ब्रह्मपुराण

ब्रह्मपुराण

१.१/१यस्मात् सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते । १.१/२यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः । १.१/३यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवम् । १.१/४तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम् ॥ १.१॥ १.२/१यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्संनिभम् । १.२/२नित्यानन्दमयं प्रसन्नममलं सर्वेश्वरं निर्गुणम् । १.२/३व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् । १.२/४तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम् ॥ १.२॥ १.३/१सुपुण्ये नैमिषारण्ये पवित्रे सुमनोहरे । १.३/२नानामुनिजनाकीर्णे नानापुष्पोपशोभिते ॥ १.३॥ १.४/१सरलैः कर्णिकारैश्च पनसैर्धवखादिरैः । १.४/२आम्रजम्बूकपित्थैश्च न्यग्रोधैर्देवदारुभिः ॥ १.४॥ १.५/१अश्वत्थैः पारिजातैश्च चन्दनागुरुपाटलैः । १.५/२बकुलैः सप्तपर्णैश्च पुंनागैर्नागकेसरैः ॥ १.५॥ १.६/१शालैस्तालैस्तमालैश्च नारिकेलैस्तथार्जुनैः । १.६/२अन्यैश्च बहुभिर्वृक्षैश्चम्पकाद्यैश्च शोभिते ॥ १.६॥ १.७/१नानापक्षिगणाकीर्णे नानामृगगणैर्युते । १.७/२नानाजलाशयैः पुण्यैर्दीर्घिकाद्यैरलंकृते ॥ १.७॥ १.८/१ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः । १.८/२वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः ॥ १.८॥ १.९/१सम्पन्नैर्गोकुलैश्चैव सर्वत्र समलंकृते । १.९/२यवगोधूमचणकैर्माषमुद्गतिलेक्षुभिः ॥ १.९॥ १.१०/१चीनकाद्यैस्तथा मेध्यैः सस्यैश्चान्यैश्च शोभिते । १.१०/२तत्र दीप्ते हुतवहे हूयमाने महामखे ॥ १.१०॥ १.११/१यजतां नैमिषेयाणां सत्त्रे द्वादशवार्षिके । १.११/२आजग्मुस्तत्र मुनयस्तथान्येऽपि द्विजातयः ॥ १.११॥ १.१२/१तान् आगतान् द्विजांस्ते तु पूजां चक्रुर्यथोचिताम् । १.१२/२तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च ॥ १.१२॥ १.१३/१तत्राजगाम सूतस्तु मतिमांल्लोमहर्षणः । १.१३/२तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर्मुदान्विताः ॥ १.१३॥ १.१४/१सोऽपि तान् प्रतिपूज्यैव संविवेश वरासने । १.१४/२कथां चक्रुस्तदान्योन्यं सूतेन सहिता द्विजाः ॥ १.१४॥ १.१५/१कथान्ते व्यासशिष्यं ते पप्रच्छुः संशयं मुदा । १.१५/२ऋत्विग्भिः सहिताः सर्वे सदस्यैः सह दीक्षिताः ॥ १.१५॥ १.१६/१मुनय ऊचुः । पुराणागमशास्त्राणि सेतिहासानि सत्तम । १.१६/२जानासि देवदैत्यानां चरितं जन्म कर्म च ॥ १.१६॥ १.१७/१न तेऽस्त्यविदितं किंचिद् वेदे शास्त्रे च भारते । १.१७/२पुराणे मोक्षशास्त्रे च सर्वज्ञोऽसि महामते ॥ १.१७॥ १.१८/१यथापूर्वमिदं सर्वमुत्पन्नं सचराचरम् । १.१८/२ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ॥ १.१८॥ १.१९/१श्रोतुमिच्छामहे सूत ब्रूहि सर्वं यथा जगत् । १.१९/२बभूव भूयश्च यथा महाभाग भविष्यति ॥ १.१९॥ १.२०/१यतश्चैव जगत् सूत यतश्चैव चराचरम् । १.२०/२लीनमासीत् तथा यत्र लयमेष्यति यत्र च ॥ १.२०॥ १.२१/१लोमहर्षण उवाच । अविकाराय शुद्धाय नित्याय परमात्मने । १.२१/२सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ १.२१॥ १.२२/१नमो हिरण्यगर्भाय हरये शङ्कराय च । १.२२/२वासुदेवाय ताराय सर्गस्थित्यन्तकर्मणे ॥ १.२२॥ १.२३/१एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । १.२३/२अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ १.२३॥ १.२४/१सर्गस्थितिविनाशाय जगतो योऽजरामरः । १.२४/२मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ १.२४॥ १.२५/१आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् । १.२५/२प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ १.२५॥ १.२६/१ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः । १.२६/२तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ १.२६॥ १.२७/१विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् । १.२७/२सर्वज्ञं जगतामीशमजमक्षयमव्ययम् ॥ १.२७॥ १.२८/१आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन् प्रणिपत्य च । १.२८/२इतिहासपुराणज्ञं वेदवेदाङ्गपारगम् ॥ १.२८॥ १.२९/१सर्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम् । १.२९/२गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम् ॥ १.२९॥ १.३०/१कथयामि यथा पूर्वं दक्षाद्यैर्मुनिसत्तमैः । १.३०/२पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥ १.३०॥ १.३१/१श‍ृणुध्वं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । १.३१/२कथ्यमानां मया चित्रां बह्वर्थां श्रुतिविस्तराम् ॥ १.३१॥ १.३२/१यस्त्विमां धारयेन् नित्यं श‍ृणुयाद् वाप्यभीक्ष्णशः । १.३२/२स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ १.३२॥ १.३३/१अव्यक्तं कारणं यत् तन् नित्यं सदसदात्मकम् । १.३३/२प्रधानं पुरुषस्तस्मान् निर्ममे विश्वमीश्वरः ॥ १.३३॥ १.३४/१तं बुध्यध्वं मुनिश्रेष्ठा ब्रह्माणममितौजसम् । १.३४/२स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥ १.३४॥ १.३५/१अहंकारस्तु महतस्तस्माद् भूतानि जज्ञिरे । १.३५/२भूतभेदाश्च भूतेभ्य इति सर्गः सनातनः ॥ १.३५॥ १.३६/१विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति । १.३६/२कीर्त्यमानं श‍ृणुध्वं वः सर्वेषां कीर्तिवर्धनम् ॥ १.३६॥ १.३७/१कीर्तितं स्थिरकीर्तीनां सर्वेषां पुण्यवर्धनम् । १.३७/२ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ॥ १.३७॥ १.३८/१अप एव ससर्जादौ तासु वीर्यमथासृजत् । १.३८/२आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ १.३८॥ १.३९/१अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः । १.३९/२हिरण्यवर्णमभवत् तद् अण्डमुदकेशयम् ॥ १.३९॥ १.४०/१तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् । १.४०/२हिरण्यवर्णो भगवान् उषित्वा परिवत्सरम् ॥ १.४०॥ १.४१/१तद् अण्डमकरोद् द्वैधं दिवं भुवमथापि च । १.४१/२तयोः शकलयोर्मध्य आकाशमकरोत् प्रभुः ॥ १.४१॥ १.४२/१अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दधे । १.४२/२तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥ १.४२॥ १.४३/१ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजापतीन् । १.४३/२मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ १.४३॥ १.४४/१वसिष्ठं च महातेजाः सोऽसृजत् सप्त मानसान् । १.४४/२सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १.४४॥ १.४५/१नारायणात्मकानां तु सप्तानां ब्रह्मजन्मनाम् । १.४५/२ततोऽसृजत् पुरा ब्रह्मा रुद्रं रोषात्मसम्भवम् ॥ १.४५॥ १.४६/१सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् । १.४६/२सप्तस्वेता अजायन्त प्रजा रुद्राश्च भो द्विजाः ॥ १.४६॥ १.४७/१स्कन्दः सनत्कुमारश्च तेजः संक्षिप्य तिष्ठतः । १.४७/२तेषां सप्त महावंशा दिव्या देवगणान्विताः ॥ १.४७॥ १.४८/१क्रियावन्तः प्रजावन्तो महर्षिभिरलंकृताः । १.४८/२विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ १.४८॥ १.४९/१वयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह । १.४९/२ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ १.४९॥ १.५०/१साध्यान् अजनयद् देवान् इत्येवमनुसंजगुः । १.५०/२उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ १.५०॥ १.५१/१आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः । १.५१/२सृज्यमानाः प्रजा नैव विवर्धन्ते यदा तदा ॥ १.५१॥ १.५२/१द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । १.५२/२अर्धेन नारी तस्यां तु सोऽसृजद् द्विविधाः प्रजाः ॥ १.५२॥ १.५३/१दिवं च पृथिवीं चैव महिम्ना व्याप्य तिष्ठति । १.५३/२विराजमसृजद् विष्णुः सोऽसृजत् पुरुषं विराट् ॥ १.५३॥ १.५४/१पुरुषं तं मनुं विद्यात् तस्य मन्वन्तरं स्मृतम् । १.५४/२द्वितीयं मानसस्यैतन् मनोरन्तरमुच्यते ॥ १.५४॥ १.५५/१स वैराजः प्रजासर्गं ससर्ज पुरुषः प्रभुः । १.५५/२नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजाः ॥ १.५५॥ १.५६/१आयुष्मान् कीर्तिमान् पुण्य+ ।प्रजावांश्च भवेन् नरः । १.५६/२आदिसर्गं विदित्वेमं यथेष्टां चाप्नुयाद् गतिम् ॥ १.५६॥ २.१/१लोमहर्षण उवाच । स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः । २.१/२लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ २.१॥ २.२/१आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः । २.२/२धर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत ॥ २.२॥ २.