं भुक्तवन्तं विश्रान्तमुपगम्य सतां गतिः 10520293 पाणिनाभिमृशन्पादावव्यग्रस्तमपृच्छत 10520301 कच्चिद्द्विजवरश्रेष्ठ धर्मस्ते वृद्धसम्मतः 10520303 वर्तते नातिकृच्छ्रेण सन्तुष्टमनसः सदा 10520311 सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित् 10520313 अहीयमानः स्वद्धर्मात्स ह्यस्याखिलकामधुक् 10520321 असन्तुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः 10520323 अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्गविज्वरः 10520331 विप्रान्स्वलाभसन्तुष्टान्साधून्भूतसुहृत्तमान् 10520333 निरहङ्कारिणः शान्तान्नमस्ये शिरसासकृत् 10520341 कच्चिद्वः कुशलं ब्रह्मन्राजतो यस्य हि प्रजाः 10520343 सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः 10520351 यतस्त्वमागतो दुर्गं निस्तीर्येह यदिच्छया 10520353 सर्वं नो ब्रूह्यगुह्यं चेत्किं कार्यं करवाम ते 10520361 एवं सम्पृष्टसम्प्रश्नो ब्राह्मणः परमेष्ठिना 10520363 लीलागृहीतदेहेन तस्मै सर्वमवर्णयत् 10520370 श्रीरुक्मिण्युवाच 10520371 श्रुत्वा गुणान्भुवनसुन्दर शृण्वतां ते 10520372 निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम् 10520373 रूपं दृशां दृशिमतामखिलार्थलाभं 10520374 त्वय्यच्युताविशति चित्तमपत्रपं मे 10520381 का त्वा मुकुन्द महती कुलशीलरूप 10520382 विद्यावयोद्रविणधामभिरात्मतुल्यम् 10520383 धीरा पतिं कुलवती न वृणीत कन्या 10520384 काले नृसिंह नरलोकमनोऽभिरामम् 10520391 तन्मे भवान्खलु वृतः पतिरङ्ग जायाम् 10520392 आत्मार्पितश्च भवतोऽत्र विभो विधेहि 10520393 मा वीरभागमभिमर्शतु चैद्य आराद् 10520394 गोमायुवन्मृगपतेर्बलिमम्बुजाक्ष 10520401 पूर्तेष्टदत्तनियमव्रतदेवविप्र 10520402 गुर्वर्चनादिभिरलं भगवान्परेशः 10520403 आराधितो यदि गदाग्रज एत्य पाणिं 10520404 गृह्णातु मे न दमघोषसुतादयोऽन्ये 10520411 श्वो भाविनि त्वमजितोद्वहने विदर्भान् 10520412 गुप्तः समेत्य पृतनापतिभिः परीतः 10520413 निर्मथ्य चैद्यमगधेन्द्रबलं प्रसह्य 10520414 मां राक्षसेन विधिनोद्वह वीर्यशुल्काम् 10520421 अन्तःपुरान्तरचरीमनिहत्य बन्धून् 10520422 त्वामुद्वहे कथमिति प्रवदाम्युपायम् 10520423 पूर्वेद्युरस्ति महती कुलदेवयात्रा 10520424 यस्यां बहिर्नववधूर्गिरिजामुपेयात् 10520431 यस्याङ्घ्रिपङ्कजरजःस्नपनं महान्तो 10520432 वाञ्छन्त्युमापतिरिवात्मतमोऽपहत्यै 10520433 यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं 10520434 जह्यामसून्व्रतकृशान्शतजन्मभिः स्यात् 10520440 ब्राह्मण उवाच 10520441 इत्येते गुह्यसन्देशा यदुदेव मयाहृताः 10520443 विमृश्य कर्तुं यच्चात्र क्रियतां तदनन्तरम् 10530010 श्रीशुक उवाच 10530011 वैदर्भ्याः स तु सन्देशं निशम्य यदुनन्दनः 10530013 प्रगृह्य पाणिना पाणिं प्रहसन्निदमब्रवीत् 10530020 श्रीभगवानुवाच 10530021 तथाहमपि तच्चित्तो निद्रां च न लभे निशि 10530023 वेदाहम्रुक्मिणा द्वेषान्ममोद्वाहो निवारितः 10530031 तामानयिष्य उन्मथ्य राजन्यापसदान्मृधे 10530033 मत्परामनवद्याङ्गीमेधसोऽग्निशिखामिव 10530040 श्रीशुक उवाच 10530041 उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः 10530043 रथः संयुज्यतामाशु दारुकेत्याह सारथिम् 10530051 स चाश्वैः शैब्यसुग्रीव मेघपुष्पबलाहकैः 10530053 युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रतः 10530061 आरुह्य स्यन्दनं शौरिर्द्विजमारोप्य तूर्णगैः 10530063 आनर्तादेकरात्रेण विदर्भानगमद्धयैः 10530071 राजा स कुण्डिनपतिः पुत्रस्नेहवशानुगः 10530073 शिशुपालाय स्वां कन्यां दास्यन्कर्माण्यकारयत् 10530081 पुरं सम्मृष्टसंसिक्त मार्गरथ्याचतुष्पथम् 10530083 चित्रध्वजपताकाभिस्तोरणैः समलङ्कृतम् 10530091 स्रग्गन्धमाल्याभरणैर्विरजोऽम्बरभूषितैः 10530093 जुष्टं स्त्रीपुरुषैः श्रीमद् गृहैरगुरुधूपितैः 10530101 पितॄन्देवान्समभ्यर्च्य विप्रांश्च विधिवन्नृप 10530103 भोजयित्वा यथान्यायं वाचयामास मङ्गलम् 10530111 सुस्नातां सुदतीं कन्यां कृतकौतुकमङ्गलाम् 10530113 आहतांशुकयुग्मेन भूषितां भूषणोत्तमैः 10530121 चक्रुः सामर्ग्यजुर्मन्त्रैर्वध्वा रक्षां द्विजोत्तमाः 10530123 पुरोहितोऽथर्वविद्वै जुहाव ग्रहशान्तये 10530131 हिरण्यरूप्य वासांसि तिलांश्च गुडमिश्रितान् 10530133 प्रादाद्धेनूश्च विप्रेभ्यो राजा विधिविदां वरः 10530141 एवं चेदिपती राजा दमघोषः सुताय वै 10530143 कारयामास मन्त्रज्ञैः सर्वमभ्युदयोचितम् 10530151 मदच्युद्भिर्गजानीकैः स्यन्दनैर्हेममालिभिः 10530153 पत्त्यश्वसङ्कुलैः सैन्यैः परीतः कुण्डीनं ययौ 10530161 तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च 10530163 निवेशयामास मुदा कल्पितान्यनिवेशने 10530171 तत्र शाल्वो जरासन्धो दन्तवक्रो विदूरथः 10530173 आजग्मुश्चैद्यपक्षीयाः पौण्ड्रकाद्याः सहस्रशः 10530181 कृष्णरामद्विषो यत्ताः कन्यां चैद्याय साधितुम् 10530183 यद्यागत्य हरेत्कृष्नो रामाद्यैर्यदुभिर्वृतः 10530191 योत्स्यामः संहतास्तेन इति निश्चितमानसाः 10530193 आजग्मुर्भूभुजः सर्वे समग्रबलवाहनाः 10530201 श्रुत्वैतद्भगवान्रामो विपक्षीय नृपोद्यमम् 10530203 कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कितः 10530211 बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः 10530213 त्वरितः कुण्डिनं प्रागाद्गजाश्वरथपत्तिभिः 10530221 भीष्मकन्या वरारोहा काङ्क्षन्त्यागमनं हरेः 10530223 प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा 10530231 अहो त्रियामान्तरित उद्वाहो मेऽल्पराधसः 10530233 नागच्छत्यरविन्दाक्षो नाहं वेद्म्यत्र कारणम् 10530235 सोऽपि नावर्ततेऽद्यापि मत्सन्देशहरो द्विजः 10530241 अपि मय्यनवद्यात्मा दृष्ट्वा किञ्चिज्जुगुप्सितम् 10530243 मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यमः 10530251 दुर्भगाया न मे धाता नानुकूलो महेश्वरः 10530253 देवी वा विमुखी गौरी रुद्राणी गिरिजा सती 10530261 एवं चिन्तयती बाला गोविन्दहृतमानसा 10530263 न्यमीलयत कालज्ञा नेत्रे चाश्रुकलाकुले 10530271 एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप 10530273 वाम ऊरुर्भुजो नेत्रमस्फुरन्प्रियभाषिणः 10530281 अथ कृष्णविनिर्दिष्टः स एव द्विजसत्तमः 10530283 अन्तःपुरचरीं देवीं राजपुत्रीम्ददर्श ह 10530291 सा तं प्रहृष्टवदनमव्यग्रात्मगतिं सती 10530293 आलक्ष्य लक्षणाभिज्ञा समपृच्छच्छुचिस्मिता 10530301 तस्या आवेदयत्प्राप्तं शशंस यदुनन्दनम् 10530303 उक्तं च सत्यवचनमात्मोपनयनं प्रति 10530311 तमागतं समाज्ञाय वैदर्भी हृष्टमानसा 10530313 न पश्यन्ती ब्राह्मणाय प्रियमन्यन्ननाम सा 10530321 प्राप्तौ श्रुत्वा स्वदुहितुरुद्वाहप्रेक्षणोत्सुकौ 10530323 अभ्ययात्तूर्यघोषेण रामकृष्णौ समर्हणैः 10530331 मधुपर्कमुपानीय वासांसि विरजांसि सः 10530333 उपायनान्यभीष्टानि विधिवत्समपूजयत् 10530341 तयोर्निवेशनं श्रीमदुपाकल्प्य महामतिः 10530343 ससैन्ययोः सानुगयोरातिथ्यं विदधे यथा 10530351 एवं राज्ञां समेतानां यथावीर्यं यथावयः 10530353 यथाबलं यथावित्तं सर्वैः कामैः समर्हयत् 10530361 कृष्णमागतमाकर्ण्य विदर्भपुरवासिनः 10530363 आगत्य नेत्राञ्जलिभिः पपुस्तन्मुखपङ्कजम् 10530371 अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा 10530373 असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः 10530381 किञ्चित्सुचरितं यन्नस्तेन तुष्टस्त्रिलोककृत् 10530383 अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिमच्युतः 10530391 एवं प्रेमकलाबद्धा वदन्ति स्म पुरौकसः 10530393 कन्या चान्तःपुरात्प्रागाद्भटैर्गुप्ताम्बिकालयम् 10530401 पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पादपल्लवम् 10530403 सा चानुध्यायती सम्यङ्मुकुन्दचरणाम्बुजम् 10530411 यतवाङ्मातृभिः सार्धं सखीभिः परिवारिता 10530413 गुप्ता राजभटैः शूरैः सन्नद्धैरुद्यतायुधैः 10530415 मृडङ्गशङ्खपणवास्तूर्यभेर्यश्च जघ्निरे 10530421 नानोपहार बलिभिर्वारमुख्याः सहस्रशः 10530423 स्रग्गन्धवस्त्राभरणैर्द्विजपत्न्यः स्वलङ्कृताः 10530431 गायन्त्यश्च स्तुवन्तश्च गायका वाद्यवादकाः 10530433 परिवार्य वधूं जग्मुः सूतमागधवन्दिनः 10530441 आसाद्य देवीसदनं धौतपादकराम्बुजा 10530443 उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम् 10530451 तां वै प्रवयसो बालां विधिज्ञा विप्रयोषितः 10530453 भवानीं वन्दयां चक्रुर्भवपत्नीं भवान्विताम् 10530461 नमस्ये त्वाम्बिकेऽभीक्ष्णं स्वसन्तानयुतां शिवाम् 10530463 भूयात्पतिर्मे भगवान्कृष्णस्तदनुमोदताम् 10530471 अद्भिर्गन्धाक्षतैर्धूपैर्वासःस्रङ्माल्य भूषणैः 10530473 नानोपहारबलिभिः प्रदीपावलिभिः पृथक् 10530481 विप्रस्त्रियः पतिमतीस्तथा तैः समपूजयत् 10530483 लवणापूपताम्बूल कण्ठसूत्रफलेक्षुभिः 10530491 तस्यै स्त्रियस्ताः प्रददुः शेषां युयुजुराशिषः 10530493 ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधूः 10530501 मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात् 10530503 प्रगृह्य पाणिना भृत्यां रत्नमुद्रोपशोभिना 10530511 तां देवमायामिव धीरमोहिनीं सुमध्यमां कुण्डलमण्डिताननाम् 10530513 श्यामां नितम्बार्पितरत्नमेखलां व्यञ्जत्स्तनीं कुन्तलशङ्कितेक्षणाम् 10530521 शुचिस्मितां बिम्बफलाधरद्युति शोणायमानद्विजकुन्दकुड्मलाम् 10530523 पदा चलन्तीं कलहंसगामिनीं सिञ्जत्कलानूपुरधामशोभिना 10530531 विलोक्य वीरा मुमुहुः समागता यशस्विनस्तत्कृतहृच्छयार्दिताः 10530533 यां वीक्ष्य ते नृपतयस्तदुदारहास व्रीदावलोकहृतचेतस उज्झितास्त्राः 10530541 पेतुः क्षितौ गजरथाश्वगता विमूढा यात्राच्छलेन हरयेऽर्पयतीं स्वशोभाम् 10530543 सैवं शनैश्चलयती चलपद्मकोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणा 10530551 उत्सार्य वामकरजैरलकानपङ्गैः प्राप्तान्ह्रियैक्षत नृपान्ददृशेऽच्युतं च 10530553 तां राजकन्यां रथमारुरक्षतीं जहार कृष्णो द्विषतां समीक्षताम् 10530561 रथं समारोप्य सुपर्णलक्षणं राजन्यचक्रं परिभूय माधवः 10530563 ततो ययौ रामपुरोगमः शनैः शृगालमध्यादिव भागहृद्धरिः 10530571 तं मानिनः स्वाभिभवं यशःक्षयं 10530572 परे जरासन्धमुखा न सेहिरे 10530573 अहो धिगस्मान्यश आत्तधन्वनां 10530574 गोपैर्हृतं केशरिणां मृगैरिव 10540010 श्रीशुक उवाच 10540011 इति सर्वे सुसंरब्धा वाहानारुह्य दंशिताः 10540013 स्वैः स्वैर्बलैः परिक्रान्ता अन्वीयुर्धृतकार्मुकाः 10540021 तानापतत आलोक्य यादवानीकयूथपाः 10540023 तस्थुस्तत्सम्मुखा राजन्विस्फूर्ज्य स्वधनूंषि ते 10540031 अश्वपृष्ठे गजस्कन्धे रथोपस्थेऽस्त्र कोविदाः 10540033 मुमुचुः शरवर्षाणि मेघा अद्रिष्वपो यथा 10540041 पत्युर्बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमा 10540043 सव्रीड्मैक्षत्तद्वक्त्रं भयविह्वललोचना 10540051 प्रहस्य भगवानाह मा स्म भैर्वामलोचने 10540053 विनङ्क्ष्यत्यधुनैवैतत्तावकैः शात्रवं बलम् 10540061 तेषां तद्विक्रमं वीरा गदसङ्कर्षनादयः 10540063 अमृष्यमाणा नाराचैर्जघ्नुर्हयगजान्रथान् 10540071 पेतुः शिरांसि रथिनामश्विनां गजिनां भुवि 10540073 सकुण्डलकिरीटानि सोष्णीषाणि च कोटिशः 10540081 हस्ताः सासिगदेष्वासाः करभा ऊरवोऽङ्घ्रयः 10540083 अश्वाश्वतरनागोष्ट्र खरमर्त्यशिरांसि च 10540091 हन्यमानबलानीका वृष्णिभिर्जयकाङ्क्षिभिः 10540093 राजानो विमुखा जग्मुर्जरासन्धपुरःसराः 10540101 शिशुपालं समभ्येत्य हृतदारमिवातुरम् 10540103 नष्टत्विषं गतोत्साहं शुष्यद्वदनमब्रुवन् 10540111 भो भोः पुरुषशार्दूल दौर्मनस्यमिदं त्यज 10540113 न प्रियाप्रिययो राजन्निष्ठा देहिषु दृश्यते 10540121 यथा दारुमयी योषित्नृत्यते कुहकेच्छया 10540123 एवमीश्वरतन्त्रोऽयमीहते सुखदुःखयोः 10540131 शौरेः सप्तदशाहं वै संयुगानि पराजितः 10540133 त्रयोविंशतिभिः सैन्यैर्जिग्ये एकमहं परम् 10540141 तथाप्यहं न शोचामि न प्रहृष्यामि कर्हिचित् 10540143 कालेन दैवयुक्तेन जानन्विद्रावितं जगत् 10540151 अधुनापि वयं सर्वे वीरयूथपयूथपाः 10540153 पराजिताः फल्गुतन्त्रैर्यदुभिः कृष्णपालितैः 10540161 रिपवो जिग्युरधुना काल आत्मानुसारिणि 10540163 तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः 10540170 श्रीशुक उवाच 10540171 एवं प्रबोधितो मित्रैश्चैद्योऽगात्सानुगः पुरम् 10540173 हतशेषाः पुनस्तेऽपि ययुः स्वं स्वं पुरं नृपाः 10540181 रुक्मी तु राक्षसोद्वाहं कृष्णद्विडसहन्स्वसुः 10540183 पृष्ठतोऽन्वगमत्कृष्णमक्षौहिण्या वृतो बली 10540191 रुक्म्यमर्षी सुसंरब्धः शृण्वतां सर्वभूभुजाम् 10540193 प्रतिजज्ञे महाबाहुर्दंशितः सशरासनः 10540201 अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्मिणीम् 10540203 कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमि वः 10540211 इत्युक्त्वा रथमारुह्य सारथिं प्राह सत्वरः 10540213 चोदयाश्वान्यतः कृष्णः तस्य मे संयुगं भवेत् 10540221 अद्याहं निशितैर्बाणैर्गोपालस्य सुदुर्मतेः 10540223 नेष्ये वीर्यमदं येन स्वसा मे प्रसभं हृता 10540231 विकत्थमानः कुमतिरीश्वरस्याप्रमाणवित् 10540233 रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्यथाह्वयत् 10540241 धनुर्विकृष्य सुदृढं जघ्ने कृष्णं त्रिभिः शरैः 10540243 आह चात्र क्षणं तिष्ठ यदूनां कुलपांसन 10540251 यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्षवद्धविः 10540253 हरिष्येऽद्य मदं मन्द मायिनः कूटयोधिनः 10540261 यावन्न मे हतो बाणैः शयीथा मुञ्च दारीकाम् 10540263 स्मयन्कृष्णो धनुश्छित्त्वा षड्भिर्विव्याध रुक्मिणम् 10540271 अष्टभिश्चतुरो वाहान्द्वाभ्यां सूतं ध्वजं त्रिभिः 10540273 स चान्यद्धनुराधाय कृष्णं विव्याध पञ्चभिः 10540281 तैस्तादितः शरौघैस्तु चिच्छेद धनुरच्युतः 10540283 पुनरन्यदुपादत्त तदप्यच्छिनदव्ययः 10540291 परिघं पट्टिशं शूलं चर्मासी शक्तितोमरौ 10540293 यद्यदायुधमादत्त तत्सर्वं सोऽच्छिनद्धरिः 10540301 ततो रथादवप्लुत्य खड्गपाणिर्जिघांसया 10540303 कृष्णमभ्यद्रवत्क्रुद्धः पतङ्ग इव पावकम् 10540311 तस्य चापततः खड्गं तिलशश्चर्म चेषुभिः 10540313 छित्त्वासिमाददे तिग्मं रुक्मिणं हन्तुमुद्यतः 10540321 दृष्ट्वा भ्रातृवधोद्योगं रुक्मिणी भयविह्वला 10540323 पतित्वा पादयोर्भर्तुरुवाच करुणं सती 10540330 श्रीरुक्मिण्युवाच 10540331 योगेश्वराप्रमेयात्मन्देवदेव जगत्पते 10540333 हन्तुं नार्हसि कल्याण भ्रातरं मे महाभुज 10540340 श्रीशुक उवाच 10540341 तया परित्रासविकम्पिताङ्गया शुचावशुष्यन्मुखरुद्धकण्ठया 10540343 कातर्यविस्रंसितहेममालया गृहीतपादः करुणो न्यवर्तत 10540351 चैलेन बद्ध्वा तमसाधुकारीणं सश्मश्रुकेशं प्रवपन्व्यरूपयत् 10540353 तावन्ममर्दुः परसैन्यमद्भुतं यदुप्रवीरा नलिनीं यथा गजाः 10540361 कृष्णान्तिकमुपव्रज्य ददृशुस्तत्र रुक्मिणम् 10540363 तथाभूतं हतप्रायं दृष्ट्वा सङ्कर्षणो विभुः 10540365 विमुच्य बद्धं करुणो भगवान्कृष्णमब्रवीत् 10540371 असाध्विदं त्वया कृष्ण कृतमस्मज्जुगुप्सितम् 10540373 वपनं श्मश्रुकेशानां वैरूप्यं सुहृदो वधः 10540381 मैवास्मान्साध्व्यसूयेथा भ्रातुर्वैरूप्यचिन्तया 10540383 सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभुक्पुमान् 10540391 बन्धुर्वधार्हदोषोऽपि न बन्धोर्वधमर्हति 10540393 त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः 10540401 क्षत्रियाणामयं धर्मः प्रजापतिविनिर्मितः 10540403 भ्रातापि भ्रातरं हन्याद्येन घोरतमस्ततः 10540411 राज्यस्य भूमेर्वित्तस्य स्त्रियो मानस्य तेजसः 10540413 मानिनोऽन्यस्य वा हेतोः श्रीमदान्धाः क्षिपन्ति हि 10540421 तवेयं विषमा बुद्धिः सर्वभूतेषु दुर्हृदाम् 10540423 यन्मन्यसे सदाभद्रं सुहृदां भद्रमज्ञवत् 10540431 आत्ममोहो नृणामेव कल्पते देवमायया 10540433 सुहृद्दुर्हृदुदासीन इति देहात्ममानिनाम् 10540441 एक एव परो ह्यात्मा सर्वेषामपि देहिनाम् 10540443 नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः 10540451 देह आद्यन्तवानेष द्रव्यप्राणगुणात्मकः 10540453 आत्मन्यविद्यया कॢप्तः संसारयति देहिनम् 10540461 नात्मनोऽन्येन संयोगो वियोगश्चसतः सति 10540463 तद्धेतुत्वात्तत्प्रसिद्धेर्दृग्रूपाभ्यां यथा रवेः 10540471 जन्मादयस्तु देहस्य विक्रिया नात्मनः क्वचित् 10540473 कलानामिव नैवेन्दोर्मृतिर्ह्यस्य कुहूरिव 10540481 यथा शयान आत्मानं विषयान्फलमेव च 10540483 अनुभुङ्क्तेऽप्यसत्यर्थे तथाप्नोत्यबुधो भवम् 10540491 तस्मादज्ञानजं शोकमात्मशोषविमोहनम् 10540493 तत्त्वज्ञानेन निर्हृत्य स्वस्था भव शुचिस्मिते 10540500 श्रीशुक उवाच 10540501 एवं भगवता तन्वी रामेण प्रतिबोधिता 10540503 वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे 10540511 प्राणावशेष उत्सृष्टो द्विड्भिर्हतबलप्रभः 10540513 स्मरन्विरूपकरणं वितथात्ममनोरथः 10540515 चक्रे भोजकटं नाम निवासाय महत्पुरम् 10540521 अहत्वा दुर्मतिं कृष्णमप्रत्यूह्य यवीयसीम् 10540523 कुण्डिनं न प्रवेक्ष्यामीत्युक्त्वा तत्रावसद्रुषा 10540531 भगवान्भीष्मकसुतामेवं निर्जित्य भूमिपान् 10540533 पुरमानीय विधिवदुपयेमे कुरूद्वह 10540541 तदा महोत्सवो नॄणां यदुपुर्यां गृहे गृहे 10540543 अभूदनन्यभावानां कृष्णे यदुपतौ नृप 10540551 नरा नार्यश्च मुदिताः प्रमृष्टमणिकुण्डलाः 10540553 पारिबर्हमुपाजह्रुर्वरयोश्चित्रवाससोः 10540561 सा वृष्णिपुर्युत्तम्भितेन्द्रकेतुभिर् 10540562 विचित्रमाल्याम्बररत्नतोरणैः 10540563 बभौ प्रतिद्वार्युपकॢप्तमङ्गलैर् 10540564 आपूर्णकुम्भागुरुधूपदीपकैः 10540571 सिक्तमार्गा मदच्युद्भिराहूतप्रेष्ठभूभुजाम् 10540573 गजैर्द्वाःसु परामृष्ट रम्भापूगोपशोभिता 10540581 कुरुसृञ्जयकैकेय विदर्भयदुकुन्तयः 10540583 मिथो मुमुदिरे तस्मिन्सम्भ्रमात्परिधावताम् 10540591 रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस्ततः 10540593 राजानो राजकन्याश्च बभूवुर्भृशविस्मिताः 10540601 द्वारकायामभूद्राजन्महामोदः पुरौकसाम् 10540603 रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् 10550010 श्रीशुक उवाच 10550011 कामस्तु वासुदेवांशो दग्धः प्राग्रुद्रमन्युना 10550013 देहोपपत्तये भूयस्तमेव प्रत्यपद्यत 10550021 स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः 10550023 प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः 10550031 तं शम्बरः कामरूपी हृत्वा तोकमनिर्दशम् 10550033 स विदित्वात्मनः शत्रुं प्रास्योदन्वत्यगाद्गृहम् 10550041 तं निर्जगार बलवान्मीनः सोऽप्यपरैः सह 10550043 वृतो जालेन महता गृहीतो मत्स्यजीविभिः 10550051 तं शम्बराय कैवर्ता उपाजह्रुरुपायनम् 10550053 सूदा महानसं नीत्वा वद्यन्सुधितिनाद्भुतम् 10550061 दृष्ट्वा तदुदरे बालम्मायावत्यै न्यवेदयन् 10550063 नारदोऽकथयत्सर्वं तस्याः शङ्कितचेतसः 10550065 बालस्य तत्त्वमुत्पत्तिं मत्स्योदरनिवेशनम् 10550071 सा च कामस्य वै पत्नी रतिर्नाम यशस्विनी 10550073 पत्युर्निर्दग्धदेहस्य देहोत्पत्तिम्प्रतीक्षती 10550081 निरूपिता शम्बरेण सा सूदौदनसाधने 10550083 कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके 10550091 नातिदीर्घेण कालेन स कार्ष्णि रूढयौवनः 10550093 जनयामास नारीणां वीक्षन्तीनां च विभ्रमम् 10550101 सा तम्पतिं पद्मदलायतेक्षणं प्रलम्बबाहुं नरलोकसुन्दरम् 10550103 सव्रीडहासोत्तभितभ्रुवेक्षती प्रीत्योपतस्थे रतिरङ्ग सौरतैः 10550111 तामह भगवान्कार्ष्णिर्मातस्ते मतिरन्यथा 10550113 मातृभावमतिक्रम्य वर्तसे कामिनी यथा 10550120 रतिरुवाच 10550121 भवान्नारायणसुतः शम्बरेण हृतो गृहात् 10550123 अहं तेऽधिकृता पत्नी रतिः कामो भवान्प्रभो 10550131 एष त्वानिर्दशं सिन्धावक्षिपच्छम्बरोऽसुरः 10550133 मत्स्योऽग्रसीत्तदुदरादितः प्राप्तो भवान्प्रभो 10550141 तमिमं जहि दुर्धर्षं दुर्जयं शत्रुमात्मनः 10550143 मायाशतविदं तं च मायाभिर्मोहनादिभिः 10550151 परीशोचति ते माता कुररीव गतप्रजा 10550153 पुत्रस्नेहाकुला दीना विवत्सा गौरिवातुरा 10550161 प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने 10550163 मायावती महामायां सर्वमायाविनाशिनीम् 10550171 स च शम्बरमभ्येत्य संयुगाय समाह्वयत् 10550173 अविषह्यैस्तमाक्षेपैः क्षिपन्सञ्जनयन्कलिम् 10550181 सोऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः 10550183 निश्चक्राम गदापाणिरमर्षात्ताम्रलोचनः 10550191 गदामाविध्य तरसा प्रद्युम्नाय महात्मने 10550193 प्रक्षिप्य व्यनदन्नादं वज्रनिष्पेषनिष्ठुरम् 10550201 तामापतन्तीं भगवान्प्रद्युम्नो गदया गदाम् 10550203 अपास्य शत्रवे क्रुद्धः प्राहिणोत्स्वगदां नृप 10550211 स च मायां समाश्रित्य दैतेयीं मयदर्शितम् 10550213 मुमुचेऽस्त्रमयं वर्षं कार्ष्णौ वैहायसोऽसुरः 10550221 बाध्यमानोऽस्त्रवर्षेण रौक्मिणेयो महारथः 10550223 सत्त्वात्मिकां महाविद्यां सर्वमायोपमर्दिनीम् 10550231 ततो गौह्यकगान्धर्व पैशाचोरगराक्षसीः 10550233 प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर्व्यधमयत्स ताः 10550241 निशातमसिमुद्यम्य सकिरीटं सकुण्डलम् 10550243 शम्बरस्य शिरः कायात्ताम्रश्मश्र्वोजसाहरत् 10550251 आकीर्यमाणो दिविजैः स्तुवद्भिः कुसुमोत्करैः 10550253 भार्ययाम्बरचारिण्या पुरं नीतो विहायसा 10550261 अन्तःपुरवरं राजन्ललनाशतसङ्कुलम् 10550263 विवेश पत्न्या गगनाद्विद्युतेव बलाहकः 10550271 तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम् 10550273 प्रलम्बबाहुं ताम्राक्षं सुस्मितं रुचिराननम् 10550281 स्वलङ्कृतमुखाम्भोजं नीलवक्रालकालिभिः 10550283 कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह 10550291 अवधार्य शनैरीषद्वैलक्षण्येन योषितः 10550293 उपजग्मुः प्रमुदिताः सस्त्री रत्नं सुविस्मिताः 10550301 अथ तत्रासितापाङ्गी वैदर्भी वल्गुभाषिणी 10550303 अस्मरत्स्वसुतं नष्टं स्नेहस्नुतपयोधरा 10550311 को न्वयम्नरवैदूर्यः कस्य वा कमलेक्षणः 10550313 धृतः कया वा जठरे केयं लब्धा त्वनेन वा 10550321 मम चाप्यात्मजो नष्टो नीतो यः सूतिकागृहात् 10550323 एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित् 10550331 कथं त्वनेन सम्प्राप्तं सारूप्यं शार्ङ्गधन्वनः 10550333 आकृत्यावयवैर्गत्या स्वरहासावलोकनैः 10550341 स एव वा भवेन्नूनं यो मे गर्भे धृतोऽर्भकः 10550343 अमुष्मिन्प्रीतिरधिका वामः स्फुरति मे भुजः 10550351 एवं मीमांसमणायां वैदर्भ्यां देवकीसुतः 10550353 देवक्यानकदुन्दुभ्यामुत्तमःश्लोक आगमत् 10550361 विज्ञातार्थोऽपि भगवांस्तूष्णीमास जनार्दनः 10550363 नारदोऽकथयत्सर्वं शम्बराहरणादिकम् 10550371 तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तःपुरयोषितः 10550373 अभ्यनन्दन्बहूनब्दान्नष्टं मृतमिवागतम् 10550381 देवकी वसुदेवश्च कृष्णरामौ तथा स्त्रियः 10550383 दम्पती तौ परिष्वज्य रुक्मिणी च ययुर्मुदम् 10550391 नष्टं प्रद्युम्नमायातमाकर्ण्य द्वारकौकसः 10550393 अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् 10550401 यं वै मुहुः पितृसरूपनिजेशभावास् 10550402 तन्मातरो यदभजन्रहरूढभावाः 10550403 चित्रं न तत्खलु रमास्पदबिम्बबिम्बे 10550404 कामे स्मरेऽक्षविषये किमुतान्यनार्यः 10560010 श्रीशुक उवाच 10560011 सत्राजितः स्वतनयां कृष्णाय कृतकिल्बिषः 10560013 स्यमन्तकेन मणिना स्वयमुद्यम्य दत्तवान् 10560020 श्रीराजोवाच 10560021 सत्राजितः किमकरोद्ब्रह्मन्कृष्णस्य किल्बिषः 10560023 स्यमन्तकः कुतस्तस्य कस्माद्दत्ता सुता हरेः 10560030 श्रीशुक उवाच 10560031 आसीत्सत्राजितः सूर्यो भक्तस्य परमः सखा 10560033 प्रीतस्तस्मै मणिं प्रादात्स च तुष्टः स्यमन्तकम् 10560041 स तं बिभ्रन्मणिं कण्ठे भ्राजमानो यथा रविः 10560043 प्रविष्टो द्वारकां राजन्तेजसा नोपलक्षितः 10560051 तं विलोक्य जना दूरात्तेजसा मुष्टदृष्टयः 10560053 दीव्यतेऽक्षैर्भगवते शशंसुः सूर्यशङ्किताः 10560061 नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर 10560063 दामोदरारविन्दाक्ष गोविन्द यदुनन्दन 10560071 एष आयाति सविता त्वां दिदृक्षुर्जगत्पते 10560073 मुष्णन्गभस्तिचक्रेण नृणां चक्षूंषि तिग्मगुः 10560081 नन्वन्विच्छन्ति ते मार्गं त्रीलोक्यां विबुधर्षभाः 10560083 ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्यजः प्रभो 10560090 श्रीशुक उवाच 10560091 निशम्य बालवचनं प्रहस्याम्बुजलोचनः 10560093 प्राह नासौ रविर्देवः सत्राजिन्मणिना ज्वलन् 10560101 सत्राजित्स्वगृहं श्रीमत्कृतकौतुकमङ्गलम् 10560103 प्रविश्य देवसदने मणिं विप्रैर्न्यवेशयत् 10560111 दिने दिने स्वर्णभारानष्टौ स सृजति प्रभो 10560113 दुर्भिक्षमार्यरिष्टानि सर्पाधिव्याधयोऽशुभाः 10560115 न सन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्चितो मणिः 10560121 स याचितो मणिं क्वापि यदुराजाय शौरिणा 10560123 नैवार्थकामुकः प्रादाद्याच्ञाभङ्गमतर्कयन् 10560131 तमेकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम् 10560133 प्रसेनो हयमारुह्य मृगायां व्यचरद्वने 10560141 प्रसेनं सहयं हत्वा मणिमाच्छिद्य केशरी 10560143 गिरिं विशञ्जाम्बवता निहतो मणिमिच्छता 10560151 सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले 10560153 अपश्यन्भ्रातरं भ्राता सत्राजित्पर्यतप्यत 10560161 प्रायः कृष्णेन निहतो मणिग्रीवो वनं गतः 10560163 भ्राता ममेति तच्छ्रुत्वा कर्णे कर्णेऽजपञ्जनाः 10560171 भगवांस्तदुपश्रुत्य दुर्यशो लिप्तमात्मनि 10560173 मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरैः 10560181 हतं प्रसेनं अश्वं च वीक्ष्य केशरिणा वने 10560183 तं चाद्रिपृष्ठे निहतमृक्षेण ददृशुर्जनाः 10560191 ऋक्षराजबिलं भीममन्धेन तमसावृतम् 10560193 एको विवेश भगवानवस्थाप्य बहिः प्रजाः 10560201 तत्र दृष्ट्वा मणिप्रेष्ठं बालक्रीडनकं कृतम् 10560203 हर्तुं कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके 10560211 तमपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीतवत् 10560213 तच्छ्रुत्वाभ्यद्रवत्क्रुद्धो जाम्बवान्बलिनां वरः 10560221 स वै भगवता तेन युयुधे स्वामीनात्मनः 10560223 पुरुषम्प्राकृतं मत्वा कुपितो नानुभाववित् 10560231 द्वन्द्वयुद्धं सुतुमुलमुभयोर्विजिगीषतोः 10560233 आयुधाश्मद्रुमैर्दोर्भिः क्रव्यार्थे श्येनयोरिव 10560241 आसीत्तदष्टाविम्शाहमितरेतरमुष्टिभिः 10560243 वज्रनिष्पेषपरुषैरविश्रममहर्निशम् 10560251 कृष्णमुष्टिविनिष्पात निष्पिष्टाङ्गोरु बन्धनः 10560253 क्षीणसत्त्वः स्विन्नगात्रस्तमाहातीव विस्मितः 10560261 जाने त्वां सऋवभूतानां प्राण ओजः सहो बलम् 10560263 विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम् 10560271 त्वं हि विश्वसृजाम्स्रष्टा सृष्टानामपि यच्च सत् 10560273 कालः कलयतामीशः पर आत्मा तथात्मनाम् 10560281 यस्येषदुत्कलितरोषकटाक्षमोक्षैर् 10560282 वर्त्मादिशत्क्षुभितनक्रतिमिङ्गलोऽब्धिः 10560283 सेतुः कृतः स्वयश उज्ज्वलिता च लङ्का 10560284 रक्षःशिरांसि भुवि पेतुरिषुक्षतानि 10560291 इति विज्ञातवीज्ञानमृक्षराजानमच्युतः 10560293 व्याजहार महाराज भगवान्देवकीसुतः 10560301 अभिमृश्यारविन्दाक्षः पाणिना शंकरेण तम् 10560303 कृपया परया भक्तं मेघगम्भीरया गिरा 10560311 मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम् 10560313 मिथ्याभिशापं प्रमृजन्नात्मनो मणिनामुना 10560321 इत्युक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा 10560323 अर्हणार्थम्स मणिना कृष्णायोपजहार ह 10560331 अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः 10560333 प्रतीक्ष्य द्वादशाहानि दुःखिताः स्वपुरं ययुः 10560341 निशम्य देवकी देवी रक्मिण्यानकदुन्दुभिः 10560343 सुहृदो ज्ञातयोऽशोचन्बिलात्कृष्णमनिर्गतम् 10560351 सत्राजितं शपन्तस्ते दुःखिता द्वारकौकसः 10560353 उपतस्थुश्चन्द्रभागां दुर्गां कृष्णोपलब्धये 10560361 तेषां तु देव्युपस्थानात्प्रत्यादिष्टाशिषा स च 10560363 प्रादुर्बभूव सिद्धार्थः सदारो हर्षयन्हरिः 10560371 उपलभ्य हृषीकेशं मृतं पुनरिवागतम् 10560373 सह पत्न्या मणिग्रीवं सर्वे जातमहोत्सवाः 10560381 सत्राजितं समाहूय सभायां राजसन्निधौ 10560383 प्राप्तिं चाख्याय भगवान्मणिं तस्मै न्यवेदयत् 10560391 स चातिव्रीडितो रत्नं गृहीत्वावाङ्मुखस्ततः 10560393 अनुतप्यमानो भवनमगमत्स्वेन पाप्मना 10560401 सोऽनुध्यायंस्तदेवाघं बलवद्विग्रहाकुलः 10560403 कथं मृजाम्यात्मरजः प्रसीदेद्वाच्युतः कथम् 10560411 किम्कृत्वा साधु मह्यं स्यान्न शपेद्वा जनो यथा 10560413 अदीर्घदर्शनं क्षुद्रं मूढं द्रविणलोलुपम् 10560421 दास्ये दुहितरं तस्मै स्त्रीरत्नं रत्नमेव च 10560423 उपायोऽयं समीचीनस्तस्य शान्तिर्न चान्यथा 10560431 एवं व्यवसितो बुद्ध्या सत्राजित्स्वसुतां शुभाम् 10560433 मणिं च स्वयमुद्यम्य कृष्णायोपजहार ह 10560441 तां सत्यभामां भगवानुपयेमे यथाविधि 10560443 बहुभिर्याचितां शील रूपौदार्यगुणान्विताम् 10560451 भगवानाह न मणिं प्रतीच्छामो वयं नृप 10560453 तवास्तां देवभक्तस्य वयं च फलभागिनः 10570010 श्रीबादरायणिरुवाच 10570011 विज्ञातार्थोऽपि गोविन्दो दग्धानाकर्ण्य पाण्डवान् 10570013 कुन्तीं च कुल्यकरणे सहरामो ययौ कुरून् 10570021 भीष्मं कृपं स विदुरं गान्धारीं द्रोणमेव च 10570023 तुल्यदुःखौ च सङ्गम्य हा कष्टमिति होचतुः 10570031 लब्ध्वैतदन्तरं राजन्शतधन्वानमूचतुः 10570033 अक्रूरकृतवर्माणौ मनिः कस्मान्न गृह्यते 10570041 योऽस्मभ्यं सम्प्रतिश्रुत्य कन्यारत्नं विगर्ह्य नः 10570043 कृष्णायादान्न सत्राजित्कस्माद्भ्रातरमन्वियात् 10570051 एवं भिन्नमतिस्ताभ्यां सत्राजितमसत्तमः 10570053 शयानमवधील्लोभात्स पापः क्षीण जीवितः 10570061 स्त्रीणां विक्रोशमानानां क्रन्दन्तीनामनाथवत् 10570063 हत्वा पशून्सौनिकवन्मणिमादाय जग्मिवान् 10570071 सत्यभामा च पितरं हतं वीक्ष्य शुचार्पिता 10570073 व्यलपत्तात तातेति हा हतास्मीति मुह्यती 10570081 तैलद्रोण्यां मृतं प्रास्य जगाम गजसाह्वयम् 10570083 कृष्णाय विदितार्थाय तप्ताचख्यौ पितुर्वधम् 10570091 तदाकर्ण्येश्वरौ राजन्ननुसृत्य नृलोकताम् 10570093 अहो नः परमं कष्टमित्यस्राक्षौ विलेपतुः 10570101 आगत्य भगवांस्तस्मात्सभार्यः साग्रजः पुरम् 10570103 शतधन्वानमारेभे हन्तुं हर्तुं मणिं ततः 10570111 सोऽपि कृतोद्यमं ज्ञात्वा भीतः प्राणपरीप्सया 10570113 साहाय्ये कृतवर्माणमयाचत स चाब्रवीत् 10570121 नाहमीस्वरयोः कुर्यां हेलनं रामकृष्णयोः 10570123 को नु क्षेमाय कल्पेत तयोर्वृजिनमाचरन् 10570131 कंसः सहानुगोऽपीतो यद्द्वेषात्त्याजितः श्रिया 10570133 जरासन्धः सप्तदश संयुगाद्विरथो गतः 10570141 प्रत्याख्यातः स चाक्रूरं पार्ष्णिग्राहमयाचत 10570143 सोऽप्याह को विरुध्येत विद्वानीश्वरयोर्बलम् 10570151 य इदं लीलया विश्वं सृजत्यवति हन्ति च 10570153 चेष्टां विश्वसृजो यस्य न विदुर्मोहिताजया 10570161 यः सप्तहायनः शैलमुत्पाट्यैकेन पाणिना 10570163 दधार लीलया बाल उच्छिलीन्ध्रमिवार्भकः 10570171 नमस्तस्मै भगवते कृष्णायाद्भुतकर्मणे 10570173 अनन्तायादिभूताय कूटस्थायात्मने नमः 10570181 प्रत्याख्यातः स तेनापि शतधन्वा महामणिम् 10570183 तस्मिन्न्यस्याश्वमारुह्य शतयोजनगं ययौ 10570191 गरुडध्वजमारुह्य रथं रामजनार्दनौ 10570193 अन्वयातां महावेगैरश्वै राजन्गुरुद्रुहम् 10570201 मिथिलायामुपवने विसृज्य पतितं हयम् 10570203 पद्भ्यामधावत्सन्त्रस्तः कृष्णोऽप्यन्वद्रवद्रुषा 10570211 पदातेर्भगवांस्तस्य पदातिस्तिग्मनेमिना 10570213 चक्रेण शिर उत्कृत्य वाससोर्व्यचिनोन्मणिम् 10570221 अलब्धमणिरागत्य कृष्ण आहाग्रजान्तिकम् 10570223 वृथा हतः शतधनुर्मणिस्तत्र न विद्यते 10570231 तत आह बलो नूनं स मणिः शतधन्वना 10570233 कस्मिंश्चित्पुरुषे न्यस्तस्तमन्वेष पुरं व्रज 10570241 अहं वैदेहमिच्छामि द्रष्टुं प्रियतमं मम 10570243 इत्युक्त्वा मिथिलां राजन्विवेश यदनन्दनः 10570251 तं दृष्ट्वा सहसोत्थाय मैथिलः प्रीतमानसः 10570253 अर्हयां आस विधिवदर्हणीयं समर्हणैः 10570261 उवास तस्यां कतिचिन्मिथिलायां समा विभुः 10570263 मानितः प्रीतियुक्तेन जनकेन महात्मना 10570265 ततोऽशिक्षद्गदां काले धार्तराष्ट्रः सुयोधनः 10570271 केशवो द्वारकामेत्य निधनं शतधन्वनः 10570273 अप्राप्तिं च मणेः प्राह प्रियायाः प्रियकृद्विभुः 10570281 ततः स कारयामास क्रिया बन्धोर्हतस्य वै 10570283 साकं सुहृद्भिर्भगवान्या याः स्युः साम्परायिकीः 10570291 अक्रूरः कृतवर्मा च श्रुत्वा शतधनोर्वधम् 10570293 व्यूषतुर्भयवित्रस्तौ द्वारकायाः प्रयोजकौ 10570301 अक्रूरे प्रोषितेऽरिष्टान्यासन्वै द्वारकौकसाम् 10570303 शारीरा मानसास्तापा मुहुर्दैविकभौतिकाः 10570311 इत्यङ्गोपदिशन्त्येके विस्मृत्य प्रागुदाहृतम् 10570313 मुनिवासनिवासे किं घटेतारिष्टदर्शनम् 10570321 देवेऽवर्षति काशीशः श्वफल्कायागताय वै 10570323 स्वसुतां गाण्डिनीं प्रादात्ततोऽवर्षत्स्म काशिषु 10570331 तत्सुतस्तत्प्रभावोऽसावक्रूरो यत्र यत्र ह 10570333 देवोऽभिवर्षते तत्र नोपतापा न मारीकाः 10570341 इति वृद्धवचः श्रुत्वा नैतावदिह कारणम् 10570343 इति मत्वा समानाय्य प्राहाक्रूरं जनार्दनः 10570351 पूजयित्वाभिभाष्यैनं कथयित्वा प्रियाः कथाः 10570353 विज्ञताखिलचित्त ज्ञः स्मयमान उवाच ह 10570361 ननु दानपते न्यस्तस्त्वय्यास्ते शतधन्वना 10570363 स्यमन्तको मनिः श्रीमान्विदितः पूर्वमेव नः 10570371 सत्राजितोऽनपत्यत्वाद्गृह्णीयुर्दुहितुः सुताः 10570373 दायं निनीयापः पिण्डान्विमुच्यर्णं च शेषितम् 10570381 तथापि दुर्धरस्त्वन्यैस्त्वय्यास्तां सुव्रते मणिः 10570383 किन्तु मामग्रजः सम्यङ्न प्रत्येति मणिं प्रति 10570391 दर्शयस्व महाभाग बन्धूनां शान्तिमावह 10570393 अव्युच्छिन्ना मखास्तेऽद्य वर्तन्ते रुक्मवेदयः 10570401 एवं सामभिरालब्धः श्वफल्कतनयो मणिम् 10570403 आदाय वाससाच्छन्नः ददौ सूर्यसमप्रभम् 10570411 स्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मनः 10570413 विमृज्य मणिना भूयस्तस्मै प्रत्यर्पयत्प्रभुः 10570421 यस्त्वेतद्भगवत ईश्वरस्य विष्णोर् 10570422 वीर्याढ्यं वृजिनहरं सुमङ्गलं च 10570423 आख्यानं पठति शृणोत्यनुस्मरेद्वा 10570424 दुष्कीर्तिं दुरितमपोह्य याति शान्तिम् 10580010 श्रीशुक उवाच 10580011 एकदा पाण्डवान्द्रष्टुं प्रतीतान्पुरुषोत्तमः 10580013 इन्द्रप्रस्थं गतः श्रीमान्युयुधानादिभिर्वृतः 10580021 दृष्ट्वा तमागतं पार्था मुकुन्दमखिलेश्वरम् 10580023 उत्तस्थुर्युगपद्वीराः प्राणा मुख्यमिवागतम् 10580031 परिष्वज्याच्युतं वीरा अङ्गसङ्गहतैनसः 10580033 सानुरागस्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः 10580041 युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् 10580043 फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दितः 10580051 परमासन आसीनं कृष्णा कृष्णमनिन्दिता 10580053 नवोढा व्रीडिता किञ्चिच्छनैरेत्याभ्यवन्दत 10580061 तथैव सात्यकिः पार्थैः पूजितश्चाभिवन्दितः 10580063 निषसादासनेऽन्ये च पूजिताः पर्युपासत 10580071 पृथाम्समागत्य कृताभिवादनस्तयातिहार्दार्द्रदृशाभिरम्भितः 10580073 आपृष्टवांस्तां कुशलं सहस्नुषां पितृष्वसारम्परिपृष्टबान्धवः 10580081 तमाह प्रेमवैक्लव्य रुद्धकण्ठाश्रुलोचना 10580083 स्मरन्ती तान्बहून्क्लेशान्क्लेशापायात्मदर्शनम् 10580091 तदैव कुशलं नोऽभूत्सनाथास्ते कृता वयम् 10580093 ज्ञतीन्नः स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया 10580101 न तेऽस्ति स्वपरभ्रान्तिर्विश्वस्य सुहृदात्मनः 10580103 तथापि स्मरतां शश्वत्क्लेशान्हंसि हृदि स्थितः 10580110 युधिष्ठिर उवाच 10580111 किं न आचरितं श्रेयो न वेदाहमधीश्वर 10580113 योगेश्वराणां दुर्दर्शो यन्नो दृष्टः कुमेधसाम् 10580121 इति वै वार्षिकान्मासान्राज्ञा सोऽभ्यर्थितः सुखम् 10580123 जनयन्नयनानन्दमिन्द्रप्रस्थौकसां विभुः 10580131 एकदा रथमारुह्य विजयो वानरध्वजम् 10580133 गाण्डीवं धनुरादाय तूणौ चाक्षयसायकौ 10580141 साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् 10580143 बहुव्यालमृगाकीर्णं प्राविशत्परवीरहा 10580151 तत्राविध्यच्छरैर्व्याघ्रान्शूकरान्महिषान्रुरून् 10580153 शरभान्गवयान्खड्गान्हरिणान्शशशल्लकान् 10580161 तान्निन्युः किङ्करा राज्ञे मेध्यान्पर्वण्युपागते 10580163 तृट्परीतः परिश्रान्तो बिभत्सुर्यमुनामगात् 10580171 तत्रोपस्पृश्य विशदं पीत्वा वारि महारथौ 10580173 कृष्णौ ददृशतुः कन्यां चरन्तीं चारुदर्शनाम् 10580181 तामासाद्य वरारोहां सुद्विजां रुचिराननाम् 10580183 पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम् 10580191 का त्वं कस्यासि सुश्रोणि कुतो वा किं चिकीर्षसि 10580193 मन्ये त्वां पतिमिच्छन्तीं सर्वं कथय शोभने 10580200 श्रीकालिन्द्युवाच 10580201 अहं देवस्य सवितुर्दुहिता पतिमिच्छती 10580203 विष्णुं वरेण्यं वरदं तपः परममास्थितः 10580211 नान्यं पतिं वृणे वीर तमृते श्रीनिकेतनम् 10580213 तुष्यतां मे स भगवान्मुकुन्दोऽनाथसंश्रयः 10580221 कालिन्दीति समाख्याता वसामि यमुनाजले 10580223 निर्मिते भवने पित्रा यावदच्युतदर्शनम् 10580231 तथावदद्गुडाकेशो वासुदेवाय सोऽपि ताम् 10580233 रथमारोप्य तद्विद्वान्धर्मराजमुपागमत् 10580241 यदैव कृष्णः सन्दिष्टः पार्थानां परमाद्बुतम् 10580243 कारयामास नगरं विचित्रं विश्वकर्मणा 10580251 भगवांस्तत्र निवसन्स्वानां प्रियचिकीर्षया 10580253 अग्नये खाण्डवं दातुमर्जुनस्यास सारथिः 10580261 सोऽग्निस्तुष्टो धनुरदाद्धयान्श्वेतान्रथं नृप 10580263 अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यमस्त्रिभिः 10580271 मयश्च मोचितो वह्नेः सभां सख्य उपाहरत् 10580273 यस्मिन्दुर्योधनस्यासीज्जलस्थलदृशिभ्रमः 10580281 स तेन समनुज्ञातः सुहृद्भिश्चानुमोदितः 10580283 आययौ द्वारकां भूयः सात्यकिप्रमखैर्वृतः 10580291 अथोपयेमे कालिन्दीं सुपुण्यर्त्वृक्ष ऊर्जिते 10580293 वितन्वन्परमानन्दं स्वानां परममङ्गलः 10580301 विन्द्यानुविन्द्यावावन्त्यौ दुर्योधनवशानुगौ 10580303 स्वयंवरे स्वभगिनीं कृष्णे सक्तां न्यषेधताम् 10580311 राजाधिदेव्यास्तनयां मित्रविन्दां पितृष्वसुः 10580313 प्रसह्य हृतवान्कृष्णो राजन्राज्ञां प्रपश्यताम् 10580321 नग्नजिन्नाम कौशल्य आसीद्राजातिधार्मिकः 10580323 तस्य सत्याभवत्कन्या देवी नाग्नजिती नृप 10580331 न तां शेकुर्नृपा वोढुमजित्वा सप्तगोवृषान् 10580333 तीक्ष्णशृङ्गान्सुदुर्धर्षान्वीर्यगन्धासहान्खलान् 10580341 तां श्रुत्वा वृषजिल्लभ्यां भगवान्सात्वतां पतिः 10580343 जगाम कौशल्यपुरं सैन्येन महता वृतः 10580351 स कोशलपतिः प्रीतः प्रत्युत्थानासनादिभिः 10580353 अर्हणेनापि गुरुणा पूजयन्प्रतिनन्दितः 10580361 वरं विलोक्याभिमतं समागतं नरेन्द्रकन्या चकमे रमापतिम् 10580363 भूयादयं मे पतिराशिषोऽनलः करोतु सत्या यदि मे धृतो व्रतः 10580371 यत्पादपङ्कजरजः शिरसा बिभर्ति 10580372 श्रीरब्यजः सगिरिशः सह लोकपालैः 10580373 लीलातनुः स्वकृतसेतुपरीप्सया यः 10580374 कालेऽदधत्स भगवान्मम केन तुष्येत् 10580381 अर्चितं पुनरित्याह नारायण जगत्पते 10580383 आत्मानन्देन पूर्णस्य करवाणि किमल्पकः 10580390 श्रीशुक उवाच 10580391 तमाह भगवान्हृष्टः कृतासनपरिग्रहः 10580393 मेघगम्भीरया वाचा सस्मितं कुरुनन्दन 10580400 श्रीभगवानुवाच 10580401 नरेन्द्र याच्ञा कविभिर्विगर्हिता राजन्यबन्धोर्निजधर्मवर्तिनः 10580403 तथापि याचे तव सौहृदेच्छया कन्यां त्वदीयां न हि शुल्कदा वयम् 10580410 श्रीराजोवाच 10580411 कोऽन्यस्तेऽभ्यधिको नाथ कन्यावर इहेप्सितः 10580413 गुणैकधाम्नो यस्याङ्गे श्रीर्वसत्यनपायिनी 10580421 किन्त्वस्माभिः कृतः पूर्वं समयः सात्वतर्षभ 10580423 पुंसां वीर्यपरीक्षार्थं कन्यावरपरीप्सया 10580431 सप्तैते गोवृषा वीर दुर्दान्ता दुरवग्रहाः 10580433 एतैर्भग्नाः सुबहवो भिन्नगात्रा नृपात्मजाः 10580441 यदिमे निगृहीताः स्युस्त्वयैव यदुनन्दन 10580443 वरो भवानभिमतो दुहितुर्मे श्रियःपते 10580451 एवं समयमाकर्ण्य बद्ध्वा परिकरं प्रभुः 10580453 आत्मानं सप्तधा कृत्वा न्यगृह्णाल्लीलयैव तान् 10580461 बद्ध्वा तान्दामभिः शौरिर्भग्नदर्पान्हतौजसः 10580463 व्यकर्सल्लीलया बद्धान्बालो दारुमयान्यथा 10580471 ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः 10580473 तां प्रत्यगृह्णाद्भगवान्विधिवत्सदृशीं प्रभुः 10580481 राजपत्न्यश्च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम् 10580483 लेभिरे परमानन्दं जातश्च परमोत्सवः 10580491 शङ्खभेर्यानका नेदुर्गीतवाद्यद्विजाशिषः 10580493 नरा नार्यः प्रमुदिताः सुवासःस्रगलङ्कृताः 10580501 दशधेनुसहस्राणि पारिबर्हमदाद्विभुः 10580503 युवतीनां त्रिसाहस्रं निष्कग्रीवसुवाससम् 10580511 नवनागसहस्राणि नागाच्छतगुणान्रथान् 10580513 रथाच्छतगुणानश्वानश्वाच्छतगुणान्नरान् 10580521 दम्पती रथमारोप्य महत्या सेनया वृतौ 10580523 स्नेहप्रक्लिन्नहृदयो यापयामास कोशलः 10580531 श्रुत्वैतद्रुरुधुर्भूपा नयन्तं पथि कन्यकाम् 10580533 भग्नवीर्याः सुदुर्मर्षा यदुभिर्गोवृषैः पुरा 10580541 तानस्यतः शरव्रातान्बन्धुप्रियकृदर्जुनः 10580543 गाण्डीवी कालयामास सिंहः क्षुद्रमृगानिव 10580551 पारिबर्हमुपागृह्य द्वारकामेत्य सत्यया 10580553 रेमे यदूनामृषभो भगवान्देवकीसुतः 10580561 श्रुतकीर्तेः सुतां भद्रां उपयेमे पितृष्वसुः 10580563 कैकेयीं भ्रातृभिर्दत्तां कृष्णः सन्तर्दनादिभिः 10580571 सुतां च मद्राधिपतेर्लक्ष्मणां लक्षणैर्यताम् 10580573 स्वयंवरे जहारैकः स सुपर्णः सुधामिव 10580581 अन्याश्चैवंविधा भार्याः कृष्णस्यासन्सहस्रशः 10580583 भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः 10590011 श्रीराजोवाच यथा हतो भगवता भौमो येने च ताः स्त्रियः 10590013 निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वनः 10590020 श्रीशुक उवाच 10590021 इन्द्रेण हृतछत्रेण हृतकुण्डलबन्धुना 10590023 हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम् 10590031 सभार्यो गरुडारूढः प्राग्ज्योतिषपुरं ययौ 10590033 गिरिदुर्गैः शस्त्रदुर्गैर्जलाग्न्यनिलदुर्गमम् 10590035 मुरपाशायुतैर्घोरैर्दृढैः सर्वत आवृतम् 10590041 गदया निर्बिभेदाद्रीन्शस्त्रदुर्गाणि सायकैः 10590043 चक्रेणाग्निं जलं वायुं मुरपाशांस्तथासिना 10590051 शङ्खनादेन यन्त्राणि हृदयानि मनस्विनाम् 10590053 प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः 10590061 पाञ्चजन्यध्वनिं श्रुत्वा युगान्तशनिभीषणम् 10590063 मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात् 10590071 त्रिशूलमुद्यम्य सुदुर्निरीक्षणो युगान्तसूर्यानलरोचिरुल्बणः 10590073 ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखैरभ्यद्रवत्तार्क्ष्यसुतं यथोरगः 10590081 आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर्व्यनदत्स पञ्चभिः 10590083 स रोदसी सर्वदिशोऽम्बरं महानापूरयन्नण्डकटाहमावृणोत् 10590091 तदापतद्वै त्रिशिखं गरुत्मते हरिः शराभ्यामभिनत्त्रिधोजसा 10590093 मुखेषु तं चापि शरैरताडयत्तस्मै गदां सोऽपि रुषा व्यमुञ्चत 10590101 तामापतन्तीं गदया गदां मृधे गदाग्रजो निर्बिभिदे सहस्रधा 10590103 उद्यम्य बाहूनभिधावतोऽजितः शिरांसि चक्रेण जहार लीलया 10590111 व्यसुः पपाताम्भसि कृत्तशीर्षो निकृत्तशृङ्गोऽद्रिरिवेन्द्रतेजसा 10590113 तस्यात्मजाः सप्त पितुर्वधातुराः प्रतिक्रियामर्षजुषः समुद्यताः 10590121 ताम्रोऽन्तरिक्षः श्रवणो विभावसुर् 10590122 वसुर्नभस्वानरुणश्च सप्तमः 10590123 पीठं पुरस्कृत्य चमूपतिं मृधे 10590124 भौमप्रयुक्ता निरगन्धृतायुधाः 10590131 प्रायुञ्जतासाद्य शरानसीन्गदाः शक्त्यृष्टिशूलान्यजिते रुषोल्बणाः 10590133 तच्छस्त्रकूटं भगवान्स्वमार्गणैरमोघवीर्यस्तिलशश्चकर्त ह 10590141 तान्पीठमुख्याननयद्यमक्षयं 10590142 निकृत्तशीर्षोरुभुजाङ्घ्रिवर्मणः 10590143 स्वानीकपानच्युतचक्रसायकैस् 10590144 तथा निरस्तान्नरको धरासुतः 10590145 निरीक्ष्य दुर्मर्षण आस्रवन्मदैर् 10590146 गजैः पयोधिप्रभवैर्निराक्रमात् 10590151 दृष्ट्वा सभार्यं गरुडोपरि स्थितं 10590152 सूर्योपरिष्टात्सतडिद्घनं यथा 10590153 कृष्णं स तस्मै व्यसृजच्छतघ्नीं 10590154 योधाश्च सर्वे युगपच्च विव्यधुः 10590161 तद्भौमसैन्यं भगवान्गदाग्रजो 10590162 विचित्रवाजैर्निशितैः शिलीमुखैः 10590163 निकृत्तबाहूरुशिरोध्रविग्रहं 10590164 चकार तर्ह्येव हताश्वकुञ्जरम् 10590171 यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह 10590173 हरिस्तान्यच्छिनत्तीक्ष्णैः शरैरेकैकशस्त्रीभिः 10590181 उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान् 10590183 गुरुत्मता हन्यमानास्तुण्डपक्षनखेर्गजाः 10590191 पुरमेवाविशन्नार्ता नरको युध्ययुध्यत 10590201 दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकं 10590203 तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः 10590205 नाकम्पत तया विद्धो मालाहत इव द्विपः 10590211 शूलं भौमोऽच्युतं हन्तुमाददे वितथोद्यमः 10590213 तद्विसर्गात्पूर्वमेव नरकस्य शिरो हरिः 10590215 अपाहरद्गजस्थस्य चक्रेण क्षुरनेमिना 10590221 सकुण्डलं चारुकिरीटभूषणं बभौ पृथिव्यां पतितम्समुज्ज्वलम् 10590223 ह हेति साध्वित्यृषयः सुरेश्वरा माल्यैर्मुकुन्दं विकिरन्त ईदिरे 10590231 ततश्च भूः कृष्णमुपेत्य कुण्डले 10590232 प्रतप्तजाम्बूनदरत्नभास्वरे 10590233 सवैजयन्त्या वनमालयार्पयत् 10590234 प्राचेतसं छत्रमथो महामणिम् 10590241 अस्तौषीदथ विश्वेशं देवी देववरार्चितम् 10590243 प्राञ्जलिः प्रणता राजन्भक्तिप्रवणया धिया 10590250 भूमिरुवाच 10590251 नमस्ते देवदेवेश शङ्खचक्रगदाधर 10590253 भक्तेच्छोपात्तरूपाय परमात्मन्नमोऽस्तु ते 10590261 नमः पङ्कजनाभाय नमः पङ्कजमालिने 10590263 नमः पङ्कजनेत्राय नमस्तेपङ्कजाङ्घ्रये 10590271 नमो भगवते तुभ्यं वासुदेवाय विष्णवे 10590273 पुरुषायादिबीजाय पूर्णबोधाय ते नमः 10590281 अजाय जनयित्रेऽस्य ब्रह्मणेऽनन्तशक्तये 10590283 परावरात्मन्भूतात्मन्परमात्मन्नमोऽस्तु ते 10590291 त्वं वै सिसृक्षुरज उत्कटं प्रभो 10590292 तमो निरोधाय बिभर्ष्यसंवृतः 10590293 स्थानाय सत्त्वं जगतो जगत्पते 10590294 कालः प्रधानं पुरुषो भवान्परः 10590301 अहं पयो ज्योतिरथानिलो नभो मात्राणि देवा मन इन्द्रियाणि 10590303 कर्ता महानित्यखिलं चराचरं त्वय्यद्वितीये भगवनयं भ्रमः 10590311 तस्यात्मजोऽयं तव पादपङ्कजं भीतः प्रपन्नार्तिहरोपसादितः 10590313 तत्पालयैनं कुरु हस्तपङ्कजं शिरस्यमुष्याखिलकल्मषापहम् 10590320 श्रीशुक उवाच 10590321 इति भूम्यर्थितो वाग्भिर्भगवान्भक्तिनम्रया 10590323 दत्त्वाभयं भौमगृहम्प्राविशत्सकलर्द्धिमत् 10590331 तत्र राजन्यकन्यानां षट्सहस्राधिकायुतम् 10590333 भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः 10590341 तम्प्रविष्टं स्त्रियो वीक्ष्य नरवर्यं विमोहिताः 10590343 मनसा वव्रिरेऽभीष्टं पतिं दैवोपसादितम् 10590351 भूयात्पतिरयं मह्यं धाता तदनुमोदताम् 10590353 इति सर्वाः पृथक्कृष्णे भावेन हृदयं दधुः 10590361 ताः प्राहिणोद्द्वारवतीं सुमृष्टविरजोऽम्बराः 10590363 नरयानैर्महाकोशान्रथाश्वान्द्रविणं महात् 10590371 ऐरावतकुलेभांश्च चतुर्दन्तांस्तरस्विनः 10590373 पाण्डुरांश्च चतुःषष्टिं प्रेरयामास केशवः 10590381 गत्वा सुरेन्द्रभवनं दत्त्वादित्यै च कुण्डले 10590383 पूजितस्त्रिदशेन्द्रेण महेन्द्र्याण्या च सप्रियः 10590391 चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति 10590393 आरोप्य सेन्द्रान्विबुधान्निर्जित्योपानयत्पुरम् 10590401 स्थापितः सत्यभामाया गृहोद्यानोपशोभनः 10590403 अन्वगुर्भ्रमराः स्वर्गात्तद्गन्धासवलम्पटाः 10590411 ययाच आनम्य किरीटकोटिभिः पादौ स्पृशन्नच्युतमर्थसाधनम् 10590413 सिद्धार्थ एतेन विगृह्यते महानहो सुराणां च तमो धिगाढ्यताम् 10590421 अथो मुहूर्त एकस्मिन्नानागारेषु ताः स्त्रियः 10590423 यथोपयेमे भगवान्तावद्रूपधरोऽव्ययः 10590431 गृहेषु तासामनपाय्यतर्ककृन्निरस्तसाम्यातिशयेष्ववस्थितः 10590433 रेमे रमाभिर्निजकामसम्प्लुतो यथेतरो गार्हकमेधिकांश्चरन् 10590441 इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता 10590442 ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् 10590443 भेजुर्मुदाविरतमेधितयानुराग 10590444 हासावलोकनवसङ्गमजल्पलज्जाः 10590451 प्रत्युद्गमासनवरार्हणपदशौच 10590452 ताम्बूलविश्रमणवीजनगन्धमाल्यैः 10590453 केशप्रसारशयनस्नपनोपहार्यैः 10590454 दासीशता अपि विभोर्विदधुः स्म दास्यम् 10600010 श्रीबादरायणिरुवाच 10600011 कर्हिचित्सुखमासीनं स्वतल्पस्थं जगद्गुरुम् 10600013 पतिं पर्यचरद्भैष्मी व्यजनेन सखीजनैः 10600021 यस्त्वेतल्लीलया विश्वं सृजत्यत्त्यवतीश्वरः 10600023 स हि जातः स्वसेतूनां गोपीथाय यदुष्वजः 10600031 तस्मिनन्तर्गृहे भ्राजन् मुक्तादामविलम्बिना 10600033 विराजिते वितानेन दीपैर्मणिमयैरपि 10600041 मल्लिकादामभिः पुष्पैर्द्विरेफकुलनादिते 10600043 जालरन्ध्रप्रविष्टैश्च गोभिश्चन्द्रमसोऽमलैः 10600051 पारिजातवनामोद वायुनोद्यानशालिना 10600053 धूपैरगुरुजै राजञ्जालरन्ध्रविनिर्गतैः 10600061 पयःफेननिभे शुभ्रे पर्यङ्के कशिपूत्तमे 10600063 उपतस्थे सुखासीनं जगतामीश्वरं पतिम् 10600071 वालव्यजनमादाय रत्नदण्डं सखीकरात् 10600073 तेन वीजयती देवी उपासां चक्र ईश्वरम् 10600081 सोपाच्युतं क्वणयती मणिनूपुराभ्यां 10600082 रेजेऽङ्गुलीयवलयव्यजनाग्रहस्ता 10600083 वस्त्रान्तगूढकुचकुङ्कुमशोणहार 10600084 भासा नितम्बधृतया च परार्ध्यकाञ्च्या 10600091 तां रूपिणीं श्रीयमनन्यगतिं निरीक्ष्य 10600092 या लीलया धृततनोरनुरूपरूपा 10600093 प्रीतः स्मयन्नलककुण्डलनिष्ककण्ठ 10600094 वक्त्रोल्लसत्स्मितसुधां हरिराबभाषे 10600100 श्रीभगवानुवाच 10600101 राजपुत्रीप्सिता भूपैर्लोकपालविभूतिभिः 10600103 महानुभावैः श्रीमद्भी रूपौदार्यबलोर्जितैः 10600111 तान्प्राप्तानर्थिनो हित्वा चैद्यादीन्स्मरदुर्मदान् 10600113 दत्ता भ्रात्रा स्वपित्रा च कस्मान्नो ववृषेऽसमान् 10600121 राजभ्यो बिभ्यतः सुभ्रु समुद्रं शरणं गतान् 10600123 बलवद्भिः कृतद्वेषान्प्रायस्त्यक्तनृपासनान् 10600131 अस्पष्टवर्त्मनाम्पुंसामलोकपथमीयुषाम् 10600133 आस्थिताः पदवीं सुभ्रु प्रायः सीदन्ति योषितः 10600141 निष्किञ्चना वयं शश्वन्निष्किञ्चनजनप्रियाः 10600143 तस्मा त्प्रायेण न ह्याढ्या मां भजन्ति सुमध्यमे 10600151 ययोरात्मसमं वित्तं जन्मैश्वर्याकृतिर्भवः 10600153 तयोर्विवाहो मैत्री च नोत्तमाधमयोः क्वचित् 10600161 वैदर्भ्येतदविज्ञाय त्वयादीर्घसमीक्षया 10600163 वृता वयं गुणैर्हीना भिक्षुभिः श्लाघिता मुधा 10600171 अथात्मनोऽनुरूपं वै भजस्व क्षत्रियर्षभम् 10600173 येन त्वमाशिषः सत्या इहामुत्र च लप्स्यसे 10600181 चैद्यशाल्वजरासन्ध दन्तवक्रादयो नृपाः 10600183 मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः 10600191 तेषां वीर्यमदान्धानां दृप्तानां स्मयनुत्तये 10600193 आनितासि मया भद्रे तेजोपहरतासताम् 10600201 उदासीना वयं नूनं न स्त्र्यपत्यार्थकामुकाः 10600203 आत्मलब्ध्यास्महे पूर्णा गेहयोर्ज्योतिरक्रियाः 10600210 श्रीशुक उवाच 10600211 एतावदुक्त्वा भगवानात्मानं वल्लभामिव 10600213 मन्यमानामविश्लेषात्तद्दर्पघ्न उपारमत् 10600221 इति त्रिलोकेशपतेस्तदात्मनः प्रियस्य देव्यश्रुतपूर्वमप्रियम् 10600223 आश्रुत्य भीता हृदि जातवेपथुश्चिन्तां दुरन्तां रुदती जगाम ह 10600231 पदा सुजातेन नखारुणश्रीया भुवं लिखन्त्यश्रुभिरञ्जनासितैः 10600233 आसिञ्चती कुङ्कुमरूषितौ स्तनौ तस्थावधोमुख्यतिदुःखरुद्धवाक् 10600241 तस्याः सुदुःखभयशोकविनष्टबुद्धेर् 10600242 हस्ताच्छ्लथद्वलयतो व्यजनं पपात 10600243 देहश्च विक्लवधियः सहसैव मुह्यन् 10600244 रम्भेव वायुविहतो प्रविकीर्य केशान् 10600251 तद्दृष्ट्वा भगवान्कृष्णः प्रियायाः प्रेमबन्धनम् 10600253 हास्यप्रौढिमजानन्त्याः करुणः सोऽन्वकम्पत 10600261 पर्यङ्कादवरुह्याशु तामुत्थाप्य चतुर्भुजः 10600263 केशान्समुह्य तद्वक्त्रं प्रामृजत्पद्मपाणिना 10600271 प्रमृज्याश्रुकले नेत्रे स्तनौ चोपहतौ शुचा 10600273 आश्लिष्य बाहुना राजननन्यविषयां सतीम् 10600281 सान्त्वयामास सान्त्वज्ञः कृपया कृपणां प्रभुः 10600283 हास्यप्रौढिभ्रमच्चित्तामतदर्हां सतां गतिः 10600290 श्रीभगवानुवाच 10600291 मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम् 10600293 त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितमङ्गने 10600301 मुखं च प्रेमसंरम्भ स्फुरिताधरमीक्षितुम् 10600303 कटाक्षेपारुणापाङ्गं सुन्दरभ्रुकुटीतटम् 10600311 अयं हि परमो लाभो गृहेषु गृहमेधिनाम् 10600313 यन्नर्मैरीयते यामः प्रियया भीरु भामिनि 10600320 श्रीशुक उवाच 10600321 सैवं भगवता राजन्वैदर्भी परिसान्त्विता 10600323 ज्ञात्वा तत्परिहासोक्तिं प्रियत्यागभयं जहौ 10600331 बभाष ऋषभं पुंसां वीक्षन्ती भगवन्मुखम् 10600333 सव्रीडहासरुचिर स्निग्धापाङ्गेन भारत 10600340 श्रीरुक्मिण्युवाच 10600341 नन्वेवमेतदरविन्दविलोचनाह यद्वै भवान्भगवतोऽसदृशी विभूम्नः 10600343 क्व स्वे महिम्न्यभिरतो भगवांस्त्र्यधीशः क्वाहं गुणप्रकृतिरज्ञगृहीतपादा 10600351 सत्यं भयादिव गुणेभ्य उरुक्रमान्तः 10600352 शेते समुद्र उपलम्भनमात्र आत्मा 10600353 नित्यं कदिन्द्रियगणैः कृतविग्रहस्त्वं 10600354 त्वत्सेवकैर्नृपपदं विधुतं तमोऽन्धम् 10600361 त्वत्पादपद्ममकरन्दजुषां मुनीनां 10600362 वर्त्मास्फुटं न्र्पशुभिर्ननु दुर्विभाव्यम् 10600363 यस्मादलौकिकमिवेहितमीश्वरस्य 10600364 भूमंस्तवेहितमथो अनु ये भवन्तम् 10600371 निष्किञ्चनो ननु भवान्न यतोऽस्ति किञ्चिद् 10600372 यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः 10600373 न त्वा विदन्त्यसुतृपोऽन्तकमाढ्यतान्धाः 10600374 प्रेष्ठो भवान्बलिभुजामपि तेऽपि तुभ्यम् 10600381 त्वं वै समस्तपुरुषार्थमयः फलात्मा 10600382 यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् 10600383 तेषां विभो समुचितो भवतः समाजः 10600384 पुंसः स्त्रियाश्च रतयोः सुखदुःखिनोर्न 10600391 त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव 10600392 आत्मात्मदश्च जगतामिति मे वृतोऽसि 10600393 हित्वा भवद्भ्रुव उदीरितकालवेग 10600394 ध्वस्ताशिषोऽब्जभवनाकपतीन्कुतोऽन्ये 10600401 जाड्यं वचस्तव गदाग्रज यस्तु भूपान् 10600402 विद्राव्य शार्ङ्गनिनदेन जहर्थ मां त्वम् 10600403 सिंहो यथा स्वबलिमीश पशून्स्वभागं 10600404 तेभ्यो भयाद्यदुदधिं शरणं प्रपन्नः 10600411 यद्वाञ्छया नृपशिखामणयोऽन्गवैन्य 10600412 जायन्तनाहुषगयादय ऐक्यपत्यम् 10600413 राज्यं विसृज्य विविशुर्वनमम्बुजाक्ष 10600414 सीदन्ति तेऽनुपदवीं त इहास्थिताः किम् 10600421 कान्यं श्रयेत तव पादसरोजगन्धम् 10600422 आघ्राय सन्मुखरितं जनतापवर्गम् 10600423 लक्ष्म्यालयं त्वविगणय्य गुणालयस्य 10600424 मर्त्या सदोरुभयमर्थविवीतदृष्टिः 10600431 तं त्वानुरूपमभजं जगतामधीशम् 10600432 आत्मानमत्र च परत्र च कामपूरम् 10600433 स्यान्मे तवाङ्घ्रिररणं सृतिभिर्भ्रमन्त्या 10600434 यो वै भजन्तमुपयात्यनृतापवर्गः 10600441 तस्याः स्युरच्युत नृपा भवतोपदिष्टाः 10600442 स्त्रीणां गृहेषु खरगोश्वविडालभृत्याः 10600443 यत्कर्णमूलमन्कर्षण नोपयायाद् 10600444 युष्मत्कथा मृडविरिञ्चसभासु गीता 10600451 त्वक्ष्मश्रुरोमनखकेशपिनद्धमन्तर् 10600452 मांसास्थिरक्तकृमिविट्कफपित्तवातम् 10600453 जीवच्छवं भजति कान्तमतिर्विमूढा 10600454 या ते पदाब्जमकरन्दमजिघ्रती स्त्री 10600461 अस्त्वम्बुजाक्ष मम ते चरणानुराग 10600462 आत्मन्रतस्य मयि चानतिरिक्तदृष्टेः 10600463 यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो 10600464 मामीक्षसे तदु ह नः परमानुकम्पा 10600471 नैवालीकमहं मन्ये वचस्ते मधुसूदन 10600473 अम्बाया एव हि प्रायः कन्यायाः स्याद्रतिः क्वचित् 10600481 व्यूढायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् 10600483 बुधोऽसतीं न बिभृयात्तां बिभ्रदुभयच्युतः 10600490 श्रीभगवानुवाच 10600491 साध्व्येतच्छ्रोतुकामैस्त्वं राजपुत्री प्रलम्भिता 10600493 मयोदितं यदन्वात्थ सर्वं तत्सत्यमेव हि 10600501 यान्यान्कामयसे कामान्मय्यकामाय भामिनि 10600503 सन्ति ह्येकान्तभक्तायास्तव कल्याणि नित्यद 10600511 उपलब्धं पतिप्रेम पातिव्रत्यं च तेऽनघे 10600513 यद्वाक्यैश्चाल्यमानाया न धीर्मय्यपकर्षिता 10600521 ये मां भजन्ति दाम्पत्ये तपसा व्रतचर्यया 10600523 कामात्मानोऽपवर्गेशं मोहिता मम मायया 10600531 मां प्राप्य मानिन्यपवर्गसम्पदं 10600532 वाञ्छन्ति ये सम्पद एव तत्पतिम् 10600533 ते मन्दभागा निरयेऽपि ये नृणां 10600534 मात्रात्मकत्वात्निरयः सुसङ्गमः 10600541 दिष्ट्या गृहेश्वर्यसकृन्मयि त्वया कृतानुवृत्तिर्भवमोचनी खलैः 10600543 सुदुष्करासौ सुतरां दुराशिषो ह्यसुंभराया निकृतिं जुषः स्त्रियाः 10600551 न त्वादृशीम्प्रणयिनीं गृहिणीं गृहेषु 10600552 पश्यामि मानिनि यया स्वविवाहकाले 10600553 प्राप्तान्नृपान्न विगणय्य रहोहरो मे 10600554 प्रस्थापितो द्विज उपश्रुतसत्कथस्य 10600561 भ्रातुर्विरूपकरणं युधि निर्जितस्य 10600562 प्रोद्वाहपर्वणि च तद्वधमक्षगोष्ठ्याम् 10600563 दुःखं समुत्थमसहोऽस्मदयोगभीत्या 10600564 नैवाब्रवीः किमपि तेन वयं जितास्ते 10600571 दूतस्त्वयात्मलभने सुविविक्तमन्त्रः 10600572 प्रस्थापितो मयि चिरायति शून्यमेतत् 10600573 मत्वा जिहास इदं अङ्गमनन्ययोग्यं 10600574 तिष्ठेत तत्त्वयि वयं प्रतिनन्दयामः 10600580 श्रीशुक उवाच 10600581 एवं सौरतसंलापैर्भगवान्जगदीश्वरः 10600583 स्वरतो रमया रेमे नरलोकं विडम्बयन् 10600591 तथान्यासामपि विभुर्गृहेसु गृहवानिव 10600593 आस्थितो गृहमेधीयान्धर्मान्लोकगुरुर्हरिः 10610010 श्रीशुक उवाच 10610011 एकैकशस्ताः कृष्णस्य पुत्रान्दशदशाबाः 10610013 अजीजनन्ननवमान्पितुः सर्वात्मसम्पदा 10610021 गृहादनपगं वीक्ष्य राजपुत्र्योऽच्युतं स्थितम् 10610023 प्रेष्ठं न्यमंसत स्वं स्वं न तत्तत्त्वविदः स्त्रियः 10610031 चार्वब्जकोशवदनायतबाहुनेत्र 10610032 सप्रेमहासरसवीक्षितवल्गुजल्पैः 10610033 सम्मोहिता भगवतो न मनो विजेतुं 10610034 स्वैर्विभ्रमैः समशकन्वनिता विभूम्नः 10610041 स्मायावलोकलवदर्शितभावहारि 10610042 भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः 10610043 पत्न्यस्तु शोडशसहस्रमनङ्गबाणैर् 10610044 यस्येन्द्रियं विमथितुम्करणैर्न शेकुः 10610051 इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता 10610052 ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् 10610053 भेजुर्मुदाविरतमेधितयानुराग 10610054 हासावलोकनवसङ्गमलालसाद्यम् 10610061 प्रत्युद्गमासनवरार्हणपादशौच 10610062 ताम्बूलविश्रमणवीजनगन्धमाल्यैः 10610063 केशप्रसारशयनस्नपनोपहार्यैः 10610064 दासीशता अपि विभोर्विदधुः स्म दास्यम् 10610071 तासां या दशपुत्राणां कृष्णस्त्रीणां पुरोदिताः 10610073 अष्टौ महिष्यस्तत्पुत्रान्प्रद्युम्नादीन्गृणामि ते 10610081 चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान् 10610083 सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापरः 10610091 चारुचन्द्रो विचारुश्च चारुश्च दशमो हरेः 10610093 प्रद्युम्नप्रमुखा जाता रुक्मिण्यां नावमाः पितुः 10610101 भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा 10610103 चन्द्रभानुर्बृहद्भानुरतिभानुस्तथाष्टमः 10610111 श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश 10610113 साम्बः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् 10610121 विययश्चित्रकेतुश्च वसुमान्द्रविडः क्रतुः 10610123 जाम्बवत्याः सुता ह्येते साम्बाद्याः पितृसम्मताः 10610131 वीरश्चन्द्रोऽश्वसेनश्च चित्रगुर्वेगवान्वृषः 10610133 आमः शङ्कुर्वसुः श्रीमान्कुन्तिर्नाग्नजितेः सुताः 10610141 श्रुतः कविर्वृषो वीरः सुबाहुर्भद्र एकलः 10610143 शान्तिर्दर्शः पूर्णमासः कालिन्द्याः सोमकोऽवरः 10610151 प्रघोषो गात्रवान्सिंहो बलः प्रबल ऊर्धगः 10610153 माद्र्याः पुत्रा महाशक्तिः सह ओजोऽपराजितः 10610161 वृको हर्षोऽनिलो गृध्रो वर्धनोन्नाद एव च 10610163 महांसः पावनो वह्निर्मित्रविन्दात्मजाः क्षुधिः 10610171 सङ्ग्रामजिद्बृहत्सेनः शूरः प्रहरणोऽरिजित् 10610173 जयः सुभद्रो भद्राया वाम आयुश्च सत्यकः 10610181 दीप्तिमांस्ताम्रतप्ताद्या रोहिण्यास्तनया हरेः 10610183 प्रद्यम्नाच्चानिरुद्धोऽभूद्रुक्मवत्यां महाबलः 10610185 पुत्र्यां तु रुक्मिणो राजन्नाम्ना भोजकटे पुरे 10610191 एतेषां पुत्रपौत्राश्च बभूवुः कोटिशो नृप 10610193 मातरः कृष्णजातीनां सहस्राणि च षोडश 10610200 श्रीराजोवाच 10610201 कथं रुक्म्यरीपुत्राय प्रादाद्दुहितरं युधि 10610203 कृष्णेन परिभूतस्तं हन्तुं रन्ध्रं प्रतीक्षते 10610205 एतदाख्याहि मे विद्वन्द्विषोर्वैवाहिकं मिथः 10610211 अनागतमतीतं च वर्तमानमतीन्द्रियम् 10610213 विप्रकृष्टं व्यवहितं सम्यक्पश्यन्ति योगिनः 10610220 श्रीशुक उवाच 10610221 वृतः स्वयंवरे साक्षादनङ्गोऽङ्गयुतस्तया 10610223 राज्ञः समेतान्निर्जित्य जहारैकरथो युधि 10610231 यद्यप्यनुस्मरन्वैरं रुक्मी कृष्णावमानितः 10610233 व्यतरद्भागिनेयाय सुतां कुर्वन्स्वसुः प्रियम् 10610241 रुक्मिण्यास्तनयां राजन्कृतवर्मसुतो बली 10610243 उपयेमे विशालाक्षीं कन्यां चारुमतीं किल 10610251 दौहित्रायानिरुद्धाय पौत्रीं रुक्म्याददाद्धरेः 10610253 रोचनां बद्धवैरोऽपि स्वसुः प्रियचिकीर्षया 10610255 जानन्नधर्मं तद्यौनं स्नेहपाशानुबन्धनः 10610261 तस्मिन्नभ्युदये राजन्रुक्मिणी रामकेशवौ 10610263 पुरं भोजकटं जग्मुः साम्बप्रद्युम्नकादयः 10610271 तस्मिन्निवृत्त उद्वाहे कालिङ्गप्रमुखा नृपाः 10610273 दृप्तास्ते रुक्मिणं प्रोचुर्बलमक्षैर्विनिर्जय 10610281 अनक्षज्ञो ह्ययं राजन्नपि तद्व्यसनं महत् 10610283 इत्युक्तो बलमाहूय तेनाक्षैर्रुक्म्यदीव्यत 10610291 शतं सहस्रमयुतं रामस्तत्राददे पणम् 10610293 तं तु रुक्म्यजयत्तत्र कालिङ्गः प्राहसद्बलम् 10610295 दन्तान्सन्दर्शयन्नुच्चैर्नामृष्यत्तद्धलायुधः 10610301 ततो लक्षं रुक्म्यगृह्णाद्ग्लहं तत्राजयद्बलः 10610303 जितवानहमित्याह रुक्मी कैतवमाश्रितः 10610311 मन्युना क्षुभितः श्रीमान्समुद्र इव पर्वणि 10610313 जात्यारुणाक्षोऽतिरुषा न्यर्बुदं ग्लहमाददे 10610321 तं चापि जितवान्रामो धर्मेण छलमाश्रितः 10610323 रुक्मी जितं मयात्रेमे वदन्तु प्राश्निका इति 10610331 तदाब्रवीन्नभोवाणी बलेनैव जितो ग्लहः 10610333 धर्मतो वचनेनैव रुक्मी वदति वै मृषा 10610341 तामनादृत्य वैदर्भो दुष्टराजन्यचोदितः 10610343 सङ्कर्षणं परिहसन्बभाषे कालचोदितः 10610351 नैवाक्षकोविदा यूयं गोपाला वनगोचराः 10610353 अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवादृशाः 10610361 रुक्मिणैवमधिक्षिप्तो राजभिश्चोपहासितः 10610363 क्रुद्धः परिघमुद्यम्य जघ्ने तं नृम्णसंसदि 10610371 कलिङ्गराजं तरसा गृहीत्वा दशमे पदे 10610373 दन्तानपातयत्क्रुद्धो योऽहसद्विवृतैर्द्विजैः 10610381 अन्ये निर्भिन्नबाहूरु शिरसो रुधिरोक्षिताः 10610383 राजानो दुद्रवर्भीता बलेन पङ्घार्दिताः 10610391 निहते रुक्मिणि श्याले नाब्रवीत्साध्वसाधु वा 10610393 रक्मिणीबलयो राजन्स्नेहभङ्गभयाद्धरिः 10610401 ततोऽनिरुद्धं सह सूर्यया वरं रथं समारोप्य ययुः कुशस्थलीम् 10610403 रामादयो भोजकटाद्दशार्हाः सिद्धाखिलार्था मधुसूदनाश्रयाः 10620010 श्रीराजोवाच 10620011 बाणस्य तनयामूषामुपयेमे यदूत्तमः 10620013 तत्र युद्धमभूद्घोरं हरिशङ्करयोर्महत् 10620015 एतत्सर्वं महायोगिन्समाख्यातुं त्वमर्हसि 10620020 श्रीशुक उवाच 10620021 बाणः पुत्रशतज्येष्ठो बलेरासीन्महात्मनः 10620023 येन वामनरूपाय हरयेऽदायि मेदिनी 10620025 तस्यौरसः सुतो बानः शिवभक्तिरतः सदा 10620021 मान्यो वदान्यो धीमांश्च सत्यसन्धो दृढव्रतः 10620023 शोणिताख्ये पुरे रम्ये स राज्यमकरोत्पुरा 10620025 तस्य शम्भोः प्रसादेन किङ्करा इव तेऽमराः 10620021 सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम् 10620031 भगवान्सर्वभूतेशः शरण्यो भक्तवत्सलः 10620033 वरेण छन्दयामास स तं वव्रे पुराधिपम् 10620041 स एकदाह गिरिशं पार्श्वस्थं वीर्यदुर्मदः 10620043 किरीटेनार्कवर्णेन संस्पृशंस्तत्पदाम्बुजम् 10620051 नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम् 10620053 पुंसामपूर्णकामानां कामपूरामराङ्घ्रिपम् 10620061 दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत् 10620063 त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् 10620071 कण्डूत्या निभृतैर्दोर्भिर्युयुत्सुर्दिग्गजानहम् 10620073 आद्यायां चूर्णयन्नद्रीन्भीतास्तेऽपि प्रदुद्रुवुः 10620081 तच्छ्रुत्वा भगवान्क्रुद्धः केतुस्ते भज्यते यदा 10620083 त्वद्दर्पघ्नं भवेन्मूढ संयुगं मत्समेन ते 10620091 इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप 10620093 प्रतीक्षन्गिरिशादेशं स्ववीर्यनशनम्कुधीः 10620101 तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् 10620103 कन्यालभत कान्तेन प्रागदृष्टश्रुतेन सा 