३/१सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् । २.३/२भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ २.३॥ २.४/१स वै स्वायम्भुवो विप्राः पुरुषो मनुरुच्यते । २.४/२तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥ २.४॥ २.५/१वैराजात् पुरुषाद् वीरं शतरूपा व्यजायत । २.५/२प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत ॥ २.५॥ २.६/१काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः । २.६/२काम्यापुत्रास्तु चत्वारः सम्राट् कुक्षिर्विराट् प्रभुः ॥ २.६॥ २.७/१उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः । २.७/२उत्तानपादाच्चतुरः सूनृता सुषुवे सुतान् ॥ २.७॥ २.८/१धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता । २.८/२उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ॥ २.८॥ २.९/१ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा । २.९/२उत्तानपादोऽजनयत् सूनृतायां प्रजापतिः ॥ २.९॥ २.१०/१ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः । २.१०/२तपस्तेपे महाभागः प्रार्थयन् सुमहद् यशः ॥ २.१०॥ २.११/१तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः । २.११/२अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥ २.११॥ २.१२/१तस्याभिमानम् ऋद्धिं च महिमानं निरीक्ष्य च । २.१२/२देवासुराणामाचार्यः श्लोकं प्राग् उशना जगौ ॥ २.१२॥ २.१३/१अहोऽस्य तपसो वीर्यमहो श्रुतमहोऽद्भुतम् । २.१३/२यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ २.१३॥ २.१४/१तस्माच्छ्लिष्टिं च भव्यं च ध्रुवाच्छम्भुर्व्यजायत । २.१४/२श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रान् अकल्मषान् ॥ २.१४॥ २.१५/१रिपुं रिपुंजयं वीरं वृकलं वृकतेजसम् । २.१५/२रिपोराधत्त बृहती चक्षुषं सर्वतेजसम् ॥ २.१५॥ २.१६/१अजीजनत् पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम् । २.१६/२प्रजापतेरात्मजायां वीरण्यस्य महात्मनः ॥ २.१६॥ २.१७/१मनोरजायन्त दश नड्वलायां महौजसः । २.१७/२कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः ॥ २.१७॥ २.१८/१कुत्सः पुरुः शतद्युम्नस्तपस्वी सत्यवाक् कविः । २.१८/२अग्निष्टुद् अतिरात्रश्च सुद्युम्नश्चेति ते नव ॥ २.१८॥ २.१९/१अभिमन्युश्च दशमो नड्वलायां महौजसः । २.१९/२पुरोरजनयत् पुत्रान् षड् आग्नेयी महाप्रभान् ॥ २.१९॥ २.२०/१अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं मयम् । २.२०/२अङ्गात् सुनीथापत्यं वै वेणमेकं व्यजायत ॥ २.२०॥ २.२१/१अपचारेण वेणस्य प्रकोपः सुमहान् अभूत् । २.२१/२प्रजार्थम् ऋषयो यस्य ममन्थुर्दक्षिणं करम् ॥ २.२१॥ २.२२/१वेणस्य मथिते पाणौ सम्बभूव महान् नृपः । २.२२/२तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः ॥ २.२२॥ २.२३/१करिष्यति महातेजा यशश्च प्राप्स्यते महत् । २.२३/२स धन्वी कवची जातो ज्वलज्ज्वलनसंनिभः ॥ २.२३॥ २.२४/१पृथुर्वैण्यस्तथा चेमां ररक्ष क्षत्रपूर्वजः । २.२४/२राजसूयाभिषिक्तानामाद्यः स वसुधापतिः ॥ २.२४॥ २.२५/१तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ । २.२५/२तेनेयं गौर्मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता ॥ २.२५॥ २.२६/१प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह । २.२६/२पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः ॥ २.२६॥ २.२७/१सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा । २.२७/२तेषु तेषु च पात्रेषु दुह्यमाना वसुंधरा ॥ २.२७॥ २.२८/१प्रादाद् यथेप्सितं क्षीरं तेन प्राणान् अधारयन् । २.२८/२पृथोस्तु पुत्रौ धर्मज्ञौ यज्ञान्तेऽन्तर्धिपातिनौ ॥ २.२८॥ २.२९/१शिखण्डिनी हविर्धानमन्तर्धानाद् व्यजायत । २.२९/२हविर्धानात् षड् आग्नेयी धिषणाजनयत् सुतान् ॥ २.२९॥ २.३०/१प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ । २.३०/२प्राचीनबर्हिर्भगवान् महान् आसीत् प्रजापतिः ॥ २.३०॥ २.३१/१हविर्धानान् मुनिश्रेष्ठा येन संवर्धिताः प्रजाः । २.३१/२प्राचीनबर्हिर्भगवान् पृथिवीतलचारिणीः ॥ २.३१॥ २.३२/१समुद्रतनयायां तु कृतदारोऽभवत् प्रभुः । २.३२/२महतस्तपसः पारे सवर्णायां प्रजापतिः ॥ २.३२॥ २.३३/१सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः । २.३३/२सर्वान् प्रचेतसो नाम धनुर्वेदस्य पारगान् ॥ २.३३॥ २.३४/१अपृथग्धर्मचरणास्तेऽतप्यन्त महत् तपः । २.३४/२दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥ २.३४॥ २.३५/१तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः । २.३५/२अरक्षमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥ २.३५॥ २.३६/१नाशकन् मारुतो वातुं वृतं खमभवद् द्रुमैः । २.३६/२दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ २.३६॥ २.३७/१तद् उपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः । २.३७/२मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ॥ २.३७॥ २.३८/१उन्मूलान् अथ वृक्षांस्तु कृत्वा वायुरशोषयत् । २.३८/२तान् अग्निरदहद् घोर एवमासीद् द्रुमक्षयः ॥ २.३८॥ २.३९/१द्रुमक्षयमथो बुद्ध्वा किंचिच्छिष्टेषु शाखिषु । २.३९/२उपगम्याब्रवीद् एतांस्तदा सोमः प्रजापतीन् ॥ २.३९॥ २.४०/१कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः । २.४०/२वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ ॥ २.४०॥ २.४१/१रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी । २.४१/२भविष्यं जानता तात धृता गर्भेण वै मया ॥ २.४१॥ २.४२/१मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता । २.४२/२भार्या वोऽस्तु महाभागाः सोमवंशविवर्धिनी ॥ २.४२॥ २.४३/१युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः । २.४३/२अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥ २.४३॥ २.४४/१स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै । २.४४/२अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ २.४४॥ २.४५/१ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः । २.४५/२संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥ २.४५॥ २.४६/१दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः । २.४६/२दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः ॥ २.४६॥ २.४७/१अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः । २.४७/२स सृष्ट्वा मनसा दक्षः पश्चाद् असृजत स्त्रियः ॥ २.४७॥ २.४८/१ददौ दश स धर्माय कश्यपाय त्रयोदश । २.४८/२शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः ॥ २.४८॥ २.४९/१तासु देवाः खगा गावो नागा दितिजदानवाः । २.४९/२गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ॥ २.४९॥ २.५०/१ततः प्रभृति विप्रेन्द्राः प्रजा मैथुनसम्भवाः । २.५०/२संकल्पाद् दर्शनात् स्पर्शात् पूर्वेषां प्रोच्यते प्रजा ॥ २.५०॥ २.५१/१मुनय ऊचुः । देवानां दानवानां च गन्धर्वोरगरक्षसाम् । २.५१/२सम्भवस्तु श्रुतोऽस्माभिर्दक्षस्य च महात्मनः ॥ २.५१॥ २.५२/१अङ्गुष्ठाद् ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः । २.५२/२वामाङ्गुष्ठात् तथा चैवं तस्य पत्नी व्यजायत ॥ २.५२॥ २.५३/१कथं प्राचेतसत्वं स पुनर्लेभे महातपाः । २.५३/२एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि । २.५३/३दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः ॥ २.५३॥ २.५४/१लोमहर्षण उवाच । उत्पत्तिश्च निरोधश्च नित्यं भूतेषु भो द्विजाः । २.५४/२ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः ॥ २.५४॥ २.५५/१युगे युगे भवन्त्येते पुनर्दक्षादयो नृपाः । २.५५/२पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥ २.५५॥ २.५६/१ज्यैष्ठ्यं कानिष्ठमप्येषां पूर्वं नासीद् द्विजोत्तमाः । २.५६/२तप एव गरीयोऽभूत् प्रभावश्चैव कारणम् ॥ २.५६॥ २.५७/१इमां विसृष्टिं दक्षस्य यो विद्यात् सचराचराम् । २.५७/२प्रजावान् आयुरुत्तीर्णः स्वर्गलोके महीयते ॥ २.५७॥ ३.१/१मुनय ऊचुः । देवानां दानवानां च गन्धर्वोरगरक्षसाम् । ३.१/२उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्तय ॥ ३.१॥ ३.२/१लोमहर्षण उवाच । प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा । ३.२/२यथा ससर्ज भूतानि तथा श‍ृणुत भो द्विजाः ॥ ३.२॥ ३.३/१मानसान्येव भूतानि पूर्वमेवासृजत् प्रभुः । ३.३/२ऋषीन् देवान् सगन्धर्वान् असुरान् यक्षराक्षसान् ॥ ३.३॥ ३.४/१यदास्य मानसी विप्रा न व्यवर्धत वै प्रजा । ३.४/२तदा संचिन्त्य धर्मात्मा प्रजाहेतोः प्रजापतिः ॥ ३.४॥ ३.५/१स मैथुनेन धर्मेण सिसृक्षुर्विविधाः प्रजाः । ३.५/२असिक्नीमावहत् पत्नीं वीरणस्य प्रजापतेः ॥ ३.५॥ ३.६/१सुतां सुतपसा युक्तां महतीं लोकधारिणीम् । ३.६/२अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान् ॥ ३.६॥ ३.७/१असिक्न्यां जनयामास दक्ष एव प्रजापतिः । ३.७/२तांस्तु दृष्ट्वा महाभागान् संविवर्धयिषून् प्रजाः ॥ ३.७॥ ३.८/१देवर्षिः प्रियसंवादो नारदः प्राब्रवीद् इदम् । ३.८/२नाशाय वचनं तेषां शापायैवात्मनस्तथा ॥ ३.८॥ ३.९/१यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् । ३.९/२दक्षस्य वै दुहितरि दक्षशापभयान् मुनिः ॥ ३.९॥ ३.१०/१पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः । ३.१०/२असिक्न्यामथ वैरण्यां भूयो देवर्षिसत्तमः ॥ ३.१०॥ ३.११/१तं भूयो जनयामास पितेव मुनिपुंगवम् । ३.११/२तेन दक्षस्य वै पुत्रा हर्यश्वा इति विश्रुताः ॥ ३.११॥ ३.१२/१निर्मथ्य नाशिताः सर्वे विधिना च न संशयः । ३.१२/२तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः ॥ ३.१२॥ ३.१३/१ब्रह्मर्षीन् पुरतः कृत्वा याचितः परमेष्ठिना । ३.१३/२ततोऽभिसंधिश्चक्रे वै दक्षस्य परमेष्ठिना ॥ ३.१३॥ ३.१४/१कन्यायां नारदो मह्यं तव पुत्रो भवेद् इति । ३.१४/२ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने । ३.१४/३स तस्यां नारदो जज्ञे भूयः शापभयाद् ऋषिः ॥ ३.१४॥ ३.१५/१मुनय ऊचुः । कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा । ३.१५/२प्रजापतेः सूतवर्य श्रोतुमिच्छाम तत्त्वतः ॥ ३.१५॥ ३.१६/१लोमहर्षण उवाच । दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः । ३.१६/२समागता महावीर्या नारदस्तान् उवाच ह ॥ ३.१६॥ ३.१७/१नारद उवाच । बालिशा बत यूयं वै नास्या जानीत वै भुवः । ३.१७/२प्रमाणं स्रष्टुकामा वै प्रजाः प्राचेतसात्मजाः ॥ ३.१७॥ ३.१८/१अन्तरूर्ध्वमधश्चैव कथं सृजथ वै प्रजाः । ३.१८/२ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशः ॥ ३.१८॥ ३.१९/१अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः । ३.१९/२हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ॥ ३.१९॥ ३.२०/१वैरण्यामथ पुत्राणां सहस्रमसृजत् प्रभुः । ३.२०/२विवर्धयिषवस्ते तु शबलाश्वास्तथा प्रजाः ॥ ३.२०॥ ३.२१/१पूर्वोक्तं वचनं ते तु नारदेन प्रचोदिताः । ३.२१/२अन्योन्यमूचुस्ते सर्वे सम्यग् आह महान् ऋषिः ॥ ३.२१॥ ३.२२/१भ्रातृणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः । ३.२२/२ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः ॥ ३.२२॥ ३.२३/१तेऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् । ३.२३/२अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ ३.२३॥ ३.२४/१तदा प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विजाः । ३.२४/२प्रयातो नश्यति क्षिप्रं तन् न कार्यं विपश्चिता ॥ ३.२४॥ ३.२५/१तांश्चैव नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः । ३.२५/२षष्टिं ततोऽसृजत् कन्या वैरण्यामिति नः श्रुतम् ॥ ३.२५॥ ३.२६/१तास्तदा प्रतिजग्राह भार्यार्थं कश्यपः प्रभुः । ३.२६/२सोमो धर्मश्च भो विप्रास्तथैवान्ये महर्षयः ॥ ३.२६॥ ३.२७/१ददौ स दश धर्माय कश्यपाय त्रयोदश । ३.२७/२सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ॥ ३.२७॥ ३.२८/१द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा । ३.२८/२द्वे कृशाश्वाय विदुषे तासां नामानि मे श‍ृणु ॥ ३.२८॥ ३.२९/१अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती । ३.२९/२संकल्पा च मुहूर्ता च साध्या विश्वा च भो द्विजाः ॥ ३.२९॥ ३.३०/१धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि बोधत । ३.३०/२विश्वेदेवास्तु विश्वायाः साध्या साध्यान् व्यजायत ॥ ३.३०॥ ३.३१/१मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः सुताः । ३.३१/२भानोस्तु भानवः पुत्रा मुहूर्तास्तु मुहूर्तजाः ॥ ३.३१॥ ३.३२/१लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा । ३.३२/२पृथिवी विषयं सर्वमरुन्धत्यां व्यजायत ॥ ३.३२॥ ३.३३/१संकल्पायास्तु विश्वात्मा जज्ञे संकल्प एव हि । ३.३३/२नागवीथ्यां च यामिन्यां वृषलश्च व्यजायत ॥ ३.३३॥ ३.३४/१परा याः सोमपत्नीश्च दक्षः प्राचेतसो ददौ । ३.३४/२सर्वा नक्षत्रनाम्न्यस्ता ज्योतिषे परिकीर्तिताः ॥ ३.३४॥ ३.३५/१ये त्वन्ये ख्यातिमन्तो वै देवा ज्योतिष्पुरोगमाः । ३.३५/२वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥ ३.३५॥ ३.३६/१आपो ध्रुवश्च सोमश्च धवश्चैवानिलोऽनलः । ३.३६/२प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ ३.३६॥ ३.३७/१आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो मुनिस्तथा । ३.३७/२ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ॥ ३.३७॥ ३.३८/१सोमस्य भगवान् वर्चा वर्चस्वी येन जायते । ३.३८/२धवस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । ३.३८/३मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥ ३.३८॥ ३.३९/१अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । ३.३९/२अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य च ॥ ३.३९॥ ३.४०/१अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रिया वृतः । ३.४०/२तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः ॥ ३.४०॥ ३.४१/१अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः । ३.४१/२प्रत्यूषस्य विदुः पुत्रम् ऋषिं नाम्नाथ देवलम् ॥ ३.४१॥ ३.४२/१द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ । ३.४२/२बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी ॥ ३.४२॥ ३.४३/१योगसिद्धा जगत् कृत्स्नमसक्ता विचचार ह । ३.४३/२प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु ॥ ३.४३॥ ३.४४/१विश्वकर्मा महाभागो यस्यां जज्ञे प्रजापतिः । ३.४४/२कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ॥ ३.४४॥ ३.४५/१भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः । ३.४५/२यः सर्वेषां विमानानि दैवतानां चकार ह ॥ ३.४५॥ ३.४६/१मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः । ३.४६/२सुरभी कश्यपाद् रुद्रान् एकादश विनिर्ममे ॥ ३.४६॥ ३.४७/१महादेवप्रसादेन तपसा भाविता सती । ३.४७/२अजैकपाद् अहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् ॥ ३.४७॥ ३.४८/१हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः । ३.४८/२वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ॥ ३.४८॥ ३.४९/१मृगव्याधश्च शर्वश्च कपाली च द्विजोत्तमाः । ३.४९/२एकादशैते विख्याता रुद्रास्त्रिभुवनेश्वराः ॥ ३.४९॥ ३.५०/१शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् । ३.५०/२पुराणे मुनिशार्दूला यैर्व्याप्तं सचराचरम् ॥ ३.५०॥ ३.५१/१दाराञ् श‍ृणुध्वं विप्रेन्द्राः कश्यपस्य प्रजापतेः । ३.५१/२अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खसा ॥ ३.५१॥ ३.५२/१सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा । ३.५२/२कद्रुर्मुनिश्च भो विप्रास्तास्वपत्यानि बोधत ॥ ३.५२॥ ३.५३/१पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः । ३.५३/२तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे ॥ ३.५३॥ ३.५४/१उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः । ३.५४/२हितार्थं सर्वलोकानां समागम्य परस्परम् ॥ ३.५४॥ ३.५५/१आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै । ३.५५/२मन्वन्तरे प्रसूयामस्तन् नः श्रेयो भविष्यति ॥ ३.५५॥ ३.५६/१लोमहर्षण उवाच । एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । ३.५६/२मारीचात् कश्यपाज्जातास्त्वदित्या दक्षकन्यया ॥ ३.५६॥ ३.५७/१तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि । ३.५७/२अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ ३.५७॥ ३.५८/१विवस्वान् सविता चैव मित्रो वरुण एव च । ३.५८/२अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ ३.५८॥ ३.५९/१सप्तविंशति याः प्रोक्ताः सोमपत्न्यो महाव्रताः । ३.५९/२तासामपत्यान्यभवन् दीप्तान्यमिततेजसः ॥ ३.५९॥ ३.६०/१अरिष्टनेमिपत्नीनामपत्यानीह षोडश । ३.६०/२बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥ ३.६०॥ ३.६१/१चाक्षुषस्यान्तरे पूर्वे ऋचो ब्रह्मर्षिसत्कृताः । ३.६१/२कृशाश्वस्य च देवर्षेर्देवप्रहरणाः स्मृताः ॥ ३.६१॥ ३.६२/१एते युगसहस्रान्ते जायन्ते पुनरेव हि । ३.६२/२सर्वे देवगणाश्चात्र त्रयस्त्रिंशत् तु कामजाः ॥ ३.६२॥ ३.६३/१तेषामपि च भो विप्रा निरोधोत्पत्तिरुच्यते । ३.६३/२यथा सूर्यस्य गगन उदयास्तमयाविह ॥ ३.६३॥ ३.६४/१एवं देवनिकायास्ते सम्भवन्ति युगे युगे । ३.६४/२दित्याः पुत्रद्वयं जज्ञे कश्यपाद् इति नः श्रुतम् ॥ ३.६४॥ ३.६५/१हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् । ३.६५/२सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ॥ ३.६५॥ ३.६६/१सैंहिकेया इति ख्याता यस्याः पुत्रा महाबलाः । ३.६६/२हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ॥ ३.६६॥ ३.६७/१ह्रादश्च अनुह्रादश्च प्रह्रादश्चैव वीर्यवान् । ३.६७/२संह्रादश्च चतुर्थोऽभूद् ध्रादपुत्रो ह्रदस्तथा ॥ ३.६७॥ ३.६८/१ह्रदस्य पुत्रौ द्वौ वीरौ शिवः कालस्तथैव च । ३.६८/२विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात् ॥ ३.६८॥ ३.६९/१बलेः पुत्रशतमासीद् बाणज्येष्ठं तपोधनाः । ३.६९/२धृतराष्ट्रश्च सूर्यश्च चन्द्रमाश्चन्द्रतापनः ॥ ३.६९॥ ३.७०/१कुम्भनाभो गर्दभाक्षः कुक्षिरित्येवमादयः । ३.७०/२बाणस्तेषामतिबलो ज्येष्ठः पशुपतेः प्रियः ॥ ३.७०॥ ३.७१/१पुरा कल्पे तु बाणेन प्रसाद्योमापतिं प्रभुम् । ३.७१/२पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः ॥ ३.७१॥ ३.७२/१हिरण्याक्षसुताश्चैव विद्वांसश्च महाबलाः । ३.७२/२भर्भरः शकुनिश्चैव भूतसंतापनस्तथा ॥ ३.७२॥ ३.७३/१महानाभश्च विक्रान्तः कालनाभस्तथैव च । ३.७३/२अभवन् दनुपुत्राश्च शतं तीव्रपराक्रमाः ॥ ३.७३॥ ३.७४/१तपस्विनो महावीर्याः प्राधान्येन ब्रवीमि तान् । ३.७४/२द्विमूर्धा शङ्कुकर्णश्च तथा हयशिरा विभुः ॥ ३.७४॥ ३.७५/१अयोमुखः शम्बरश्च कपिलो वामनस्तथा । ३.७५/२मारीचिर्मघवांश्चैव इल्वलः स्वसृमस्तथा ॥ ३.७५॥ ३.७६/१विक्षोभणश्च केतुश्च केतुवीर्यशतह्रदौ । ३.७६/२इन्द्रजित् सर्वजिच्चैव वज्रनाभस्तथैव च ॥ ३.७६॥ ३.७७/१एकचक्रो महाबाहुस्तारकश्च महाबलः । ३.७७/२वैश्वानरः पुलोमा च विद्रावणमहाशिराः ॥ ३.७७॥ ३.७८/१स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान् । ३.७८/२सर्व एते दनोः पुत्राः कश्यपाद् अभिजज्ञिरे ॥ ३.७८॥ ३.७९/१विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः । ३.७९/२एतेषां पुत्रपौत्रं तु न तच्छक्यं द्विजोत्तमाः ॥ ३.७९॥ ३.८०/१प्रसंख्यातुं बहुत्वाच्च पुत्रपौत्रमनन्तकम् । ३.८०/२स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ॥ ३.८०॥ ३.८१/१उपदीप्तिर्हयशिराः शर्मिष्ठा वार्षपर्वणी । ३.८१/२पुलोमा कालिका चैव वैश्वानरसुते उभे ॥ ३.८१॥ ३.८२/१बह्वपत्ये महापत्ये मरीचेस्तु परिग्रहः । ३.८२/२तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः ॥ ३.८२॥ ३.८३/१चतुर्दशशतान् अन्यान् हिरण्यपुरवासिनः । ३.८३/२मरीचिर्जनयामास महता तपसान्वितः ॥ ३.८३॥ ३.८४/१पौलोमाः कालकेयाश्च दानवास्ते महाबलाः । ३.८४/२अवध्या देवतानां हि हिरण्यपुरवासिनः ॥ ३.८४॥ ३.८५/१पितामहप्रसादेन ये हताः सव्यसाचिना । ३.८५/२ततोऽपरे महावीर्या दानवास्त्वतिदारुणाः ॥ ३.८५॥ ३.८६/१सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा । ३.८६/२दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ॥ ३.८६॥ ३.८७/१सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः । ३.८७/२वंश्यः शल्यश्च बलिनौ नलश्चैव तथा बलः ॥ ३.८७॥ ३.८८/१वातापिर्नमुचिश्चैव इल्वलः स्वसृमस्तथा । ३.८८/२अञ्जिको नरकश्चैव कालनाभस्तथैव च ॥ ३.८८॥ ३.८९/१सरमानस्तथा चैव स्वरकल्पश्च वीर्यवान् । ३.८९/२एते वै दानवाः श्रेष्ठा दनोर्वंशविवर्धनाः ॥ ३.८९॥ ३.९०/१तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः । ३.९०/२संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ॥ ३.९०॥ ३.९१/१समुत्पन्नाः सुमहता तपसा भावितात्मनः । ३.९१/२तिस्रः कोट्यः सुतास्तेषां मणिवत्यां निवासिनः ॥ ३.९१॥ ३.९२/१अवध्यास्तेऽपि देवानामर्जुनेन निपातिताः । ३.९२/२षट् सुताः सुमहाभागास्ताम्रायाः परिकीर्तिताः ॥ ३.९२॥ ३.९३/१क्रौञ्ची श्येनी च भासी च सुग्रीवी शुचिगृध्रिका । ३.९३/२क्रौञ्ची तु जनयामास उलूकप्रत्युलूककान् ॥ ३.९३॥ ३.९४/१श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्र्यपि । ३.९४/२शुचिरौदकान् पक्षिगणान् सुग्रीवी तु द्विजोत्तमाः ॥ ३.९४॥ ३.९५/१अश्वान् उष्ट्रान् गर्दभांश्च ताम्रावंशः प्रकीर्तितः । ३.९५/२विनतायास्तु द्वौ पुत्रौ विख्यातौ गरुडारुणौ ॥ ३.९५॥ ३.९६/१गरुडः पततां श्रेष्ठो दारुणः स्वेन कर्मणा । ३.९६/२सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् ॥ ३.९६॥ ३.९७/१अनेकशिरसां विप्राः खचराणां महात्मनाम् । ३.९७/२काद्रवेयास्तु बलिनः सहस्रममितौजसः ॥ ३.९७॥ ३.९८/१सुपर्णवशगा नागा जज्ञिरे नैकमस्तकाः । ३.९८/२येषां प्रधानाः सततं शेषवासुकितक्षकाः ॥ ३.९८॥ ३.९९/१ऐरावतो महापद्मः कम्बलाश्वतरावुभौ । ३.९९/२एलापत्त्रश्च शङ्खश्च कर्कोटकधनंजयौ ॥ ३.९९॥ ३.१००/१महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ । ३.१००/२कुहरः पुष्पदंष्ट्रश्च दुर्मुखः सुमुखस्तथा ॥ ३.१००॥ ३.१०१/१शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा । ३.१०१/२नहुषः शङ्खरोमा च मणिरित्येवमादयः ॥ ३.१०१॥ ३.१०२/१तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः । ३.१०२/२चतुर्दशसहस्राणि क्रूराणामनिलाशिनाम् ॥ ३.१०२॥ ३.१०३/१गणं क्रोधवंशं विप्रास्तस्य सर्वे च दंष्ट्रिणः । ३.१०३/२स्थलजाः पक्षिणोऽब्जाश्च धरायाः प्रसवाः स्मृताः ॥ ३.१०३॥ ३.१०४/१गास्तु वै जनयामास सुरभिर्महिषीस्तथा । ३.१०४/२इरा वृक्षलता वल्लीस्तृणजातीश्च सर्वशः ॥ ३.१०४॥ ३.१०५/१खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा । ३.१०५/२अरिष्टा तु महासिद्धा गन्धर्वान् अमितौजसः ॥ ३.१०५॥ ३.१०६/१एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः । ३.१०६/२येषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ३.१०६॥ ३.१०७/१एष मन्वन्तरे विप्राः सर्गः स्वारोचिषे स्मृतः । ३.१०७/२वैवस्वतेऽतिमहति वारुणे वितते क्रतौ ॥ ३.१०७॥ ३.१०८/१जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते । ३.१०८/२पूर्वं यत्र समुत्पन्नान् ब्रह्मर्षीन् सप्त मानसान् ॥ ३.१०८॥ ३.१०९/१पुत्रत्वे कल्पयामास स्वयमेव पितामहः । ३.१०९/२ततो विरोधे देवानां दानवानां च भो द्विजाः ॥ ३.१०९॥ ३.११०/१दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् । ३.११०/२कश्यपस्तु प्रसन्नात्मा सम्यग् आराधितस्तया ॥ ३.११०॥ ३.१११/१वरेण च्छन्दयामास सा च वव्रे वरं तदा । ३.१११/२पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥ ३.१११॥ ३.११२/१स च तस्मै वरं प्रादात् प्रार्थितः सुमहातपाः । ३.११२/२दत्त्वा च वरमत्युग्रो मारीचः समभाषत ॥ ३.११२॥ ३.११३/१इन्द्रं पुत्रो निहन्ता ते गर्भं वै शरदां शतम् । ३.११३/२यदि धारयसे शौच+ ।तत्परा व्रतमास्थिता ॥ ३.११३॥ ३.११४/१तथेत्यभिहितो भर्ता तया देव्या महातपाः । ३.११४/२धारयामास गर्भं तु शुचिः सा मुनिसत्तमाः ॥ ३.११४॥ ३.११५/१ततोऽभ्युपागमद् दित्यां गर्भमाधाय कश्यपः । ३.११५/२रोधयन् वै गणं श्रेष्ठं देवानाममितौजसम् ॥ ३.११५॥ ३.११६/१तेजः संहृत्य दुर्धर्षमवध्यममरैरपि । ३.११६/२जगाम पर्वतायैव तपसे संशितव्रता ॥ ३.११६॥ ३.११७/१तस्याश्चैवान्तरप्रेप्सुरभवत् पाकशासनः । ३.११७/२जाते वर्षशते चास्या ददर्शान्तरमच्युतः ॥ ३.११७॥ ३.११८/१अकृत्वा पादयोः शौचं दितिः शयनमाविशत् । ३.११८/२निद्रां चाहारयामास तस्यां कुक्षिं प्रविश्य सः ॥ ३.११८॥ ३.११९/१वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृन्तयत् । ३.११९/२स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोद ह ॥ ३.११९॥ ३.१२०/१मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत् । ३.१२०/२सोऽभवत् सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः ॥ ३.१२०॥ ३.१२१/१एकैकं सप्तधा चक्रे वज्रेणैवारिकर्षणः । ३.१२१/२मरुतो नाम ते देवा बभूवुर्द्विजसत्तमाः ॥ ३.१२१॥ ३.१२२/१यथोक्तं वै मघवता तथैव मरुतोऽभवन् । ३.१२२/२देवाश्चैकोनपञ्चाशत् सहाया वज्रपाणिनः ॥ ३.१२२॥ ३.१२३/१तेषामेवं प्रवृत्तानां भूतानां द्विजसत्तमाः । ३.१२३/२रोचयन् वै गणश्रेष्ठान् देवानाममितौजसाम् ॥ ३.१२३॥ ३.१२४/१निकायेषु निकायेषु हरिः प्रादात् प्रजापतीन् । ३.१२४/२क्रमशस्तानि राज्यानि पृथुपूर्वाणि भो द्विजाः ॥ ३.१२४॥ ३.१२५/१स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः । ३.१२५/२पर्जन्यस्तपनोऽनन्तस्तस्य सर्वमिदं जगत् ॥ ३.१२५॥ ३.