10620111 सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी 10620113 सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् 10620121 बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता 10620123 सख्यपृच्छत्सखीमूषां कौतूहलसमन्विता 10620131 कं त्वं मृगयसे सुभ्रु कीदृशस्ते मनोरथः 10620133 हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये 10620141 दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः 10620143 पीतवासा बृहद्बाहुर्योषितां हृदयंगमः 10620151 तमहं मृगये कान्तं पाययित्वाधरं मधु 10620153 क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे 10620160 चित्रलेखोवाच 10620161 व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते 10620163 तमानेष्ये वरं यस्ते मनोहर्ता तमादिश 10620171 इत्युक्त्वा देवगन्धर्व सिद्धचारणपन्नगान् 10620173 दैत्यविद्याधरान्यक्षान्मनुजांश्च यथालिखत् 10620181 मनुजेषु च सा वृष्नीन्शूरमानकदुन्दुभिम् 10620183 व्यलिखद्रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता 10620191 अनिरुद्धं विलिखितं वीक्ष्योषावाङ्मुखी ह्रिया 10620193 सोऽसावसाविति प्राह स्मयमाना महीपते 10620201 चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी 10620203 ययौ विहायसा राजन्द्वारकां कृष्णपालिताम् 10620211 तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता 10620213 गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत् 10620221 सा च तं सुन्दरवरं विलोक्य मुदितानना 10620223 दुष्प्रेक्ष्ये स्वगृहे पुम्भी रेमे प्राद्युम्निना समम् 10620231 परार्ध्यवासःस्रग्गन्ध धूपदीपासनादिभिः 10620233 पानभोजनभक्ष्यैश्च वाक्यैः शुश्रूषणार्चितः 10620241 गूढः कन्यापुरे शश्वत् प्रवृद्धस्नेहया तया 10620243 नाहर्गणान्स बुबुधे ऊषयापहृतेन्द्रियः 10620251 तां तथा यदुवीरेण भुज्यमानां हतव्रताम् 10620253 हेतुभिर्लक्षयां चक्रुराप्रीतां दुरवच्छदैः 10620261 भटा आवेदयां चक्रू राजंस्ते दुहितुर्वयम् 10620263 विचेष्टितं लक्षयाम कन्यायाः कुलदूषणम् 10620271 अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो 10620273 कन्याया दूषणं पुम्भिर्दुष्प्रेक्ष्याया न विद्महे 10620281 ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः 10620283 त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद्यदूद्वहम् 10620291 कामात्मजं तं भुवनैकसुन्दरं श्यामं पिशङ्गाम्बरमम्बुजेक्षणम् 10620293 बृहद्भुजं कुण्डलकुन्तलत्विषा स्मितावलोकेन च मण्डिताननम् 10620301 दीव्यन्तमक्षैः प्रिययाभिनृम्णया तदङ्गसङ्गस्तनकुङ्कुमस्रजम् 10620303 बाह्वोर्दधानं मधुमल्लिकाश्रितां तस्याग्र आसीनमवेक्ष्य विस्मितः 10620311 स तं प्रविष्टं वृतमाततायिभिर्भटैरनीकैरवलोक्य माधवः 10620313 उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया 10620321 जिघृक्षया तान्परितः प्रसर्पतः शुनो यथा शूकरयूथपोऽहनत् 10620323 ते हन्यमाना भवनाद्विनिर्गता निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः 10620331 तं नागपाशैर्बलिनन्दनो बली घ्नन्तं स्वसैन्यं कुपितो बबन्ध ह 10620333 ऊषा भृशं शोकविषादविह्वला बद्धं निशम्याश्रुकलाक्ष्यरौत्सीत् 10630010 श्रीशुक उवाच 10630011 अपश्यतां चानिरुद्धं तद्बन्धूनां च भारत 10630013 चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् 10630021 नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च 10630023 प्रययुः शोणितपुरं वृष्णयः कृष्णदैवताः 10630031 प्रद्युम्नो युयुधानश्च गदः साम्बोऽथ सारणः 10630033 नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः 10630041 अक्षौहिणीभिर्द्वादशभिः समेताः सर्वतो दिशम् 10630043 रुरुधुर्बाणनगरं समन्तात्सात्वतर्षभाः 10630051 भज्यमानपुरोद्यान प्राकाराट्टालगोपुरम् 10630053 प्रेक्षमाणो रुषाविष्टस्तुल्यसैन्योऽभिनिर्ययौ 10630061 बाणार्थे भगवान्रुद्रः ससुतः प्रमथैर्वृतः 10630063 आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः 10630071 आसीत्सुतुमुलं युद्धमद्भुतं रोमहर्षणम् 10630073 कृष्णशङ्करयो राजन्प्रद्युम्नगुहयोरपि 10630081 कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगः 10630083 साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः 10630091 ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः 10630093 गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् 10630101 शङ्करानुचरान्शौरिर्भूतप्रमथगुह्यकान् 10630103 डाकिनीर्यातुधानांश्च वेतालान्सविनायकान् 10630111 प्रेतमातृपिशाचांश्च कुष्माण्डान्ब्रह्मराक्षसान् 10630113 द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः 10630121 पृथग्विधानि प्रायुङ्क्त पिणाक्यस्त्राणि शार्ङ्गिणे 10630123 प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः 10630131 ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् 10630133 आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च 10630141 मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् 10630143 बाणस्य पृतनां शौरिर्जघानासिगदेषुभिः 10630151 स्कन्दः प्रद्युम्नबाणौघैरर्द्यमानः समन्ततः 10630153 असृग्विमुञ्चन्गात्रेभ्यः शिखिनापक्रमद्रणात् 10630161 कुम्भाण्डकूपकर्णश्च पेततुर्मुषलार्दितौ 10630163 दुद्रुवुस्तदनीकनि हतनाथानि सर्वतः 10630171 विशीर्यमाणम्स्वबलं दृष्ट्वा बाणोऽत्यमर्षितः 10630173 कृष्णमभ्यद्रवत्सङ्ख्ये रथी हित्वैव सात्यकिम् 10630181 धनूंष्याकृष्य युगपद्बाणः पञ्चशतानि वै 10630183 एकैकस्मिन्शरौ द्वौ द्वौ सन्दधे रणदुर्मदः 10630191 तानि चिच्छेद भगवान्धनूंसि युगपद्धरिः 10630193 सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत् 10630201 तन्माता कोटरा नाम नग्ना मक्तशिरोरुहा 10630203 पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया 10630211 ततस्तिर्यङ्मुखो नग्नामनिरीक्षन्गदाग्रजः 10630213 बाणश्च तावद्विरथश्छिन्नधन्वाविशत्पुरम् 10630221 विद्राविते भूतगणे ज्वरस्तु त्रीशिरास्त्रीपात् 10630223 अभ्यधावत दाशार्हं दहन्निव दिशो दश 10630231 अथ नारायणः देवः तं दृष्ट्वा व्यसृजज्ज्वरम् 10630233 माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ 10630241 माहेश्वरः समाक्रन्दन्वैष्णवेन बलार्दितः 10630243 अलब्ध्वाभयमन्यत्र भीतो माहेश्वरो ज्वरः 10630245 शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः 10630250 ज्वर उवाच 10630251 नमामि त्वानन्तशक्तिं परेशम्सर्वात्मानं केवलं ज्ञप्तिमात्रम् 10630253 विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद्ब्रह्म ब्रह्मलिङ्गम्प्रशान्तम् 10630261 कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः 10630263 तत्सङ्घातो बीजरोहप्रवाहस्त्वन्मायैषा तन्निषेधं प्रपद्ये 10630271 नानाभावैर्लीलयैवोपपन्नैर्देवान्साधून्लोकसेतून्बिभर्षि 10630273 हंस्युन्मार्गान्हिंसया वर्तमानान्जन्मैतत्ते भारहाराय भूमेः 10630281 तप्तोऽहम्ते तेजसा दुःसहेन शान्तोग्रेणात्युल्बणेन ज्वरेण 10630283 तावत्तापो देहिनां तेऽन्घ्रिमूलं नो सेवेरन्यावदाशानुबद्धाः 10630290 श्रीभगवानुवाच 10630291 त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्भयम् 10630293 यो नौ स्मरति संवादं तस्य त्वन्न भवेद्भयम् 10630301 इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः 10630303 बाणस्तु रथमारूढः प्रागाद्योत्स्यञ्जनार्दनम् 10630311 ततो बाहुसहस्रेण नानायुधधरोऽसुरः 10630313 मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप 10630321 तस्यास्यतोऽस्त्राण्यसकृच्चक्रेण क्षुरनेमिना 10630323 चिच्छेद भगवान्बाहून्शाखा इव वनस्पतेः 10630331 बाहुषु छिद्यमानेषु बाणस्य भगवान्भवः 10630333 भक्तानकम्प्युपव्रज्य चक्रायुधमभाषत 10630340 श्रीरुद्र उवाच 10630341 त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये 10630343 यं पश्यन्त्यमलात्मान आकाशमिव केवलम् 10630351 नाभिर्नभोऽग्निर्मुखमम्बु रेतो 10630352 द्यौः शीर्षमाशाः श्रुतिरङ्घ्रिरुर्वी 10630353 चन्द्रो मनो यस्य दृगर्क आत्मा 10630354 अहं समुद्रो जठरं भुजेन्द्रः 10630361 रोमाणि यस्यौषधयोऽम्बुवाहाः 10630362 केशा विरिञ्चो धिषणा विसर्गः 10630363 प्रजापतिर्हृदयं यस्य धर्मः 10630364 स वै भवान्पुरुषो लोककल्पः 10630371 तवावतारोऽयमकुण्ठधामन्धर्मस्य गुप्त्यै जगतो हिताय 10630373 वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त 10630381 त्वमेक आद्यः पुरुषोऽद्वितीयस्तुर्यः स्वदृग्धेतुरहेतुरीशः 10630383 प्रतीयसेऽथापि यथाविकारं स्वमायया सर्वगुणप्रसिद्ध्यै 10630391 यथैव सूर्यः पिहितश्छायया स्वया 10630392 छायां च रूपाणि च सञ्चकास्ति 10630393 एवं गुणेनापिहितो गुणांस्त्वम् 10630394 आत्मप्रदीपो गुणिनश्च भूमन् 10630401 यन्मायामोहितधियः पुत्रदारगृहादिषु 10630403 उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे 10630411 देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः 10630413 यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः 10630421 यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् 10630423 विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् 10630431 अहं ब्रह्माथ विबुधा मुनयश्चामलाशयाः 10630433 सर्वात्मना प्रपन्नास्त्वामात्मानं प्रेष्ठमीश्वरम् 10630441 तं त्वा जगत्स्थित्युदयान्तहेतुं 10630442 समं प्रसान्तं सुहृदात्मदैवम् 10630443 अनन्यमेकं जगदात्मकेतं 10630444 भवापवर्गाय भजाम देवम् 10630451 अयं ममेष्टो दयितोऽनुवर्ती मयाभयं दत्तममुष्य देव 10630453 सम्पाद्यतां तद्भवतः प्रसादो यथा हि ते दैत्यपतौ प्रसादः 10630460 श्रीभगवानुवाच 10630461 यदात्थ भगवंस्त्वं नः करवाम प्रियं तव 10630463 भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम् 10630471 अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुरः 10630473 प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः 10630481 दर्पोपशमनायास्य प्रवृक्णा बाहवो मया 10630483 सूदितं च बलं भूरि यच्च भारायितं भुवः 10630491 चत्वारोऽस्य भुजाः शिष्टा भविष्यत्यजरामरः 10630493 पार्षदमुख्यो भवतो न कुतश्चिद्भयोऽसुरः 10630501 इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः 10630503 प्राद्युम्निं रथमारोप्य सवध्वो समुपानयत् 10630511 अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम् 10630513 सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः 10630521 स्वराजधानीं समलङ्कृतां ध्वजैः 10630522 सतोरणैरुक्षितमार्गचत्वराम् 10630523 विवेश शङ्खानकदुन्दुभिस्वनैर् 10630524 अभ्युद्यतः पौरसुहृद्द्विजातिभिः 10630531 य एवं कृष्णविजयं शङ्करेण च संयुगम् 10630533 संस्मरेत्प्रातरुत्थाय न तस्य स्यात्पराजयः 10640010 श्रीबादरायणिरुवाच 10640011 एकदोपवनं राजञ्जग्मुर्यदुकुमारकाः 10640013 विहर्तुं साम्बप्रद्युम्न चारुभानुगदादयः 10640021 क्रीडित्वा सुचिरं तत्र विचिन्वन्तः पिपासिताः 10640023 जलं निरुदके कूपे ददृशुः सत्त्वमद्भुतम् 10640031 कृकलासं गिरिनिभं वीक्ष्य विस्मितमानसाः 10640033 तस्य चोद्धरणे यत्नं चक्रुस्ते कृपयान्विताः 10640041 चर्मजैस्तान्तवैः पाशैर्बद्ध्वा पतितमर्भकाः 10640043 नाशक्नुरन्समुद्धर्तुं कृष्णायाचख्युरुत्सुकाः 10640051 तत्रागत्यारविन्दाक्षो भगवान्विश्वभावनः 10640053 वीक्ष्योज्जहार वामेन तं करेण स लीलया 10640061 स उत्तमःश्लोककराभिमृष्टो विहाय सद्यः कृकलासरूपम् 10640063 सन्तप्तचामीकरचारुवर्णः स्वर्ग्यद्भुतालङ्करणाम्बरस्रक् 10640071 पप्रच्छ विद्वानपि तन्निदानं जनेषु विख्यापयितुं मुकुन्दः 10640073 कस्त्वं महाभाग वरेण्यरूपो देवोत्तमं त्वां गणयामि नूनम् 10640081 दशामिमां वा कतमेन कर्मणा सम्प्रापितोऽस्यतदर्हः सुभद्र 10640083 आत्मानमाख्याहि विवित्सतां नो यन्मन्यसे नः क्षममत्र वक्तुम् 10640090 श्रीशुक उवाच 10640091 इति स्म राजा सम्पृष्टः कृष्णेनानन्तमूर्तिना 10640093 माधवं प्रणिपत्याह किरीटेनार्कवर्चसा 10640100 नृग उवाच 10640101 नृगो नाम नरेन्द्रोऽहमिक्ष्वाकुतनयः प्रभो 10640103 दानिष्वाख्यायमानेषु यदि ते कर्णमस्पृशम् 10640111 किं नु तेऽविदितं नाथ सर्वभूतात्मसाक्षिणः 10640113 कालेनाव्याहतदृशो वक्ष्येऽथापि तवाज्ञया 10640121 यावत्यः सिकता भूमेर्यावत्यो दिवि तारकाः 10640123 यावत्यो वर्षधाराश्च तावतीरददं स्म गाः 10640131 पयस्विनीस्तरुणीः शीलरूप गुणोपपन्नाः कपिला हेमसृङ्गीः 10640133 न्यायार्जिता रूप्यखुराः सवत्सा दुकूलमालाभरणा ददावहम् 10640141 स्वलङ्कृतेभ्यो गुणशीलवद्भ्यः सीदत्कुटुम्बेभ्य ऋतव्रतेभ्यः 10640143 तपःश्रुतब्रह्मवदान्यसद्भ्यः प्रादां युवभ्यो द्विजपुङ्गवेभ्यः 10640151 गोभूहिरण्यायतनाश्वहस्तिनः कन्याः सदासीस्तिलरूप्यशय्याः 10640153 वासांसि रत्नानि परिच्छदान्रथानिष्टं च यज्ञैश्चरितं च पूर्तम् 10640161 कस्यचिद्द्विजमुख्यस्य भ्रष्टा गौर्मम गोधने 10640163 सम्पृक्ताविदुषा सा च मया दत्ता द्विजातये 10640171 तां नीयमानां तत्स्वामी दृष्ट्रोवाच ममेति तम् 10640173 ममेति परिग्राह्याह नृगो मे दत्तवानिति 10640181 विप्रौ विवदमानौ मामूचतुः स्वार्थसाधकौ 10640183 भवान्दातापहर्तेति तच्छ्रुत्वा मेऽभवद्भ्रमः 10640191 अनुनीतावुभौ विप्रौ धर्मकृच्छ्रगतेन वै 10640193 गवां लक्षं प्रकृष्टानां दास्याम्येषा प्रदीयताम् 10640201 भवन्तावनुगृह्णीतां किङ्करस्याविजानतः 10640203 समुद्धरतं मां कृच्छ्रात्पतन्तं निरयेऽशुचौ 10640211 नाहं प्रतीच्छे वै राजन्नित्युक्त्वा स्वाम्यपाक्रमत् 10640213 नान्यद्गवामप्ययुतमिच्छामीत्यपरो ययौ 10640221 एतस्मिन्नन्तरे यामैर्दूतैर्नीतो यमक्षयम् 10640223 यमेन पृष्टस्तत्राहं देवदेव जगत्पते 10640231 पूर्वं त्वमशुभं भुङ्क्ष उताहो नृपते शुभम् 10640233 नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वतः 10640241 पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः 10640243 तावदद्राक्षमात्मानं कृकलासं पतन्प्रभो 10640251 ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव 10640253 स्मृतिर्नाद्यापि विध्वस्ता भवत्सन्दर्शनार्थिनः 10640261 स त्वं कथं मम विभोऽक्षिपथः परात्मा 10640262 योगेश्वरः श्रुतिदृशामलहृद्विभाव्यः 10640263 साक्षादधोक्षज उरुव्यसनान्धबुद्धेः 10640264 स्यान्मेऽनुदृश्य इह यस्य भवापवर्गः 10640271 देवदेव जगन्नाथ गोविन्द पुरुषोत्तम 10640273 नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय 10640281 अनुजानीहि मां कृष्ण यान्तं देवगतिं प्रभो 10640283 यत्र क्वापि सतश्चेतो भूयान्मे त्वत्पदास्पदम् 10640291 नमस्ते सर्वभावाय ब्रह्मणेऽनन्तशक्तये 10640293 कृष्णाय वासुदेवाय योगानां पतये नमः 10640301 इत्युक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्वमौलिना 10640303 अनुज्ञातो विमानाग्र्यमारुहत्पश्यतां नृणाम् 10640311 कृष्णः परिजनं प्राह भगवान्देवकीसुतः 10640313 ब्रह्मण्यदेवो धर्मात्मा राजन्याननुशिक्षयन् 10640321 दुर्जरं बत ब्रह्मस्वं भुक्तमग्नेर्मनागपि 10640323 तेजीयसोऽपि किमुत राज्ञां ईश्वरमानिनाम् 10640331 नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया 10640333 ब्रह्मस्वं हि विषं प्रोक्तं नास्य प्रतिविधिर्भुवि 10640341 हिनस्ति विषमत्तारं वह्निरद्भिः प्रशाम्यति 10640343 कुलं समूलं दहति ब्रह्मस्वारणिपावकः 10640351 ब्रह्मस्वं दुरनुज्ञातं भुक्तं हन्ति त्रिपूरुषम् 10640353 प्रसह्य तु बलाद्भुक्तं दश पूर्वान्दशापरान् 10640361 राजानो राजलक्ष्म्यान्धा नात्मपातं विचक्षते 10640363 निरयं येऽभिमन्यन्ते ब्रह्मस्वं साधु बालिशाः 10640371 गृह्णन्ति यावतः पांशून्क्रन्दतामश्रुबिन्दवः 10640373 विप्राणां हृतवृत्तीनाम्वदान्यानां कुटुम्बिनाम् 10640381 राजानो राजकुल्याश्च तावतोऽब्दान्निरङ्कुशाः 10640383 कुम्भीपाकेषु पच्यन्ते ब्रह्मदायापहारिणः 10640391 स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेच्च यः 10640393 षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः 10640401 न मे ब्रह्मधनं भूयाद्यद्गृध्वाल्पायुषो नराः 10640403 पराजिताश्च्युता राज्याद्भवन्त्युद्वेजिनोऽहयः 10640411 विप्रं कृतागसमपि नैव द्रुह्यत मामकाः 10640413 घ्नन्तं बहु शपन्तं वा नमस्कुरुत नित्यशः 10640421 यथाहं प्रणमे विप्राननुकालं समाहितः 10640423 तथा नमत यूयं च योऽन्यथा मे स दण्डभाक् 10640431 ब्राह्मणार्थो ह्यपहृतो हर्तारं पातयत्यधः 10640433 अजानन्तमपि ह्येनं नृगं ब्राह्मणगौरिव 10640441 एवं विश्राव्य भगवान्मुकुन्दो द्वारकौकसः 10640443 पावनः सर्वलोकानां विवेश निजमन्दिरम् 10650010 श्रीशुक उवाच 10650011 बलभद्रः कुरुश्रेष्ठ भगवान्रथमास्थितः 10650013 सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् 10650021 परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च 10650023 रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः 10650031 चिरं नः पाहि दाशार्ह सानुजो जगदीश्वरः 10650033 इत्यारोप्याङ्कमालिङ्ग्य नेत्रैः सिषिचतुर्जलैः 10650041 गोपवृद्धांश्च विधिवद्यविष्ठैरभिवन्दितः 10650043 यथावयो यथासख्यं यथासम्बन्धमात्मनः 10650051 समुपेत्याथ गोपालान्हास्यहस्तग्रहादिभिः 10650053 विश्रान्तम्सुखमासीनं पप्रच्छुः पर्युपागताः 10650061 पृष्टाश्चानामयं स्वेषु प्रेमगद्गदया गिरा 10650063 कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः 10650071 कच्चिन्नो बान्धवा राम सर्वे कुशलमासते 10650073 कच्चित्स्मरथ नो राम यूयं दारसुतान्विताः 10650081 दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः 10650083 निहत्य निर्जित्य रिपून्दिष्ट्या दुर्गं समाश्रीताः 10650091 गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः 10650093 कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः 10650101 कच्चित्स्मरति वा बन्धून्पितरं मातरं च सः 10650103 अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति 10650105 अपि वा स्मरतेऽस्माकमनुसेवां महाभुजः 10650111 मातरं पितरं भ्रातॄन्पतीन्पुत्रान्स्वसॄनपि 10650113 यदर्थे जहिम दाशार्ह दुस्त्यजान्स्वजनान्प्रभो 10650121 ता नः सद्यः परित्यज्य गतः सञ्छिन्नसौहृदः 10650123 कथं नु तादृशं स्त्रीभिर्न श्रद्धीयेत भाषितम् 10650131 कथं नु गृह्णन्त्यनवस्थितात्मनो 10650132 वचः कृतघ्नस्य बुधाः पुरस्त्रियः 10650133 गृह्णन्ति वै चित्रकथस्य सुन्दर 10650134 स्मितावलोकोच्छ्वसितस्मरातुराः 10650141 किं नस्तत्कथया गोप्यः कथाः कथयतापराः 10650143 यात्यस्माभिर्विना कालो यदि तस्य तथैव नः 10650151 इति प्रहसितं शौरेर्जल्पितं चारुवीक्षितम् 10650153 गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः 10650161 सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयंगमैः 10650163 सान्त्वयामास भगवान्नानानुनयकोविदः 10650171 द्वौ मासौ तत्र चावात्सीन्मधुं माधवं एव च 10650173 रामः क्षपासु भगवान्गोपीनां रतिमावहन् 10650181 पूर्णचन्द्रकलामृष्टे कौमुदीगन्धवायुना 10650183 यमुनोपवने रेमे सेविते स्त्रीगणैर्वृतः 10650191 वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् 10650193 पतन्ती तद्वनं सर्वं स्वगन्धेनाध्यवासयत् 10650201 तं गन्धं मधुधाराया वायुनोपहृतं बलः 10650203 आघ्रायोपगतस्तत्र ललनाभिः समं पपौ 10650211 उपगीयमानो गन्धर्वैर्वनिताशोभिमण्डले 10650213 रेमे करेणुयूथेशो माहेन्द्र इव वारणः 10650221 नेदुर्दुन्दुभयो व्योम्नि ववृषुः कुसुमैर्मुदा 10650223 गन्धर्वा मुनयो रामं तद्वीर्यैरीडिरे तदा 10650231 उपगीयमानचरितो वनिताभिर्हलायुध 10650233 वनेषु व्यचरत्क्षीवो मदविह्वललोचनः 10650241 स्रग्व्येककुण्डलो मत्तो वैजयन्त्या च मालया 10650243 बिभ्रत्स्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् 10650251 स आजुहाव यमुनां जलक्रीडार्थमीश्वरः 10650253 निजं वाक्यमनादृत्य मत्त इत्यापगां बलः 10650251 अनागतां हलाग्रेण कुपितो विचकर्ष ह 10650261 पापे त्वं मामवज्ञाय यन्नायासि मयाहुता 10650263 नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् 10650271 एवं निर्भर्त्सिता भीता यमुना यदुनन्दनम् 10650273 उवाच चकिता वाचं पतिता पादयोर्नृप 10650281 राम राम महाबाहो न जाने तव विक्रमम् 10650283 यस्यैकांशेन विधृता जगती जगतः पते 10650291 परं भावं भगवतो भगवन्मामजानतीम् 10650293 मोक्तुमर्हसि विश्वात्मन्प्रपन्नां भक्तवत्सल 10650301 ततो व्यमुञ्चद्यमुनां याचितो भगवान्बलः 10650303 विजगाह जलं स्त्रीभिः करेणुभिरिवेभराट् 10650311 कामं विहृत्य सलिलादुत्तीर्णायासीताम्बरे 10650313 भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् 10650321 वसित्वा वाससी नीले मालां आमुच्य काञ्चनीम् 10650323 रेये स्वलङ्कृतो लिप्तो माहेन्द्र इव वारणः 10650331 अद्यापि दृश्यते राजन्यमुनाकृष्टवर्त्मना 10650333 बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि 10650341 एवं सर्वा निशा याता एकेव रमतो व्रजे 10650343 रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिताम् 10660010 श्रीशुक उवाच 10660011 नन्दव्रजं गते रामे करूषाधिपतिर्नृप 10660013 वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय प्राहिणोत् 10660021 त्वं वासुदेवो भगवानवतीऋनो जगत्पतिः 10660023 इति प्रस्तोभितो बालैर्मेन आत्मानमच्युतम् 10660031 दूतं च प्राहिणोन्मन्दः कृष्णायाव्यक्तवर्त्मने 10660033 द्वारकायां यथा बालो नृपो बालकृतोऽबुधः 10660041 दूतस्तु द्वारकामेत्य सभायामास्थितं प्रभुम् 10660043 कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत् 10660051 वासुदेवोऽवतीर्नोऽहमेक एव न चापरः 10660053 भूतानामनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज 10660061 यानि त्वमस्मच्चिह्नानि मौढ्याद्बिभर्षि सात्वत 10660063 त्यक्त्वैहि मां त्वं शरणं नो चेद्देहि ममाहवम् 10660070 श्रीशुक उवाच 10660071 कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधसः 10660073 उग्रसेनादयः सभ्या उच्चकैर्जहसुस्तदा 10660081 उवाच दूतं भगवान्परिहासकथामनु 10660083 उत्स्रक्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे 10660091 मुखं तदपिधायाज्ञ कङ्कगृध्रवटैर्वृतः 10660093 शयिष्यसे हतस्तत्र भविता शरणं शुनाम् 10660101 इति दूतस्तमाक्षेपं स्वामिने सर्वमाहरत् 10660103 कृष्णोऽपि रथमास्थाय काशीमुपजगाम ह 10660111 पौण्ड्रकोऽपि तदुद्योगमुपलभ्य महारथः 10660113 अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद्द्रुतम् 10660121 तस्य काशीपतिर्मित्रं पार्ष्णिग्राहोऽन्वयान्नृप 10660123 अक्षौहिणीभिस्तिसृभिरपश्यत्पौण्ड्रकं हरिः 10660131 शङ्खार्यसिगदाशार्ङ्ग श्रीवत्साद्युपलक्षितम् 10660133 बिभ्राणं कौस्तुभमणिं वनमालाविभूषितम् 10660141 कौशेयवाससी पीते वसानं गरुडध्वजम् 10660143 अमूल्यमौल्याभरणं स्फुरन्मकरकुण्डलम् 10660151 दृष्ट्वा तमात्मनस्तुल्यं वेषं कृत्रिममास्थितम् 10660153 यथा नटं रङ्गगतं विजहास भृशं हरीः 10660161 शुलैर्गदाभिः परिघैः शक्त्यृष्टिप्रासतोमरैः 10660163 असिभिः पट्टिशैर्बाणैः प्राहरन्नरयो हरिम् 10660171 कृष्णस्तु तत्पौण्ड्रककाशिराजयोर् 10660172 बलं गजस्यन्दनवाजिपत्तिमत् 10660173 गदासिचक्रेषुभिरार्दयद्भृशं 10660174 यथा युगान्ते हुतभुक्पृथक्प्रजाः 10660181 आयोधनं तद्रथवाजिकुञ्जर द्विपत्खरोष्ट्रैररिणावखण्डितैः 10660183 बभौ चितं मोदवहं मनस्विनामाक्रीडनं भूतपतेरिवोल्बणम् 10660191 अथाह पौण्ड्रकं शौरिर्भो भो पौण्ड्रक यद्भवान् 10660193 दूतवाक्येन मामाह तान्यस्त्रण्युत्सृजामि ते 10660201 त्याजयिष्येऽभिधानं मे यत्त्वयाज्ञ मृषा धृतम् 10660203 व्रजामि शरनं तेऽद्य यदि नेच्छामि संयुगम् 10660211 इति क्षिप्त्वा शितैर्बाणैर्विरथीकृत्य पौण्ड्रकम् 10660213 शिरोऽवृश्चद्रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः 10660221 तथा काशीपतेः कायाच्छिर उत्कृत्य पत्रिभिः 10660223 न्यपातयत्काशीपुर्यां पद्मकोशमिवानिलः 10660231 एवं मत्सरिणम्हत्वा पौण्ड्रकं ससखं हरिः 10660233 द्वारकामाविशत्सिद्धैर्गीयमानकथामृतः 10660241 स नित्यं भगवद्ध्यान प्रध्वस्ताखिलबन्धनः 10660243 बिभ्राणश्च हरे राजन्स्वरूपं तन्मयोऽभवत् 10660251 शिरः पतितमालोक्य राजद्वारे सकुण्डलम् 10660253 किमिदं कस्य वा वक्त्रमिति संशिशिरे जनाः 10660261 राज्ञः काशीपतेर्ज्ञात्वा महिष्यः पुत्रबान्धवाः 10660263 पौराश्च हा हता राजन्नाथ नाथेति प्रारुदन् 10660271 सुदक्षिणस्तस्य सुतः कृत्वा संस्थाविधिं पतेः 10660273 निहत्य पितृहन्तारं यास्याम्यपचितिं पितुः 10660281 इत्यात्मनाभिसन्धाय सोपाध्यायो महेश्वरम् 10660283 सुदक्षिणोऽर्चयामास परमेण समाधिना 10660291 प्रीतोऽविमुक्ते भगवांस्तस्मै वरमदाद्विभुः 10660293 पितृहन्तृवधोपायं स वव्रे वरमीप्सितम् 10660301 दक्षिणाग्निं परिचर ब्राह्मणैः सममृत्विजम् 10660303 अभिचारविधानेन स चाग्निः प्रमथैर्वृतः 10660311 साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजितः 10660313 इत्यादिष्टस्तथा चक्रे कृष्णायाभिचरन्व्रती 10660321 ततोऽग्निरुत्थितः कुण्डान्मूर्तिमानतिभीषणः 10660323 तप्तताम्रशिखाश्मश्रुरङ्गारोद्गारिलोचनः 10660331 दंष्ट्रोग्रभ्रुकुटीदण्ड कठोरास्यः स्वजिह्वया 10660333 आलिहन्सृक्वणी नग्नो विधुन्वंस्त्रिशिखं ज्वलत् 10660341 पद्भ्यां तालप्रमाणाभ्यां कम्पयन्नवनीतलम् 10660343 सोऽभ्यधावद्वृतो भूतैर्द्वारकां प्रदहन्दिशः 10660351 तमाभिचारदहनमायान्तं द्वारकौकसः 10660353 विलोक्य तत्रसुः सर्वे वनदाहे मृगा यथा 10660361 अक्षैः सभायां क्रीडन्तं भगवन्तं भयातुराः 10660363 त्राहि त्राहि त्रिलोकेश वह्नेः प्रदहतः पुरम् 10660371 श्रुत्वा तज्जनवैक्लव्यं दृष्ट्वा स्वानां च साध्वसम् 10660373 शरण्यः सम्प्रहस्याह मा भैष्टेत्यवितास्म्यहम् 10660381 सर्वस्यान्तर्बहिःसाक्षी कृत्यां माहेश्वरीं विभुः 10660383 विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत् 10660391 तत्सूर्यकोटिप्रतिमं सुदर्शनं जाज्वल्यमानं प्रलयानलप्रभम् 10660393 स्वतेजसा खं ककुभोऽथ रोदसी चक्रं मुकुन्दास्त्रं अथाग्निमार्दयत् 10660401 कृत्यानलः प्रतिहतः स रथान्गपाणेर् 10660402 अस्त्रौजसा स नृप भग्नमुखो निवृत्तः 10660403 वाराणसीं परिसमेत्य सुदक्षिणं तं 10660404 सर्त्विग्जनं समदहत्स्वकृतोऽभिचारः 10660411 चक्रं च विष्णोस्तदनुप्रविष्टं वारानसीं साट्टसभालयापणाम् 10660413 सगोपुराट्टालककोष्ठसङ्कुलां सकोशहस्त्यश्वरथान्नशालिनीम् 10660421 दग्ध्वा वाराणसीं सर्वां विष्णोश्चक्रं सुदर्शनम् 10660423 भूयः पार्श्वमुपातिष्ठत्कृष्णस्याक्लिष्टकर्मणः 10660431 य एनं श्रावयेन्मर्त्य उत्तमःश्लोकविक्रमम् 10660433 समाहितो वा शृणुयात्सर्वपापैः प्रमुच्यते 10670010 श्रीराजोवाच 10670011 भुयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः 10670013 अनन्तस्याप्रमेयस्य यदन्यत्कृतवान्प्रभुः 10670020 श्रीशुक उवाच 10670021 नरकस्य सखा कश्चिद्द्विविदो नाम वानरः 10670023 सुग्रीवसचिवः सोऽथ भ्राता मैन्दस्य वीर्यवान् 10670031 सख्युः सोऽपचितिं कुर्वन्वानरो राष्ट्रविप्लवम् 10670033 पुरग्रामाकरान्घोषानदहद्वह्निमुत्सृजन् 10670041 क्वचित्स शैलानुत्पाट्य तैर्देशान्समचूर्णयत् 10670043 आनर्तान्सुतरामेव यत्रास्ते मित्रहा हरिः 10670051 क्वचित्समुद्रमध्यस्थो दोर्भ्यामुत्क्षिप्य तज्जलम् 10670053 देशान्नागायुतप्राणो वेलाकूले न्यमज्जयत् 10670061 आश्रमानृषिमुख्यानां कृत्वा भग्नवनस्पतीन् 10670063 अदूषयच्छकृन्मूत्रैरग्नीन्वैतानिकान्खलः 10670071 पुरुषान्योषितो दृप्तः क्ष्माभृद्द्रोनीगुहासु सः 10670073 निक्षिप्य चाप्यधाच्छैलैः पेशष्कारीव कीटकम् 10670081 एवं देशान्विप्रकुर्वन्दूषयंश्च कुलस्त्रियः 10670083 श्रुत्वा सुललितं गीतं गिरिं रैवतकं ययौ 10670091 तत्रापश्यद्यदुपतिं रामं पुष्करमालिनम् 10670093 सुदर्शनीयसर्वाङ्गं ललनायूथमध्यगम् 10670101 गायन्तं वारुणीं पीत्वा मदविह्वललोचनम् 10670103 विभ्राजमानं वपुषा प्रभिन्नमिव वारणम् 10670111 दुष्टः शाखामृगः शाखामारूढः कम्पयन्द्रुमान् 10670113 चक्रे किलकिलाशब्दमात्मानं सम्प्रदर्शयन् 10670121 तस्य धार्ष्ट्यं कपेर्वीक्ष्य तरुण्यो जातिचापलाः 10670123 हास्यप्रिया विजहसुर्बलदेवपरिग्रहाः 10670131 ता हेलयामास कपिर्भ्रूक्षेपैर्सम्मुखादिभिः 10670133 दर्शयन्स्वगुदं तासां रामस्य च निरीक्षितः 10670141 तं ग्राव्णा प्राहरत्क्रुद्धो बलः प्रहरतां वरः 10670143 स वञ्चयित्वा ग्रावाणं मदिराकलशं कपिः 10670151 गृहीत्वा हेलयामास धूर्तस्तं कोपयन्हसन् 10670153 निर्भिद्य कलशं दुष्टो वासांस्यास्फालयद्बलम् 10670155 कदर्थीकृत्य बलवान्विप्रचक्रे मदोद्धतः 10670161 तं तस्याविनयं दृष्ट्वा देशांश्च तदुपद्रुतान् 10670163 क्रुद्धो मुषलमादत्त हलं चारिजिघांसया 10670171 द्विविदोऽपि महावीर्यः शालमुद्यम्य पाणिना 10670173 अभ्येत्य तरसा तेन बलं मूर्धन्यताडयत् 10670181 तं तु सङ्कर्षणो मूर्ध्नि पतन्तमचलो यथा 10670183 प्रतिजग्राह बलवान्सुनन्देनाहनच्च तम् 10670191 मूषलाहतमस्तिष्को विरेजे रक्तधारया 10670193 गिरिर्यथा गैरिकया प्रहारं नानुचिन्तयन् 10670201 पुनरन्यं समुत्क्षिप्य कृत्वा निष्पत्रमोजसा 10670203 तेनाहनत्सुसङ्क्रुद्धस्तं बलः शतधाच्छिनत् 10670211 ततोऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत् 10670221 एवं युध्यन्भगवता भग्ने भग्ने पुनः पुनः 10670223 आकृष्य सर्वतो वृक्षान्निर्वृक्षमकरोद्वनम् 10670231 ततोऽमुञ्चच्छिलावर्षं बलस्योपर्यमर्षितः 10670233 तत्सर्वं चूर्णयां आस लीलया मुषलायुधः 10670241 स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वरः 10670243 आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्यरूरुजत् 10670251 यादवेन्द्रोऽपि तं दोर्भ्यां त्यक्त्वा मुषललाङ्गले 10670253 जत्रावभ्यर्दयत्क्रुद्धः सोऽपतद्रुधिरं वमन् 10670261 चकम्पे तेन पतता सटङ्कः सवनस्पतिः 10670263 पर्वतः कुरुशार्दूल वायुना नौरिवाम्भसि 10670271 जयशब्दो नमःशब्दः साधु साध्विति चाम्बरे 10670273 सुरसिद्धमुनीन्द्राणामासीत्कुसुमवर्षिणाम् 10670281 एवं निहत्य द्विविदं जगद्व्यतिकरावहम् 10670283 संस्तूयमानो भगवान्जनैः स्वपुरमाविशत् 10680010 श्रीशुक उवाच 10680011 दुर्योधनसुतां राजन्लक्ष्मणां समितिंजयः 10680013 स्वयंवरस्थामहरत्साम्बो जाम्बवतीसुतः 10680021 कौरवाः कुपिता ऊचुर्दुर्विनीतोऽयमर्भकः 10680023 कदर्थीकृत्य नः कन्यामकामामहरद्बलात् 10680031 बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः 10680033 येऽस्मत्प्रसादोपचितां दत्तां नो भुञ्जते महीम् 10680041 निगृहीतं सुतं श्रुत्वा यद्येष्यन्तीह वृष्णयः 10680043 भग्नदर्पाः शमं यान्ति प्राणा इव सुसंयताः 10680051 इति कर्णः शलो भूरिर्यज्ञकेतुः सुयोधनः 10680053 साम्बमारेभिरे योद्धुं कुरुवृद्धानुमोदिताः 10680061 दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान्महारथः 10680063 प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः 10680071 तं ते जिघृक्षवः क्रुद्धास्तिष्ठ तिष्ठेति भाषिणः 10680073 आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन् 10680081 सोऽपविद्धः कुरुश्रेष्ठ कुरुभिर्यदुनन्दनः 10680083 नामृष्यत्तदचिन्त्यार्भः सिंह क्षुद्रमृगैरिव 10680091 विस्फूर्ज्य रुचिरं चापं सर्वान्विव्याध सायकैः 10680093 कर्णादीन्षड्रथान्वीरस्तावद्भिर्युगपत्पृथक् 10680101 चतुर्भिश्चतुरो वाहानेकैकेन च सारथीन् 10680103 रथिनश्च महेष्वासांस्तस्य तत्तेऽभ्यपूजयन् 10680111 तं तु ते विरथं चक्रुश्चत्वारश्चतुरो हयान् 10680113 एकस्तु सारथिं जघ्ने चिच्छेदण्यः शरासनम् 10680121 तं बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवो युधि 10680123 कुमारं स्वस्य कन्यां च स्वपुरं जयिनोऽविशन् 10680131 तच्छ्रुत्वा नारदोक्तेन राजन्सञ्जातमन्यवः 10680133 कुरून्प्रत्युद्यमं चक्रुरुग्रसेनप्रचोदिताः 10680141 सान्त्वयित्वा तु तान्रामः सन्नद्धान्वृष्णिपुङ्गवान् 10680143 नैच्छत्कुरूणां वृष्णीनां कलिं कलिमलापहः 10680151 जगाम हास्तिनपुरं रथेनादित्यवर्चसा 10680153 ब्राह्मणैः कुलवृद्धैश्च वृतश्चन्द्र इव ग्रहैः 10680161 गत्वा गजाह्वयं रामो बाह्योपवनमास्थितः 10680163 उद्धवं प्रेषयामास धृतराष्ट्रं बुभुत्सया 10680171 सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम् 10680173 दुर्योधनं च विधिवद्राममागतं अब्रवीत् 10680181 तेऽतिप्रीतास्तमाकर्ण्य प्राप्तं रामं सुहृत्तमम् 10680183 तमर्चयित्वाभिययुः सर्वे मङ्गलपाणयः 10680191 तं सङ्गम्य यथान्यायं गामर्घ्यं च न्यवेदयन् 10680193 तेषां ये तत्प्रभावज्ञाः प्रणेमुः शिरसा बलम् 10680201 बन्धून्कुशलिनः श्रुत्वा पृष्ट्वा शिवमनामयम् 10680203 परस्परमथो रामो बभाषेऽविक्लवं वचः 10680211 उग्रसेनः क्षितेशेशो यद्व आज्ञापयत्प्रभुः 10680213 तदव्यग्रधियः श्रुत्वा कुरुध्वमविलम्बितम् 10680221 यद्यूयं बहवस्त्वेकं जित्वाधर्मेण धार्मिकम् 10680223 अबध्नीताथ तन्मृष्ये बन्धूनामैक्यकाम्यया 10680231 वीर्यशौर्यबलोन्नद्धमात्मशक्तिसमं वचः 10680233 कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः 10680241 अहो महच्चित्रमिदं कालगत्या दुरत्यया 10680243 आरुरुक्षत्युपानद्वै शिरो मुकुटसेवितम् 10680251 एते यौनेन सम्बद्धाः सहशय्यासनाशनाः 10680253 वृष्णयस्तुल्यतां नीता अस्मद्दत्तनृपासनाः 10680261 चामरव्यजने शङ्खमातपत्रं च पाण्डुरम् 10680263 किरीटमासनं शय्यां भुञ्जतेऽस्मदुपेक्षया 10680271 अलं यदूनां नरदेवलाञ्छनैर्दातुः प्रतीपैः फणिनामिवामृतम् 10680273 येऽस्मत्प्रसादोपचिता हि यादवा आज्ञापयन्त्यद्य गतत्रपा बत 10680281 कथमिन्द्रोऽपि कुरुभिर्भीष्मद्रोणार्जुनादिभिः 10680283 अदत्तमवरुन्धीत सिंहग्रस्तमिवोरणः 10680290 श्रीबादरायणिरुवाच 10680291 जन्मबन्धुश्रीयोन्नद्ध मदास्ते भरतर्षभ 10680293 आश्राव्य रामं दुर्वाच्यमसभ्याः पुरमाविशन् 10680301 दृष्ट्वा कुरूनां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः 10680303 अवोचत्कोपसंरब्धो दुष्प्रेक्ष्यः प्रहसन्मुहुः 10680311 नूनं नानामदोन्नद्धाः शान्तिं नेच्छन्त्यसाधवः 10680313 तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा 10680321 अहो यदून्सुसंरब्धान्कृष्णं च कुपितं शनैः 10680323 सान्त्वयित्वाहमेतेषां शममिच्छन्निहागतः 10680331 त इमे मन्दमतयः कलहाभिरताः खलाः 10680333 तं मामवज्ञाय मुहुर्दुर्भाषान्मानिनोऽब्रुवन् 10680341 नोग्रसेनः किल विभुर्भोजवृष्ण्यन्धकेश्वरः 10680343 शक्रादयो लोकपाला यस्यादेशानुवर्तिनः 10680351 सुधर्माक्रम्यते येन पारिजातोऽमराङ्घ्रिपः 10680353 आनीय भुज्यते सोऽसौ न किलाध्यासनार्हणः 10680361 यस्य पादयुगं साक्षाच्छ्रीरुपास्तेऽखिलेश्वरी 10680363 स नार्हति किल श्रीशो नरदेवपरिच्छदान् 10680371 यस्याङ्घ्रिपङ्कजरजोऽखिललोकपालैर् 10680372 मौल्युत्तमैर्धृतमुपासिततीर्थतीर्थम् 10680373 ब्रह्मा भवोऽहमपि यस्य कलाः कलायाः 10680374 श्रीश्चोद्वहेम चिरमस्य नृपासनं क्व 10680381 भुञ्जते कुरुभिर्दत्तं भूखण्डं वृष्णयः किल 10680383 उपानहः किल वयं स्वयं तु कुरवः शिरः 10680391 अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम् 10680393 असम्बद्धा giR^io रुक्षाः कः सहेतानुशासीता 10680401 अद्य निष्कौरवं पृथ्वीं करिष्यामीत्यमर्षितः 10680403 गृहीत्वा हलमुत्तस्थौ दहन्निव जगत्त्रयम् 10680411 लाङ्गलाग्रेण नगरमुद्विदार्य गजाह्वयम् 10680413 विचकर्ष स गङ्गायां प्रहरिष्यन्नमर्षितः 10680421 जलयानमिवाघूर्णं गङ्गायां नगरं पतत् 10680423 आकृष्यमाणमालोक्य कौरवाः जातसम्भ्रमाः 10680431 तमेव शरणं जग्मुः सकुटुम्बा जिजीविषवः 10680433 सलक्ष्मणं पुरस्कृत्य साम्बं प्राञ्जलयः प्रभुम् 10680441 राम रामाखिलाधार प्रभावं न विदाम ते 10680443 मूढानां नः कुबुद्धीनां क्षन्तुमर्हस्यतिक्रमम् 10680451 स्थित्युत्पत्त्यप्ययानां त्वमेको हेतुर्निराश्रयः 10680453 लोकान्क्रीडनकानीश क्रीडतस्ते वदन्ति हि 10680461 त्वमेव मूर्ध्नीदमनन्त लीलया भूमण्डलं बिभर्षि सहस्रमूर्धन् 10680463 अन्ते च यः स्वात्मनिरुद्धविश्वः शेषेऽद्वितीयः परिशिष्यमाणः 10680471 कोपस्तेऽखिलशिक्षार्थं न द्वेषान्न च मत्सरात् 10680473 बिभ्रतो भगवन्सत्त्वं स्थितिपालनतत्परः 10680481 नमस्ते सर्वभूतात्मन्सर्वशक्तिधराव्यय 10680483 विश्वकर्मन्नमस्तेऽस्तु त्वां वयं शरणं गताः 10680490 श्रीशुक उवाच 10680491 एवं प्रपन्नैः संविग्नैर्वेपमानायनैर्बलः 10680493 प्रसादितः सुप्रसन्नो मा भैष्टेत्यभयं ददौ 10680501 दुर्योधनः पारिबर्हं कुञ्जरान्षष्टिहायनान् 10680503 ददौ च द्वादशशतान्ययुतानि तुरङ्गमान् 10680511 रथानां षट्सहस्राणि रौक्माणां सूर्यवर्चसाम् 10680513 दासीनां निष्ककण्ठीनां सहस्रं दुहितृवत्सलः 10680521 प्रतिगृह्य तु तत्सर्वं भगवान्सात्वतर्षभः 10680523 ससुतः सस्नुषः प्रायात्सुहृद्भिरभिनन्दितः 10680531 ततः प्रविष्टः स्वपुरं हलायुधः 10680532 समेत्य बन्धूननुरक्तचेतसः 10680533 शशंस सर्वं यदुपुङ्गवानां 10680534 मध्ये सभायां कुरुषु स्वचेष्टितम् 10680541 अद्यापि च पुरं ह्येतत्सूचयद्रामविक्रमम् 10680543 समुन्नतं दक्षिणतो गङ्गायामनुदृश्यते 10690010 श्रीशुक उवाच 10690011 नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् 10690013 कृष्णेनैकेन बह्वीनां तद्दिदृक्षुः स्म नारदः 10690021 चित्रं बतैतदेकेन वपुषा युगपत्पृथक् 10690023 गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत् 10690031 इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमत् 10690033 पुष्पितोपवनाराम द्विजालिकुलनादिताम् 10690041 उत्फुल्लेन्दीवराम्भोज कह्लारकुमुदोत्पलैः 10690043 छुरितेषु सरःसूच्चैः कूजितां हंससारसैः 10690051 प्रासादलक्षैर्नवभिर्जुष्टां स्फाटिकराजतैः 10690053 महामरकतप्रख्यैः स्वर्णरत्नपरिच्छदैः 10690061 विभक्तरथ्यापथचत्वरापणैः शालासभाभी रुचिरां सुरालयैः 10690063 संसिक्तमार्गाङ्गनवीथिदेहलीं पतत्पताकध्वजवारितातपाम् 10690071 तस्यामन्तःपुरं श्रीमदर्चितं सर्वधिष्ण्यपैः 10690073 हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् 10690081 तत्र षोडशभिः सद्म सहस्रैः समलङ्कृतम् 10690083 विवेशैकतोमं शौरेः पत्नीनां भवनं महत् 10690091 विष्टब्धं विद्रुमस्तम्भैर्वैदूर्यफलकोत्तमैः 10690093 इन्द्रनीलमयैः कुड्यैर्जगत्या चाहतत्विषा 10690101 वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः 10690103 दान्तैरासनपर्यङ्कैर्मण्युत्तमपरिष्कृतैः 10690111 दासीभिर्निष्ककण्ठीभिः सुवासोभिरलङ्कृतम् 10690113 पुम्भिः सकञ्चुकोष्णीष सुवस्त्रमणिकुण्डलैः 10690121 रत्नप्रदीपनिकरद्युतिभिर्निरस्त ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग 10690123 नृत्यन्ति यत्र विहितागुरुधूपमक्षैर्निर्यान्तमीक्ष्य घनबुद्धय उन्नदन्तः 10690131 तस्मिन्समानगुणरूपवयःसुवेष 10690132 दासीसहस्रयुतयानुसवं गृहिण्या 10690133 विप्रो ददर्श चमरव्यजनेन रुक्म 10690134 दण्डेन सात्वतपतिं परिवीजयन्त्या 10690141 तं सन्निरीक्ष्य भगवान्सहसोत्थितश्री 10690142 पर्यङ्कतः सकलधर्मभृतां वरिष्ठः 10690143 आनम्य पादयुगलं शिरसा किरीट 10690144 जुष्टेन साञ्जलिरवीविशदासने स्वे 10690151 तस्यावनिज्य चरणौ तदपः स्वमूर्ध्ना 10690152 बिभ्रज्जगद्गुरुतमोऽपि सतां पतिर्हि 10690153 ब्रह्मण्यदेव इति यद्गुणनाम युक्तं 10690154 तस्यैव यच्चरणशौचमशेषतीर्थम् 10690161 सम्पूज्य देवऋषिवर्यमृषिः पुराणो 10690162 नारायणो नरसखो विधिनोदितेन 10690163 वाण्याभिभाष्य मितयामृतमिष्टया तं 10690164 प्राह प्रभो भगवते करवाम हे किम् 10690170 श्रीनारद उवाच 10690171 नैवाद्भुतं त्वयि विभोऽखिललोकनाथे 10690172 मैत्री जनेषु सकलेषु दमः खलानाम् 10690173 निःश्रेयसाय हि जगत्स्थितिरक्षणाभ्यां 10690174 स्वैरावतार उरुगाय विदाम सुष्ठु 10690181 दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं 10690182 ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः 10690183 संसारकूपपतितोत्तरणावलम्बं 10690184 ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात् 10690191 ततोऽन्यदाविशद्गेहं कृष्णपत्न्याः स नारदः 10690193 योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया 10690201 दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च 10690203 पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः 10690211 पृष्टश्चाविदुषेवासौ कदायातो भवानिति 10690213 क्रियते किं नु पूर्णानामपूर्णैरस्मदादिभिः 10690221 अथापि ब्रूहि नो ब्रह्मञ्जन्मैतच्छोभनं कुरु 10690223 स तु विस्मित उत्थाय तूष्णीमन्यदगाद्गृहम् 10690231 तत्राप्यचष्ट गोविन्दं लालयन्तं सुतान्शिशून् 10690233 ततोऽन्यस्मिन्गृहेऽपश्यन्मज्जनाय कृतोद्यमम् 10690241 जुह्वन्तं च वितानाग्नीन्यजन्तं पञ्चभिर्मखैः 10690243 भोजयन्तं द्विजान्क्वापि भुञ्जानमवशेषितम् 10690251 क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम् 10690253 एकत्र चासिचर्माभ्यां चरन्तमसिवर्त्मसु 10690261 अश्वैर्गजै रथैः क्वापि विचरन्तं गदाग्रजम् 10690263 क्वचिच्छयानं पर्यङ्के स्तूयमानं च वन्दिभिः 10690271 मन्त्रयन्तं च कस्मिंश्चिन्मन्त्रिभिश्चोद्धवादिभिः 10690273 जलक्रीडारतं क्वापि वारमुख्याबलावृतम् 10690281 कुत्रचिद्द्विजमुख्येभ्यो ददतं गाः स्वलङ्कृताः 10690283 इतिहासपुराणानि शृण्वन्तं मङ्गलानि च 10690291 हसन्तं हासकथया कदाचित्प्रियया गृहे 10690293 क्वापि धर्मं सेवमानमर्थकामौ च कुत्रचित् 10690301 ध्यायन्तमेकमासीनं पुरुषं प्रकृतेः परम् 10690303 शुश्रूषन्तं गुरून्क्वापि कामैर्भोगैः सपर्यया 10690311 कुर्वन्तं विग्रहं कैश्चित्सन्धिं चान्यत्र केशवम् 10690313 कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् 10690321 पुत्राणां दुहितॄणां च काले विध्युपयापनम् 10690323 दारैर्वरैस्तत्सदृशैः कल्पयन्तं विभूतिभिः 10690331 प्रस्थापनोपनयनैरपत्यानां महोत्सवान् 10690333 वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे 10690341 यजन्तं सकलान्देवान्क्वापि क्रतुभिरूर्जितैः 10690343 पूर्तयन्तं क्वचिद्धर्मं कूर्पाराममठादिभिः 10690351 चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम् 10690353 घ्नन्तं तत्र पशून्मेध्यान्परीतं यदुपुङ्गवैः 10690361 अव्यक्तलिन्गं प्रकृतिष्वन्तःपुरगृहादिषु 10690363 क्वचिच्चरन्तं योगेशं तत्तद्भावबुभुत्सया 10690371 अथोवाच हृषीकेशं नारदः प्रहसन्निव 10690373 योगमायोदयं वीक्ष्य मानुषीमीयुषो गतिम् 10690381 विदाम योगमायास्ते दुर्दर्शा अपि मायिनाम् 10690383 योगेश्वरात्मन्निर्भाता भवत्पादनिषेवया 10690391 अनुजानीहि मां देव लोकांस्ते यशसाप्लुतान् 10690393 पर्यटामि तवोद्गायन्लीला भुवनपावनीः 10690400 श्रीभगवानुवाच 10690401 ब्रह्मन्धन्नस्य वक्ताहं कर्ता तदनुमोदिता 10690403 तच्छिक्षयन्लोकमिममास्थितः पुत्र मा खिदः 10690410 श्रीशुक उवाच 10690411 इत्याचरन्तं सद्धर्मान्पावनान्गृहमेधिनाम् 10690413 तमेव सर्वगेहेषु सन्तमेकं ददर्श ह 10690421 कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् 10690423 मुहुर्दृष्ट्वा ऋषिरभूद्विस्मितो जातकौतुकः 10690431 इत्यर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना 10690433 सम्यक्सभाजितः प्रीतस्तमेवानुस्मरन्ययौ 10690441 एवं मनुष्यपदवीमनुवर्तमानो नारायणोऽखिलभवाय गृहीतशक्तिः 10690443 रेमेऽङ्ग षोडशसहस्रवराङ्गनानां सव्रीडसौहृदनिरीक्षणहासजुष्टः 10690451 यानीह विश्वविलयोद्भववृत्तिहेतुः 10690452 कर्माण्यनन्यविषयाणि हरीश्चकार 10690453 यस्त्वङ्ग गायति शृणोत्यनुमोदते वा 10690454 भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे 10700010 श्रीशुक उवाच 10700011 अथोषस्युपवृत्तायां कुक्कुटान्कूजतोऽशपन् 10700013 गृहीतकण्ठ्यः पतिभिर्माधव्यो विरहातुराः 10700021 वयांस्यरोरुवन्कृष्णं बोधयन्तीव वन्दिनः 10700023 गायत्स्वलिष्वनिद्राणि मन्दारवनवायुभिः 10700031 मुहूर्तं तं तु वैदर्भी नामृष्यदतिशोभनम् 10700033 परिरम्भणविश्लेषात्प्रियबाह्वन्तरं गता 10700041 ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः 10700043 दध्यौ प्रसन्नकरण आत्मानं तमसः परम् 10700051 एकं स्वयंज्योतिरनन्यमव्ययं स्वसंस्थया नित्यनिरस्तकल्मषम् 10700053 ब्रह्माख्यमस्योद्भवनाशहेतुभिः स्वशक्तिभिर्लक्षितभावनिर्वृतिम् 10700061 अथाप्लुतोऽम्भस्यमले यथाविधि 10700062 क्रियाकलापं परिधाय वाससी 10700063 चकार सन्ध्योपगमादि सत्तमो 10700064 हुतानलो ब्रह्म जजाप वाग्यतः 10700071 उपस्थायार्कमुद्यन्तं तर्पयित्वात्मनः कलाः 10700073 देवानृषीन्पितॄन्वृद्धान्विप्रानभ्यर्च्य चात्मवान् 10700081 धेनूनां रुक्मशृङ्गीनां साध्वीनां मौक्तिकस्रजाम् 10700083 पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् 10700091 ददौ रूप्यखुराग्राणां क्षौमाजिनतिलैः सह 10700093 अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने 10700101 गोविप्रदेवतावृद्ध गुरून्भूतानि सर्वशः 10700103 नमस्कृत्यात्मसम्भूतीर्मङ्गलानि समस्पृशत् 10700111 आत्मानं भूषयामास नरलोकविभूषणम् 10700113 वासोभिर्भूषणैः स्वीयैर्दिव्यस्रगनुलेपनैः 10700121 अवेक्ष्याज्यं तथादर्शं गोवृषद्विजदेवताः 10700123 कामांश्च सर्ववर्णानां पौरान्तःपुरचारिणाम् 10700125 प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत 10700131 संविभज्याग्रतो विप्रान्स्रक्ताम्बूलानुलेपनैः 10700133 सुहृदः प्रकृतीर्दारानुपायुङ्क्त ततः स्वयम् 10700141 तावत्सूत उपानीय स्यन्दनं परमाद्भुतम् 10700143 सुग्रीवाद्यैर्हयैर्युक्तं प्रणम्यावस्थितोऽग्रतः 10700151 गृहीत्वा पाणिना पाणी सारथेस्तमथारुहत् 10700153 सात्यक्युद्धवसंयुक्तः पूर्वाद्रिमिव भास्करः 10700161 ईक्षितोऽन्तःपुरस्त्रीणां सव्रीडप्रेमवीक्षितैः 10700163 कृच्छ्राद्विसृष्टो निरगाज्जातहासो हरन्मनः 10700171 सुधर्माख्यां सभां सर्वैर्वृष्णिभिः परिवारितः 10700173 प्राविशद्यन्निविष्टानां न सन्त्यङ्ग षडूर्मयः 10700181 तत्रोपविस्तः परमासने विभुर्बभौ स्वभासा ककुभोऽवभासयन् 10700183 वृतो नृसिंहैर्यदुभिर्यदूत्तमो यथोडुराजो दिवि तारकागणैः 10700191 तत्रोपमन्त्रिणो राजन्नानाहास्यरसैर्विभुम् 10700193 उपतस्थुर्नटाचार्या नर्तक्यस्ताण्डवैः पृथक् 10700201 मृदङ्गवीणामुरज वेणुतालदरस्वनैः 10700203 ननृतुर्जगुस्तुष्टुवुश्च सूतमागधवन्दिनः 10700211 तत्राहुर्ब्राह्मणाः केचिदासीना ब्रह्मवादिनः 10700213 पूर्वेषां पुण्ययशसां राज्ञां चाकथयन्कथाः 10700221 तत्रैकः पुरुषो राजन्नागतोऽपूर्वदर्शनः 10700223 विज्ञापितो भगवते प्रतीहारैः प्रवेशितः 10700231 स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः 10700233 राज्ञामावेदयद्दुःखं जरासन्धनिरोधजम् 10700241 ये च दिग्विजये तस्य सन्नतिं न ययुर्नृपाः 10700243 प्रसह्य रुद्धास्तेनासन्नयुते द्वे गिरिव्रजे 10700250 राजान ऊचुः 10700251 कृष्ण कृष्णाप्रमेयात्मन्प्रपन्नभयभञ्जन 10700253 वयं त्वां शरणं यामो भवभीताः पृथग्धियः 10700261 लोको विकर्मनिरतः कुशले प्रमत्तः 10700262 कर्मण्ययं त्वदुदिते भवदर्चने स्वे 10700263 यस्तावदस्य बलवानिह जीविताशां 10700264 सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै 10700271 लोके भवाञ्जगदिनः कलयावतीर्णः 10700272 सद्रक्षणाय खलनिग्रहणाय चान्यः 10700273 कश्चित्त्वदीयमतियाति निदेशमीश 10700274 किं वा जनः स्वकृतमृच्छति तन्न विद्मः 10700281 स्वप्नायितं नृपसुखं परतन्त्रमीश 10700282 शश्वद्भयेन मृतकेन धुरं वहामः 10700283 हित्वा तदात्मनि सुखं त्वदनीहलभ्यं 10700284 क्लिश्यामहेऽतिकृपणास्तव माययेह 10700291 तन्नो भवान्प्रणतशोकहराङ्घ्रियुग्मो 10700292 बद्धान्वियुङ्क्ष्व मगधाह्वयकर्मपाशात् 10700293 यो भूभुजोऽयुतमतङ्गजवीर्यमेको 10700294 बिभ्रद्रुरोध भवने मृगराडिवावीः 10700301 यो वै त्वया द्विनवकृत्व उदात्तचक्र 10700302 भग्नो मृधे खलु भवन्तमनन्तवीर्यम् 10700303 जित्वा नृलोकनिरतं सकृदूढदर्पो 10700304 युष्मत्प्रजा रुजति नोऽजित तद्विधेहि 10700310 दूत उवाच 10700311 इति मागधसंरुद्धा भवद्दर्शनकङ्क्षिणः 10700313 प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम् 10700320 श्रीशुक उवाच 10700321 राजदूते ब्रुवत्येवं देवर्षिः परमद्युतिः 10700323 बिभ्रत्पिङ्गजटाभारं प्रादुरासीद्यथा रविः 10700331 तं दृष्ट्वा भगवान्कृष्णः सर्वलोकेश्वरेश्वरः 10700333 ववन्द उत्थितः शीर्ष्णा ससभ्यः सानुगो मुदा 10700341 सभाजयित्वा विधिवत्कृतासनपरिग्रहम् 10700343 बभाषे सुनृतैर्वाक्यैः श्रद्धया तर्पयन्मुनिम् 10700351 अपि स्विदद्य लोकानां त्रयाणामकुतोभयम् 10700353 ननु भूयान्भगवतो लोकान्पर्यटतो गुणः 10700361 न हि तेऽविदितं किञ्चिल्लोकेष्वीश्वरकर्तृषु 10700363 अथ पृच्छामहे युष्मान्पाण्डवानां चिकीर्षितम् 10700370 श्रीनारद उवाच 10700371 दृष्टा माया ते बहुशो दुरत्यया माया विभो विश्वसृजश्च मायिनः 10700373 भूतेषु भूमंश्चरतः स्वशक्तिभिर्वह्नेरिव च्छन्नरुचो न मेऽद्भुतम् 10700381 तवेहितं कोऽर्हति साधु वेदितुं स्वमाययेदं सृजतो नियच्छतः 10700383 यद्विद्यमानात्मतयावभासते तस्मै नमस्ते स्वविलक्षणात्मने 10700391 जीवस्य यः संसरतो विमोक्षणं न जानतोऽनर्थवहाच्छरीरतः 10700393 लीलावतारैः स्वयशः प्रदीपकं प्राज्वालयत्त्वा तमहं प्रपद्ये 10700401 अथाप्याश्रावये ब्रह्म नरलोकविडम्बनम् 10700403 राज्ञः पैतृष्वस्रेयस्य भक्तस्य च चिकीर्षितम् 10700411 यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः 10700413 पारमेष्ठ्यकामो नृपतिस्तद्भवाननुमोदताम् 10700421 तस्मिन्देव क्रतुवरे भवन्तं वै सुरादयः 10700423 दिदृक्षवः समेष्यन्ति राजानश्च यशस्विनः 10700431 श्रवणात्कीर्तनाद्ध्यानात्पूयन्तेऽन्तेवसायिनः 10700433 तव ब्रह्ममयस्येश किमुतेक्षाभिमर्शिनः 10700441 यस्यामलं दिवि यशः प्रथितं रसायां 10700442 भूमौ च ते भुवनमङ्गल दिग्वितानम् 10700443 मन्दाकिनीति दिवि भोगवतीति चाधो 10700444 गङ्गेति चेह चरणाम्बु पुनाति विश्वम् 10700450 श्रीशुक उवाच 10700451 तत्र तेष्वात्मपक्षेष्व गृणत्सु विजिगीषया 10700453 वाचः पेशैः स्मयन्भृत्यमुद्धवं प्राह केशवः 10700460 श्रीभगवानुवाच 10700461 त्वं हि नः परमं चक्षुः सुहृन्मन्त्रार्थतत्त्ववित् 10700463 अथात्र ब्रूह्यनुष्ठेयं श्रद्दध्मः करवाम तत् 10700471 इत्युपामन्त्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत् 10700473 निदेशं शिरसाधाय उद्धवः प्रत्यभाषत 10710010 श्रीशुक उवाच 10710011 इत्युदीरितमाकर्ण्य देवऋषेरुद्धवोऽब्रवीत् 10710013 सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः 10710020 श्रीउद्धव उवाच 10710021 यदुक्तमृषिना देव साचिव्यं यक्ष्यतस्त्वया 10710023 कार्यं पैतृष्वस्रेयस्य रक्षा च शरणैषिणाम् 10710031 यष्टव्यम्राजसूयेन दिक्चक्रजयिना विभो 10710033 अतो जरासुतजय उभयार्थो मतो मम 10710041 अस्माकं च महानर्थो ह्येतेनैव भविष्यति 10710043 यशश्च तव गोविन्द राज्ञो बद्धान्विमुञ्चतः 10710051 स वै दुर्विषहो राजा नागायुतसमो बले 10710053 बलिनामपि चान्येषां भीमं समबलं विना 10710061 द्वैरथे स तु जेतव्यो मा शताक्षौहिणीयुतः 10710063 ब्राह्मण्योऽभ्यर्थितो विप्रैर्न प्रत्याख्याति कर्हिचित् 10710071 ब्रह्मवेषधरो गत्वा तं भिक्षेत वृकोदरः 10710073 हनिष्यति न सन्देहो द्वैरथे तव सन्निधौ 10710081 निमित्तं परमीशस्य विश्वसर्गनिरोधयोः 10710083 हिरण्यगर्भः शर्वश्च कालस्यारूपिणस्तव 10710091 गायन्ति ते विशदकर्म गृहेषु देव्यो 10710092 राज्ञां स्वशत्रुवधमात्मविमोक्षणं च 10710093 गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः 10710094 पित्रोश्च लब्धशरणा मुनयो वयं च 10710101 जरासन्धवधः कृष्ण भूर्यर्थायोपकल्पते 10710103 प्रायः पाकविपाकेन तव चाभिमतः क्रतुः 10710110 श्रीशुक उवाच 10710111 इत्युद्धववचो राजन्सर्वतोभद्रमच्युतम् 10710113 देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन् 10710121 अथादिशत्प्रयाणाय भगवान्देवकीसुतः 10710123 भृत्यान्दारुकजैत्रादीननुज्ञाप्य गुरून्विभुः 10710131 निर्गमय्यावरोधान्स्वान्ससुतान्सपरिच्छदान् 10710133 सङ्कर्षणमनुज्ञाप्य यदुराजं च शत्रुहन् 10710135 सूतोपनीतं स्वरथमारुहद्गरुडध्वजम् 10710141 ततो रथद्विपभटसादिनायकैः 10710142 करालया परिवृत आत्मसेनया 10710143 मृदङ्गभेर्यानकशङ्खगोमुखैः 10710144 प्रघोषघोषितककुभो निरक्रमत् 10710151 नृवाजिकाञ्चनशिबिकाभिरच्युतं सहात्मजाः पतिमनु सुव्रता ययुः 10710153 वराम्बराभरणविलेपनस्रजः सुसंवृता नृभिरसिचर्मपाणिभिः 10710161 नरोष्ट्रगोमहिषखराश्वतर्यनः 10710162 करेणुभिः परिजनवारयोषितः 10710163 स्वलङ्कृताः कटकुटिकम्बलाम्बराद्य् 10710164 उपस्करा ययुरधियुज्य सर्वतः 10710171 बलं बृहद्ध्वजपटछत्रचामरैर् 10710172 वरायुधाभरणकिरीटवर्मभिः 10710173 दिवांशुभिस्तुमुलरवं बभौ रवेर् 10710174 यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः 10710181 अथो मुनिर्यदुपतिना सभाजितः प्रणम्य तं हृदि विदधद्विहायसा 10710183 निशम्य तद्व्यवसितमाहृतार्हणो मुकुन्दसन्दरशननिर्वृतेन्द्रियः 10710191 राजदूतमुवाचेदं भगवान्प्रीणयन्गिरा 10710193 मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् 10710201 इत्युक्तः प्रस्थितो दूतो यथावदवदन्नृपान् 10710203 तेऽपि सन्दर्शनं शौरेः प्रत्यैक्षन्यन्मुमुक्षवः 10710211 आनर्तसौवीरमरूंस्तीर्त्वा विनशनं हरिः 10710213 गिरीन्नदीरतीयाय पुरग्रामव्रजाकरान् 10710221 ततो दृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् 10710223 पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् 10710231 तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृनाम् 10710233 अजातशत्रुर्निरगात्सोपध्यायः सुहृद्वृतः 10710241 गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा 10710243 अभ्ययात्स हृषीकेशं प्राणाः प्राणमिवादृतः 10710251 दृष्ट्वा विक्लिन्नहृदयः कृष्णं स्नेहेन पाण्डवः 10710253 चिराद्दृष्टं प्रियतमं सस्वजेऽथ पुनः पुनः 10710261 दोर्भ्यां परिष्वज्य रमामलालयं मुकुन्दगात्रं नृपतिर्हताशुभः 10710263 लेभे परां निर्वृतिमश्रुलोचनो हृष्यत्तनुर्विस्मृतलोकविभ्रमः 10710271 तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन्प्रेमजलाकुलेन्द्रियः 10710273 यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम् 10710281 अर्जुनेन परिष्वक्तो यमाभ्यामभिवादितः 10710283 ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः 10710285 मानिनो मानयामास कुरुसृञ्जयकैकयान् 10710291 सूतमागधगन्धर्वा वन्दिनश्चोपमन्त्रिणः 10710293 मृदङ्गशङ्खपटह वीणापणवगोमुखैः 10710295 ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः 10710301 एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिखामणिः 10710303 संस्तूयमानो भगवान्विवेशालङ्कृतं पुरम् 10710311 संसिक्तवर्त्म करिणां मदगन्धतोयैश् 10710312 चित्रध्वजैः कनकतोरणपूर्णकुम्भैः 10710313 मृष्टात्मभिर्नवदुकूलविभूषणस्रग् 10710314 गन्धैर्नृभिर्युवतिभिश्च विराजमानम् 10710321 उद्दीप्तदीपबलिभिः प्रतिसद्म जाल 10710322 निर्यातधूपरुचिरं विलसत्पताकम् 10710323 मूर्धन्यहेमकलशै रजतोरुशृङ्गैर् 10710324 जुष्टं ददर्श भवनैः कुरुराजधाम 10710331 प्राप्तं निशम्य नरलोचनपानपात्रम् 10710332 औत्सुक्यविश्लथितकेशदुकूलबन्धाः 10710333 सद्यो विसृज्य गृहकर्म पतींश्च तल्पे 10710334 द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे 10710341 तस्मिन्सुसङ्कुल इभाश्वरथद्विपद्भिः 10710342 कृष्णम्सभार्यमुपलभ्य गृहाधिरूढाः 10710343 नार्यो विकीर्य कुसुमैर्मनसोपगुह्य 10710344 सुस्वागतं विदधुरुत्स्मयवीक्षितेन 10710351 ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपत्नीस् 10710352 तारा यथोडुपसहाः किमकार्यमूभिः 10710353 यच्चक्षुषां पुरुषमौलिरुदारहास 10710354 लीलावलोककलयोत्सवमातनोति 10710361 तत्र तत्रोपसङ्गम्य पौरा मङ्गलपाणयः 10710363 चक्रुः सपर्यां कृष्णाय श्रेणीमुख्या हतैनसः 10710371 अन्तःपुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः 10710373 ससम्भ्रमैरभ्युपेतः प्राविशद्राजमन्दिरम् 10710381 पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम् 10710383 प्रीतात्मोत्थाय पर्यङ्कात्सस्नुषा परिषस्वजे 10710391 गोविन्दं गृहमानीय देवदेवेशमादृतः 10710393 पूजायां नाविदत्कृत्यं प्रमोदोपहतो नृपः 10710401 पितृस्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेऽभिवादनम् 10710403 स्वयं च कृष्णया राजन्भगिन्या चाभिवन्दितः 10710411 श्वशृवा सञ्चोदिता कृष्णा कृष्णपत्नीश्च सर्वशः 10710413 आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा 10710421 कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् 10710423 अन्याश्चाभ्यागता यास्तु वासःस्रङ्मण्डनादिभिः 10710431 सुखं निवासयामास धर्मराजो जनार्दनम् 10710433 ससैन्यं सानुगामत्यं सभार्यं च नवं नवम् 10710441 तर्पयित्वा खाण्डवेन वह्निं फाल्गुनसंयुतः 10710443 मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता 10710451 उवास कतिचिन्मासान्राज्ञः प्रियचिकीर्षया 10710453 विहरन्रथमारुह्य फाल्गुनेन भटैर्वृतः 10720010 श्रीशुक उवाच 10720011 एकदा तु सभामध्य आस्थितो मुनिभिर्वृतः 10720013 ब्राह्मणैः क्षत्रियैर्वैश्यैर्भ्रातृभिश्च युधिष्ठिरः 10720021 आचार्यैः कुलवृद्धैश्च ज्ञातिसम्बन्धिबान्धवैः 10720023 शृण्वतामेव चैतेषामाभाष्येदमुवाच ह 10720030 श्रीयुधिष्ठिर उवाच 10720031 क्रतुराजेन गोविन्द राजसूयेन पावनीः 10720033 यक्ष्ये विभूतीर्भवतस्तत्सम्पादय नः प्रभो 10720041 त्वत्पादुके अविरतं परि ये चरन्ति 10720042 ध्यायन्त्यभद्रनशने शुचयो गृणन्ति 10720043 विन्दन्ति ते कमलनाभ भवापवर्गम् 10720044 आशासते यदि त आशिष ईश नान्ये 10720051 तद्देवदेव भवतश्चरणारविन्द 10720052 सेवानुभावमिह पश्यतु लोक एषः 10720053 ये त्वां भजन्ति न भजन्त्युत वोभयेषां 10720054 निष्ठां प्रदर्शय विभो कुरुसृञ्जयानाम् 10720061 न ब्रह्मणः स्वपरभेदमतिस्तव स्यात् 10720062 सर्वात्मनः समदृशः स्वसुखानुभूतेः 10720063 संसेवतां सुरतरोरिव ते प्रसादः 10720064 सेवानुरूपमुदयो न विपर्ययोऽत्र 10720070 श्रीभगवानुवाच 10720071 सम्यग्व्यवसितं राजन्भवता शत्रुकर्शन 10720073 कल्याणी येन ते कीर्तिर्लोकाननुभविष्यति 10720081 ऋषीणां पितृदेवानां सुहृदामपि नः प्रभो 10720083 सर्वेषामपि भूतानामीप्सितः क्रतुराडयम् 10720091 विजित्य नृपतीन्सर्वान्कृत्वा च जगतीं वशे 10720093 सम्भृत्य सर्वसम्भारानाहरस्व महाक्रतुम् 10720101 एते ते भ्रातरो राजंल्लोकपालांशसम्भवाः 10720103 जितोऽस्म्यात्मवता तेऽहं दुर्जयो योऽकृतात्मभिः 10720111 न कश्चिन्मत्परं लोके तेजसा यशसा श्रिया 10720113 विभूतिभिर्वाभिभवेद्देवोऽपि किमु पार्थिवः 10720120 श्रीशुक उवाच 10720121 निशम्य भगवद्गीतं प्रीतः फुल्लमुखाम्बुजः 10720123 भ्रातॄन्दिग्विजयेऽयुङ्क्त विष्णुतेजोपबृंहितान् 10720131 सहदेवं दक्षिणस्यामादिशत्सह सृञ्जयैः 10720133 दिशि प्रतीच्यां नकुलमुदीच्यां सव्यसाचिनम् 10720135 प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः 10720141 ते विजित्य नृपान्वीरा आजह्रुर्दिग्भ्य ओजसा 10720143 अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते 10720151 श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरिः 10720153 आहोपायं तमेवाद्य उद्धवो यमुवाच ह 10720161 भीमसेनोऽर्जुनः कृष्णो ब्रह्मलिन्गधरास्त्रयः 10720163 जग्मुर्गिरिव्रजं तात बृहद्रथसुतो यतः 10720171 ते गत्वातिथ्यवेलायां गृहेषु गृहमेधिनम् 10720173 ब्रह्मण्यं समयाचेरन्राजन्या ब्रह्मलिङ्गिनः 10720181 राजन्विद्ध्यतिथीन्प्राप्तानर्थिनो दूरमागतान् 10720183 तन्नः प्रयच्छ भद्रं ते यद्वयं कामयामहे 10720191 किं दुर्मर्षं तितिक्षूणां किमकार्यमसाधुभिः 10720193 किं न देयं वदान्यानां कः परः समदर्शिनाम् 10720201 योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् 10720203 नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः 10720211 हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर्बलिः 10720213 व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः 10720220 श्रीशुक उवाच 10720221 स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्ज्याहतैरपि 10720223 राजन्यबन्धून्विज्ञाय दृष्टपूर्वानचिन्तयत् 10720231 राजन्यबन्धवो ह्येते ब्रह्मलिङ्गानि बिभ्रति 10720233 ददानि भिक्षितं तेभ्य आत्मानमपि दुस्त्यजम् 10720241 बलेर्नु श्रूयते कीर्तिर्वितता दिक्ष्वकल्मषा 10720243 ऐश्वर्याद्भ्रंशितस्यापि विप्रव्याजेन विष्णुना 10720251 श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे 10720253 जानन्नपि महीम्प्रादाद्वार्यमाणोऽपि दैत्यराट् 10720261 जीवता ब्राह्मणार्थाय को न्वर्थः क्षत्रबन्धुना 10720263 देहेन पतमानेन नेहता विपुलं यशः 10720271 इत्युदारमतिः प्राह कृष्णार्जुनवृकोदरान् 10720273 हे विप्रा व्रियतां कामो ददाम्यात्मशिरोऽपि वः 10720280 श्रीभगवानुवाच 10720281 युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे 10720283 युद्धार्थिनो वयं प्राप्ता राजन्या नान्यकाङ्क्षिणः 10720291 असौ वृकोदरः पार्थस्तस्य भ्रातार्जुनो ह्ययम् 10720293 अनयोर्मातुलेयं मां कृष्णं जानीहि ते रिपुम् 10720301 एवमावेदितो राजा जहासोच्चैः स्म मागधः 10720303 आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः 10720311 न त्वया भीरुणा योत्स्ये युधि विक्लवतेजसा 10720313 मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः 10720321 अयं तु वयसातुल्यो नातिसत्त्वो न मे समः 10720323 अर्जुनो न भवेद्योद्धा भीमस्तुल्यबलो मम 10720331 इत्युक्त्वा भीमसेनाय प्रादाय महतीं गदाम् 10720333 द्वितीयां स्वयमादाय निर्जगाम पुराद्बहिः 10720341 ततः समेखले वीरौ संयुक्तावितरेतरम् 10720343 जघ्नतुर्वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ 10720351 मण्डलानि विचित्राणि सव्यं दक्षिणमेव च 10720353 चरतोः शुशुभे युद्धं नटयोरिव रङ्गिणोः 10720361 ततश्चटचटाशब्दो वज्रनिष्पेससन्निभः 10720363 गदयोः क्षिप्तयो राजन्दन्तयोरिव दन्तिनोः 10720371 ते वै गदे भुजजवेन निपात्यमाने 10720372 अन्योन्यतोऽंसकटिपादकरोरुजत्रुम् 10720373 चूर्णीबभूवतुरुपेत्य यथार्कशाखे 10720374 संयुध्यतोर्द्विरदयोरिव दीप्तमन्व्योः 10720381 इत्थं तयोः प्रहतयोर्गदयोर्नृवीरौ 10720382 क्रुद्धौ स्वमुष्टिभिरयःस्परशैरपिष्टाम् 10720383 शब्दस्तयोः प्रहरतोरिभयोरिवासीन् 10720384 निर्घातवज्रपरुषस्तलताडनोत्थः 10720391 तयोरेवं प्रहरतोः समशिक्षाबलौजसोः 10720393 निर्विशेषमभूद्युद्धमक्षीणजवयोर्नृप 10720401 शत्रोर्जन्ममृती विद्वाञ्जीवितं च जराकृतम् 10720403 पार्थमाप्याययन्स्वेन तेजसाचिन्तयद्धरिः 10720411 सञ्चिन्त्यारीवधोपायं भीमस्यामोघदर्शनः 10720413 दर्शयामास विटपं पाटयन्निव संज्ञया 10720421 तद्विज्ञाय महासत्त्वो भीमः प्रहरतां वरः 10720423 गृहीत्वा पादयोः शत्रुं पातयामास भूतले 10720431 एकम्पादं पदाक्रम्य दोर्भ्यामन्यं प्रगृह्य सः 10720433 गुदतः पाटयामास शाखमिव महागजः 10720441 एकपादोरुवृषण कटिपृष्ठस्तनांसके 10720443 एकबाह्वक्षिभ्रूकर्णे शकले ददृशुः प्रजाः 10720451 हाहाकारो महानासीन्निहते मगधेश्वरे 10720453 पूजयामासतुर्भीमं परिरभ्य जयाच्यतौ 10720461 सहदेवं तत्तनयं भगवान्भूतभावनः 10720463 अभ्यषिञ्चदमेयात्मा मगधानां पतिं प्रभुः 10720465 मोचयामास राजन्यान्संरुद्धा मागधेन ये 10730010 श्रीशुक उवाच 10730011 अयुते द्वे शतान्यष्टौ निरुद्धा युधि निर्जिताः 10730013 ते निर्गता गिरिद्रोण्यां मलिना मलवाससः 10730021 क्षुत्क्षामाः शुष्कवदनाः संरोधपरिकर्शिताः 10730023 ददृशुस्ते घनश्यामं पीतकौशेयवाससम् 10730031 श्रीवत्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणम् 10730033 चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् 10730041 पद्महस्तं गदाशङ्ख रथाङ्गैरुपलक्षितम् 10730043 किरीटहारकटक कटिसूत्राङ्गदाञ्चितम् 10730051 भ्राजद्वरमणिग्रीवं निवीतं वनमालया 10730053 पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया 10730061 जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः 10730063 प्रणेमुर्हतपाप्मानो मूर्धभिः पादयोर्हरेः 10730071 कृष्णसन्दर्शनाह्लाद ध्वस्तसंरोधनक्लमाः 10730073 प्रशशंसुर्हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः 10730080 राजान ऊचुः 10730081 नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय 10730083 प्रपन्नान्पाहि नः कृष्ण निर्विण्णान्घोरसंसृतेः 10730091 नैनं नाथानुसूयामो मागधं मधुसूदन 10730093 अनुग्रहो यद्भवतो राज्ञां राज्यच्युतिर्विभो 10730101 राज्यैश्वर्यमदोन्नद्धो न श्रेयो विन्दते नृपः 10730103 त्वन्मायामोहितोऽनित्या