१२६/१भूतसर्गमिमं सम्यग् जानतो द्विजसत्तमाः । ३.१२६/२नावृत्तिभयमस्तीह परलोकभयं कुतः ॥ ३.१२६॥ ४.१/१लोमहर्षण उवाच । अभिषिच्याधिराजेन्द्रं पृथुं वैण्यं पितामहः । ४.१/२ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ ४.१॥ ४.२/१द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा । ४.२/२यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥ ४.२॥ ४.३/१अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् । ४.३/२आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ ४.३॥ ४.४/१प्रजापतीनां दक्षं तु मरुतामथ वासवम् । ४.४/२दैत्यानां दानवानां वै प्रह्रादममितौजसम् ॥ ४.४॥ ४.५/१वैवस्वतं पितृणां च यमं राज्येऽभ्यषेचयत् । ४.५/२यक्षाणां राक्षसानां च पार्थिवानां तथैव च ॥ ४.५॥ ४.६/१सर्वभूतपिशाचानां गिरीशं शूलपाणिनम् । ४.६/२शैलानां हिमवन्तं च नदीनामथ सागरम् ॥ ४.६॥ ४.७/१गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् । ४.७/२नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ॥ ४.७॥ ४.८/१वारणानां तु राजानमैरावतमथादिशत् । ४.८/२उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् ॥ ४.८॥ ४.९/१मृगाणामथ शार्दूलं गोवृषं तु गवां पतिम् । ४.९/२वनस्पतीनां राजानं प्लक्षमेवाभ्यषेचयत् ॥ ४.९॥ ४.१०/१एवं विभज्य राज्यानि क्रमेणैव पितामहः । ४.१०/२दिशां पालान् अथ ततः स्थापयामास स प्रभुः ॥ ४.१०॥ ४.११/१पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः । ४.११/२दिशः पालं सुधन्वानं राजानं सोऽभ्यषेचयत् ॥ ४.११॥ ४.१२/१दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः । ४.१२/२पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ॥ ४.१२॥ ४.१३/१पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् । ४.१३/२केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ॥ ४.१३॥ ४.१४/१तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । ४.१४/२उदीच्यां दिशि दुर्धर्षं राजानं सोऽभ्यषेचयत् ॥ ४.१४॥ ४.१५/१तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । ४.१५/२यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ॥ ४.१५॥ ४.१६/१राजसूयाभिषिक्तस्तु पृथुरेतैर्नराधिपैः । ४.१६/२वेददृष्टेन विधिना राजा राज्ये नराधिपः ॥ ४.१६॥ ४.१७/१ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि । ४.१७/२वैवस्वताय मनवे पृथिव्यां राज्यमादिशत् ॥ ४.१७॥ ४.१८/१तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह । ४.१८/२भवतां चानुकूल्याय यदि श्रोतुमिहेच्छथ । ४.१८/३महद् एतद् अधिष्ठानं पुराणे तद् अधिष्ठितम् ॥ ४.१८॥ ४.१९/१मुनय ऊचुः । विस्तरेण पृथोर्जन्म लोमहर्षण कीर्तय । ४.१९/२यथा महात्मना तेन दुग्धा वेयं वसुंधरा ॥ ४.१९॥ ४.२०/१यथा वापि नृभिर्दुग्धा यथा देवैर्महर्षिभिः । ४.२०/२यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ॥ ४.२०॥ ४.२१/१यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः । ४.२१/२राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुंधरा ॥ ४.२१॥ ४.२२/१तेषां पात्रविशेषांश्च वक्तुमर्हसि सुव्रत । ४.२२/२वत्सक्षीरविशेषांश्च दोग्धारं चानुपूर्वशः ॥ ४.२२॥ ४.२३/१यस्माच्च कारणात् पाणिर्वेणस्य मथितः पुरा । ४.२३/२क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय ॥ ४.२३॥ ४.२४/१लोमहर्षण उवाच । श‍ृणुध्वं कीर्तयिष्यामि पृथोर्वैण्यस्य विस्तरम् । ४.२४/२एकाग्राः प्रयताश्चैव पुण्यार्थं वै द्विजर्षभाः ॥ ४.२४॥ ४.२५/१नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य च । ४.२५/२कीर्तयेयमिदं विप्राः कृतघ्नायाहिताय च ॥ ४.२५॥ ४.२६/१स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदैश्च सम्मितम् । ४.२६/२रहस्यम् ऋषिभिः प्रोक्तं श‍ृणुध्वं वै यथातथम् ॥ ४.२६॥ ४.२७/१यश्चेमं कीर्तयेन् नित्यं पृथोर्वैण्यस्य विस्तरम् । ४.२७/२ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतम् ॥ ४.२७॥ ४.२८/१आसीद् धर्मस्य संगोप्ता पूर्वमत्रिसमः प्रभुः । ४.२८/२अत्रिवंशे समुत्पन्नस्त्वङ्गो नाम प्रजापतिः ॥ ४.२८॥ ४.२९/१तस्य पुत्रोऽभवद् वेणो नात्यर्थं धर्मकोविदः । ४.२९/२जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥ ४.२९॥ ४.३०/१स मातामहदोषेण तेन कालात्मजात्मजः । ४.३०/२स्वधर्मं पृष्ठतः कृत्वा कामलोभेष्ववर्तत ॥ ४.३०॥ ४.३१/१मर्यादां भेदयामास धर्मोपेतां स पार्थिवः । ४.३१/२वेदधर्मान् अतिक्रम्य सोऽधर्मनिरतोऽभवत् ॥ ४.३१॥ ४.३२/१निःस्वाध्यायवषट्काराः प्रजास्तस्मिन् प्रजापतौ । ४.३२/२प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ॥ ४.३२॥ ४.३३/१न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः । ४.३३/२आसीत् प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥ ४.३३॥ ४.३४/१अहमिज्यश्च यष्टा च यज्ञश्चेति भृगूद्वह । ४.३४/२मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि ॥ ४.३४॥ ४.३५/१तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् । ४.३५/२ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा ॥ ४.३५॥ ४.३६/१वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान् बहून् । ४.३६/२अधर्मं कुरु मा वेण एष धर्मः सनातनः ॥ ४.३६॥ ४.३७/१निधनेऽत्रेः प्रसूतस्त्वं प्रजापतिरसंशयम् । ४.३७/२प्रजाश्च पालयिष्येऽहमितीह समयः कृतः ॥ ४.३७॥ ४.३८/१तांस्तथा ब्रुवतः सर्वान् महर्षीन् अब्रवीत् तदा । ४.३८/२वेणः प्रहस्य दुर्बुद्धिरिममर्थमनर्थवित् ॥ ४.३८॥ ४.३९/१वेण उवाच । स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया । ४.३९/२श्रुतवीर्यतपःसत्यैर्मया वा कः समो भुवि ॥ ४.३९॥ ४.४०/१प्रभवं सर्वभूतानां धर्माणां च विशेषतः । ४.४०/२सम्मूढा न विदुर्नूनं भवन्तो मां विचेतसः ॥ ४.४०॥ ४.४१/१इच्छन् दहेयं पृथिवीं प्लावयेयं जलैस्तथा । ४.४१/२द्यां वै भुवं च रुन्धेयं नात्र कार्या विचारणा ॥ ४.४१॥ ४.४२/१यदा न शक्यते मोहाद् अवलेपाच्च पार्थिवः । ४.४२/२अपनेतुं तदा वेणस्ततः क्रुद्धा महर्षयः ॥ ४.४२॥ ४.४३/१तं निगृह्य महात्मानो विस्फुरन्तं महाबलम् । ४.४३/२ततोऽस्य सव्यमूरुं ते ममन्थुर्जातमन्यवः ॥ ४.४३॥ ४.४४/१तस्मिन् निमथ्यमाने वै राज्ञ ऊरौ तु जज्ञिवान् । ४.४४/२ह्रस्वोऽतिमात्रः पुरुषः कृष्णश्चेति बभूव ह ॥ ४.४४॥ ४.४५/१स भीतः प्राञ्जलिर्भूत्वा तस्थिवान् द्विजसत्तमाः । ४.४५/२तमत्रिर्विह्वलं दृष्ट्वा निषीदेत्यब्रवीत् तदा ॥ ४.४५॥ ४.४६/१निषादवंशकर्तासौ बभूव वदतां वराः । ४.४६/२धीवरान् असृजच्चापि वेणकल्मषसम्भवान् ॥ ४.४६॥ ४.४७/१ये चान्ये विन्ध्यनिलयास्तथा पर्वतसंश्रयाः । ४.४७/२अधर्मरुचयो विप्रास्ते तु वै वेणकल्मषाः ॥ ४.४७॥ ४.४८/१ततः पुनर्महात्मानः पाणिं वेणस्य दक्षिणम् । ४.४८/२अरणीमिव संरब्धा ममन्थुर्जातमन्यवः ॥ ४.४८॥ ४.४९/१पृथुस्तस्मात् समुत्पन्नः कराज्ज्वलनसंनिभः । ४.४९/२दीप्यमानः स्ववपुषा साक्षाद् अग्निरिव ज्वलन् ॥ ४.४९॥ ४.५०/१अथ सोऽजगवं नाम धनुर्गृह्य महारवम् । ४.५०/२शरांश्च दिव्यान् रक्षार्थं कवचं च महाप्रभम् ॥ ४.५०॥ ४.५१/१तस्मिञ् जातेऽथ भूतानि सम्प्रहृष्टानि सर्वशः । ४.५१/२समापेतुर्महाभागा वेणस्तु त्रिदिवं ययौ ॥ ४.५१॥ ४.५२/१समुत्पन्नेन भो विप्राः सत्पुत्रेण महात्मना । ४.५२/२त्रातः स पुरुषव्याघ्रः पुंनाम्नो नरकात् तदा ॥ ४.५२॥ ४.५३/१तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः । ४.५३/२तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे ॥ ४.५३॥ ४.५४/१पितामहश्च भगवान् देवैराङ्गिरसैः सह । ४.५४/२स्थावराणि च भूतानि जङ्गमानि च सर्वशः ॥ ४.५४॥ ४.५५/१समागम्य तदा वैण्यमभ्यषिञ्चन् नराधिपम् । ४.५५/२महता राजराजेन प्रजास्तेनानुरञ्जिताः ॥ ४.५५॥ ४.५६/१सोऽभिषिक्तो महातेजा विधिवद् धर्मकोविदैः । ४.५६/२आधिराज्ये तदा राज्ञां पृथुर्वैण्यः प्रतापवान् ॥ ४.५६॥ ४.५७/१पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः । ४.५७/२अनुरागात् ततस्तस्य नाम राजाभ्यजायत ॥ ४.५७॥ ४.५८/१आपस्तस्तम्भिरे तस्य समुद्रमभियास्यतः । ४.५८/२पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥ ४.५८॥ ४.५९/१अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तनात् । ४.५९/२सर्वकामदुघा गावः पुटके पुटके मधु ॥ ४.५९॥ ४.६०/१एतस्मिन्न् एव काले तु यज्ञे पैतामहे शुभे । ४.६०/२सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥ ४.६०॥ ४.६१/१तस्मिन्न् एव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः । ४.६१/२पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥ ४.६१॥ ४.६२/१तावूचुरृषयः सर्वे स्तूयतामेष पार्थिवः । ४.६२/२कर्मैतद् अनुरूपं वां पात्रं चायं नराधिपः ॥ ४.६२॥ ४.६३/१तावूचतुस्तदा सर्वांस्तान् ऋषीन् सूतमागधौ । ४.६३/२आवां देवान् ऋषींश्चैव प्रीणयावः स्वकर्मभिः ॥ ४.६३॥ ४.६४/१न चास्य विद्मो वै कर्म नाम वा लक्षणं यशः । ४.६४/२स्तोत्रं येनास्य कुर्याव राज्ञस्तेजस्विनो द्विजाः ॥ ४.६४॥ ४.६५/१ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति । ४.६५/२यानि कर्माणि कृतवान् पृथुः पश्चान् महाबलः ॥ ४.६५॥ ४.६६/१ततः प्रभृति वै लोके स्तवेषु मुनिसत्तमाः । ४.६६/२आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः ॥ ४.६६॥ ४.६७/१तयोः स्तवान्ते सुप्रीतः पृथुः प्रादात् प्रजेश्वरः । ४.६७/२अनूपदेशं सूताय मगधं मागधाय च ॥ ४.६७॥ ४.६८/१तं दृष्ट्वा परमप्रीताः प्रजाः प्रोचुर्मनीषिणः । ४.६८/२वृत्तीनामेष वो दाता भविष्यति नराधिपः ॥ ४.६८॥ ४.६९/१ततो वैण्यं महात्मानं प्रजाः समभिदुद्रुवुः । ४.६९/२त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात् तदा ॥ ४.६९॥ ४.७०/१सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया । ४.७०/२धनुर्गृह्य पृषत्कांश्च पृथिवीमाद्रवद् बली ॥ ४.७०॥ ४.७१/१ततो वैण्यभयत्रस्ता गौर्भूत्वा प्राद्रवन् मही । ४.७१/२तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ॥ ४.७१॥ ४.७२/१सा लोकान् ब्रह्मलोकादीन् गत्वा वैण्यभयात् तदा । ४.७२/२प्रददर्शाग्रतो वैण्यं प्रगृहीतशरासनम् ॥ ४.७२॥ ४.७३/१ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमन्ततः । ४.७३/२महायोगं महात्मानं दुर्धर्षममरैरपि ॥ ४.७३॥ ४.७४/१अलभन्ती तु सा त्राणं वैण्यमेवान्वपद्यत । ४.७४/२कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिस्तदा ॥ ४.७४॥ ४.७५/१उवाच वैण्यं नाधर्मं स्त्रीवधे परिपश्यसि । ४.७५/२कथं धारयिता चासि प्रजा राजन् विना मया ॥ ४.७५॥ ४.७६/१मयि लोकाः स्थिता राजन् मयेदं धार्यते जगत् । ४.७६/२मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥ ४.७६॥ ४.७७/१न मामर्हसि हन्तुं वै श्रेयश्चेत् त्वं चिकीर्षसि । ४.७७/२प्रजानां पृथिवीपाल श‍ृणु चेदं वचो मम ॥ ४.७७॥ ४.७८/१उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः । ४.७८/२उपायं पश्य येन त्वं धारयेथाः प्रजामिमाम् ॥ ४.७८॥ ४.७९/१हत्वापि मां न शक्तस्त्वं प्रजानां पोषणे नृप । ४.७९/२अनुकूला भविष्यामि यच्छ कोपं महामते ॥ ४.७९॥ ४.८०/१अवध्यां च स्त्रियं प्राहुस्तिर्यग्योनिगतेष्वपि । ४.८०/२यद्येवं पृथिवीपाल न धर्मं त्यक्तुमर्हसि ॥ ४.८०॥ ४.८१/१एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः । ४.८१/२कोपं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥ ४.८१॥ ४.८२/१पृथुरुवाच । एकस्यार्थे तु यो हन्याद् आत्मनो वा परस्य वा । ४.८२/२बहून् वा प्राणिनोऽनन्तं भवेत् तस्येह पातकम् ॥ ४.८२॥ ४.८३/१सुखमेधन्ति बहवो यस्मिंस्तु निहतेऽशुभे । ४.८३/२तस्मिन् हते नास्ति भद्रे पातकं चोपपातकम् ॥ ४.८३॥ ४.८४/१सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुंधरे । ४.८४/२यदि मे वचनान् नाद्य करिष्यसि जगद्धितम् ॥ ४.८४॥ ४.८५/१त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् । ४.८५/२आत्मानं प्रथयित्वाहं प्रजा धारयिता स्वयम् ॥ ४.८५॥ ४.८६/१सा त्वं शासनमास्थाय मम धर्मभृतां वरे । ४.८६/२संजीवय प्रजाः सर्वाः समर्था ह्यसि धारणे ॥ ४.८६॥ ४.८७/१दुहितृत्वं च मे गच्छ तत एनमहं शरम् । ४.८७/२नियच्छेयं त्वद्वधार्थमुद्यन्तं घोरदर्शनम् ॥ ४.८७॥ ४.८८/१वसुधोवाच । सर्वमेतद् अहं वीर विधास्यामि न संशयः । ४.८८/२वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला ॥ ४.८८॥ ४.८९/१समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर । ४.८९/२यथा विस्यन्दमानं मे क्षीरं सर्वत्र भावयेत् ॥ ४.८९॥ ४.९०/१लोमहर्षण उवाच । तत उत्सारयामास शैलाञ् शतसहस्रशः । ४.९०/२धनुष्कोट्या तदा वैण्यस्तेन शैला विवर्धिताः ॥ ४.९०॥ ४.९१/१नहि पूर्वविसर्गे वै विषमे पृथिवीतले । ४.९१/२संविभागः पुराणां वा ग्रामाणां वाभवत् तदा ॥ ४.९१॥ ४.९२/१न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः । ४.९२/२नैव सत्यानृतं चासीन् न लोभो न च मत्सरः ॥ ४.९२॥ ४.९३/१वैवस्वतेऽन्तरे तस्मिन् साम्प्रतं समुपस्थिते । ४.९३/२वैण्यात् प्रभृति वै विप्राः सर्वस्यैतस्य सम्भवः ॥ ४.९३॥ ४.९४/१यत्र यत्र समं त्वस्या भूमेरासीत् तदा द्विजाः । ४.९४/२तत्र तत्र प्रजाः सर्वा निवासं समरोचयन् ॥ ४.९४॥ ४.९५/१आहारः फलमूलानि प्रजानामभवत् तदा । ४.९५/२कृच्छ्रेण महता युक्त इत्येवमनुशुश्रुम ॥ ४.९५॥ ४.९६/१स कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् । ४.९६/२स्वपाणौ पुरुषव्याघ्रो दुदोह पृथिवीं ततः ॥ ४.९६॥ ४.९७/१सस्यजातानि सर्वाणि पृथुर्वैण्यः प्रतापवान् । ४.९७/२तेनान्नेन प्रजाः सर्वा वर्तन्तेऽद्यापि सर्वशः ॥ ४.९७॥ ४.९८/१ऋषयश्च तदा देवाः पितरोऽथ सरीसृपाः । ४.९८/२दैत्या यक्षाः पुण्यजना गन्धर्वाः पर्वता नगाः ॥ ४.९८॥ ४.९९/१एते पुरा द्विजश्रेष्ठा दुदुहुर्धरणीं किल । ४.९९/२क्षीरं वत्सश्च पात्रं च तेषां दोग्धा पृथक् पृथक् ॥ ४.९९॥ ४.१००/१ऋषीणामभवत् सोमो वत्सो दोग्धा बृहस्पतिः । ४.१००/२क्षीरं तेषां तपो ब्रह्म पात्रं छन्दांसि भो द्विजाः ॥ ४.१००॥ ४.१०१/१देवानां काञ्चनं पात्रं वत्सस्तेषां शतक्रतुः । ४.१०१/२क्षीरमोजस्करं चैव दोग्धा च भगवान् रविः ॥ ४.१०१॥ ४.१०२/१पितृणां राजतं पात्रं यमो वत्सः प्रतापवान् । ४.१०२/२अन्तकश्चाभवद् दोग्धा क्षीरं तेषां सुधा स्मृता ॥ ४.१०२॥ ४.१०३/१नागानां तक्षको वत्सः पात्रं चालाबुसंज्ञकम् । ४.१०३/२दोग्धा त्वैरावतो नागस्तेषां क्षीरं विषं स्मृतम् ॥ ४.१०३॥ ४.१०४/१असुराणां मधुर्दोग्धा क्षीरं मायामयं स्मृतम् । ४.१०४/२विरोचनस्तु वत्सोऽभूद् आयसं पात्रमेव च ॥ ४.१०४॥ ४.१०५/१यक्षाणामामपात्रं तु वत्सो वैश्रवणः प्रभुः । ४.१०५/२दोग्धा रजतनाभस्तु क्षीरान्तर्धानमेव च ॥ ४.१०५॥ ४.१०६/१सुमाली राक्षसेन्द्राणां वत्सः क्षीरं च शोणितम् । ४.१०६/२दोग्धा रजतनाभस्तु कपालं पात्रमेव च ॥ ४.१०६॥ ४.१०७/१गन्धर्वाणां चित्ररथो वत्सः पात्रं च पङ्कजम् । ४.१०७/२दोग्धा च सुरुचिः क्षीरं तेषां गन्धः शुचिः स्मृतः ॥ ४.१०७॥ ४.१०८/१शैलं पात्रं पर्वतानां क्षीरं रत्नौषधीस्तथा । ४.१०८/२वत्सस्तु हिमवान् आसीद् दोग्धा मेरुर्महागिरिः ॥ ४.१०८॥ ४.१०९/१प्लक्षो वत्सस्तु वृक्षाणां दोग्धा शालस्तु पुष्पितः । ४.१०९/२पालाशपात्रं क्षीरं च *च्छिन्नदग्धप्ररोहणम् ॥ ४.१०९॥ ४.११०/१सेयं धात्री विधात्री च पावनी च वसुंधरा । ४.११०/२चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च ॥ ४.११०॥ ४.१११/१सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहणी । ४.१११/२आसीद् इयं समुद्रान्ता मेदिनी परिविश्रुता ॥ ४.१११॥ ४.११२/१मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता । ४.११२/२तेनेयं मेदिनी देवी उच्यते ब्रह्मवादिभिः ॥ ४.११२॥ ४.११३/१ततोऽभ्युपगमाद् राज्ञः पृथोर्वैण्यस्य भो द्विजाः । ४.११३/२दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ॥ ४.११३॥ ४.११४/१पृथुना प्रविभक्ता च शोधिता च वसुंधरा । ४.११४/२सस्याकरवती स्फीता पुरपत्तनशालिनी ॥ ४.११४॥ ४.११५/१एवम्प्रभावो वैण्यः स राजासीद् राजसत्तमः । ४.११५/२नमस्यश्चैव पूज्यश्च भूतग्रामैर्न संशयः ॥ ४.११५॥ ४.११६/१ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः । ४.११६/२पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥ ४.११६॥ ४.११७/१पार्थिवैश्च महाभागैः पार्थिवत्वमिहेच्छुभिः । ४.११७/२आदिराजो नमस्कार्यः पृथुर्वैण्यः प्रतापवान् ॥ ४.११७॥ ४.११८/१योधैरपि च विक्रान्तैः प्राप्तुकामैर्जयं युधि । ४.११८/२आदिराजो नमस्कार्यो योधानां प्रथमो नृपः ॥ ४.११८॥ ४.११९/१यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् । ४.११९/२स घोररूपात् संग्रामात् क्षेमी भवति कीर्तिमान् ॥ ४.११९॥ ४.१२०/१वैश्यैरपि च वित्ताढ्यैर्वैश्यवृत्तिविधायिभिः । ४.१२०/२पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ॥ ४.१२०॥ ४.१२१/१तथैव शूद्रैः शुचिभिस्त्रिवर्णपरिचारिभिः । ४.१२१/२पृथुरेव नमस्कार्यः श्रेयः परमिहेप्सुभिः ॥ ४.१२१॥ ४.१२२/१एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च । ४.१२२/२पात्राणि च मयोक्तानि किं भूयो वर्णयामि वः ॥ ४.१२२॥ ५.१/१ऋषय ऊचुः । मन्वन्तराणि सर्वाणि विस्तरेण महामते । ५.