मन्यते सम्पदोऽचलाः 10730111 मृगतृष्णां यथा बाला मन्यन्त उदकाशयम् 10730113 एवं वैकारिकीं मायामयुक्ता वस्तु चक्षते 10730121 वयं पुरा श्रीमदनष्टदृष्टयो जिगीषयास्या इतरेतरस्पृधः 10730123 घ्नन्तः प्रजाः स्वा अतिनिर्घृणाः प्रभो मृत्युं पुरस्त्वाविगणय्य दुर्मदाः 10730131 त एव कृष्णाद्य गभीररंहसा दुरन्तेवीर्येण विचालिताः श्रियः 10730133 कालेन तन्वा भवतोऽनुकम्पया विनष्टदर्पाश्चरणौ स्मराम ते 10730141 अथो न राज्यम्मृगतृष्णिरूपितं देहेन शश्वत्पतता रुजां भुवा 10730143 उपासितव्यं स्पृहयामहे विभो क्रियाफलं प्रेत्य च कर्णरोचनम् 10730151 तं नः समादिशोपायं येन ते चरणाब्जयोः 10730153 स्मृतिर्यथा न विरमेदपि संसरतामिह 10730161 कृष्णाय वासुदेवाय हरये परमात्मने 10730163 प्रणतक्लेशनाशाय गोविन्दाय नमो नमः 10730170 श्रीशुक उवाच 10730171 संस्तूयमानो भगवान्राजभिर्मुक्तबन्धनैः 10730173 तानाह करुणस्तात शरण्यः श्लक्ष्णया गिरा 10730180 श्रीभगवानुवाच 10730181 अद्य प्रभृति वो भूपा मय्यात्मन्यखिलेश्वरे 10730183 सुदृढा जायते भक्तिर्बाढमाशंसितं तथा 10730191 दिष्ट्या व्यवसितं भूपा भवन्त ऋतभाषिणः 10730193 श्रीयैश्वर्यमदोन्नाहं पश्य उन्मादकं नृणाम् 10730201 हैहयो नहुषो वेणो रावणो नरकोऽपरे 10730203 श्रीमदाद्भ्रंशिताः स्थानाद्देवदैत्यनरेश्वराः 10730211 भवन्त एतद्विज्ञाय देहाद्युत्पाद्यमन्तवत् 10730213 मां यजन्तोऽध्वरैर्युक्ताः प्रजा धर्मेण रक्ष्यथ 10730221 सन्तन्वन्तः प्रजातन्तून्सुखं दुःखं भवाभवौ 10730223 प्राप्तं प्राप्तं च सेवन्तो मच्चित्ता विचरिष्यथ 10730231 उदासीनाश्च देहादावात्मारामा धृतव्रताः 10730233 मय्यावेश्य मनः सम्यङ्मामन्ते ब्रह्म यास्यथ 10730240 श्रीशुक उवाच 10730241 इत्यादिश्य नृपान्कृष्णो भगवान्भुवनेश्वरः 10730243 तेषां न्ययुङ्क्त पुरुषान्स्त्रियो मज्जनकर्मणि 10730251 सपर्यां कारयामास सहदेवेन भारत 10730253 नरदेवोचितैर्वस्त्रैर्भूषणैः स्रग्विलेपनैः 10730261 भोजयित्वा वरान्नेन सुस्नातान्समलङ्कृतान् 10730263 भोगैश्च विविधैर्युक्तांस्ताम्बूलाद्यैर्नृपोचितैः 10730271 ते पूजिता मुकुन्देन राजानो मृष्टकुण्डलाः 10730273 विरेजुर्मोचिताः क्लेशात्प्रावृडन्ते यथा ग्रहाः 10730281 रथान्सदश्वानारोप्य मणिकाञ्चनभूषितान् 10730283 प्रीणय्य सुनृतैर्वाक्यैः स्वदेशान्प्रत्ययापयत् 10730291 त एवं मोचिताः कृच्छ्रात्कृष्णेन सुमहात्मना 10730293 ययुस्तमेव ध्यायन्तः कृतानि च जगत्पतेः 10730301 जगदुः प्रकृतिभ्यस्ते महापुरुषचेष्टितम् 10730303 यथान्वशासद्भगवांस्तथा चक्रुरतन्द्रिताः 10730311 जरासन्धं घातयित्वा भीमसेनेन केशवः 10730313 पार्थाभ्यां संयुतः प्रायात्सहदेवेन पूजितः 10730321 गत्वा ते खाण्डवप्रस्थं शङ्खान्दध्मुर्जितारयः 10730323 हर्षयन्तः स्वसुहृदो दुर्हृदां चासुखावहाः 10730331 तच्छ्रुत्वा प्रीतमनस इन्द्रप्रस्थनिवासिनः 10730333 मेनिरे मागधं शान्तं राजा चाप्तमनोरथः 10730341 अभिवन्द्याथ राजानं भीमार्जुनजनार्दनाः 10730343 सर्वमाश्रावयां चक्रुरात्मना यदनुष्ठितम् 10730351 निशम्य धर्मराजस्तत्केशवेनानुकम्पितम् 10730353 आनन्दाश्रुकलां मुञ्चन्प्रेम्णा नोवाच किञ्चन 10740010 श्रीशुक उवाच 10740011 एवं युधिष्ठिरो राजा जरासन्धवधं विभोः 10740013 कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत् 10740020 श्रीयुधिष्ठिर उवाच 10740021 ये स्युस्त्रैलोक्यगुरवः सर्वे लोका महेश्वराः 10740023 वहन्ति दुर्लभं लब्द्वा शिरसैवानुशासनम् 10740031 स भवानरविन्दाक्षो दीनानामीशमानिनाम् 10740033 धत्तेऽनुशासनं भूमंस्तदत्यन्तविडम्बनम् 10740041 न ह्येकस्याद्वितीयस्य ब्रह्मणः परमात्मनः 10740043 कर्मभिर्वर्धते तेजो ह्रसते च यथा रवेः 10740051 न वै तेऽजित भक्तानां ममाहमिति माधव 10740053 त्वं तवेति च नानाधीः पशूनामिव वैकृती 10740060 श्रीशुक उवाच 10740061 इत्युक्त्वा यज्ञिये काले वव्रे युक्तान्स ऋत्विजः 10740063 कृष्णानुमोदितः पार्थो ब्राह्मणान्ब्रह्मवादिनः 10740071 द्वैपायनो भरद्वाजः सुमन्तुर्गोतमोऽसितः 10740073 वसिष्ठश्च्यवनः कण्वो मैत्रेयः कवषस्त्रितः 10740081 विश्वामित्रो वामदेवः सुमतिर्जैमिनिः क्रतुः 10740083 पैलः पराशरो गर्गो वैशम्पायन एव च 10740091 अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः 10740093 वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रणः 10740101 उपहूतास्तथा चान्ये द्रोणभीष्मकृपादयः 10740103 धृतराष्ट्रः सहसुतो विदुरश्च महामतिः 10740111 ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञदिदृक्षवः 10740113 तत्रेयुः सर्वराजानो राज्ञां प्रकृतयो नृप 10740121 ततस्ते देवयजनं ब्राह्मणाः स्वर्णलाङ्गलैः 10740123 कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम् 10740131 हैमाः किलोपकरणा वरुणस्य यथा पुरा 10740133 इन्द्रादयो लोकपाला विरिञ्चिभवसंयुताः 10740141 सगणाः सिद्धगन्धर्वा विद्याधरमहोरगाः 10740143 मुनयो यक्षरक्षांसि खगकिन्नरचारणाः 10740151 राजानश्च समाहूता राजपत्न्यश्च सर्वशः 10740153 राजसूयं समीयुः स्म राज्ञः पाण्डुसुतस्य वै 10740155 मेनिरे कृष्णभक्तस्य सूपपन्नमविस्मिताः 10740161 अयाजयन्महाराजं याजका देववर्चसः 10740163 राजसूयेन विधिवत्प्रचेतसमिवामराः 10740171 सूत्येऽहन्यवनीपालो याजकान्सदसस्पतीन् 10740173 अपूजयन्महाभागान्यथावत्सुसमाहितः 10740181 सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभासदः 10740183 नाध्यगच्छन्ननैकान्त्यात्सहदेवस्तदाब्रवीत् 10740191 अर्हति ह्यच्युतः श्रैष्ठ्यं भगवान्सात्वतां पतिः 10740193 एष वै देवताः सर्वा देशकालधनादयः 10740201 यदात्मकमिदं विश्वं क्रतवश्च यदात्मकाः 10740203 अग्निराहुतयो मन्त्रा साङ्ख्यं योगश्च यत्परः 10740211 एक एवाद्वितीयोऽसावैतदात्म्यमिदं जगत् 10740213 आत्मनात्माश्रयः सभ्याः सृजत्यवति हन्त्यजः 10740221 विविधानीह कर्माणि जनयन्यदवेक्षया 10740223 ईहते यदयं सर्वः श्रेयो धर्मादिलक्षणम् 10740231 तस्मात्कृष्णाय महते दीयतां परमार्हणम् 10740233 एवं चेत्सर्वभूतानामात्मनश्चार्हणं भवेत् 10740241 सर्वभूतात्मभूताय कृष्णायानन्यदर्शिने 10740243 देयं शान्ताय पूर्णाय दत्तस्यानन्त्यमिच्छता 10740251 इत्युक्त्वा सहदेवोऽभूत्तूष्णीं कृष्णानुभाववित् 10740253 तच्छ्रुत्वा तुष्टुवुः सर्वे साधु साध्विति सत्तमाः 10740261 श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभासदाम् 10740263 समर्हयद्धृषीकेशं प्रीतः प्रणयविह्वलः 10740271 तत्पादाववनिज्यापः शिरसा लोकपावनीः 10740273 सभार्यः सानुजामात्यः सकुटुम्बो वहन्मुदा 10740281 वासोभिः पीतकौषेयैर्भूषणैश्च महाधनैः 10740283 अर्हयित्वाश्रुपूर्णाक्षो नाशकत्समवेक्षितुम् 10740291 इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः 10740293 नमो जयेति नेमुस्तं निपेतुः पुष्पवृष्टयः 10740301 इत्थं निशम्य दमघोषसुतः स्वपीठाद् 10740302 उत्थाय कृष्णगुणवर्णनजातमन्युः 10740303 उत्क्षिप्य बाहुमिदमाह सदस्यमर्षी 10740304 संश्रावयन्भगवते परुषाण्यभीतः 10740311 ईशो दुरत्ययः काल इति सत्यवती स्रुतिः 10740313 वृद्धानामपि यद्बुद्धिर्बालवाक्यैर्विभिद्यते 10740321 यूयं पात्रविदां श्रेष्ठा मा मन्ध्वं बालभाषीतम् 10740323 सदसस्पतयः सर्वे कृष्णो यत्सम्मतोऽर्हणे 10740331 तपोविद्याव्रतधरान्ज्ञानविध्वस्तकल्मषान् 10740333 परमऋषीन्ब्रह्मनिष्ठांल्लोकपालैश्च पूजितान् 10740341 सदस्पतीनतिक्रम्य गोपालः कुलपांसनः 10740343 यथा काकः पुरोडाशं सपर्यां कथमर्हति 10740351 वर्णाश्रमकुलापेतः सर्वधर्मबहिष्कृतः 10740353 स्वैरवर्ती गुणैर्हीनः सपर्यां कथमर्हति 10740361 ययातिनैषां हि कुलं शप्तं सद्भिर्बहिष्कृतम् 10740363 वृथापानरतं शश्वत्सपर्यां कथमर्हति 10740371 ब्रह्मर्षिसेवितान्देशान्हित्वैतेऽब्रह्मवर्चसम् 10740373 समुद्रं दुर्गमाश्रित्य बाधन्ते दस्यवः प्रजाः 10740381 एवमादीन्यभद्राणि बभाषे नष्टमङ्गलः 10740383 नोवाच किञ्चिद्भगवान्यथा सिंहः शिवारुतम् 10740391 भगवन्निन्दनं श्रुत्वा दुःसहं तत्सभासदः 10740393 कर्णौ पिधाय निर्जग्मुः शपन्तश्चेदिपं रुषा 10740401 निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य वा 10740403 ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः 10740411 ततः पाण्डुसुताः क्रुद्धा मत्स्यकैकयसृञ्जयाः 10740413 उदायुधाः समुत्तस्थुः शिशुपालजिघांसवः 10740421 ततश्चैद्यस्त्वसम्भ्रान्तो जगृहे खड्गचर्मणी 10740423 भर्त्सयन्कृष्णपक्षीयान्राज्ञः सदसि भारत 10740431 तावदुत्थाय भगवान्स्वान्निवार्य स्वयं रुषा 10740433 शिरः क्षुरान्तचक्रेण जहार पततो रिपोः 10740441 शब्दः कोलाहलोऽथासीच्छिशुपाले हते महान् 10740443 तस्यानुयायिनो भूपा दुद्रुवुर्जीवितैषिणः 10740451 चैद्यदेहोत्थितं ज्योतिर्वासुदेवमुपाविशत् 10740453 पश्यतां सर्वभूतानामुल्केव भुवि खाच्च्युता 10740461 जन्मत्रयानुगुणित वैरसंरब्धया धिया 10740463 ध्यायंस्तन्मयतां यातो भावो हि भवकारणम् 10740471 ऋत्विग्भ्यः ससदस्येभ्यो दक्षिनां विपुलामदात् 10740473 सर्वान्सम्पूज्य विधिवच्चक्रेऽवभृथमेकराट् 10740481 साधयित्वा क्रतुः राज्ञः कृष्णो योगेश्वरेश्वरः 10740483 उवास कतिचिन्मासान्सुहृद्भिरभियाचितः 10740491 ततोऽनुज्ञाप्य राजानमनिच्छन्तमपीश्वरः 10740493 ययौ सभार्यः सामात्यः स्वपुरं देवकीसुतः 10740501 वर्णितं तदुपाख्यानं मया ते बहुविस्तरम् 10740503 वैकुण्ठवासिनोर्जन्म विप्रशापात्पुनः पुनः 10740511 राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः 10740513 ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव 10740521 राज्ञा सभाजिताः सर्वे सुरमानवखेचराः 10740523 कृष्णं क्रतुं च शंसन्तः स्वधामानि ययुर्मुदा 10740531 दुर्योधनमृते पापं कलिं कुरुकुलामयम् 10740533 यो न सेहे श्रीयं स्फीतां दृष्ट्वा पाण्डुसुतस्य ताम् 10740541 य इदं कीर्तयेद्विष्णोः कर्म चैद्यवधादिकम् 10740543 राजमोक्षं वितानं च सर्वपापैः प्रमुच्यते 10750010 श्रीराजोवाच 10750011 अजातशत्रोस्तम्दृष्ट्वा राजसूयमहोदयम् 10750013 सर्वे मुमुदिरे ब्रह्मन्नृदेवा ये समागताः 10750021 दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः 10750023 इति श्रुतं नो भगवंस्तत्र कारणमुच्यताम् 10750030 श्रीबादरायणिरुवाच 10750031 पितामहस्य ते यज्ञे राजसूये महात्मनः 10750033 बान्धवाः परिचर्यायां तस्यासन्प्रेमबन्धनाः 10750041 भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः 10750043 सहदेवस्तु पूजायां नकुलो द्रव्यसाधने 10750051 गुरुशुश्रूषणे जिष्णुः कृष्णः पादावनेजने 10750053 परिवेषणे द्रुपदजा कर्णो दाने महामनाः 10750061 युयुधानो विकर्णश्च हार्दिक्यो विदुरादयः 10750063 बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः 10750071 निरूपिता महायज्ञे नानाकर्मसु ते तदा 10750073 प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षवः 10750081 ऋत्विक्सदस्यबहुवित्सु सुहृत्तमेषु 10750082 स्विष्टेषु सूनृतसमर्हणदक्षिणाभिः 10750083 चैद्ये च सात्वतपतेश्चरणं प्रविष्टे 10750084 चक्रुस्ततस्त्ववभृथस्नपनं द्युनद्याम् 10750091 मृदङ्गशङ्खपणव धुन्धुर्यानकगोमुखाः 10750093 वादित्राणि विचित्राणि नेदुरावभृथोत्सवे 10750101 नार्तक्यो ननृतुर्हृष्टा गायका यूथशो जगुः 10750103 वीणावेणुतलोन्नादस्तेषां स दिवमस्पृशत् 10750111 चित्रध्वजपताकाग्रैरिभेन्द्रस्यन्दनार्वभिः 10750113 स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुक्ममालिनः 10750121 यदुसृञ्जयकाम्बोज कुरुकेकयकोशलाः 10750123 कम्पयन्तो भुवं सैन्यैर्ययमानपुरःसराः 10750131 सदस्यर्त्विग्द्विजश्रेष्ठा ब्रह्मघोषेण भूयसा 10750133 देवर्षिपितृगन्धर्वास्तुष्टुवुः पुष्पवर्षिणः 10750141 स्वलङ्कृता नरा नार्यो गन्धस्रग्भूषणाम्बरैः 10750143 विलिम्पन्त्योऽभिसिञ्चन्त्यो विजह्रुर्विविधै रसैः 10750151 तैलगोरसगन्धोद हरिद्रासान्द्रकुङ्कुमैः 10750153 पुम्भिर्लिप्ताः प्रलिम्पन्त्यो विजह्रुर्वारयोषितः 10750161 गुप्ता नृभिर्निरगमन्नुपलब्धुमेतद् 10750162 देव्यो यथा दिवि विमानवरैर्नृदेव्यो 10750163 ता मातुलेयसखिभिः परिषिच्यमानाः 10750164 सव्रीडहासविकसद्वदना विरेजुः 10750171 ता देवरानुत सखीन्सिषिचुर्दृतीभिः 10750172 क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः 10750173 औत्सुक्यमुक्तकवराच्च्यवमानमाल्याः 10750174 क्षोभं दधुर्मलधियां रुचिरैर्विहारैः 10750181 स सम्राड्रथमारुढः सदश्वं रुक्ममालिनम् 10750183 व्यरोचत स्वपत्नीभिः क्रियाभिः क्रतुराडिव 10750191 पत्नीसम्याजावभृथ्यैश्चरित्वा ते तमृत्विजः 10750193 आचान्तं स्नापयां चक्रुर्गङ्गायां सह कृष्णया 10750201 देवदुन्दुभयो नेदुर्नरदुन्दुभिभिः समम् 10750203 मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः 10750211 सस्नुस्तत्र ततः सर्वे वर्णाश्रमयुता नराः 10750213 महापातक्यपि यतः सद्यो मुच्येत किल्बिषात् 10750221 अथ राजाहते क्षौमे परिधाय स्वलङ्कृतः 10750223 ऋत्विक्सदस्यविप्रादीनानर्चाभरणाम्बरैः 10750231 बन्धूञ्ज्ञातीन्नृपान्मित्र सुहृदोऽन्यांश्च सर्वशः 10750233 अभीक्ष्नं पूजयामास नारायणपरो नृपः 10750241 सर्वे जनाः सुररुचो मणिकुण्डलस्रग् 10750242 उष्णीषकञ्चुकदुकूलमहार्घ्यहाराः 10750243 नार्यश्च कुण्डलयुगालकवृन्दजुष्ट 10750244 वक्त्रश्रियः कनकमेखलया विरेजुः 10750251 अथर्त्विजो महाशीलाः सदस्या ब्रह्मवादिनः 10750253 ब्रह्मक्षत्रियविट्शुद्रा राजानो ये समागताः 10750261 देवर्षिपितृभूतानि लोकपालाः सहानुगाः 10750263 पूजितास्तमनुज्ञाप्य स्वधामानि ययुर्नृप 10750271 हरिदासस्य राजर्षे राजसूयमहोदयम् 10750273 नैवातृप्यन्प्रशंसन्तः पिबन्मर्त्योऽमृतं यथा 10750281 ततो युधिष्ठिरो राजा सुहृत्सम्बन्धिबान्धवान् 10750283 प्रेम्णा निवारयामास कृष्णं च त्यागकातरः 10750291 भगवानपि तत्राङ्ग न्यावात्सीत्तत्प्रियंकरः 10750293 प्रस्थाप्य यदुवीरांश्च साम्बादींश्च कुशस्थलीम् 10750301 इत्थं राजा धर्मसुतो मनोरथमहार्णवम् 10750303 सुदुस्तरं समुत्तीर्य कृष्णेनासीद्गतज्वरः 10750311 एकदान्तःपुरे तस्य वीक्ष्य दुर्योधनः श्रियम् 10750313 अतप्यद्राजसूयस्य महित्वं चाच्युतात्मनः 10750321 यस्मिंस्नरेन्द्रदितिजेन्द्रसुरेन्द्रलक्ष्मीर् 10750322 नाना विभान्ति किल विश्वसृजोपकॢप्ताः 10750323 ताभिः पतीन्द्रुपदराजसुतोपतस्थे 10750324 यस्यां विषक्तहृदयः कुरुराडतप्यत् 10750331 यस्मिन्तदा मधुपतेर्महिषीसहस्रं 10750332 श्रोणीभरेण शनकैः क्वणदङ्घ्रिशोभम् 10750333 मध्ये सुचारु कुचकुङ्कुमशोणहारं 10750334 श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यम् 10750341 सभायां मयकॢप्तायां क्वापि धर्मसुतोऽधिराट् 10750343 वृतोऽनुगैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा 10750351 आसीनः काञ्चने साक्षादासने मघवानिव 10750353 पारमेष्ठ्यश्रीया जुष्टः स्तूयमानश्च वन्दिभिः 10750361 तत्र दुर्योधनो मानी परीतो भ्रातृभिर्नृप 10750363 किरीटमाली न्यविशदसिहस्तः क्षिपन्रुषा 10750371 स्थलेऽभ्यगृह्णाद्वस्त्रान्तं जलं मत्वा स्थलेऽपतत् 10750373 जले च स्थलवद्भ्रान्त्या मयमायाविमोहितः 10750381 जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयो परे 10750383 निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिताः 10750391 स व्रीडितोऽवग्वदनो रुषा ज्वलन्निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् 10750393 हाहेति शब्दः सुमहानभूत्सतामजातशत्रुर्विमना इवाभवत् 10750395 बभूव तूष्णीं भगवान्भुवो भरं समुज्जिहीर्षुर्भ्रमति स्म यद्दृशा 10750401 एतत्तेऽभिहितं राजन्यत्पृष्टोऽहमिह त्वया 10750403 सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ 10760010 श्रीशुक उवाच 10760011 अथान्यदपि कृष्णस्य शृणु कर्माद्भुतं नृप 10760013 क्रीडानरशरीरस्य यथा सौभपतिर्हतः 10760021 शिशुपालसखः शाल्वो रुक्मिण्युद्वाह आगतः 10760023 यदुभिर्निर्जितः सङ्ख्ये जरासन्धादयस्तथा 10760031 शाल्वः प्रतिज्ञामकरोच्छृण्वतां सर्वभूभुजाम् 10760033 अयादवां क्ष्मां करिष्ये पौरुषं मम पश्यत 10760041 इति मूढः प्रतिज्ञाय देवं पशुपतिं प्रभुम् 10760043 आराधयामास नृपः पांशुमुष्टिं सकृद्ग्रसन् 10760051 संवत्सरान्ते भगवानाशुतोष उमापतिः 10760053 वरेण च्छन्दयामास शाल्वं शरणमागतम् 10760061 देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् 10760063 अभेद्यं कामगं वव्रे स यानं वृष्णिभीषणम् 10760071 तथेति गिरिशादिष्टो मयः परपुरंजयः 10760073 पुरं निर्माय शाल्वाय प्रादात्सौभमयस्मयम् 10760081 स लब्ध्वा कामगं यानं तमोधाम दुरासदम् 10760083 ययस्द्वारवतीं शाल्वो वैरं वृष्णिकृतं स्मरन् 10760091 निरुध्य सेनया शाल्वो महत्या भरतर्षभ 10760093 पुरीं बभञ्जोपवनानुद्यानानि च सर्वशः 10760101 सगोपुराणि द्वाराणि प्रासादाट्टालतोलिकाः 10760103 विहारान्स विमानाग्र्यान्निपेतुः शस्त्रवृष्टयः 10760111 शिलाद्रुमाश्चाशनयः सर्पा आसारशर्कराः 10760113 प्रचण्डश्चक्रवातोऽभूद्रजसाच्छादिता दिशः 10760121 इत्यर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् 10760123 नाभ्यपद्यत शं राजंस्त्रिपुरेण यथा मही 10760131 प्रद्युम्नो भगवान्वीक्ष्य बाध्यमाना निजाः प्रजाः 10760133 म भैष्टेत्यभ्यधाद्वीरो रथारूढो महायशाः 10760141 सात्यकिश्चारुदेष्णश्च साम्बोऽक्रूरः सहानुजः 10760143 हार्दिक्यो भानुविन्दश्च गदश्च शुकसारणौ 10760151 अपरे च महेष्वासा रथयूथपयूथपाः 10760153 निर्ययुर्दंशिता गुप्ता रथेभाश्वपदातिभिः 10760161 ततः प्रववृते युद्धं शाल्वानां यदुभिः सह 10760163 यथासुराणां विबुधैस्तुमुलं लोमहर्षणम् 10760171 ताश्च सौभपतेर्माया दिव्यास्त्रै रुक्मिणीसुतः 10760173 क्षणेन नाशयामास नैशं तम इवोष्णगुः 10760181 विव्याध पञ्चविंशत्या स्वर्णपुङ्खैरयोमुखैः 10760183 शाल्वस्य ध्वजिनीपालं शरैः सन्नतपर्वभिः 10760191 शतेनाताडयच्छाल्वमेकैकेनास्य सैनिकान् 10760193 दशभिर्दशभिर्नेतॄन्वाहनानि त्रिभिस्त्रिभिः 10760201 तदद्भुतं महत्कर्म प्रद्युम्नस्य महात्मनः 10760203 दृष्ट्वा तं पूजयामासुः सर्वे स्वपरसैनिकाः 10760211 बहुरूपैकरूपं तद्दृश्यते न च दृश्यते 10760213 मायामयं मयकृतं दुर्विभाव्यं परैरभूत् 10760221 क्वचिद्भूमौ क्वचिद्व्योम्नि गिरिमूर्ध्नि जले क्वचित् 10760223 अलातचक्रवद्भ्राम्यत्सौभं तद्दुरवस्थितम् 10760231 यत्र यत्रोपलक्ष्येत ससौभः सहसैनिकः 10760233 शाल्वस्ततस्ततोऽमुञ्चञ्छरान्सात्वतयूथपाः 10760241 शरैरग्न्यर्कसंस्पर्शैराशीविषदुरासदैः 10760243 पीड्यमानपुरानीकः शाल्वोऽमुह्यत्परेरितैः 10760251 शाल्वानीकपशस्त्रौघैर्वृष्णिवीरा भृशार्दिताः 10760253 न तत्यजू रणं स्वं स्वं लोकद्वयजिगीषवः 10760261 शाल्वामात्यो द्युमान्नाम प्रद्युम्नं प्रक्प्रपीडितः 10760263 आसाद्य गदया मौर्व्या व्याहत्य व्यनदद्बली 10760271 प्रद्युम्नं गदया सीर्ण वक्षःस्थलमरिंदमम् 10760273 अपोवाह रणात्सूतो धर्मविद्दारुकात्मजः 10760281 लब्धसम्ज्ञो मुहूर्तेन कार्ष्णिः सारथिमब्रवीत् 10760283 अहो असाध्विदं सूत यद्रणान्मेऽपसर्पणम् 10760291 न यदूनां कुले जातः श्रूयते रणविच्युतः 10760293 विना मत्क्लीबचित्तेन सूतेन प्राप्तकिल्बिषात् 10760301 किं नु वक्ष्येऽभिसङ्गम्य पितरौ रामकेशवौ 10760303 युद्धात्सम्यगपक्रान्तः पृष्टस्तत्रात्मनः क्षमम् 10760311 व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृजामयः 10760313 क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां मृधे 10760320 सारथिरुवाच 10760321 धर्मं विजानतायुष्मन्कृतमेतन्मया विभो 10760323 सूतः कृच्छ्रगतं रक्षेद्रथिनं सारथिं रथी 10760331 एतद्विदित्वा तु भवान्मयापोवाहितो रणात् 10760333 उपसृष्टः परेणेति मूर्च्छितो गदया हतः 10770010 श्रीशुक उवाच 10770011 स उपस्पृश्य सलिलं दंशितो धृतकार्मुकः 10770013 नय मां द्युमतः पार्श्वं वीरस्येत्याह सारथिम् 10770021 विधमन्तं स्वसैन्यानि द्युमन्तं रुक्मिणीसुतः 10770023 प्रतिहत्य प्रत्यविद्यान्नाराचैरष्टभिः स्मयन् 10770031 चतुर्भिश्चतुरो वाहान्सूतमेकेन चाहनत् 10770033 द्वाभ्यं धनुश्च केतुं च शरेणान्येन वै शिरः 10770041 गदसात्यकिसाम्बाद्या जघ्नुः सौभपतेर्बलम् 10770043 पेतुः समुद्रे सौभेयाः सर्वे सञ्छिन्नकन्धराः 10770051 एवं यदूनां शाल्वानां निघ्नतामितरेतरम् 10770053 युद्धं त्रिनवरात्रं तदभूत्तुमुलमुल्बणम् 10770061 इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्मसूनुना 10770063 राजसूयेऽथ निवृत्ते शिशुपाले च संस्थिते 10770071 कुरुवृद्धाननुज्ञाप्य मुनींश्च ससुतां पृथाम् 10770073 निमित्तान्यतिघोराणि पश्यन्द्वारवतीं ययौ 10770081 आह चाहमिहायात आर्यमिश्राभिसङ्गतः 10770083 राजन्याश्चैद्यपक्षीया नूनं हन्युः पुरीं मम 10770091 वीक्ष्य तत्कदनं स्वानां निरूप्य पुररक्षणम् 10770093 सौभं च शाल्वराजं च दारुकं प्राह केशवः 10770101 रथं प्रापय मे सूत शाल्वस्यान्तिकमाशु वै 10770103 सम्भ्रमस्ते न कर्तव्यो मायावी सौभराडयम् 10770111 इत्युक्तश्चोदयामास रथमास्थाय दारुकः 10770113 विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम् 10770121 शाल्वश्च कृष्णमालोक्य हतप्रायबलेश्वरः 10770123 प्राहरत्कृष्णसूतय शक्तिं भीमरवां मृधे 10770131 तामापतन्तीं नभसि महोल्कामिव रंहसा 10770133 भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत् 10770141 तं च षोडशभिर्विद्ध्वा बानैः सौभं च खे भ्रमत् 10770143 अविध्यच्छरसन्दोहैः खं सूर्य इव रश्मिभिः 10770151 शाल्वः शौरेस्तु दोः सव्यं सशार्ङ्गं शार्ङ्गधन्वनः 10770153 बिभेद न्यपतद्धस्ताच्छार्ङ्गमासीत्तदद्भुतम् 10770161 हाहाकारो महानासीद्भूतानां तत्र पश्यताम् 10770163 निनद्य सौभराडुच्चैरिदमाह जनार्दनम् 10770171 यत्त्वया मूढ नः सख्युर्भ्रातुर्भार्या हृतेक्षताम् 10770173 प्रमत्तः स सभामध्ये त्वया व्यापादितः सखा 10770181 तं त्वाद्य निशितैर्बाणैरपराजितमानिनम् 10770183 नयाम्यपुनरावृत्तिं यदि तिष्ठेर्ममाग्रतः 10770190 श्रीभगवानुवाच 10770191 वृथा त्वं कत्थसे मन्द न पश्यस्यन्तिकेऽन्तकम् 10770193 पौरुसं दर्शयन्ति स्म शूरा न बहुभाषिणः 10770201 इत्युक्त्वा भगवाञ्छाल्वं गदया भीमवेगया 10770203 तताड जत्रौ संरब्धः स चकम्पे वमन्नसृक् 10770211 गदायां सन्निवृत्तायां शाल्वस्त्वन्तरधीयत 10770213 ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् 10770215 देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन् 10770221 कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल 10770223 बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः 10770231 निशम्य विप्रियं कृष्णो मानुसीं प्रकृतिं गतः 10770233 विमनस्को घृणी स्नेहाद्बभाषे प्राकृतो यथा 10770241 कथं राममसम्भ्रान्तं जित्वाजेयं सुरासुरैः 10770243 शाल्वेनाल्पीयसा नीतः पिता मे बलवान्विधिः 10770251 इति ब्रुवाणे गोविन्दे सौभराट्प्रत्युपस्थितः 10770253 वसुदेवमिवानीय कृष्णं चेदमुवाच सः 10770261 एष ते जनिता तातो यदर्थमिह जीवसि 10770263 वधिष्ये वीक्षतस्तेऽमुमीशश्चेत्पाहि बालिश 10770271 एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः 10770273 उत्कृत्य शिर आदाय खस्थं सौभं समाविशत् 10770281 ततो मुहूर्तं प्रकृतावुपप्लुतः स्वबोध आस्ते स्वजनानुषङ्गतः 10770283 महानुभावस्तदबुध्यदासुरीं मायां स शाल्वप्रसृतां मयोदिताम् 10770291 न तत्र दूतं न पितुः कलेवरं प्रबुद्ध आजौ समपश्यदच्युतः 10770293 स्वाप्नं यथा चाम्बरचारिणं रिपुं सौभस्थमालोक्य निहन्तुमुद्यतः 10770301 एवं वदन्ति राजर्षे ऋषयः के च नान्विताः 10770303 यत्स्ववाचो विरुध्येत नूनं ते न स्मरन्त्युत 10770311 क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः 10770313 क्व चाखण्डितविज्ञान ज्ञानैश्वर्यस्त्वखण्डितः 10770321 यत्पादसेवोर्जितयात्मविद्यया हिन्वन्त्यनाद्यात्मविपर्ययग्रहम् 10770323 लभन्त आत्मीयमनन्तमैश्वरं कुतो नु मोहः परमस्य सद्गतेः 10770331 तं शस्त्रपूगैः प्रहरन्तमोजसा 10770332 शाल्वं शरैः शौरिरमोघविक्रमः 10770333 विद्ध्वाच्छिनद्वर्म धनुः शिरोमणिं 10770334 सौभं च शत्रोर्गदया रुरोज ह 10770341 तत्कृष्णहस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा 10770343 विसृज्य तद्भूतलमास्थितो गदामुद्यम्य शाल्वोऽच्युतमभ्यगाद्द्रुतम् 10770351 आधावतः सगदं तस्य बाहुं भल्लेन छित्त्वाथ रथाङ्गमद्भुतम् 10770353 वधाय शाल्वस्य लयार्कसन्निभं बिभ्रद्बभौ सार्क इवोदयाचलः 10770361 जहार तेनैव शिरः सकुण्डलं किरीटयुक्तं पुरुमायिनो हरिः 10770363 वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस्तदा नृणाम् 10770371 तस्मिन्निपतिते पापे सौभे च गदया हते 10770373 नेदुर्दुन्दुभयो राजन्दिवि देवगणेरिताः 10770375 सखीनामपचितिं कुर्वन्दन्तवक्रो रुषाभ्यगात् 10780010 श्रीशुक उवाच 10780011 शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः 10780013 परलोकगतानां च कुर्वन्पारोक्ष्यसौहृदम् 10780021 एकः पदातिः सङ्क्रुद्धो गदापाणिः प्रकम्पयन् 10780023 पद्भ्यामिमां महाराज महासत्त्वो व्यदृश्यत 10780031 तं तथायान्तमालोक्य गदामादाय सत्वरः 10780033 अवप्लुत्य रथात्कृष्णः सिन्धुं वेलेव प्रत्यधात् 10780041 गदामुद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः 10780043 दिष्ट्या दिष्ट्या भवानद्य मम दृष्टिपथं गतः 10780051 त्वं मातुलेयो नः कृष्ण मित्रध्रुङ्मां जिघांससि 10780053 अतस्त्वां गदया मन्द हनिष्ये वज्रकल्पया 10780061 तर्ह्यानृण्यमुपैम्यज्ञ मित्राणां मित्रवत्सलः 10780063 बन्धुरूपमरिं हत्वा व्याधिं देहचरं यथा 10780071 एवं रूक्षैस्तुदन्वाक्यैः कृष्णं तोत्रैरिव द्विपम् 10780073 गदयाताडयन्मूर्ध्नि सिंहवद्व्यनदच्च सः 10780081 गदयाभिहतोऽप्याजौ न चचाल यदूद्वहः 10780083 कृष्णोऽपि तमहन्गुर्व्या कौमोदक्या स्तनान्तरे 10780091 गदानिर्भिन्नहृदय उद्वमन्रुधिरं मुखात् 10780093 प्रसार्य केशबाह्वङ्घ्रीन्धरण्यां न्यपतद्व्यसुः 10780101 ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम् 10780103 पश्यतां सर्वभूतानां यथा चैद्यवधे नृप 10780111 विदूरथस्तु तद्भ्राता भ्रातृशोकपरिप्लुतः 10780113 आगच्छदसिचर्माभ्यामुच्छ्वसंस्तज्जिघांसया 10780121 तस्य चापततः कृष्णश्चक्रेण क्षुरनेमिना 10780123 शिरो जहार राजेन्द्र सकिरीटं सकुण्डलम् 10780131 एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् 10780133 हत्वा दुर्विषहानन्यैरीडितः सुरमानवैः 10780141 मुनिभिः सिद्धगन्धर्वैर्विद्याधरमहोरगैः 10780143 अप्सरोभिः पितृगणैर्यक्षैः किन्नरचारणैः 10780151 उपगीयमानविजयः कुसुमैरभिवर्षितः 10780153 वृतश्च वृष्णिप्रवरैर्विवेशालङ्कृतां पुरीम् 10780161 एवं योगेश्वरः कृष्णो भगवान्जगदीश्वरः 10780163 ईयते पशुदृष्टीनां निर्जितो जयतीति सः 10780171 श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः 10780173 तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल 10780181 स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान् 10780183 सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृतः 10780191 पृथूदकं बिन्दुसरस्त्रितकूपं सुदर्शनम् 10780193 विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीम् 10780201 यमुनामनु यान्येव गङ्गामनु च भारत 10780203 जगाम नैमिषं यत्र ऋषयः सत्रमासते 10780211 तमागतमभिप्रेत्य मुनयो दीर्घसत्रिणः 10780213 अभिनन्द्य यथान्यायं प्रणम्योत्थाय चार्चयन् 10780221 सोऽर्चितः सपरीवारः कृतासनपरिग्रहः 10780223 रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत 10780231 अप्रत्युत्थायिनं सूतमकृतप्रह्वणाञ्जलिम् 10780233 अध्यासीनं च तान्विप्रांश्चुकोपोद्वीक्ष्य माधवः 10780241 यस्मादसाविमान्विप्रानध्यास्ते प्रतिलोमजः 10780243 धर्मपालांस्तथैवास्मान्वधमर्हति दुर्मतिः 10780251 ऋषेर्भगवतो भूत्वा शिष्योऽधीत्य बहूनि च 10780253 सेतिहासपुराणानि धर्मशास्त्राणि सर्वशः 10780261 अदान्तस्याविनीतस्य वृथा पण्डितमानिनः 10780263 न गुणाय भवन्ति स्म नटस्येवाजितात्मनः 10780271 एतदर्थो हि लोकेऽस्मिन्नवतारो मया कृतः 10780273 वध्या मे धर्मध्वजिनस्ते हि पातकिनोऽधिकाः 10780281 एतावदुक्त्वा भगवान्निवृत्तोऽसद्वधादपि 10780283 भावित्वात्तं कुशाग्रेण करस्थेनाहनत्प्रभुः 10780291 हाहेतिवादिनः सर्वे मुनयः खिन्नमानसाः 10780293 ऊचुः सङ्कर्षणं देवमधर्मस्ते कृतः प्रभो 10780301 अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन 10780303 आयुश्चात्माक्लमं तावद्यावत्सत्रं समाप्यते 10780311 अजानतैवाचरितस्त्वया ब्रह्मवधो यथा 10780313 योगेश्वरस्य भवतो नाम्नायोऽपि नियामकः 10780321 यद्येतद्ब्रह्महत्यायाः पावनं लोकपावन 10780323 चरिष्यति भवांल्लोक सङ्ग्रहोऽनन्यचोदितः 10780330 श्रीभगवानुवाच 10780331 चरिष्ये वधनिर्वेशं लोकानुग्रहकाम्यया 10780333 नियमः प्रथमे कल्पे यावान्स तु विधीयताम् 10780341 दीर्घमायुर्बतैतस्य सत्त्वमिन्द्रियमेव च 10780343 आशासितं यत्तद्ब्रूते साधये योगमायया 10780350 ऋषय ऊचुः 10780351 अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च 10780353 यथा भवेद्वचः सत्यं तथा राम विधीयताम् 10780360 श्रीभगवानुवाच 10780361 आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् 10780363 तस्मादस्य भवेद्वक्ता आयुरिन्द्रियसत्त्ववान् 10780371 किं वः कामो मुनिश्रेष्ठा ब्रूताहं करवाण्यथ 10780373 अजानतस्त्वपचितिं यथा मे चिन्त्यतां बुधाः 10780380 ऋषय ऊचुः 10780381 इल्वलस्य सुतो घोरो बल्वलो नाम दानवः 10780383 स दूषयति नः सत्रमेत्य पर्वणि पर्वणि 10780391 तं पापं जहि दाशार्ह तन्नः शुश्रूषणं परम् 10780393 पूयशोणितविन्मूत्र सुरामांसाभिवर्षिणम् 10780401 ततश्च भारतं वर्षं परीत्य सुसमाहितः 10780403 चरित्वा द्वादशमासांस्तीर्थस्नायी विशुध्यसि 10790010 श्रीशुक उवाच 10790011 ततः पर्वण्युपावृत्ते प्रचण्डः पांशुवर्षणः 10790013 भीमो वायुरभूद्राजन्पूयगन्धस्तु सर्वशः 10790021 ततोऽमेध्यमयं वर्षं बल्वलेन विनिर्मितम् 10790023 अभवद्यज्ञशालायां सोऽन्वदृश्यत शूलधृक् 10790031 तं विलोक्य बृहत्कायं भिन्नाञ्जनचयोपमम् 10790033 तप्तताम्रशिखाश्मश्रुं दंष्ट्रोग्रभ्रुकुटीमुखम् 10790041 सस्मार मूषलं रामः परसैन्यविदारणम् 10790043 हलं च दैत्यदमनं ते तूर्णमुपतस्थतुः 10790051 तमाकृष्य हलाग्रेण बल्वलं गगनेचरम् 10790053 मूषलेनाहनत्क्रुद्धो मूर्ध्नि ब्रह्मद्रुहं बलः 10790061 सोऽपतद्भुवि निर्भिन्न ललाटोऽसृक्समुत्सृजन् 10790063 मुञ्चन्नार्तस्वरं शैलो यथा वज्रहतोऽरुणः 10790071 संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिषः 10790073 अभ्यषिञ्चन्महाभागा वृत्रघ्नं विबुधा यथा 10790081 वैजयन्तीं ददुर्मालां श्रीधामाम्लानपङ्कजां 10790083 रामाय वाससी दिव्ये दिव्यान्याभरणानि च 10790091 अथ तैरभ्यनुज्ञातः कौशिकीमेत्य ब्राह्मणैः 10790093 स्नात्वा सरोवरमगाद्यतः सरयूरास्रवत् 10790101 अनुस्रोतेन सरयूं प्रयागमुपगम्य सः 10790103 स्नात्वा सन्तर्प्य देवादीन्जगाम पुलहाश्रमम् 10790111 गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः 10790113 गयां गत्वा पितॄनिष्ट्वा गङ्गासागरसङ्गमे 10790121 उपस्पृश्य महेन्द्राद्रौ रामं दृष्ट्वाभिवाद्य च 10790123 सप्तगोदावरीं वेणां पम्पां भीमरथीं ततः 10790131 स्कन्दं दृष्ट्वा ययौ रामः श्रीशैलं गिरिशालयम् 10790133 द्रविडेषु महापुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः 10790141 कामकोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्वराम् 10790143 श्रीरन्गाख्यं महापुण्यं यत्र सन्निहितो हरिः 10790151 ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मथुरां तथा 10790153 सामुद्रं सेतुमगमत्महापातकनाशनम् 10790161 तत्रायुतमदाद्धेनूर्ब्राह्मणेभ्यो हलायुधः 10790163 कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् 10790171 तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च 10790173 योजितस्तेन चाशीर्भिरनुज्ञातो गतोऽर्णवम् 10790175 दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सः 10790181 ततः फाल्गुनमासाद्य पञ्चाप्सरसमुत्तमम् 10790183 विष्णुः सन्निहितो यत्र स्नात्वास्पर्शद्गवायुतम् 10790191 ततोऽभिव्रज्य भगवान्केरलांस्तु त्रिगर्तकान् 10790193 गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्जटेः 10790201 आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकमगाद्बलः 10790203 तापीं पयोष्णीं निर्विन्ध्यामुपस्पृश्याथ दण्डकम् 10790211 प्रविश्य रेवामगमद्यत्र माहिष्मती पुरी 10790213 मनुतीर्थमुपस्पृश्य प्रभासं पुनरागमत् 10790221 श्रुत्वा द्विजैः कथ्यमानं कुरुपाण्डवसंयुगे 10790223 सर्वराजन्यनिधनं भारं मेने हृतं भुवः 10790231 स भीमदुर्योधनयोर्गदाभ्यां युध्यतोर्मृधे 10790233 वारयिष्यन्विनशनं जगाम यदुनन्दनः 10790241 युधिष्ठिरस्तु तं दृष्ट्वा यमौ कृष्णार्जुनावपि 10790243 अभिवाद्याभवंस्तुष्णीं किं विवक्षुरिहागतः 10790251 गदापाणी उभौ दृष्ट्वा संरब्धौ विजयैषिणौ 10790253 मण्डलानि विचित्राणि चरन्ताविदमब्रवीत् 10790261 युवां तुल्यबलौ वीरौ हे राजन्हे वृकोदर 10790263 एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् 10790271 तस्मादेकतरस्येह युवयोः समवीर्ययोः 10790273 न लक्ष्यते जयोऽन्यो वा विरमत्वफलो रणः 10790281 न तद्वाक्यं जगृहतुर्बद्धवैरौ नृपार्थवत् 10790283 अनुस्मरन्तावन्योन्यं दुरुक्तं दुष्कृतानि च 10790291 दिष्टं तदनुमन्वानो रामो द्वारवतीं ययौ 10790293 उग्रसेनादिभिः प्रीतैर्ज्ञातिभिः समुपागतः 10790301 तं पुनर्नैमिषं प्राप्तमृषयोऽयाजयन्मुदा 10790303 क्रत्वङ्गं क्रतुभिः सर्वैर्निवृत्ताखिलविग्रहम् 10790311 तेभ्यो विशुद्धं विज्ञानं भगवान्व्यतरद्विभुः 10790313 येनैवात्मन्यदो विश्वमात्मानं विश्वगं विदुः 10790321 स्वपत्यावभृथस्नातो ज्ञातिबन्धुसुहृद्वृतः 10790323 रेजे स्वज्योत्स्नयेवेन्दुः सुवासाः सुष्ठ्वलङ्कृतः 10790331 ईदृग्विधान्यसङ्ख्यानि बलस्य बलशालिनः 10790333 अनन्तस्याप्रमेयस्य मायामर्त्यस्य सन्ति हि 10790341 योऽनुस्मरेत रामस्य कर्माण्यद्भुतकर्मणः 10790343 सायं प्रातरनन्तस्य विष्णोः स दयितो भवेत् 10800010 श्रीराजोवाच 10800011 भगवन्यानि चान्यानि मुकुन्दस्य महात्मनः 10800013 वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामि हे प्रभो 10800021 को नु श्रुत्वासकृद्ब्रह्मन्नुत्तमःश्लोकसत्कथाः 10800023 विरमेत विशेषज्ञो विषण्णः काममार्गणैः 10800031 सा वाग्यया तस्य गुणान्गृणीते करौ च तत्कर्मकरौ मनश्च 10800033 स्मरेद्वसन्तं स्थिरजङ्गमेषु शृणोति तत्पुण्यकथाः स कर्णः 10800041 शिरस्तु तस्योभयलिङ्गमानमेत्तदेव यत्पश्यति तद्धि चक्षुः 10800043 अङ्गानि विष्णोरथ तज्जनानां पादोदकं यानि भजन्ति नित्यम् 10800050 सूत उवाच 10800051 विष्णुरातेन सम्पृष्टो भगवान्बादरायणिः 10800053 वासुदेवे भगवति निमग्नहृदयोऽब्रवीत् 10800060 श्रीशुक उवाच 10800061 कृष्णस्यासीत्सखा कश्चिद्ब्राह्मणो ब्रह्मवित्तमः 10800063 विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः 10800071 यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी 10800073 तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा 10800081 पतिव्रता पतिं प्राह म्लायता वदनेन सा 10800083 दरिद्रं सीदमाना वै वेपमानाभिगम्य च 10800091 ननु ब्रह्मन्भगवतः सखा साक्षाच्छ्रियः पतिः 10800093 ब्रह्मण्यश्च शरण्यश्च भगवान्सात्वतर्षभः 10800101 तमुपैहि महाभाग साधूनां च परायणम् 10800103 दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने 10800111 आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वरः 10800113 स्मरतः पादकमलमात्मानमपि यच्छति 10800115 किं न्वर्थकामान्भजतो नात्यभीष्टान्जगद्गुरुः 10800121 स एवं भार्यया विप्रो बहुशः प्रार्थितो मुहुः 10800123 अयं हि परमो लाभ उत्तमःश्लोकदर्शनम् 10800131 इति सञ्चिन्त्य मनसा गमनाय मतिं दधे 10800133 अप्यस्त्युपायनं किञ्चिद्गृहे कल्याणि दीयताम् 10800141 याचित्वा चतुरो मुष्टीन्विप्रान्पृथुकतण्डुलान् 10800143 चैलखण्डेन तान्बद्ध्वा भर्त्रे प्रादादुपायनम् 10800151 स तानादाय विप्राग्र्यः प्रययौ द्वारकां किल 10800153 कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन् 10800161 त्रीणि गुल्मान्यतीयाय तिस्रः कक्षाश्च सद्विजः 10800163 विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम् 10800171 गृहं द्व्यष्टसहस्राणां महिषीणां हरेर्द्विजः 10800173 विवेशैकतमं श्रीमद्ब्रह्मानन्दं गतो यथा 10800181 तं विलोक्याच्युतो दूरात्प्रियापर्यङ्कमास्थितः 10800183 सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा 10800191 सख्युः प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृतः 10800193 प्रीतो व्यमुञ्चदब्बिन्दून्नेत्राभ्यां पुष्करेक्षणः 10800201 अथोपवेश्य पर्यङ्के स्वयम्सख्युः समर्हणम् 10800203 उपहृत्यावनिज्यास्य पादौ पादावनेजनीः 10800211 अग्रहीच्छिरसा राजन्भगवांल्लोकपावनः 10800213 व्यलिम्पद्दिव्यगन्धेन चन्दनागुरुकुङ्कमैः 10800221 धूपैः सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा 10800223 अर्चित्वावेद्य ताम्बूलं गां च स्वागतमब्रवीत् 10800231 कुचैलं मलिनं क्षामं द्विजं धमनिसन्ततम् 10800233 देवी पर्यचरत्साक्षाच्चामरव्यजनेन वै 10800241 अन्तःपुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना 10800243 विस्मितोऽभूदतिप्रीत्या अवधूतं सभाजितम् 10800251 किमनेन कृतं पुण्यमवधूतेन भिक्षुणा 10800253 श्रिया हीनेन लोकेऽस्मिन्गर्हितेनाधमेन च 10800261 योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः 10800263 पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा 10800271 कथयां चक्रतुर्गाथाः पूर्वा गुरुकुले सतोः 10800273 आत्मनोर्ललिता राजन्करौ गृह्य परस्परम् 10800280 श्रीभगवानुवाच 10800281 अपि ब्रह्मन्गुरुकुलाद्भवता लब्धदक्षिणात् 10800283 समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा 10800291 प्रायो गृहेषु ते चित्तमकामविहितं तथा 10800293 नैवातिप्रीयसे विद्वन्धनेषु विदितं हि मे 10800301 केचित्कुर्वन्ति कर्माणि कामैरहतचेतसः 10800303 त्यजन्तः प्रकृतीर्दैवीर्यथाहं लोकसङ्ग्रहम् 10800311 कच्चिद्गुरुकुले वासं ब्रह्मन्स्मरसि नौ यतः 10800313 द्विजो विज्ञाय विज्ञेयं तमसः पारमश्नुते 10800321 स वै सत्कर्मणां साक्षाद्द्विजातेरिह सम्भवः 10800323 आद्योऽङ्ग यत्राश्रमिणां यथाहं ज्ञानदो गुरुः 10800331 नन्वर्थकोविदा ब्रह्मन्वर्णाश्रमवतामिह 10800333 ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम् 10800341 नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा 10800343 तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा 10800351 अपि नः स्मर्यते ब्रह्मन्वृत्तं निवसतां गुरौ 10800353 गुरुदारैश्चोदितानामिन्धनानयने क्वचित् 10800361 प्रविष्टानां महारण्यमपर्तौ सुमहद्द्विज 10800363 वातवर्षमभूत्तीव्रं निष्ठुराः स्तनयित्नवः 10800371 सूर्यश्चास्तं गतस्तावत्तमसा चावृता दिशः 10800373 निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन 10800381 वयं भृशम्तत्र महानिलाम्बुभिर्निहन्यमाना महुरम्बुसम्प्लवे 10800383 दिशोऽविदन्तोऽथ परस्परं वने गृहीतहस्ताः परिबभ्रिमातुराः 10800391 एतद्विदित्वा उदिते रवौ सान्दीपनिर्गुरुः 10800393 अन्वेषमाणो नः शिष्यानाचार्योऽपश्यदातुरान् 10800401 अहो हे पुत्रका यूयमस्मदर्थेऽतिदुःखिताः 10800403 आत्मा वै प्राणिनाम्प्रेष्ठस्तमनादृत्य मत्पराः 10800411 एतदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् 10800413 यद्वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ 10800421 तुष्टोऽहं भो द्विजश्रेष्ठाः सत्याः सन्तु मनोरथाः 10800423 छन्दांस्ययातयामानि भवन्त्विह परत्र च 10800431 इत्थंविधान्यनेकानि वसतां गुरुवेश्मनि 10800433 गुरोरनुग्रहेणैव पुमान्पूर्णः प्रशान्तये 10800440 श्रीब्राह्मण उवाच 10800441 किमस्माभिरनिर्वृत्तं देवदेव जगद्गुरो 10800443 भवता सत्यकामेन येषां वासो गुरोरभूत् 10800451 यस्य च्छन्दोमयं ब्रह्म देह आवपनं विभो 10800453 श्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम् 10810010 श्रीशुक उवाच 10810011 स इत्थं द्विजमुख्येन सह सङ्कथयन्हरिः 10810013 सर्वभूतमनोऽभिज्ञः स्मयमान उवाच तम् 10810021 ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान्प्रहसन्प्रियम् 10810023 प्रेम्णा निरीक्षणेनैव प्रेक्षन्खलु सतां गतिः 10810030 श्रीभगवानुवाच 10810031 किमुपायनमानीतं ब्रह्मन्मे भवता गृहात् 10810033 अण्वप्युपाहृतं भक्तैः प्रेम्णा भुर्येव मे भवेत् 10810035 भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते 10810041 पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति 10810043 तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः 10810051 इत्युक्तोऽपि द्वियस्तस्मै व्रीडितः पतये श्रियः 10810053 पृथुकप्रसृतिं राजन्न प्रायच्छदवाङ्मुखः 10810061 सर्वभूतात्मदृक्साक्षात्तस्यागमनकारणम् 10810063 विज्ञायाचिन्तयन्नायं श्रीकामो माभजत्पुरा 10810071 पत्न्याः पतिव्रतायास्तु सखा प्रियचिकीर्षया 10810073 प्राप्तो मामस्य दास्यामि सम्पदोऽमर्त्यदुर्लभाः 10810081 इत्थं विचिन्त्य वसनाच्चीरबद्धान्द्विजन्मनः 10810083 स्वयं जहार किमिदमिति पृथुकतण्डुलान् 10810091 नन्वेतदुपनीतं मे परमप्रीणनं सखे 10810093 तर्पयन्त्यङ्ग मां विश्वमेते पृथुकतण्डुलाः 10810101 इति मुष्टिं सकृज्जग्ध्वा द्वितीयां जग्धुमाददे 10810103 तावच्छ्रीर्जगृहे हस्तं तत्परा परमेष्ठिनः 10810111 एतावतालं विश्वात्मन्सर्वसम्पत्समृद्धये 10810113 अस्मिन्लोकेऽथ वामुष्मिन्पुंसस्त्वत्तोषकारणम् 10810121 ब्राह्मणस्तां तु रजनीमुषित्वाच्युतमन्दिरे 10810123 भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गतं यथा 10810131 श्वोभूते विश्वभावेन स्वसुखेनाभिवन्दितः 10810133 जगाम स्वालयं तात पथ्यनव्रज्य नन्दितः 10810141 स चालब्ध्वा धनं कृष्णान्न तु याचितवान्स्वयम् 10810143 स्वगृहान्व्रीडितोऽगच्छन्महद्दर्शननिर्वृतः 10810151 अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया 10810153 यद्दरिद्रतमो लक्ष्मीमाश्लिष्टो बिभ्रतोरसि 10810161 क्वाहं दरिद्रः पापीयान्क्व कृष्णः श्रीनिकेतनः 10810163 ब्रह्मबन्धुरिति स्माहं बाहुभ्यां परिरम्भितः 10810171 निवासितः प्रियाजुष्टे पर्यङ्के भ्रातरो यथा 10810173 महिष्या वीजितः श्रान्तो बालव्यजनहस्तया 10810181 शुश्रूषया परमया पादसंवाहनादिभिः 10810183 पूजितो देवदेवेन विप्रदेवेन देववत् 10810191 स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् 10810193 सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम् 10810201 अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् 10810203 इति कारुणिको नूनं धनं मेऽभूरि नाददात् 10810211 इति तच्चिन्तयन्नन्तः प्राप्तो नियगृहान्तिकम् 10810213 सूर्यानलेन्दुसङ्काशैर्विमानैः सर्वतो वृतम् 10810221 विचित्रोपवनोद्यानैः कूजद्द्विजकुलाकुलैः 10810223 प्रोत्फुल्लकमुदाम्भोज कह्लारोत्पलवारिभिः 10810231 जुष्टं स्वलङ्कृतैः पुम्भिः स्त्रीभिश्च हरिणाक्षिभिः 10810233 किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत् 10810241 एवं मीमांसमानं तं नरा नार्योऽमरप्रभाः 10810243 प्रत्यगृह्णन्महाभागं गीतवाद्येन भूयसा 10810251 पतिमागतमाकर्ण्य पत्न्युद्धर्षातिसम्भ्रमा 10810253 निश्चक्राम गृहात्तूर्णं रूपिणी श्रीरिवालयात् 10810261 पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना 10810263 मीलिताक्ष्यनमद्बुद्ध्या मनसा परिषस्वजे 10810271 पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीमिव 10810273 दासीनां निष्ककण्ठीनां मध्ये भान्तीं स विस्मितः 10810281 प्रीतः स्वयं तया युक्तः प्रविष्टो निजमन्दिरम् 10810283 मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा 10810291 पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः 10810293 पर्यङ्का हेमदण्डानि चामरव्यजनानि च 10810301 आसनानि च हैमानि मृदूपस्तरणानि च 10810303 मुक्तादामविलम्बीनि वितानानि द्युमन्ति च 10810311 स्वच्छस्फटिककुड्येषु महामारकतेषु च 10810323 रत्नदीपान्भ्राजमानान्ललना रत्नसंयुताः 10810321 विलोक्य ब्राह्मणस्तत्र समृद्धीः सर्वसम्पदाम् 10810323 तर्कयामास निर्व्यग्रः स्वसमृद्धिमहइतुकीम् 10810331 नूनं बतैतन्मम दुर्भगस्य शश्वद्दरिद्रस्य समृद्धिहेतुः 10810333 महाविभूतेरवलोकतोऽन्यो नैवोपपद्येत यदूत्तमस्य 10810341 नन्वब्रुवाणो दिशते समक्षं याचिष्णवे भूर्यपि भूरिभोजः 10810343 पर्जन्यवत्तत्स्वयमीक्षमाणो दाशार्हकाणामृषभः सखा मे 10810351 किञ्चित्करोत्युर्वपि यत्स्वदत्तं 10810352 सुहृत्कृतं फल्ग्वपि भूरिकारी 10810353 मयोपणीतं पृथुकैकमुष्टिं 10810354 प्रत्यग्रहीत्प्रीतियुतो महात्मा 10810361 तस्यैव मे सौहृदसख्यमैत्री दास्यं पुनर्जन्मनि जन्मनि स्यात् 10810363 महानुभावेन गुणालयेन विषज्जतस्तत्पुरुषप्रसङ्गः 10810371 भक्ताय चित्रा भगवान्हि सम्पदो राज्यं विभूतीर्न समर्थयत्यजः 10810373 अदीर्घबोधाय विचक्षणः स्वयं पश्यन्निपातं धनिनां मदोद्भवम् 10810381 इत्थं व्यवसितो बुद्ध्या भक्तोऽतीव जनार्दने 10810383 विषयान्जायया त्यक्ष्यन्बुभुजे नातिलम्पटः 10810391 तस्य वै देवदेवस्य हरेर्यज्ञपतेः प्रभोः 10810393 ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम् 10810401 एवं स विप्रो भगवत्सुहृत्तदा दृष्ट्वा स्वभृत्यैरजितं पराजितम् 10810403 तद्ध्यानवेगोद्ग्रथितात्मबन्धनस्तद्धाम लेभेऽचिरतः सतां गतिम् 10810411 एतद्ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नरः 10810413 लब्धभावो भगवति कर्मबन्धाद्विमुच्यते 10820010 श्रीशुक उवाच 10820011 अथैकदा द्वारवत्यां वसतो रामकृष्णयोः 10820013 सूर्योपरागः सुमहानासीत्कल्पक्षये यथा 10820021 तं ज्ञात्वा मनुजा राजन्पुरस्तादेव सर्वतः 10820023 समन्तपञ्चकं क्षेत्रं ययुः श्रेयोविधित्सया 10820031 निःक्षत्रियां महीं कुर्वन्रामः शस्त्रभृतां वरः 10820033 नृपाणां रुधिरौघेण यत्र चक्रे महाह्रदान् 10820041 ईजे च भगवान्रामो यत्रास्पृष्टोऽपि कर्मणा 10820043 लोकं सङ्ग्राहयन्नीशो यथान्योऽघापनुत्तये 10820051 महत्यां तीर्थयात्रायां तत्रागन्भारतीः प्रजाः 10820053 वृष्णयश्च तथाक्रूर वसुदेवाहुकादयः 10820061 ययुर्भारत तत्क्षेत्रं स्वमघं क्षपयिष्णवः 10820063 गदप्रद्युम्नसाम्बाद्याः सुचन्द्रशुकसारणैः 10820065 आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथपः 10820071 ते रथैर्देवधिष्ण्याभैर्हयैश्च तरलप्लवैः 10820073 गजैर्नदद्भिरभ्राभैर्नृभिर्विद्याधरद्युभिः 10820081 व्यरोचन्त महातेजाः पथि काञ्चनमालिनः 10820083 दिव्यस्रग्वस्त्रसन्नाहाः कलत्रैः खेचरा इव 10820091 तत्र स्नात्वा महाभागा उपोष्य सुसमाहिताः 10820093 ब्राह्मणेभ्यो ददुर्धेनूर्वासःस्रग्रुक्ममालिनीः 10820101 रामह्रदेषु विधिवत्पुनराप्लुत्य वृष्णयः 10820103 ददः स्वन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिरस्त्विति 10820111 स्वयं च तदनुज्ञाता वृष्णयः कृष्णदेवताः 10820113 भुक्त्वोपविविशुः कामं स्निग्धच्छायाङ्घ्रिपाङ्घ्रिषु 10820121 तत्रागतांस्ते ददृशुः सुहृत्सम्बन्धिनो नृपान् 10820123 मत्स्योशीनरकौशल्य विदर्भकुरुसृञ्जयान् 10820131 काम्बोजकैकयान्मद्रान्कुन्तीनानर्तकेरलान् 10820133 अन्यांश्चैवात्मपक्षीयान्परांश्च शतशो नृप 10820135 नन्दादीन्सुहृदो गोपान्गोपीश्चोत्कण्ठिताश्चिरम् 10820141 अन्योन्यसन्दर्शनहर्षरंहसा प्रोत्फुल्लहृद्वक्त्रसरोरुहश्रियः 10820143 आश्लिष्य गाढं नयनैः स्रवज्जला हृष्यत्त्वचो रुद्धगिरो ययुर्मुदम् 10820151 स्त्रियश्च संवीक्ष्य मिथोऽतिसौहृद 10820152 स्मितामलापाङ्गदृशोऽभिरेभिरे 10820153 स्तनैः स्तनान्कुङ्कुमपङ्करूषितान् 10820154 निहत्य दोर्भिः प्रणयाश्रुलोचनाः 10820161 ततोऽभिवाद्य ते वृद्धान्यविष्ठैरभिवादिताः 10820163 स्वागतं कुशलं पृष्ट्वा चक्रुः कृष्णकथा मिथः 10820171 पृथा भ्रातॄन्स्वसॄर्वीक्ष्य तत्पुत्रान्पितरावपि 10820173 भ्रातृपत्नीर्मुकुन्दं च जहौ सङ्कथया शुचः 10820180 कुन्त्युवाच 10820181 आर्य भ्रातरहं मन्ये आत्मानमकृताशिषम् 10820183 यद्वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमाः 10820191 सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि 10820193 नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणम् 10820200 श्रीवसुदेव उवाच 10820201 अम्ब मास्मानसूयेथा दैवक्रीडनकान्नरान् 10820203 ईशस्य हि वशे लोकः कुरुते कार्यतेऽथ वा 10820211 कंसप्रतापिताः सर्वे वयं याता दिशं दिशम् 10820213 एतर्ह्येव पुनः स्थानं दैवेनासादिताः स्वसः 10820220 श्रीशुक उवाच 10820221 वसुदेवोग्रसेनाद्यैर्यदुभिस्तेऽर्चिता नृपाः 10820223 आसन्नच्युतसन्दर्श परमानन्दनिर्वृताः 10820231 भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी ससुता तथा 10820233 सदाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः 10820241 कुन्तीभोजो विराटश्च भीष्मको नग्नजिन्महान् 10820243 पुरुजिद्द्रुपदः शल्यो धृष्टकेतुः स काशिराट् 10820251 दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ 10820253 युधामन्युः सुशर्मा च ससुता बाह्लिकादयः 10820261 राजानो ये च राजेन्द्र युधिष्ठिरमनुव्रताः 10820263 श्रीनिकेतं वपुः शौरेः सस्त्रीकं वीक्ष्य विस्मिताः 10820271 अथ ते रामकृष्णाभ्यां सम्यक्प्राप्तसमर्हणाः 10820273 प्रशशंसुर्मुदा युक्ता वृष्णीन्कृष्णपरिग्रहान् 10820281 अहो भोजपते यूयं जन्मभाजो नृणामिह 10820283 यत्पश्यथासकृत्कृष्णं दुर्दर्शमपि योगिनाम् 10820291 यद्विश्रुतिः श्रुतिनुतेदमलं पुनाति 10820292 पादावनेजनपयश्च वचश्च शास्त्रम् 10820293 भूः कालभर्जितभगापि यदङ्घ्रिपद्म 10820294 स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान् 10820301 तद्दर्शनस्पर्शनानुपथप्रजल्प 10820302 शय्यासनाशनसयौनसपिण्डबन्धः 10820303 येषां गृहे निरयवर्त्मनि वर्ततां वः 10820304 स्वर्गापवर्गविरमः स्वयमास विष्णुः 10820310 श्रीशुक उवाच 10820311 नन्दस्तत्र यदून्प्राप्तान्ज्ञात्वा कृष्णपुरोगमान् 10820313 तत्रागमद्वृतो गोपैरनःस्थार्थैर्दिदृक्षया 10820321 तं दृष्ट्वा वृष्णयो हृष्टास्तन्वः प्राणमिवोत्थिताः 10820323 परिषस्वजिरे गाढं चिरदर्शनकातराः 10820331 वसुदेवः परिष्वज्य सम्प्रीतः प्रेमविह्वलः 10820333 स्मरन्कंसकृतान्क्लेशान्पुत्रन्यासं च गोकुले 10820341 कृष्णरामौ परिष्वज्य पितरावभिवाद्य च 10820343 न किञ्चनोचतुः प्रेम्णा साश्रुकण्ठौ कुरूद्वह 10820351 तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च 10820353 यशोदा च महाभागा सुतौ विजहतुः शुचः 10820361 रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् 10820363 स्मरन्त्यौ तत्कृतां मैत्रीं बाष्पकण्ठ्यौ समूचतुः 10820371 का विस्मरेत वां मैत्रीमनिवृत्तां व्रजेश्वरि 10820373 अवाप्याप्यैन्द्रमैश्वर्यं यस्या नेह प्रतिक्रिया 10820381 एतावदृष्टपितरौ युवयोः स्म पित्रोः 10820382 सम्प्रीणनाभ्युदयपोषणपालनानि 10820383 प्राप्योषतुर्भवति पक्ष्म ह यद्वदक्ष्णोर् 10820384 न्यस्तावकुत्र च भयौ न सतां परः स्वः 10820390 श्रीशुक उवाच 10820391 गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं 10820392 यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति 10820393 दृग्भिर्हृदीकृतमलं परिरभ्य सर्वास् 10820394 तद्भावमापुरपि नित्ययुजां दुरापम् 10820401 भगवांस्तास्तथाभूता विविक्त उपसङ्गतः 10820403 आश्लिष्यानामयं पृष्ट्वा प्रहसन्निदमब्रवीत् 10820411 अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया 10820413 गतांश्चिरायिताञ्छत्रु पक्षक्षपणचेतसः 10820421 अप्यवध्यायथास्मान्स्विदकृतज्ञाविशङ्कया 10820423 नूनं भूतानि भगवान्युनक्ति वियुनक्ति च 10820431 वायुर्यथा घनानीकं तृणं तूलं रजांसि च 10820433 संयोज्याक्षिपते भूयस्तथा भूतानि भूतकृत् 10820441 मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते 10820443 दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मदापनः 10820451 अहं हि सर्वभूतानामादिरन्तोऽन्तरं बहिः 10820453 भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गनाः 10820461 एवं ह्येतानि भूतानि भूतेष्वात्मात्मना ततः 10820463 उभयं मय्यथ परे पश्यताभातमक्षरे 10820470 श्रीशुक उवाच 10820471 अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिताः 10820473 तदनुस्मरणध्वस्त जीवकोशास्तमध्यगन् 10820481 आहुश्च ते नलिननाभ पदारविन्दं 10820482 योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः 10820483 संसारकूपपतितोत्तरणावलम्बं 10820484 गेहं जुषामपि मनस्युदियात्सदा नः 10830010 श्रीशुक उवाच 10830011 तथानुगृह्य भगवान्गोपीनां स गुरुर्गतिः 10830013 युधिष्ठिरमथापृच्छत्सर्वांश्च सुहृदोऽव्ययम् 10830021 त एवं लोकनाथेन परिपृष्टाः सुसत्कृताः 10830023 प्रत्यूचुर्हृष्टमनसस्तत्पादेक्षाहतांहसः 10830031 कुतोऽशिवं त्वच्चरणाम्बुजासवं महन्मनस्तो मुखनिःसृतं क्वचित् 10830033 पिबन्ति ये कर्णपुटैरलं प्रभो देहंभृतां देहकृदस्मृतिच्छिदम् 10830041 हि त्वात्म धामविधुतात्मकृतत्र्यवस्थाम् 10830042 आनन्दसम्प्लवमखण्डमकुण्ठबोधम् 10830043 कालोपसृष्टनिगमावन आत्तयोग 10830044 मायाकृतिं परमहंसगतिं नताः स्म 10830050 श्रीऋषिरुवाच 10830051 इत्युत्तमःश्लोकशिखामणिं जनेष्व् 10830052 अभिष्टुवत्स्वन्धककौरवस्त्रियः 10830053 समेत्य गोविन्दकथा मिथोऽगृनंस् 10830054 त्रिलोकगीताः शृणु वर्णयामि ते 10830060 श्रीद्रौपद्युवाच 10830061 हे वैदर्भ्यच्युतो भद्रे हे जाम्बवति कौशले 10830063 हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे 10830071 हे कृष्णपत्न्य एतन्नो ब्रूते वो भगवान्स्वयम् 10830073 उपयेमे यथा लोकमनुकुर्वन्स्वमायया 10830080 श्रीरुक्मिण्युवाच 10830081 चैद्याय मार्पयितुमुद्यतकार्मुकेषु 10830082 राजस्वजेयभटशेखरिताङ्घ्रिरेणुः 10830083 निन्ये मृगेन्द्र इव भागमजावियूथात् 10830084 तच्छ्रीनिकेतचरणोऽस्तु ममार्चनाय 10830090 श्रीसत्यभामोवाच 10830091 यो मे सनाभिवधतप्तहृदा ततेन 10830092 लिप्ताभिशापमपमार्ष्टुमुपाजहार 10830093 जित्वर्क्षराजमथ रत्नमदात्स तेन 10830094 भीतः पितादिशत मां प्रभवेऽपि दत्ताम् 10830100 श्रीजाम्बवत्युवाच 10830101 प्राज्ञाय देहकृदमुं निजनाथदैवं 10830102 सीतापतिं त्रिनवहान्यमुनाभ्ययुध्यत् 10830103 ज्ञात्वा परीक्षित उपाहरदर्हणं मां 10830104 पादौ प्रगृह्य मणिनाहममुष्य दासी 10830110 श्रीकालिन्द्युवाच 10830111 तपश्चरन्तीमाज्ञाय स्वपादस्पर्शनाशया 10830113 सख्योपेत्याग्रहीत्पाणिं योऽहं तद्गृहमार्जनी 10830120 श्रीमित्रविन्दोवाच 10830121 यो मां स्वयंवर उपेत्य विजित्य भूपान् 10830122 निन्ये श्वयूथगं इवात्मबलिं द्विपारिः 10830123 भ्रातॄंश्च मेऽपकुरुतः स्वपुरं श्रियौकस् 10830124 तस्यास्तु मेऽनुभवमङ्घ्र्यवनेजनत्वम् 10830130 श्रीसत्योवाच 10830131 सप्तोक्षणोऽतिबलवीर्यसुतीक्ष्णशृङ्गान् 10830132 पित्रा कृतान्क्षितिपवीर्यपरीक्षणाय 10830133 तान्वीरदुर्मदहनस्तरसा निगृह्य 10830134 क्रीडन्बबन्ध ह यथा शिशवोऽजतोकान् 10830141 य इत्थं वीर्यशुल्कां मां 10830142 दासीभिश्चतुरन्गिणीम् 10830143 पथि निर्जित्य राजन्यान् 10830144 निन्ये तद्दास्यमस्तु मे 10830150 श्रीभद्रोवाच10830151 पिता मे मातुलेयाय स्वयमाहूय दत्तवान् 10830153 कृष्णे कृष्णाय तच्चित्तामक्षौहिण्या सखीजनैः 10830161 अस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि 10830163 कर्मभिर्भ्राम्यमाणाया येन तच्छ्रेय आत्मनः 10830170 श्रीलक्ष्मणोवाच 10830171 ममापि राज्ञ्यच्युतजन्मकर्म श्रुत्वा मुहुर्नारदगीतमास ह 10830173 चित्तं मुकुन्दे किल पद्महस्तया वृतः सुसम्मृश्य विहाय लोकपान् 10830181 ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः 10830183 बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत् 10830191 यथा स्वयंवरे राज्ञि मत्स्यः पार्थेप्सया कृतः 10830193 अयं तु बहिराच्छन्नो दृश्यते स जले परम् 10830201 श्रुत्वैतत्सर्वतो भूपा आययुर्मत्पितुः पुरम् 10830203 सर्वास्त्रशस्त्रतत्त्वज्ञाः सोपाध्यायाः सहस्रशः 10830211 पित्रा सम्पूजिताः सर्वे यथावीर्यं यथावयः 10830213 आददुः सशरं चापं वेद्धुं पर्षदि मद्धियः 10830221 आदाय व्यसृजन्केचित्सज्यं कर्तुमनीश्वराः 10830223 आकोष्ठं ज्यां समुत्कृष्य पेतुरेकेऽमुनाहताः 10830231 सज्यं कृत्वापरे वीरा मागधाम्बष्ठचेदिपाः 10830233 भीमो दुर्योधनः कर्णो नाविदंस्तदवस्थितिम् 10830241 मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तदवस्थितिम् 10830243 पार्थो यत्तोऽसृजद्बाणं नाच्छिनत्पस्पृशे परम् 10830251 राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु 10830253 भगवान्धनुरादाय सज्यं कृत्वाथ लीलया 10830261 तस्मिन्सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज्जले 10830263 छित्त्वेषुणापातयत्तं सूर्ये चाभिजिति स्थिते 10830271 दिवि दुन्दुभयो नेदुर्जयशब्दयुता भुवि 10830273 देवाश्च कुसुमासारान्मुमुचुर्हर्षविह्वलाः 10830281 तद्रङ्गमाविशमहं कलनूपुराभ्यां 10830282 पद्भ्यां प्रगृह्य कनकोइज्वलरत्नमालाम् 10830283 नूत्ने निवीय परिधाय च कौशिकाग्र्ये 10830284 सव्रीडहासवदना कवरीधृतस्रक् 10830291 उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्विड् 10830292 गण्डस्थलं शिशिरहासकटाक्षमोक्षैः 10830293 राज्ञो निरीक्ष्य परितः शनकैर्मुरारेर् 10830294 अंसेऽनुरक्तहृदया निदधे स्वमालाम् 10830301 तावन्मृदङ्गपटहाः शङ्खभेर्यानकादयः 10830303 निनेदुर्नटनर्तक्यो ननृतुर्गायका जगुः 10830311 एवं वृते भगवति मयेशे नृपयूथपाः 10830313 न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्छयातुराः 10830321 मां तावद्रथमारोप्य हयरत्नचतुष्टयम् 10830323 शार्ङ्गमुद्यम्य सन्नद्धस्तस्थावाजौ चतुर्भुजः 10830331 दारुकश्चोदयामास काञ्चनोपस्करं रथम् 10830333 मिषतां भूभुजां राज्ञि मृगाणां मृगराडिव 10830341 तेऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन 10830343 संयत्ता उद्धृतेष्वासा ग्रामसिंहा यथा हरिम् 10830351 ते शार्ङ्गच्युतबाणौघैः कृत्तबाह्वङ्घ्रिकन्धराः 10830353 निपेतुः प्रधने केचिदेके सन्त्यज्य दुद्रुवुः 10830361 ततः पुरीं यदुपतिरत्यलङ्कृतां 10830362 रविच्छदध्वजपटचित्रतोरणाम् 10830363 कुशस्थलीं दिवि भुवि चाभिसंस्तुतां 10830364 समाविशत्तरणिरिव स्वकेतनम् 10830371 पिता मे पूजयामास सुहृत्सम्बन्धिबान्धवान् 10830373 महार्हवासोऽलङ्कारैः शय्यासनपरिच्छदैः 10830381 दासीभिः सर्वसम्पद्भिर्भटेभरथवाजिभिः 10830383 आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः 10830391 आत्मारामस्य तस्येमा वयं वै गृहदासिकाः 10830393 सर्वसङ्गनिवृत्त्याद्धा तपसा च बभूविम 10830400 महिष्य ऊचुः 10830401 भौमं निहत्य सगणं युधि तेन रुद्धा 10830402 ज्ञात्वाथ नः क्षितिजये जितराजकन्याः 10830403 निर्मुच्य संसृतिविमोक्षमनुस्मरन्तीः 10830404 पादाम्बुजं परिणिनाय य आप्तकामः 10830411 न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत 10830413 वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् 10830421 कामयामह एतस्य श्रीमत्पादरजः श्रियः 10830423 कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः 10830431 व्रजस्त्रियो यद्वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः 10830433 गावश्चारयतो गोपाः पदस्पर्शं महात्मनः 10840010 श्रीशुक उवाच 10840011 श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी 10840012 माधव्यथ क्षितिपपत्न्य उत स्वगोप्यः 10840013 कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं 10840014 सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः 10840021 इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर्नृषु 10840023 आययुर्मुनयस्तत्र कृष्णरामदिदृक्षया 10840031 द्वैपायनो नारदश्च च्यवनो देवलोऽसितः 10840033 विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः 10840041 रामः सशिष्यो भगवान्वसिष्ठो गालवो भृगुः 10840043 पुलस्त्यः कश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पतिः 10840051 द्वितस्त्रितश्चैकतश्च ब्रह्मपुत्रास्तथाङ्गिराः 10840053 अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे 10840061 तान्दृष्ट्वा सहसोत्थाय प्रागासीना नृपादयः 10840063 पाण्डवाः कृष्णरामौ च प्रणेमुर्विश्ववन्दितान् 10840071 तानानर्चुर्यथा सर्वे सहरामोऽच्युतोऽर्चयत् 10840073 स्वागतासनपाद्यार्घ्य माल्यधूपानुलेपनैः 10840081 उवाच सुखमासीनान्भगवान्धर्मगुप्तनुः 10840083 सदसस्तस्य महतो यतवाचोऽनुशृण्वतः 10840090 श्रीभगवानुवाच 10840091 अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम् 10840093 देवानामपि दुष्प्रापं यद्योगेश्वरदर्शनम् 10840101 किं स्वल्पतपसां नॄणामर्चायां देवचक्षुषाम् 10840103 दर्शनस्पर्शनप्रश्न प्रह्वपादार्चनादिकम् 10840111 न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः 10840113 ते पुनन्त्युरुकालेन दर्शनादेव साधवः 10840121 नाग्निर्न सूर्यो न च चन्द्रतारका 10840122 न भूर्जलं खं श्वसनोऽथ वाङ्मनः 10840123 उपासिता भेदकृतो हरन्त्यघं 10840124 विपश्चितो घ्नन्ति मुहूर्तसेवया 10840131 यस्यात्मबुद्धिः कुणपे त्रिधातुके 10840132 स्वधीः कलत्रादिषु भौम इज्यधीः 10840133 यत्तीर्थबुद्धिः सलिले न कर्हिचिज् 10840134 जनेष्वभिज्ञेषु स एव गोखरः 10840140 श्रीशुक उवाच 10840141 निशम्येत्थं भगवतः कृष्णस्याकुण्थमेधसः 10840143 वचो दुरन्वयं विप्रास्तूष्णीमासन्भ्रमद्धियः 10840151 चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् 10840153 जनसङ्ग्रह इत्यूचुः स्मयन्तस्तं जगद्गुरुम् 10840160 श्रीमुनय ऊचुः 10840161 यन्मायया तत्त्वविदुत्तमा वयं विमोहिता विश्वसृजामधीश्वराः 10840163 यदीशितव्यायति गूढ ईहया अहो विचित्रम्भगवद्विचेष्टितम् 10840171 अनीह एतद्बहुधैक आत्मना सृजत्यवत्यत्ति न बध्यते यथा 10840173 भौमैर्हि भूमिर्बहुनामरूपिणी अहो विभूम्नश्चरितं विडम्बनम् 10840181 अथापि काले स्वजनाभिगुप्तये बिभर्षि सत्त्वं खलनिग्रहाय च 10840183 स्वलीलया वेदपथं सनातनं वर्णाश्रमात्मा पुरुषः परो भवान् 10840191 ब्रह्म ते हृदयं शुक्लं तपःस्वाध्यायसंयमैः 10840193 यत्रोपलब्धं सद्व्यक्तमव्यक्तं च ततः परम् 10840201 तस्माद्ब्रह्मकुलं ब्रह्मन्शास्त्रयोनेस्त्वमात्मनः 10840203 सभाजयसि सद्धाम तद्ब्रह्मण्याग्रणीर्भवान् 10840211 अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः 10840213 त्वया सङ्गम्य सद्गत्या यदन्तः श्रेयसां परः 10840221 नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे 10840223 स्वयोगमाययाच्छन्न महिम्ने परमात्मने 10840231 न यं विदन्त्यमी भूपा एकारामाश्च वृष्णयः 10840233 मायाजवनिकाच्छन्नमात्मानं कालमीश्वरम् 10840241 यथा शयानः पुरुष आत्मानं गुणतत्त्वदृक् 10840243 नाममात्रेन्द्रियाभातं न वेद रहितं परम् 10840251 एवं त्वा नाममात्रेषु विषयेष्विन्द्रियेहया 10840253 मायया विभ्रमच्चित्तो न वेद स्मृत्युपप्लवात् 10840261 तस्याद्य ते ददृशिमाङ्घ्रिमघौघमर्ष 10840262 तीर्थास्पदं हृदि कृतं सुविपक्वयोगैः 10840263 उत्सिक्तभक्त्युपहताशय जीवकोशा 10840264 आपुर्भवद्गतिमथानुगृहान भक्तान् 10840270 श्रीशुक उवाच 10840271 इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् 10840273 राजर्षे स्वाश्रमान्गन्तुं मुनयो दधिरे मनः 10840281 तद्वीक्ष्य तानुपव्रज्य वसुदेवो महायशाः 10840283 प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रितः 10840290 श्रीवसुदेव उवाच 10840291 नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ 10840293 कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् 10840300 श्रीनारद उवाच 10840301 नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया 10840303 कृष्णम्मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः 10840311 सन्निकर्षोऽत्र मर्त्यानामनादरणकारणम् 10840313 गाङ्गं हित्वा यथान्याम्भस्तत्रत्यो याति शुद्धये 10840321 यस्यानुभूतिः कालेन लयोत्पत्त्यादिनास्य वै 10840323 स्वतोऽन्यस्माच्च गुणतो न कुतश्चन रिष्यति 10840331 तं क्लेशकर्मपरिपाकगुणप्रवाहैरव्याहतानुभवमीश्वरमद्वितीयम् 10840333 प्राणादिभिः स्वविभवैरुपगूढमन्यो मन्येत सूर्यमिव मेघहिमोपरागैः 10840341 अथोचुर्मुनयो राजन्नाभाष्यानल्सदुन्दभिम् 10840343 सर्वेषां शृण्वतां राज्ञां तथैवाच्युतरामयोः 10840351 कर्मणा कर्मनिर्हार एष साधुनिरूपितः 10840353 यच्छ्रद्धया यजेद्विष्णुं सर्वयज्ञेश्वरं मखैः 10840361 चित्तस्योपशमोऽयं वै कविभिः शास्त्रचक्षुसा 10840363 दर्शितः सुगमो योगो धर्मश्चात्ममुदावहः 10840371 अयं स्वस्त्ययनः पन्था द्विजातेर्गृहमेधिनः 10840373 यच्छ्रद्धयाप्तवित्तेन शुक्लेनेज्येत पूरुषः 10840381 वित्तैषणां यज्ञदानैर्गृहैर्दारसुतैषणाम् 10840383 आत्मलोकैषणां देव कालेन विसृजेद्बुधः 10840385 ग्रामे त्यक्तैषणाः सर्वे ययुर्धीरास्तपोवनम् 10840391 ऋणैस्त्रिभिर्द्विजो जातो देवर्षिपितॄणां प्रभो 10840393 यज्ञाध्ययनपुत्रैस्तान्यनिस्तीर्य त्यजन्पतेत् 10840401 त्वं त्वद्य मुक्तो द्वाभ्यां वै ऋषिपित्रोर्महामते 10840403 यज्ञैर्देवर्णमुन्मुच्य निरृणोऽशरणो भव 10840411 वसुदेव भवान्नूनं भक्त्या परमया हरिम् 10840413 जगतामीश्वरं प्रार्चः स यद्वां पुत्रतां गतः 10840420 श्रीशुक उवाच 10840421 इति तद्वचनं श्रुत्वा वसुदेवो महामनाः 10840423 तानृषीनृत्विजो वव्रे मूर्ध्नानम्य प्रसाद्य च 10840431 त एनमृषयो राजन्वृता धर्मेण धार्मिकम् 10840433 तस्मिन्नयाजयन्क्षेत्रे मखैरुत्तमकल्पकैः 10840441 तद्दीक्षायां प्रवृत्तायां वृष्णयः पुष्करस्रजः 10840443 स्नाताः सुवाससो राजन्राजानः सुष्ठ्वलङ्कृताः 10840451 तन्महिष्यश्च मुदिता निष्ककण्ठ्यः सुवाससः 10840453 दीक्षाशालामुपाजग्मुरालिप्ता वस्तुपाणयः 10840461 नेदुर्मृदङ्गपटह शङ्खभेर्यानकादयः 10840463 ननृतुर्नटनर्तक्यस्तुष्टुवुः सूतमागधाः 10840465 जगुः सुकण्ठ्यो गन्धर्व्यः सङ्गीतं सहभर्तृकाः 10840471 तमभ्यषिञ्चन्विधिवदक्तमभ्यक्तमृत्विजः 10840473 पत्नीभिरष्टादशभिः सोमराजमिवोडुभिः 10840481 ताभिर्दुकूलवलयैर्हारनूपुरकुण्डलैः 10840483 स्वलङ्कृताभिर्विबभौ दीक्षितोऽजिनसंवृतः 10840491 तस्यर्त्विजो महाराज रत्नकौशेयवाससः 10840493 ससदस्या विरेजुस्ते यथा वृत्रहणोऽध्वरे 10840501 तदा रामश्च कृष्णश्च स्वैः स्वैर्बन्धुभिरन्वितौ 10840503 रेजतुः स्वसुतैर्दारैर्जीवेशौ स्वविभूतिभिः 10840511 ईजेऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणैः 10840513 प्राकृतैर्वैकृतैर्यज्ञैर्द्रव्यज्ञानक्रियेश्वरम् 10840521 अथर्त्विग्भ्योऽददात्काले यथाम्नातं स दक्षिणाः 10840523 स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधनाः 10840531 पत्नीसंयाजावभृथ्यैश्चरित्वा ते महर्षयः 10840533 सस्नू रामह्रदे विप्रा यजमानपुरःसराः 10840541 स्नातोऽलङ्कारवासांसि वन्दिभ्योऽदात्तथा स्त्रियः 10840543 ततः स्वलङ्कृतो वर्णानाश्वभ्योऽन्नेन पूजयत् 10840551 बन्धून्सदारान्ससुतान्पारिबर्हेण भूयसा 10840553 विदर्भकोशलकुरून्काशिकेकयसृञ्जयान् 10840561 सदस्यर्त्विक्सुरगणान्नृभूतपितृचारणान् 10840563 श्रीनिकेतमनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् 10840571 धृतराष्ट्रोऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ 10840573 नारदो भगवान्व्यासः सुहृत्सम्बन्धिबान्धवाः 10840581 बन्धून्परिष्वज्य यदून्सौहृदाक्लिन्नचेतसः 10840583 ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे जनाः 10840591 नन्दस्तु सह गोपालैर्बृहत्या पूजयार्चितः 10840593 कृष्णरामोग्रसेनाद्यैर्न्यवात्सीद्बन्धुवत्सलः 10840601 वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम् 10840603 सुहृद्वृतः प्रीतमना नन्दमाह करे स्पृशन् 10840610 श्रीवसुदेव उवाच 10840611 भ्रातरीशकृतः पाशो नृनां यः स्नेहसंज्ञितः 10840613 तं दुस्त्यजमहं मन्ये शूराणामपि योगिनाम् 10840621 अस्मास्वप्रतिकल्पेयं यत्कृताज्ञेषु सत्तमैः 10840623 मैत्र्यर्पिताफला चापि न निवर्तेत कर्हिचित् 10840631 प्रागकल्पाच्च कुशलं भ्रातर्वो नाचराम हि 10840633 अधुना श्रीमदान्धाक्षा न पश्यामः पुरः सतः 10840641 मा राज्यश्रीरभूत्पुंसः श्रेयस्कामस्य मानद 10840643 स्वजनानुत बन्धून्वा न पश्यति ययान्धदृक् 10840650 श्रीशुक उवाच 10840651 एवं सौहृदशैथिल्य चित्त आनकदुन्दुभिः 10840653 रुरोद तत्कृतां मैत्रीं स्मरन्नश्रुविलोचनः 10840661 नन्दस्तु सख्युः प्रियकृत्प्रेम्णा गोविन्दरामयोः 10840663 अद्य श्व इति मासांस्त्रीन्यदुभिर्मानितोऽवसत् 10840671 ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः 10840673 परार्ध्याभरणक्षौम नानानर्घ्यपरिच्छदैः 10840681 वसुदेवोग्रसेनाभ्यां कृष्णोद्धवबलादिभिः 10840683 दत्तमादाय पारिबर्हं यापितो यदुभिर्ययौ 10840691 नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे 10840693 मनः क्षिप्तं पुनर्हर्तुमनीशा मथुरां ययुः 10840701 बन्धुषु प्रतियातेषु वृष्णयः कृष्णदेवताः 10840703 वीक्ष्य प्रावृषमासन्नाद्ययुर्द्वारवतीं पुनः 10840711 जनेभ्यः कथयां चक्रुर्यदुदेवमहोत्सवम् 10840713 यदासीत्तीर्थयात्रायां सुहृत्सन्दर्शनादिकम् 10850010 श्रीबादरायणिरुवाच 10850011 अथैकदात्मजौ प्राप्तौ कृतपादाभिवन्दनौ 10850013 वसुदेवोऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ 10850021 मुनीनां स वचः श्रुत्वा पुत्रयोर्धामसूचकम् 10850023 तद्वीर्यैर्जातविश्रम्भः परिभाष्याभ्यभाषत 10850031 कृष्ण कृष्ण महायोगिन्सङ्कर्षण सनातन 10850033 जाने वामस्य यत्साक्षात्प्रधानपुरुषौ परौ 10850041 यत्र येन यतो यस्य यस्मै यद्यद्यथा यदा 10850043 स्यादिदं भगवान्साक्षात्प्रधानपुरुषेश्वरः 10850051 एतन्नानाविधं विश्वमात्मसृष्टमधोक्षज 10850053 आत्मनानुप्रविश्यात्मन्प्राणो जीवो बिभर्ष्यज 10850061 प्राणादीनां विश्वसृजां शक्तयो याः परस्य ताः 10850063 पारतन्त्र्याद्वैसादृष्याद्द्वयोश्चेष्टैव चेष्टताम् 10850071 कान्तिस्तेजः प्रभा सत्ता चन्द्राग्न्यर्कर्क्षविद्युताम् 10850073 यत्स्थैर्यं भूभृतां भूमेर्वृत्तिर्गन्धोऽर्थतो भवान् 10850081 तर्पणं प्राणनमपां देव त्वं ताश्च तद्रसः 10850083 ओजः सहो बलं चेष्टा गतिर्वायोस्तवेश्वर 10850091 दिशां त्वमवकाशोऽसि दिशः खं स्फोट आश्रयः 10850093 नादो वर्णस्त्वमोंकार आकृतीनां पृथक्कृतिः 10850101 इन्द्रियं त्विन्द्रियाणां त्वं देवाश्च तदनुग्रहः 10850103 अवबोधो भवान्बुद्धेर्जीवस्यानुस्मृतिः सती 10850111 भूतानामसि भूतादिरिन्द्रियाणां च तैजसः 10850113 वैकारिको विकल्पानां प्रधानमनुशायिनम् 10850121 नश्वरेष्विह भावेषु तदसि त्वमनश्वरम् 10850123 यथा द्रव्यविकारेषु द्रव्यमात्रं निरूपितम् 10850131 सत्त्वम्रजस्तम इति गुणास्तद्वृत्तयश्च याः 10850133 त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया 10850141 तस्मान्न सन्त्यमी भावा यर्हि त्वयि विकल्पिताः 10850143 त्वं चामीषु विकारेषु ह्यन्यदाव्यावहारिकः 10850151 गुणप्रवाह एतस्मिन्नबुधास्त्वखिलात्मनः 10850153 गतिं सूक्ष्मामबोधेन संसरन्तीह कर्मभिः 10850161 यदृच्छया नृतां प्राप्य सुकल्पामिह दुर्लभाम् 10850163 स्वार्थे प्रमत्तस्य वयो गतं त्वन्माययेश्वर 10850171 असावहम्ममैवैते देहे चास्यान्वयादिषु 10850173 स्नेहपाशैर्निबध्नाति भवान्सर्वमिदं जगत् 10850181 युवां न नः सुतौ साक्षात्प्रधानपुरुषेश्वरौ 10850183 भूभारक्षत्रक्षपण अवतीर्णौ तथात्थ ह 10850191 तत्ते गतोऽस्म्यरणमद्य पदारविन्दम् 10850192 आपन्नसंसृतिभयापहमार्तबन्धो 10850193 एतावतालमलमिन्द्रियलालसेन 10850194 मर्त्यात्मदृक्त्वयि परे यदपत्यबुद्धिः 10850201 सूतीगृहे ननु जगाद भवानजो नौ 10850202 सञ्जज्ञ इत्यनुयुगं निजधर्मगुप्त्यै 10850203 नानातनूर्गगनवद्विदधज्जहासि 10850204 को वेद भूम्न उरुगाय विभूतिमायाम् 10850210 श्रीशुक उवाच 10850211 आकर्ण्येत्थं पितुर्वाक्यं भगवान्सात्वतर्षभः 10850213 प्रत्याह प्रश्रयानम्रः प्रहसन्श्लक्ष्णया गिरा 10850220 श्रीभगवानुवाच 10850221 वचो वः समवेतार्थं तातैतदुपमन्महे 10850223 यन्नः पुत्रान्समुद्दिश्य तत्त्वग्राम उदाहृतः 10850231 अहं यूयमसावार्य इमे च द्वारकाउकसः 10850233 सर्वेऽप्येवं यदुश्रेष्ठ विमृग्याः सचराचरम् 10850241 आत्मा ह्येकः स्वयंज्योतिर्नित्योऽन्यो निर्गुणो गुणैः 10850243 आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते 10850251 खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम् 10850253 आविस्तिरोऽल्पभूर्येको नानात्वं यात्यसावपि 10850260 श्रीशुक उवाच 10850261 एवं भगवता राजन्वसुदेव उदाहृतः 10850263 श्रुत्वा विनष्टनानाधीस्तूष्णीं प्रीतमना अभूत् 10850271 अथ तत्र कुरुश्रेष्ठ देवकी सर्वदेवता 10850273 श्रुत्वानीतं गुरोः पुत्रमात्मजाभ्यां सुविस्मिता 10850281 कृष्णरामौ समाश्राव्य पुत्रान्कंसविहिंसितान् 10850283 स्मरन्ती कृपणं प्राह वैक्लव्यादश्रुलोचना 10850290 श्रीदेवक्युवाच 10850291 राम रामाप्रमेयात्मन्कृष्ण योगेश्वरेश्वर 10850293 वेदाहं वां विश्वसृजामीश्वरावादिपूरुषौ 10850301 कलविध्वस्तसत्त्वानां राज्ञामुच्छास्त्रवर्तिनाम् 10850303 भूमेर्भारायमाणानामवतीर्णौ किलाद्य मे 10850311 यस्यांशांशांशभागेन विश्वोत्पत्तिलयोदयाः 10850313 भवन्ति किल विश्वात्मंस्तं त्वाद्याहं गतिं गता 10850321 चिरान्मृतसुतादाने गुरुणा किल चोदितौ 10850323 आनिन्यथुः पितृस्थानाद्गुरवे गुरुदक्षिणाम् 10850331 तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ 10850333 भोजराजहतान्पुत्रान्कामये द्रष्टुमाहृतान् 10850340 ऋषिरुवाच 10850341 एवं सञ्चोदितौ मात्रा रामः कृष्णश्च भारत 10850343 सुतलं संविविशतुर्योगमायामुपाश्रितौ 10850351 तस्मिन्प्रविष्टावुपलभ्य दैत्यराड् 10850352 विश्वात्मदैवं सुतरां तथात्मनः 10850353 तद्दर्शनाह्लादपरिप्लुताशयः 10850354 सद्यः समुत्थाय ननाम सान्वयः 10850361 तयोः समानीय वरासनं मुदा निविष्टयोस्तत्र महात्मनोस्तयोः 10850363 दधार पादाववनिज्य तज्जलं सवृन्द आब्रह्म पुनद्यदम्बु ह 10850371 समर्हयामास स तौ विभूतिभिर्महार्हवस्त्राभरणानुलेपनैः 10850373 ताम्बूलदीपामृतभक्षणादिभिः स्वगोत्रवित्तात्मसमर्पणेन च 10850381 स इन्द्रसेनो भगवत्पदाम्बुजं बिभ्रन्मुहुः प्रेमविभिन्नया धिया 10850383 उवाच हानन्दजलाकुलेक्षणः प्रहृष्टरोमा नृप गद्गदाक्षरम् 10850390 बलिरुवाच 10850391 नमोऽनन्ताय बृहते नमः कृष्णाय वेधसे 10850393 साङ्ख्ययोगवितानाय ब्रह्मणे परमात्मने 10850401 दर्शनं वां हि भूतानां दुष्प्रापं चाप्यदुर्लभम् 10850403 रजस्तमःस्वभावानां यन्नः प्राप्तौ यदृच्छया 10850411 दैत्यदानवगन्धर्वाः सिद्धविद्याध्रचारणाः 10850413 यक्षरक्षःपिशाचाश्च भूतप्रमथनायकाः 10850421 विशुद्धसत्त्वधाम्न्यद्धा त्वयि शास्त्रशरीरिणि 10850423 नित्यं निबद्धवैरास्ते वयं चान्ये च तादृशाः 10850431 केचनोद्बद्धवैरेण भक्त्या केचन कामतः 10850433 न तथा सत्त्वसंरब्धाः सन्निकृष्टाः सुरादयः 10850441 इदमित्थमिति प्रायस्तव योगेश्वरेश्वर 10850443 न विदन्त्यपि योगेशा योगमायां कुतो वयम् 10850451 तन्नः प्रसीद निरपेक्षविमृग्ययुष्मत् 10850452 पादारविन्दधिषणान्यगृहान्धकूपात् 10850453 निष्क्रम्य विश्वशरणाङ्घ्र्युपलब्धवृत्तिः 10850454 शान्तो यथैक उत सर्वसखैश्चरामि 10850461 शाध्यस्मानीशितव्येश निष्पापान्कुरु नः प्रभो 10850463 पुमान्यच्छ्रद्धयातिष्ठंश्चोदनाया विमुच्यते 10850470 श्रीभगवानुवाच 10850471 आसन्मरीचेः षट्पुत्रा ऊर्णायां प्रथमेऽन्तरे 10850473 देवाः कं जहसुर्वीक्ष्य सुतं यभितुमुद्यतम् 10850481 तेनासुरीमगन्योनिमधुनावद्यकर्मणा 10850483 हिरण्यकशिपोर्जाता नीतास्ते योगमायया 10850491 देवक्या उदरे जाता राजन्कंसविहिंसिताः 10850493 सा तान्शोचत्यात्मजान्स्वांस्त इमेऽध्यासतेऽन्तिके 10850501 इत एतान्प्रणेष्यामो मातृशोकापनुत्तये 10850503 ततः शापाद्विनिर्मक्ता लोकं यास्यन्ति विज्वराः 10850511 स्मरोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद्घृणी 10850513 षडिमे मत्प्रसादेन पुनर्यास्यन्ति सद्गतिम् 10850521 इत्युक्त्वा तान्समादाय इन्द्रसेनेन पूजितौ 10850523 पुनर्द्वारवतीमेत्य मातुः पुत्रानयच्छताम् 10850531 तान्दृष्ट्वा बालकान्देवी पुत्रस्नेहस्नुतस्तनी 10850533 परिष्वज्याङ्कमारोप्य मूर्ध्न्यजिघ्रदभीक्ष्णशः 10850541 अपाययत्स्तनं प्रीता सुतस्पर्शपरिस्नुतम् 10850543 मोहिता मायया विष्णोर्यया सृष्टिः प्रवर्तते 10850551 पीत्वामृतं पयस्तस्याः पीतशेषं गदाभृतः 10850553 नारायणाङ्गसंस्पर्श प्रतिलब्धात्मदर्शनाः 10850561 ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् 10850563 मिषतां सर्वभूतानां ययुर्धाम दिवौकसाम् 10850571 तं दृष्ट्वा देवकी देवी मृतागमननिर्गमम् 10850573 मेने सुविस्मिता मायां कृष्णस्य रचितां नृप 10850581 एवंविधान्यद्भुतानि कृष्णस्य परमात्मनः 10850583 वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत 10850590 श्रीसूत उवाच 10850591 य इदमनुशृणोति श्रावयेद्वा मुरारेश् 10850592 चरितममृतकीर्तेर्वर्णितं व्यासपुत्रैः 10850593 जगदघभिदलं तद्भक्तसत्कर्णपूरं 10850594 भगवति कृतचित्तो याति तत्क्षेमधाम 10860010 श्रीराजोवाच 10860011 ब्रह्मन्वेदितुमिच्छामः स्वसारां रामकृष्णयोः 10860013 यथोपयेमे विजयो या ममासीत्पितामही 10860020 श्रीशुक उवाच 10860021 अर्जुनस्तीर्थयात्रायां पर्यटन्नवनीं प्रभुः 10860023 गतः प्रभासमशृणोन्मातुलेयीं स आत्मनः 10860031 दुर्योधनाय रामस्तां दास्यतीति न चापरे 10860033 तल्लिप्सुः स यतिर्भूत्वा त्रिदण्डी द्वारकामगात् 10860041 तत्र वै वार्षितान्मासानवात्सीत्स्वार्थसाधकः 10860043 पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता च सः 10860051 एकदा गृहमानीय आतिथ्येन निमन्त्र्य तम् 10860053 श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल 10860061 सोऽपश्यत्तत्र महतीं कन्यां वीरमनोहराम् 10860063 प्रीत्युत्फुल्लेक्षणस्तस्यां भावक्षुब्धं मनो दधे 10860071 सापि तं चकमे वीक्ष्य नारीणां हृदयंगमम् 10860073 हसन्ती व्रीडितापङ्गी तन्न्यस्तहृदयेक्षणा 10860081 तां परं समनुध्यायन्नन्तरं प्रेप्सुरर्जुनः 10860083 न लेभे शं भ्रमच्चित्तः कामेनातिबलीयसा 10860091 महत्यां देवयात्रायां रथस्थां दुर्गनिर्गतां 10860093 जहारानुमतः पित्रोः कृष्णस्य च महारथः 10860101 रथस्थो धनुरादाय शूरांश्चारुन्धतो भटान् 10860103 विद्राव्य क्रोशतां स्वानां स्वभागं मृगराडिव 10860111 तच्छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः 10860113 गृहीतपादः कृष्णेन सुहृद्भिश्चानुसान्त्वितः 10860121 प्राहिणोत्पारिबर्हाणि वरवध्वोर्मुदा बलः 10860123 महाधनोपस्करेभ रथाश्वनरयोषितः 10860130 श्रीशुक उवाच 10860131 कृष्णस्यासीद्द्विजश्रेष्ठः श्रुतदेव इति श्रुतः 10860133 कृष्णैकभक्त्या पूर्णार्थः शान्तः कविरलम्पतः 10860141 स उवास विदेहेषु मिथिलायां गृहाश्रमी 10860143 अनीहयागताहार्य निर्वर्तितनिजक्रियः 10860151 यात्रामात्रं त्वहरहर्दैवादुपनमत्युत 10860153 नाधिकं तावता तुष्टः क्रिया चक्रे यथोचिताः 10860161 तथा तद्राष्ट्रपालोऽङ्ग बहुलाश्व इति श्रुतः 10860163 मैथिलो निरहम्मान उभावप्यच्युतप्रियौ 10860171 तयोः प्रसन्नो भगवान्दारुकेणाहृतं रथम् 10860173 आरुह्य साकं मुनिभिर्विदेहान्प्रययौ प्रभुः 10860181 नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणिः 10860183 अहं बृहस्पतिः कण्वो मैत्रेयश्च्यवनादयः 10860191 तत्र तत्र तमायान्तं पौरा जानपदा नृप 10860193 उपतस्थुः सार्घ्यहस्ता ग्रहैः सूर्यमिवोदितम् 10860201 आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य 10860202 पाञ्चालकुन्तिमधुकेकयकोशलार्णाः 10860203 अन्ये च तन्मुखसरोजमुदारहास 10860204 स्निग्धेक्षणं नृप पपुर्दृशिभिर्न्र्नार्यः 10860211 तेभ्यः स्ववीक्षणविनष्टतमिस्रदृग्भ्यः 10860212 क्षेमं त्रिलोकगुरुरर्थदृशं च यच्छन् 10860213 शृण्वन्दिगन्तधवलं स्वयशोऽशुभघ्नं 10860214 गीतं सुरैर्नृभिरगाच्छनकैर्विदेहान् 10860221 तेऽच्युतं प्राप्तमाकर्ण्य पौरा जानपदा नृप 10860223 अभीयुर्मुदितास्तस्मै गृहीतार्हणपाणयः 10860231 दृष्ट्वा त उत्तमःश्लोकं प्रीत्युत्फुलाननाशयाः 10860233 कैर्धृताञ्जलिभिर्नेमुः श्रुतपूर्वांस्तथा मुनीन् 10860241 स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्गुरुम् 10860243 मैथिलः श्रुतदेवश्च पादयोः पेततुः प्रभोः 10860251 न्यमन्त्रयेतां दाशार्हमातिथ्येन सह द्विजैः 10860253 मैथिलः श्रुतदेवश्च युगपत्संहताञ्जली 10860261 भगवांस्तदभिप्रेत्य द्वयोः प्रियचिकीर्षया 10860263 उभयोराविशद्गेहमुभाभ्यां तदलक्षितः 10860271 श्रान्तानप्यथ तान्दूराज्जनकः स्वगृहागतान् 10860273 आनीतेष्वासनाग्र्येषु सुखासीनान्महामनाः 10860281 प्रवृद्धभक्त्या उद्धर्ष हृदयास्राविलेक्षणः 10860283 नत्वा तदङ्घ्रीन्प्रक्षाल्य तदपो लोकपावनीः 10860291 सकुटुम्बो वहन्मूर्ध्ना पूजयां चक्र ईश्वरान् 10860293 गन्धमाल्याम्बराकल्प धूपदीपार्घ्यगोवृषैः 10860301 वाचा मधुरया प्रीणन्निदमाहान्नतर्पितान् 10860303 पादावङ्कगतौ विष्णोः संस्पृशञ्छनकैर्मुदा 10860310 श्रीबहुलाश्व उवाच 10860311 भवान्हि सर्वभूतानामात्मा साक्षी स्वदृग्विभो 10860313 अथ नस्त्वत्पदाम्भोजं स्मरतां दर्शनं गतः 10860321 स्ववचस्तदृतं कर्तुमस्मद्दृग्गोचरो भवान् 10860323 यदात्थैकान्तभक्तान्मे नानन्तः श्रीरजः प्रियः 10860331 को नु त्वच्चरणाम्भोजमेवंविद्विसृजेत्पुमान् 10860333 निष्किञ्चनानां शान्तानां मुनीनां यस्त्वमात्मदः 10860341 योऽवतीर्य यदोर्वंशे नृणां संसरतामिह 10860343 यशो वितेने तच्छान्त्यै त्रैलोक्यवृजिनापहम् 10860351 नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे 10860353 नारायणाय ऋषये सुशान्तं तप ईयुषे 10860361 दिनानि कतिचिद्भूमन्गृहान्नो निवस द्विजैः 10860363 समेतः पादरजसा पुनीहीदं निमेः कुलम् 10860371 इत्युपामन्त्रितो राज्ञा भगवांल्लोकभावनः 10860373 उवास कुर्वन्कल्याणं मिथिलानरयोषिताम् 10860381 श्रुतदेवोऽच्युतं प्राप्तं स्वगृहाञ्जनको यथा 10860383 नत्वा मुनीन्सुसंहृष्टो धुन्वन्वासो ननर्त ह 10860391 तृणपीठबृषीष्वेतानानीतेषूपवेश्य सः 10860393 स्वागतेनाभिनन्द्याङ्घ्रीन्सभार्योऽवनिजे मुदा 10860401 तदम्भसा महाभाग आत्मानं सगृहान्वयम् 10860403 स्नापयां चक्र उद्धर्षो लब्धसर्वमनोरथः 10860411 फलार्हणोशीरशिवामृताम्बुभिर्मृदा सुरभ्या तुलसीकुशाम्बुयैः 10860413 आराधयामास यथोपपन्नया सपर्यया सत्त्वविवर्धनान्धसा 10860421 स तर्कयामास कुतो ममान्वभूत्गृहान्धकुपे पतितस्य सङ्गमः 10860423 यः सर्वतीर्थास्पदपादरेणुभिः कृष्णेन चास्यात्मनिकेतभूसुरैः 10860431 सूपविष्टान्कृतातिथ्यान्श्रुतदेव उपस्थितः 10860433 सभार्यस्वजनापत्य उवाचाङ्घ्र्यभिमर्शनः 10860440 श्रुतदेव उवाच 10860441 नाद्य नो दर्शनं प्राप्तः परं परमपूरुषः 10860443 यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्यात्मसत्तया 10860451 यथा शयानः पुरुषो मनसैवात्ममायया 10860453 सृष्ट्वा लोकं परं स्वाप्नमनुविश्यावभासते 10860461 शृण्वतां गदतां शश्वदर्चतां त्वाभिवन्दताम् 10860463 णृणां संवदतामन्तर्हृदि भास्यमलात्मनाम् 10860471 हृदिस्थोऽप्यतिदूरस्थः कर्मविक्षिप्तचेतसाम् 10860473 आत्मशक्तिभिरग्राह्योऽप्यन्त्युपेतगुणात्मनाम् 10860481 नमोऽस्तु तेऽध्यात्मविदां परात्मने 10860482 अनात्मने स्वात्मविभक्तमृत्यवे 10860483 सकारणाकारणलिङ्गमीयुषे 10860484 स्वमाययासंवृतरुद्धदृष्टये 10860491 स त्वं शाधि स्वभृत्यान्नः किं देव करवाम हे 10860493 एतदन्तो नृणां क्लेशो यद्भवानक्षिगोचरः 10860500 श्रीशुक उवाच 10860501 तदुक्तमित्युपाकर्ण्य भगवान्प्रणतार्तिहा 10860503 गृहीत्वा पाणिना पाणिं प्रहसंस्तमुवाच ह 10860510 श्रीभगवानुवाच 10860511 ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान्विद्ध्यमून्मुनीन् 10860513 सञ्चरन्ति मया लोकान्पुनन्तः पादरेणुभिः 10860521 देवाः क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः 10860523 शनैः पुनन्ति कालेन तदप्यर्हत्तमेक्षया 10860531 ब्राह्मणो जन्मना श्रेयान्सर्वेषाम्प्राणिनामिह 10860533 तपसा विद्यया तुष्ट्या किमु मत्कलया युतः 10860541 न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम् 10860543 सर्ववेदमयो विप्रः सर्वदेवमयो ह्यहम् 10860551 दुष्प्रज्ञा अविदित्वैवमवजानन्त्यसूयवः 10860553 गुरुं मां विप्रमात्मानमर्चादाविज्यदृष्टयः 10860561 चराचरमिदं विश्वं भावा ये चास्य हेतवः 10860563 मद्रूपाणीति चेतस्याधत्ते विप्रो मदीक्षया 10860571 तस्माद्ब्रह्मऋषीनेतान्ब्रह्मन्मच्छ्रद्धयार्चय 10860573 एवं चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभिः 10860580 श्रीशुक उवाच 10860581 स इत्थं प्रभुनादिष्टः सहकृष्णान्द्विजोत्तमान् 10860583 आराध्यैकात्मभावेन मैथिलश्चाप सद्गतिम् 10860591 एवं स्वभक्तयो राजन्भगवान्भक्तभक्तिमान् 10860593 उषित्वादिश्य सन्मार्गं पुनर्द्वारवतीमगात् 10870010 श्रीपरीक्षिदुवाच 10870011 ब्रह्मन्ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः 10870013 कथं चरन्ति श्रुतयः साक्षात्सदसतः परे 10870020 श्रीशुक उवाच 10870021 बुद्धीन्द्रियमनःप्राणान्जनानामसृजत्प्रभुः 10870023 मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च 10870031 सैषा ह्युपनिषद्ब्राह्मी पूर्वेशां पूर्वजैर्धृता 10870033 श्र्रद्धया धारयेद्यस्तां क्षेमं गच्छेदकिञ्चनः 10870041 अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् 10870043 नारदस्य च संवादमृषेर्नारायणस्य च 10870051 एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः 10870053 सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् 10870061 यो वै भारतवर्षेऽस्मिन्क्षेमाय स्वस्तये नृणाम् 10870063 धर्मज्ञानशमोपेतमाकल्पादास्थितस्तपः 10870071 तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः 10870073 परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह 10870081 तस्मै ह्यवोचद्भगवानृषीणां शृण्वतामिदम् 10870083 यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् 10870090 श्रीभगवानुवाच 10870091 स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत्पुरा 10870093 तत्रस्थानां मानसानां मुनीनामूर्ध्वरेतसाम् 10870101 श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् 10870103 ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते 10870105 तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि 10870111 तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः 10870113 अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे 10870120 श्रीसनन्दन उवाच 10870121 स्वसृष्टमिदमापीय शयानं सह शक्तिभिः 10870123 तदन्ते बोधयां चक्रुस्तल्लिङ्गैः श्रुतयः परम् 10870131 यथा शयानं संराजं वन्दिनस्तत्पराक्रमैः 10870133 प्रत्यूषेऽभेत्य सुश्लोकैर्बोधयन्त्यनुजीविनः 10870140 श्रीश्रुतय ऊचुः 10870141 जय जय जह्यजामजित दोषगृभीतगुणां 10870142 त्वमसि यदात्मना समवरुद्धसमस्तभगः 10870143 अगजगदोकसामखिलशक्त्यवबोधक ते 10870144 क्वचिदजयात्मना च चरतोऽनुचरेन्निगमः 10870151 बृहदुपलब्धमेतदवयन्त्यवशेषतया 10870152 यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् 10870153 अत ऋषयो दधुस्त्वयि मनोवचनाचरितं 10870154 कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् 10870161 इति तव सूरयस्त्र्यधिपतेऽखिललोकमल 10870162 क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः 10870163 किमुत पुनः स्वधामविधुताशयकालगुणाः 10870164 परम भजन्ति ये पदमजस्रसुखानुभवम् 10870171 दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा 10870172 महदहमादयोऽण्डमसृजन्यदनुग्रहतः 10870173 पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः 10870174 सदसतः परं त्वमथ यदेष्ववशेषमृतम् 10870181 उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः 10870182 परिसरपद्धतिं हृदयमारुणयो दहरम् 10870183 तत उदगादनन्त तव धाम शिरः परमं 10870184 पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे 10870191 स्वकृतविचित्रयोनिषु विशन्निव हेतुतया 10870192 तरतमतश्चकास्स्यनलवत्स्वकृतानुकृतिः 10870193 अथ वितथास्वमूष्ववितथां तव धाम समं 10870194 विरजधियोऽनुयन्त्यभिविपण्यव एकरसम् 10870201 स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं 10870202 तव पुरुषं वदन्त्यखिलशक्तिधृतोऽंशकृतम् 10870203 इति नृगतिं विविच्य कवयो निगमावपनं 10870204 भवत उपासतेऽङ्घ्रिमभवम्भुवि विश्वसिताः 10870211 दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश् 10870212 चरितमहामृताब्धिपरिवर्तपरिश्रमणाः 10870213 न परिलषन्ति केचिदपवर्गमपीश्वर ते 10870214 चरणसरोजहंसकुलसङ्गविसृष्टगृहाः 10870221 त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवच् 10870222 चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च 10870223 न बत रमन्त्यहो असदुपासनयात्महनो 10870224 यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः 10870231 निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यन् 10870232 मुनय उपासते तदरयोऽपि ययुः स्मरणात् 10870233 स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो 10870234 वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः 10870241 क इह नु वेद बतावरजन्मलयोऽग्रसरं 10870242 यत उदगादृषिर्यमनु देवगणा उभये 10870243 तर्हि न सन्न चासदुभयं न च कालजवः 10870244 किमपि न तत्र शास्त्रमवकृष्य शयीत यदा 10870251 जनिमसतः सतो मृतिमुतात्मनि ये च भिदां 10870252 विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः 10870253 त्रिगुणमयः पुमानिति भिदा यदबोधकृता 10870254 त्वयि न ततः परत्र स भवेदवबोधरसे 10870261 सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात् 10870262 सदभिमृशन्त्यशेषमिदमात्मतयात्मविदः 10870263 न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया 10870264 स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् 10870271 तव परि ये चरन्त्यखिलसत्त्वनिकेततया 10870272 त उत पदाक्रमन्त्यविगणय्य शिरो निरृतेः 10870273 परिवयसे पशूनिव गिरा विबुधानपि तांस् 10870274 त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः 10870281 त्वमकरणः स्वराडखिलकारकशक्तिधरस् 10870282 तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः 10870283 वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो 10870284 विदधति यत्र ये त्वधिकृता भवतश्चकिताः 10870291 स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो 10870292 विहर उदीक्षया यदि परस्य विमुक्त ततः 10870293 न हि परमस्य कश्चिदपरो न परश्च भवेद् 10870294 वियत इवापदस्य तव शून्यतुलां दधतः 10870301 अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगतास् 10870302 तर्हि न शास्यतेति नियमो ध्रव नेतरथा 10870303 अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत् 10870304 सममनुजानतां यदमतं मतदुष्टतया 10870311 न घटत उद्भवः प्रकृतिपूरुषयोरजयोर् 10870312 उभययुजा भवन्त्यसुभृतो जलबुद्बुदवत् 10870313 त्वयि त इमे ततो विविधनामगुणैः परमे 10870314 सरित इवार्णवे मधुनि लिल्युरशेषरसाः 10870321 नृषु तव मयया भ्रमममीष्ववगत्य भृशं 10870322 त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् 10870323 कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः 10870324 सृजति मुहुस्त्रिनेमिरभवच्छरणेषु भयम् 10870331 विजितहृषीकवायुभिरदान्तमनस्तुरगं 10870332 य इह यतन्ति यन्तुमतिलोलमुपायखिदः 10870333 व्यसनशतान्विताः समवहाय गुरोश्चरणं 10870334 वणिज इवाज सन्त्यकृतकर्णधरा जलधौ 10870341 स्वजनसुतात्मदारधनधामधरासुरथैस् 10870342 त्वयि सति किं नृणाम्श्रयत आत्मनि सर्वरसे 10870343 इति सदजानतां मिथुनतो रतये चरतां 10870344 सुखयति को न्विह स्वविहते स्वनिरस्तभगे 10870351 भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदास् 10870352 त उत भवत्पदाम्बुजहृदोऽघभिदङ्घ्रिजलाः 10870353 दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे 10870354 न पुनरुपासते पुरुषसारहरावसथान् 10870361 सत इदं उत्थितं सदिति चेन्ननु तर्कहतं 10870362 व्यभिचरति क्व च क्व च मृषा न तथोभययुक् 10870363 व्यवहृतये विकल्प इषितोऽन्धपरम्परया 10870364 भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् 10870371 न यदिदमग्र आस न भविष्यदतो निधनाद् 10870372 अनु मितमन्तरा त्वयि विभाति मृषैकरसे 10870373 अत उपमीयते द्रविणजातिविकल्पपथैर् 10870374 वितथमनोविलासमृतमित्यवयन्त्यबुधाः 10870381 स यदजया त्वजामनुशयीत गुणांश्च जुषन् 10870382 भजति सरूपतां तदनु मृत्युमपेतभगः 10870383 त्वमुत जहासि तामहिरिव त्वचमात्तभगो 10870384 महसि महीयसेऽष्टगुणितेऽपरिमेयभगः 10870391 यदि न समुद्धरन्ति यतयो हृदि कामजटा 10870392 दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः 10870393 असुतृपयोगिनामुभयतोऽप्यसुखं भगवन्न् 10870394 अनपगतान्तकादनधिरूढपदाद्भवतः 10870401 त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयोर् 10870402 गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः 10870403 अनुयुगमन्वहं सगुण गीतपरम्परया 10870404 श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः 10870411 द्युपतय एव ते न ययुरन्तमनन्ततया 10870412 त्वमपि यदन्तराण्डनिचया ननु सावरणाः 10870413 ख इव रजांसि वान्ति वयसा सह यच्छ्रुतयस् 10870414 त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः 10870420 श्रीभगवानुवाच 10870421 इत्येतद्ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् 10870423 सनन्दनमथानर्चुः सिद्धा ज्ञात्वात्मनो गतिम् 10870431 इत्यशेषसमाम्नाय पुराणोपनिषद्रसः 10870433 समुद्धृतः पूर्वजातैर्व्योमयानैर्महात्मभिः 10870441 त्वं चैतद्ब्रह्मदायाद श्रद्धयात्मानुशासनम् 10870443 धारयंश्चर गां कामं कामानां भर्जनं नृणाम् 10870450 श्रीशुक उवाच 10870451 एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् 10870453 पूर्णः श्रुतधरो राजन्नाह वीरव्रतो मुनिः 10870460 श्रीनारद उवाच 10870461 नमस्तस्मै भगवते कृष्णायामलकीर्तये 10870463 यो धत्ते सर्वभूतानामभवायोशतीः कलाः 10870471 इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः 10870473 ततोऽगादाश्रमं साक्षात्पितुर्द्वैपायनस्य मे 10870481 सभाजितो भगवता कृतासनपरिग्रहः 10870483 तस्मै तद्वर्णयामास नारायणमुखाच्छ्रुतम् 10870491 इत्येतद्वर्णितं राजन्यन्नः प्रश्नः कृतस्त्वया 10870493 यथा ब्रह्मण्यनिर्देश्ये नीऋगुणेऽपि मनश्चरेत् 10870501 योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो 10870502 यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः 10870503 यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा 10870504 तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् 10880010 श्रीराजोवाच 10880011 देवासुरमनुष्येसु ये भजन्त्यशिवं शिवम् 10880013 प्रायस्ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम् 10880021 एतद्वेदितुमिच्छामः सन्देहोऽत्र महान्हि नः 10880023 विरुद्धशीलयोः प्रभ्वोर्विरुद्धा भजतां गतिः 10880030 श्रीशुक उवाच 10880031 शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः 10880033 वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा 10880041 ततो विकारा अभवन्षोडशामीषु कञ्चन 10880043 उपधावन्विभूतीनां सर्वासामश्नुते गतिम् 10880051 हरिर्हि निर्गुणः साक्षात्पुरुषः प्रकृतेः परः 10880053 स सर्वदृगुपद्रष्टा तं भजन्निर्गुणो भवेत् 10880061 निवृत्तेष्वश्वमेधेषु राजा युष्मत्पितामहः 10880063 शृण्वन्भगवतो धर्मानपृच्छदिदमच्युतम् 10880071 स आह भगवांस्तस्मै प्रीतः शुश्रूषवे प्रभुः 10880073 नृणां निःश्रेयसार्थाय योऽवतीर्णो यदोः कुले 10880080 श्रीभगवानुवाच 10880081 यस्याहमनुगृह्णामि हरिष्ये तद्धनं शनैः 10880083 ततोऽधनं त्यजन्त्यस्य स्वजना दुःखदुःखितम् 10880091 स यदा वितथोद्योगो निर्विण्णः स्याद्धनेहया 10880093 मत्परैः कृतमैत्रस्य करिष्ये मदनुग्रहम् 10880101 तद्ब्रह्म परमं सूक्ष्मं चिन्मात्रं सदनन्तकम् 10880103 विज्ञायात्मतया धीरः संसारात्परिमुच्यते 10880111 अतो मां सुदुराराध्यं हित्वान्यान्भजते जनः 10880113 ततस्त आशुतोषेभ्यो लब्धराज्यश्रियोद्धताः 10880115 मत्ताः प्रमत्ता वरदान्विस्मयन्त्यवजानते 10880120 श्रीशुक उवाच 10880121 शापप्रसादयोरीशा ब्रह्मविष्णुशिवादयः 10880123 सद्यः शापप्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युतः 10880131 अत्र चोदाहरन्तीममितिहासं पुरातनम् 10880133 वृकासुराय गिरिशो वरं दत्त्वाप सङ्कटम् 10880141 वृको नामासुरः पुत्रः शकुनेः पथि नारदम् 10880143 दृष्ट्वाशुतोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः 10880151 स आह देवं गिरिशमुपाधावाशु सिद्ध्यसि 10880153 योऽल्पाभ्यां गुणदोषाभ्यामाशु तुष्यति कुप्यति 10880161 दशास्यबाणयोस्तुष्टः स्तुवतोर्वन्दिनोरिव 10880163 ऐश्वर्यमतुलं दत्त्वा तत आप सुसङ्कटम् 10880171 इत्यादिष्टस्तमसुर उपाधावत्स्वगात्रतः 10880173 केदार आत्मक्रव्येण जुह्वानो ग्निमुखं हरम् 10880181 देवोपलब्धिमप्राप्य निर्वेदात्सप्तमेऽहनि 10880183 शिरोऽवृश्चत्सुधितिना तत्तीर्थक्लिन्नमूर्धजम् 10880191 तदा महाकारुणिको स धूर्जटिर्यथा वयं चाग्निरिवोत्थितोऽनलात् 10880193 निगृह्य दोर्भ्यां भुजयोर्न्यवारयत्तत्स्पर्शनाद्भूय उपस्कृताकृतिः 10880201 तमाह चाङ्गालमलं वृणीष्व मे यथाभिकामं वितरामि ते वरम् 10880203 प्रीयेय तोयेन नृणां प्रपद्यतामहो त्वयात्मा भृशमर्द्यते वृथा 10880211 देवं स वव्रे पापीयान्वरं भूतभयावहम् 10880213 यस्य यस्य करं शीर्ष्णि धास्ये स म्रियतामिति 10880221 तच्छ्रुत्वा भगवान्रुद्रो दुर्मना इव भारत 10880223 ओं इति प्रहसंस्तस्मै ददेऽहेरमृतं यथा 10880231 स तद्वरपरीक्षार्थं शम्भोर्मूर्ध्नि किलासुरः 10880233 स्वहस्तं धातुमारेभे सोऽबिभ्यत्स्वकृताच्छिवः 10880241 तेनोपसृष्टः सन्त्रस्तः पराधावन्सवेपथुः 10880243 यावदन्तं दिवो भूमेः कष्ठानामुदगादुदक् 10880251 अजानन्तः प्रतिविधिं तूष्णीमासन्सुरेश्वराः 10880253 ततो वैकुण्ठमगमद्भास्वरं तमसः परम् 10880261 यत्र नारायणः साक्षान्न्यासिनां परमो गतिः 10880263 शान्तानां न्यस्तदण्डानां यतो नावर्तते गतः 10880271 तं तथा व्यसनं दृष्ट्वा भगवान्वृजिनार्दनः 10880273 दूरात्प्रत्युदियाद्भूत्वा बटुको योगमायया 10880281 मेखलाजिनदण्डाक्षैस्तेजसाग्निरिव ज्वलन् 10880283 अभिवादयामास च तं कुशपाणिर्विनीतवत् 10880290 श्रीभगवानुवाच 10880291 शाकुनेय भवान्व्यक्तं श्रान्तः किं दूरमागतः 10880293 क्षणं विश्रम्यतां पुंस आत्मायं सर्वकामधुक् 10880301 यदि नः श्रवणायालं युष्मद्व्यवसितं विभो 10880303 भण्यतां प्रायशः पुम्भिर्धृतैः स्वार्थान्समीहते 10880310 श्रीशुक उवाच 10880311 एवं भगवता पृष्टो वचसामृतवर्षिणा 10880313 गतक्लमोऽब्रवीत्तस्मै यथापूर्वमनुष्ठितम् 10880320 श्रीभगवानुवाच 10880321 एवं चेत्तर्हि तद्वाक्यं न वयं श्रद्दधीमहि 10880323 यो दक्षशापात्पैशाच्यं प्राप्तः प्रेतपिशाचराट् 10880331 यदि वस्तत्र विश्रम्भो दानवेन्द्र जगद्गुरौ 10880333 तर्ह्यङ्गाशु स्वशिरसि हस्तं न्यस्य प्रतीयताम् 10880341 यद्यसत्यं वचः शम्भोः कथञ्चिद्दानवर्षभ 10880343 तदैनं जह्यसद्वाचं न यद्वक्तानृतं पुनः 10880351 इत्थं भगवतश्चित्रैर्वचोभिः स सुपेशलैः 10880353 भिन्नधीर्विस्मृतः शीर्ष्णि स्वहस्तं कुमतिर्न्यधात् 10880361 अथापतद्भिन्नशिराः व्रजाहत इव क्षणात् 10880363 जयशब्दो नमःशब्दः साधुशब्दोऽभवद्दिवि 10880371 मुमुचुः पुष्पवर्षाणि हते पापे वृकासुरे 10880373 देवर्षिपितृगन्धर्वा मोचितः सङ्कटाच्छिवः 10880381 मुक्तं गिरिशमभ्याह भगवान्पुरुषोत्तमः 10880383 अहो देव महादेव पापोऽयं स्वेन पाप्मना 10880391 हतः को नु महत्स्वीश जन्तुर्वै कृतकिल्बिषः 10880393 क्षेमी स्यात्किमु विश्वेशे कृतागस्को जगद्गुरौ 10880401 य एवमव्याकृतशक्त्युदन्वतः परस्य साक्षात्परमात्मनो हरेः 10880403 गिरित्रमोक्षं कथयेच्छृणोति वा विमुच्यते संसृतिभिस्तथारिभिः 10890010 श्रीशुक उवाच 10890011 सरस्वत्यास्तटे राजन्नृषयः सत्रमासत 10890013 वितर्कः समभूत्तेषां त्रिष्वधीशेषु को महान् 10890021 तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप 10890023 तज्ज्ञप्त्यै प्रेषयामासुः सोऽभ्जगाद्ब्रह्मणः सभाम् 10890031 न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्वपरीक्षया 10890033 तस्मै चुक्रोध भगवान्प्रज्वलन्स्वेन तेजसा 10890041 स आत्मन्युत्थितम्मन्युमात्मजायात्मना प्रभुः 10890043 अशीशमद्यथा वह्निं स्वयोन्या वारिणात्मभूः 10890051 ततः कैलासमगमत्स तं देवो महेश्वरः 10890053 परिरब्धुं समारेभ उत्थाय भ्रातरं मुदा 10890061 नैच्छत्त्वमस्युत्पथग इति देवश्चुकोप ह 10890063 शूलमुद्यम्य तं हन्तुमारेभे तिग्मलोचनः 10890071 पतित्वा पादयोर्देवी सान्त्वयामास तं गिरा 10890073 अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः 10890081 शयानं श्रिय उत्सङ्गे पदा वक्षस्यताडयत् 10890083 तत उत्थाय भगवान्सह लक्ष्म्या सतां गतिः 10890091 स्वतल्पादवरुह्याथ ननाम शिरसा मुनिम् 10890093 आह ते स्वागतं ब्रह्मन्निषीदात्रासने क्षणम् 10890095 अजानतामागतान्वः क्षन्तुमर्हथ नः प्रभो 10890101 पुनीहि सहलोकं मां लोकपालांश्च मद्गतान् 10890103 पादोदकेन भवतस्तीर्थानां तीर्थकारिणा 10890111 अद्याहं भगवंल्लक्ष्म्या आसमेकान्तभाजनम् 10890113 वत्स्यत्युरसि मे भूतिर्भवत्पादहतांहसः 10890120 श्रीशुक उवाच 10890121 एवं ब्रुवाणे वैकुण्ठे भृगुस्तन्मन्द्रया गिरा 10890123 निर्वृतस्तर्पितस्तूष्णीं भक्त्युत्कण्ठोऽश्रुलोचनः 10890131 पुनश्च सत्रमाव्रज्य मुनीनां ब्रह्मवादिनाम् 10890133 स्वानुभूतमशेषेण राजन्भृगुरवर्णयत् 10890141 तन्निशम्याथ मुनयो विस्मिता मुक्तसंशयाः 10890143 भूयांसं श्रद्दधुर्विष्णुं यतः शान्तिर्यतोऽभयम् 10890151 धर्मः साक्षाद्यतो ज्ञानं वैराग्यं च तदन्वितम् 10890153 ऐश्वर्यं चाष्टधा यस्माद्यशश्चात्ममलापहम् 10890161 मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम् 10890163 अकिञ्चनानां साधूनां यमाहुः परमां गतिम् 10890171 सत्त्वं यस्य प्रिया मूर्तिर्ब्राह्मणास्त्विष्टदेवताः 10890173 भजन्त्यनाशिषः शान्ता यं वा निपुणबुद्धयः 10890181 त्रिविधाकृतयस्तस्य राक्षसा असुराः सुराः 10890183 गुणिन्या मायया सृष्टाः सत्त्वं तत्तीर्थसाधनम् 10890190 श्रीशुक उवाच 10890191 इत्थं सारस्वता विप्रा नृणाम्संशयनुत्तये 10890193 पुरुषस्य पदाम्भोज सेवया तद्गतिं गताः 10890200 श्रीसूत उवाच 10890201 इत्येतन्मुनितनयास्यपद्मगन्ध 10890202 पीयूषं भवभयभित्परस्य पुंसः 10890203 सुश्लोकं श्रवणपुटैः पिबत्यभीक्ष्णम् 10890204 पान्थोऽध्वभ्रमणपरिश्रमं जहाति 10890210 श्रीशुक उवाच 10890211 एकदा द्वारवत्यां तु विप्रपत्न्याः कुमारकः 10890213 जातमात्रो भुवं स्पृष्ट्वा ममार किल भारत 10890221 विप्रो गृहीत्वा मृतकं राजद्वार्युपधाय सः 10890223 इदं प्रोवाच विलपन्नातुरो दीनमानसः 10890231 ब्रह्मद्विषः शठधियो लुब्धस्य विषयात्मनः 10890233 क्षत्रबन्धोः कर्मदोषात्पञ्चत्वं मे गतोऽर्भकः 10890241 हिंसाविहारं नृपतिं दुःशीलमजितेन्द्रियम् 10890243 प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्यदुःखिताः 10890251 एवं द्वितीयं विप्रर्षिस्तृतीयं त्वेवमेव च 10890253 विसृज्य स नृपद्वारि तां गाथां समगायत 10890261 तामर्जुन उपश्रुत्य कर्हिचित्केशवान्तिके 10890263 परेते नवमे बाले ब्राह्मणं समभाषत 10890271 किं स्विद्ब्रह्मंस्त्वन्निवासे इह नास्ति धनुर्धरः 10890273 राजन्यबन्धुरेते वै ब्राह्मणाः सत्रमासते 10890281 धनदारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः 10890283 ते वै राजन्यवेषेण नटा जीवन्त्यसुम्भराः 10890291 अहं प्रजाः वां भगवन्रक्षिष्ये दीनयोरिह 10890293 अनिस्तीर्णप्रतिज्ञोऽग्निं प्रवेक्ष्ये हतकल्मषः 10890300 श्रीब्राह्मण उवाच 10890301 सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः 10890303 अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत् 10890311 तत्कथं नु भवान्कर्म दुष्करं जगदीश्वरैः 10890313 त्वं चिकीर्षसि बालिश्यात्तन्न श्रद्दध्महे वयम् 10890320 श्रीअर्जुन उवाच 10890321 नाहं सङ्कर्षणो ब्रह्मन्न कृष्णः कार्ष्णिरेव च 10890323 अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः 10890331 मावमंस्था मम ब्रह्मन्वीर्यं त्र्यम्बकतोषणम् 10890333 मृत्युं विजित्य प्रधने आनेष्ये ते प्रजाः प्रभो 10890341 एवं विश्रम्भितो विप्रः फाल्गुनेन परन्तप 10890343 जगाम स्वगृहं प्रीतः पार्थवीर्यं निशामयन् 10890351 प्रसूतिकाल आसन्ने भार्याया द्विजसत्तमः 10890353 पाहि पाहि प्रजां मृत्योरित्याहार्जुनमातुरः 10890361 स उपस्पृश्य शुच्यम्भो नमस्कृत्य महेश्वरम् 10890363 दिव्यान्यस्त्राणि संस्मृत्य सज्यं गाण्डीवमाददे 10890371 न्यरुणत्सूतिकागारं शरैर्नानास्त्रयोजितैः 10890373 तिर्यगूर्ध्वमधः पार्थश्चकार शरपञ्जरम् 10890381 ततः कुमारः सञ्जातो विप्रपत्न्या रुदन्मुहुः 10890383 सद्योऽदर्शनमापेदे सशरीरो विहायसा 10890391 तदाह विप्रो विजयं विनिन्दन्कृष्णसन्निधौ 10890393 मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम् 10890401 न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः 10890403 यस्य शेकुः परित्रातुं कोऽन्यस्तदवितेश्वरः 10890411 धिगर्जुनं मृषावादं धिगात्मश्लाघिनो धनुः 10890413 दैवोपसृष्टं यो मौढ्यादानिनीषति दुर्मतिः 10890421 एवं शपति विप्रर्षौ विद्यामास्थाय फाल्गुनः 10890423 ययौ संयमनीमाशु यत्रास्ते भगवान्यमः 10890431 विप्रापत्यमचक्षाणस्तत ऐन्द्रीमगात्पुरीम् 10890433 आग्नेयीं नैरृतीं सौम्यां वायव्यां वारुणीमथ 10890441 रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः 10890443 ततोऽलब्धद्विजसुतो ह्यनिस्तीर्णप्रतिश्रुतः 10890445 अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता 10890451 दर्शये द्विजसूनूंस्ते मावज्ञात्मानमात्मना 10890453 ये ते नः कीर्तिं विमलां मनुष्याः स्थापयिष्यन्ति 10890461 इति सम्भाष्य भगवानर्जुनेन सहेश्वरः 10890463 दिव्यं स्वरथमास्थाय प्रतीचीं दिशमाविशत् 10890471 सप्त द्वीपान्ससिन्धूंश्च सप्त सप्त गिरीनथ 10890473 लोकालोकं तथातीत्य विवेश सुमहत्तमः 10890481 तत्राश्वाः शैब्यसुग्रीव मेघपुष्पबलाहकाः 10890483 तमसि भ्रष्टगतयो बभूवुर्भरतर्षभ 10890491 तान्दृष्ट्वा भगवान्कृष्णो महायोगेश्वरेश्वरः 10890493 सहस्रादित्यसङ्काशं स्वचक्रं प्राहिणोत्पुरः 10890501 तमः सुघोरं गहनं कृतं महद् 10890502 विदारयद्भूरितरेण रोचिषा 10890503 मनोजवं निर्विविशे सुदर्शनं 10890504 गुणच्युतो रामशरो यथा चमूः 10890511 द्वारेण चक्रानुपथेन तत्तमः परं परं ज्योतिरनन्तपारम् 10890513 समश्नुवानं प्रसमीक्ष्य फाल्गुनः प्रताडिताक्षो पिदधेऽक्षिणी उभे 10890521 ततः प्रविष्टः सलिलं नभस्वता बलीयसैजद्बृहदूर्मिभूषणम् 10890523 तत्राद्भुतं वै भवनं द्युमत्तमं भ्राजन्मणिस्तम्भसहस्रशोभितम् 10890531 तस्मिन्महाभोगमनन्तमद्भुतं 10890532 सहस्रमूर्धन्यफणामणिद्युभिः 10890533 विभ्राजमानं द्विगुणेक्षणोल्बणं 10890534 सिताचलाभं शितिकण्ठजिह्वम् 10890541 ददर्श तद्भोगसुखासनं विभुं 10890542 महानुभावं पुरुषोत्तमोत्तमम् 10890543 सान्द्राम्बुदाभं सुपिशङ्गवाससं 10890544 प्रसन्नवक्त्रं रुचिरायतेक्षणम् 10890551 महामणिव्रातकिरीटकुण्डल 10890552 प्रभापरिक्षिप्तसहस्रकुन्तलम् 10890553 प्रलम्बचार्वष्टभुजं सकौस्तुभं 10890554 श्रीवत्सलक्ष्मं वनमालयावृतम् 10890561 महामणिव्रातकिरीटकुण्डल 10890562 प्रभापरिक्षिप्तसहस्रकुन्तलम् 10890563 प्रलम्बचार्वष्टभुजं सकौस्तुभं 10890564 श्रीवत्सलक्ष्मं वनमालयावृतम् 10890571 ववन्द आत्मानमनन्तमच्युतो जिष्णुश्च तद्दर्शनजातसाध्वसः 10890573 तावाह भूमा परमेष्ठिनां प्रभुर्बेद्धाञ्जली सस्मितमूर्जया गिरा 10890581 द्विजात्मजा मे युवयोर्दिदृक्षुणा मयोपनीता भुवि धर्मगुप्तये 10890583 कलावतीर्णाववनेर्भरासुरान्हत्वेह भूयस्त्वरयेतमन्ति मे 10890591 पूर्णकामावपि युवां नरनारायणावृषी 10890593 धर्ममाचरतां स्थित्यै ऋषभौ लोकसङ्ग्रहम् 10890601 इत्यादिष्टौ भगवता तौ कृष्णौ परमेष्ठिना 10890603 ओं इत्यानम्य भूमानमादाय द्विजदारकान् 10890611 न्यवर्तेतां स्वकं धाम सम्प्रहृष्टौ यथागतम् 10890613 विप्राय ददतुः पुत्रान्यथारूपं यथावयः 10890621 निशाम्य वैष्णवं धाम पार्थः परमविस्मितः 10890623 यत्किञ्चित्पौरुषं पुंसां मेने कृष्णानुकम्पितम् 10890631 इतीदृशान्यनेकानि वीर्याणीह प्रदर्शयन् 10890633 बुभुजे विषयान्ग्राम्यानीजे चात्युर्जितैर्मखैः 10890641 प्रववर्षाखिलान्कामान्प्रजासु ब्राह्मणादिषु 10890643 यथाकालं यथैवेन्द्रो भगवान्श्रैष्ठ्यमास्थितः 10890651 हत्वा नृपानधर्मिष्ठान्घाटयित्वार्जुनादिभिः 10890653 अञ्जसा वर्तयामास धर्मं धर्मसुतादिभिः 10900010 श्रीशुक उवाच 10900011 सुखं स्वपुर्यां निवसन्द्वारकायां श्रियः पतिः 10900013 सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवैः 10900021 स्त्रीभिश्चोत्तमवेषाभिर्नवयौवनकान्तिभिः 10900023 कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्द्युभिः 10900031 नित्यं सङ्कुलमार्गायां मदच्युद्भिर्मतङ्गजैः 10900041 स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलैः 10900043 उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु 10900051 निर्विशद्भृङ्गविहगैर्नादितायां समन्ततः 10900053 रेमे षोडशसाहस्र पत्नीनां एकवल्लभः 10900061 तावद्विचित्ररूपोऽसौ तद्गेहेषु महर्द्धिषु 10900063 प्रोत्फुल्लोत्पलकह्लार कुमुदाम्भोजरेणुभिः 10900071 वासितामलतोयेषु कूजद्द्विजकुलेषु च 10900073 विजहार विगाह्याम्भो ह्रदिनीषु महोदयः 10900075 कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम् 10900081 उपगीयमानो गन्धर्वैर्मृदङ्गपणवानकान् 10900083 वादयद्भिर्मुदा वीणां सूतमागधवन्दिभिः 10900091 सिच्यमानोऽच्युतस्ताभिर्हसन्तीभिः स्म रेचकैः 10900093 प्रतिषिञ्चन्विचिक्रीडे यक्षीभिर्यक्षराडिव 10900101 ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः 10900102 सिञ्चन्त्य उद्धृतबृहत्कवरप्रसूनाः 10900103 कान्तं स्म रेचकजिहीर्षययोपगुह्य 10900104 जातस्मरोत्स्मयलसद्वदना विरेजुः 10900111 कृष्णस्तु तत्स्तनविषज्जितकुङ्कुमस्रक् 10900112 क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः 10900113 सिञ्चन्मुहुर्युवतिभिः प्रतिषिच्यमानो 10900114 रेमे करेणुभिरिवेभपतिः परीतः 10900121 नटानां नर्तकीनां च गीतवाद्योपजीविनाम् 10900123 क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य च स्त्रियः 10900131 कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः 10900133 नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः 10900141 ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम् 10900143 चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः शृणु 10900150 महिष्य ऊचुः 10900151 कुररि विलपसि त्वं वीतनिद्रा न शेषे 10900152 स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः 10900153 वयमिव सखि कच्चिद्गाढनिर्विद्धचेता 10900154 नलिननयनहासोदारलीलेक्षितेन 10900161 नेत्रे निमीलयसि नक्तमदृष्टबन्धुस् 10900162 त्वं रोरवीषि करुणं बत चक्रवाकि 10900163 दास्यं गत वयमिवाच्युतपादजुष्टां 10900164 किं वा स्रजं स्पृहयसे कवरेण वोढुम् 10900171 भो भोः सदा निष्टनसे उदन्वन्नलब्धनिद्रोऽधिगतप्रजागरः 10900173 किम्वा मुकुन्दापहृतात्मलाञ्छनः प्राप्तां दशां त्वं च गतो दुरत्ययाम् 10900181 त्वं यक्ष्मणा बलवतासि गृहीत इन्दो 10900182 क्षीणस्तमो न निजदीधितिभिः क्षिणोषि 10900183 कच्चिन्मुकुन्दगदितानि यथा वयं त्वं 10900184 विस्मृत्य भोः स्थगितगीरुपलक्ष्यसे नः 10900191 किं न्वाचरितमस्माभिर्मलयानिल तेऽप्रियम् 10900193 गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम् 10900201 मेघ श्रीमंस्त्वमसि दयितो यादवेन्द्रस्य नूनं 10900202 श्रीवत्साङ्कं वयमिव भवान्ध्यायति प्रेमबद्धः 10900203 अत्युत्कण्ठः शवलहृदयोऽस्मद्विधो बाष्पधाराः 10900204 स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः 10900211 प्रियरावपदानि भाषसे मृतसञ्जीविकयानया गिरा 10900213 करवाणि किमद्य ते प्रियं वद मे वल्गितकण्ठ कोकिल 10900221 न चलसि न वदस्युदारबुद्धे क्षितिधर चिन्तयसे महान्तमर्थम् 10900223 अपि बत वसुदेवनन्दनाङ्घ्रिं वयमिव कामयसे स्तनैर्विधर्तुम् 10900231 शुष्यद्ध्रदाः करशिता बत सिन्धुपत्न्यः 10900232 सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः 10900233 यद्वद्वयं मधुपतेः प्रणयावलोकम् 10900234 अप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म 10900241 हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां 10900242 दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा 10900243 किं वा नश्चलसौहृदः स्मरति तं कस्माद्भजामो वयं 10900244 क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम् 10900250 श्रीशुक उवाच 10900251 इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे 10900253 क्रियमाणेन माधव्यो लेभिरे परमां गतिम् 10900261 श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः 10900263 उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः 10900271 याः सम्पर्यचरन्प्रेम्णा पादसंवाहनादिभिः 10900273 जगद्गुरुं भर्तृबुद्ध्या तासां किम्वर्ण्यते तपः 10900281 एवं वेदोदितं धर्ममनुतिष्ठन्सतां गतिः 10900283 गृहं धर्मार्थकामानां मुहुश्चादर्शयत्पदम् 10900291 आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् 10900293 आसन्षोडशसाहस्रं महिष्यश्च शताधिकम् 10900301 तासां स्त्रीरत्नभूतानामष्टौ याः प्रागुदाहृताः 10900303 रुक्मिणीप्रमुखा राजंस्तत्पुत्राश्चानुपूर्वशः 10900311 एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् 10900313 यावत्य आत्मनो भार्या अमोघगतिरीश्वरः 10900321 तेषामुद्दामवीर्याणामष्टादश महारथाः 10900323 आसन्नुदारयशसस्तेषां नामानि मे शृणु 10900331 प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान्भानुरेव च 10900333 साम्बो मधुर्बृहद्भानुश्चित्रभानुर्वृकोऽरुणः 10900341 पुष्करो वेदबाहुश्च श्रुतदेवः सुनन्दनः 10900343 चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च 10900351 एतेषामपि राजेन्द्र तनुजानां मधुद्विषः 10900353 प्रद्युम्न आसीत्प्रथमः पितृवद्रुक्मिणीसुतः 10900361 स रुक्मिणो दुहितरमुपयेमे महारथः 10900363 तस्यां ततोऽनिरुद्धोऽभूत्नागायतबलान्वितः 10900371 स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः 10900373 वज्रस्तस्याभवद्यस्तु मौषलादवशेषितः 10900381 प्रतिबाहुरभूत्तस्मात्सुबाहुस्तस्य चात्मजः 10900383 सुबाहोः शान्तसेनोऽभूच्छतसेनस्तु तत्सुतः 10900391 न ह्येतस्मिन्कुले जाता अधना अबहुप्रजाः 10900393 अल्पायुषोऽल्पवीर्याश्च अब्रह्मण्याश्च जज्ञिरे 10900401 यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम् 10900403 सङ्ख्या न शक्यते कर्तुमपि वर्षायुतैर्नृप 10900411 तिस्रः कोट्यः सहस्राणामष्टाशीतिशतानि च 10900413 आसन्यदुकुलाचार्याः कुमाराणामिति श्रुतम् 10900421 सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् 10900423 यत्रायुतानामयुत लक्षेणास्ते स आहुकः 10900431 देवासुराहवहता दैतेया ये सुदारुणाः 10900433 ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे 10900441 तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले 10900443 अवतीर्णाः कुलशतं तेषामेकाधिकं नृप 10900451 तेषां प्रमाणं भगवान्प्रभुत्वेनाभवद्धरिः 10900453 ये चानुवर्तिनस्तस्य ववृधुः सर्वयादवाः 10900461 शय्यासनाटनालाप क्रीडास्नानादिकर्मसु 10900463 न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः 10900471 तीर्थं चक्रे नृपोनं यदजनि यदुषु स्वःसरित्पादशौचं 10900472 विद्विट्स्निग्धाः स्वरूपं ययुरजितपर श्रीर्यदर्थेऽन्ययत्नः 10900473 यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्मः 10900474 कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य 10900481 जयति जननिवासो देवकीजन्मवादो 10900482 यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् 10900483 स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन 10900484 व्रजपुरवनितानां वर्धयन्कामदेवम् 10900491 इत्थं परस्य निजवर्त्मरिरक्षयात्त 10900492 लीलातनोस्तदनुरूपविडम्बनानि 10900493 कर्माणि कर्मकषणानि यदूत्तमस्य 10900494 श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् 10900501 मर्त्यस्तयानुसवमेधितया मुकुन्द 10900502 श्रीमत्कथाश्रवणकीर्तनचिन्तयैति 10900503 तद्धाम दुस्तरकृतान्तजवापवर्गं 10900504 ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः 11010010 श्रीशुक उवाच 11010011 कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः 11010013 भुवोऽवतारयद्भारं जविष्ठं जनयन्कलिम् 11010021 ये कोपिताः सुबहु पाण्डुसुताः सपत्नैर् 11010022 दुर्द्यूतहेलनकचग्रहणादिभिस्तान् 11010023 कृत्वा निमित्तमितरेतरतः समेतान् 11010024 हत्वा नृपान्निरहरत्क्षितिभारमीशः 11010031 भूभारराजपृतना यदुभिर्निरस्य 11010032 गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः 11010033 मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं 11010034 यद्यादवं कुलमहो अविषह्यमास्ते 11010041 नैवान्यतः परिभवोऽस्य भवेत्कथञ्चिन् 11010042 मत्संश्रयस्य विभवोन्नहनस्य नित्यम् 11010043 अन्तः कलिं यदुकुलस्य विधाय वेणु 11010044 स्तम्बस्य वह्निमिव शान्तिमुपैमि धाम 11010051 एवं व्यवसितो राजन्सत्यसङ्कल्प ईश्वरः 11010053 शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभुः 11010061 स्वमूर्त्या लोकलावण्य निर्मुक्त्या लोचनं नृणाम् 11010063 गीर्भिस्ताः स्मरतां चित्तं पदैस्तानीक्षतां क्रियाः 11010071 आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ 11010073 तमोऽनया तरिष्यन्तीत्यगात्स्वं पदमीश्वरः 11010080 श्रीराजोवाच 11010081 ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् 11010083 विप्रशापः कथमभूद्वृष्णीनां कृष्णचेतसाम् 11010091 यन्निमित्तः स वै शापो यादृशो द्विजसत्तम 11010093 कथमेकात्मनां भेद एतत्सर्वं वदस्व मे 11010100 श्रीबादरायणिरुवाच 11010101 बिभ्रद्वपुः सकलसुन्दरसन्निवेशं 11010102 कर्माचरन्भुवि सुमङ्गलमाप्तकामः 11010103 आस्थाय धाम रममाण उदारकीऋतिः 11010104 संहर्तुमैच्छत कुलं स्थितकृत्यशेषः 11010111 कर्मानि पुण्यनिवहानि सुमङ्गलानि 11010112 गायज्जगत्कलिमलापहराणि कृत्वा 11010113 कालात्मना निवसता यदुदेवगेहे 11010114 पिण्डारकं समगमन्मुनयो निसृष्टाः 11010121 विश्वामित्रोऽसितः कण्वो 11010122 दुर्वासा भृगुरङ्गिराः 11010123 कश्यपो वामदेवोऽत्रिर् 11010124 वसिष्ठो नारदादयः 11010131 क्रीडन्तस्तानुपव्रज्य कुमारा यदुनन्दनाः 11010133 उपसङ्गृह्य पप्रच्छुरविनीता विनीतवत् 11010141 ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् 11010143 एषा पृच्छति वो विप्रा अन्तर्वत्न्यसितेक्षणा 11010151 प्रष्टुं विलज्जती साक्षात्प्रब्रूतामोघदर्शनाः 11010153 प्रसोष्यन्ती पुत्रकामा किं स्वित्सञ्जनयिष्यति 11010161 एवं प्रलब्धा मुनयस्तानूचुः कुपिता नृप 11010163 जनयिष्यति वो मन्दा मुषलं कुलनाशनम् 11010171 तच्छ्रुत्वा तेऽतिसन्त्रस्ता विमुच्य सहसोदरम् 11010173 साम्बस्य ददृशुस्तस्मिन्मुषलं खल्वयस्मयम् 11010181 किं कृतं मन्दभाग्यैर्नः किं वदिष्यन्ति नो जनाः 11010183 इति विह्वलिता गेहानादाय मुषलं ययुः 11010191 तच्चोपनीय सदसि परिम्लानमुखश्रियः 11010193 राज्ञ आवेदयां चक्रुः सर्वयादवसन्निधौ 11010201 श्रुत्वामोघं विप्रशापं दृष्ट्वा च मुषलं नृप 11010203 विस्मिता भयसन्त्रस्ता बभूवुर्द्वारकौकसः 11010211 तच्चूर्णयित्वा मुषलं यदुराजः स आहुकः 11010213 समुद्रसलिले प्रास्यल्लोहं चास्यावशेषितम् 11010221 कश्चिन्मत्स्योऽग्रसील्लोहं चूर्णानि तरलैस्ततः 11010223 उह्यमानानि वेलायां लग्नान्यासन्किलैरकाः 11010231 मत्स्यो गृहीतो मत्स्यघ्नैर्जालेनान्यैः सहार्णवे 11010233 तस्योदरगतं लोहं स शल्ये लुब्धकोऽकरोत् 11010241 भगवान्ज्ञातसर्वार्थ ईश्वरोऽपि तदन्यथा 11010243 कर्तुं नैच्छद्विप्रशापं कालरूप्यन्वमोदत 11020010 श्रीशुक उवाच 11020011 गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह 11020013 अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः 11020021 को नु राजन्निन्द्रियवान्मुकुन्दचरणाम्बुजम् 11020023 न भजेत्सर्वतोमृत्युरुपास्यममरोत्तमैः 11020031 तमेकदा तु देवर्षिं वसुदेवो गृहागतम् 11020033 अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् 11020040 श्रीवसुदेव उवाच 11020041 भगवन्भवतो यात्रा स्वस्तये सर्वदेहिनाम् 11020043 कृपणानां यथा पित्रोरुत्तमश्लोकवर्त्मनाम् 11020051 भूतानां देवचरितं दुःखाय च सुखाय च 11020053 सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् 11020061 भजन्ति ये यथा देवान्देवा अपि तथैव तान् 11020063 छायेव कर्मसचिवाः साधवो दीनवत्सलाः 11020071 ब्रह्मंस्तथापि पृच्छामो धर्मान्भागवतांस्तव 11020073 यान्श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात् 11020081 अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम् 11020083 अपूजयं न मोक्षाय मोहितो देवमायया 11020091 यथा विचित्रव्यसनाद्भवद्भिर्विश्वतोभयात् 11020093 मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि सुव्रत 11020100 श्रीशुक उवाच 11020101 राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता 11020103 प्रीतस्तमाह देवर्षिर्हरेः संस्मारितो गुणैः 11020110 श्रीनारद उवाच 11020111 सम्यगेतद्व्यवसितं भवता सात्वतर्षभ 11020113 यत्पृच्छसे भागवतान्धर्मांस्त्वं विश्वभावनान् 11020121 श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः 11020123 सद्यः पुनाति सद्धर्मो देवविश्वद्रुहोऽपि हि 11020131 त्वया परमकल्याणः पुण्यश्रवणकीर्तनः 11020133 स्मारितो भगवानद्य देवो नारायणो मम 11020141 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 11020143 आर्षभाणां च संवादं विदेहस्य महात्मनः 11020151 प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः 11020153 तस्याग्नीध्रस्ततो नाभिरृषभस्तत्सुतः स्मृतः 11020161 तमाहुर्वासुदेवांशं मोक्षधर्मविवक्षया 11020163 अवतीर्णं सुतशतं तस्यासीद्ब्रह्मपारगम् 11020171 तेषां वै भरतो ज्येष्ठो नारायणपरायणः 11020173 विख्यातं वर्षमेतद्यन् नाम्ना भारतमद्भुतम् 11020181 स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् 11020183 उपासीनस्तत्पदवीं लेभे वै जनृनभिस्त्रिभिः 11020191 तेषां नव नवद्वीप पतयोऽस्य समन्ततः 11020193 कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातयः 11020201 नवाभवन्महाभागा मुनयो ह्यर्थशंसिनः 11020203 श्रमणा वातरसना आत्मविद्याविशारदाः 11020211 कविर्हविरन्तरीक्षः प्रबुद्धः पिप्पलायनः 11020213 आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः 11020221 त एते भगवद्रूपं विश्वं सदसदात्मकम् 11020223 आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन्महीम् 11020231 अव्याहतेष्टगतयः सुरसिद्धसाध्य 11020232 गन्धर्वयक्षनरकिन्नरनागलोकान् 11020233 मुक्ताश्चरन्ति मुनिचारणभूतनाथ 11020234 विद्याधरद्विजगवां भुवनानि कामम् 11020241 त एकदा निमेः सत्रमुपजग्मुर्यदृच्छया 11020243 वितायमानमृषिभिरजनाभे महात्मनः 11020251 तान्दृष्ट्वा सूर्यसङ्काशान्महाभागवतान्नृप 11020253 यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे 11020261 विदेहस्तानभिप्रेत्य नारायणपरायणान् 11020263 प्रीतः सम्पूजयां चक्रे आसनस्थान्यथार्हतः 11020271 तान्रोचमानान्स्वरुचा ब्रह्मपुत्रोपमान्नव 11020273 पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः 11020280 श्रीविदेह उवाच 11020281 मन्ये भगवतः साक्षात्पार्षदान्वो मधुद्विसः 11020283 विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि 11020291 दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः 11020293 तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् 11020301 अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः 11020303 संसारेऽस्मिन्क्षणार्धोऽपि सत्सङ्गः शेवधिर्नृणाम् 11020311 धर्मान्भागवतान्ब्रूत यदि नः श्रुतये क्षमम् 11020313 यैः प्रसन्नः प्रपन्नाय दास्यत्यात्मानमप्यजः 11020320 श्रीनारद उवाच 11020321 एवं ते निमिना पृष्टा वसुदेव महत्तमाः 11020323 प्रतिपूज्याब्रुवन्प्रीत्या ससदस्यर्त्विजं नृपम् 11020330 श्रीकविरुवाच 11020331 मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजोपासनमत्र नित्यम् 11020333 उद्विग्नबुद्धेरसदात्मभावाद्विश्वात्मना यत्र निवर्तते भीः 11020341 ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये 11020343 अञ्जः पुंसामविदुषां विद्धि भागवतान्हि तान् 11020351 यानास्थाय नरो राजन्न प्रमाद्येत कर्हिचित् 11020353 धावन्निमील्य वा नेत्रे न स्खलेन्न पतेदिह 11020361 कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात् 11020363 करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् 11020371 भयं द्वितीयाभिनिवेशतः स्यादीशादपेतस्य विपर्ययोऽस्मृतिः 11020373 तन्माययातो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा 11020381 अविद्यमानोऽप्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथौ यथा 11020383 तत्कर्मसङ्कल्पविकल्पकं मनो बुधो निरुन्ध्यादभयं ततः स्यात् 11020391 शृण्वन्सुभद्राणि रथाङ्गपाणेर्जन्मानि कर्माणि च यानि लोके 11020393 गीतानि नामानि तदर्थकानि गायन्विलज्जो विचरेदसङ्गः 11020401 एवंव्रतः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः 11020403 हसत्यथो रोदिति रौति गायत्युन्मादवन्नृत्यति लोकबाह्यः 11020411 खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् 11020413 सरित्समुद्रांश्च हरेः शरीरं यत्किं च भूतं प्रणमेदनन्यः 11020421 भक्तिः परेशानुभवो विरक्तिरन्यत्र चैष त्रिक एककालः 11020423 प्रपद्यमानस्य यथाश्नतः स्युस्तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् 11020431 इत्यच्युताङ्घ्रिं भजतोऽनुवृत्त्या भक्तिर्विरक्तिर्भगवत्प्रबोधः 11020433 भवन्ति वै भागवतस्य राजंस्ततः परां शान्तिमुपैति साक्षात् 11020440 श्रीराजोवाच 11020441 अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् 11020443 यथाचरति यद्ब्रूते यैर्लिङ्गैर्भगवत्प्रियः 11020450 श्रीहविरुवाच 11020451 सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः 11020453 भूतानि भगवत्यात्मन्येष भागवतोत्तमः 11020461 ईस्वरे तदधीनेषु बालिशेषु द्विषत्सु च 11020463 प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः 11020471 अर्चायामेव हरये पूजां यः श्रद्धयेहते 11020473 न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः 11020481 गृहीत्वापीन्द्रियैरर्थान्यो न द्वेष्टि न हृष्यति 11020483 विष्णोर्मायामिदं पश्यन्स वै भागवतोत्तमः 11020491 देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः 11020493 संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः 11020501 न कामकर्मबीजानां यस्य चेतसि सम्भवः 11020503 वासुदेवैकनिलयः स वै भागवतोत्तमः 11020511 न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः 11020513 सज्जतेऽस्मिन्नहंभावो देहे वै स हरेः प्रियः 11020521 न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा 11020523 सर्वभूतसमः शान्तः स वै भागवतोत्तमः 11020531 त्रिभुवनविभवहेतवेऽप्यकुण्ठ 11020532 स्मृतिरजितात्मसुरादिभिर्विमृग्यात् 11020533 न चलति भगवत्पदारविन्दाल् 11020534 लवनिमिषार्धमपि यः स वैष्णवाग्र्यः 11020541 भगवत उरुविक्रमाङ्घ्रिशाखा नखमणिचन्द्रिकया निरस्ततापे 11020543 हृदि कथमुपसीदतां पुनः स प्रभवति चन्द्र इवोदितेऽर्कतापः 11020551 विसृजति हृदयं न यस्य साक्षाद्धरिरवशाभिहितोऽप्यघौघनाशः 11020553 प्रणयरसनया धृताङ्घ्रिपद्मः स भवति भागवतप्रधान उक्तः 11030010 श्रीराजोवाच 11030011 परस्य विष्णोरीशस्य मायिनामपि मोहिनीम् 11030013 मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः 11030021 नानुतृप्ये जुषन्युष्मद् वचो हरिकथामृतम् 11030023 संसारतापनिस्तप्तो मर्त्यस्तत्तापभेषजम् 11030030 श्रीअन्तरीक्ष उवाच 11030031 एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज 11030033 ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये 11030041 एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः 11030043 एकधा दशधात्मानं विभजञ्जुषते गुणान् 11030051 गुणैर्गुणान्स भुञ्जान आत्मप्रद्योतितैः प्रभुः 11030053 मन्यमान इदं सृष्टमात्मानमिह सज्जते 11030061 कर्माणि कर्मभिः कुर्वन्सनिमित्तानि देहभृत् 11030063 तत्तत्कर्मफलं गृह्णन्भ्रमतीह सुखेतरम् 11030071 इत्थं कर्मगतीर्गच्छन्बह्वभद्रवहाः पुमान् 11030073 आभूतसम्प्लवात्सर्ग प्रलयावश्नुतेऽवशः 11030081 धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् 