१/२तेषां पूर्वविसृष्टिं च लोमहर्षण कीर्तय ॥ ५.१॥ ५.२/१यावन्तो मनवश्चैव यावन्तं कालमेव च । ५.२/२मन्वन्तराणि भोः सूत श्रोतुमिच्छाम तत्त्वतः ॥ ५.२॥ ५.३/१लोमहर्षण उवाच । न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैरपि । ५.३/२मन्वन्तराणां सर्वेषां संक्षेपाच्छृणुत द्विजाः ॥ ५.३॥ ५.४/१स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा । ५.४/२उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ५.४॥ ५.५/१वैवस्वतश्च भो विप्राः साम्प्रतं मनुरुच्यते । ५.५/२सावर्णिश्च मनुस्तद्वद् रैभ्यो रौच्यस्तथैव च ॥ ५.५॥ ५.६/१तथैव मेरुसावर्ण्यश्चत्वारो मनवः स्मृताः । ५.६/२अतीता वर्तमानाश्च तथैवानागता द्विजाः ॥ ५.६॥ ५.७/१कीर्तिता मनवस्तुभ्यं मयैवैते यथा श्रुताः । ५.७/२ऋषींस्त्वेषां प्रवक्ष्यामि पुत्रान् देवगणांस्तथा ॥ ५.७॥ ५.८/१मरीचिरत्रिर्भगवान् अङ्गिराः पुलहः क्रतुः । ५.८/२पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ ५.८॥ ५.९/१उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस्तथा । ५.९/२आग्नीध्रश्चाग्निबाहुश्च मेध्यो मेधातिथिर्वसुः ॥ ५.९॥ ५.१०/१ज्योतिष्मान् द्युतिमान् हव्यः सवलः पुत्रसंज्ञकः । ५.१०/२मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः ॥ ५.१०॥ ५.११/१एतद् वै प्रथमं विप्रा मन्वन्तरमुदाहृतम् । ५.११/२और्वो वसिष्ठपुत्रश्च स्तम्बः कश्यप एव च ॥ ५.११॥ ५.१२/१प्राणो बृहस्पतिश्चैव दत्तोऽत्रिच्च्यवनस्तथा । ५.१२/२एते महर्षयो विप्रा वायुप्रोक्ता महाव्रताः ॥ ५.१२॥ ५.१३/१देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे । ५.१३/२हविघ्नः सुकृतिर्ज्योतिरापो मूर्तिरपि स्मृतः ॥ ५.१३॥ ५.१४/१प्रतीतश्च नभस्यश्च नभ ऊर्जस्तथैव च । ५.१४/२स्वारोचिषस्य पुत्रास्ते मनोर्विप्रा महात्मनः ॥ ५.१४॥ ५.१५/१कीर्तिताः पृथिवीपाला महावीर्यपराक्रमाः । ५.१५/२द्वितीयमेतत् कथितं विप्रा मन्वन्तरं मया ॥ ५.१५॥ ५.१६/१इदं तृतीयं वक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः । ५.१६/२वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ॥ ५.१६॥ ५.१७/१हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः । ५.१७/२ऋषयोऽत्र मया प्रोक्ताः कीर्त्यमानान् निबोधत ॥ ५.१७॥ ५.१८/१औत्तमेयान् मुनिश्रेष्ठा दश पुत्रान् मनोरिमान् । ५.१८/२इष ऊर्जस्तनूर्जस्तु मधुर्माधव एव च ॥ ५.१८॥ ५.१९/१शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च । ५.१९/२भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् ॥ ५.१९॥ ५.२०/१मन्वन्तरं चतुर्थं वः कथयिष्यामि साम्प्रतम् । ५.२०/२काव्यः पृथुस्तथैवाग्निर्जह्नुर्धाता द्विजोत्तमाः ॥ ५.२०॥ ५.२१/१कपीवान् अकपीवांश्च तत्र सप्तर्षयो द्विजाः । ५.२१/२पुराणे कीर्तिता विप्राः पुत्राः पौत्राश्च भो द्विजाः ॥ ५.२१॥ ५.२२/१तथा देवगणाश्चैव तामसस्यान्तरे मनोः । ५.२२/२द्युतिस्तपस्यः सुतपास्तपोभूतः सनातनः ॥ ५.२२॥ ५.२३/१तपोरतिरकल्माषस्तन्वी धन्वी परंतपः । ५.२३/२तामसस्य मनोरेते दश पुत्राः प्रकीर्तिताः ॥ ५.२३॥ ५.२४/१वायुप्रोक्ता मुनिश्रेष्ठाश्चतुर्थं चैतद् अन्तरम् । ५.२४/२देवबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा ॥ ५.२४॥ ५.२५/१हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमजः । ५.२५/२सत्यनेत्रस्तथात्रेय एते सप्तर्षयोऽपरे ॥ ५.२५॥ ५.२६/१देवाश्चाभूतरजसस्तथा प्रकृतयः स्मृताः । ५.२६/२वारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥ ५.२६॥ ५.२७/१अथ पुत्रान् इमांस्तस्य बुध्यध्वं गदतो मम । ५.२७/२धृतिमान् अव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ ५.२७॥ ५.२८/१आरण्यश्च प्रकाशश्च निर्मोहः सत्यवाक् कृती । ५.२८/२रैवतस्य मनोः पुत्राः पञ्चमं चैतद् अन्तरम् ॥ ५.२८॥ ५.२९/१षष्ठं तु सम्प्रवक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः । ५.२९/२भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा ॥ ५.२९॥ ५.३०/१अतिनामा सहिष्णुश्च सप्तैते च महर्षयः । ५.३०/२चाक्षुषस्यान्तरे विप्रा मनोर्देवास्त्विमे स्मृताः ॥ ५.३०॥ ५.३१/१आबालप्रथितास्ते वै पृथक्त्वेन दिवौकसः । ५.३१/२लेखाश्च नामतो विप्राः पञ्च देवगणाः स्मृताः ॥ ५.३१॥ ५.३२/१ऋषेरङ्गिरसः पुत्रा महात्मानो महौजसः । ५.३२/२नाड्वलेया मुनिश्रेष्ठा दश पुत्रास्तु विश्रुताः ॥ ५.३२॥ ५.३३/१रुरुप्रभृतयो विप्राश्चाक्षुषस्यान्तरे मनोः । ५.३३/२षष्ठं मन्वन्तरं प्रोक्तं सप्तमं तु निबोधत ॥ ५.३३॥ ५.३४/१अत्रिर्वसिष्ठो भगवान् कश्यपश्च महान् ऋषिः । ५.३४/२गौतमोऽथ भरद्वाजो विश्वामित्रस्तथैव च ॥ ५.३४॥ ५.३५/१तथैव पुत्रो भगवान् ऋचीकस्य महात्मनः । ५.३५/२सप्तमो जमदग्निश्च ऋषयः साम्प्रतं दिवि ॥ ५.३५॥ ५.३६/१साध्या रुद्राश्च विश्वे च वसवो मरुतस्तथा । ५.३६/२आदित्याश्चाश्विनौ चापि देवौ वैवस्वतौ स्मृतौ ॥ ५.३६॥ ५.३७/१मनोर्वैवस्वतस्यैते वर्तन्ते साम्प्रतेऽन्तरे । ५.३७/२इक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः ॥ ५.३७॥ ५.३८/१एतेषां कीर्तितानां तु महर्षीणां महौजसाम् । ५.३८/२तेषां पुत्राश्च पौत्राश्च दिक्षु सर्वासु भो द्विजाः ॥ ५.३८॥ ५.३९/१मन्वन्तरेषु सर्वेषु प्राग् आसन् सप्त सप्तकाः । ५.३९/२लोके धर्मव्यवस्थार्थं लोकसंरक्षणाय च ॥ ५.३९॥ ५.४०/१मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः । ५.४०/२कृत्वा कर्म दिवं यान्ति ब्रह्मलोकमनामयम् ॥ ५.४०॥ ५.४१/१ततोऽन्ये तपसा युक्ताः स्थानं तत् पूरयन्त्युत । ५.४१/२अतीता वर्तमानाश्च क्रमेणैतेन भो द्विजाः ॥ ५.४१॥ ५.४२/१अनागताश्च सप्तैते स्मृता दिवि महर्षयः । ५.४२/२मनोरन्तरमासाद्य सावर्णस्येह भो द्विजाः ॥ ५.४२॥ ५.४३/१रामो व्यासस्तथात्रेयो दीप्तिमन्तो बहुश्रुताः । ५.४३/२भारद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः ॥ ५.४३॥ ५.४४/१गौतमश्चाजरश्चैव शरद्वान् नाम गौतमः । ५.४४/२कौशिको गालवश्चैव और्वः काश्यप एव च ॥ ५.४४॥ ५.४५/१एते सप्त महात्मानो भविष्या मुनिसत्तमाः । ५.४५/२वैरी चैवाध्वरीवांश्च शमनो धृतिमान् वसुः ॥ ५.४५॥ ५.४६/१अरिष्टश्चाप्यधृष्टश्च वाजी सुमतिरेव च । ५.४६/२सावर्णस्य मनोः पुत्रा भविष्या मुनिसत्तमाः ॥ ५.४६॥ ५.४७/१एतेषां कल्यमुत्थाय कीर्तनात् सुखमेधते । ५.४७/२यशश्चाप्नोति सुमहद् आयुष्मांश्च भवेन् नरः ॥ ५.४७॥ ५.४८/१एतान्युक्तानि भो विप्राः सप्त सप्त च तत्त्वतः । ५.४८/२मन्वन्तराणि संक्षेपाच्छृणुतानागतान्यपि ॥ ५.४८॥ ५.४९/१सावर्णा मनवो विप्राः पञ्च तांश्च निबोधत । ५.४९/२एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः ॥ ५.४९॥ ५.५०/१परमेष्ठिसुता विप्रा मेरुसावर्ण्यतां गताः । ५.५०/२दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृपाः ॥ ५.५०॥ ५.५१/१महता तपसा युक्ता मेरुपृष्ठे महौजसः । ५.५१/२रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः ॥ ५.५१॥ ५.५२/१भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः । ५.५२/२अनागताश्च सप्तैते कल्पेऽस्मिन् मनवः स्मृताः ॥ ५.५२॥ ५.५३/१तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । ५.५३/२पूर्णं युगसहस्रं तु परिपाल्या द्विजोत्तमाः ॥ ५.५३॥ ५.५४/१प्रजापतिश्च तपसा संहारं तेषु नित्यशः । ५.५४/२युगानि सप्ततिस्तानि साग्राणि कथितानि च ॥ ५.५४॥ ५.५५/१कृतत्रेतादियुक्तानि मनोरन्तरमुच्यते । ५.५५/२चतुर्दशैते मनवः कथिताः कीर्तिवर्धनाः ॥ ५.५५॥ ५.५६/१वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः । ५.५६/२प्रजानां पतयो विप्रा धन्यमेषां प्रकीर्तनम् ॥ ५.५६॥ ५.५७/१मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः । ५.५७/२न शक्यतेऽन्तस्तेषां वै वक्तुं वर्षशतैरपि ॥ ५.५७॥ ५.५८/१विसर्गस्य प्रजानां वै संहारस्य च भो द्विजाः । ५.५८/२मन्वन्तरेषु संहाराः श्रूयन्ते द्विजसत्तमाः ॥ ५.५८॥ ५.५९/१सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह । ५.५९/२तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः ॥ ५.५९॥ ५.६०/१पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते । ५.६०/२तत्र भूतानि सर्वाणि दग्धान्यादित्यरश्मिभिः ॥ ५.६०॥ ५.६१/१ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्द्विजाः । ५.६१/२प्रविशन्ति सुरश्रेष्ठं हरिनारायणं प्रभुम् ॥ ५.६१॥ ५.६२/१स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनः पुनः । ५.६२/२अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ॥ ५.६२॥ ५.