11030083 अनादिनिधनः कालो ह्यव्यक्तायापकर्षति 11030091 शतवर्षा ह्यनावृष्टिर्भविष्यत्युल्बणा भुवि 11030093 तत्कालोपचितोष्णार्को लोकांस्त्रीन्प्रतपिष्यति 11030101 पातालतलमारभ्य सङ्कर्षणमुखानलः 11030103 दहन्नूर्ध्वशिखो विष्वग्वर्धते वायुनेरितः 11030111 संवर्तको मेघगणो वर्षति स्म शतं समाः 11030113 धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट् 11030121 ततो विराजमुत्सृज्य् वैराजः पुरुषो नृप 11030123 अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः 11030131 वायुना हृतगन्धा भूः सलिलत्वाय कल्पते 11030133 सलिलं तद्धृतरसं ज्योतिष्ट्वायोपकल्पते 11030141 हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते 11030143 हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते 11030145 कालात्मना हृतगुणं नभ आत्मनि लीयते 11030151 इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप 11030153 प्रविशन्ति ह्यहङ्कारं स्वगुणैरहमात्मनि 11030161 एषा माया भगवतः सर्गस्थित्यन्तकारिणी 11030163 त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि 11030170 श्रीराजोवाच 11030171 यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः 11030173 तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् 11030180 श्रीप्रबुद्ध उवाच 11030181 कर्माण्यारभमाणानां दुःखहत्यै सुखाय च 11030183 पश्येत्पाकविपर्यासं मिथुनीचारिणां नृणाम् 11030191 नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना 11030193 गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः 11030201 एवं लोकं परम्विद्यान्नश्वरं कर्मनिर्मितम् 11030203 सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् 11030211 तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् 11030213 शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् 11030221 तत्र भागवतान्धर्मान्शिक्षेद्गुर्वात्मदैवतः 11030223 अमाययानुवृत्त्या यैस्तुष्येदात्मात्मदो हरिः 11030231 सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु 11030233 दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् 11030241 शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् 11030243 ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः 11030251 सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् 11030253 विविक्तचीरवसनं सन्तोषं येन केनचित् 11030261 श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि 11030263 मनोवाक्कर्मदण्डं च सत्यं शमदमावपि 11030271 श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः 11030273 जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् 11030281 इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् 11030283 दारान्सुतान्गृहान्प्राणान्यत्परस्मै निवेदनम् 11030291 एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् 11030293 परिचर्यां चोभयत्र महत्सु नृषु साधुषु 11030301 परस्परानुकथनं पावनं भगवद्यशः 11030303 मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मनः 11030311 स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम् 11030313 भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् 11030321 क्वचिद्रुदन्त्यच्युतचिन्तया क्वचिद् 11030322 धसन्ति नन्दन्ति वदन्त्यलौकिकाः 11030323 नृत्यन्ति गायन्त्यनुशीलयन्त्यजं 11030324 भवन्ति तूष्णीं परमेत्य निर्वृताः 11030331 इति भागवतान्धर्मान्शिक्षन्भक्त्या तदुत्थया 11030333 नारायणपरो मायामञ्जस्तरति दुस्तराम् 11030340 श्रीराजोवाच 11030341 नारायणाभिधानस्य ब्रह्मणः परमात्मनः 11030343 निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः 11030350 श्रीपिप्पलायन उवाच 11030351 स्थित्युद्भवप्रलयहेतुरहेतुरस्य 11030352 यत्स्वप्नजागरसुषुप्तिषु सद्बहिश्च 11030353 देहेन्द्रियासुहृदयानि चरन्ति येन 11030354 सञ्जीवितानि तदवेहि परं नरेन्द्र 11030361 नैतन्मनो विशति वागुत चक्षुरात्मा 11030362 प्राणेन्द्रियाणि च यथानलमर्चिषः स्वाः 11030363 शब्दोऽपि बोधकनिषेधतयात्ममूलम् 11030364 अर्थोक्तमाह यदृते न निषेधसिद्धिः 11030371 सत्त्वं रजस्तम इति त्रिवृदेकमादौ 11030372 सूत्रं महानहमिति प्रवदन्ति जीवम् 11030373 ज्ञानक्रियार्थफलरूपतयोरुशक्ति 11030374 ब्रह्मैव भाति सदसच्च तयोः परं यत् 11030381 नात्मा जजान न मरिष्यति नैधतेऽसौ 11030382 न क्षीयते सवनविद्व्यभिचारिणां हि 11030383 सर्वत्र शश्वदनपाय्युपलब्धिमात्रं 11030384 प्राणो यथेन्द्रियबलेन विकल्पितं सत् 11030391 अण्डेषु पेशिषु तरुष्वविनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र 11030393 सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तदनुस्मृतिर्नः 11030401 यर्ह्यब्जनाभचरणैषणयोरुभक्त्या 11030402 चेतोमलानि विधमेद्गुणकर्मजानि 11030403 तस्मिन्विशुद्ध उपलभ्यत आत्मतत्त्वं 11030404 शाक्षाद्यथामलदृशोः सवितृप्रकाशः 11030410 श्रीराजोवाच 11030411 कर्मयोगं वदत नः पुरुषो येन संस्कृतः 11030413 विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् 11030421 एवं प्रश्नमृषीन्पूर्वमपृच्छं पितुरन्तिके 11030423 नाब्रुवन्ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् 11030430 श्रीआविर्होत्र उवाच 11030431 कर्माकर्म विकर्मेति वेदवादो न लौकिकः 11030433 वेदस्य चेश्वरात्मत्वात्तत्र मुह्यन्ति सूरयः 11030441 परोक्षवादो वेदोऽयं बालानामनुशासनम् 11030443 कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा 11030451 नाचरेद्यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः 11030453 विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः 11030461 वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे 11030463 नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः 11030471 य आशु हृदयग्रन्थिं निर्जिहीऋषुः परात्मनः 11030473 विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवम् 11030481 लब्ध्वानुग्रह आचार्यात्तेन सन्दर्शितागमः 11030483 महापुरुषमभ्यर्चेन्मूर्त्याभिमतयात्मनः 11030491 शुचिः सम्मुखमासीनः प्राणसंयमनादिभिः 11030493 पिण्डं विशोध्य सन्न्यास कृतरक्षोऽर्चयेद्धरिम् 11030501 अर्चादौ हृदये चापि यथालब्धोपचारकैः 11030503 द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् 11030511 पाद्यादीनुपकल्प्याथ सन्निधाप्य समाहितः 11030513 हृदादिभिः कृतन्यासो मूलमन्त्रेण चार्चयेत् 11030521 साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः 11030523 पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः 11030531 गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकैः 11030533 साङ्गम्सम्पूज्य विधिवत्स्तवैः स्तुत्वा नमेद्धरिम् 11030541 आत्मानम्तन्मयम्ध्यायन्मूर्तिं सम्पूजयेद्धरेः 11030543 शेषामाधाय शिरसा स्वधाम्न्युद्वास्य सत्कृतम् 11030551 एवमग्न्यर्कतोयादावतिथौ हृदये च यः 11030553 यजतीश्वरमात्मानमचिरान्मुच्यते हि सः 11040010 श्रीराजोवाच 11040011 यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः 11040013 चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः 11040020 श्रीद्रुमिल उवाच 11040021 यो वा अनन्तस्य गुनाननन्ताननुक्रमिष्यन्स तु बालबुद्धिः 11040023 रजांसि भूमेर्गणयेत्कथञ्चित्कालेन नैवाखिलशक्तिधाम्नः 11040031 भूतैर्यदा पञ्चभिरात्मसृष्टैः 11040032 पुरं विराजं विरचय्य तस्मिन् 11040033 स्वांशेन विष्टः पुरुषाभिधानम् 11040034 अवाप नारायण आदिदेवः 11040041 यत्काय एष भुवनत्रयसन्निवेशो 11040042 यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि 11040043 ज्ञानं स्वतः श्वसनतो बलमोज ईहा 11040044 सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता 11040051 आदावभूच्छतधृती रजसास्य सर्गे 11040052 विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः 11040053 रुद्रोऽप्ययाय तमसा पुरुषः स आद्य 11040054 इत्युद्भवस्थितिलयाः सततं प्रजासु 11040061 धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां 11040062 नारायणो नर ऋषिप्रवरः प्रशान्तः 11040063 नैष्कर्म्यलक्षणमुवाच चचार कर्म 11040064 योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः 11040071 इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति 11040072 कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् 11040073 गत्वाप्सरोगणवसन्तसुमन्दवातैः 11040074 स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः 11040081 विज्ञाय शक्रकृतमक्रममादिदेवः 11040082 प्राह प्रहस्य गतविस्मय एजमानान् 11040083 मा भैर्विभो मदन मारुत देववध्वो 11040084 गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् 11040091 इत्थं ब्रुवत्यभयदे नरदेव देवाः 11040092 सव्रीडनम्रशिरसः सघृणं तमूचुः 11040093 नैतद्विभो त्वयि परेऽविकृते विचित्रं 11040094 स्वारामधीरनिकरानतपादपद्मे 11040101 त्वां सेवतां सुरकृता बहवोऽन्तरायाः 11040102 स्वौको विलङ्घ्य परमं व्रजतां पदं ते 11040103 नान्यस्य बर्हिषि बलीन्ददतः स्वभागान् 11040104 धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि 11040111 क्षुत्तृट्त्रिकालगुणमारुतजैह्वशैष्णान् 11040112 अस्मानपारजलधीनतितीर्य केचित् 11040113 क्रोधस्य यान्ति विफलस्य वशं पदे गोर् 11040114 मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति 11040121 इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः 11040123 दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीर्विभुः 11040131 ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः 11040133 गन्धेन मुमुहुस्तासां रूपौदार्यहतश्रियः 11040141 तानाह देवदेवेशः प्रणतान्प्रहसन्निव 11040143 आसामेकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् 11040151 ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः 11040153 उर्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः 11040161 इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम् 11040163 ऊचुर्नारायणबलं शक्रस्तत्रास विस्मितः 11040171 हंसस्वरूप्यवददच्युत आत्मयोगं 11040172 दत्तः कुमार ऋषभो भगवान्पिता नः 11040173 विष्णुः शिवाय जगतां कलयावतिर्णस् 11040174 तेनाहृता मधुभिदा श्रुतयो हयास्ये 11040181 गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये 11040182 क्रौडे हतो दितिज उद्धरताम्भसः क्ष्माम् 11040183 कौर्मे धृतोऽद्रिरमृतोन्मथने स्वपृष्ठे 11040184 ग्राहात्प्रपन्नमिभराजममुञ्चदार्तम् 11040191 संस्तुन्वतो निपतितान्श्रमणानृषींश्च 11040192 शक्रं च वृत्रवधतस्तमसि प्रविष्टम् 11040193 देवस्त्रियोऽसुरगृहे पिहिता अनाथा 11040194 जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे 11040201 देवासुरे युधि च दैत्यपतीन्सुरार्थे 11040202 हत्वान्तरेषु भुवनान्यदधात्कलाभिः 11040203 भूत्वाथ वामन इमामहरद्बलेः क्ष्मां 11040204 याच्ञाच्छलेन समदाददितेः सुतेभ्यः 11040211 निःक्षत्रियामकृत गां च त्रिःसप्तकृत्वो 11040212 रामस्तु हैहयकुलाप्ययभार्गवाग्निः 11040213 सोऽब्धिं बबन्ध दशवक्त्रमहन्सलङ्कं 11040214 सीतापतिर्जयति लोकमलघ्नकीऋतिः 11040221 भूमेर्भरावतरणाय यदुष्वजन्मा 11040222 जातः करिष्यति सुरैरपि दुष्कराणि 11040223 वादैर्विमोहयति यज्ञकृतोऽतदर्हान् 11040224 शूद्रान्कलौ क्षितिभुजो न्यहनिष्यदन्ते 11040231 एवंविधानि जन्मानि कर्माणि च जगत्पतेः 11040233 भूरीणि भूरियशसो वर्णितानि महाभुज 11050010 श्रीराजोवाच 11050011 भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः 11050013 तेषामशान्तकामानां क निष्ठाविजितात्मनाम् 11050020 श्रीचमस उवाच 11050021 मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह 11050023 चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् 11050031 य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् 11050033 न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः 11050041 दूरे हरिकथाः केचिद्दूरे चाच्युतकीर्तनाः 11050043 स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् 11050051 विप्रो राजन्यवैश्यौ वा हरेः प्राप्ताः पदान्तिकम् 11050053 श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः 11050061 कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः 11050063 वदन्ति चाटुकान्मूढा यया माध्व्या गिरोत्सुकाः 11050071 रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः 11050073 दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान् 11050081 वदन्ति तेऽन्योन्यमुपासितस्त्रियो गृहेषु मैथुन्यपरेषु चाशिषः 11050083 यजन्त्यसृष्टान्नविधानदक्षिणं वृत्त्यै परं घ्नन्ति पशूनतद्विदः 11050091 श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा 11050093 जातस्मयेनान्धधियः सहेश्वरान्सतोऽवमन्यन्ति हरिप्रियान्खलाः 11050101 सर्वेषु शश्वत्तनुभृत्स्ववस्थितं 11050102 यथा खमात्मानमभीष्टमीश्वरम् 11050103 वेदोपगीतं च न शृण्वतेऽबुधा 11050104 मनोरथानां प्रवदन्ति वार्तया 11050111 लोके व्यवायामिषमद्यसेवा नित्या हि जन्तोर्न हि तत्र चोदना 11050113 व्यवस्थितिस्तेषु विवाहयज्ञ सुराग्रहैरासु निवृत्तिरिष्टा 11050121 धनं च धर्मैकफलं यतो वै 11050122 ज्ञानं सविज्ञानमनुप्रशान्ति 11050123 गृहेषु युञ्जन्ति कलेवरस्य 11050124 मृत्युं न पश्यन्ति दुरन्तवीर्यम् 11050131 यद्घ्राणभक्षो विहितः सुरायास्तथा पशोरालभनं न हिंसा 11050133 एवं व्यवायः प्रजया न रत्या इमं विशुद्धं न विदुः स्वधर्मम् 11050141 ये त्वनेवंविदोऽसन्तः स्तब्धाः सदभिमानिनः 11050143 पशून्द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् 11050151 द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् 11050153 मृतके सानुबन्धेऽस्मिन्बद्धस्नेहाः पतन्त्यधः 11050161 ये कैवल्यमसम्प्राप्ता ये चातीताश्च मूढताम् 11050163 त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते 11050171 एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः 11050173 सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः 11050181 हित्वात्ममायारचिता गृहापत्यसुहृत्स्त्रियः 11050183 तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्मुखाः 11050190 श्री राजोवाच 11050191 कस्मिन्काले स भगवान्किं वर्णः कीदृशो नृभिः 11050193 नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम् 11050200 श्रीकरभाजन उवाच 11050201 कृतं त्रेता द्वापरं च कलिरित्येषु केशवः 11050203 नानावर्णाभिधाकारो नानैव विधिनेज्यते 11050211 कृते शुक्लश्चतुर्बाहुर्जटिलो वल्कलाम्बरः 11050213 कृष्णाजिनोपवीताक्षान्बिभ्रद्दण्डकमण्डलू 11050221 मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः 11050223 यजन्ति तपसा देवं शमेन च दमेन च 11050231 हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः 11050233 ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते 11050241 त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः 11050243 हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः 11050251 तं तदा मनुजा देवं सर्वदेवमयं हरिम् 11050253 यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः 11050261 विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः 11050263 वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते 11050271 द्वापरे भगवाञ्श्यामः पीतवासा निजायुधः 11050273 श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः 11050281 तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् 11050283 यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप 11050291 नमस्ते वासुदेवाय नमः सङ्कर्षणाय च 11050293 प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः 11050301 नारायणाय ऋषये पुरुषाय महात्मने 11050303 विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः 11050311 इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम् 11050313 नानातन्त्रविधानेन कलावपि तथा शृणु 11050321 कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् 11050323 यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः 11050331 ध्येयं सदा परिभवघ्नमभीष्टदोहं 11050332 तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् 11050333 भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं 11050334 वन्दे महापुरुष ते चरणारविन्दम् 11050341 त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं 11050342 धर्मिष्ठ आर्यवचसा यदगादरण्यम् 11050343 मायामृगं दयितयेप्सितमन्वधावद् 11050344 वन्दे महापुरुष ते चरणारविन्दम् 11050351 एवं युगानुरूपाभ्यां भगवान्युगवर्तिभिः 11050353 मनुजैरिज्यते राजन्श्रेयसामीश्वरो हरिः 11050361 कलिं सभाजयन्त्यार्या गुण ज्ञाः सारभागिनः 11050363 यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते 11050371 न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह 11050373 यतो विन्देत परमां शान्तिं नश्यति संसृतिः 11050381 कृतादिषु प्रजा राजन्कलाविच्छन्ति सम्भवम् 11050383 कलौ खलु भविष्यन्ति नारायणपरायणाः 11050391 क्वचित्क्वचिन्महाराज द्रविडेषु च भूरिशः 11050393 ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी 11050401 कावेरी च महापुण्या प्रतीची च महानदी 11050403 ये पिबन्ति जलं तासां मनुजा मनुजेश्वर 11050405 प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः 11050411 देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् 11050413 सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् 11050421 स्वपादमूलम्भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः 11050423 विकर्म यच्चोत्पतितं कथञ्चिद्धुनोति सर्वं हृदि सन्निविष्टः 11050430 श्रीनारद उवाच 11050431 धर्मान्भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः 11050433 जायन्तेयान्मुनीन्प्रीतः सोपाध्यायो ह्यपूजयत् 11050441 ततोऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः 11050443 राजा धर्मानुपातिष्ठन्नवाप परमां गतिम् 11050451 त्वमप्येतान्महाभाग धर्मान्भागवतान्श्रुतान् 11050453 आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् 11050461 युवयोः खलु दम्पत्योर्यशसा पूरितं जगत् 11050463 पुत्रतामगमद्यद्वां भगवानीश्वरो हरिः 11050471 दर्शनालिङ्गनालापैः शयनासनभोजनैः 11050473 आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः 11050481 वैरेण यं नृपतयः शिशुपालपौण्ड्र 11050482 शाल्वादयो गतिविलासविलोकनाद्यैः 11050483 ध्यायन्त आकृतधियः शयनासनादौ 11050484 तत्साम्यमापुरनुरक्तधियां पुनः किम् 11050491 मापत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे 11050493 मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये 11050501 भूभारासुरराजन्य हन्तवे गुप्तये सताम् 11050503 अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते 11050510 श्रीशुक उवाच 11050511 एतच्छ्रुत्वा महाभागो वसुदेवोऽतिविस्मितः 11050513 देवकी च महाभागा जहतुर्मोहमात्मनः 11050521 इतिहासमिमं पुण्यं धारयेद्यः समाहितः 11050523 स विधूयेह शमलं ब्रह्मभूयाय कल्पते 11060010 श्रीशुक उवाच 11060011 अथ ब्रह्मात्मजैः देवैः प्रजेशैरावृतोऽभ्यगात् 11060013 भवश्च भूतभव्येशो ययौ भूतगणैर्वृतः 11060021 इन्द्रो मरुद्भिर्भगवानादित्या वसवोऽश्विनौ 11060023 ऋभवोऽङ्गिरसो रुद्रा विश्वे साध्याश्च देवताः 11060031 गन्धर्वाप्सरसो नागाः सिद्धचारणगुह्यकाः 11060033 ऋषयः पितरश्चैव सविद्याधरकिन्नराः 11060041 द्वारकामुपसञ्जग्मुः सर्वे कृष्णदिदृक्षवः 11060043 वपुषा येन भगवान्नरलोकमनोरमः 11060045 यशो वितेने लोकेषु सर्वलोकमलापहम् 11060051 तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः 11060053 व्यचक्षतावितृप्ताक्षाः कृष्णमद्भुतदर्शनम् 11060061 स्वर्गोद्यानोपगैर्माल्यैश्छादयन्तो युदूत्तमम् 11060063 गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् 11060070 श्रीदेवा ऊचुः 11060071 नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभिः 11060073 यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्मुमुक्षुभिः कर्ममयोरुपाशात् 11060081 त्वं मायया त्रिगुणयात्मनि दुर्विभाव्यं 11060082 व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः 11060083 नैतैर्भवानजित कर्मभिरज्यते वै 11060084 यत्स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः 11060091 शुद्धिर्नृणां न तु तथेड्य दुराशयानां 11060092 विद्याश्रुताध्ययनदानतपःक्रियाभिः 11060093 सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध 11060094 सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् 11060101 स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः 11060102 क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः 11060103 यः सात्वतैः समविभूतय आत्मवद्भिर् 11060104 व्यूहेऽर्चितः सवनशः स्वरतिक्रमाय 11060111 यस्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ 11060112 त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा 11060113 अध्यात्मयोग उत योगिभिरात्ममायां 11060114 जिज्ञासुभिः परमभागवतैः परीष्टः 11060121 पर्युष्टया तव विभो वनमालयेयं 11060122 संस्पार्धिनी भगवती प्रतिपत्नीवच्छ्रीः 11060123 यः सुप्रणीतममुयार्हणमाददन्नो 11060124 भूयात्सदाङ्घ्रिरशुभाशयधूमकेतुः 11060131 केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको 11060132 यस्ते भयाभयकरोऽसुरदेवचम्वोः 11060133 स्वर्गाय साधुषु खलेष्वितराय भूमन् 11060134 पदः पुनातु भगवन्भजतामघं नः 11060141 नस्योतगाव इव यस्य वशे भवन्ति 11060142 ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः 11060143 कालस्य ते प्रकृतिपूरुषयोः परस्य 11060144 शं नस्तनोतु चरणः पुरुषोत्तमस्य 11060151 अस्यासि हेतुरुदयस्थितिसंयमानाम् 11060152 अव्यक्तजीवमहतामपि कालमाहुः 11060153 सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः 11060154 कालो गभीररय उत्तमपूरुषस्त्वम् 11060161 त्वत्तः पुमान्समधिगम्य ययास्य वीर्यं 11060162 धत्ते महान्तमिव गर्भममोघवीर्यः 11060163 सोऽयं तयानुगत आत्मन आण्डकोशं 11060164 हैमं ससर्ज बहिरावरणैरुपेतम् 11060171 तत्तस्थूषश्च जगतश्च भवानधीशो 11060172 यन्माययोत्थगुणविक्रिययोपनीतान् 11060173 अर्थाञ्जुषन्नपि हृषीकपते न लिप्तो 11060174 येऽन्ये स्वतः परिहृतादपि बिभ्यति स्म 11060181 स्मायावलोकलवदर्शितभावहारि 11060182 भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः 11060183 पत्न्यस्तु षोडशसहस्रमनङ्गबाणैर् 11060184 यस्येन्द्रियं विमथितुं करणैर्न विभ्व्यः 11060191 विभ्व्यस्तवामृतकथोदवहास्त्रिलोक्याः 11060192 पादावनेजसरितः शमलानि हन्तुम् 11060193 आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गैस् 11060194 तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति 11060200 श्रीबादरायणिरुवाच 11060201 इत्यभिष्टूय विबुधैः सेशः शतधृतिर्हरिम् 11060203 अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रितः 11060210 श्रीब्रह्मोवाच 11060211 भूमेर्भारावताराय पुरा विज्ञापितः प्रभो 11060213 त्वमस्माभिरशेषात्मन्तत्तथैवोपपादितम् 11060221 धर्मश्च स्थापितः सत्सु सत्यसन्धेषु वै त्वया 11060223 कीर्तिश्च दिक्षु विक्षिप्ता सर्वलोकमलापहा 11060231 अवतीर्य यदोर्वंशे बिभ्रद्रूपमनुत्तमम् 11060233 कर्माण्युद्दामवृत्तानि हिताय जगतोऽकृथाः 11060241 यानि ते चरितानीश मनुष्याः साधवः कलौ 11060243 शृण्वन्तः कीर्तयन्तश्च तरिष्यन्त्यञ्जसा तमः 11060251 यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम 11060253 शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो 11060261 नाधुना तेऽखिलाधार देवकार्यावशेषितम् 11060263 कुलं च विप्रशापेन नष्टप्रायमभूदिदम् 11060271 ततः स्वधाम परमं विशस्व यदि मन्यसे 11060273 सलोकाल्लोकपालान्नः पाहि वैकुण्ठकिङ्करान् 11060280 श्रीभगवानुवाच 11060281 अवधारितमेतन्मे यदात्थ विबुधेश्वर 11060283 कृतं वः कार्यमखिलं भूमेर्भारोऽवतारितः 11060291 तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् 11060293 लोकं जिघृक्षद्रुद्धं मे वेलयेव महार्णवः 11060301 यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् 11060303 गन्तास्म्यनेन लोकोऽयमुद्वेलेन विनङ्क्ष्यति 11060311 इदानीं नाश आरब्धः कुलस्य द्विजशापजः 11060313 यास्यामि भवनं ब्रह्मन्नेतदन्ते तवानघ 11060320 श्रीशुक उवाच 11060321 इत्युक्तो लोकनाथेन स्वयम्भूः प्रणिपत्य तम् 11060323 सह देवगणैर्देवः स्वधाम समपद्यत 11060331 अथ तस्यां महोत्पातान्द्वारवत्यां समुत्थितान् 11060333 विलोक्य भगवानाह यदुवृद्धान्समागतान् 11060340 श्रीभगवानुवाच 11060341 एते वै सुमहोत्पाता व्युत्तिष्ठन्तीह सर्वतः 11060343 शापश्च नः कुलस्यासीद्ब्राह्मणेभ्यो दुरत्ययः 11060351 न वस्तव्यमिहास्माभिर्जिजीविषुभिरार्यकाः 11060353 प्रभासं सुमहत्पुण्यं यास्यामोऽद्यैव मा चिरम् 11060361 यत्र स्नात्वा दक्षशापाद्गृहीतो यक्ष्मणोदुराट् 11060363 विमुक्तः किल्बिषात्सद्यो भेजे भूयः कलोदयम् 11060371 वयं च तस्मिन्नाप्लुत्य तर्पयित्वा पितॄन्सुरान् 11060373 भोजयित्वोषिजो विप्रान्नानागुणवतान्धसा 11060381 तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै 11060383 वृजिनानि तरिष्यामो दानैर्नौभिरिवार्णवम् 11060390 श्रीशुक उवाच 11060391 एवं भगवतादिष्टा यादवाः कुरुनन्दन 11060393 गन्तुं कृतधियस्तीर्थं स्यन्दनान्समयूयुजन् 11060401 तन्निरीक्ष्योद्धवो राजन्श्रुत्वा भगवतोदितम् 11060403 दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णमनुव्रतः 11060411 विविक्त उपसङ्गम्य जगतामीश्वरेश्वरम् 11060413 प्रणम्य शिरिसा पादौ प्राञ्जलिस्तमभाषत 11060420 श्रीउद्धव उवाच 11060421 देवदेवेश योगेश पुण्यश्रवणकीर्तन 11060423 संहृत्यैतत्कुलं नूनं लोकं सन्त्यक्ष्यते भवान् 11060425 विप्रशापं समर्थोऽपि प्रत्यहन्न यदीश्वरः 11060431 नाहं तवाङ्घ्रिकमलं क्षणार्धमपि केशव 11060433 त्यक्तुं समुत्सहे नाथ स्वधाम नय मामपि 11060441 तव विक्रीडितं कृष्ण नृनां परममङ्गलम् 11060443 कर्णपीयूषमासाद्य त्यजन्त्यन्यस्पृहां जनाः 11060451 शय्यासनाटनस्थान स्नानक्रीडाशनादिषु 11060453 कथं त्वां प्रियमात्मानं वयं भक्तास्त्यजेम हि 11060461 त्वयोपभुक्तस्रग्गन्ध वासोऽलङ्कारचर्चिताः 11060463 उच्छिष्टभोजिनो दासास्तव मायां जयेम हि 11060471 वातवसना य ऋषयः श्रमणा ऊर्ध्रमन्थिनः 11060473 ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासीनोऽमलाः 11060481 वयं त्विह महायोगिन्भ्रमन्तः कर्मवर्त्मसु 11060483 त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः 11060491 स्मरन्तः कीर्तयन्तस्ते कृतानि गदितानि च 11060493 गत्युत्स्मितेक्षणक्ष्वेलि यन्नृलोकविडम्बनम् 11060500 श्रीशुक उवाच 11060501 एवं विज्ञापितो राजन्भगवान्देवकीसुतः 11060503 एकान्तिनं प्रियं भृत्यमुद्धवं समभाषत 11070010 श्रीभगवानुवाच 11070011 यदात्थ मां महाभाग तच्चिकीर्षितमेव मे 11070013 ब्रह्मा भवो लोकपालाः स्वर्वासं मेऽभिकाङ्क्षिणः 11070021 मया निष्पादितं ह्यत्र देवकार्यमशेषतः 11070023 यदर्थमवतीर्णोऽहमंशेन ब्रह्मणार्थितः 11070031 कुलं वै शापनिर्दग्धं नङ्क्ष्यत्यन्योन्यविग्रहात् 11070033 समुद्रः सप्तमे ह्येनां पुरीं च प्लावयिष्यति 11070041 यर्ह्येवायं मया त्यक्तो लोकोऽयं नष्टमङ्गलः 11070043 भविष्यत्यचिरात्साधो कलिनापि निराकृतः 11070051 न वस्तव्यं त्वयैवेह मया त्यक्ते महीतले 11070053 जनोऽभद्ररुचिर्भद्र भविष्यति कलौ युगे 11070061 त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु 11070063 मय्यावेश्य मनः संयक्समदृग्विचरस्व गाम् 11070071 यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः 11070073 नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् 11070081 पुंसोऽयुक्तस्य नानार्थो भ्रमः स गुणदोषभाक् 11070083 कर्माकर्मविकर्मेति गुणदोषधियो भिदा 11070091 तस्माद्युक्तेन्द्रियग्रामो युक्तचित्त इदम्जगत् 11070093 आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे 11070101 ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् 11070103 अत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यसे 11070111 दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते 11070113 गुणबुद्ध्या च विहितं न करोति यथार्भकः 11070121 सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चयः 11070123 पश्यन्मदात्मकं विश्वं न विपद्येत वै पुनः 11070130 श्रीशुक उवाच 11070131 इत्यादिष्टो भगवता महाभागवतो नृप 11070133 उद्धवः प्रणिपत्याह तत्त्वं जिज्ञासुरच्युतम् 11070140 श्रीउद्धव उवाच 11070141 योगेश योगविन्यास योगात्मन्योगसम्भव 11070143 निःश्रेयसाय मे प्रोक्तस्त्यागः सन्न्यासलक्षणः 11070151 त्यागोऽयं दुष्करो भूमन्कामानां विषयात्मभिः 11070153 सुतरां त्वयि सर्वात्मन्नभक्तैरिति मे मतिः 11070161 सोऽहं ममाहमिति मूढमतिर्विगाढस् 11070162 त्वन्मायया विरचितात्मनि सानुबन्धे 11070163 तत्त्वञ्जसा निगदितं भवता यथाहं 11070164 संसाधयामि भगवन्ननुशाधि भृत्यम् 11070171 सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं 11070172 वक्तारमीश विबुधेष्वपि नानुचक्षे 11070173 सर्वे विमोहितधियस्तव माययेमे 11070174 ब्रह्मादयस्तनुभृतो बहिरर्थभावाः 11070181 तस्माद्भवन्तमनवद्यमनन्तपारं 11070182 सर्वज्ञमीश्वरमकुण्ठविकुण्ठधिष्ण्यम् 11070183 निर्विण्णधीरहमु हे वृजिनाभितप्तो 11070184 नारायणं नरसखं शरणं प्रपद्ये 11070190 श्रीभगवानुवाच 11070191 प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः 11070193 समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् 11070201 आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः 11070203 यत्प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते 11070211 पुरुषत्वे च मां धीराः साङ्ख्ययोगविशारदाः 11070213 आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम् 11070221 एकद्वित्रिचतुस्पादो बहुपादस्तथापदः 11070223 बह्व्यः सन्ति पुरः सृष्टास्तासां मे पौरुषी प्रिया 11070231 अत्र मां मृगयन्त्यद्धा युक्ता हेतुभिरीश्वरम् 11070233 गृह्यमाणैर्गुणैर्लिङ्गैरग्राह्यमनुमानतः 11070241 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 11070243 अवधूतस्य संवादं यदोरमिततेजसः 11070251 अवधूतं द्वियं कञ्चिच्चरन्तमकुतोभयम् 11070253 कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् 11070260 श्रीयदुरुवाच 11070261 कुतो बुद्धिरियं ब्रह्मन्नकर्तुः सुविशारदा 11070263 यामासाद्य भवाल्लोकं विद्वांश्चरति बालवत् 11070271 प्रायो धर्मार्थकामेषु विवित्सायां च मानवाः 11070273 हेतुनैव समीहन्त आयुषो यशसः श्रियः 11070281 त्वं तु कल्पः कविर्दक्षः सुभगोऽमृतभाषणः 11070283 न कर्ता नेहसे किञ्चिज्जडोन्मत्तपिशाचवत् 11070291 जनेषु दह्यमानेषु कामलोभदवाग्निना 11070293 न तप्यसेऽग्निना मुक्तो गङ्गाम्भःस्थ इव द्विपः 11070301 त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम् 11070303 ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः 11070310 श्रीभगवानुवाच 11070311 यदुनैवं महाभागो ब्रह्मण्येन सुमेधसा 11070313 पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः 11070320 श्रीब्राह्मण उवाच 11070321 सन्ति मे गुरवो राजन्बहवो बुद्ध्युपश्रिताः 11070323 यतो बुद्धिमुपादाय मुक्तोऽटामीह तान्शृणु 11070331 पृथिवी वायुराकाशमापोऽग्निश्चन्द्रमा रविः 11070333 कपोतोऽजगरः सिन्धुः पतङ्गो मधुकृद्गजः 11070341 मधुहा हरिणो मीनः पिङ्गला कुररोऽर्भकः 11070343 कुमारी शरकृत्सर्प ऊर्णनाभिः सुपेशकृत् 11070351 एते मे गुरवो राजञ्चतुर्विंशतिराश्रिताः 11070353 शिक्षा वृत्तिभिरेतेषामन्वशिक्षमिहात्मनः 11070361 यतो यदनुशिक्षामि यथा वा नाहुषात्मज 11070363 तत्तथा पुरुषव्याघ्र निबोध कथयामि ते 11070371 भूतैराक्रम्यमाणोऽपि धीरो दैववशानुगैः 11070373 तद्विद्वान्न चलेन्मार्गादन्वशिक्षं क्षितेर्व्रतम् 11070381 शश्वत्परार्थसर्वेहः परार्थैकान्तसम्भवः 11070383 साधुः शिक्षेत भूभृत्तो नगशिष्यः परात्मताम् 11070391 प्राणवृत्त्यैव सन्तुष्येन्मुनिर्नैवेन्द्रियप्रियैः 11070393 ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः 11070401 विषयेष्वाविशन्योगी नानाधर्मेषु सर्वतः 11070403 गुणदोषव्यपेतात्मा न विषज्जेत वायुवत् 11070411 पार्थिवेष्विह देहेषु प्रविष्टस्तद्गुणाश्रयः 11070413 गुणैर्न युज्यते योगी गन्धैर्वायुरिवात्मदृक् 11070421 अन्तर्हितश्च स्थिरजङ्गमेषु ब्रह्मात्मभावेन समन्वयेन 11070423 व्याप्त्याव्यवच्छेदमसङ्गमात्मनो मुनिर्नभस्त्वं विततस्य भावयेत् 11070431 तेजोऽबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः 11070433 न स्पृश्यते नभस्तद्वत्कालसृष्टैर्गुणैः पुमान् 11070441 स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थभूर्नृणाम् 11070443 मुनिः पुनात्यपां मित्रमीक्षोपस्पर्शकीर्तनैः 11070451 तेजस्वी तपसा दीप्तो दुर्धर्षोदरभाजनः 11070453 सर्वभक्ष्योऽपि युक्तात्मा नादत्ते मलमग्निवत् 11070461 क्वचिच्छन्नः क्वचित्स्पष्ट उपास्यः श्रेय इच्छताम् 11070463 भुङ्क्ते सर्वत्र दातृणां दहन्प्रागुत्तराशुभम् 11070471 स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः 11070473 प्रविष्ट ईयते तत्तत् स्वरूपोऽग्निरिवैधसि 11070481 विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः 11070483 कलानामिव चन्द्रस्य कालेनाव्यक्तवर्त्मना 11070491 कालेन ह्योघवेगेन भूतानां प्रभवाप्ययौ 11070493 नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथार्चिषाम् 11070501 गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति 11070503 न तेषु युज्यते योगी गोभिर्गा इव गोपतिः 11070511 बुध्यते स्वे न भेदेन व्यक्तिस्थ इव तद्गतः 11070513 लक्ष्यते स्थूलमतिभिरात्मा चावस्थितोऽर्कवत् 11070521 नातिस्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् 11070523 कुर्वन्विन्देत सन्तापं कपोत इव दीनधीः 11070531 कपोतः कश्चनारण्ये कृतनीडो वनस्पतौ 11070533 कपोत्या भार्यया सार्धमुवास कतिचित्समाः 11070541 कपोतौ स्नेहगुणित हृदयौ गृहधर्मिणौ 11070543 दृष्टिं दृष्ट्याङ्गमङ्गेन बुद्धिं बुद्ध्या बबन्धतुः 11070551 शय्यासनाटनस्थान वार्ताक्रीडाशनादिकम् 11070553 मिथुनीभूय विश्रब्धौ चेरतुर्वनराजिषु 11070561 यं यं वाञ्छति सा राजन्तर्पयन्त्यनुकम्पिता 11070563 तं तं समनयत्कामं कृच्छ्रेणाप्यजितेन्द्रियः 11070571 कपोती प्रथमं गर्भं गृह्णन्ती काल आगते 11070573 अण्डानि सुषुवे नीडे स्तपत्युः सन्निधौ सती 11070581 तेषु काले व्यजायन्त रचितावयवा हरेः 11070583 शक्तिभिर्दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः 11070591 प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ 11070593 शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः 11070601 तासां पतत्रैः सुस्पर्शैः कूजितैर्मुग्धचेष्टितैः 11070603 प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः 11070611 स्नेहानुबद्धहृदयावन्योन्यं विष्णुमायया 11070613 विमोहितौ दीनधियौ शिशून्पुपुषतुः प्रजाः 11070621 एकदा जग्मतुस्तासामन्नार्थं तौ कुटुम्बिनौ 11070623 परितः कानने तस्मिन्नर्थिनौ चेरतुश्चिरम् 11070631 दृष्ट्वा तान्लुब्धकः कश्चिद्यदृच्छातो वनेचरः 11070633 जगृहे जालमातत्य चरतः स्वालयान्तिके 11070641 कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ 11070643 गतौ पोषणमादाय स्वनीडमुपजग्मतुः 11070651 कपोती स्वात्मजान्वीक्ष्य बालकान्जालसंवृतान् 11070653 तानभ्यधावत्क्रोशन्ती क्रोशतो भृशदुःखिता 11070661 सासकृत्स्नेहगुणिता दीनचित्ताजमायया 11070663 स्वयं चाबध्यत शिचा बद्धान्पश्यन्त्यपस्मृतिः 11070671 कपोतः स्वात्मजान्बद्धानात्मनोऽप्यधिकान्प्रियान् 11070673 भार्यां चात्मसमां दीनो विललापातिदुःखितः 11070681 अहो मे पश्यतापायमल्पपुण्यस्य दुर्मतेः 11070683 अतृप्तस्याकृतार्थस्य गृहस्त्रैवर्गिको हतः 11070691 अनुरूपानुकूला च यस्य मे पतिदेवता 11070693 शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः 11070701 सोऽहं शून्ये गृहे दीनो मृतदारो मृतप्रजः 11070703 जिजीविषे किमर्थं वा विधुरो दुःखजीवितः 11070711 तांस्तथैवावृतान्शिग्भिर्मृत्युग्रस्तान्विचेष्टतः 11070713 स्वयं च कृपणः शिक्षु पश्यन्नप्यबुधोऽपतत् 11070721 तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् 11070723 कपोतकान्कपोतीं च सिद्धार्थः प्रययौ गृहम् 11070731 एवं कुटुम्ब्यशान्तात्मा द्वन्द्वारामः पतत्रिवत् 11070733 पुष्णन्कुटुम्बं कृपणः सानुबन्धोऽवसीदति 11070741 यः प्राप्य मानुषं लोकं मुक्तिद्वारमपावृतम् 11070743 गृहेषु खगवत्सक्तस्तमारूढच्युतं विदुः 11080010 श्रीब्राह्मण उवाच 11080011 सुखमैन्द्रियकं राजन्स्वर्गे नरक एव च 11080013 देहिनां यद्यथा दुःखं तस्मान्नेच्छेत तद्बुधः 11080021 ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा 11080023 यदृच्छयैवापतितं ग्रसेदाजगरोऽक्रियः 11080031 शयीताहानि भूरीणि निराहारोऽनुपक्रमः 11080033 यदि नोपनयेद्ग्रासो महाहिरिव दिष्टभुक् 11080041 ओजःसहोबलयुतं बिभ्रद्देहमकर्मकम् 11080043 शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि 11080051 मुनिः प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्ययः 11080053 अनन्तपारो ह्यक्षोभ्यः स्तिमितोद इवार्णवः 11080061 समृद्धकामो हीनो वा नारायणपरो मुनिः 11080063 नोत्सर्पेत न शुष्येत सरिद्भिरिव सागरः 11080071 दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रियः 11080073 प्रलोभितः पतत्यन्धे तमस्यग्नौ पतङ्गवत् 11080081 योषिद्धिरण्याभरणाम्बरादि द्रव्येषु मायारचितेषु मूढः 11080083 प्रलोभितात्मा ह्युपभोगबुद्ध्या पतङ्गवन्नश्यति नष्टदृष्टिः 11080091 स्तोकं स्तोकं ग्रसेद्ग्रासं देहो वर्तेत यावता 11080093 गृहानहिंसन्नातिष्ठेद्वृत्तिं माधुकरीं मुनिः 11080101 अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः 11080103 सर्वतः सारमादद्यात्पुष्पेभ्य इव षट्पदः 11080111 सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् 11080113 पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही 11080121 सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः 11080123 मक्षिका इव सङ्गृह्णन्सह तेन विनश्यति 11080131 पदापि युवतीं भिक्षुर्न स्पृशेद्दारवीमपि 11080133 स्पृशन्करीव बध्येत करिण्या अङ्गसङ्गतः 11080141 नाधिगच्छेत्स्त्रियं प्राज्ञः कर्हिचिन्मृत्युमात्मनः 11080143 बलाधिकैः स हन्येत गजैरन्यैर्गजो यथा 11080151 न देयं नोपभोग्यं च लुब्धैर्यद्दुःखसञ्चितम् 11080153 भुङ्क्ते तदपि तच्चान्यो मधुहेवार्थविन्मधु 11080161 सुदुःखोपार्जितैर्वित्तैराशासानां गृहाशिषः 11080163 मधुहेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनाम् 11080171 ग्राम्यगीतं न शृणुयाद्यतिर्वनचरः क्वचित् 11080173 शिक्षेत हरिणाद्बद्धान्मृगयोर्गीतमोहितात् 11080181 नृत्यवादित्रगीतानि जुषन्ग्राम्याणि योषिताम् 11080183 आसां क्रीडनको वश्य ऋष्यशृङ्गो मृगीसुतः 11080191 जिह्वयातिप्रमाथिन्या जनो रसविमोहितः 11080193 मृत्युमृच्छत्यसद्बुद्धिर्मीनस्तु बडिशैर्यथा 11080201 इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः 11080203 वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते 11080211 तावज्जितेन्द्रियो न स्याद्विजितान्येन्द्रियः पुमान् 11080213 न जयेद्रसनं यावज्जितं सर्वं जिते रसे 11080221 पिङ्गला नाम वेश्यासीद्विदेहनगरे पुरा 11080223 तस्या मे शिक्षितं किञ्चिन्निबोध नृपनन्दन 11080231 सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती 11080233 अभूत्काले बहिर्द्वारे बिभ्रती रूपमुत्तमम् 11080241 मार्ग आगच्छतो वीक्ष्य पुरुषान्पुरुषर्षभ 11080243 तान्शुल्कदान्वित्तवतः कान्तान्मेनेऽर्थकामुकी 11080251 आगतेष्वपयातेषु सा सङ्केतोपजीविनी 11080253 अप्यन्यो वित्तवान्कोऽपि मामुपैष्यति भूरिदः 11080261 एवं दुराशया ध्वस्त निद्रा द्वार्यवलम्बती 11080263 निर्गच्छन्ती प्रविशती निशीथं समपद्यत 11080271 तस्या वित्ताशया शुष्यद् वक्त्राया दीनचेतसः 11080273 निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः 11080281 तस्या निर्विण्णचित्ताया गीतं शृणु यथा मम 11080283 निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः 11080291 न ह्यङ्गाजातनिर्वेदो देहबन्धं जिहासति 11080293 यथा विज्ञानरहितो मनुजो ममतां नृप 11080300 पिङ्गलोवाच 11080301 अहो मे मोहविततिं पश्यताविजितात्मनः 11080303 या कान्तादसतः कामं कामये येन बालिशा 11080311 सन्तं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यमिमं विहाय 11080313 अकामदं दुःखभयाधिशोक मोहप्रदं तुच्छमहं भजेऽज्ञा 11080321 अहो मयात्मा परितापितो वृथा साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया 11080323 स्त्रैणान्नराद्यार्थतृषोऽनुशोच्यात्क्रीतेन वित्तं रतिमात्मनेच्छती 11080331 यदस्थिभिर्निर्मितवंशवंस्य 11080332 स्थूणं त्वचा रोमनखैः पिनद्धम् 11080333 क्षरन्नवद्वारमगारमेतद् 11080334 विण्मूत्रपूर्णं मदुपैति कान्या 11080341 विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः 11080343 यान्यमिच्छन्त्यसत्यस्मादात्मदात्काममच्युतात् 11080351 सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् 11080353 तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा 11080361 कियत्प्रियं ते व्यभजन्कामा ये कामदा नराः 11080363 आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः 11080371 नूनं मे भगवान्प्रीतो विष्णुः केनापि कर्मणा 11080373 निर्वेदोऽयं दुराशाया यन्मे जातः सुखावहः 11080381 मैवं स्युर्मन्दभाग्यायाः क्लेशा निर्वेदहेतवः 11080383 येनानुबन्धं निर्हृत्य पुरुषः शममृच्छति 11080391 तेनोपकृतमादाय शिरसा ग्राम्यसङ्गताः 11080393 त्यक्त्वा दुराशाः शरणं व्रजामि तमधीश्वरम् 11080401 सन्तुष्टा श्रद्दधत्येतद्यथालाभेन जीवती 11080403 विहराम्यमुनैवाहमात्मना रमणेन वै 11080411 संसारकूपे पतितं विषयैर्मुषितेक्षणम् 11080413 ग्रस्तं कालाहिनात्मानं कोऽन्यस्त्रातुमधीश्वरः 11080421 आत्मैव ह्यात्मनो गोप्ता निर्विद्येत यदाखिलात् 11080423 अप्रमत्त इदं पश्येद्ग्रस्तं कालाहिना जगत् 11080430 श्रीब्राह्मण उवाच 11080431 एवं व्यवसितमतिर्दुराशां कान्ततर्षजाम् 11080433 छित्त्वोपशममास्थाय शय्यामुपविवेश सा 11080441 आशा हि परमं दुःखं नैराश्यं परमं सुखम् 11080443 यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला 11090010 श्रीब्राह्मण उवाच 11090011 परिग्रहो हि दुःखाय यद्यत्प्रियतमं नृणाम् 11090013 अनन्तं सुखमाप्नोति तद्विद्वान्यस्त्वकिञ्चनः 11090021 सामिषं कुररं जघ्नुर्बलिनोऽन्ये निरामिषाः 11090023 तदामिषं परित्यज्य स सुखं समविन्दत 11090031 न मे मानापमानौ स्तो न चिन्ता गेहपुत्रिणाम् 11090033 आत्मक्रीड आत्मरतिर्विचरामीह बालवत् 11090041 द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ 11090043 यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः 11090051 क्वचित्कुमारी त्वात्मानं वृणानान्गृहमागतान् 11090053 स्वयं तानर्हयामास क्वापि यातेषु बन्धुषु 11090061 तेषामभ्यवहारार्थं शालीन्रहसि पार्थिव 11090063 अवघ्नन्त्याः प्रकोष्ठस्थाश्चक्रुः शङ्खाः स्वनं महत् 11090071 सा तज्जुगुप्सितं मत्वा महती व्रीडिता ततः 11090073 बभञ्जैकैकशः शङ्खान्द्वौ द्वौ पाण्योरशेषयत् 11090081 उभयोरप्यभूद्घोषो ह्यवघ्नन्त्याः स्वशङ्खयोः 11090083 तत्राप्येकं निरभिददेकस्मान्नाभवद्ध्वनिः 11090091 अन्वशिक्षमिमं तस्या उपदेशमरिन्दम 11090093 लोकाननुचरन्नेतान्लोकतत्त्वविवित्सया 11090101 वासे बहूनां कलहो भवेद्वार्ता द्वयोरपि 11090103 एक एव वसेत्तस्मात्कुमार्या इव कङ्कणः 11090111 मन एकत्र संयुञ्ज्याज्जितश्वासो जितासनः 11090113 वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः 11090121 यस्मिन्मनो लब्धपदं यदेतच्छनैः शनैर्मुञ्चति कर्मरेणून् 11090123 सत्त्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् 11090131 तदैवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद्बहिरन्तरं वा 11090133 यथेषुकारो नृपतिं व्रजन्तमिषौ गतात्मा न ददर्श पार्श्वे 11090141 एकचार्यनिकेतः स्यादप्रमत्तो गुहाशयः 11090143 अलक्ष्यमाण आचारैर्मुनिरेकोऽल्पभाषणः 11090151 गृहारम्भो हि दुःखाय विफलश्चाध्रुवात्मनः 11090153 सर्पः परकृतं वेश्म प्रविश्य सुखमेधते 11090161 एको नारायणो देवः पूर्वसृष्टं स्वमायया 11090163 संहृत्य कालकलया कल्पान्त इदमीश्वरः 11090165 एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः 11090171 कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु 11090173 सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः 11090181 परावराणां परम आस्ते कैवल्यसंज्ञितः 11090183 केवलानुभवानन्द सन्दोहो निरुपाधिकः 11090191 केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् 11090193 सङ्क्षोभयन्सृजत्यादौ तया सूत्रमरिन्दम 11090201 तामाहुस्त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् 11090203 यस्मिन्प्रोतमिदं विश्वं येन संसरते पुमान् 11090211 यथोर्णनाभिर्हृदयादूर्णां सन्तत्य वक्त्रतः 11090213 तया विहृत्य भूयस्तां ग्रसत्येवं महेश्वरः 11090221 यत्र यत्र मनो देही धारयेत्सकलं धिया 11090223 स्नेहाद्द्वेषाद्भयाद्वापि याति तत्तत्स्वरूपताम् 11090231 कीटः पेशस्कृतं ध्यायन्कुड्यां तेन प्रवेशितः 11090233 याति तत्सात्मतां राजन्पूर्वरूपमसन्त्यजन् 11090241 एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः 11090243 स्वात्मोपशिक्षितां बुद्धिं शृणु मे वदतः प्रभो 11090251 देहो गुरुर्मम विरक्तिविवेकहेतुर् 11090252 बिभ्रत्स्म सत्त्वनिधनं सततार्त्युदर्कम् 11090253 तत्त्वान्यनेन विमृशामि यथा तथापि 11090254 पारक्यमित्यवसितो विचराम्यसङ्गः 11090261 जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् 11090262 पुष्नाति यत्प्रियचिकीर्षया वितन्वन् 11090263 स्वान्ते सकृच्छ्रमवरुद्धधनः स देहः 11090264 सृष्ट्वास्य बीजमवसीदति वृक्षधर्मः 11090271 जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा 11090272 शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् 11090273 घ्राणोऽन्यतश्चपलदृक्क्व च कर्मशक्तिर् 11090274 बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति 11090281 सृष्ट्वा पुराणि विविधान्यजयात्मशक्त्या 11090282 वृक्षान्सरीसृपपशून्खगदन्दशूकान् 11090283 तैस्तैरतुष्टहृदयः पुरुषं विधाय 11090284 ब्रह्मावलोकधिषणं मुदमाप देवः 11090291 लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते 11090292 मानुष्यमर्थदमनित्यमपीह धीरः 11090293 तूर्णं यतेत न पतेदनुमृत्यु यावन् 11090294 निःश्रेयसाय विषयः खलु सर्वतः स्यात् 11090301 एवं सञ्जातवैराग्यो विज्ञानालोक आत्मनि 11090303 विचरामि महीमेतां मुक्तसङ्गोऽनहङ्कृतः 11090311 न ह्येकस्माद्गुरोर्ज्ञानं सुस्थिरं स्यात्सुपुष्कलम् 11090313 ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः 11090320 श्रीभगवानुवाच 11090321 इत्युक्त्वा स यदुं विप्रस्तमामन्त्र्य गभीरधीः 11090323 वन्दितः स्वर्चितो राज्ञा ययौ प्रीतो यथागतम् 11090331 अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः 11090333 सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह 11100010 श्रीभगवानुवाच 11100011 मयोदितेष्ववहितः स्वधर्मेषु मदाश्रयः 11100013 वर्णाश्रमकुलाचारमकामात्मा समाचरेत् 11100021 अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् 11100023 गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् 11100031 सुप्तस्य विषयालोको ध्यायतो वा मनोरथः 11100033 नानात्मकत्वाद्विफलस्तथा भेदात्मधीर्गुणैः 11100041 निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत् 11100043 जिज्ञासायां सम्प्रवृत्तो नाद्रियेत्कर्मचोदनाम् 11100051 यमानभीक्ष्णं सेवेत नियमान्मत्परः क्वचित् 11100053 मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् 11100061 अमान्यमत्सरो दक्षो निर्ममो दृढसौहृदः 11100063 असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् 11100071 जायापत्यगृहक्षेत्र स्वजनद्रविणादिषु 11100073 उदासीनः समं पश्यन्सर्वेष्वर्थमिवात्मनः 11100081 विलक्षणः स्थूलसूक्ष्माद्देहादात्मेक्षिता स्वदृक् 11100083 यथाग्निर्दारुणो दाह्याद्दाहकोऽन्यः प्रकाशकः 11100091 निरोधोत्पत्त्यणुबृहन् नानात्वं तत्कृतान्गुणान् 11100093 अन्तः प्रविष्ट आधत्त एवं देहगुणान्परः 11100101 योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि 11100103 संसारस्तन्निबन्धोऽयं पुंसो विद्या च्छिदात्मनः 11100111 तस्माज्जिज्ञासयात्मानमात्मस्थं केवलं परम् 11100113 सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् 11100121 आचार्योऽरणिराद्यः स्यादन्तेवास्युत्तरारणिः 11100123 तत्सन्धानं प्रवचनं विद्यासन्धिः सुखावहः 11100131 वैशारदी सातिविशुद्धबुद्धिर्धुनोति मायां गुणसम्प्रसूताम् 11100133 गुनांश्च सन्दह्य यदात्ममेतत्स्वयं च शांयत्यसमिद्यथाग्निः 11100141 अथैषाम्कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः 11100143 नानात्वमथ नित्यत्वं लोककालागमात्मनाम् 11100151 मन्यसे सर्वभावानां संस्था ह्यउत्पत्तिकी यथा 11100153 तत्तदाकृतिभेदेन जायते भिद्यते च धीः 11100161 एवमप्यङ्ग सर्वेषां देहिनां देहयोगतः 11100163 कालावयवतः सन्ति भावा जन्मादयोऽसकृत् 11100171 तत्रापि कर्मणां कर्तुरस्वातन्त्र्यं च लक्ष्यते 11100173 भोक्तुश्च दुःखसुखयोः को न्वर्थो विवशं भजेत् 11100181 न देहिनां सुखं किञ्चिद्विद्यते विदुषामपि 11100183 तथा च दुःखं मूढानां वृथाहङ्करणं परम् 11100191 यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः 11100193 तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद्यथा 11100201 कोऽन्वर्थः सुखयत्येनं कामो वा मृत्युरन्तिके 11100203 आघातं नीयमानस्य वध्यस्येव न तुष्टिदः 11100211 श्रुतं च दृष्टवद्दुष्टं स्पर्धासूयात्ययव्ययैः 11100213 बह्वन्तरायकामत्वात्कृषिवच्चापि निष्फलम् 11100221 अन्तरायैरविहितो यदि धर्मः स्वनुष्ठितः 11100223 तेनापि निर्जितं स्थानं यथा गच्छति तच्छृणु 11100231 इष्ट्वेह देवता यज्ञैः स्वर्लोकं याति याज्ञिकः 11100233 भुञ्जीत देववत्तत्र भोगान्दिव्यान्निजार्जितान् 11100241 स्वपुण्योपचिते शुभ्रे विमान उपगीयते 11100243 गन्धर्वैर्विहरन्मध्ये देवीनां हृद्यवेषधृक् 11100251 स्त्रीभिः कामगयानेन किङ्किनीजालमालिना 11100253 क्रीडन्न वेदात्मपातं सुराक्रीडेषु निर्वृतः 11100261 तावत्स मोदते स्वर्गे यावत्पुण्यं समाप्यते 11100263 क्षीणपुन्यः पतत्यर्वागनिच्छन्कालचालितः 11100271 यद्यधर्मरतः सङ्गादसतां वाजितेन्द्रियः 11100273 कामात्मा कृपणो लुब्धः स्त्रैणो भूतविहिंसकः 11100281 पशूनविधिनालभ्य प्रेतभूतगणान्यजन् 11100283 नरकानवशो जन्तुर्गत्वा यात्युल्बणं तमः 11100291 कर्माणि दुःखोदर्काणि कुर्वन्देहेन तैः पुनः 11100293 देहमाभजते तत्र किं सुखं मर्त्यधर्मिणः 11100301 लोकानां लोकपालानां मद्भयं कल्पजीविनाम् 11100303 ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुषः 11100311 गुणाः सृजन्ति कर्माणि गुणोऽनुसृजते गुणान् 11100313 जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ 11100321 यावत्स्याद्गुणवैषम्यं तावन्नानात्वमात्मनः 11100323 नानात्वमात्मनो यावत्पारतन्त्र्यं तदैव हि 11100331 यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् 11100333 य एतत्समुपासीरंस्ते मुह्यन्ति शुचार्पिताः 11100341 काल आत्मागमो लोकः स्वभावो धर्म एव च 11100343 इति मां बहुधा प्राहुर्गुणव्यतिकरे सति 11100350 श्रीउद्धव उवाच 11100351 गुणेषु वर्तमानोऽपि देहजेष्वनपावृतः 11100353 गुणैर्न बध्यते देही बध्यते वा कथं विभो 11100361 कथं वर्तेत विहरेत्कैर्वा ज्ञायेत लक्षणैः 11100363 किं भुञ्जीतोत विसृजेच्छयीतासीत याति वा 11100371 एतदच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर 11100373 नित्यबद्धो नित्यमुक्त एक एवेति मे भ्रमः 11110010 श्रीभगवानुवाच 11110011 बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः 11110013 गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम् 11110021 शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया 11110023 स्वप्नो यथात्मनः ख्यातिः संसृतिर्न तु वास्तवी 11110031 विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम् 11110033 मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते 11110041 एकस्यैव ममांशस्य जीवस्यैव महामते 11110043 बन्धोऽस्याविद्ययानादिर्विद्यया च तथेतरः 11110051 अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते 11110053 विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि 11110061 सुपर्णावेतौ सदृशौ सखायौ यदृच्छयैतौ कृतनीडौ च वृक्षे 11110063 एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नोऽपि बलेन भूयान् 11110071 आत्मानमन्यं च स वेद विद्वानपिप्पलादो न तु पिप्पलादः 11110073 योऽविद्यया युक्स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः 11110081 देहस्थोऽपि न देहस्थो विद्वान्स्वप्नाद्यथोत्थितः 11110083 अदेहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग्यथा 11110091 इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च 11110093 गृह्यमाणेष्वहं कुर्यान्न विद्वान्यस्त्वविक्रियः 11110101 दैवाधीने शरीरेऽस्मिन्गुणभाव्येन कर्मणा 11110103 वर्तमानोऽबुधस्तत्र कर्तास्मीति निबध्यते 11110111 एवं विरक्तः शयन आसनाटनमज्जने 11110113 दर्शनस्पर्शनघ्राण भोजनश्रवणादिषु 11110115 न तथा बध्यते विद्वान्तत्र तत्रादयन्गुणान् 11110121 प्रकृतिस्थोऽप्यसंसक्तो यथा खं सवितानिलः 11110123 वैशारद्येक्षयासङ्ग शितया छिन्नसंशयः 11110125 प्रतिबुद्ध इव स्वप्नान्नानात्वाद्विनिवर्तते 11110141 यस्य स्युर्वीतसङ्कल्पाः प्राणेन्द्रियर्ननोधियाम् 11110143 वृत्तयः स विनिर्मुक्तो देहस्थोऽपि हि तद्गुणैः 11110151 यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद्यदृच्छया 11110153 अर्च्यते वा क्वचित्तत्र न व्यतिक्रियते बुधः 11110161 न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा 11110163 वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुनिः 11110171 न कुर्यान्न वदेत्किञ्चिन्न ध्यायेत्साध्वसाधु वा 11110173 आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः 11110181 शब्दब्रह्मणि निष्णातो न निष्णायात्परे यदि 11110183 श्रमस्तस्य श्रमफलो ह्यधेनुमिव रक्षतः 11110191 गां दुग्धदोहामसतीं च भार्यां देहं पराधीनमसत्प्रजां च 11110193 वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी 11110201 यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवप्राणनिरोधमस्य 11110203 लीलावतारेप्सितजन्म वा स्याद्वन्ध्यां गिरं तां बिभृयान्न धीरः 11110211 एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि 11110213 उपारमेत विरजं मनो मय्यर्प्य सर्वगे 11110221 यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम् 11110223 मयि सर्वाणि कर्माणि निरपेक्षः समाचर 11110231 श्रद्धालुर्मत्कथाः शृण्वन्सुभद्रा लोकपावनीः 11110233 गायन्ननुस्मरन्कर्म जन्म चाभिनयन्मुहुः 11110241 मदर्थे धर्मकामार्थानाचरन्मदपाश्रयः 11110243 लभते निश्चलां भक्तिं मय्युद्धव सनातने 11110251 सत्सङ्गलब्धया भक्त्या मयि मां स उपासिता 11110253 स वै मे दर्शितं सद्भिरञ्जसा विन्दते पदम् 11110260 श्रीउद्धव उवाच 11110261 साधुस्तवोत्तमश्लोक मतः कीदृग्विधः प्रभो 11110263 भक्तिस्त्वय्युपयुज्येत कीदृशी सद्भिरादृता 11110271 एतन्मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्प्रभो 11110273 प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् 11110281 त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः 11110283 अवतीर्नोऽसि भगवन्स्वेच्छोपात्तपृथग्वपुः 11110290 श्रीभगवानुवाच 11110291 कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् 11110293 सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः 11110301 कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः 11110303 अनीहो मितभुक्षान्तः स्थिरो मच्छरणो मुनिः 11110311 अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्गुणः 11110313 अमानी मानदः कल्यो मैत्रः कारुणिकः कविः 11110321 आज्ञायैवं गुणान्दोषान्मयादिष्टानपि स्वकान् 11110323 धर्मान्सन्त्यज्य यः सर्वान्मां भजेत स तु सत्तमः 11110331 ज्ञात्वाज्ञात्वाथ ये वै मां यावान्यश्चास्मि यादृशः 11110333 भजन्त्यनन्यभावेन ते मे भक्ततमा मताः 11110341 मल्लिङ्गमद्भक्तजन दर्शनस्पर्शनार्चनम् 11110343 परिचर्या स्तुतिः प्रह्व गुणकर्मानुकीर्तनम् 11110351 मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव 11110353 सर्वलाभोपहरणं दास्येनात्मनिवेदनम् 11110361 मज्जन्मकर्मकथनं मम पर्वानुमोदनम् 11110363 गीतताण्डववादित्र गोष्ठीभिर्मद्गृहोत्सवः 11110371 यात्रा बलिविधानं च सर्ववार्षिकपर्वसु 11110373 वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् 11110381 ममार्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः 11110383 उद्यानोपवनाक्रीड पुरमन्दिरकर्मणि 11110391 सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः 11110393 गृहशुश्रूषणं मह्यं दासवद्यदमायया 11110401 अमानित्वमदम्भित्वं कृतस्यापरिकीर्तनम् 11110403 अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् 11110411 यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः 11110413 तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते 11110421 सूर्योऽग्निर्ब्राह्मणा गावो वैष्णवः खं मरुज्जलम् 11110423 भूरात्मा सर्वभूतानि भद्र पूजापदानि मे 11110431 सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् 11110433 आतिथ्येन तु विप्राग्र्ये गोष्वङ्ग यवसादिना 11110441 वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया 11110443 वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरःसरैः 11110451 स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि 11110453 क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् 11110461 धिष्ण्येष्वित्येषु मद्रूपं शङ्खचक्रगदाम्बुजैः 11110463 युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत्समाहितः 11110471 इष्टापूर्तेन मामेवं यो यजेत समाहितः 11110473 लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया 11110481 प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धव 11110483 नोपायो विद्यते सम्यक्प्रायणं हि सतामहम् 11110491 अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन 11110493 सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत्सखा 11120010 श्रीभगवानुवाच 11120011 न रोधयति मां योगो न साङ्ख्यं धर्म एव च 11120013 न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा 11120021 व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः 11120023 यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम् 11120031 सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः 11120033 गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः 11120041 विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः 11120043 रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन्युगे युगे 11120051 बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः 11120053 वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः 11120061 सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथः 11120063 व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथापरे 11120071 ते नाधीतश्रुतिगणा नोपासितमहत्तमाः 11120073 अव्रतातप्ततपसः मत्सङ्गान्मामुपागताः 11120081 केवलेन हि भावेन गोप्यो गावो नगा मृगाः 11120083 येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा 11120091 यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरैः 11120093 व्याख्यास्वाध्यायसन्न्यासैः प्राप्नुयाद्यत्नवानपि 11120101 रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मय्यनुरक्तचित्ताः 11120103 विगाढभावेन न मे वियोग तीव्राधयोऽन्यं ददृशुः सुखाय 11120111 तास्ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावनगोचरेण 11120113 क्षणार्धवत्ताः पुनरङ्ग तासां हीना मया कल्पसमा बभूवुः 11120121 ता नाविदन्मय्यनुषङ्गबद्ध धियः स्वमात्मानमदस्तथेदम् 11120123 यथा समाधौ मुनयोऽब्धितोये नद्यः प्रविष्टा इव नामरूपे 11120131 मत्कामा रमणं जारमस्वरूपविदोऽबलाः 11120133 ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः 11120141 तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् 11120143 प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च 11120151 मामेकमेव शरणमात्मानं सर्वदेहिनाम् 11120153 याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः 11120160 श्रीउद्धव उवाच 11120161 संशयः शृण्वतो वाचं तव योगेश्वरेश्वर 11120163 न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः 11120170 श्रीभगवानुवाच 11120171 स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः 11120173 मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः 11120181 यथानलः खेऽनिलबन्धुरुष्मा बलेन दारुण्यधिमथ्यमानः 11120183 अणुः प्रजातो हविषा समेधते तथैव मे व्यक्तिरियं हि वाणी 11120191 एवं गदिः कर्म गतिर्विसर्गो घ्राणो रसो दृक्स्पर्शः श्रुतिश्च 11120193 सङ्कल्पविज्ञानमथाभिमानः सूत्रं रजःसत्त्वतमोविकारः 11120201 अयं हि जीवस्त्रिवृदब्जयोनिरव्यक्त एको वयसा स आद्यः 11120203 विश्लिष्टशक्तिर्बहुधेव भाति बीजानि योनिं प्रतिपद्य यद्वत् 11120211 यस्मिन्निदं प्रोतमशेषमोतं पटो यथा तन्तुवितानसंस्थः 11120213 य एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते 11120221 द्वे अस्य बीजे शतमूलस्त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः 11120223 दशैकशाखो द्विसुपर्णनीडस्त्रिवल्कलो द्विफलोऽर्कं प्रविष्टः 11120231 अदन्ति चैकं फलमस्य गृध्रा ग्रामेचरा एकमरण्यवासाः 11120233 हंसा य एकं बहुरूपमिज्यैर्मायामयं वेद स वेद वेदम् 11120241 एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीरः 11120243 विवृश्च्य जीवाशयमप्रमत्तः सम्पद्य चात्मानमथ त्यजास्त्रम् 11130010 श्रीभगवानुवाच 11130011 सत्त्वं रजस्तम इति गुणा बुद्धेर्न चात्मनः 11130013 सत्त्वेनान्यतमौ हन्यात्सत्त्वं सत्त्वेन चैव हि 11130021 सत्त्वाद्धर्मो भवेद्वृद्धात्पुंसो मद्भक्तिलक्षणः 11130023 सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते 11130031 धर्मो रजस्तमो हन्यात्सत्त्ववृद्धिरनुत्तमः 11130033 आशु नश्यति तन्मूलो ह्यधर्म उभये हते 11130041 आगमोऽपः प्रजा देशः कालः कर्म च जन्म च 11130043 ध्यानं मन्त्रोऽथ संस्कारो दशैते गुणहेतवः 11130051 तत्तत्सात्त्विकमेवैषां यद्यद्वृद्धाः प्रचक्षते 11130053 निन्दन्ति तामसं तत्तद्राजसं तदुपेक्षितम् 11130061 सात्त्विकान्येव सेवेत पुमान्सत्त्वविवृद्धये 11130063 ततो धर्मस्ततो ज्ञानं यावत्स्मृतिरपोहनम् 11130071 वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् 11130073 एवं गुणव्यत्ययजो देहः शाम्यति तत्क्रियः 11130080 श्रीउद्धव उवाच 11130081 विदन्ति मर्त्याः प्रायेण विषयान्पदमापदाम् 11130083 तथापि भुञ्जते कृष्ण तत्कथं श्वखराजवत् 11130090 श्रीभगवानुवाच 11130091 अहमित्यन्यथाबुद्धिः प्रमत्तस्य यथा हृदि 11130093 उत्सर्पति रजो घोरं ततो वैकारिकं मनः 11130101 रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः 11130103 ततः कामो गुणध्यानाद्दुःसहः स्याद्धि दुर्मतेः 11130111 करोति कामवशगः कर्माण्यविजितेन्द्रियः 11130113 दुःखोदर्काणि सम्पश्यन्रजोवेगविमोहितः 11130121 रजस्तमोभ्यां यदपि विद्वान्विक्षिप्तधीः पुनः 11130123 अतन्द्रितो मनो युञ्जन्दोषदृष्टिर्न सज्जते 11130131 अप्रमत्तोऽनुयुञ्जीत मनो मय्यर्पयञ्छनैः 11130133 अनिर्विण्णो यथाकालं जितश्वासो जितासनः 11130141 एतावान्योग आदिष्टो मच्छिष्यैः सनकादिभिः 11130143 सर्वतो मन आकृष्य मय्यद्धावेश्यते यथा 11130150 श्रीउद्धव उवाच 11130151 यदा त्वं सनकादिभ्यो येन रूपेण केशव 11130153 योगमादिष्टवानेतद्रूपमिच्छामि वेदितुम् 11130160 श्रीभगवानुवाच 11130161 पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः 11130163 पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीम्गतिम् 11130170 सनकादय ऊचुः 11130171 गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो 11130173 कथमन्योन्यसन्त्यागो मुमुक्षोरतितितीर्षोः 11130180 श्रीभगवानुवाच 11130181 एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः 11130183 ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः 11130191 स मामचिन्तयद्देवः प्रश्नपारतितीर्षया 11130193 तस्याहं हंसरूपेण सकाशमगमं तदा 11130201 दृष्ट्वा माम्त उपव्रज्य कृत्व पादाभिवन्दनम् 11130203 ब्रह्माणमग्रतः कृत्वा पप्रच्छुः को भवानिति 11130211 इत्यहं मुनिभिः पृष्टस्तत्त्वजिज्ञासुभिस्तदा 11130213 यदवोचमहं तेभ्यस्तदुद्धव निबोध मे 11130221 वस्तुनो यद्यनानात्व आत्मनः प्रश्न ईदृशः 11130223 कथं घटेत वो विप्रा वक्तुर्वा मे क आश्रयः 11130231 पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः 11130233 को भवानिति वः प्रश्नो वाचारम्भो ह्यनर्थकः 11130241 मनसा वचसा दृष्ट्या गृह्यतेऽन्यैरपीन्द्रियैः 11130243 अहमेव न मत्तोऽन्यदिति बुध्यध्वमञ्जसा 11130251 गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रजाः 11130253 जीवस्य देह उभयं गुणाश्चेतो मदात्मनः 11130261 गुणेषु चाविशच्चित्तमभीक्ष्णं गुणसेवया 11130263 गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् 11130271 जाग्रत्स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः 11130273 तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः 11130281 यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तिदः 11130283 मयि तुर्ये स्थितो जह्यात्त्यागस्तद्गुणचेतसाम् 11130291 अहङ्कारकृतं बन्धमात्मनोऽर्थविपर्ययम् 11130293 विद्वान्निर्विद्य संसार चिन्तां तुर्ये स्थितस्त्यजेत् 11130301 यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः 11130303 जागर्त्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा 11130311 असत्त्वादात्मनोऽन्येषां भावानां तत्कृता भिदा 11130313 गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा 11130321 यो जागरे बहिरनुक्षणधर्मिणोऽर्थान् 11130322 भुङ्क्ते समस्तकरणैर्हृदि तत्सदृक्षान् 11130323 स्वप्ने सुषुप्त उपसंहरते स एकः 11130324 स्मृत्यन्वयात्त्रिगुणवृत्तिदृगिन्द्रियेशः 11130331 एवं विमृश्य गुणतो मनसस्त्र्यवस्था 11130332 मन्मायया मयि कृता इति निश्चितार्थाः 11130333 सञ्छिद्य हार्दमनुमानसदुक्तितीक्ष्ण 11130334 ज्ञानासिना भजत माखिलसंशयाधिम् 11130341 ईक्षेत विभ्रममिदं मनसो विलासं 11130342 दृष्टं विनष्टमतिलोलमलातचक्रम् 11130343 विज्ञानमेकमुरुधेव विभाति माया 11130344 स्वप्नस्त्रिधा गुणविसर्गकृतो विकल्पः 11130351 दृष्टिम्ततः प्रतिनिवर्त्य निवृत्ततृष्णस् 11130352 तूष्णीं भवेन्निजसुखानुभवो निरीहः 11130353 सन्दृश्यते क्व च यदीदमवस्तुबुद्ध्या 11130354 त्यक्तं भ्रमाय न भवेत्स्मृतिरानिपातात् 11130361 देहं च नश्वरमवस्थितमुत्थितं वा 11130362 सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् 11130363 दैवादपेतमथ दैववशादुपेतं 11130364 वासो यथा परिकृतं मदिरामदान्धः 11130371 देहोऽपि दैववशगः खलु कर्म यावत् 11130372 स्वारम्भकं प्रतिसमीक्षत एव सासुः 11130373 तं सप्रपञ्चमधिरूढसमाधियोगः 11130374 स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः 11130381 मयैतदुक्तं वो विप्रा गुह्यं यत्साङ्ख्ययोगयोः 11130383 जानीत मागतं यज्ञं युष्मद्धर्मविवक्षया 11130391 अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः 11130393 परायणं द्विजश्रेष्ठाः श्रियः कीर्तेर्दमस्य च 11130401 मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् 11130403 सुहृदं प्रियमात्मानं साम्यासङ्गादयोऽगुणाः 11130411 इति मे छिन्नसन्देहा मुनयः सनकादयः 11130413 सभाजयित्वा परया भक्त्यागृणत संस्तवैः 11130421 तैरहं पूजितः संयक्संस्तुतः परमर्षिभिः 11130423 प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः 11140010 श्रीउद्धव उवाच 11140011 वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः 11140013 तेषां विकल्पप्राधान्यमुताहो एकमुख्यता 11140021 भवतोदाहृतः स्वामिन्भक्तियोगोऽनपेक्षितः 11140023 निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मनः 11140030 श्रीभगवानुवाच 11140031 कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता 11140033 मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मदात्मकः 11140041 तेन प्रोक्ता स्वपुत्राय मनवे पूर्वजाय सा 11140043 ततो भृग्वादयोऽगृह्णन्सप्त ब्रह्ममहर्षयः 11140051 तेभ्यः पितृभ्यस्तत्पुत्रा देवदानवगुह्यकाः 11140053 मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः 11140061 किन्देवाः किन्नरा नागा रक्षःकिम्पुरुषादयः 11140063 बह्व्यस्तेषां प्रकृतयो रजःसत्त्वतमोभुवः 11140071 याभिर्भूतानि भिद्यन्ते भूतानां पतयस्तथा 11140073 यथाप्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि 11140081 एवं प्रकृतिवैचित्र्याद्भिद्यन्ते मतयो नृणाम् 11140083 पारम्पर्येण केषाञ्चित्पाषण्डमतयोऽपरे 11140091 मन्मायामोहितधियः पुरुषाः पुरुषर्षभ 11140093 श्रेयो वदन्त्यनेकान्तं यथाकर्म यथारुचि 11140101 धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् 11140103 अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् 11140105 केचिद्यज्ञं तपो दानं व्रतानि नियमान्यमान् 11140111 आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः 11140113 दुःखोदर्कास्तमोनिष्ठाः क्षुद्रा मन्दाः शुचार्पिताः 11140121 मय्यर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः 11140123 मयात्मना सुखं यत्तत्कुतः स्याद्विषयात्मनाम् 11140131 अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः 11140133 मया सन्तुष्टमनसः सर्वाः सुखमया दिशः 11140141 न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं 11140142 न सार्वभौमं न रसाधिपत्यम् 11140143 न योगसिद्धीरपुनर्भवं वा 11140144 मय्यर्पितात्मेच्छति मद्विनान्यत् 11140151 न तथा मे प्रियतम आत्मयोनिर्न शङ्करः 11140153 न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् 11140161 निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् 11140163 अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः 11140171 निष्किञ्चना मय्यनुरक्तचेतसः शान्ता महान्तोऽखिलजीववत्सलाः 11140173 कामैरनालब्धधियो जुषन्ति ते यन्नैरपेक्ष्यं न विदुः सुखं मम 11140181 बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः 11140183 प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते 11140191 यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात् 11140193 तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नशः 11140201 न साधयति मां योगो न साङ्ख्यं धर्म उद्धव 11140203 न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता 11140211 भक्त्याहमेकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् 11140213 भक्तिः पुनाति मन्निष्ठा श्वपाकानपि सम्भवात् 11140221 धर्मः सत्यदयोपेतो विद्या वा तपसान्विता 11140223 मद्भक्त्यापेतमात्मानं न सम्यक्प्रपुनाति हि 11140231 कथं विना रोमहर्षं द्रवता चेतसा विना 11140233 विनानन्दाश्रुकलया शुध्येद्भक्त्या विनाशयः 11140241 वाग्गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च 11140243 विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति 11140251 यथाग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् 11140253 आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्यथो माम् 11140261 यथा यथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः 11140263 तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जनसम्प्रयुक्तम् 11140271 विषयान्ध्यायतश्चित्तं विषयेषु विषज्जते 11140273 मामनुस्मरतश्चित्तं मय्येव प्रविलीयते 11140281 तस्मादसदभिध्यानं यथा स्वप्नमनोरथम् 11140283 हित्वा मयि समाधत्स्व मनो मद्भावभावितम् 11140291 स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् 11140293 क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः 11140301 न तथास्य भवेत्क्लेशो बन्धश्चान्यप्रसङ्गतः 11140303 योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः 11140310 श्रीउद्धव उवाच 11140311 यथा त्वामरविन्दाक्ष यादृशं वा यदात्मकम् 11140313 ध्यायेन्मुमुक्षुरेतन्मे ध्यानं त्वं वक्तुमर्हसि 11140320 श्रीभगवानुवाच 11140321 सम आसन आसीनः समकायो यथासुखम् 11140323 हस्तावुत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः 11140331 प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः 11140333 विपर्ययेणापि शनैरभ्यसेन्निर्जितेन्द्रियः 11140341 हृद्यविच्छिनमोंकारं घण्टानादं बिसोर्णवत् 11140343 प्राणेनोदीर्य तत्राथ पुनः संवेशयेत्स्वरम् 11140351 एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत् 11140353 दशकृत्वस्त्रिषवणं मासादर्वाग्जितानिलः 11140361 हृत्पुण्डरीकमन्तःस्थमूर्ध्वनालमधोमुखम् 11140363 ध्यात्वोर्ध्वमुखमुन्निद्रमष्टपत्रं सकर्णिकम् 11140371 कर्णिकायां न्यसेत्सूर्य सोमाग्नीनुत्तरोत्तरम् 11140373 वह्निमध्ये स्मरेद्रूपं ममैतद्ध्यानमङ्गलम् 11140381 समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् 11140383 सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् 11140391 समानकर्णविन्यस्त स्फुरन्मकरकुण्डलम् 11140393 हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनम् 11140401 शङ्खचक्रगदापद्म वनमालाविभूषितम् 11140403 नूपुरैर्विलसत्पादं कौस्तुभप्रभया युतम् 11140411 द्युमत्किरीटकटक कटिसूत्राङ्गदायुतम् 11140413 सर्वाङ्गसुन्दरं हृद्यं प्रसादसुमुखेक्षनम् 11140421 सुकुमारमभिध्यायेत्सर्वाङ्गेषु मनो दधत् 11140423 इन्द्रियाणीन्द्रियार्थेभ्यो मनसाकृष्य तन्मनः 11140425 बुद्ध्या सारथिना धीरः प्रणयेन्मयि सर्वतः 11140431 तत्सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत् 11140433 नान्यानि चिन्तयेद्भूयः सुस्मितं भावयेन्मुखम् 11140441 तत्र लब्धपदं चित्तमाकृष्य व्योम्नि धारयेत् 11140443 तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् 11140451 एवं समाहितमतिर्मामेवात्मानमात्मनि 11140453 विचष्टे मयि सर्वात्मञ्ज्योतिर्ज्योतिषि संयुतम् 11140461 ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः 11140463 संयास्यत्याशु निर्वाणं द्रव्य ज्ञानक्रियाभ्रमः 11150010 श्रीभगवानुवाच 11150011 जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः 11150013 मयि धारयतश्चेत उपतिष्ठन्ति सिद्धयः 11150020 श्रीउद्धव उवाच 11150021 कया धारणया का स्वित्कथं वा सिद्धिरच्युत 11150023 कति वा सिद्धयो ब्रूहि योगिनां सिद्धिदो भवान् 11150030 श्रीभगवानुवाच 11150031 सिद्धयोऽष्टादश प्रोक्ता धारणा योगपारगैः 11150033 तासामष्टौ मत्प्रधाना दशैव गुणहेतवः 11150041 अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः 11150043 प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणमीशिता 11150051 गुणेष्वसङ्गो वशिता यत्कामस्तदवस्यति 11150053 एता मे सिद्धयः सौम्य अष्टावउत्पत्तिका मताः 11150061 अनूर्मिमत्त्वं देहेऽस्मिन्दूरश्रवणदर्शनम् 11150063 मनोजवः कामरूपं परकायप्रवेशनम् 11150071 स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम् 11150073 यथासङ्कल्पसंसिद्धिराज्ञाप्रतिहता गतिः 11150081 त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता 11150083 अग्न्यर्काम्बुविषादीनां प्रतिष्टम्भोऽपराजयः 11150091 एताश्चोद्देशतः प्रोक्ता योगधारणसिद्धयः 11150093 यया धारणया या स्याद्यथा वा स्यान्निबोध मे 11150101 भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयेन्मनः 11150103 अणिमानमवाप्नोति तन्मात्रोपासको मम 11150111 महत्तत्त्वात्मनि मयि यथासंस्थं मनो दधत् 11150113 महिमानमवाप्नोति भूतानां च पृथक्पृथक् 11150121 परमाणुमये चित्तं भूतानां मयि रञ्जयन् 11150123 कालसूक्ष्मार्थतां योगी लघिमानमवाप्नुयात् 11150131 धारयन्मय्यहंतत्त्वे मनो वैकारिकेऽखिलम् 11150133 सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः 11150141 महत्यात्मनि यः सूत्रे धारयेन्मयि मानसम् 11150143 प्राकाम्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्तजन्मनः 11150151 विष्णौ त्र्यधीश्वरे चित्तं धारयेत्कालविग्रहे 11150153 स ईशित्वमवाप्नोति क्षेत्रज्ञक्षेत्रचोदनाम् 11150161 नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते 11150163 मनो मय्यादधद्योगी मद्धर्मा वशितामियात् 11150171 निर्गुणे ब्रह्मणि मयि धारयन्विशदं मनः 11150173 परमानन्दमाप्नोति यत्र कामोऽवसीयते 11150181 श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि 11150183 धारयञ्छ्वेततां याति षडूर्मिरहितो नरः 11150191 मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन् 11150193 तत्रोपलब्धा भूतानां हंसो वाचः शृणोत्यसौ 11150201 चक्षुस्त्वष्टरि संयोज्य त्वष्टारमपि चक्षुषि 11150203 मां तत्र मनसा ध्यायन्विश्वं पश्यति दूरतः 11150211 मनो मयि सुसंयोज्य देहं तदनुवायुना 11150213 मद्धारणानुभावेन तत्रात्मा यत्र वै मनः 11150221 यदा मन उपादाय यद्यद्रूपं बुभूषति 11150223 तत्तद्भवेन्मनोरूपं मद्योगबलमाश्रयः 11150231 परकायं विशन्सिद्ध आत्मानं तत्र भावयेत् 11150233 पिण्डं हित्वा विशेत्प्राणो वायुभूतः षडङ्घ्रिवत् 11150241 पार्ष्ण्यापीड्य गुदं प्राणं हृदुरःकण्ठमूर्धसु 11150243 आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वोत्सृजेत्तनुम् 11150251 विहरिष्यन्सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् 11150253 विमानेनोपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः 11150261 यथा सङ्कल्पयेद्बुद्ध्या यदा वा मत्परः पुमान् 11150263 मयि सत्ये मनो युञ्जंस्तथा तत्समुपाश्नुते 11150271 यो वै मद्भावमापन्न ईशितुर्वशितुः पुमान् 11150273 कुतश्चिन्न विहन्येत तस्य चाज्ञा यथा मम 11150281 मद्भक्त्या शुद्धसत्त्वस्य योगिनो धारणाविदः 11150283 तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूपबृंहिता 11150291 अग्न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः 11150293 मद्योगशान्तचित्तस्य यादसामुदकं यथा 11150301 मद्विभूतीरभिध्यायन्श्रीवत्सास्त्रविभूषिताः 11150303 ध्वजातपत्रव्यजनैः स भवेदपराजितः 11150311 उपासकस्य मामेवं योगधारणया मुनेः 11150313 सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषतः 11150321 जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः 11150323 मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा 11150331 अन्तरायान्वदन्त्येता युञ्जतो योगमुत्तमम् 11150333 मया सम्पद्यमानस्य कालक्षपणहेतवः 11150341 जन्मौषधितपोमन्त्रैर्यावतीरिह सिद्धयः 11150343 योगेनाप्नोति ताः सर्वा नान्यैर्योगगतिं व्रजेत् 11150351 सर्वासामपि सिद्धीनां हेतुः पतिरहं प्रभुः 11150353 अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् 11150361 अहमात्मान्तरो बाह्योऽनावृतः सर्वदेहिनाम् 11150363 यथा भूतानि भूतेषु बहिरन्तः स्वयं तथा 11160010 श्रीउद्धव उवाच 11160011 त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम् 11160013 सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भवः 11160021 उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः 11160023 उपासते त्वां भगवन्याथातथ्येन ब्राह्मणाः 11160031 येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः 11160033 उपासीनाः प्रपद्यन्ते संसिद्धिं तद्वदस्व मे 11160041 गूढश्चरसि भूतात्मा भूतानां भूतभावन 11160043 न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते 11160051 याः काश्च भूमौ दिवि वै रसायां विभूतयो दिक्षु महाविभूते 11160053 ता मह्यमाख्याह्यनुभावितास्ते नमामि ते तीर्थपदाङ्घ्रिपद्मम् 11160060 श्रीभगवानुवाच 11160061 एवमेतदहं पृष्टः प्रश्नं प्रश्नविदां वर 11160063 युयुत्सुना विनशने सपत्नैरर्जुनेन वै 11160071 ज्ञात्वा ज्ञातिवधं गर्ह्यमधर्मं राज्यहेतुकम् 11160073 ततो निवृत्तो हन्ताहं हतोऽयमिति लौकिकः 11160081 स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधितः 11160083 अभ्यभाषत मामेवं यथा त्वं रणमूर्धनि 11160091 अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः 11160093 अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः 11160101 अहं गतिर्गतिमतां कालः कलयतामहम् 11160103 गुनाणां चाप्यहं साम्यं गुणिन्यौत्पत्तिको गुणः 11160111 गुणिनामप्यहं सूत्रं महतां च महानहम् 11160113 सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः 11160121 हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस्त्रिवृत् 11160123 अक्षराणामकारोऽस्मि पदानि च्छन्दुसामहम् 11160131 इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् 11160133 आदित्यानामहं विष्णू रुद्राणां नीललोहितः 11160141 ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनुः 11160143 देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु 11160151 सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्रिणाम् 11160153 प्रजापतीनां दक्षोऽहं पितॄणामहमर्यमा 11160161 मां विद्ध्युद्धव दैत्यानां प्रह्लादमसुरेश्वरम् 11160163 सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् 11160171 ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् 11160173 तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् 11160181 उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् 11160183 यमः संयमतां चाहम्सर्पाणामस्मि वासुकिः 11160191 नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् 11160193 आश्रमाणामहं तुर्यो वर्णानां प्रथमोऽनघ 11160201 तीर्थानां स्रोतसां गङ्गा समुद्रः सरसामहम् 11160203 आयुधानां धनुरहं त्रिपुरघ्नो धनुष्मताम् 11160211 धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालयः 11160213 वनस्पतीनामश्वत्थ ओषधीनामहं यवः 11160221 पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः 11160223 स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानजः 11160231 यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामविहिंसनम् 11160233 वाय्वग्न्यर्काम्बुवागात्मा शुचीनामप्यहं शुचिः 11160241 योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् 11160243 आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् 11160251 स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः 11160253 नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् 11160261 धर्माणामस्मि सन्न्यासः क्षेमाणामबहिर्मतिः 11160263 गुह्यानां सुनृतं मौनं मिथुनानामजस्त्वहम् 11160271 संवत्सरोऽस्म्यनिमिषामृतूनां मधुमाधवौ 11160273 मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् 11160281 अहं युगानां च कृतं धीराणां देवलोऽसितः 11160283 द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् 11160291 वासुदेवो भगवतां त्वं तु भागवतेष्वहम् 11160293 किम्पुरुषानां हनुमान्विद्याध्राणां सुदर्शनः 11160301 रत्नानां पद्मरागोऽस्मि पद्मकोशः सुपेशसाम् 11160303 कुशोऽस्मि दर्भजातीनां गव्यमाज्यं हविःष्वहम् 11160311 व्यवसायिनामहं लक्ष्मीः कितवानां छलग्रहः 11160313 तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववतामहम् 11160321 ओजः सहो बलवतां कर्माहं विद्धि सात्वताम् 11160323 सात्वतां नवमूर्तीनामादिमूर्तिरहं परा 11160331 विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम् 11160333 भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः 11160341 अपां रसश्च परमस्तेजिष्ठानां विभावसुः 11160343 प्रभा सूर्येन्दुताराणां शब्दोऽहं नभसः परः 11160351 ब्रह्मण्यानां बलिरहं वीराणामहमर्जुनः 11160353 भूतानां स्थितिरुत्पत्तिरहं वै प्रतिसङ्क्रमः 11160361 गत्युक्त्युत्सर्गोपादानमानन्दस्पर्शलक्षनम् 11160363 आस्वादश्रुत्यवघ्राणमहं सर्वेन्द्रियेन्द्रियम् 11160371 पृथिवी वायुराकाश आपो ज्योतिरहं महान् 11160373 विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् 11160375 अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्त्वविनिश्चयः 11160381 मयेश्वरेण जीवेन गुणेन गुणिना विना 11160383 सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् 11160391 सङ्ख्यानं परमाणूनां कालेन क्रियते मया 11160393 न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः 11160401 तेजः श्रीः कीर्तिरैश्वर्यं ह्रीस्त्यागः सौभगं भगः 11160403 वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेऽंशकः 11160411 एतास्ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः 11160413 मनोविकारा एवैते यथा वाचाभिधीयते 11160421 वाचं यच्छ मनो यच्छ प्राणान्यच्छेद्रियाणि च 11160423 आत्मानमात्मना यच्छ न भूयः कल्पसेऽध्वने 11160431 यो वै वाङ्मनसी संयगसंयच्छन्धिया यतिः 11160433 तस्य व्रतं तपो दानं स्रवत्यामघटाम्बुवत् 11160441 तस्माद्वचो मनः प्राणान्नियच्छेन्मत्परायणः 11160443 मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते 11170010 श्रीउद्धव उवाच 11170011 यस्त्वयाभिहितः पूर्वं धर्मस्त्वद्भक्तिलक्षणः 11170013 वर्णाशमाचारवतां सर्वेषां द्विपदामपि 11170021 यथानुष्ठीयमानेन त्वयि भक्तिर्नृणां भवेत् 11170023 स्वधर्मेणारविन्दाक्ष तन्ममाख्यातुमर्हसि 11170031 पुरा किल महाबाहो धर्मं परमकं प्रभो 11170033 यत्तेन हंसरूपेण ब्रह्मणेऽभ्यात्थ माधव 11170041 स इदानीं सुमहता कालेनामित्रकर्शन 11170043 न प्रायो भविता मर्त्य लोके प्रागनुशासितः 11170051 वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि 11170053 सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः 11170061 कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन 11170063 त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति 11170071 तत्त्वं नः सर्वधर्मज्ञ धर्मस्त्वद्भक्तिलक्षणः 11170073 यथा यस्य विधीयेत तथा वर्णय मे प्रभो 11170080 श्रीशुक उवाच 11170081 इत्थं स्वभृत्यमुख्येन पृष्टः स भगवान्हरिः 11170083 प्रीतः क्षेमाय मर्त्यानां धर्मानाह सनातनान् 11170090 श्रीभगवानुवाच 11170091 धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम् 11170093 वर्णाश्रमाचारवतां तमुद्धव निबोध मे 11170101 आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः 11170103 कृतकृत्याः प्रजा जात्या तस्मात्कृतयुगं विदुः 11170111 वेदः प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक् 11170113 उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषाः 11170121 त्रेतामुखे महाभाग प्राणान्मे हृदयात्त्रयी 11170123 विद्या प्रादुरभूत्तस्या अहमासं त्रिवृन्मखः 11170131 विप्रक्षत्रियविट्शूद्रा मुखबाहूरुपादजाः 11170133 वैराजात्पुरुषाज्जाता य आत्माचारलक्षणाः 11170141 गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम 11170143 वक्षःस्थलाद्वनेवासः सन्न्यासः शिरसि स्थितः 11170151 वर्णानामाश्रमाणां च जन्मभूम्यनुसारिणीः 11170153 आसन्प्रकृतयो नॄनां नीचैर्नीचोत्तमोत्तमाः 11170161 शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् 11170163 मद्भक्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमाः 11170171 तेजो बलं धृतिः शौर्यं तितिक्षौदार्यमुद्यमः 11170173 स्थैर्यं ब्रह्मन्यमैश्वर्यं क्षत्रप्रकृतयस्त्विमाः 11170181 आस्तिक्यं दाननिष्ठा च अदम्भो ब्रह्मसेवनम् 11170183 अतुष्टिरर्थोपचयैर्वैश्यप्रकृतयस्त्विमाः 11170191 शुश्रूषणं द्विजगवां देवानां चाप्यमायया 11170193 तत्र लब्धेन सन्तोषः शूद्रप्रकृतयस्त्विमाः 11170201 अशौचमनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः 11170203 कामः क्रोधश्च तर्षश्च स भावोऽन्त्यावसायिनाम् 11170211 अहिंसा सत्यमस्तेयमकामक्रोधलोभता 11170213 भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः 11170221 द्वितीयं प्राप्यानुपूर्व्याज्जन्मोपनयनं द्विजः 11170223 वसन्गुरुकुले दान्तो ब्रह्माधीयीत चाहूतः 11170231 मेखलाजिनदण्डाक्ष ब्रह्मसूत्रकमण्डलून् 11170233 जटिलोऽधौतदद्वासोऽरक्तपीठः कुशान्दधत् 11170241 स्नानभोजनहोमेषु जपोच्चारे च वाग्यतः 11170243 न च्छिन्द्यान्नखरोमाणि कक्षोपस्थगतान्यपि 11170251 रेतो नावकिरेज्जातु ब्रह्मव्रतधरः स्वयम् 11170253 अवकीर्णेऽवगाह्याप्सु यतासुस्त्रिपदां जपेत् 11170261 अग्न्यर्काचार्यगोविप्र गुरुवृद्धसुराञ्शुचिः 11170263 समाहित उपासीत सन्ध्ये द्वे यतवाग्जपन् 11170271 आचार्यं मां विजानीयान्नावन्मन्येत कर्हिचित् 11170273 न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः 11170281 सायं प्रातरुपानीय भैक्ष्यं तस्मै निवेदयेत् 11170283 यच्चान्यदप्यनुज्ञातमुपयुञ्जीत संयतः 11170291 शुश्रूषमाण आचार्यं सदोपासीत नीचवत् 11170293 यानशय्यासनस्थानैर्नातिदूरे कृताञ्जलिः 11170301 एवंवृत्तो गुरुकुले वसेद्भोगविवर्जितः 11170303 विद्या समाप्यते यावद्बिभ्रद्व्रतमखण्डितम् 11170311 यद्यसौ छन्दसां लोकमारोक्ष्यन्ब्रह्मविष्टपम् 11170313 गुरवे विन्यसेद्देहं स्वाध्यायार्थं बृहद्व्रतः 11170321 अग्नौ गुरावात्मनि च सर्वभूतेषु मां परम् 11170323 अपृथग्धीरुपसीत ब्रह्मवर्चस्व्यकल्मषः 11170331 स्त्रीणां निरीक्षणस्पर्श संलापक्ष्वेलनादिकम् 11170333 प्राणिनो मिथुनीभूतानगृहस्थोऽग्रतस्त्यजेत् 11170341 शौचमाचमनं स्नानं सन्ध्योपास्तिर्ममार्चनम् 11170343 तीर्थसेवा जपोऽस्पृश्या भक्ष्यासम्भाष्यवर्जनम् 11170351 सर्वाश्रमप्रयुक्तोऽयं नियमः कुलनन्दन 11170353 मद्भावः सर्वभूतेषु मनोवाक्कायसंयमः 11170361 एवं बृहद्व्रतधरो ब्राह्मणोऽग्निरिव ज्वलन् 11170363 मद्भक्तस्तीव्रतपसा दग्धकर्माशयोऽमलः 11170371 अथानन्तरमावेक्ष्यन्यथाजिज्ञासितागमः 11170373 गुरवे दक्षिणां दत्त्वा स्नायाद्गुर्वनुमोदितः 11170381 गृहं वनं वोपविशेत्प्रव्रजेद्वा द्विजोत्तमः 11170383 आश्रमादाश्रमं गच्छेन्नान्यथामत्परश्चरेत् 11170391 गृहार्थी सदृशीं भार्यामुद्वहेदजुगुप्सिताम् 11170393 यवीयसीं तु वयसा यं सवर्णामनु क्रमात् 11170401 इज्याध्ययनदानानि सर्वेषां च द्विजन्मनाम् 11170403 प्रतिग्रहोऽध्यापनं च ब्राह्मणस्यैव याजनम् 11170411 प्रतिग्रहं मन्यमानस्तपस्तेजोयशोनुदम् 11170413 अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक्तयोः 11170421 ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेष्यते 11170423 कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च 11170431 शिलोञ्छवृत्त्या परितुष्टचित्तो धर्मं महान्तं विरजं जुषाणः 11170433 मय्यर्पितात्मा गृह एव तिष्ठन्नातिप्रसक्तः समुपैति शान्तिम् 11170441 समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम् 11170443 तानुद्धरिष्ये न चिरादापद्भ्यो नौरिवार्णवात् 11170451 सर्वाः समुद्धरेद्राजा पितेव व्यसनात्प्रजाः 11170453 आत्मानमात्मना धीरो यथा गजपतिर्गजान् 11170461 एवंविधो नरपतिर्विमानेनार्कवर्चसा 11170463 विधूयेहाशुभं कृत्स्नमिन्द्रेण सह मोदते 11170471 सीदन्विप्रो वणिग्वृत्त्या पण्यैरेवापदं तरेत् 11170473 खड्गेन वापदाक्रान्तो न श्ववृत्त्या कथञ्चन 11170481 वैश्यवृत्त्या तु राजन्यो जीवेन्मृगययापदि 11170483 चरेद्वा विप्ररूपेण न श्ववृत्त्या कथञ्चन 11170491 शूद्रवृत्तिं भजेद्वैश्यः शूद्रः कारुकटक्रियाम् 11170493 कृच्छ्रान्मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा 11170501 वेदाध्यायस्वधास्वाहा बल्यन्नाद्यैर्यथोदयम् 11170503 देवर्षिपितृभूतानि मद्रूपाण्यन्वहं यजेत् 11170511 यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा 11170513 धनेनापीडयन्भृत्यान्न्यायेनैवाहरेत्क्रतून् 11170521 कुटुम्बेषु न सज्जेत न प्रमाद्येत्कुटुम्ब्यपि 11170523 विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् 11170531 पुत्रदाराप्तबन्धूनां सङ्गमः पान्थसङ्गमः 11170533 अनुदेहं वियन्त्येते स्वप्नो निद्रानुगो यथा 11170541 इत्थं परिमृशन्मुक्तो गृहेष्वतिथिवद्वसन् 11170543 न गृहैरनुबध्येत निर्ममो निरहङ्कृतः 11170551 कर्मभिर्गृहमेधीयैरिष्ट्वा मामेव भक्तिमान् 11170553 तिष्ठेद्वनं वोपविशेत्प्रजावान्वा परिव्रजेत् 11170561 यस्त्वासक्तमतिर्गेहे पुत्रवित्तैषणातुरः 11170563 स्त्रैणः कृपणधीर्मूढो ममाहमिति बध्यते 11170571 अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः 11170573 अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः 11170581 एवं गृहाशयाक्षिप्त हृदयो मूढधीरयम् 11170583 अतृप्तस्ताननुध्यायन्मृतोऽन्धं विशते तमः 11180010 श्रीभगवानुवाच 11180011 वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा 11180013 वन एव वसेच्छान्तस्तृतीयं भागमायुषः 11180021 कन्दमूलफलैर्वन्यैर्मेध्यैर्वृत्तिं प्रकल्पयेत् 11180023 वसीत वल्कलं वासस्तृणपर्णाजिनानि वा 11180031 केशरोमनखश्मश्रु मलानि बिभृयाद्दतः 11180033 न धावेदप्सु मज्जेत त्रि कालं स्थण्डिलेशयः 11180041 ग्रीष्मे तप्येत पञ्चाग्नीन्वर्षास्वासारषाड्जले 11180043 आकण्थमग्नः शिशिर एवं वृत्तस्तपश्चरेत् 11180051 अग्निपक्वं समश्नीयात्कालपक्वमथापि वा 11180053 उलूखलाश्मकुट्टो वा दन्तोलूखल एव वा 11180061 स्वयं सञ्चिनुयात्सर्वमात्मनो वृत्तिकारणम् 11180063 देशकालबलाभिज्ञो नाददीतान्यदाहृतम् 11180071 वन्यैश्चरुपुरोडाशैर्निर्वपेत्कालचोदितान् 11180073 न तु श्रौतेन पशुना मां यजेत वनाश्रमी 11180081 अग्निहोत्रं च दर्शश्च पौर्णमासश्च पूर्ववत् 11180083 चातुर्मास्यानि च मुनेराम्नातानि च नैगमैः 11180091 एवं चीर्णेन तपसा मुनिर्धमनिसन्ततः 11180093 मां तपोमयमाराध्य ऋषिलोकादुपैति माम् 11180101 यस्त्वेतत्कृच्छ्रतश्चीर्णं तपो निःश्रेयसं महत् 11180103 कामायाल्पीयसे युञ्ज्याद्बालिशः कोऽपरस्ततः 11180111 यदासौ नियमेऽकल्पो जरया जातवेपथुः 11180113 आत्मन्यग्नीन्समारोप्य मच्चित्तोऽग्निं समाविशेत् 11180121 यदा कर्मविपाकेषु लोकेषु निरयात्मसु 11180123 विरागो जायते सम्यङ्न्यस्ताग्निः प्रव्रजेत्ततः 11180131 इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वमृत्विजे 11180133 अग्नीन्स्वप्राण आवेश्य निरपेक्षः परिव्रजेत् 11180141 विप्रस्य वै सन्न्यसतो देवा दारादिरूपिणः 11180143 विघ्नान्कुर्वन्त्ययं ह्यस्मानाक्रम्य समियात्परम् 11180151 बिभृयाच्चेन्मुनिर्वासः कौपीनाच्छादनं परम् 11180153 त्यक्तं न दण्डपात्राभ्यामन्यत्किञ्चिदनापदि 11180161 दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् 11180163 सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् 11180171 मौनानीहानिलायामा दण्डा वाग्देहचेतसाम् 11180173 न ह्येते यस्य सन्त्यङ्ग वेणुभिर्न भवेद्यतिः 11180181 भिक्षां चतुर्षु वर्णेषु विगर्ह्यान्वर्जयंश्चरेत् 11180183 सप्तागारानसङ्कॢप्तांस्तुष्येल्लब्धेन तावता 11180191 बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यतः 11180193 विभज्य पावितं शेषं भुञ्जीताशेषमाहृतम् 11180201 एकश्चरेन्महीमेतां निःसङ्गः संयतेन्द्रियः 11180203 आत्मक्रीड आत्मरत आत्मवान्समदर्शनः 11180211 विविक्तक्षेमशरणो मद्भावविमलाशयः 11180213 आत्मानं चिन्तयेदेकमभेदेन मया मुनिः 11180221 अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया 11180223 बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयमः 11180231 तस्मान्नियम्य षड्वर्गं मद्भावेन चरेन्मुनिः 11180233 विरक्तः क्षुद्रकामेभ्यो लब्ध्वात्मनि सुखं महत् 11180241 पुरग्रामव्रजान्सार्थान्भिक्षार्थं प्रविशंश्चरेत् 11180243 पुण्यदेशसरिच्छैल वनाश्रमवतीं महीम् 11180251 वानप्रस्थाश्रमपदेष्वभीक्ष्णं भैक्ष्यमाचरेत् 11180253 संसिध्यत्याश्वसम्मोहः शुद्धसत्त्वः शिलान्धसा 11180261 नैतद्वस्तुतया पश्येद्दृश्यमानं विनश्यति 11180263 असक्तचित्तो विरमेदिहामुत्रचिकीर्षितात् 11180271 यदेतदात्मनि जगन्मनोवाक्प्राणसंहतम् 11180273 सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत्स्मरेत् 11180281 ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः 11180283 सलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचरः 11180291 बुधो बालकवत्क्रीडेत्कुशलो जडवच्चरेत् 11180293 वदेदुन्मत्तवद्विद्वान्गोचर्यां नैगमश्चरेत् 11180301 वेदवादरतो न स्यान्न पाषण्डी न हैतुकः 11180303 शुष्कवादविवादे न कञ्चित्पक्षं समाश्रयेत् 11180311 नोद्विजेत जनाद्धीरो जनं चोद्वेजयेन्न तु 11180313 अतिवादांस्तितिक्षेत नावमन्येत कञ्चन 11180315 देहमुद्दिश्य पशुवद्वैरं कुर्यान्न केनचित् 11180321 एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः 11180323 यथेन्दुरुदपात्रेषु भूतान्येकात्मकानि च 11180331 अलब्ध्वा न विषीदेत काले कालेऽशनं क्वचित् 11180333 लब्ध्वा न हृष्येद्धृतिमानुभयं दैवतन्त्रितम् 11180341 आहारार्थं समीहेत युक्तं तत्प्राणधारणम् 11180343 तत्त्वं विमृश्यते तेन तद्विज्ञाय विमुच्यते 11180351 यदृच्छयोपपन्नान्नमद्याच्छ्रेष्ठमुतापरम् 11180353 तथा वासस्तथा शय्यां प्राप्तं प्राप्तं भजेन्मुनिः 11180361 शौचमाचमनं स्नानं न तु चोदनया चरेत् 11180363 अन्यांश्च नियमाञ्ज्ञानी यथाहं लीलयेश्वरः 11180371 न हि तस्य विकल्पाख्या या च मद्वीक्षया हता 11180373 आदेहान्तात्क्वचित्ख्यातिस्ततः सम्पद्यते मया 11180381 दुःखोदर्केषु कामेषु जातनिर्वेद आत्मवान् 11180383 अज्ज्ञासितमद्धर्मो मुनिं गुरुमुपव्रजेत् 11180391 तावत्परिचरेद्भक्तः श्रद्धावाननसूयकः 11180393 यावद्ब्रह्म विजानीयान्मामेव गुरुमादृतः 11180401 यस्त्वसंयतषड्वर्गः प्रचण्डेन्द्रियसारथिः 11180403 ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति 11180411 सुरानात्मानमात्मस्थं निह्नुते मां च धर्महा 11180413 अविपक्वकषायोऽस्मादमुष्माच्च विहीयते 11180421 भिक्षोर्धर्मः शमोऽहिंसा तप ईक्षा वनौकसः 11180423 गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् 11180431 ब्रह्मचर्यं तपः शौचं सन्तोषो भूतसौहृदम् 11180433 गृहस्थस्याप्यृतौ गन्तुः सर्वेषां मदुपासनम् 11180441 इति मां यः स्वधर्मेण भजेन्नित्यमनन्यभाक् 11180443 सर्वभूतेषु मद्भावो मद्भक्तिं विन्दते दृढाम् 11180451 भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् 11180453 सर्वोत्पत्त्यप्ययं ब्रह्म कारणं मोपयाति सः 11180461 इति स्वधर्मनिर्णिक्त सत्त्वो निर्ज्ञातमद्गतिः 11180463 ज्ञानविज्ञानसम्पन्नो न चिरात्समुपैति माम् 11180471 वर्णाश्रमवतां धर्म एष आचारलक्षणः 11180473 स एव मद्भक्तियुतो निःश्रेयसकरः परः 11180481 एतत्तेऽभिहितं साधो भवान्पृच्छति यच्च माम् 11180483 यथा स्वधर्मसंयुक्तो भक्तो मां समियात्परम् 11190010 श्रीभगवानुवाच 11190011 यो विद्याश्रुतसम्पन्नः आत्मवान्नानुमानिकः 11190013 मयामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् 11190021 ज्ञानिनस्त्वहमेवेष्टः स्वार्थो हेतुश्च सम्मतः 11190023 स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियः 11190031 ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुर्मम 11190033 ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम् 11190041 तपस्तीर्थं जपो दानं पवित्राणीतराणि च 11190043 नालं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता 11190051 तस्माज्ज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव 11190053 ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावतः 11190061 ज्ञानविज्ञानयज्ञेन मामिष्ट्वात्मानमात्मनि 11190063 सर्वयज्ञपतिं मां वै संसिद्धिं मुनयोऽगमन् 11190071 त्वय्युद्धवाश्रयति यस्त्रिविधो विकारो 11190072 मायान्तरापतति नाद्यपवर्गयोर्यत् 11190073 जन्मादयोऽस्य यदमी तव तस्य किं स्युर् 11190074 आद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये 11190080 श्रीउद्धव उवाच 11190081 ज्ञानं विशुद्धं विपुलं यथैतद्वैराग्यविज्ञानयुतं पुराणम् 11190083 आख्याहि विश्वेश्वर विश्वमूर्ते त्वद्भक्तियोगं च महद्विमृग्यम् 11190091 तापत्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश 11190093 पश्यामि नान्यच्छरणं तवाङ्घ्रि द्वन्द्वातपत्रादमृताभिवर्षात् 11190101 दष्टं जनं सम्पतितं बिलेऽस्मिन्कालाहिना क्षुद्रसुखोरुतर्षम् 11190103 समुद्धरैनं कृपयापवर्ग्यैर्वचोभिरासिञ्च महानुभाव 11190110 श्रीभगवानुवाच 11190111 इत्थमेतत्पुरा राजा भीष्मं धर्मभृतां वरम् 11190113 अजातशत्रुः पप्रच्छ सर्वेषां नोऽनुशृण्वताम् 11190121 निवृत्ते भारते युद्धे सुहृन्निधनविह्वलः 11190123 श्रुत्वा धर्मान्बहून्पश्चान्मोक्षधर्मानपृच्छत 11190131 तानहं तेऽभिधास्यामि देवव्रतमखाच्छ्रुतान् 11190133 ज्ञानवैराग्यविज्ञान श्रद्धाभक्त्युपबृंहितान् 11190141 नवैकादश पञ्च त्रीन्भावान्भूतेषु येन वै 11190143 ईक्षेताथाइकमप्येषु तज्ज्ञानं मम निश्चितम् 11190151 एतदेव हि विज्ञानं न तथैकेन येन यत् 11190153 स्थित्युत्पत्त्यप्ययान्पश्येद्भावानां त्रिगुणात्मनाम् 11190161 आदावन्ते च मध्ये च सृज्यात्सृज्यं यदन्वियात् 11190163 पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् 11190171 श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् 11190173 प्रमाणेष्वनवस्थानाद्विकल्पात्स विरज्यते 11190181 कर्मणां परिणामित्वादाविरिञ्च्यादमङ्गलम् 11190183 विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् 11190191 भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ 11190193 पुनश्च कथयिष्यामि मद्भक्तेः कारणं परं 11190201 श्रद्धामृतकथायां मे शश्वन्मदनुकीर्तनम् 11190203 परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम 11190211 आदरः परिचर्यायां सर्वाङ्गैरभिवन्दनम् 11190213 मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः 11190221 मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणेरणम् 11190223 मय्यर्पणं च मनसः सर्वकामविवर्जनम् 11190231 मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च 11190233 इष्टं दत्तं हुतं जप्तं मदर्थं यद्व्रतं तपः 11190241 एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् 11190243 मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते 11190251 यदात्मन्यर्पितं चित्तं शान्तं सत्त्वोपबृंहितम् 11190253 धर्मं ज्ञानं स वैराग्यमैश्वर्यं चाभिपद्यते 11190261 यदर्पितं तद्विकल्पे इन्द्रियैः परिधावति 11190263 रजस्वलं चासन्निष्ठं चित्तं विद्धि विपर्ययम् 11190271 धर्मो मद्भक्तिकृत्प्रोक्तो ज्ञानं चैकात्म्यदर्शनम् 11190273 गुणेस्वसङ्गो वैराग्यमैश्वर्यं चाणिमादयः 11190281 श्रीउद्धव उवाच यमः कतिविधः प्रोक्तो 11190283 नियमो वारिकर्षण कः शमः को दमः कृष्ण 11190291 का तितिक्षा धृतिः प्रभो किं दानं किं तपः शौर्यं 11190293 किम्सत्यमृतमुच्यते कस्त्यागः किं धनं चेष्टं 11190301 को यज्ञः का च दक्षिणा पुंसः किं स्विद्बलं श्रीमन् 11190303 भगो लाभश्च केशव का विद्या ह्रीः परा का श्रीः 11190311 किं सुखं दुःखमेव च कः पण्डितः कश्च मूर्खः 11190313 कः पन्था उत्पथश्च कः कः स्वर्गो नरकः कः स्वित् 11190321 को बन्धुरुत किं गृहम्क आढ्यः को दरिद्रो वा 11190323 कृपणः कः क ईश्वरः एतान्प्रश्नान्मम ब्रूहि 11190325 विपरीतांश्च सत्पते श्रीभगवानुवाच 11190331 अहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चयः 11190333 आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् 11190341 शौचं जपस्तपो होमः श्रद्धातिथ्यं मदर्चनम् 11190343 तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम् 11190351 एते यमाः सनियमा उभयोर्द्वादश स्मृताः 11190353 पुंसामुपासितास्तात यथाकामं दुहन्ति हि 11190361 शमो मन्निष्ठता बुद्धेर्दम इन्द्रियसंयमः 11190363 तितिक्षा दुःखसम्मर्षो जिह्वोपस्थजयो धृतिः 11190371 दण्डन्यासः परं दानं कामत्यागस्तपः स्मृतम् 11190373 स्वभावविजयः शौर्यं सत्यं च समदर्शनम् 11190381 अन्यच्च सुनृता वाणी कविभिः परिकीर्तिता 11190383 कर्मस्वसङ्गमः शौचं त्यागः सन्न्यास उच्यते 11190391 धर्म इष्टं धनं नॄणां यज्ञोऽहं भगवत्तमः 11190393 दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम् 11190401 भगो म ऐश्वरो भावो लाभो मद्भक्तिरुत्तमः 11190403 विद्यात्मनि भिदाबाधो जुगुप्सा ह्रीरकर्मसु 11190411 श्रीर्गुणा नैरपेक्ष्याद्याः सुखं दुःखसुखात्ययः 11190413 दुःखं कामसुखापेक्षा पण्डितो बन्धमोक्षवित् 11190421 मूर्खो देहाद्यहंबुद्धिः पन्था मन्निगमः स्मृतः 11190423 उत्पथश्चित्तविक्षेपः स्वर्गः सत्त्वगुणोदयः 11190431 नरकस्तमौन्नाहो बन्धुर्गुरुरहं सखे 11190433 गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते 11190441 दरिद्रो यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः 11190443 गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्ययः 11190451 एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः 11190453 किं वर्णितेन बहुना लक्षणं गुणदोषयोः 11190455 गुणदोषदृशिर्दोषो गुणस्तूभयवर्जितः 11200010 श्रीउद्धव उवाच 11200011 विधिश्च प्रतिषेधश्च निगमो हीश्वरस्य ते 11200013 अवेक्षतेऽरविण्डाक्ष गुणं दोषं च कर्मणाम् 11200021 वर्णाश्रमविकल्पं च प्रतिलोमानुलोमजम् 11200023 द्रव्यदेशवयःकालान्स्वर्गं नरकमेव च 11200031 गुणदोषभिदादृष्टिमन्तरेण वचस्तव 11200033 निःश्रेयसं कथं नॄणां निषेधविधिलक्षणम् 11200041 पितृदेवमनुष्यानां वेदश्चक्षुस्तवेश्वर 11200043 श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि 11200051 गुणदोषभिदादृष्टिर्निगमात्ते न हि स्वतः 11200053 निगमेनापवादश्च भिदाया इति ह भ्रमः 11200060 श्रीभगवानुवाच 11200061 योगास्त्रयो मया प्रोक्ता नॄणां श्रेयोविधित्सया 11200063 ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् 11200071 निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु 11200073 तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कामिनाम् 11200081 यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् 11200083 न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः 11200091 तावत्कर्माणि कुर्वीत न निर्विद्येत यावता 11200093 मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते 11200101 स्वधर्मस्थो यजन्यज्ञैरनाशीःकाम उद्धव 11200103 न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत् 11200111 अस्मिंल्लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः 11200113 ज्ञानं विशुद्धमाप्नोति मद्भक्तिं वा यदृच्छया 11200121 स्वर्गिणोऽप्येतमिच्छन्ति लोकं निरयिणस्तथा 11200123 साधकं ज्ञानभक्तिभ्यामुभयं तदसाधकम् 11200131 न नरः स्वर्गतिं काङ्क्षेन्नारकीं वा विचक्षणः 11200133 नेमं लोकं च काङ्क्षेत देहावेशात्प्रमाद्यति 11200141 एतद्विद्वान्पुरा मृत्योरभवाय घटेत सः 11200143 अप्रमत्त इदं ज्ञात्वा मर्त्यमप्यर्थसिद्धिदम् 11200151 छिद्यमानं यमैरेतैः कृतनीडं वनस्पतिम् 11200153 खगः स्वकेतमुत्सृज्य क्षेमं याति ह्यलम्पटः 11200161 अहोरात्रैश्छिद्यमानं बुद्ध्वायुर्भयवेपथुः 11200163 मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति 11200171 नृदेहमाद्यं सुलभं सुदुर्लभं 11200172 प्लवं सुकल्पं गुरुकर्णधारम् 11200173 मयानुकूलेन नभस्वतेरितं 11200174 पुमान्भवाब्धिं न तरेत्स आत्महा 11200181 यदारम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः 11200183 अभ्यासेनात्मनो योगी धारयेदचलं मनः 11200191 धार्यमाणं मनो यर्हि भ्राम्यदश्वनवस्थितम् 11200193 अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेत् 11200201 मनोगतिं न विसृजेज्जितप्राणो जितेन्द्रियः 11200203 सत्त्वसम्पन्नया बुद्ध्या मन आत्मवशं नयेत् 11200211 एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः 11200213 हृदयज्ञत्वमन्विच्छन्दम्यस्येवार्वतो मुहुः 11200221 साङ्ख्येन सर्वभावानां प्रतिलोमानुलोमतः 11200223 भवाप्ययावनुध्यायेन्मनो यावत्प्रसीदति 11200231 निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनः 11200233 मनस्त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया 11200241 यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया 11200243 ममार्चोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मनः 11200251 यदि कुर्यात्प्रमादेन योगी कर्म विगर्हितम् 11200253 योगेनैव दहेदंहो नान्यत्तत्र कदाचन 11200261 स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः 11200263 कर्मणां जात्यशुद्धानामनेन नियमः कृतः 11200265 गुणदोषविधानेन सङ्गानां त्याजनेच्छया 11200271 जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु 11200273 वेद दुःखात्मकान्कामान्परित्यागेऽप्यनीश्वरः 11200281 ततो भजेत मां प्रीतः श्रद्धालुर्दृढनिश्चयः 11200283 जुषमाणश्च तान्कामान्दुःखोदर्कांश्च गर्हयन् 11200291 प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेः 11200293 कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते 11200301 भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः 11200303 क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि 11200311 तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः 11200313 न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह 11200321 यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् 11200323 योगेन दानधर्मेण श्रेयोभिरितरैरपि 11200331 सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा 11200333 स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति 11200341 न किञ्चित्साधवो धीरा भक्ता ह्येकान्तिनो मम 11200343 वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् 11200351 नैरपेक्ष्यं परं प्राहुर्निःश्रेयसमनल्पकम् 11200353 तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत् 11200361 न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः 11200363 साधूनां समचित्तानां बुद्धेः परमुपेयुषाम् 11200371 एवमेतान्मया दिष्टाननुतिष्ठन्ति मे पथः 11200373 क्षेमं विन्दन्ति मत्स्थानं यद्ब्रह्म परमं विदुः 11210010 श्रीभगवानुवाच 11210011 य एतान्मत्पथो हित्वा भक्तिज्ञानक्रियात्मकान् 11210013 क्षुद्रान्कामांश्चलैः प्राणैर्जुषन्तः संसरन्ति ते 11210021 स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः 11210023 विपर्ययस्तु दोषः स्यादुभयोरेष निश्चयः 11210031 शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु 11210033 द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ 11210035 धर्मार्थं व्यवहारार्थं यात्रार्थमिति चानघ 11210041 दर्शितोऽयं मयाचारो 11210042 धर्ममुद्वहतां धुरम् 11210051 भूम्यम्ब्वग्न्यनिलाकाशा भूतानां पञ्चधातवः 11210053 आब्रह्मस्थावरादीनां शारीरा आत्मसंयुताः 11210061 वेदेन नामरूपाणि विषमाणि समेष्वपि 11210063 धातुषूद्धव कल्प्यन्त एतेषां स्वार्थसिद्धये 11210071 देशकालादिभावानां वस्तूनां मम सत्तम 11210073 गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् 11210081 अकृष्णसारो देशानामब्रह्मण्योऽसुचिर्भवेत् 11210083 कृष्णसारोऽप्यसौवीर कीकटासंस्कृतेरिणम् 11210091 कर्मण्यो गुणवान्कालो द्रव्यतः स्वत एव वा 11210093 यतो निवर्तते कर्म स दोषोऽकर्मकः स्मृतः 11210101 द्रव्यस्य शुद्ध्यशुद्धी च द्रव्येण वचनेन च 11210103 संस्कारेणाथ कालेन महत्वाल्पतयाथ वा 11210111 शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यदात्मने 11210113 अघं कुर्वन्ति हि यथा देशावस्थानुसारतः 11210121 धान्यदार्वस्थितन्तूनां रसतैजसचर्मणाम् 11210123 कालवाय्वग्निमृत्तोयैः पार्थिवानां युतायुतैः 11210131 अमेध्यलिप्तं यद्येन गन्धलेपं व्यपोहति 11210133 भजते प्रकृतिं तस्य तच्छौचं तावदिष्यते 11210141 स्नानदानतपोऽवस्था वीर्यसंस्कारकर्मभिः 11210143 मत्स्मृत्या चात्मनः शौचं शुद्धः कर्माचरेद्द्विजः 11210151 मन्त्रस्य च परिज्ञानं कर्मशुद्धिर्मदर्पणम् 11210153 धर्मः सम्पद्यते षड्भिरधर्मस्तु विपर्ययः 11210161 क्वचिद्गुणोऽपि दोषः स्याद्दोषोऽपि विधिना गुणः 11210163 गुणदोषार्थनियमस्तद्भिदामेव बाधते 11210171 समानकर्माचरणं पतितानां न पातकम् 11210173 औत्पत्तिको गुणः सङ्गो न शयानः पतत्यधः 11210181 यतो यतो निवर्तेत विमुच्येत ततस्ततः 11210183 एष धर्मो नृणां क्षेमः शोकमोहभयापहः 11210191 विषयेषु गुणाध्यासात्पुंसः सङ्गस्ततो भवेत् 11210193 सङ्गात्तत्र भवेत्कामः कामादेव कलिर्नृणाम् 11210201 कलेर्दुर्विषहः क्रोधस्तमस्तमनुवर्तते 11210203 तमसा ग्रस्यते पुंसश्चेतना व्यापिनी द्रुतम् 11210211 तया विरहितः साधो जन्तुः शून्याय कल्पते 11210213 ततोऽस्य स्वार्थविभ्रंशो मूर्च्छितस्य मृतस्य च 11210221 विषयाभिनिवेशेन नात्मानं वेद नापरम् 11210223 वृक्ष जीविकया जीवन्व्यर्थं भस्त्रेव यः श्वसन् 11210231 फलश्रुतिरियं नॄणां न श्रेयो रोचनं परम् 11210233 श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम् 11210241 उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च 11210243 आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु 11210251 नतानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि 11210253 कथं युञ्ज्यात्पुनस्तेषु तांस्तमो विशतो बुधः 11210261 एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः 11210263 फलश्रुतिं कुसुमितां न वेदज्ञा वदन्ति हि 11210271 कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः 11210273 अग्निमुग्धा धूमतान्ताः स्वं लोकं न विदन्ति ते 11210281 न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः 11210283 उक्थशस्त्रा ह्यसुतृपो यथा नीहारचक्षुषः 11210291 ते मे मतमविज्ञाय परोक्षं विषयात्मकाः 11210293 हिंसायां यदि रागः स्याद्यज्ञ एव न चोदना 11210301 हिंसाविहारा ह्यालब्धैः पशुभिः स्वसुखेच्छया 11210303 यजन्ते देवता यज्ञैः पितृभूतपतीन्खलाः 11210311 स्वप्नोपमममुं लोकमसन्तं श्रवणप्रियम् 11210313 आशिषो हृदि सङ्कल्प्य त्यजन्त्यर्थान्यथा वणिक् 11210321 रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः 11210323 उपासत इन्द्रमुख्यान्देवादीन्न यथैव माम् 11210331 इष्ट्वेह देवता यज्ञैर्गत्वा रंस्यामहे दिवि 11210333 तस्यान्त इह भूयास्म महाशाला महाकुलाः 11210341 एवं पुष्पितया वाचा व्याक्षिप्तमनसां नृणाम् 11210343 मानिनां चातिलुब्धानां मद्वार्तापि न रोचते 11210351 वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया इमे 11210353 परोक्षवादा ऋषयः परोक्षं मम च प्रियम् 11210361 शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् 11210363 अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् 11210371 मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना 11210373 भूतेषु घोषरूपेण विसेषूर्णेव लक्ष्यते 11210381 यथोर्णनाभिर्हृदयादूर्णामुद्वमते मुखात् 11210383 आकाशाद्घोषवान्प्राणो मनसा स्पर्शरूपिणा 11210391 छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः 11210393 ओंकाराद्व्यञ्जितस्पर्श स्वरोष्मान्तस्थभूषिताम् 11210401 विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः 11210403 अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम् 11210411 गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च 11210413 त्रिष्टुब्जगत्यतिच्छन्दो ह्यत्यष्ट्यतिजगद्विराट् 11210421 किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् 11210423 इत्यस्या हृदयं लोके नान्यो मद्वेद कश्चन 11210431 मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्वहम् 11210433 एतावान्सर्ववेदार्थः शब्द आस्थाय मां भिदाम् 11210435 मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति 11220010 श्रीउद्धव उवाच 11220011 कति तत्त्वानि विश्वेश सङ्ख्यातान्यृषिभिः प्रभो 11220013 नवैकादश पञ्च त्रीण्यात्थ त्वमिह शुश्रुम 11220021 केचित्षड्विंशतिं प्राहुरपरे पञ्चविंशतिं 11220023 सप्तैके नव षट्केचिच्चत्वार्येकादशापरे 11220025 केचित्सप्तदश प्राहुः षोडशैके त्रयोदश 11220031 एतावत्त्वं हि सङ्ख्यानामृषयो यद्विवक्षया 11220033 गायन्ति पृथगायुष्मन्निदं नो वक्तुमर्हसि 11220040 श्रीभगवानुवाच 11220041 युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा 11220043 मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम् 11220051 नैतदेवं यथात्थ त्वं यदहं वच्मि तत्तथा 11220053 एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः 11220061 यासां व्यतिकरादासीद्विकल्पो वदतां पदम् 11220063 प्राप्ते शमदमेऽप्येति वादस्तमनु शाम्यति 11220071 परस्परानुप्रवेशात्तत्त्वानां पुरुषर्षभ 11220073 पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम् 11220081 एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च 11220083 पूर्वस्मिन्वा परस्मिन्वा तत्त्वे तत्त्वानि सर्वशः 11220091 पौर्वापर्यमतोऽमीषां प्रसङ्ख्यानमभीप्सताम् 11220093 यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसम्भवात् 11220101 अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम् 11220103 स्वतो न सम्भवादन्यस्तत्त्वज्ञो ज्ञानदो भवेत् 11220111 पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि 11220113 तदन्यकल्पनापार्था ज्ञानं च प्रकृतेर्गुणः 11220121 प्रकृतिर्गुणसाम्यं वै प्रकृतेर्नात्मनो गुणाः 11220123 सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः 11220131 सत्त्वं ज्ञानं रजः कर्म तमोऽज्ञानमिहोच्यते 11220133 गुणव्यतिकरः कालः स्वभावः सूत्रमेव च 11220141 पुरुषः प्रकृतिर्व्यक्तमहङ्कारो नभोऽनिलः 11220143 ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव 11220151 श्रोत्रं त्वग्दर्शनं घ्राणो जिह्वेति ज्ञानशक्तयः 11220153 वाक्पाण्युपस्थपाय्वङ्घ्रिः कर्माण्यङ्गोभयं मनः 11220161 शब्दः स्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः 11220163 गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धयः 11220171 सर्गादौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी 11220173 सत्त्वादिभिर्गुणैर्धत्ते पुरुषोऽव्यक्त ईक्षते 11220181 व्यक्तादायो विकुर्वाणा धातवः पुरुषेक्षया 11220183 लब्धवीर्याः सृजन्त्यण्डं संहताः प्रकृतेर्बलात् 11220191 सप्तैव धातव इति तत्रार्थाः पञ्च खादयः 11220193 ज्ञानमात्मोभयाधारस्ततो देहेन्द्रियासवः 11220201 षडित्यत्रापि भूतानि पञ्च षष्ठः परः पुमान् 11220203 तैर्युइत आत्मसम्भूतैः सृष्ट्वेदं समपाविशत् 11220211 चत्वार्येवेति तत्रापि तेज आपोऽन्नमात्मनः 11220213 जातानि तैरिदं जातं जन्मावयविनः खलु 11220221 सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च 11220223 पञ्च पञ्चैकमनसा आत्मा सप्तदशः स्मृतः 11220231 तद्वत्षोडशसङ्ख्याने आत्मैव मन उच्यते 11220233 भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश 11220241 एकादशत्व आत्मासौ महाभूतेन्द्रियाणि च 11220243 अष्टौ प्रकृतयश्चैव पुरुषश्च नवेत्यथ 11220251 इति नानाप्रसङ्ख्यानं तत्त्वानामृषिभिः कृतम् 11220253 सर्वं न्याय्यं युक्तिमत्त्वाद्विदुषां किमशोभनम् 11220260 श्रीउद्धव उवाच 11220261 प्रकृतिः पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ 11220263 अन्योन्यापाश्रयात्कृष्ण दृश्यते न भिदा तयोः 11220265 प्रकृतौ लक्ष्यते ह्यात्मा प्रकृतिश्च तथात्मनि 11220271 एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि 11220273 छेत्तुमर्हसि सर्वज्ञ वचोभिर्नयनैपुणैः 11220281 त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तेऽत्र शक्तितः 11220283 त्वमेव ह्यात्ममायाया गतिं वेत्थ न चापरः 11220290 श्रीभगवानुवाच 11220291 प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ 11220293 एष वैकारिकः सर्गो गुणव्यतिकरात्मकः 11220301 ममाङ्ग माया गुणमय्यनेकधा विकल्पबुद्धीश्च गुणैर्विधत्ते 11220303 वैकारिकस्त्रिविधोऽध्यात्ममेकमथाधिदैवमधिभूतमन्यत् 11220311 दृग्रूपमार्कं वपुरत्र रन्ध्रे परस्परं सिध्यति यः स्वतः खे 11220313 आत्मा यदेषामपरो य आद्यः स्वयानुभूत्याखिलसिद्धसिद्धिः 11220321 एवं त्वगादि श्रवणादि चक्षुर् 11220322 जिह्वादि नासादि च चित्तयुक्तम् 11220331 योऽसौ गुणक्षोभकृतो विकारः प्रधानमूलान्महतः प्रसूतः 11220333 अहं त्रिवृन्मोहविकल्पहेतुर्वैकारिकस्तामस ऐन्द्रियश्च 11220341 आत्मापरिज्ञानमयो विवादो ह्यस्तीति नास्तीति भिदार्थनिष्ठः 11220343 व्यर्थोऽपि नैवोपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् 11220350 श्रीउद्धव उवाच 11220351 त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो 11220353 उच्चावचान्यथा देहान्गृह्णन्ति विसृजन्ति च 11220361 तन्ममाख्याहि गोविन्द दुर्विभाव्यमनात्मभिः 11220363 न ह्येतत्प्रायशो लोके विद्वांसः सन्ति वञ्चिताः 11220370 श्रीभगवानुवाच 11220371 मनः कर्ममयं णॄणामिन्द्रियैः पञ्चभिर्युतम् 11220373 लोकाल्लोकं प्रयात्यन्य आत्मा तदनुवर्तते 11220381 ध्यायन्मनोऽनु विषयान्दृष्टान्वानुश्रुतानथ 11220383 उद्यत्सीदत्कर्मतन्त्रं स्मृतिस्तदनु शाम्यति 11220391 विषयाभिनिवेशेन नात्मानं यत्स्मरेत्पुनः 11220393 जन्तोर्वै कस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृतिः 11220401 जन्म त्वात्मतया पुंसः सर्वभावेन भूरिद 11220403 विषयस्वीकृतिं प्राहुर्यथा स्वप्नमनोरथः 11220411 स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्यसौ 11220413 तत्र पूर्वमिवात्मानमपूर्वम्चानुपश्यति 11220421 इन्द्रियायनसृष्ट्येदं त्रैविध्यं भाति वस्तुनि 11220423 बहिरन्तर्भिदाहेतुर्जनोऽसज्जनकृद्यथा 11220431 नित्यदा ह्यङ्ग भूतानि भवन्ति न भवन्ति च 11220433 कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते 11220441 यथार्चिषां स्रोतसां च फलानां वा वनस्पतेः 11220443 तथैव सर्वभूतानां वयोऽवस्थादयः कृताः 11220451 सोऽयं दीपोऽर्चिषां यद्वत्स्रोतसां तदिदं जलम् 11220453 सोऽयं पुमानिति नृणां मृषा गीर्धीर्मृषायुषाम् 11220461 मा स्वस्य कर्मबीजेन जायते सोऽप्ययं पुमान् 11220463 म्रियते वामरो भ्रान्त्या यथाग्निर्दारुसंयुतः 11220471 निषेकगर्भजन्मानि बाल्यकौमारयौवनम् 11220473 वयोमध्यं जरा मृत्युरित्यवस्थास्तनोर्नव 11220481 एता मनोरथमयीर्हान्यस्योच्चावचास्तनूः 11220483 गुणसङ्गादुपादत्ते क्वचित्कश्चिज्जहाति च 11220491 आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ 11220493 न भवाप्ययवस्तूनामभिज्ञो द्वयलक्षणः 11220501 तरोर्बीजविपाकाभ्यां यो विद्वाञ्जन्मसंयमौ 11220503 तरोर्विलक्षणो द्रष्टा एवं द्रष्टा तनोः पृथक् 11220511 प्रकृतेरेवमात्मानमविविच्याबुधः पुमान् 11220513 तत्त्वेन स्पर्शसम्मूढः संसारं प्रतिपद्यते 11220521 सत्त्वसङ्गादृषीन्देवान्रजसासुरमानुषान् 11220523 तमसा भूततिर्यक्त्वं भ्रामितो याति कर्मभिः 11220531 नृत्यतो गायतः पश्यन्यथैवानुकरोति तान् 11220533 एवं बुद्धिगुणान्पश्यन्ननीहोऽप्यनुकार्यते 11220541 यथाम्भसा प्रचलता तरवोऽपि चला इव 11220543 चक्षुसा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः 11220551 यथा मनोरथधियो विषय्षानुभवो मृषा 11220553 स्वप्नदृष्टाश्च दाशार्ह तथा संसार आत्मनः 11220561 अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते 11220563 ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा 11220571 तस्मादुद्धव मा भुङ्क्ष्व विषयानसदिन्द्रियैः 11220573 आत्माग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् 11220581 क्षिप्तोऽवमानितोऽसद्भिः प्रलब्धोऽसूयितोऽथ वा 11220583 ताडितः सन्निरुद्धो वा वृत्त्या वा परिहापितः 11220591 निष्ठ्युतो मूत्रितो वाज्ञैर्बहुधैवं प्रकम्पितः 11220593 श्रेयस्कामः कृच्छ्रगत आत्मनात्मानमुद्धरेत् 11220600 श्रीउद्धव उवाच 11220601 यथैवमनुबुध्येयं 11220602 वद नो वदतां वर 11220611 सुदुःषहमिमं मन्य आत्मन्यसदतिक्रमम् 11220613 विदुषामपि विश्वात्मन्प्रकृतिर्हि बलीयसी 11220615 ऋते त्वद्धर्मनिरतान्शान्तांस्ते चरणालयान् 11230010 श्रीबादरायणिरुवाच 11230011 स एवमाशंसित उद्धवेन भागवतमुख्येन दाशार्हमुख्यः 11230013 सभाजयन्भृत्यवचो मुकुन्दस्तमाबभाषे श्रवणीयवीर्यः 11230020 श्रीभगवानुवाच 11230021 बार्हस्पत्य स नास्त्यत्र साधुर्वै दुर्जनेरितैः 11230023 दुरक्तैर्भिन्नमात्मानं यः समाधातुमीश्वरः 11230031 न तथा तप्यते विद्धः पुमान्बाणैस्तु मर्मगैः 11230033 यथा तुदन्ति मर्मस्था ह्यसतां परुषेषवः 11230041 कथयन्ति महत्पुण्यमितिहासमिहोद्धव 11230043 तमहं वर्णयिष्यामि निबोध सुसमाहितः 11230051 केनचिद्भिक्षुणा गीतं परिभूतेन दुर्जनैः 11230053 स्मरता धृतियुक्तेन विपाकं निजकर्मणाम् 11230061 अवन्तिषु द्विजः कश्चिदासीदाढ्यतमः श्रिया 11230063 वार्तावृत्तिः कदर्यस्तु कामी लुब्धोऽतिकोपनः 11230071 ज्ञातयोऽतिथयस्तस्य वाङ्मात्रेणापि नार्चिताः 11230073 शून्यावसथ आत्मापि काले कामैरनर्चितः 11230081 दुह्शीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः 11230083 दारा दुहितरो भृत्या विषण्णा नाचरन्प्रियम् 11230091 तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकतः 11230093 धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः 11230101 तदवध्यानविस्रस्त पुण्यस्कन्धस्य भूरिद 11230103 अर्थोऽप्यगच्छन्निधनं बह्वायासपरिश्रमः 11230111 ज्ञात्यो जगृहुः किञ्चित्किञ्चिद्दस्यव उद्धव 11230113 दैवतः कालतः किञ्चिद्ब्रह्मबन्धोर्नृपार्थिवात् 11230121 स एवं द्रविणे नष्टे धर्मकामविवर्जितः 11230123 उपेक्षितश्च स्वजनैश्चिन्तामाप दुरत्ययाम् 11230131 तस्यैवं ध्यायतो दीर्घं नष्टरायस्तपस्विनः 11230133 खिद्यतो बाष्पकण्ठस्य निर्वेदः सुमहानभूत् 11230141 स चाहेदमहो कष्टं वृथात्मा मेऽनुतापितः 11230143 न धर्माय न कामाय यस्यार्थायास ईदृशः 11230151 प्रायेणाथाः कदर्याणां न सुखाय कदाचन 11230153 इह चात्मोपतापाय मृतस्य नरकाय च 11230161 यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः 11230163 लोभः स्वल्पोऽपि तान्हन्ति श्वित्रो रूपमिवेप्सितम् 11230171 अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये 11230173 नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम् 11230181 स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः 11230183 भेदो वैरमविश्वासः संस्पर्धा व्यसनानि च 11230191 एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम् 11230193 तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् 11230201 भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस्तथा 11230203 एकास्निग्धाः काकिणिना सद्यः सर्वेऽरयः कृताः 11230211 अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यवः 11230213 त्यजन्त्याशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् 11230221 लब्ध्वा जन्मामरप्रार्थ्यं मानुष्यं तद्द्विजाग्र्यताम् 11230223 तदनादृत्य ये स्वार्थं घ्नन्ति यान्त्यशुभां गतिम् 11230231 स्वर्गापवर्गयोर्द्वारं प्राप्य लोकमिमं पुमान् 11230233 द्रविणे कोऽनुषज्जेत मर्त्योऽनर्थस्य धामनि 11230241 देवर्षिपितृभूतानि ज्ञातीन्बन्धूंश्च भागिनः 11230243 असंविभज्य चात्मानं यक्षवित्तः पतत्यधः 11230251 व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयो बलम् 11230253 कुशला येन सिध्यन्ति जरठः किं नु साधये 11230261 कस्मात्सङ्क्लिश्यते विद्वान्व्यर्थयार्थेहयासकृत् 11230263 कस्यचिन्मायया नूनं लोकोऽयं सुविमोहितः 11230271 किं धनैर्धनदैर्वा किं कामैर्वा कामदैरुत 11230273 मृत्युना ग्रस्यमानस्य कर्मभिर्वोत जन्मदैः 11230281 नूनं मे भगवांस्तुष्टः सर्वदेवमयो हरिः 11230283 येन नीतो दशामेतां निर्वेदश्चात्मनः प्लवः 11230291 सोऽहं कालावशेषेण शोषयिष्येऽङ्गमात्मनः 11230293 अप्रमत्तोऽखिलस्वार्थे यदि स्यात्सिद्ध आत्मनि 11230301 तत्र मामनुमोदेरन्देवास्त्रिभुवनेश्वराः 11230303 मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत् 11230310 श्रीभगवानुवाच 11230311 इत्यभिप्रेत्य मनसा ह्यावन्त्यो द्विजसत्तमः 11230313 उन्मुच्य हृदयग्रन्थीन्शान्तो भिक्षुरभून्मुनिः 11230321 स चचार महीमेतां संयतात्मेन्द्रियानिलः 11230323 भिक्षार्थं नगरग्रामानसङ्गोऽलक्षितोऽविशत् 11230331 तं वै प्रवयसं भिक्षुमवधूतमसज्जनाः 11230333 दृष्ट्वा पर्यभवन्भद्र बह्वीभिः परिभूतिभिः 11230341 केचित्त्रिवेणुं जगृहुरेके पात्रं कमण्डलुम् 11230343 पीठं चैकेऽक्षसूत्रं च कन्थां चीराणि केचन 11230345 प्रदाय च पुनस्तानि दर्शितान्याददुर्मुनेः 11230351 अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित्तटे 11230353 मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्यस्य च मूर्धनि 11230361 यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् 11230363 तर्जयन्त्यपरे वाग्भिः स्तेनोऽयमिति वादिनः 11230365 बध्नन्ति रज्ज्वा तं केचिद्बध्यतां बध्यतामिति 11230371 क्षिपन्त्येकेऽवजानन्त एष धर्मध्वजः शठः 11230373 क्षीणवित्त इमां वृत्तिमग्रहीत्स्वजनोज्झितः 11230381 अहो एष महासारो धृतिमान्गिरिराडिव 11230383 मौनेन साधयत्यर्थं बकवद्दृढनिश्चयः 11230391 इत्येके विहसन्त्येनमेके दुर्वातयन्ति च 11230393 तं बबन्धुर्निरुरुधुर्यथा क्रीडनकं द्विजम् 11230401 एवं स भौतिकं दुःखं दैविकं दैहिकं च यत् 11230403 भोक्तव्यमात्मनो दिष्टं प्राप्तं प्राप्तमबुध्यत 11230411 परिभूत इमां गाथामगायत नराधमैः 11230413 पातयद्भिः स्व धर्मस्थो धृतिमास्थाय सात्त्विकीम् 11230420 द्विज उवाच 11230421 नायं जनो मे सुखदुःखहेतुर्न देवतात्मा ग्रहकर्मकालाः 11230423 मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत् 11230431 मनो गुणान्वै सृजते बलीयस्ततश्च कर्माणि विलक्षणानि 11230433 शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णाः सृतयो भवन्ति 11230441 अनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उद्विचष्टे 11230443 मनः स्वलिङ्गं परिगृह्य कामान्जुषन्निबद्धो गुणसङ्गतोऽसौ 11230451 दानं स्वधर्मो नियमो यमश्च श्रुतं च कर्माणि च सद्व्रतानि 11230453 सर्वे मनोनिग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः 11230461 समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम् 11230463 असंयतं यस्य मनो विनश्यद्दानादिभिश्चेदपरं किमेभिः 11230471 मनोवशेऽन्ये ह्यभवन्स्म देवा मनश्च नान्यस्य वशं समेति 11230473 भीष्मो हि देवः सहसः सहीयान्युञ्ज्याद्वशे तं स हि देवदेवः 11230481 तम्दुर्जयं शत्रुमसह्यवेगमरुन्तुदं तन्न विजित्य केचित् 11230483 कुर्वन्त्यसद्विग्रहमत्र मर्त्यैर्मित्राण्युदासीनरिपून्विमूढाः 11230491 देहं मनोमात्रमिमं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः 11230493 एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति 11230501 जनस्तु हेतुः सुखदुःखयोश्चेत्किमात्मनश्चात्र हि भौमयोस्तत् 11230503 जिह्वां क्वचित्सन्दशति स्वदद्भिस्तद्वेदनायां कतमाय कुप्येत् 11230511 दुःखस्य हेतुर्यदि देवतास्तु किमात्मनस्तत्र विकारयोस्तत् 11230513 यदङ्गमङ्गेन निहन्यते क्वचित्क्रुध्येत कस्मै पुरुषः स्वदेहे 11230521 आत्मा यदि स्यात्सुखदुःखहेतुः किमन्यतस्तत्र निजस्वभावः 11230523 न ह्यात्मनोऽन्यद्यदि तन्मृषा स्यात्क्रुध्येत कस्मान्न सुखं न दुःखम् 11230531 ग्रहा निमित्तं सुखदुःखयोश्चेत्किमात्मनोऽजस्य जनस्य ते वै 11230533 ग्रहैर्ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस्ततोऽन्यः 11230541 कर्मास्तु हेतुः सुखदुःखयोश्चेत्किमात्मनस्तद्धि जडाजडत्वे 11230543 देहस्त्वचित्पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् 11230551 कालस्तु हेतुः सुखदुःखयोश्चेत्किमात्मनस्तत्र तदात्मकोऽसौ 11230553 नाग्नेर्हि तापो न हिमस्य तत्स्यात्क्रुध्येत कस्मै न परस्य द्वन्द्वम् 11230561 न केनचित्क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य 11230563 यथाहमः संसृतिरूपिणः स्यादेवं प्रबुद्धो न बिभेति भूतैः 11230571 एतां स आस्थाय परात्मनिष्ठामध्यासितां पूर्वतमैर्महर्षिभिः 11230573 अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव 11230580 श्रीभगवानुवाच 11230581 निर्विद्य नष्टद्रविणे गतक्लमः प्रव्रज्य गां पर्यटमान इत्थम् 11230583 निराकृतोऽसद्भिरपि स्वधर्मादकम्पितोऽमूं मुनिराह गाथाम् 11230591 सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः 11230593 मित्रोदासीनरिपवः संसारस्तमसः कृतः 11230601 तस्मात्सर्वात्मना तात निगृहाण मनो धिया 11230603 मय्यावेशितया युक्त एतावान्योगसङ्ग्रहः 11230611 य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः 11230613 धारयञ्छ्रावयञ्छृण्वन्द्वन्द्वैर्नैवाभिभूयते 11240010 श्रीभगवानुवाच 11240011 अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर्विनिश्चितम् 11240013 यद्विज्ञाय पुमान्सद्यो जह्याद्वैकल्पिकं भ्रमम् 11240021 आसीज्ज्ञानमथो अर्थ एकमेवाविकल्पितम् 11240023 यदा विवेकनिपुणा आदौ कृतयुगेऽयुगे 11240031 तन्मायाफलरूपेण केवलं निर्विकल्पितम् 11240033 वाङ्मनोऽगोचरं सत्यं द्विधा समभवद्बृहत् 11240041 तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका 11240043 ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते 11240051 तमो रजः सत्त्वमिति प्रकृतेरभवन्गुणाः 11240053 मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च 11240061 तेभ्यः समभवत्सूत्रं महान्सूत्रेण संयुतः 11240063 ततो विकुर्वतो जातो योऽहङ्कारो विमोहनः 11240071 वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् 11240073 तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः 11240081 अर्थस्तन्मात्रिकाज्जज्ञे तामसादिन्द्रियाणि च 11240083 तैजसाद्देवता आसन्नेकादश च वैकृतात् 11240091 मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः 11240093 अण्डमुत्पादयामासुर्ममायतनमुत्तमम् 11240101 तस्मिन्नहं समभवमण्डे सलिलसंस्थितौ 11240103 मम नाभ्यामभूत्पद्मं विश्वाख्यं तत्र चात्मभूः 11240111 सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात् 11240113 लोकान्सपालान्विश्वात्मा भूर्भुवः स्वरिति त्रिधा 11240121 देवानामोक आसीत्स्वर्भूतानां च भुवः पदम् 11240123 मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात्परम् 11240131 अधोऽसुराणां नागानां भूमेरोकोऽसृजत्प्रभुः 11240133 त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् 11240141 योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः 11240143 महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः 11240151 मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् 11240153 गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति 11240161 अणुर्बृहत्कृशः स्थूलो यो यो भावः प्रसिध्यति 11240163 सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च 11240171 यस्तु यस्यादिरन्तश्च स वै मध्यं च तस्य सन् 11240173 विकारो व्यवहारार्थो यथा तैजसपार्थिवाः 11240181 यदुपादाय पूर्वस्तु भावो विकुरुतेऽपरम् 11240183 आदिरन्तो यदा यस्य तत्सत्यमभिधीयते 11240191 प्रकृतिर्यस्योपादानमाधारः पुरुषः परः 11240193 सतोऽभिव्यञ्जकः कालो ब्रह्म तत्त्रितयं त्वहम् 11240201 सर्गः प्रवर्तते तावत्पौर्वापर्येण नित्यशः 11240203 महान्गुणविसर्गार्थः स्थित्यन्तो यावदीक्षणम् 11240211 विराण्मयासाद्यमानो लोककल्पविकल्पकः 11240213 पञ्चत्वाय विशेषाय कल्पते भुवनैः सह 11240221 अन्ने प्रलीयते मर्त्यमन्नं धानासु लीयते 11240223 धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते 11240231 अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे 11240233 लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते 11240241 रूपं वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे 11240243 अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु 11240251 योनिर्वैकारिके सौम्य लीयते मनसीश्वरे 11240253 शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः 11240261 स लीयते महान्स्वेषु गुणेसु गुणवत्तमः 11240263 तेऽव्यक्ते सम्प्रलीयन्ते तत्काले लीयतेऽव्यये 11240271 कालो मायामये जीवे जीव आत्मनि मय्यजे 11240273 आत्मा केवल आत्मस्थो विकल्पापायलक्षणः 11240281 एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः 11240283 मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः 11240291 एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः 11240293 प्रतिलोमानुलोमाभ्यां परावरदृश मया 11250010 श्रीभगवानुवाच 11250011 गुणानामसम्मिश्राणां पुमान्येन यथा भवेत् 11250013 तन्मे पुरुषवर्येदमुपधारय शंसतः 11250021 शमो दमस्तितिक्षेक्षा तपः सत्यं दया स्मृतिः 11250023 तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीर्दयादिः स्वनिर्वृतिः 11250031 काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदा सुखम् 11250033 मदोत्साहो यशःप्रीतिर्हास्यं वीर्यं बलोद्यमः 11250041 क्रोधो लोभोऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः 11250043 शोकमोहौ विषादार्ती निद्राशा भीरनुद्यमः 11250051 सत्त्वस्य रजसश्चैतास्तमसश्चानुपूर्वशः 11250053 वृत्तयो वर्णितप्रायाः सन्निपातमथो शृणु 11250061 सन्निपातस्त्वहमिति ममेत्युद्धव या मतिः 11250063 व्यवहारः सन्निपातो मनोमात्रेन्द्रियासुभिः 11250071 धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः 11250073 गुणानां सन्निकर्षोऽयं श्रद्धारतिधनावहः 11250081 प्रवृत्तिलक्षणे निष्ठा पुमान्यर्हि गृहाश्रमे 11250083 स्वधर्मे चानु तिष्ठेत गुणानां समितिर्हि सा 11250091 पुरुषं सत्त्वसंयुक्तमनुमीयाच्छमादिभिः 11250093 कामादिभी रजोयुक्तं क्रोधाद्यैस्तमसा युतम् 11250101 यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः 11250103 तं सत्त्वप्रकृतिं विद्यात्पुरुषं स्त्रियमेव वा 11250111 यदा आशिष आशास्य मां भजेत स्वकर्मभिः 11250113 तं रजःप्रकृतिं विद्याथिंसामाशास्य तामसम् 11250121 सत्त्वं रजस्तम इति गुणा जीवस्य नैव मे 11250123 चित्तजा यैस्तु भूतानां सज्जमानो निबध्यते 11250131 यदेतरौ जयेत्सत्त्वं भास्वरं विशदं शिवम् 11250133 तदा सुखेन युज्येत धर्मज्ञानादिभिः पुमान् 11250141 यदा जयेत्तमः सत्त्वं रजः सङ्गं भिदा चलम् 11250143 तदा दुःखेन युज्येत कर्मणा यशसा श्रिया 11250151 यदा जयेद्रजः सत्त्वं तमो मूढं लयं जडम् 11250153 युज्येत शोकमोहाभ्यां निद्रया हिंसयाशया 11250161 यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः 11250163 देहेऽभयं मनोऽसङ्गं तत्सत्त्वं विद्धि मत्पदम् 11250171 विकुर्वन्क्रियया चाधीरनिवृत्तिश्च चेतसाम् 11250173 गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर्निशामय 11250181 सीदच्चित्तं विलीयेत चेतसो ग्रहणेऽक्षमम् 11250183 मनो नष्टं तमो ग्लानिस्तमस्तदुपधारय 11250191 एधमाने गुणे सत्त्वे देवानां बलमेधते 11250193 असुराणां च रजसि तमस्युद्धव रक्षसाम् 11250201 सत्त्वाज्जागरणं विद्याद्रजसा स्वप्नमादिशेत् 11250203 प्रस्वापं तमसा जन्तोस्तुरीयं त्रिषु सन्ततम् 11250211 उपर्युपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः 11250213 तमसाधोऽध आमुख्याद्रजसान्तरचारिणः 11250221 सत्त्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः 11250223 तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः 11250231 मदर्पणं निष्फलं वा सात्त्विकं निजकर्म तत् 11250233 राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् 11250241 कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् 11250243 प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् 11250251 वनं तु सात्त्विको वासो ग्रामो राजस उच्यते 11250253 तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् 11250261 सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः 11250263 तामसः स्मृतिविभ्रष्टो निर्गुणो मदपाश्रयः 11250271 सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी 11250273 तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा 11250281 पथ्यं पूतमनायस्तमाहार्यं सात्त्विकं स्मृतम् 11250283 राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदाशुचि 11250291 सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् 11250293 तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् 11250301 द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः 11250303 श्रद्धावस्थाकृतिर्निष्ठा त्रैगुण्यः सर्व एव हि 11250311 सर्वे गुणमया भावाः पुरुषाव्यक्तधिष्ठिताः 11250313 दृष्टं श्रुतं अनुध्यातं बुद्ध्या वा पुरुषर्षभ 11250321 एताः संसृतयः पुंसो गुणकर्मनिबन्धनाः 11250323 येनेमे निर्जिताः सौम्य गुणा जीवेन चित्तजाः 11250325 भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते 11250331 तस्माद्देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम् 11250333 गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः 11250341 निःसङ्गो मां भजेद्विद्वानप्रमत्तो जितेन्द्रियः 11250343 रजस्तमश्चाभिजयेत्सत्त्वसंसेवया मुनिः 11250351 सत्त्वं चाभिजयेद्युक्तो नैरपेक्ष्येण शान्तधीः 11250353 सम्पद्यते गुणैर्मुक्तो जीवो जीवं विहाय माम् 11250361 जीवो जीवविनिर्मुक्तो गुणैश्चाशयसम्भवैः 11250363 मयैव ब्रह्मणा पूर्णो न बहिर्नान्तरश्चरेत् 11260010 श्रीभगवानुवाच 11260011 मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः 11260013 आनन्दं परमात्मानमात्मस्थं समुपैति माम् 11260021 गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया 11260023 गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः 11260025 वर्तमानोऽपि न पुमान्युज्यतेऽवस्तुभिर्गुणैः 11260031 सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित् 11260033 तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् 11260041 ऐलः सम्राडिमां गाथामगायत बृहच्छ्रवाः 11260043 उर्वशीविरहान्मुह्यन्निर्विण्णः शोकसंयमे 11260051 त्यक्त्वात्मानं व्रयन्तीं तां नग्न उन्मत्तवन्नृपः 11260053 विलपन्नन्वगाज्जाये घोरे तिष्ठेति विक्लवः 11260061 कामानतृप्तोऽनुजुषन्क्षुल्लकान्वर्षयामिनीः 11260063 न वेद यान्तीर्नायान्तीरुर्वश्याकृष्टचेतनः 11260070 ऐल उवाच 11260071 अहो मे मोहविस्तारः कामकश्मलचेतसः 11260073 देव्या गृहीतकण्ठस्य नायुःखण्डा इमे स्मृताः 11260081 नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितोऽमुया 11260083 मूषितो वर्षपूगानां बताहानि गतान्युत 11260091 अहो मे आत्मसम्मोहो येनात्मा योषितां कृतः 11260093 क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः 11260101 सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम् 11260103 यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्तवद्रुदन् 11260111 कुतस्तस्यानुभावः स्यात्तेज ईशत्वमेव वा 11260113 योऽन्वगच्छं स्त्रियं यान्तीं खरवत्पादताडितः 11260121 किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा 11260123 किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् 11260131 स्वार्थस्याकोविदं धिङ्मां मूर्खं पण्डितमानिनम् 11260133 योऽहमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः 11260141 सेवतो वर्षपूगान्मे उर्वश्या अधरासवम् 11260143 न तृप्यत्यात्मभूः कामो वह्निराहुतिभिर्यथा 11260151 पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितुं प्रभुः 11260153 आत्मारामेश्वरमृते भगवन्तमधोक्षजम् 11260161 बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मतेः 11260163 मनोगतो महामोहो नापयात्यजितात्मनः 11260171 किमेतया नोऽपकृतं रज्ज्वा वा सर्पचेतसः 11260173 द्रष्टुः स्वरूपाविदुषो योऽहं यदजितेन्द्रियः 11260181 क्वायं मलीमसः कायो दौर्गन्ध्याद्यात्मकोऽशुचिः 11260183 क्व गुणाः सौमनस्याद्या ह्यध्यासोऽविद्यया कृतः 11260191 पित्रोः किं स्वं नु भार्यायाः स्वामिनोऽग्नेः श्वगृध्रयोः 11260193 किमात्मनः किं सुहृदामिति यो नावसीयते 11260201 तस्मिन्कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते 11260203 अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः 11260211 त्वङ्मांसरुधिरस्नायु मेदोमज्जास्थिसंहतौ 11260213 विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् 11260221 अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् 11260223 विषयेन्द्रियसंयोगान्मनः क्षुभ्यति नान्यथा 11260231 अदृष्टादश्रुताद्भावान्न भाव उपजायते 11260233 असम्प्रयुञ्जतः प्राणान्शाम्यति स्तिमितं मनः 11260241 तस्मात्सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः 11260243 विदुषां चाप्यविस्रब्धः षड्वर्गः किमु मादृशाम् 11260250 श्रीभगवानुवाच 11260251 एवं प्रगायन्नृपदेवदेवः स उर्वशीलोकमथो विहाय 11260253 आत्मानमात्मन्यवगम्य मां वै उपारमज्ज्ञानविधूतमोहः 11260261 ततो दुःसङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान् 11260263 सन्त एवास्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः 11260271 सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः 11260273 निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः 11260281 तेषु नित्यं महाभाग महाभागेषु मत्कथाः 11260283 सम्भवन्ति हि ता नॄणां जुषतां प्रपुनन्त्यघम् 11260291 ता ये शृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः 11260293 मत्पराः श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि 11260301 भक्तिं लब्धवतः साधोः किमन्यदवशिष्यते 11260303 मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि 11260311 यथोपश्रयमाणस्य भगवन्तं विभावसुम् 11260313 शीतं भयं तमोऽप्येति साधून्संसेवतस्तथा 11260321 निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् 11260323 सन्तो ब्रह्मविदः शान्ता नौर्दृढेवाप्सु मज्जताम् 11260331 अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम् 11260333 धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग्बिभ्यतोऽरणम् 11260341 सन्तो दिशन्ति चक्षूंसि बहिरर्कः समुत्थितः 11260343 देवता बान्धवाः सन्तः सन्त आत्माहमेव च 11260351 वैतसेनस्ततोऽप्येवमुर्वश्या लोकनिष्पृहः 11260353 मुक्तसङ्गो महीमेतामात्मारामश्चचार ह 11270010 श्रीउद्धव उवाच 11270011 क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो 11270013 यस्मात्त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ 11270021 एतद्वदन्ति मुनयो मुहुर्निःश्रेयसं नृणाम् 11270023 नारदो भगवान्व्यास आचार्योऽङ्गिरसः सुतः 11270031 निःसृतं ते मुखाम्भोजाद्यदाह भगवानजः 11270033 पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान्भवः 11270041 एतद्वै सर्ववर्णानामाश्रमाणां च सम्मतम् 11270043 श्रेयसामुत्तमं मन्ये स्त्रीशूद्राणां च मानद 11270051 एतत्कमलपत्राक्ष कर्मबन्धविमोचनम् 11270053 भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर 11270060 श्रीभगवानुवाच 11270061 न ह्यन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव 11270063 सङ्क्षिप्तं वर्णयिष्यामि यथावदनुपूर्वशः 11270071 वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः 11270073 त्रयाणामीप्सितेनैव विधिना मां समर्चरेत् 11270081 यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः 11270083 यथा यजेत मां भक्त्या श्रद्धया तन्निबोध मे 11270091 अर्चायां स्थण्डिलेऽग्नौ वा सूर्ये वाप्सु हृदि द्विजः 11270093 द्रव्येण भक्तियुक्तोऽर्चेत्स्वगुरुं माममायया 11270101 पूर्वं स्नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये 11270103 उभयैरपि च स्नानं मन्त्रैर्मृद्ग्रहणादिना 11270111 सन्ध्योपास्त्यादिकर्माणि वेदेनाचोदितानि मे 11270113 पूजां तैः कल्पयेत्सम्यक् सङ्कल्पः कर्मपावनीम् 11270121 शैली दारुमयी लौही लेप्या लेख्या च सैकती 11270123 मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता 11270131 चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् 11270133 उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने 11270141 अस्थिरायां विकल्पः स्यात्स्थण्डिले तु भवेद्द्वयम् 11270143 स्नपनं त्वविलेप्यायामन्यत्र परिमार्जनम् 11270151 द्रव्यैः प्रसिद्धैर्मद्यागः प्रतिमादिष्वमायिनः 11270153 भक्तस्य च यथालब्धैर्हृदि भावेन चैव हि 11270161 स्नानालङ्करणं प्रेष्ठमर्चायामेव तूद्धव 11270163 स्थण्डिले तत्त्वविन्यासो वह्नावाज्यप्लुतं हविः 11270171 सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः 11270173 श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि 11270181 भूर्यप्यभक्तोपाहृतं न मे तोषाय कल्पते 11270183 गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः 11270191 शुचिः सम्भृतसम्भारः प्राग्दर्भैः कल्पितासनः 11270193 आसीनः प्रागुदग्वार्चेदर्चायां त्वथ सम्मुखः 11270201 कृतन्यासः कृतन्यासां मदर्चां पाणिनामृजेत् 11270203 कलशं प्रोक्षणीयं च यथावदुपसाधयेत् 11270211 तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च 11270213 प्रोक्ष्य पात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यैश्च साधयेत् 11270221 पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि देशिकः 11270223 हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् 11270231 पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम 11270233 अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धभाविताम् 11270241 तयात्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः 11270243 आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् 11270251 पाद्योपस्पर्शार्हणादीनुपचारान्प्रकल्पयेत् 11270253 धर्मादिभिश्च नवभिः कल्पयित्वासनं मम 11270261 पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् 11270263 उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये 11270271 सुदर्शनं पाञ्चजन्यं गदासीषुधनुर्हलान् 11270273 मुषलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् 11270281 नन्दं सुनन्दं गरुडं प्रचण्डं चण्डं एव च 11270283 महाबलं बलं चैव कुमुदं कमुदेक्षणम् 11270291 दुर्गां विनायकं व्यासं विष्वक्षेनं गुरून्सुरान् 11270293 स्वे स्वे स्थाने त्वभिमुखान्पूजयेत्प्रोक्षणादिभिः 11270301 चन्दनोशीरकर्पूर कुङ्कुमागुरुवासितैः 11270303 सलिलैः स्नापयेन्मन्त्रैर्नित्यदा विभवे सति 11270311 स्वर्णघर्मानुवाकेन महापुरुषविद्यया 11270313 पौरुषेणापि सूक्तेन सामभी राजनादिभिः 11270321 वस्त्रोपवीताभरण पत्रस्रग्गन्धलेपनैः 11270323 अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितम् 11270331 पाद्यमाचमनीयं च गन्धं सुमनसोऽक्षतान् 11270333 धूपदीपोपहार्याणि दद्यान्मे श्रद्धयार्चकः 11270341 गुडपायससर्पींषि शष्कुल्यापूपमोदकान् 11270343 संयावदधिसूपांश्च नैवेद्यं सति कल्पयेत् 11270351 अभ्यङ्गोन्मर्दनादर्श दन्तधावाभिषेचनम् 11270353 अन्नाद्यगीतनृत्यानि पर्वणि स्युरुतान्वहम् 11270361 विधिना विहिते कुण्डे मेखलागर्तवेदिभिः 11270363 अग्निमाधाय परितः समूहेत्पाणिनोदितम् 11270371 परिस्तीर्याथ पर्युक्षेदन्वाधाय यथाविधि 11270373 प्रोक्षण्यासाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् 11270381 तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः 11270383 लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् 11270391 स्फुरत्किरीटकटक कटिसूत्रवराङ्गदम् 11270393 श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् 11270401 ध्यायन्नभ्यर्च्य दारूणि हविषाभिघृतानि च 11270413 प्रास्याज्यभागावाघारौ दत्त्वा चाज्यप्लुतं हविः 11270411 जुहुयान्मूलमन्त्रेण षोडशर्चावदानतः 11270413 धर्मादिभ्यो यथान्यायं मन्त्रैः स्विष्टिकृतं बुधः 11270421 अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् 11270423 मूलमन्त्रं जपेद्ब्रह्म स्मरन्नारायणात्मकम् 11270431 दत्त्वाचमनमुच्छेषं विष्वक्षेनाय कल्पयेत् 11270433 मुखवासं सुरभिमत्ताम्बूलाद्यमथार्हयेत् 11270441 उपगायन्गृणन्नृत्यन्कर्माण्यभिनयन्मम 11270443 मत्कथाः श्रावयन्शृण्वन्मुहूर्तं क्षणिको भवेत् 11270451 स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि 11270453 स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत् 11270461 शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम् 11270463 प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् 11270471 इति शेषां मया दत्तां शिरस्याधाय सादरम् 11270473 उद्वासयेच्चेदुद्वास्यं ज्योतिर्ज्योतिषि तत्पुनः 11270481 अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् 11270483 सर्वभूतेष्वात्मनि च सर्वात्माहमवस्थितः 11270491 एवं क्रियायोगपथैः पुमान्वैदिकतान्त्रिकैः 11270493 अर्चन्नुभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम् 11270501 मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद्दृढम् 11270503 पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान् 11270511 पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् 11270513 क्षेत्रापणपुरग्रामान्दत्त्वा मत्सार्ष्टितामियात् 11270521 प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् 11270523 पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् 11270531 मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति 11270533 भक्तियोगं स लभत एवं यः पूजयेत माम् 11270541 यः स्वदत्तां परैर्दत्तां हरेत सुरविप्रयोः 11270543 वृत्तिं स जायते विड्भुग्वर्षाणामयुतायुतम् 11270551 कर्तुश्च सारथेर्हेतोरनुमोदितुरेव च 11270553 कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्फलम् 11280010 श्रीभगवानुवाच 11280011 परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत् 11280013 विश्वमेकामकं पश्यन्प्रकृत्या पुरुषेण च 11280021 परस्वभावकर्माणि यः प्रशंसति निन्दति 11280023 स आशु भ्रश्यते स्वार्थादसत्यभिनिवेशतः 11280031 तैजसे निद्रयापन्ने पिण्डस्थो नष्टचेतनः 11280033 मायां प्राप्नोति मृत्युं वा तद्वन्नानार्थदृक्पुमान् 11280041 किं भद्रं किमभद्रं वा द्वैतस्यावस्तुनः कियत् 11280043 वाचोदितं तदनृतं मनसा ध्यातमेव च 11280051 छायाप्रत्याह्वयाभासा ह्यसन्तोऽप्यर्थकारिणः 11280053 एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् 11280061 आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः 11280063 त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः 11280071 तस्मान्न ह्यात्मनोऽन्यस्मादन्यो भावो निरूपितः 11280073 निरूपितेऽयं त्रिविधा निर्मूल भातिरात्मनि 11280075 इदं गुणमयं विद्धि त्रिविधं मायया कृतम् 11280081 एतद्विद्वान्मदुदितं ज्ञानविज्ञाननैपुणम् 11280083 न निन्दति न च स्तौति लोके चरति सूर्यवत् 11280091 प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा 11280093 आद्यन्तवदसज्ज्ञात्वा निःसङ्गो विचरेदिह 11280100 श्रीउद्धव उवाच 11280101 नैवात्मनो न देहस्य संसृतिर्द्रष्टृदृश्ययोः 11280103 अनात्मस्वदृशोरीश कस्य स्यादुपलभ्यते 11280111 आत्माव्ययोऽगुणः शुद्धः स्वयंज्योतिरनावृतः 11280113 अग्निवद्दारुवदचिद्देहः कस्येह संसृतिः 11280120 श्रीभगवानुवाच 11280121 यावद्देहेन्द्रियप्राणैरात्मनः सन्निकर्षणम् 11280123 संसारः फलवांस्तावदपार्थोऽप्यविवेकिनः 11280131 अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते 11280133 ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा 11280141 यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् 11280143 स एव प्रतिबुद्धस्य न वै मोहाय कल्पते 11280151 शोकहर्षभयक्रोध लोभमोहस्पृहादयः 11280153 अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः 11280161 देहेन्द्रियप्राणमनोऽभिमानो जीवोऽन्तरात्मा गुणकर्ममूर्तिः 11280163 सूत्रं महानित्युरुधेव गीतः संसार आधावति कालतन्त्रः 11280171 अमूलमेतद्बहुरूपरूपितं मनोवचःप्राणशरीरकर्म 11280173 ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर्गां विचरत्यतृष्णः 11280181 ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैतिह्यमथानुमानम् 11280183 आद्यन्तयोरस्य यदेव केवलं कालश्च हेतुश्च तदेव मध्ये 11280191 यथा हिरण्यं स्वकृतं पुरस्तात्पश्चाच्च सर्वस्य हिरण्मयस्य 11280193 तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत् 11280201 विज्ञानमेतत्त्रियवस्थमङ्ग गुणत्रयं कारणकर्यकर्तृ 11280203 समन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यम् 11280211 न यत्पुरस्तादुत यन्न पश्चान्मध्ये च तन्न व्यपदेशमात्रम् 11280213 भूतं प्रसिद्धं च परेण यद्यत्तदेव तत्स्यादिति मे मनीषा 11280221 अविद्यमानोऽप्यवभासते यो वैकारिको राजससर्ग एसः 11280223 ब्रह्म स्वयं ज्योतिरतो विभाति ब्रह्मेन्द्रियार्थात्मविकारचित्रम् 11280231 एवं स्फुतं ब्रह्मविवेकहेतुभिः 11280232 परापवादेन विशारदेन 11280233 छित्त्वात्मसन्देहमुपारमेत 11280234 स्वानन्दतुष्टोऽखिलकामुकेभ्यः 11280241 नात्मा वपुः पार्थिवमिन्द्रियाणि देवा ह्यसुर्वायुर्जलम्हुताशः 11280243 मनोऽन्नमात्रं धिषणा च सत्त्वमहङ्कृतिः खं क्षितिरर्थसाम्यम् 11280251 समाहितैः कः करणैर्गुणात्मभिर् 11280252 गुणो भवेन्मत्सुविविक्तधाम्नः 11280253 विक्षिप्यमाणैरुत किं नु दूषणं 11280254 घनैरुपेतैर्विगतै रवेः किम् 11280261 यथा नभो वाय्वनलाम्बुभूगुणैर् 11280262 गतागतैर्वर्तुगुणैर्न सज्जते 11280263 तथाक्षरं सत्त्वरजस्तमोमलैर् 11280264 अहंमतेः संसृतिहेतुभिः परम् 11280271 तथापि सङ्गः परिवर्जनीयो गुणेषु मायारचितेषु तावत् 11280273 मद्भक्तियोगेन दृढेन यावद्रजो निरस्येत मनःकषायः 11280281 यथामयोऽसाधु चिकित्सितो नृणां पुनः पुनः सन्तुदति प्ररोहन् 11280283 एवं मनोऽपक्वकषायकर्म कुयोगिनं विध्यति सर्वसङ्गम् 11280291 कुयोगिनो ये विहितान्तरायैर्मनुष्यभूतैस्त्रिदशोपसृष्टैः 11280293 ते प्राक्तनाभ्यासबलेन भूयो युञ्जन्ति योगं न तु कर्मतन्त्रम् 11280301 करोति कर्म क्रियते च जन्तुः केनाप्यसौ चोदित आनिपतात् 11280303 न तत्र विद्वान्प्रकृतौ स्थितोऽपि निवृत्ततृष्णः स्वसुखानुभूत्या 11280311 तिष्ठन्तमासीनमुत व्रजन्तं शयानमुक्षन्तमदन्तमन्नम् 11280313 स्वभावमन्यत्किमपीहमानमात्मानमात्मस्थमतिर्न वेद 11280321 यदि स्म पश्यत्यसदिन्द्रियार्थं नानानुमानेन विरुद्धमन्यत् 11280323 न मन्यते वस्तुतया मनीषी स्वाप्नं यथोत्थाय तिरोदधानम् 11280331 पूर्वं गृहीतं गुणकर्मचित्रमज्ञानमात्मन्यविविक्तमङ्ग 11280333 निवर्तते तत्पुनरीक्षयैव न गृह्यते नापि विसृय्य आत्मा 11280341 यथा हि भानोरुदयो नृचक्षुषां तमो निहन्यान्न तु सद्विधत्ते 11280343 एवं समीक्षा निपुणा सती मे हन्यात्तमिस्रं पुरुषस्य बुद्धेः 11280351 एष स्वयंज्योतिरजोऽप्रमेयो महानुभूतिः सकलानुभूतिः 11280353 एकोऽद्वितीयो वचसां विरामे येनेषिता वागसवश्चरन्ति 11280361 एतावानात्मसम्मोहो यद्विकल्पस्तु केवले 11280363 आत्मनृते स्वमात्मानमवलम्बो न यस्य हि 11280371 यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् 11280373 व्यर्थेनाप्यर्थवादोऽयं द्वयं पण्डितमानिनाम् 11280381 योगिनोऽपक्वयोगस्य युञ्जतः काय उत्थितैः 11280383 उपसर्गैर्विहन्येत तत्रायं विहितो विधिः 11280391 योगधारणया कांश्चिदासनैर्धारणान्वितैः 11280393 तपोमन्त्रौषधैः कांश्चिदुपसर्गान्विनिर्दहेत् 11280401 कांश्चिन्ममानुध्यानेन नामसङ्कीर्तनादिभिः 11280403 योगेश्वरानुवृत्त्या वा हन्यादशुभदान्शनैः 11280411 केचिद्देहमिमं धीराः सुकल्पं वयसि स्थिरम् 11280413 विधाय विविधोपायैरथ युञ्जन्ति सिद्धये 11280421 न हि तत्कुशलादृत्यं तदायासो ह्यपार्थकः 11280423 अन्तवत्त्वाच्छरीरस्य फलस्येव वनस्पतेः 11280431 योगं निषेवतो नित्यं कायश्चेत्कल्पतामियात् 11280433 तच्छ्रद्दध्यान्न मतिमान्योगमुत्सृज्य मत्परः 11280441 योगचर्यामिमां योगी विचरन्मदपाश्रयः 11280443 नान्तरायैर्विहन्येत निःस्पृहः स्वसुखानुभूः 11290010 श्रीउद्धव उवाच 11290011 सुदुस्तरामिमां मन्ये योगचर्यामनात्मनः 11290013 यथाञ्जसा पुमान्सिद्ध्येत्तन्मे ब्रूह्यञ्जसाच्युत 11290021 प्रायशः पुण्डरीकाक्ष युञ्यन्तो योगिनो मनः 11290023 विषीदन्त्यसमाधानान्मनोनिग्रहकर्शिताः 11290031 अथात आनन्ददुघं पदाम्बुजं हंसाः श्रयेरन्नरविन्दलोचन 11290033 सुखं नु विश्वेश्वर योगकर्मभिस्त्वन्माययामी विहता न मानिनः 11290041 किं चित्रमच्युत तवैतदशेषबन्धो दासेष्वनन्यशरणेसु यदात्मसात्त्वम् 11290043 योऽरोचयत्सह मृगैः स्वयमीश्वराणां श्रीमत्किरीटतटपीडितपादपीठः 11290051 तं त्वाखिलात्मदयितेश्वरमाश्रितानां 11290052 सर्वार्थदं स्वकृतविद्विसृजेत को नु 11290053 को वा भजेत्किमपि विस्मृतयेऽनु भूत्यै 11290054 किं वा भवेन्न तव पादरजोजुषां नः 11290061 नैवोपयन्त्यपचितिं कवयस्तवेश 11290062 ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः 11290063 योऽन्तर्बहिस्तनुभृतामशुभं विधुन्वन्न् 11290064 आचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति 11290070 श्रीशुक उवाच 11290071 इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः 11290073 गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेममनोहरस्मितः 11290080 श्रीभगवानुवाच 11290081 हन्त ते कथयिष्यामि मम धर्मान्सुमङ्गलान् 11290083 यान्श्रद्धयाचरन्मर्त्यो मृत्युं जयति दुर्जयम् 11290091 कुर्यात्सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् 11290093 मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः 11290101 देशान्पुण्यानाश्रयेत मद्भक्तैः साधुभिः श्रितान् 11290103 देवासुरमनुष्येषु मद्भक्ताचरितानि च 11290111 पृथक्सत्रेण वा मह्यं पर्वयात्रामहोत्सवान् 11290113 कारयेद्गीतनृत्याद्यैर्महाराजविभूतिभिः 11290121 मामेव सर्वभूतेषु बहिरन्तरपावृतम् 11290123 ईक्षेतात्मनि चात्मानं यथा खममलाशयः 11290131 इति सर्वाणि भूतानि मद्भावेन महाद्युते 11290133 सभाजयन्मन्यमानो ज्ञानं केवलमाश्रितः 11290141 ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके 11290143 अक्रूरे क्रूरके चैव समदृक्पण्डितो मतः 11290151 नरेष्वभीक्ष्णं मद्भावं पुंसो भावयतोऽचिरात् 11290153 स्पर्धासूयातिरस्काराः साहङ्कारा वियन्ति हि 11290161 विसृज्य स्मयमानान्स्वान्दृशं व्रीडां च दैहिकीम् 11290163 प्रणमेद्दण्डवद्भूमावाश्वचाण्डालगोखरम् 11290171 यावत्सर्वेषु भूतेषु मद्भावो नोपजायते 11290173 तावदेवमुपासीत वाङ्मनःकायवृत्तिभिः 11290181 सर्वं ब्रह्मात्मकं तस्य विद्ययात्ममनीषया 11290183 परिपश्यन्नुपरमेत्सर्वतो मुइतसंशयः 11290191 अयं हि सर्वकल्पानां सध्रीचीनो मतो मम 11290193 मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः 11290201 न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि 11290203 मया व्यवसितः सम्यङ्निर्गुणत्वादनाशिषः 11290211 यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् 11290213 तदायासो निरर्थः स्याद्भयादेरिव सत्तम 11290221 एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् 11290223 यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् 11290231 एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः 11290233 समासव्यासविधिना देवानामपि दुर्गमः 11290241 अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत् 11290243 एतद्विज्ञाय मुच्येत पुरुषो नष्टसंशयः 11290251 सुविविक्तं तव प्रश्नं मयैतदपि धारयेत् 11290253 सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति 11290261 य एतन्मम भक्तेषु सम्प्रदद्यात्सुपुष्कलम् 11290263 तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना 11290271 य एतत्समधीयीत पवित्रं परमं शुचि 11290273 स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन् 11290281 य एतच्छ्रद्धया नित्यमव्यग्रः शृणुयान्नरः 11290283 मयि भक्तिं परां कुर्वन्कर्मभिर्न स बध्यते 11290291 अप्युद्धव त्वया ब्रह्म सखे समवधारितम् 11290293 अपि ते विगतो मोहः शोकश्चासौ मनोभवः 11290301 नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च 11290303 अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम् 11290311 एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च 11290313 साधवे शुचये ब्रूयाद्भक्तिः स्याच्छूद्रयोषिताम् 11290321 नैतद्विज्ञाय जिज्ञासोर्ज्ञातव्यमवशिष्यते 11290323 पीत्वा पीयूषममृतं पातव्यं नावशिष्यते 11290331 ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे 11290333 यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः 11290341 मर्त्यो यदा त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो मे 11290343 तदामृतत्वं प्रतिपद्यमानो मयात्मभूयाय च कल्पते वै 11290350 श्रीशुक उवाच 11290351 स एवमादर्शितयोगमार्गस्तदोत्तमःश्लोकवचो निशम्य 11290353 बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो न किञ्चिदूचेऽश्रुपरिप्लुताक्षः 11290361 विष्टभ्य चित्तं प्रणयावघूर्णं धैर्येण राजन्बहुमन्यमानः 11290363 कृताञ्जलिः प्राह यदुप्रवीरं शीर्ष्णा स्पृशंस्तच्चरणारविन्दम् 11290370 श्रीउद्धव उवाच 11290371 विद्रावितो मोहमहान्धकारो य आश्रितो मे तव सन्निधानात् 11290373 विभावसोः किं नु समीपगस्य शीतं तमो भीः प्रभवन्त्यजाद्य 11290381 प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञानमयः प्रदीपः 11290383 हित्वा कृतज्ञस्तव पादमूलं कोऽन्यं समीयाच्छरणं त्वदीयम् 11290391 वृक्णश्च मे सुदृढः स्नेहपाशो दाशार्हवृष्ण्यन्धकसात्वतेषु 11290393 प्रसारितः सृष्टिविवृद्धये त्वया स्वमायया ह्यात्मसुबोधहेतिना 11290401 नमोऽस्तु ते महायोगिन्प्रपन्नमनुशाधि माम् 11290403 यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी 11290410 श्रीभगवानुवाच 11290411 गच्छोद्धव मयादिष्टो बदर्याख्यं ममाश्रमम् 11290413 तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः 11290421 ईक्षयालकनन्दाया विधूताशेषकल्मषः 11290423 वसानो वल्कलान्यङ्ग वन्यभुक्सुखनिःस्पृहः 11290431 तितिक्षुर्द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः 11290433 शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः 11290441 मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन् 11290443 मय्यावेशितवाक्चित्तो मद्धर्मनिरतो भव 11290445 अतिव्रज्य गतीस्तिस्रो मामेष्यसि ततः परम् 11290450 श्रीशुक उवाच 11290451 स एवमुक्तो हरिमेधसोद्धवः प्रदक्षिणं तं परिसृत्य पादयोः 11290453 शिरो निधायाश्रुकलाभिरार्द्रधीर्न्यषिञ्चदद्वन्द्वपरोऽप्यपक्रमे 11290461 सुदुस्त्यजस्नेहवियोगकातरो न शक्नुवंस्तं परिहातुमातुरः 11290463 कृच्छ्रं ययौ मूर्धनि भर्तृपादुके बिभ्रन्नमस्कृत्य ययौ पुनः पुनः 11290471 ततस्तमन्तर्हृदि सन्निवेश्य गतो महाभागवतो विशालाम् 11290473 यथोपदिष्टां जगदेकबन्धुना तपः समास्थाय हरेरगाद्गतिम् 11290481 य एतदानन्दसमुद्रसम्भृतं ज्ञानामृतं भागवताय भाषितम् 11290483 कृष्णेन योगेश्वरसेविताङ्घ्रिणा सच्छ्रद्धयासेव्य जगद्विमुच्यते 11290491 भवभयमपहन्तुं ज्ञानविज्ञानसारं 11290492 निगमकृदुपजह्रे भृङ्गवद्वेदसारम् 11290493 अमृतमुदधितश्चापाययद्भृत्यवर्गान् 11290494 पुरुषमृषभमाद्यं कृष्णसंज्ञं नतोऽस्मि 11300010 श्रीराजोवाच 11300011 ततो महाभागवत उद्धवे निर्गते वनम् 11300013 द्वारवत्यां किमकरोद्भगवान्भूतभावनः 11300021 ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः 11300023 प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् 11300031 प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकुः 11300032 कर्णाविष्टं न सरति ततो यत्सतामात्मलग्नम् 11300033 यच्छ्रीर्वाचां जनयति रतिं किं नु मानं कवीनां 11300034 दृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयुः 11300040 श्री ऋषिरुवाच 11300041 दिवि भुव्यन्तरिक्षे च महोत्पातान्समुत्थितान् 11300043 दृष्ट्वासीनान्सुधर्मायां कृष्णः प्राह यदूनिदम् 11300050 श्रीभगवानुवाच 11300051 एते घोरा महोत्पाता द्वार्वत्यां यमकेतवः 11300053 मुहूर्तमपि न स्थेयमत्र नो यदुपुङ्गवाः 11300061 स्त्रियो बालाश्च वृद्धाश्च शङ्खोद्धारं व्रजन्त्वितः 11300063 वयं प्रभासं यास्यामो यत्र प्रत्यक्सरस्वती 11300071 तत्राभिषिच्य शुचय उपोष्य सुसमाहिताः 11300073 देवताः पूजयिष्यामः स्नपनालेपनार्हणैः 11300081 ब्राह्मणांस्तु महाभागान्कृतस्वस्त्ययना वयम् 11300083 गोभूहिरण्यवासोभिर्गजाश्वरथवेश्मभिः 11300091 विधिरेष ह्यरिष्टघ्नो मङ्गलायनमुत्तमम् 11300093 देवद्विजगवां पूजा भूतेषु परमो भवः 11300101 इति सर्वे समाकर्ण्य यदुवृद्धा मधुद्विषः 11300103 तथेति नौभिरुत्तीर्य प्रभासं प्रययू रथैः 11300111 तस्मिन्भगवतादिष्टं यदुदेवेन यादवाः 11300113 चक्रुः परमया भक्त्या सर्वश्रेयोपबृंहितम् 11300121 ततस्तस्मिन्महापानं पपुर्मैरेयकं मधु 11300123 दिष्टविभ्रंशितधियो यद्द्रवैर्भ्रश्यते मतिः 11300131 महापानाभिमत्तानां वीराणां दृप्तचेतसाम् 11300133 कृष्णमायाविमूढानां सङ्घर्षः सुमहानभूत् 11300141 युयुधुः क्रोधसंरब्धा वेलायामाततायिनः 11300143 धनुर्भिरसिभिर्भल्लैर्गदाभिस्तोमरर्ष्टिभिः 11300151 पतत्पताकै रथकुञ्जरादिभिः खरोष्ट्रगोभिर्महिषैर्नरैरपि 11300153 मिथः समेत्याश्वतरैः सुदुर्मदा न्यहन्शरैर्दद्भिरिव द्विपा वने 11300161 प्रद्युम्नसाम्बौ युधि रूढमत्सराव् 11300162 अक्रूरभोजावनिरुद्धसात्यकी 11300163 सुभद्रसङ्ग्रामजितौ सुदारुणौ 11300164 गदौ सुमित्रासुरथौ समीयतुः 11300171 अन्ये च ये वै निशठोल्मुकादयः सहस्रजिच्छतजिद्भानुमुख्याः 11300173 अन्योन्यमासाद्य मदान्धकारिता जघ्नुर्मुकुन्देन विमोहिता भृशम् 11300181 दाशार्हवृष्ण्यन्धकभोजसात्वता 11300182 मध्वर्बुदा माथुरशूरसेनाः 11300183 विसर्जनाः कुकुराः कुन्तयश्च 11300184 मिथस्तु जघ्नुः सुविसृज्य सौहृदम् 11300191 पुत्रा अयुध्यन्पितृभिर्भ्रातृभिश्च 11300192 स्वस्रीयदौहित्रपितृव्यमातुलैः 11300193 मित्राणि मित्रैः सुहृदः सुहृद्भिर् 11300194 ज्ञातींस्त्वहञ्ज्ञातय एव मूढाः 11300201 शरेषु हीयमाएषु भज्यमानेसु धन्वसु 11300203 शस्त्रेषु क्षीयमानेषु मुष्टिभिर्जह्रुरेरकाः 11300211 ता वज्रकल्पा ह्यभवन्परिघा मुष्टिना भृताः 11300213 जघ्नुर्द्विषस्तैः कृष्णेन वार्यमाणास्तु तं च ते 11300221 प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः 11300223 हन्तुं कृतधियो राजन्नापन्ना आततायिनः 11300231 अथ तावपि सङ्क्रुद्धावुद्यम्य कुरुनन्दन 11300233 एरकामुष्टिपरिघौ चरन्तौ जघ्नतुर्युधि 11300241 ब्रह्मशापोपसृष्टानां कृष्णमायावृतात्मनाम् 11300243 स्पर्धाक्रोधः क्षयं निन्ये वैणवोऽग्निर्यथा वनम् 11300251 एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः 11300253 अवतारितो भुवो भार इति मेनेऽवशेषितः 11300261 रामः समुद्रवेलायां योगमास्थाय पौरुषम् 11300263 तत्याज लोकं मानुष्यं संयोज्यात्मानमात्मनि 11300271 रामनिर्याणमालोक्य भगवान्देवकीसुतः 11300273 निषसाद धरोपस्थे तुष्णीमासाद्य पिप्पलम् 11300281 बिभ्रच्चतुर्भुजं रूपं भ्रायिष्णु प्रभया स्वया 11300283 दिशो वितिमिराः कुर्वन्विधूम इव पावकः 11300291 श्रीवत्साङ्कं घनश्यामं तप्तहाटकवर्चसम् 11300293 कौशेयाम्बरयुग्मेन परिवीतं सुमङ्गलम् 11300301 सुन्दरस्मितवक्त्राब्जं नीलकुन्तलमण्डितम् 11300303 पुण्डरीकाभिरामाक्षं स्फुरन्मकरकुण्डलम् 11300311 कटिसूत्रब्रह्मसूत्र किरीटकटकाङ्गदैः 11300313 हारनूपुरमुद्राभिः कौस्तुभेन विराजितम् 11300321 वनमालापरीताङ्गं मूर्तिमद्भिर्निजायुधैः 11300323 कृत्वोरौ दक्षिणे पादमासीनं पङ्कजारुणम् 11300331 मुषलावशेषायःखण्ड कृतेषुर्लुब्धको जरा 11300333 मृगास्याकारं तच्चरणं विव्याध मृगशङ्कया 11300341 चतुर्भुजं तं पुरुषं दृष्ट्वा स कृतकिल्बिषः 11300343 भीतः पपात शिरसा पादयोरसुरद्विषः 11300351 अजानता कृतमिदं पापेन मधुसूदन 11300353 क्षन्तुमर्हसि पापस्य उत्तमःश्लोक मेऽनघ 11300361 यस्यानुस्मरणं नृणामज्ञानध्वान्तनाशनम् 11300363 वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो 11300371 तन्माशु जहि वैकुण्ठ पाप्मानं मृगलुब्धकम् 11300373 यथा पुनरहं त्वेवं न कुर्यां सदतिक्रमम् 11300381 यस्यात्मयोगरचितं न विदुर्विरिञ्चो 11300382 रुद्रादयोऽस्य तनयाः पतयो गिरां ये 11300383 त्वन्मायया पिहितदृष्टय एतदञ्जः 11300384 किं तस्य ते वयमसद्गतयो गृणीमः 11300390 श्रीभगवानुवाच 11300391 मा भैर्जरे त्वमुत्तिष्ठ काम एष कृतो हि मे 11300393 याहि त्वं मदनुज्ञातः स्वर्गं सुकृतिनां पदम् 11300401 इत्यादिष्टो भगवता कृष्णेनेच्छाशरीरिणा 11300403 त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ 11300411 दारुकः कृष्णपदवीमन्विच्छन्नधिगम्य ताम् 11300413 वायुं तुलसिकामोदमाघ्रायाभिमुखं ययौ 11300421 तं तत्र तिग्मद्युभिरायुधैर्वृतं 11300422 ह्यश्वत्थमूले कृतकेतनं पतिम् 11300423 स्नेहप्लुतात्मा निपपात पादयो 11300424 रथादवप्लुत्य सबाष्पलोचनः 11300431 अपश्यतस्त्वच्चरणाम्बुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा 11300433 दिशो न जाने न लभे च शान्तिं यथा निशायामुडुपे प्रणष्टे 11300441 इति ब्रुवति सूते वै रथो गरुडलाञ्छनः 11300443 खमुत्पपात राजेन्द्र साश्वध्वज उदीक्षतः 11300451 तमन्वगच्छन्दिव्यानि विष्णुप्रहरणानि च 11300453 तेनातिविस्मितात्मानं सूतमाह जनार्दनः 11300461 गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः 11300463 सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्दशाम् 11300471 द्वारकायां च न स्थेयं भवद्भिश्च स्वबन्धुभिः 11300473 मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति 11300481 स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः 11300483 अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ 11300491 त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षकः 11300493 मन्मायारचितामेतां विज्ञयोपशमं व्रज 11300501 इत्युक्तस्तं परिक्रम्य नमस्कृत्य पुनः पुनः 11300503 तत्पादौ शीर्ष्ण्युपाधाय दुर्मनाः प्रययौ पुरीम् 11310010 श्रीशुक उवाच 11310011 अथ तत्रागमद्ब्रह्मा भवान्या च समं भवः 11310013 महेन्द्रप्रमुखा देवा मुनयः सप्रजेश्वराः 11310021 पितरः सिद्धगन्धर्वा विद्याधरमहोरगाः 11310023 चारणा यक्षरक्षांसि किन्नराप्सरसो द्विजाः 11310031 द्रष्टुकामा भगवतो निर्याणं परमोत्सुकाः 11310033 गायन्तश्च गृणन्तश्च शौरेः कर्माणि जन्म च 11310041 ववृषुः पुष्पवर्षाणि विमानावलिभिर्नभः 11310043 कुर्वन्तः सङ्कुलं राजन्भक्त्या परमया युताः 11310051 भगवान्पितामहं वीक्ष्य विभूतीरात्मनो विभुः 11310053 संयोज्यात्मनि चात्मानं पद्मनेत्रे न्यमीलयत् 11310061 लोकाभिरामां स्वतनुं धारणाध्यानमङ्गलम् 11310063 योगधारणयाग्नेय्या दग्ध्वा धामाविशत्स्वकम् 11310071 दिवि दुन्दुभयो नेदुः पेतुः सुमनसश्च खात् 11310073 सत्यं धर्मो धृतिर्भूमेः कीर्तिः श्रीश्चानु तं ययुः 11310081 देवादयो ब्रह्ममुख्या न विशन्तं स्वधामनि 11310083 अविज्ञातगतिं कृष्णं ददृशुश्चातिविस्मिताः 11310091 सौदामन्या यथाक्लाशे यान्त्या हित्वाभ्रमण्डलम् 11310093 गतिर्न लक्ष्यते मर्त्यैस्तथा कृष्णस्य दैवतैः 11310101 ब्रह्मरुद्रादयस्ते तु दृष्ट्वा योगगतिं हरेः 11310103 विस्मितास्तां प्रशंसन्तः स्वं स्वं लोकं ययुस्तदा 11310111 राजन्परस्य तनुभृज्जननाप्ययेहा 11310112 मायाविडम्बनमवेहि यथा नटस्य 11310113 सृष्ट्वात्मनेदमनुविश्य विहृत्य चान्ते 11310114 संहृत्य चात्ममहिनोपरतः स आस्ते 11310121 मर्त्येन यो गुरुसुतं यमलोकनीतं 11310122 त्वां चानयच्छरणदः परमास्त्रदग्धम् 11310123 जिग्येऽन्तकान्तकमपीशमसावनीशः 11310124 किं स्वावने स्वरनयन्मृगयुं सदेहम् 11310131 तथाप्यशेषस्थितिसम्भवाप्ययेष्व् 11310132 अनन्यहेतुर्यदशेषशक्तिधृक् 11310133 नैच्छत्प्रणेतुं वपुरत्र शेषितं 11310134 मर्त्येन किं स्वस्थगतिं प्रदर्शयन् 11310141 य एतां प्रातरुत्थाय कृष्णस्य पदवीं पराम् 11310143 प्रयतः कीर्तयेद्भक्त्या तामेवाप्नोत्यनुत्तमाम् 11310151 दारुको द्वारकामेत्य वसुदेवोग्रसेनयोः 11310153 पतित्वा चरणावस्रैर्न्यषिञ्चत्कृष्णविच्युतः 11310161 कथयामास निधनं वृष्णीनां कृत्स्नशो नृप 11310163 तच्छ्रुत्वोद्विग्नहृदया जनाः शोकविर्मूर्च्छिताः 11310171 तत्र स्म त्वरिता जग्मुः कृष्णविश्लेषविह्वलाः 11310173 व्यसवः शेरते यत्र ज्ञातयो घ्नन्त आननम् 11310181 देवकी रोहिणी चैव वसुदेवस्तथा सुतौ 11310183 कृष्णरामावपश्यन्तः शोकार्ता विजहुः स्मृतिम् 11310191 प्राणांश्च विजहुस्तत्र भगवद्विरहातुराः 11310193 उपगुह्य पतींस्तात चितामारुरुहुः स्त्रियः 11310201 रामपत्न्यश्च तद्देहमुपगुह्याग्निमाविशन् 11310203 वसुदेवपत्न्यस्तद्गात्रं प्रद्युम्नादीन्हरेः स्नुषाः 11310205 कृष्णपत्न्योऽविशन्नग्निं रुक्मिण्याद्यास्तदात्मिकाः 11310211 अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः 11310213 आत्मानं सान्त्वयामास कृष्णगीतैः सदुक्तिभिः 11310221 बन्धूनां नष्टगोत्राणामर्जुनः साम्परायिकम् 11310223 हतानां कारयामास यथावदनुपूर्वशः 11310231 द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत्क्षणात् 11310233 वर्जयित्वा महाराज श्रीमद्भगवदालयम् 11310241 नित्यं सन्निहितस्तत्र भगवान्मधुसूदनः 11310243 स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम् 11310251 स्त्रीबालवृद्धानादाय हतशेषान्धनञ्जयः 11310253 इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् 11310261 श्रुत्वा सुहृद्वधं राजन्नर्जुनात्ते पितामहाः 11310263 त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् 11310271 य एतद्देवदेवस्य विष्णोः कर्माणि जन्म च 11310273 कीर्तयेच्छ्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते 11310281 इत्थं हरेर्भगवतो रुचिरावतार 11310282 वीर्याणि बालचरितानि च शन्तमानि 11310283 अन्यत्र चेह च श्रुतानि गृणन्मनुष्यो 11310284 भक्तिं परां परमहंसगतौ लभेत 12010010 श्रीशुक उवाच 12010011 योऽन्त्यः पुरञ्जयो नाम भविष्यो बारहद्रथः 12010013 तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम् 12010021 प्रद्योतसंज्ञं राजानं कर्ता यत्पालकः सुतः 12010023 विशाखयूपस्तत्पुत्रो भविता राजकस्ततः 12010031 नन्दिवर्धनस्तत्पुत्रः पञ्च प्रद्योतना इमे 12010033 अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपाः 12010041 शिशुनागस्ततो भाव्यः काकवर्णस्तु तत्सुतः 12010043 क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्मजः 12010051 विधिसारः सुतस्तस्या जातशत्रुर्भविष्यति 12010053 दर्भकस्तत्सुतो भावी दर्भकस्याजयः स्मृतः 12010061 नन्दिवर्धन आजेयो महानन्दिः सुतस्ततः 12010063 शिशुनागा दशैवैते सष्ट्युत्तरशतत्रयम् 12010071 समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ कलौ नृपाः 12010073 महानन्दिसुतो राजन्शूद्रागर्भोद्भवो बली 12010081 महापद्मपतिः कश्चिन्नन्दः क्षत्रविनाशकृत् 12010083 ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्मिकाः 12010091 स एकच्छत्रां पृथिवीमनुल्लङ्घितशासनः 12010093 शासिष्यति महापद्मो द्वितीय इव भार्गवः 12010101 तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः 12010103 य इमां भोक्ष्यन्ति महीं राजानश्च शतं समाः 12010111 नव नन्दान्द्विजः कश्चित्प्रपन्नानुद्धरिष्यति 12010113 तेषां अभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ 12010121 स एव चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति 12010123 तत्सुतो वारिसारस्तु ततश्चाशोकवर्धनः 12010131 सुयशा भविता तस्य सङ्गतः सुयशःसुतः 12010133 शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति 12010135 शतधन्वा ततस्तस्य भविता तद्बृहद्रथः 12010141 मौर्या ह्येते दश नृपाः सप्तत्रिंशच्छतोत्तरम् 12010143 समा भोक्ष्यन्ति पृथिवीं कलौ कुरुकुलोद्वह 12010151 अग्निमित्रस्ततस्तस्मात्सुज्येष्ठो भविता ततः 12010153 वसुमित्रो भद्रकश्च पुलिन्दो भविता सुतः 12010161 ततो घोषः सुतस्तस्माद्वज्रमित्रो भविष्यति 12010163 ततो भागवतस्तस्माद्देवभूतिः कुरूद्वह 12010171 शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्षशताधिकम् 12010173 ततः काण्वानियं भूमिर्यास्यत्यल्पगुणान्नृप 12010181 शुङ्गं हत्वा देवभूतिं काण्वोऽमात्यस्तु कामिनम् 12010183 स्वयं करिष्यते राज्यं वसुदेवो महामतिः 12010191 तस्य पुत्रस्तु भूमित्रस्तस्य नारायणः सुतः 12010193 काण्वायना इमे भूमिं चत्वारिंशच्च पञ्च च 12010195 शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे 12010201 हत्वा काण्वं सुशर्माणं तद्भृत्यो वृषलो बली 12010203 गां भोक्ष्यत्यन्ध्रजातीयः कञ्चित्कालमसत्तमः 12010211 कृष्णनामाथ तद्भ्राता भविता पृथिवीपतिः 12010213 श्रीशान्तकर्णस्तत्पुत्रः पौर्णमासस्तु तत्सुतः 12010221 लम्बोदरस्तु तत्पुत्रस्तस्माच्चिबिलको नृपः 12010223 मेघस्वातिश्चिबिलकादटमानस्तु तस्य च 12010231 अनिष्टकर्मा हालेयस्तलकस्तस्य चात्मजः 12010233 पुरीषभीरुस्तत्पुत्रस्ततो राजा सुनन्दनः 12010241 चकोरो बहवो यत्र शिवस्वातिररिन्दमः 12010243 तस्यापि गोमती पुत्रः पुरीमान्भविता ततः 12010251 मेदशिराः शिवस्कन्दो यज्ञश्रीस्तत्सुतस्ततः 12010253 विजयस्तत्सुतो भाव्यश्चन्द्रविज्ञः सलोमधिः 12010261 एते त्रिंशन्नृपतयश्चत्वार्यब्दशतानि च 12010273 षट्पञ्चाशच्च पृथिवीं भोक्ष्यन्ति कुरुनन्दन 12010271 सप्ताभीरा आवभृत्या दश गर्दभिनो नृपाः 12010273 कङ्काः षोडश भूपाला भविष्यन्त्यतिलोलुपाः 12010281 ततोऽष्टौ यवना भाव्याश्चतुर्दश तुरुष्ककाः 12010283 भूयो दश गुरुण्डाश्च मौला एकादशैव तु 12010291 एते भोक्ष्यन्ति पृथिवीं दश वर्षशतानि च 12010293 नवाधिकां च नवतिं मौला एकादश क्षितिम् 12010301 भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि तैः संस्थिते ततः 12010303 किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरिः 12010311 शिशुनन्दिश्च तद्भ्राता यशोनन्दिः प्रवीरकः 12010313 इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट् 12010321 तेषां त्रयोदश सुता भवितारश्च बाह्लिकाः 12010323 पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च 12010331 एककाला इमे भूपाः सप्तान्ध्राः सप्त कौशलाः 12010333 विदूरपतयो भाव्या निषधास्तत एव हि 12010341 मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः 12010343 करिष्यत्यपरो वर्णान्पुलिन्दयदुमद्रकान् 12010351 प्रजाश्चाब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः 12010353 वीर्यवान्क्षत्रमुत्साद्य पद्मवत्यां स वै पुरि 12010355 अनुगङ्गमाप्रयागं गुप्तां भोक्ष्यति मेदिनीम् 12010361 सौराष्ट्रावन्त्याभीराश्च शूरा अर्बुदमालवाः 12010363 व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपाः 12010371 सिन्धोस्तटं चन्द्रभागां कौन्तीं काश्मीरमण्डलम् 12010373 भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश्चाब्रह्मवर्चसः 12010381 तुल्यकाला इमे राजन्म्लेच्छप्रायाश्च भूभृतः 12010383 एतेऽधर्मानृतपराः फल्गुदास्तीव्रमन्यवः 12010391 स्त्रीबालगोद्विजघ्नाश्च परदारधनादृताः 12010393 उदितास्तमितप्राया अल्पसत्त्वाल्पकायुषः 12010401 असंस्कृताः क्रियाहीना रजसा तमसावृताः 12010403 प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिणः 12010411 तन्नाथास्ते जनपदास्तच्छीलाचारवादिनः 12010413 अन्योन्यतो राजभिश्च क्षयं यास्यन्ति पीडिताः 12020010 श्रीशुक उवाच 12020011 ततश्चानुदिनं धर्मः सत्यं शौचं क्षमा दया 12020013 कालेन बलिना राजन्नङ्क्ष्यत्यायुर्बलं स्मृतिः 12020021 वित्तमेव कलौ नॄणां जन्माचारगुणोदयः 12020023 धर्मन्यायव्यवस्थायां कारणं बलमेव हि 12020031 दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिके 12020033 स्त्रीत्वे पुंस्त्वे च हि रतिर्विप्रत्वे सूत्रमेव हि 12020041 लिङ्गं एवाश्रमख्यातावन्योन्यापत्तिकारणम् 12020043 अवृत्त्या न्यायदौर्बल्यं पाण्डित्ये चापलं वचः 12020051 अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु 12020053 स्वीकार एव चोद्वाहे स्नानमेव प्रसाधनम् 12020061 दूरे वार्ययनं तीर्थं लावण्यं केशधारणम् 12020063 उदरंभरता स्वार्थः सत्यत्वे धार्ष्ट्यमेव हि 12020065 दाक्ष्यं कुटुम्बभरणं यशोऽर्थे धर्मसेवनम् 12020071 एवं प्रजाभिर्दुष्टाभिराकीर्णे क्षितिमण्डले 12020073 ब्रह्मविट्क्षत्रशूद्राणां यो बली भविता नृपः 12020081 प्रजा हि लुब्धै राजन्यैर्निर्घृणैर्दस्युधर्मभिः 12020083 आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम् 12020091 शाकमूलामिषक्षौद्र फलपुष्पाष्टिभोजनाः 12020093 अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्षकरपीडिताः 12020101 शीतवातातपप्रावृड् हिमैरन्योन्यतः प्रजाः 12020103 क्षुत्तृड्भ्यां व्याधिभिश्चैव सन्तप्स्यन्ते च चिन्तया 12020111 त्रिंशद्विंशति वर्षाणि 12020112 परमायुः कलौ नृणाम् 12020121 क्षीयमाणेषु देहेषु देहिनां कलिदोषतः 12020123 वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम् 12020131 पाषण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु 12020133 चौर्यानृतवृथाहिंसा नानावृत्तिषु वै नृषु 12020141 शूद्रप्रायेषु वर्णेषु च्छागप्रायासु धेनुषु 12020143 गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु 12020151 अणुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु 12020153 विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु 12020161 इत्थं कलौ गतप्राये जनेषु खरधर्मिषु 12020163 धर्मत्राणाय सत्त्वेन भगवानवतरिष्यति 12020171 चराचरगुरोर्विष्णोरीश्वरस्याखिलात्मनः 12020173 धर्मत्राणाय साधूनां जन्म कर्मापनुत्तये 12020181 शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मनः 12020183 भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति 12020191 अश्वमाशुगमारुह्य देवदत्तं जगत्पतिः 12020193 असिनासाधुदमनमष्टैश्वर्यगुणान्वितः 12020201 विचरन्नाशुना क्षौण्यां हयेनाप्रतिमद्युतिः 12020203 नृपलिङ्गच्छदो दस्यून्कोटिशो निहनिष्यति 12020211 अथ तेषां भविष्यन्ति मनांसि विशदानि वै 12020213 वासुदेवाङ्गरागाति पुण्यगन्धानिलस्पृशाम् 12020215 पौरजानपदानां वै हतेष्वखिलदस्युषु 12020221 तेषां प्रजाविसर्गश्च स्थविष्ठः सम्भविष्यति 12020223 वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते 12020231 यदावतीर्णो भगवान्कल्किर्धर्मपतिर्हरिः 12020233 कृतं भविष्यति तदा प्रजासूतिश्च सात्त्विकी 12020241 यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती 12020243 एकराशौ समेष्यन्ति भविष्यति तदा कृतम् 12020251 येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः 12020253 ते त उद्देशतः प्रोक्ता वंशीयाः सोमसूर्ययोः 12020261 आरभ्य भवतो जन्म यावन्नन्दाभिषेचनम् 12020263 एतद्वर्षसहस्रं तु शतं पञ्चदशोत्तरम् 12020271 सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि 12020273 तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि 12020281 तेनैव ऋषयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् 12020283 ते त्वदीये द्विजाः काल अधुना चाश्रिता मघाः 12020291 विष्णोर्भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः 12020293 तदाविशत्कलिर्लोकं पापे यद्रमते जनः 12020301 यावत्स पादपद्माभ्यां स्पृशनास्ते रमापतिः 12020303 तावत्कलिर्वै पृथिवीं पराक्रन्तुं न चाशकत् 12020311 यदा देवर्षयः सप्त मघासु विचरन्ति हि 12020313 तदा प्रवृत्तस्तु कलिर्द्वादशाब्दशतात्मकः 12020321 यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षयः 12020323 तदा नन्दात्प्रभृत्येष कलिर्वृद्धिं गमिष्यति 12020331 यस्मिन्कृष्णो दिवं यातस्तस्मिन्नेव तदाहनि 12020333 प्रतिपन्नं कलियुगमिति प्राहुः पुराविदः 12020341 दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम् 12020343 भविष्यति तदा नॄणां मन आत्मप्रकाशकम् 12020351 इत्येष मानवो वंशो यथा सङ्ख्यायते भुवि 12020353 तथा विट्शूद्रविप्राणां तास्ता ज्ञेया युगे युगे 12020361 एतेषां नामलिङ्गानां पुरुषाणां महात्मनाम् 12020363 कथामात्रावशिष्टानां कीर्तिरेव स्थिता भुवि 12020371 देवापिः शान्तनोर्भ्राता मरुश्चेक्ष्वाकुवंशजः 12020373 कलापग्राम आसाते महायोगबलान्वितौ 12020381 ताविहैत्य कलेरन्ते वासुदेवानुशिक्षितौ 12020383 वर्णाश्रमयुतं धर्मं पूर्ववत्प्रथयिष्यतः 12020391 कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् 12020393 अनेन क्रमयोगेन भुवि प्राणिषु वर्तते 12020401 राजन्नेते मया प्रोक्ता नरदेवास्तथापरे 12020403 भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः 12020411 कृमिविड्भस्मसंज्ञान्ते राजनाम्नोऽपि यस्य च 12020413 भूतध्रुक्तत्कृते स्वार्थं किं वेद निरयो यतः 12020421 कथं सेयमखण्डा भूः पूर्वैर्मे पुरुषैर्धृता 12020423 मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा 12020431 तेजोऽबन्नमयं कायं गृहीत्वात्मतयाबुधाः 12020433 महीं ममतया चोभौ हित्वान्तेऽदर्शनं गताः 12020441 ये ये भूपतयो राजन्भुञ्जते भुवमोजसा 12020443 कालेन ते कृताः सर्वे कथामात्राः कथासु च 12030010 श्रीशुक उवाच 12030011 दृष्ट्वात्मनि जये व्यग्रान्नृपान्हसति भूरियम् 12030013 अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः 12030021 काम एष नरेन्द्राणां मोघः स्याद्विदुषामपि 12030023 येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपाः 12030031 पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः 12030033 ततः सचिवपौराप्त करीन्द्रानस्य कण्टकान् 12030041 एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलाम् 12030043 इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् 12030051 समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा 12030053 कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् 12030061 यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह 12030063 गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धयः 12030071 मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रहः 12030073 जायते ह्यसतां राज्ये ममताबद्धचेतसाम् 12030081 ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः 12030083 स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः 12030091 पृथुः पुरूरवा गाधिर्नहुषो भरतोऽर्जुनः 12030093 मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः 12030101 तृणबिन्दुर्ययातिश्च शर्यातिः शन्तनुर्गयः 12030103 भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः 12030111 हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः 12030113 नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः 12030121 अन्ये च बहवो दैत्या राजानो ये महेश्वराः 12030123 सर्वे सर्वविदः शूराः सर्वे सर्वजितोऽजिताः 12030131 ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिणः 12030133 कथावशेषाः कालेन ह्यकृतार्थाः कृता विभो 12030141 कथा इमास्ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् 12030143 विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् 12030151 यस्तूत्तमःश्लोकगुणानुवादः सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः 12030153 तमेव नित्यं शृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः 12030160 श्रीराजोवाच 12030161 केनोपायेन भगवन्कलेर्दोषान्कलौ जनाः 12030163 विधमिष्यन्त्युपचितांस्तन्मे ब्रूहि यथा मुने 12030171 युगानि युगधर्मांश्च मानं प्रलयकल्पयोः 12030173 कालस्येश्वररूपस्य गतिं विष्णोर्महात्मनः 12030180 श्रीशुक उवाच 12030181 कृते प्रवर्तते धर्मश्चतुष्पात्तज्जनैर्धृतः 12030183 सत्यं दया तपो दानमिति पादा विभोर्नृप 12030191 सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास्तितिक्षवः 12030193 आत्मारामाः समदृशः प्रायशः श्रमणा जनाः 12030201 त्रेतायां धर्मपादानां तुर्यांशो हीयते शनैः 12030203 अधर्मपादैरनृत हिंषासन्तोषविग्रहैः 12030211 तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटाः 12030213 त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप 12030221 तपःसत्यदयादानेष्वर्धं ह्रस्वति द्वापरे 12030223 हिंसातुष्ट्यनृतद्वेषैर्धर्मस्याधर्मलक्षणैः 12030231 यशस्विनो महाशीलाः स्वाध्यायाध्ययने रताः 12030233 आध्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्रद्विजोत्तराः 12030241 कलौ तु धर्मपादानां तुर्यांशोऽधर्महेतुभिः 12030243 एधमानैः क्षीयमाणो ह्यन्ते सोऽपि विनङ्क्ष्यति 12030251 तस्मिन्लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः 12030253 दुर्भगा भूरितर्षाश्च शूद्रदासोत्तराः प्रजाः 12030261 सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः 12030263 कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि 12030271 प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च 12030273 तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रुचिः 12030281 यदा कर्मसु काम्येषु भक्तिर्यशसि देहिनाम् 12030283 तदा त्रेता रजोवृत्तिरिति जानीहि बुद्धिमन् 12030291 यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः 12030293 कर्मणां चापि काम्यानां द्वापरं तद्रजस्तमः 12030301 यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् 12030303 शोकमोहौ भयं दैन्यं स कलिस्तामसः स्मृतः 12030311 तस्मात्क्षुद्रदृशो मर्त्याः क्षुद्रभाग्या महाशनाः 12030313 कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसतीः 12030321 दस्यूत्कृष्टा जनपदा वेदाः पाषण्डदूषिताः 12030323 राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः 12030331 अव्रता बटवोऽशौचा भिक्षवश्च कुटुम्बिनः 12030333 तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपाः 12030341 ह्रस्वकाया महाहारा भूर्यपत्या गतह्रियः 12030343 शश्वत्कटुकभाषिण्यश्चौर्यमायोरुसाहसाः 12030351 पणयिष्यन्ति वै क्षुद्राः किराटाः कूटकारिणः 12030353 अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् 12030361 पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम् 12030363 भृत्यं विपन्नं पतयः कौलं गाश्चापयस्विनीः 12030371 पितृभ्रातृसुहृज्ज्ञातीन्हित्वा सौरतसौहृदाः 12030373 ननान्दृश्यालसंवादा दीनाः स्त्रैणाः कलौ नराः 12030381 शूद्राः प्रतिग्रहीष्यन्ति तपोवेषोपजीविनः 12030383 धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् 12030391 नित्यं उद्विग्नमनसो दुर्भिक्षकरकर्शिताः 12030393 निरन्ने भूतले राजननावृष्टिभयातुराः 12030401 वासोऽन्नपानशयन व्यवायस्नानभूषणैः 12030403 हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः 12030411 कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः 12030413 त्यक्ष्यन्ति च प्रियान्प्राणान्हनिष्यन्ति स्वकानपि 12030421 न रक्षिष्यन्ति मनुजाः स्थविरौ पितरावपि 12030423 पुत्रान्भार्यां च कुलजां क्षुद्राः शिश्नोदरंभराः 12030431 कलौ न राजञ्जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम् 12030433 प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति पाषण्डविभिन्नचेतसः 12030441 यन्नामधेयं म्रियमाण आतुरः पतन्स्खलन्वा विवशो गृणन्पुमान् 12030443 विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः 12030451 पुंसां कलिकृतान्दोषान्द्रव्यदेशात्मसम्भवान् 12030453 सर्वान्हरति चित्तस्थो भगवान्पुरुषोत्तमः 12030461 श्रुतः सङ्कीर्तितो ध्यातः पूजितश्चादृतोऽपि वा 12030463 नृणां धुनोति भगवान्हृत्स्थो जन्मायुताशुभम् 12030471 यथा हेम्नि स्थितो वह्निर्दुर्वर्णं हन्ति धातुजम् 12030473 एवमात्मगतो विष्णुर्योगिनामशुभाशयम् 12030481 विद्यातपःप्राणनिरोधमैत्री तीर्थाभिषेकव्रतदानजप्यैः 12030483 नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते 12030491 तस्मात्सर्वात्मना राजन्हृदिस्थं कुरु केशवम् 12030493 म्रियमाणो ह्यवहितस्ततो यासि परां गतिम् 12030501 म्रियमाणैरभिध्येयो भगवान्परमेश्वरः 12030503 आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसंश्रयः 12030511 कलेर्दोषनिधे राजन्नस्ति ह्येको महान्गुणः 12030513 कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् 12030521 कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखैः 12030523 द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् 12040010 श्रीशुक उवाच 12040011 कालस्ते परमाण्वादिर्द्विपरार्धावधिर्नृप 12040013 कथितो युगमानं च शृणु कल्पलयावपि 12040021 चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते 12040023 स कल्पो यत्र मनवश्चतुर्दश विशाम्पते 12040031 तदन्ते प्रलयस्तावान्ब्राह्मी रात्रिरुदाहृता 12040033 त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि 12040041 एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् 12040043 शेतेऽनन्तासनो विश्वमात्मसात्कृत्य चात्मभूः 12040051 द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः 12040053 तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै 12040061 एष प्राकृतिको राजन्प्रलयो यत्र लीयते 12040063 अण्डकोषस्तु सङ्घातो विघाट उपसादिते 12040071 पर्जन्यः शतवर्षाणि भूमौ राजन्न वर्षति 12040073 तदा निरन्ने ह्यन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः 12040075 क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः 12040081 सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः 12040083 रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति 12040091 ततः संवर्तको वह्निः सङ्कर्षणमुखोत्थितः 12040093 दहत्यनिलवेगोत्थः शून्यान्भूविवरानथ 12040101 उपर्यधः समन्ताच्च शिखाभिर्वह्निसूर्ययोः 12040103 दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् 12040111 ततः प्रचण्डपवनो वर्षाणामधिकं शतम् 12040113 परः सांवर्तको वाति धूम्रं खं रजसावृतम् 12040121 ततो मेघकुलान्यङ्ग चित्र वर्णान्यनेकशः 12040123 शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः 12040131 तत एकोदकं विश्वं 12040132 ब्रह्माण्डविवरान्तरम् 12040141 तदा भूमेर्गन्धगुणं ग्रसन्त्याप उदप्लवे 12040143 ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते 12040151 अपां रसमथो तेजस्ता लीयन्तेऽथ नीरसाः 12040153 ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा 12040161 लीयते चानिले तेजो वायोः खं ग्रसते गुणम् 12040163 स वै विशति खं राजंस्ततश्च नभसो गुणम् 12040171 शब्दं ग्रसति भूतादिर्नभस्तमनु लीयते 12040173 तैजसश्चेन्द्रियाण्यङ्ग देवान्वैकारिको गुणैः 12040181 महान्ग्रसत्यहङ्कारं गुणाः सत्त्वादयश्च तम् 12040183 ग्रसतेऽव्याकृतं राजन्गुणान्कालेन चोदितम् 12040191 न तस्य कालावयवैः परिणामादयो गुणाः 12040193 अनाद्यनन्तमव्यक्तं नित्यं कारणमव्ययम् 12040201 न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी 12040203 न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः 12040211 न स्वप्नजाग्रन्न च तत्सुषुप्तं न खं जलं भूरनिलोऽग्निरर्कः 12040213 संसुप्तवच्छून्यवदप्रतर्क्यं तन्मूलभूतं पदमामनन्ति 12040221 लयः प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यदा 12040223 शक्तयः सम्प्रलीयन्ते विवशाः कालविद्रुताः 12040231 बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रयम् 12040233 दृश्यत्वाव्यतिरेकाभ्यामाद्यन्तवदवस्तु यत् 12040241 दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथग्भवेत् 12040243 एवं धीः खानि मात्राश्च न स्युरन्यतमादृतात् 12040251 बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति चोच्यते 12040253 मायामात्रमिदं राजन्नानात्वं प्रत्यगात्मनि 12040261 यथा जलधरा व्योम्नि भवन्ति न भवन्ति च 12040263 ब्रह्मणीदं तथा विश्वमवयव्युदयाप्ययात् 12040271 सत्यं ह्यवयवः प्रोक्तः सर्वावयविनामिह 12040273 विनार्थेन प्रतीयेरन्पटस्येवाङ्ग तन्तवः 12040281 यत्सामान्यविशेषाभ्यामुपलभ्येत स भ्रमः 12040283 अन्योन्यापाश्रयात्सर्वमाद्यन्तवदवस्तु यत् 12040291 विकारः ख्यायमानोऽपि प्रत्यगात्मानमन्तरा 12040293 न निरूप्योऽस्त्यणुरपि स्याच्चेच्चित्सम आत्मवत् 12040301 न हि सत्यस्य नानात्वमविद्वान्यदि मन्यते 12040303 नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वातयोरिव 12040311 यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर्व्यवहारवर्त्मसु 12040313 एवं वचोभिर्भगवानधोक्षजो व्याख्यायते लौकिकवैदिकैर्जनैः 12040321 यथा घनोऽर्कप्रभवोऽर्कदर्शितो 12040322 ह्यर्कांशभूतस्य च चक्षुषस्तमः 12040323 एवं त्वहं ब्रह्मगुणस्तदीक्षितो 12040324 ब्रह्मांशकस्यात्मन आत्मबन्धनः 12040331 घनो यदार्कप्रभवो विदीर्यते चक्षुः स्वरूपं रविमीक्षते तदा 12040333 यदा ह्यहङ्कार उपाधिरात्मनो जिज्ञासया नश्यति तर्ह्यनुस्मरेत् 12040341 यदैवमेतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनम् 12040343 छित्त्वाच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमङ्ग सम्प्लवम् 12040351 नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप 12040353 उत्पत्तिप्रलयावेके सूक्ष्मज्ञाः सम्प्रचक्षते 12040361 कालस्रोतोजवेनाशु ह्रियमाणस्य नित्यदा 12040363 परिणामिनां अवस्थास्ता जन्मप्रलयहेतवः 12040371 अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना 12040373 अवस्था नैव दृश्यन्ते वियति ज्योतिषां इव 12040381 नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः 12040383 आत्यन्तिकश्च कथितः कालस्य गतिरीदृशी 12040391 एताः कुरुश्रेष्ठ जगद्विधातुर्नारायणस्याखिलसत्त्वधाम्नः 12040393 लीलाकथास्ते कथिताः समासतः कार्त्स्न्येन नाजोऽप्यभिधातुमीशः 12040401 संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर् 12040402 नान्यः प्लवो भगवतः पुरुषोत्तमस्य 12040403 लीलाकथारसनिषेवणमन्तरेण 12040404 पुंसो भवेद्विविधदुःखदवार्दितस्य 12040411 पुराणसंहितामेतामृषिर्नारायणोऽव्ययः 12040413 नारदाय पुरा प्राह कृष्णद्वैपायनाय सः 12040421 स वै मह्यं महाराज भगवान्बादरायणः 12040423 इमां भागवतीं प्रीतः संहितां वेदसम्मिताम् 12040431 इमां वक्ष्यत्यसौ सूत ऋषिभ्यो नैमिषालये 12040433 दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः शौनकादिभिः 12050010 श्रीशुक उवाच 12050011 अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान्हरिः 12050013 यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भवः 12050021 त्वं तु राजन्मरिष्येति पशुबुद्धिमिमां जहि 12050023 न जातः प्रागभूतोऽद्य देहवत्त्वं न नङ्क्ष्यसि 12050031 न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् 12050033 बीजाङ्कुरवद्देहादेर्व्यतिरिक्तो यथानलः 12050041 स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम् 12050043 यस्मात्पश्यति देहस्य तत आत्मा ह्यजोऽमरः 12050051 घटे भिन्ने घटाकाश आकाशः स्याद्यथा पुरा 12050053 एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः 12050061 मनः सृजति वै देहान्गुणान्कर्माणि चात्मनः 12050063 तन्मनः सृजते माया ततो जीवस्य संसृतिः 12050071 स्नेहाधिष्ठानवर्त्यग्नि संयोगो यावदीयते 12050073 तावद्दीपस्य दीपत्वमेवं देहकृतो भवः 12050075 रजःसत्त्वतमोवृत्त्या जायतेऽथ विनश्यति 12050081 न तत्रात्मा स्वयंज्योतिर्यो व्यक्ताव्यक्तयोः परः 12050083 आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः 12050091 एवमात्मानमात्मस्थमात्मनैवामृश प्रभो 12050093 बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया 12050101 चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः 12050103 मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम् 12050111 अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् 12050113 एवं समीक्ष्य चात्मानमात्मन्याधाय निष्कले 12050121 दशन्तं तक्षकं पादे लेलिहानं विषाननैः 12050123 न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मनः 12050131 एतत्ते कथितं तात यदात्मा पृष्टवान्नृप 12050133 हरेर्विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि 12060010 सूत उवाच 12060011 एतन्निशम्य मुनिनाभिहितं परीक्षिद् 12060012 व्यासात्मजेन निखिलात्मदृशा समेन 12060013 तत्पादमूलमुपसृत्य नतेन मूर्ध्ना 12060014 बद्धाञ्जलिस्तमिदमाह स विष्णुरातः 12060020 राजोवाच 12060021 सिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना 12060023 श्रावितो यच्च मे साक्षादनादिनिधनो हरिः 12060031 नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम् 12060033 अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रहः 12060041 पुराणसंहितामेतामश्रौष्म भवतो वयम् 12060043 यस्यां खलूत्तमःश्लोको भगवाननवर्ण्यते 12060051 भगवंस्तक्षकादिभ्यो मृत्युभ्यो न बिभेम्यहम् 12060053 प्रविष्टो ब्रह्म निर्वाणमभयं दर्शितं त्वया 12060061 अनुजानीहि मां ब्रह्मन्वाचं यच्छाम्यधोक्षजे 12060063 मुक्तकामाशयं चेतः प्रवेश्य विसृजाम्यसून् 12060071 अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया 12060073 भवता दर्शितं क्षेमं परं भगवतः पदम् 12060080 सूत उवाच 12060081 इत्युक्तस्तमनुज्ञाप्य भगवान्बादरायणिः 12060083 जगाम भिक्षुभिः साकं नरदेवेन पूजितः 12060091 परीक्षिदपि राजर्षिरात्मन्यात्मानमात्मना 12060093 समाधाय परं दध्यावस्पन्दासुर्यथा तरुः 12060101 प्राक्कूले बर्हिष्यासीनो गङ्गाकूल उदङ्मुखः 12060103 ब्रह्मभूतो महायोगी निःसङ्गश्छिन्नसंशयः 12060111 तक्षकः प्रहितो विप्राः क्रुद्धेन द्विजसूनुना 12060113 हन्तुकामो नृपं गच्छन्ददर्श पथि कश्यपम् 12060121 तं तर्पयित्वा द्रविणैर्निवर्त्य विषहारिणम् 12060123 द्विजरूपप्रतिच्छन्नः कामरूपोऽदशन्नृपम् 12060131 ब्रह्मभूतस्य राजर्षेर्देहोऽहिगरलाग्निना 12060133 बभूव भस्मसात्सद्यः पश्यतां सर्वदेहिनाम् 12060141 हाहाकारो महानासीद्भुवि खे दिक्षु सर्वतः 12060143 विस्मिता ह्यभवन्सर्वे देवासुरनरादयः 12060151 देवदुन्दुभयो नेदुर्गन्धर्वाप्सरसो जगुः 12060153 ववृषुः पुष्पवर्षाणि विबुधाः साधुवादिनः 12060161 जन्मेजयः स्वपितरं श्रुत्वा तक्षकभक्षितम् 12060163 यथाजुहाव सन्क्रुद्धो नागान्सत्रे सह द्विजैः 12060171 सर्पसत्रे समिद्धाग्नौ दह्यमानान्महोरगान् 12060173 दृष्ट्वेन्द्रं भयसंविग्नस्तक्षकः शरणं ययौ 12060181 अपश्यंस्तक्षकं तत्र राजा पारीक्षितो द्विजान् 12060183 उवाच तक्षकः कस्मान्न दह्येतोरगाधमः 12060191 तं गोपायति राजेन्द्र शक्रः शरणमागतम् 12060193 तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ 12060201 पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधीः 12060203 सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते 12060211 तच्छ्रुत्वाजुहुवुर्विप्राः सहेन्द्रं तक्षकं मखे 12060213 तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता 12060221 इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः 12060223 बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः 12060231 तं पतन्तं विमानेन सहतक्षकमम्बरात् 12060233 विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः 12060241 नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट् 12060243 अनेन पीतममृतमथ वा अजरामरः 12060251 जीवितं मरणं जन्तोर्गतिः स्वेनैव कर्मणा 12060253 राजंस्ततोऽन्यो नास्त्यस्य प्रदाता सुखदुःखयोः 12060261 सर्पचौराग्निविद्युद्भ्यः क्षुत्तृद्व्याध्यादिभिर्नृप 12060263 पञ्चत्वमृच्छते जन्तुर्भुङ्क्त आरब्धकर्म तत् 12060271 तस्मात्सत्रमिदं राजन्संस्थीयेताभिचारिकम् 12060273 सर्पा अनागसो दग्धा जनैर्दिष्टं हि भुज्यते 12060280 सूत उवाच 12060281 इत्युक्तः स तथेत्याह महर्षेर्मानयन्वचः 12060283 सर्पसत्रादुपरतः पूजयामास वाक्पतिम् 12060291 सैषा विष्णोर्महामाया बाध्ययालक्षणा यया 12060293 मुह्यन्त्यस्यैवात्मभूता भूतेषु गुणवृत्तिभिः 12060301 न यत्र दम्भीत्यभया विराजिता मायात्मवादेऽसकृदात्मवादिभिः 12060303 न यद्विवादो विविधस्तदाश्रयो मनश्च सङ्कल्पविकल्पवृत्ति यत् 12060311 न यत्र सृज्यं सृजतोभयोः परं श्रेयश्च जीवस्त्रिभिरन्वितस्त्वहम् 12060313 तदेतदुत्सादितबाध्यबाधकं निषिध्य चोर्मीन्विरमेत तन्मुनिः 12060321 परं पदं वैष्णवमामनन्ति तद्यन्नेति नेतीत्यतदुत्सिसृक्षवः 12060323 विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यावसितं समाहितैः 12060331 त एतदधिगच्छन्ति विष्णोर्यत्परमं पदम् 12060333 अहं ममेति दौर्जन्यं न येषां देहगेहजम् 12060341 अतिवादांस्तितिक्षेत नावमन्येत कञ्चन 12060343 न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् 12060351 नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे 12060353 यत्पादाम्बुरुहध्यानात्संहितामध्यगामिमाम् 12060360 श्रीशौनक उवाच 12060361 पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभिः 12060363 वेदाश्च कथिता व्यस्ता एतत्सौम्याभिधेहि नः 12060370 सूत उवाच 12060371 समाहितात्मनो ब्रह्मन्ब्रह्मणः परमेष्ठिनः 12060373 हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते 12060381 यदुपासनया ब्रह्मन्योगिनो मलमात्मनः 12060383 द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् 12060391 ततोऽभूत्त्रिवृदोंकारो योऽव्यक्तप्रभवः स्वराट् 12060393 यत्तल्लिङ्गं भगवतो ब्रह्मणः परमात्मनः 12060401 शृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक् 12060403 येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः 12060411 स्वधाम्नो ब्राह्मणः साक्षाद्वाचकः परमात्मनः 12060413 स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम् 12060421 तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगूद्वह 12060423 धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तयः 12060431 ततोऽक्षरसमाम्नायमसृजद्भगवानजः 12060433 अन्तस्थोष्मस्वरस्पर्श ह्रस्वदीर्घादिलक्षणम् 12060441 तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः 12060443 सव्याहृतिकान्सोंकारांश्चातुर्होत्रविवक्षया 12060451 पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन्ब्रह्मकोविदान् 12060453 ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् 12060461 ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः 12060463 चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः 12060471 क्षीणायुषः क्षीणसत्त्वान्दुर्मेधान्वीक्ष्य कालतः 12060473 वेदान्ब्रह्मर्षयो व्यस्यन्हृदिस्थाच्युतचोदिताः 12060481 अस्मिन्नप्यन्तरे ब्रह्मन्भगवान्लोकभावनः 12060483 ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये 12060491 पराशरात्सत्यवत्यामंशांशकलया विभुः 12060493 अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् 12060501 ऋगथर्वयजुःसाम्नां राशीरुद्धृत्य वर्गशः 12060503 चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव 12060511 तासां स चतुरः शिष्यानुपाहूय महामतिः 12060513 एकैकां संहितां ब्रह्मन्नेकैकस्मै ददौ विभुः 12060521 पैलाय संहितामाद्यां बह्वृचाख्यां उवाच ह 12060523 वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् 12060531 साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् 12060533 अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे 12060541 पैलः स्वसंहितामूचे इन्द्रप्रमितये मुनिः 12060543 बाष्कलाय च सोऽप्याह शिष्येभ्यः संहितां स्वकाम् 12060551 चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव 12060553 पराशरायाग्निमित्र इन्द्रप्रमितिरात्मवान् 12060561 अध्यापयत्संहितां स्वां माण्डूकेयमृषिं कविम् 12060563 तस्य शिष्यो देवमित्रः सौभर्यादिभ्य ऊचिवान् 12060571 शाकल्यस्तत्सुतः स्वां तु पञ्चधा व्यस्य संहिताम् 12060573 वात्स्यमुद्गलशालीय गोखल्यशिशिरेष्वधात् 12060581 जातूकर्ण्यश्च तच्छिष्यः सनिरुक्तां स्वसंहिताम् 12060583 बलाकपैलजाबाल विरजेभ्यो ददौ मुनिः 12060591 बाष्कलिः प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् 12060593 चक्रे वालायनिर्भज्यः काशारश्चैव तां दधुः 12060601 बह्वृचाः संहिता ह्येता एभिर्ब्रह्मर्षिभिर्धृताः 12060603 श्रुत्वैतच्छन्दसां व्यासं सर्वपापैः प्रमुच्यते 12060611 वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन् 12060613 यच्चेरुर्ब्रह्महत्यांहः क्षपणं स्वगुरोर्व्रतम् 12060621 याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन्कियत् 12060623 चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् 12060631 इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया 12060633 विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति 12060641 देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम् 12060643 ततो गतोऽथ मुनयो ददृशुस्तान्यजुर्गणान् 12060651 यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाददुः 12060653 तैत्तिरीया इति यजुः शाखा आसन्सुपेशलाः 12060661 याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दांस्यधि गवेषयन् 12060663 गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् 12060670 श्रीयाज्ञवल्क्य उवाच 12060671 ओं नमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण काल 12060672 स्वरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु 12060673 बहिरपि चाकाश इवोपाधिनाव्यवधीयमानो भवानेक 12060674 एव क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादान 12060675 विसर्गाभ्यामिमां लोकयात्रामनुवहति 12060681 यदु ह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनमहर् 12060682 अहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिन 12060683 बीजावभर्जन भगवतः समभिधीमहि तपन मण्डलम् 12060691 य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनैन्द्रियासु 12060692 गणाननात्मनः स्वयमात्मान्तर्यामी प्रचोदयति 12060701 य एवेमं लोकमतिकरालवदनान्धकारसंज्ञाजगरग्रह 12060702 गिलितं मृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक 12060703 ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्माख्यात्माव 12060704 स्थने प्रवर्तयति 12060711 अवनिपतिरिवासाधूनां भयमुदीरयन्नटति परित आशापालैस् 12060712 तत्र तत्र कमलकोशाञ्जलिभिरुपहृतार्हणः 12060721 अथ ह भगवंस्तव चरणनलिनयुगलं त्रिभुवनगुरुभिरभिवन्दितम् 12060723 अहमयातयामयजुष्काम उपसरामीति 12060730 सूत उवाच 12060731 एवं स्तुतः स भगवान्वाजिरूपधरो रविः 12060733 यजूंष्ययातयामानि मुनयेऽदात्प्रसादितः 12060741 यजुर्भिरकरोच्छाखा दश पञ्च शतैर्विभुः 12060743 जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः 12060751 जैमिनेः समगस्यासीत्सुमन्तुस्तनयो मुनिः 12060753 सुत्वांस्तु तत्सुतस्ताभ्यामेकैकां प्राह संहिताम् 12060761 सुकर्मा चापि तच्छिष्यः सामवेदतरोर्महान् 12060763 सहस्रसंहिताभेदं चक्रे साम्नां ततो द्विज 12060771 हिरण्यनाभः कौशल्यः पौष्यञ्जिश्च सुकर्मणः 12060773 शिष्यौ जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तमः 12060781 उदीच्याः सामगाः शिष्या आसन्पञ्चशतानि वै 12060783 पौष्यञ्ज्यावन्त्ययोश्चापि तांश्च प्राच्यान्प्रचक्षते 12060791 लौगाक्षिर्माङ्गलिः कुल्यः कुशीदः कुक्षिरेव च 12060793 पौष्यञ्जिसिष्या जगृहुः संहितास्ते शतं शतम् 12060801 कृतो हिरण्यनाभस्य चतुर्विंशति संहिताः 12060803 शिष्य ऊचे स्वशिष्येभ्यः शेषा आवन्त्य आत्मवान् 12070010 सूत उवाच 12070011 अथर्ववित्सुमन्तुश्च शिष्यमध्यापयत्स्वकाम् 12070013 संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् 12070021 शौक्लायनिर्ब्रह्मबलिर्मोदोषः पिप्पलायनिः 12070023 वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो शृणु 12070025 कुमुदः शुनको ब्रह्मञ्जाजलिश्चाप्यथर्ववित् 12070031 बभ्रुः शिष्योऽथान्गिरसः सैन्धवायन एव च 12070033 अधीयेतां संहिते द्वे सावर्णाद्यास्तथापरे 12070041 नक्षत्रकल्पः शान्तिश्च कश्यपाङ्गिरसादयः 12070043 एते आथर्वणाचार्याः शृणु पौराणिकान्मुने 12070051 त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रनः 12070053 वैशम्पायनहारीतौ षड्वै पौराणिका इमे 12070061 अधीयन्त व्यासशिष्यात्संहितां मत्पितुर्मुखात् 12070063 एकैकामहमेतेषां शिष्यः सर्वाः समध्यगाम् 12070071 कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रनः 12070073 अधीमहि व्यासशिष्याच्चत्वारो मूलसंहिताः 12070081 पुराणलक्षणं ब्रह्मन्ब्रह्मर्षिभिर्निरूपितम् 12070083 शृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः 12070091 सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणि च 12070093 वंशो वंशानुचरीतं संस्था हेतुरपाश्रयः 12070101 दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः 12070103 केचित्पञ्चविधं ब्रह्मन्महदल्पव्यवस्थया 12070111 अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः 12070113 भूतसूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग उच्यते 12070121 पुरुषानुगृहीतानामेतेषां वासनामयः 12070123 विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम् 12070131 वृत्तिर्भूतानि भूतानां चराणामचराणि च 12070133 कृता स्वेन नृणां तत्र कामाच्चोदनयापि वा 12070141 रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे 12070143 तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः 12070151 मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः 12070153 र्षयोऽंशावताराश्च हरेः षड्विधमुच्यते 12070161 राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः 12070163 वंशानुचरितं तेषाम्वृत्तं वंशधरास्च ये 12070171 नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः 12070173 संस्थेति कविभिः प्रोक्तश्चतुर्धास्य स्वभावतः 12070181 हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारकः 12070183 यं चानुशायिनं प्राहुरव्याकृतमुतापरे 12070191 व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु 12070193 मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः 12070201 पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु 12070203 बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम् 12070211 विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् 12070213 योगेर्ल वा तदात्मानं वेदेहाया निवर्तते 12070221 एवं लक्षणलक्ष्याणि पुराणानि पुराविदः 12070223 मुनयोऽष्टादश प्राहुः क्षुल्लकानि महान्ति च 12070231 ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडं 12070233 नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम् 12070241 भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् 12070243 वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् 12070251 ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुनेः 12070253 शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् 12080010 श्रीशौनक उवाच 12080011 सूत जीव चिरं साधो वद नो वदतां वर 12080013 तमस्यपारे भ्रमतां नॄणां त्वं पारदर्शनः 12080021 आहुश्चिरायुषमृषिं मृकण्डुतनयं जनाः 12080023 यः कल्पान्ते ह्युर्वरितो येन ग्रस्तमिदं जगत् 12080031 स वा अस्मत्कुलोत्पन्नः कल्पेऽस्मिन्भार्गवर्षभः 12080033 नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते 12080041 एक एवार्णवे भ्राम्यन्ददर्श पुरुषं किल 12080043 वटपत्रपुटे तोकं शयानं त्वेकमद्भुतम् 12080051 एष नः संशयो भूयान्सूत कौतूहलं यतः 12080053 तं नश्छिन्धि महायोगिन्पुराणेष्वपि सम्मतः 12080060 सूत उवाच 12080061 प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापहः 12080063 नारायणकथा यत्र गीता कलिमलापहा 12080071 प्राप्तद्विजातिसंस्कारो मार्कण्डेयः पितुः क्रमात् 12080073 छन्दांस्यधीत्य धर्मेण तपःस्वाध्यायसंयुतः 12080081 बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः 12080083 बिभ्रत्कमण्डलुं दण्डमुपवीतं समेखलम् 12080091 कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये 12080093 अग्न्यर्कगुरुविप्रात्मस्वर्चयन्सन्ध्ययोर्हरिम् 12080101 सायं प्रातः स गुरवे भैक्ष्यमाहृत्य वाग्यतः 12080103 बुभुजे गुर्वनुज्ञातः सकृन्नो चेदुपोषितः 12080111 एवं तपःस्वाध्यायपरो वर्षाणामयुतायुतम् 12080113 आराधयन्हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् 12080121 ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च येऽपरे 12080123 नृदेवपितृभूतानि तेनासन्नतिविस्मिताः 12080131 इत्थं बृहद्व्रतधरस्तपःस्वाध्यायसंयमैः 12080133 दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना 12080141 तस्यैवं युञ्जतश्चित्तं महायोगेन योगिनः 12080143 व्यतीयाय महान्कालो मन्वन्तरषडात्मकः 12080151 एतत्पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन्किलान्तरे 12080153 तपोविशङ्कितो ब्रह्मन्नारेभे तद्विघातनम् 12080161 गन्धर्वाप्सरसः कामं वसन्तमलयानिलौ 12080163 मुनये प्रेषयामास रजस्तोकमदौ तथा 12080171 ते वै तदाश्रमं जग्मुर्हिमाद्रेः पार्श्व उत्तरे 12080173 पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो 12080181 तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् 12080183 पुण्यद्विजकुलाकीऋनं पुण्यामलजलाशयम् 12080191 मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम् 12080193 मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् 12080201 वायुः प्रविष्ट आदाय हिमनिर्झरशीकरान् 12080203 सुमनोभिः परिष्वक्तो ववावुत्तम्भयन्स्मरम् 12080211 उद्यच्चन्द्रनिशावक्त्रः प्रवालस्तबकालिभिः 12080213 गोपद्रुमलताजालैस्तत्रासीत्कुसुमाकरः 12080221 अन्वीयमानो गन्धर्वैर्गीतवादित्रयूथकैः 12080223 अदृश्यतात्तचापेषुः स्वःस्त्रीयूथपतिः स्मरः 12080231 हुत्वाग्निं समुपासीनं ददृशुः शक्रकिङ्कराः 12080233 मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् 12080241 ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः 12080243 मृदङ्गवीणापणवैर्वाद्यं चक्रुर्मनोरमम् 12080251 सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा 12080253 मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् 12080261 क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तनगौरवात् 12080263 भृशमुद्विग्नमध्यायाः केशविस्रंसितस्रजः 12080271 इतस्ततो भ्रमद्दृष्टेश्चलन्त्या अनु कन्दुकम् 12080273 वायुर्जहार तद्वासः सूक्ष्मं त्रुटितमेखलम् 12080281 विससर्ज तदा बाणं मत्वा तं स्वजितं स्मरः 12080283 सर्वं तत्राभवन्मोघमनीशस्य यथोद्यमः 12080291 त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने 12080293 दह्यमाना निववृतुः प्रबोध्याहिमिवार्भकाः 12080301 इतीन्द्रानुचरैर्ब्रह्मन्धर्षितोऽपि महामुनिः 12080303 यन्नागादहमो भावं न तच्चित्रं महत्सु हि 12080311 दृष्ट्वा निस्तेजसं कामं सगणं भगवान्स्वराट् 12080313 श्रुत्वानुभावं ब्रह्मर्षेर्विस्मयं समगात्परम् 12080321 तस्यैवं युञ्जतश्चित्तं तपःस्वाध्यायसंयमैः 12080323 अनुग्रहायाविरासीन्नरनारायणो हरिः 12080331 तौ शुक्लकृष्णौ नवकञ्जलोचनौ 12080332 चतुर्भुजौ रौरववल्कलाम्बरौ 12080333 पवित्रपाणी उपवीतकं त्रिवृत् 12080334 कमण्डलुं दण्डमृजुं च वैणवम् 12080341 पद्माक्षमालामुत जन्तुमार्जनं 12080342 वेदं च साक्षात्तप एव रूपिणौ 12080343 तपत्तडिद्वर्णपिशङ्गरोचिषा 12080344 प्रांशू दधानौ विबुधर्षभार्चितौ 12080351 ते वै भगवतो रूपे नरनारायणावृषी 12080353 दृष्ट्वोत्थायादरेणोच्चैर्ननामाङ्गेन दण्डवत् 12080361 स तत्सन्दर्शनानन्द निर्वृतात्मेन्द्रियाशयः 12080363 हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् 12080371 उत्थाय प्राञ्जलिः प्रह्व औत्सुक्यादाश्लिषन्निव 12080373 नमो नम इतीशानौ बभाशे गद्गदाक्षरम् 12080381 तयोरासनमादाय पादयोरवनिज्य च 12080383 अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् 12080391 सुखमासनमासीनौ प्रसादाभिमुखौ मुनी 12080393 पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् 12080400 श्रीमार्कण्डेय उवाच 12080401 किं वर्णये तव विभो यदुदीरितोऽसुः 12080402 संस्पन्दते तमनु वाङ्मनैन्द्रियाणि 12080403 स्पन्दन्ति वै तनुभृतामजशर्वयोश्च 12080404 स्वस्याप्यथापि भजतामसि भावबन्धुः 12080411 मूर्ती इमे भगवतो भगवंस्त्रिलोक्याः 12080412 क्षेमाय तापविरमाय च मृत्युजित्यै 12080413 नाना बिभर्ष्यवितुमन्यतनूर्यथेदं 12080414 सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः 12080421 तस्यावितुः स्थिरचरेशितुरङ्घ्रिमूलं 12080422 यत्स्थं न कर्मगुणकालरजः स्पृशन्ति 12080423 यद्वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं 12080424 ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै 12080431 नान्यं तवाङ्घ्र्युपनयादपवर्गमूर्तेः 12080432 क्षेमं जनस्य परितोभिय ईश विद्मः 12080433 ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः 12080434 कालस्य ते किमुत तत्कृतभौतिकानाम् 12080441 तद्वै भजाम्यृतधियस्तव पादमूलं 12080442 हित्वेदमात्मच्छदि चात्मगुरोः परस्य 12080443 देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं 12080444 विन्देत ते तर्हि सर्वमनीषितार्थम् 12080451 सत्त्वं रजस्तम इतीश तवात्मबन्धो 12080452 मायामयाः स्थितिलयोदयहेतवोऽस्य 12080453 लीला धृता यदपि सत्त्वमयी प्रशान्त्यै 12080454 नान्ये नृणां व्यसनमोहभियश्च याभ्याम् 12080461 तस्मात्तवेह भगवन्नथ तावकानां 12080462 शुक्लां तनुं स्वदयितां कुशला भजन्ति 12080463 यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं 12080464 लोको यतोऽभयमुतात्मसुखं न चान्यत् 12080471 तस्मै नमो भगवते पुरुषाय भूम्ने 12080472 विश्वाय विश्वगुरवे परदैवताय 12080473 नारायणाय ऋषये च नरोत्तमाय 12080474 हंसाय संयतगिरे निगमेश्वराय 12080481 यं वै न वेद वितथाक्षपथैर्भ्रमद्धीः 12080482 सन्तं स्वकेष्वसुषु हृद्यपि दृक्पथेषु 12080483 तन्माययावृतमतिः स उ एव साक्षाद् 12080484 आद्यस्तवाखिलगुरोरुपसाद्य वेदम् 12080491 यद्दर्शनं निगम आत्मरहःप्रकाशं 12080492 मुह्यन्ति यत्र कवयोऽजपरा यतन्तः 12080493 तं सर्ववादविषयप्रतिरूपशीलं 12080494 वन्दे महापुरुषमात्मनिगूढबोधम् 12090010 सूत उवाच 12090011 संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता 12090013 नारायणो नरसखः प्रीत आह भृगूद्वहम् 12090020 श्रीभगवानुवाच 12090021 भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना 12090023 मयि भक्त्यानपायिन्या तपःस्वाध्यायसंयमैः 12090031 वयं ते परितुष्टाः स्म त्वद्बृहद्व्रतचर्यया 12090033 वरं प्रतीच्छ भद्रं ते वरदोऽस्मि त्वदीप्सितम् 12090040 श्रीऋषिरुवाच 12090041 जितं ते देवदेवेश प्रपन्नार्तिहराच्युत 12090043 वरेणैतावतालं नो यद्भवान्समदृश्यत 12090051 गृहीत्वाजादयो यस्य श्रीमत्पादाब्जदर्शनम् 12090053 मनसा योगपक्वेन स भवान्मेऽक्षिगोचरः 12090061 अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे 12090063 द्रक्ष्ये मायां यया लोकः सपालो वेद सद्भिदाम् 12090070 सूत उवाच 12090071 इतीडितोऽर्चितः काममृषिणा भगवान्मुने 12090073 तथेति स स्मयन्प्रागाद्बदर्याश्रममीश्वरः 12090081 तमेव चिन्तयन्नर्थमृषिः स्वाश्रम एव सः 12090083 वसन्नग्न्यर्कसोमाम्बु भूवायुवियदात्मसु 12090091 ध्यायन्सर्वत्र च हरिं भावद्रव्यैरपूजयत् 12090093 क्वचित्पूजां विसस्मार प्रेमप्रसरसम्प्लुतः 12090101 तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुनेः 12090103 उपासीनस्य सन्ध्यायां ब्रह्मन्वायुरभून्महान् 12090111 तं चण्डशब्दं समुदीरयन्तं बलाहका अन्वभवन्करालाः 12090113 अक्षस्थविष्ठा मुमुचुस्तडिद्भिः स्वनन्त उच्चैरभि वर्षधाराः 12090121 ततो व्यदृश्यन्त चतुः समुद्राः समन्ततः क्ष्मातलमाग्रसन्तः 12090123 समीरवेगोर्मिभिरुग्रनक्र महाभयावर्तगभीरघोषाः 12090131 अन्तर्बहिश्चाद्भिरतिद्युभिः खरैः 12090132 शतह्रदाभिरुपतापितं जगत् 12090133 चतुर्विधं वीक्ष्य सहात्मना मुनिर् 12090134 जलाप्लुतां क्ष्मां विमनाः समत्रसत् 12090141 तस्यैवमुद्वीक्षत ऊर्मिभीषणः प्रभञ्जनाघूर्णितवार्महार्णवः 12090143 आपूर्यमाणो वरषद्भिरम्बुदैः क्ष्मामप्यधाद्द्वीपवर्षाद्रिभिः समम् 12090151 सक्ष्मान्तरिक्षं सदिवं सभागणं 12090152 त्रैलोक्यमासीत्सह दिग्भिराप्लुतम् 12090153 स एक एवोर्वरितो महामुनिर् 12090154 बभ्राम विक्षिप्य जटा जडान्धवत् 12090161 क्षुत्तृट्परीतो मकरैस्तिमिङ्गिलैर् 12090162 उपद्रुतो वीचिनभस्वताहतः 12090163 तमस्यपारे पतितो भ्रमन्दिशो 12090164 न वेद खं गां च परिश्रमेषितः 12090171 क्रचिन्मग्नो महावर्ते तरलैस्ताडितः क्वचित् 12090173 यादोभिर्भक्ष्यते क्वापि स्वयमन्योन्यघातिभिः 12090181 क्वचिच्छोकं क्वचिन्मोहं क्वचिद्दुःखं सुखं भयम् 12090183 क्वचिन्मृत्युमवाप्नोति व्याध्यादिभिरुतार्दितः 12090191 अयुतायतवर्षाणां सहस्राणि शतानि च 12090193 व्यतीयुर्भ्रमतस्तस्मिन्विष्णुमायावृतात्मनः 12090201 स कदाचिद्भ्रमंस्तस्मिन्पृथिव्याः ककुदि द्विजः 12090203 न्याग्रोधपोतं ददृशे फलपल्लवशोभितम् 12090211 प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् 12090213 शयानं पर्णपुटके ग्रसन्तं प्रभया तमः 12090221 महामरकतश्यामं श्रीमद्वदनपङ्कजम् 12090223 कम्बुग्रीवं महोरस्कं सुनसं सुन्दरभ्रुवम् 12090231 श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् 12090233 विद्रुमाधरभासेषच् छोणायितसुधास्मितम् 12090241 पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम् 12090243 श्वासैजद्वलिसंविग्न निम्ननाभिदलोदरम् 12090251 चार्वङ्गुलिभ्यां पाणिभ्यामुन्नीय चरणाम्बुजम् 12090253 मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः 12090261 तद्दर्शनाद्वीतपरिश्रमो मुदा प्रोत्फुल्लहृत्पौल्मविलोचनाम्बुजः 12090263 प्रहृष्टरोमाद्भुतभावशङ्कितः प्रष्टुं पुरस्तं प्रससार बालकम् 12090271 तावच्छिशोर्वै श्वसितेन भार्गवः 12090272 सोऽन्तः शरीरं मशको यथाविशत् 12090273 तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो 12090274 यथा पुरामुह्यदतीव विस्मितः 12090281 खं रोदसी भागणानद्रिसागरान्द्वीपान्सवर्षान्ककुभः सुरासुरान् 12090283 वनानि देशान्सरितः पुराकरान्खेटान्व्रजानाश्रमवर्णवृत्तयः 12090291 महान्ति भूतान्यथ भौतिकान्यसौ कालं च नानायुगकल्पकल्पनम् 12090293 यत्किञ्चिदन्यद्व्यवहारकारणं ददर्श विश्वं सदिवावभासितम् 12090301 हिमालयं पुष्पवहां च तां नदीं निजाश्रमं यत्र ऋषी अपश्यत 12090303 विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै बहिर्निरस्तो न्यपतल्लयाब्धौ 12090311 तस्मिन्पृथिव्याः ककुदि प्ररूढं वटं च तत्पर्णपुटे शयानम् 12090313 तोकं च तत्प्रेमसुधास्मितेन निरीक्षितोऽपाङ्गनिरीक्षणेन 12090321 अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि 12090323 अभ्ययादतिसङ्क्लिष्टः परिष्वक्तुमधोक्षजम् 12090331 तावत्स भगवान्साक्षाद्योगाधीशो गुहाशयः 12090333 अन्तर्दध ऋषेः सद्यो यथेहानीशनिर्मिता 12090341 तमन्वथ वटो ब्रह्मन्सलिलं लोकसम्प्लवः 12090343 तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववत्स्थितः 12100010 सूत उवाच 12100011 स एवमनुभूयेदं नारायणविनिर्मितम् 12100013 वैभवं योगमायायास्तमेव शरणं ययौ 12100020 श्रीमार्कण्डेय उवाच 12100021 प्रपन्नोऽस्म्यङ्घ्रिमूलं ते प्रपन्नाभयदं हरे 12100023 यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया 12100030 सूत उवाच 12100031 तमेवं निभृतात्मानं वृषेण दिवि पर्यटन् 12100033 रुद्राण्या भगवान्रुद्रो ददर्श स्वगणैर्वृतः 12100041 अथोमा तमृषिं वीक्ष्य गिरिशं समभाषत 12100043 पश्येमं भगवन्विप्रं निभृतात्मेन्द्रियाशयम् 12100051 निभृतोदझषव्रातो वातापाये यथार्णवः 12100053 कुर्वस्य तपसः साक्षात्संसिद्धिं सिद्धिदो भवान् 12100060 श्रीभगवानुवाच 12100061 नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत 12100063 भक्तिं परां भगवति लब्धवान्पुरुषेऽव्यये 12100071 अथापि संवदिष्यामो भवान्येतेन साधुना 12100073 अयं हि परमो लाभो नृणां साधुसमागमः 12100080 सूत उवाच 12100081 इत्युक्त्वा तमुपेयाय भगवान्स सतां गतिः 12100083 ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम् 12100091 तयोरागमनं साक्षादीशयोर्जगदात्मनोः 12100093 न वेद रुद्धधीवृत्तिरात्मानं विश्वमेव च 12100101 भगवांस्तदभिज्ञाय गिरिशो योगमायया 12100103 आविशत्तद्गुहाकाशं वायुश्छिद्रमिवेश्वरः 12100111 आत्मन्यपि शिवं प्राप्तं तडित्पिङ्गजटाधरम् 12100113 त्र्यक्षं दशभुजं प्रांशुमुद्यन्तमिव भास्करम् 12100121 व्याघ्रचर्माम्बरं शूल धनुरिष्वसिचर्मभिः 12100123 अक्षमालाडमरुक कपालं परशुं सह 12100131 बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः 12100133 किमिदं कुत एवेति समाधेर्विरतो मुनिः 12100141 नेत्रे उन्मील्य ददृशे सगणं सोमयागतम् 12100143 रुद्रं त्रिलोकैकगुरुं ननाम शिरसा मुनिः 12100151 तस्मै सपर्यां व्यदधात्सगणाय सहोमया 12100153 स्वागतासनपाद्यार्घ्य गन्धस्रग्धूपदीपकैः 12100161 आह त्वात्मानुभावेन पूर्णकामस्य ते विभो 12100163 करवाम किमीशान येनेदं निर्वृतं जगत् 12100171 नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च 12100173 रजोजुषेऽथ घोराय नमस्तुभ्यं तमोजुषे 12100180 सूत उवाच 12100181 एवं स्तुतः स भगवानादिदेवः सतां गतिः 12100183 परितुष्टः प्रसन्नात्मा प्रहसंस्तमभाषत 12100190 श्रीभगवानुवाच 12100191 वरं वृणीष्व नः कामं वरदेशा वयं त्रयः 12100193 अमोघं दर्शनं येषां मर्त्यो यद्विन्दतेऽमृतम् 12100201 ब्राह्मणाः साधवः शान्ता निःसङ्गा भूतवत्सलाः 12100203 एकान्तभक्ता अस्मासु निर्वैराः समदर्शिनः 12100211 सलोका लोकपालास्तान्वन्दन्त्यर्चन्त्युपासते 12100213 अहं च भगवान्ब्रह्मा स्वयं च हरिरीश्वरः 12100221 न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते 12100223 नात्मनश्च जनस्यापि तद्युष्मान्वयमीमहि 12100231 न ह्यम्मयानि तीर्थानि न देवाश्चेतनोज्झिताः 12100233 ते पुनन्त्युरुकालेन यूयं दर्शनमात्रतः 12100241 ब्राह्मणेभ्यो नमस्यामो येऽस्मद्रूपं त्रयीमयम् 12100243 बिभ्रत्यात्मसमाधान तपःस्वाध्यायसंयमैः 12100251 श्रवणाद्दर्शनाद्वापि महापातकिनोऽपि वः 12100253 शुध्येरन्नन्त्यजाश्चापि किमु सम्भाषणादिभिः 12100260 सूत उवाच 12100261 इति चन्द्रललामस्य धर्मगह्योपबृंहितम् 12100263 वचोऽमृतायनमृषिर्नातृप्यत्कर्णयोः पिबन् 12100271 स चिरं मायया विष्णोर्भ्रामितः कर्शितो भृशम् 12100273 शिववागमृतध्वस्त क्लेशपुञ्जस्तमब्रवीत् 12100280 श्रीमार्कण्डेय उवाच 12100281 अहो ईश्वरलीलेयं दुर्विभाव्या शरीरिणाम् 12100283 यन्नमन्तीशितव्यानि स्तुवन्ति जगदीश्वराः 12100291 धर्मं ग्राहयितुं प्रायः प्रवक्तारश्च देहिनाम् 12100293 आचरन्त्यनुमोदन्ते क्रियमाणं स्तुवन्ति च 12100301 नैतावता भगवतः स्वमायामयवृत्तिभिः 12100303 न दुष्येतानुभावस्तैर्मायिनः कुहकं यथा 12100311 सृष्ट्वेदं मनसा विश्वमात्मनानुप्रविश्य यः 12100313 गुणैः कुर्वद्भिराभाति कर्तेव स्वप्नदृग्यथा 12100321 तस्मै नमो भगवते त्रिगुणाय गुणात्मने 12100323 केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये 12100331 कं वृणे नु परं भूमन्वरं त्वद्वरदर्शनात् 12100333 यद्दर्शनात्पूर्णकामः सत्यकामः पुमान्भवेत् 12100341 वरमेकं वृणेऽथापि पूर्णात्कामाभिवर्षणात् 12100343 भगवत्यच्युतां भक्तिं तत्परेषु तथा त्वयि 12100350 सूत उवाच 12100351 इत्यर्चितोऽभिष्टुतश्च मुनिना सूक्तया गिरा 12100353 तमाह भगवाञ्छर्वः शर्वया चाभिनन्दितः 12100361 कामो महर्षे सर्वोऽयं भक्तिमांस्त्वमधोक्षजे 12100363 आकल्पान्ताद्यशः पुण्यमजरामरता तथा 12100371 ज्ञानं त्रैकालिकं ब्रह्मन्विज्ञानं च विरक्तिमत् 12100373 ब्रह्मवर्चस्विनो भूयात्पुराणाचार्यतास्तु ते 12100380 सूत उवाच 12100381 एवं वरान्स मुनये दत्त्वागात्त्र्यक्ष ईश्वरः 12100383 देव्यै तत्कर्म कथयन्ननुभूतं पुरामुना 12100391 सोऽप्यवाप्तमहायोग महिमा भार्गवोत्तमः 12100393 विचरत्यधुनाप्यद्धा हरावेकान्ततां गतः 12100401 अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमतः 12100403 अनुभूतं भगवतो मायावैभवमद्भुतम् 12100411 एतत्केचिदविद्वांसो मायासंसृतिरात्मनः 12100413 अनाद्यावर्तितं नॄणां कादाचित्कं प्रचक्षते 12100421 य एवमेतद्भृगुवर्य वर्णितं रथाङ्गपाणेरनुभावभावितम् 12100423 संश्रावयेत्संशृणुयादु तावुभौ तयोर्न कर्माशयसंसृतिर्भवेत् 12110010 श्रीशौनक उवाच 12110011 अथेममर्थं पृच्छामो भवन्तं बहुवित्तमम् 12110013 समस्ततन्त्रराद्धान्ते भवान्भागवत तत्त्ववित् 12110021 तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः 12110023 अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यैः 12110031 तन्नो वर्णय भद्रं ते क्रियायोगं बुभुत्सताम् 12110033 येन क्रियानैपुणेन मर्त्यो यायादमर्त्यताम् 12110040 सूत उवाच 12110041 नमस्कृत्य गुरून्वक्ष्ये विभूतीर्वैष्णवीरपि 12110043 याः प्रोक्ता वेदतन्त्राभ्यामाचार्यैः पद्मजादिभिः 12110051 मायाद्यैर्नवभिस्तत्त्वैः स विकारमयो विराट् 12110053 निर्मितो दृश्यते यत्र सचित्के भुवनत्रयम् 12110061 एतद्वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः 12110063 नाभिः सूर्योऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः 12110071 प्रजापतिः प्रजननमपानो मृत्युरीशितुः 12110073 तद्बाहवो लोकपाला मनश्चन्द्रो भ्रुवौ यमः 12110081 लज्जोत्तरोऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रमः 12110083 रोमाणि भूरुहा भूम्नो मेघाः पुरुषमूर्धजाः 12110091 यावानयं वै पुरुषो यावत्या संस्थया मितः 12110093 तावानसावपि महा पुरुषो लोकसंस्थया 12110101 कौस्तुभव्यपदेशेन स्वात्मज्योतिर्बिभर्त्यजः 12110103 तत्प्रभा व्यापिनी साक्षात्श्रीवत्समुरसा विभुः 12110111 स्वमायां वनमालाख्यां नानागुणमयीं दधत् 12110113 वासश्छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवृत्स्वरम् 12110121 बिभर्ति साङ्ख्यं योगं च देवो मकरकुण्डले 12110123 मौलिं पदं पारमेष्ठ्यं सर्वलोकाभयङ्करम् 12110131 अव्याकृतमनन्ताख्यमासनं यदधिष्ठितः 12110133 धर्मज्ञानादिभिर्युक्तं सत्त्वं पद्ममिहोच्यते 12110141 ओजःसहोबलयुतं मुख्यतत्त्वं गदां दधत् 12110143 अपां तत्त्वं दरवरं तेजस्तत्त्वं सुदर्शनम् 12110151 नभोनिभं नभस्तत्त्वमसिं चर्म तमोमयम् 12110153 कालरूपं धनुः शार्ङ्गं तथा कर्ममयेषुधिम् 12110161 इन्द्रियाणि शरानाहुराकूतीरस्य स्यन्दनम् 12110163 तन्मात्राण्यस्याभिव्यक्तिं मुद्रयार्थक्रियात्मताम् 12110171 मण्डलं देवयजनं दीक्षा संस्कार आत्मनः 12110173 परिचर्या भगवत आत्मनो दुरितक्षयः 12110181 भगवान्भगशब्दार्थं लीलाकमलमुद्वहन् 12110183 धर्मं यशश्च भगवांश्चामरव्यजनेऽभजत् 12110191 आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम् 12110193 त्रिवृद्वेदः सुपर्णाख्यो यज्ञं वहति पूरुषम् 12110201 अनपायिनी भगवती श्रीः साक्षादात्मनो हरेः 12110203 विष्वक्षेनस्तन्त्रमूर्तिर्विदितः पार्षदाधिपः 12110205 नन्दादयोऽष्टौ द्वाःस्थाश्च तेऽणिमाद्या हरेर्गुणाः 12110211 वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् 12110213 अनिरुद्ध इति ब्रह्मन्मूर्तिव्यूहोऽभिधीयते 12110221 स विश्वस्तैजसः प्राज्ञस्तुरीय इति वृत्तिभिः 12110223 अर्थेन्द्रियाशयज्ञानैर्भगवान्परिभाव्यते 12110231 अङ्गोपाङ्गायुधाकल्पैर्भगवांस्तच्चतुष्टयम् 12110233 बिभर्ति स्म चतुर्मूर्तिर्भगवान्हरिरीश्वरः 12110241 द्विजऋषभ स एष ब्रह्मयोनिः स्वयंदृक् 12110242 स्वमहिमपरिपूर्णो मायया च स्वयैतत् 12110243 सृजति हरति पातीत्याख्ययानावृताक्षो 12110244 विवृत इव निरुक्तस्तत्परैरात्मलभ्यः 12110251 श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग् 12110252 राजन्यवंशदहनानपवर्गवीर्य 12110253 गोविन्द गोपवनिताव्रजभृत्यगीत 12110254 तीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान् 12110261 य इदं कल्य उत्थाय महापुरुषलक्षणम् 12110263 तच्चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् 12110270 श्रीशौनक उवाच 12110271 शुको यदाह भगवान्विष्णुराताय शृण्वते 12110273 सौरो गणो मासि मासि नाना वसति सप्तकः 12110281 तेषां नामानि कर्माणि नियुक्तानामधीश्वरैः 12110283 ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः 12110290 सूत उवाच 12110291 अनाद्यविद्यया विष्णोरात्मनः सर्वदेहिनाम् 12110293 निर्मितो लोकतन्त्रोऽयं लोकेषु परिवर्तते 12110301 एक एव हि लोकानां सूर्य आत्मादिकृद्धरिः 12110303 सर्ववेदक्रियामूलमृषिभिर्बहुधोदितः 12110311 कालो देशः क्रिया कर्ता करणं कार्यमागमः 12110313 द्रव्यं फलमिति ब्रह्मन्नवधोक्तोऽजया हरिः 12110321 मध्वादिषु द्वादशसु भगवान्कालरूपधृक् 12110323 लोकतन्त्राय चरति पृथग्द्वादशभिर्गणैः 12110331 धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने 12110333 पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी 12110341 अर्यमा पुलहोऽथौजाः प्रहेतिः पुञ्जिकस्थली 12110343 नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् 12110351 मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहाः 12110353 रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी 12110361 वसिष्ठो वरुणो रम्भा सहजन्यस्तथा हुहूः 12110363 शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी 12110371 इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाङ्गिराः 12110373 प्रम्लोचा राक्षसो वर्यो नभोमासं नयन्त्यमी 12110381 विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः 12110383 अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी 12110391 पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा 12110393 घृताची गौतमश्चेति तपोमासं नयन्त्यमी 12110401 ऋतुर्वर्चा भरद्वाजः पर्जन्यः सेनजित्तथा 12110403 विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमी 12110411 अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी 12110413 विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी 12110421 भगः स्फूर्जोऽरिष्टनेमिरूर्ण आयुश्च पञ्चमः 12110423 कर्कोटकः पूर्वचित्तिः पुष्यमासं नयन्त्यमी 12110431 त्वष्टा ऋचीकतनयः कम्बलश्च तिलोत्तमा 12110433 ब्रह्मापेतोऽथ सतजिद्धृतराष्ट्र इषम्भराः 12110441 विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् 12110443 विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी 12110451 एता भगवतो विष्णोरादित्यस्य विभूतयः 12110453 स्मरतां सन्ध्ययोर्नॄणां हरन्त्यंहो दिने दिने 12110461 द्वादशस्वपि मासेषु देवोऽसौ षड्भिरस्य वै 12110463 चरन्समन्तात्तनुते परत्रेह च सन्मतिम् 12110471 सामर्ग्यजुर्भिस्तल्लिङ्गैरृषयः संस्तुवन्त्यमुम् 12110473 गन्धर्वास्तं प्रगायन्ति नृत्यन्त्यप्सरसोऽग्रतः 12110481 उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजकाः 12110483 चोदयन्ति रथं पृष्ठे नैरृता बलशालिनः 12110491 वालखिल्याः सहस्राणि षष्टिर्ब्रह्मर्षयोऽमलाः 12110493 पुरतोऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर्विभुम् 12110501 एवं ह्यनादिनिधनो भगवान्हरिरीश्वरः 12110503 कल्पे कल्पे स्वमात्मानं व्यूह्य लोकानवत्यजः 12120010 सूत उवाच 12120011 नमो धर्माय महते नमः कृष्णाय वेधसे 12120013 ब्रह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्ये सनातनान् 12120021 एतद्वः कथितं विप्रा विष्णोश्चरितमद्भुतम् 12120023 भवद्भिर्यदहं पृष्टो नराणां पुरुषोचितम् 12120031 अत्र सङ्कीर्तितः साक्षात्सर्वपापहरो हरिः 12120033 नारायणो हृषीकेशो भगवान्सात्वताम्पतिः 12120041 अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् 12120043 ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम् 12120051 भक्तियोगः समाख्यातो वैराग्यं च तदाश्रयम् 12120053 पारीक्षितमुपाख्यानं नारदाख्यानमेव च 12120061 प्रायोपवेशो राजर्षेर्विप्रशापात्परीक्षितः 12120063 शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षितः 12120071 योगधारणयोत्क्रान्तिः संवादो नारदाजयोः 12120073 अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः 12120081 विदुरोद्धवसंवादः क्षत्तृमैत्रेययोस्ततः 12120083 पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः 12120091 ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश्च ये 12120093 ततो ब्रह्माण्डसम्भूतिर्वैराजः पुरुषो यतः 12120101 कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्भवः 12120103 भुव उद्धरणेऽम्भोधेर्हिरण्याक्षवधो यथा 12120111 ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च 12120113 अर्धनारीश्वरस्याथ यतः स्वायम्भुवो मनुः 12120121 शतरूपा च या स्त्रीणामाद्या प्रकृतिरुत्तमा 12120123 सन्तानो धर्मपत्नीनां कर्दमस्य प्रजापतेः 12120131 अवतारो भगवतः कपिलस्य महात्मनः 12120133 देवहूत्याश्च संवादः कपिलेन च धीमता 12120141 नवब्रह्मसमुत्पत्तिर्दक्षयज्ञविनाशनम् 12120143 ध्रुवस्य चरितं पश्चात्पृथोः प्राचीनबर्हिषः 12120151 नारदस्य च संवादस्ततः प्रइयव्रतं द्विजाः 12120153 नाभेस्ततोऽनुचरितमृषभस्य भरतस्य च 12120161 द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम् 12120163 ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थितिः 12120171 दक्षजन्म प्रचेतोभ्यस्तत्पुत्रीणां च सन्ततिः 12120173 यतो देवासुरनरास्तिर्यङ्नगखगादयः 12120181 त्वाष्ट्रस्य जन्मनिधनं पुत्रयोश्च दितेर्द्विजाः 12120183 दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः 12120191 मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् 12120193 मन्वन्तरावताराश्च विष्णोर्हयशिरादयः 12120201 कौर्मं मात्स्यं नारसिंहं वामनं च जगत्पतेः 12120203 क्षीरोदमथनं तद्वदमृतार्थे दिवौकसाम् 12120211 देवासुरमहायुद्धं राजवंशानुकीर्तनम् 12120213 इक्ष्वाकुजन्म तद्वंशः सुद्युम्नस्य महात्मनः 12120221 इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च 12120223 सूर्यवंशानुकथनं शशादाद्या नृगादयः 12120231 सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः 12120233 खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च 12120241 रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् 12120243 निमेरङ्गपरित्यागो जनकानां च सम्भवः 12120251 रामस्य भार्गवेन्द्रस्य निःक्षत्रीकरणं भुवः 12120253 ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च 12120261 दौष्मन्तेर्भरतस्यापि शान्तनोस्तत्सुतस्य च 12120263 ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तितः 12120271 यत्रावतीऋणो भगवान्कृष्णाख्यो जगदीश्वरः 12120273 वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले 12120281 तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विषः 12120283 पूतनासुपयःपानं शकटोच्चाटनं शिशोः 12120291 तृणावर्तस्य निष्पेषस्तथैव बकवत्सयोः 12120293 अघासुरवधो धात्रा वत्सपालावगूहनम् 12120301 धेनुकस्य सहभ्रातुः प्रलम्बस्य च सङ्क्षयः 12120303 गोपानां च परित्राणं दावाग्नेः परिसर्पतः 12120311 दमनं कालियस्याहेर्महाहेर्नन्दमोक्षणम् 12120313 व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतैः 12120321 प्रसादो यज्ञपत्नीभ्यो विप्राणां चानुतापनम् 12120323 गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ 12120331 यज्ञभिषेकः कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु 12120333 शङ्खचूडस्य दुर्बुद्धेर्वधोऽरिष्टस्य केशिनः 12120341 अक्रूरागमनं पश्चात्प्रस्थानं रामकृष्णयोः 12120343 व्रजस्त्रीणां विलापश्च मथुरालोकनं ततः 12120351 गजमुष्टिकचाणूर कंसादीनां तथा वधः 12120353 मृतस्यानयनं सूनोः पुनः सान्दीपनेर्गुरोः 12120361 मथुरायां निवसता यदुचक्रस्य यत्प्रियम् 12120363 कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजाः 12120371 जरासन्धसमानीत सैन्यस्य बहुशो वधः 12120373 घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् 12120381 आदानं पारिजातस्य सुधर्मायाः सुरालयात् 12120383 रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः 12120391 हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम् 12120393 प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत् 12120401 चैद्यपौण्ड्रकशाल्वानां दन्तवक्रस्य दुर्मतेः 12120403 शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः 12120411 माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम् 12120413 भारावतरणं भूमेर्निमित्तीकृत्य पाण्डवान् 12120421 विप्रशापापदेशेन संहारः स्वकुलस्य च 12120423 उद्धवस्य च संवादो वसुदेवस्य चाद्भुतः 12120431 यत्रात्मविद्या ह्यखिला प्रोक्ता धर्मविनिर्णयः 12120433 ततो मर्त्यपरित्याग आत्मयोगानुभावतः 12120441 युगलक्षणवृत्तिश्च कलौ नॄणामुपप्लवः 12120443 चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा 12120451 देहत्यागश्च राजर्षेर्विष्णुरातस्य धीमतः 12120453 शाखाप्रणयनमृषेर्मार्कण्डेयस्य सत्कथा 12120455 महापुरुषविन्यासः सूर्यस्य जगदात्मनः 12120461 इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहमिहास्मि वः 12120463 लीलावतारकर्माणि कीर्तितानीह सर्वशः 12120471 पतितः स्खलितश्चार्तः क्षुत्त्वा वा विवशो गृणन् 12120473 हरये नम इत्युच्चैर्मुच्यते सर्वपातकात् 12120481 सङ्कीर्त्यमानो भगवाननन्तः श्रुतानुभावो व्यसनं हि पुंसाम् 12120483 प्रविश्य चित्तं विधुनोत्यशेषं यथा तमोऽर्कोऽभ्रमिवातिवातः 12120491 मृषा गिरस्ता ह्यसतीरसत्कथा न कथ्यते यद्भगवानधोक्षजः 12120493 तदेव सत्यं तदु हैव मङ्गलं तदेव पुण्यं भगवद्गुणोदयम् 12120501 तदेव रम्यं रुचिरं नवं नवं तदेव शश्वन्मनसो महोत्सवम् 12120503 तदेव शोकार्णवशोषणं नृणां यदुत्तमःश्लोकयशोऽनुगीयते 12120511 न यद्वचश्चित्रपदं हरेर्यशो 12120512 जगत्पवित्रं प्रगृणीत कर्हिचित् 12120513 तद्ध्वाङ्क्षतीऋथं न तु हंससेवितं 12120514 यत्राच्युतस्तत्र हि साधवोऽमलाः 12120521 तद्वाग्विसर्गो जनताघसम्प्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि 12120523 नामान्यनन्तस्य यशोऽङ्कितानि यत्शृण्वन्ति गायन्ति गृणन्ति साधवः 12120531 नैष्कर्म्यमप्यच्युतभाववर्जितं 12120532 न शोभते ज्ञानमलं निरञ्जनम् 12120533 कुतः पुनः शश्वदभद्रमीश्वरे 12120534 न ह्यर्पितं कर्म यदप्यनुत्तमम् 12120541 यशःश्रियामेव परिश्रमः परो वर्णाश्रमाचारतपःश्रुतादिषु 12120543 अविस्मृतिः श्रीधरपादपद्मयोर्गुणानुवादश्रवणादरादिभिः 12120551 अविस्मृतिः कृष्णपदारविन्दयोः क्षिणोत्यभद्राणि च शं तनोति 12120553 सत्त्वस्य शुद्धिं परमात्मभक्तिं ज्ञानं च विज्ञानविरागयुक्तम् 12120561 यूयं द्विजाग्र्या बत भूरिभागा यच्छश्वदात्मन्यखिलात्मभूतम् 12120563 नारायणं देवमदेवमीशमजस्रभावा भजताविवेश्य 12120571 अहं च संस्मारित आत्मतत्त्वं श्रुतं पुरा मे परमर्षिवक्त्रात् 12120573 प्रायोपवेशे नृपतेः परीक्षितः सदस्यृषीणां महतां च शृण्वताम् 12120581 एतद्वः कथितं विप्राः कथनीयोरुकर्मणः 12120583 माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम् 12120591 य एतत्श्रावयेन्नित्यं यामक्षणमनन्यधीः 12120593 श्लोकमेकं तदर्धं वा पादं पादार्धमेव वा 12120595 श्रद्धावान्योऽनुशृणुयात्पुनात्यात्मानमेव सः 12120601 द्वादश्यामेकादश्यां वा शृण्वन्नायुष्यवान्भवेत् 12120603 पठत्यनश्नन्प्रयतः पूतो भवति पातकात् 12120611 पुष्करे मथुरयां च द्वारवत्यां यतात्मवान् 12120613 उपोष्य संहितामेतां पठित्वा मुच्यते भयात् 12120621 देवता मुनयः सिद्धाः पितरो मनवो नृपाः 12120623 यच्छन्ति कामान्गृणतः शृण्वतो यस्य कीर्तनात् 12120631 ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते 12120633 मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम् 12120641 पुराणसंहितामेतामधीत्य प्रयतो द्विजः 12120643 प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् 12120651 विप्रोऽधीत्याप्नुयात्प्रज्ञां राजन्योदधिमेखलाम् 12120653 वैश्यो निधिपतित्वं च शूद्रः शुध्येत पातकात् 12120661 कलिमलसंहतिकालनोऽखिलेशो हरिरितरत्र न गीयते ह्यभीक्ष्णम् 12120663 इह तु पुनर्भगवानशेषमूर्तिः परिपठितोऽनुपदं कथाप्रसङ्गैः 12120671 तमहमजमनन्तमात्मतत्त्वं जगदुदयस्थितिसंयमात्मशक्तिम् 12120673 द्युपतिभिरजशक्रशङ्कराद्यैर्दुरवसितस्तवमच्युतं नतोऽस्मि 12120681 उपचितनवशक्तिभिः स्व आत्मन्युपरचितस्थिरजङ्गमालयाय 12120683 भगवत उपलब्धिमात्रधम्ने सुरऋषभाय नमः सनातनाय 12120691 स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावो 12120692.अप्यजितरुचिरलीलाकृष्टसारस्तदीयम् 12120693 व्यतनुत कृपया यस्तत्त्वदीपं पुराणं 12120694 तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि 12130010 सूत उवाच 12130011 यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर् 12130012 वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः 12130013 ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो 12130014 यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः 12130021 पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान् 12130022 निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः 12130023 यत्संस्कारकलानुवर्तनवशाद्वेलानिभेनाम्भसां 12130024 यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति 12130031 पुराणसङ्ख्यासम्भूतिमस्य वाच्यप्रयोजने 12130033 दानं दानस्य माहात्म्यं पाठादेश्च निबोधत 12130041 ब्राह्मं दश सहस्राणि पाद्मं पञ्चोनषष्टि च 12130042 श्रीवैष्णवं त्रयोविंशच्चतुर्विंशति शैवकम् 12130051 दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति 12130053 मार्कण्डं नव वाह्नं च दशपञ्च चतुःशतम् 12130061 चतुर्दश भविष्यं स्यात्तथा पञ्चशतानि च 12130063 दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु 12130071 चतुर्विंशति वाराहमेकाशीतिसहस्रकम् 12130073 स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् 12130081 कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश 12130083 एकोनविंशत्सौपर्णं ब्रह्माण्डं द्वादशैव तु 12130091 एवं पुराणसन्दोहश्चतुर्लक्ष उदाहृतः 12130093 तत्राष्टदशसाहस्रं श्रीभागवतं इष्यते 12130101 इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे 12130103 स्थिताय भवभीताय कारुण्यात्सम्प्रकाशितम् 12130111 आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् 12130113 हरिलीलाकथाव्राता मृतानन्दितसत्सुरम् 12130121 सर्ववेदान्तसारं यद्ब्रह्मात्मैकत्वलक्षणम् 12130123 वस्त्वद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् 12130131 प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् 12130133 ददाति यो भागवतं स याति परमां गतिम् 12130141 राजन्ते तावदन्यानि पुराणानि सतां गणे 12130143 यावद्भागवतं नैव श्रूयतेऽमृतसागरम् 12130151 सर्ववेदान्तसारं हि श्रीभागवतमिष्यते 12130153 तद्रसामृततृप्तस्य नान्यत्र स्याद्रतिः क्वचित् 12130161 निम्नगानां यथा गङ्गा देवानामच्युतो यथा 12130163 वैष्णवानां यथा शम्भुः पुराणानामिदम्तथा 12130171 क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा 12130173 तथा पुराणव्रातानां श्रीमद्भागवतं द्विजाः 12130181 श्रीमद्भागवतं पुराणममलं यद्वैष्णवानां प्रियं 12130182 यस्मिन्पारमहंस्यमेकममलं ज्ञानं परं गीयते 12130183 तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविस्कृतं 12130184 तच्छृण्वन्सुपठन्विचारणपरो भक्त्या विमुच्येन्नरः 12130191 कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा 12130192 तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा 12130193 योगीन्द्राय तदात्मनाथ भगवद्राताय कारुण्यतस् 12130194 तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि 12130201 नमस्तस्मै भगवते वासुदेवाय साक्षिणे 12130203 य इदम्कृपया कस्मै व्याचचक्षे मुमुक्षवे 12130211 योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे 12130213 संसारसर्पदष्टं यो विष्णुरातममूमुचत् 12130221 भवे भवे यथा भक्तिः पादयोस्तव जायते 12130223 तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो 12130231 नामसङ्कीर्तनं यस्य सर्वपाप प्रणाशनम् 12130233 प्रणामो दुःखशमनस्तं नमामि हरिं param ॥ OM tatsat || ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}