६३/१अत्र वः कीर्तयिष्यामि मनोर्वैवस्वतस्य वै । ५.६३/२विसर्गं मुनिशार्दूलाः साम्प्रतस्य महाद्युतेः ॥ ५.६३॥ ५.६४/१अत्र वंशप्रसङ्गेन कथ्यमानं पुरातनम् । ५.६४/२यत्रोत्पन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः ॥ ५.६४॥ ६.१/१लोमहर्षण उवाच । विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां द्विजोत्तमाः । ६.१/२तस्य भार्याभवत् संज्ञा त्वाष्ट्री देवी विवस्वतः ॥ ६.१॥ ६.२/१सुरेश्वरीति विख्याता त्रिषु लोकेषु भाविनी । ६.२/२सा वै भार्या भगवतो मार्तण्डस्य महात्मनः ॥ ६.२॥ ६.३/१भर्तृरूपेण नातुष्यद् रूपयौवनशालिनी । ६.३/२संज्ञा नाम सुतपसा सुदीप्तेन समन्विता ॥ ६.३॥ ६.४/१आदित्यस्य हि तद् रूपं मण्डलस्य सुतेजसा । ६.४/२गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत् ॥ ६.४॥ ६.५/१न खल्वयं मृतोऽण्डस्य इति स्नेहाद् अभाषत । ६.५/२अजानन् काश्यपस्तस्मान् मार्तण्ड इति चोच्यते ॥ ६.५॥ ६.६/१तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः । ६.६/२येनातितापयामास त्रींल्लोकान् कश्यपात्मजः ॥ ६.६॥ ६.७/१त्रीण्यपत्यानि भो विप्राः संज्ञायां तपतां वरः । ६.७/२आदित्यो जनयामास कन्यां द्वौ च प्रजापती ॥ ६.७॥ ६.८/१मनुर्वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः । ६.८/२यमश्च यमुना चैव यमजौ सम्बभूवतुः ॥ ६.८॥ ६.९/१श्यामवर्णं तु तद् रूपं संज्ञा दृष्ट्वा विवस्वतः । ६.९/२असहन्ती तु स्वां छायां सवर्णां निर्ममे ततः ॥ ६.९॥ ६.१०/१मायामयी तु सा संज्ञा तस्यां छायासमुत्थिताम् । ६.१०/२प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां द्विजोत्तमाः ॥ ६.१०॥ ६.११/१उवाच किं मया कार्यं कथयस्व शुचिस्मिते । ६.११/२स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि ॥ ६.११॥ ६.१२/१संज्ञोवाच । अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः । ६.१२/२त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया ॥ ६.१२॥ ६.१३/१इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा । ६.१३/२सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित् ॥ ६.१३॥ ६.१४/१सवर्णोवाच । आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् । ६.१४/२आख्यास्यामि नमस्तुभ्यं गच्छ देवि यथासुखम् ॥ ६.१४॥ ६.१५/१लोमहर्षण उवाच । समादिश्य सवर्णां तु तथेत्युक्ता तया च सा । ६.१५/२त्वष्टुः समीपमगमद् व्रीडितेव तपस्विनी ॥ ६.१५॥ ६.१६/१पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा । ६.१६/२भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ॥ ६.१६॥ ६.१७/१आगच्छद् वडवा भूत्वा *आच्छाद्य रूपमनिन्दिता । ६.१७/२कुरून् अथोत्तरान् गत्वा तृणान्यथ चचार ह ॥ ६.१७॥ ६.१८/१द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्तयन् । ६.१८/२आदित्यो जनयामास पुत्रमात्मसमं तदा ॥ ६.१८॥ ६.१९/१पूर्वजस्य मनोर्विप्राः सदृशोऽयमिति प्रभुः । ६.१९/२मनुरेवाभवन् नाम्ना सावर्ण इति चोच्यते ॥ ६.१९॥ ६.२०/१द्वितीयो यः सुतस्तस्याः स विज्ञेयः शनैश्चरः । ६.२०/२संज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा ॥ ६.२०॥ ६.२१/१चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै । ६.२१/२मनुस्तस्याः क्षमत् तत् तु यमस्तस्या न चक्षमे ॥ ६.२१॥ ६.२२/१स वै रोषाच्च बाल्याच्च भाविनोऽर्थस्य वानघ । ६.२२/२पदा संतर्जयामास संज्ञां वैवस्वतो यमः ॥ ६.२२॥ ६.२३/१तं शशाप ततः क्रोधात् सावर्णजननी तदा । ६.२३/२चरणः पततामेष तवेति भृशदुःखिता ॥ ६.२३॥ ६.२४/१यमस्तु तत् पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् । ६.२४/२भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विशङ्कितः ॥ ६.२४॥ ६.२५/१शापोऽयं विनिवर्तेत प्रोवाच पितरं द्विजाः । ६.२५/२मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥ ६.२५॥ ६.२६/१सेयमस्मान् अपास्येह विवस्वन् सम्बुभूषति । ६.२६/२तस्यां मयोद्यतः पादो न तु देहे निपातितः ॥ ६.२६॥ ६.२७/१बाल्याद् वा यदि वा लौल्यान् मोहात् तत् क्षन्तुमर्हसि । ६.२७/२शप्तोऽहमस्मि लोकेश जनन्या तपतां वर । ६.२७/३तव प्रसादाच्चरणो न पतेन् मम गोपते ॥ ६.२७॥ ६.२८/१विवस्वान् उवाच । असंशयं पुत्र महद् भविष्यत्यत्र कारणम् । ६.२८/२येन त्वामाविशत् क्रोधो धर्मज्ञं सत्यवादिनम् ॥ ६.२८॥ ६.२९/१न शक्यमेतन् मिथ्या तु कर्तुं मातृवचस्तव । ६.२९/२कृमयो मांसमादाय यास्यन्त्यवनिमेव च ॥ ६.२९॥ ६.३०/१कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति । ६.३०/२शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥ ६.३०॥ ६.३१/१आदित्यश्चाब्रवीत् संज्ञां किमर्थं तनयेषु वै । ६.३१/२तुल्येष्वभ्यधिकः स्नेह एकस्मिन् क्रियते त्वया ॥ ६.३१॥ ६.३२/१सा तत् परिहरन्ती तु नाचचक्षे विवस्वते । ६.३२/२स चात्मानं समाधाय योगात् तथ्यमपश्यत ॥ ६.३२॥ ६.३३/१तां शप्तुकामो भगवान् नाशपन् मुनिसत्तमाः । ६.३३/२मूर्धजेषु निजग्राह स तु तां मुनिसत्तमाः ॥ ६.३३॥ ६.३४/१ततः सर्वं यथावृत्तमाचचक्षे विवस्वते । ६.३४/२विवस्वान् अथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात् ॥ ६.३४॥ ६.३५/१दृष्ट्वा तु तं यथान्यायमर्चयित्वा विभावसुम् । ६.३५/२निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा ॥ ६.३५॥ ६.३६/१त्वष्टोवाच । तवातितेजसाविष्टमिदं रूपं न शोभते । ६.३६/२असहन्ती च संज्ञा सा वने चरति शाड्वले ॥ ६.३६॥ ६.३७/१द्रष्टा हि तां भवान् अद्य स्वां भार्यां शुभचारिणीम् । ६.३७/२श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते ॥ ६.३७॥ ६.३८/१अनुकूलं तु ते देव यदि स्यान् मम सम्मतम् । ६.३८/२रूपं निर्वर्तयाम्यद्य तव कान्तमरिंदम ॥ ६.३८॥ ६.३९/१ततोऽभ्युपगमात् त्वष्टा मार्तण्डस्य विवस्वतः । ६.३९/२भ्रमिमारोप्य तत् तेजः शातयामास भो द्विजाः ॥ ६.३९॥ ६.४०/१ततो निर्भासितं रूपं तेजसा संहतेन वै । ६.४०/२कान्तात् कान्ततरं द्रष्टुमधिकं शुशुभे तदा ॥ ६.४०॥ ६.४१/१ददर्श योगमास्थाय स्वां भार्यां वडवां ततः । ६.४१/२अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥ ६.४१॥ ६.४२/१वडवावपुषा विप्राश्चरन्तीमकुतोभयाम् । ६.४२/२सोऽश्वरूपेण भगवांस्तां मुखे समभावयत् ॥ ६.४२॥ ६.४३/१मैथुनाय विचेष्टन्तीं परपुंसोऽवशङ्कया । ६.४३/२सा तन् निरवमच्छुक्रं नासिकाभ्यां विवस्वतः ॥ ६.४३॥ ६.४४/१देवौ तस्यामजायेतामश्विनौ भिषजां वरौ । ६.४४/२नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥ ६.४४॥ ६.४५/१मार्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः । ६.४५/२तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥ ६.४५॥ ६.४६/१सा तु दृष्ट्वैव भर्तारं तुतोष मुनिसत्तमाः । ६.४६/२यमस्तु कर्मणा तेन भृशं पीडितमानसः ॥ ६.४६॥ ६.४७/१धर्मेण रञ्जयामास धर्मराज इमाः प्रजाः । ६.४७/२स लेभे कर्मणा तेन शुभेन परमद्युतिः ॥ ६.४७॥ ६.४८/१पितृणामाधिपत्यं च लोकपालत्वमेव च । ६.४८/२मनुः प्रजापतिस्त्वासीत् सावर्णिः स तपोधनाः ॥ ६.४८॥ ६.४९/१भाव्यः समागते तस्मिन् मनुः सावर्णिकेऽन्तरे । ६.४९/२मेरुपृष्ठे तपो नित्यमद्यापि स चरत्युत ॥ ६.४९॥ ६.५०/१भ्राता शनैश्चरस्तस्य ग्रहत्वं स तु लब्धवान् । ६.५०/२त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत् ॥ ६.५०॥ ६.५१/१तद् अप्रतिहतं युद्धे दानवान्तचिकीर्षया । ६.५१/२यवीयसी तु साप्यासीद् यमी कन्या यशस्विनी ॥ ६.५१॥ ६.५२/१अभवच्च सरिच्छ्रेष्ठा यमुना लोकपावनी । ६.५२/२मनुरित्युच्यते लोके सावर्ण इति चोच्यते ॥ ६.५२॥ ६.५३/१द्वितीयो यः सुतस्तस्य मनोर्भ्राता शनैश्चरः । ६.५३/२ग्रहत्वं स च लेभे वै सर्वलोकाभिपूजितः ॥ ६.५३॥ ६.५४/१य इदं जन्म देवानां श‍ृणुयान् नरसत्तमः । ६.५४/२आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद् यशः ॥ ६.५४॥ ७.१/१लोमहर्षण उवाच । मनोर्वैवस्वतस्यासन् पुत्रा वै नव तत्समाः । ७.१/२इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च ॥ ७.१॥ ७.२/१नरिष्यन्तश्च षष्ठो वै प्रांशू रिष्टश्च सप्तमः । ७.२/२करूषश्च पृषध्रश्च नवैते मुनिसत्तमाः ॥ ७.२॥ ७.३/१अकरोत् पुत्रकामस्तु मनुरिष्टिं प्रजापतिः । ७.३/२मित्रावरुणयोर्विप्राः पूर्वमेव महामतिः ॥ ७.३॥ ७.४/१अनुत्पन्नेषु बहुषु पुत्रेष्वेतेषु भो द्विजाः । ७.४/२तस्यां च वर्तमानायामिष्ट्यां च द्विजसत्तमाः ॥ ७.४॥ ७.५/१मित्रावरुणयोरंशे मनुराहुतिमावहत् । ७.५/२तत्र दिव्याम्बरधरा दिव्याभरणभूषिता ॥ ७.५॥ ७.६/१दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः । ७.६/२तामिलेत्येव होवाच मनुर्दण्डधरस्तदा ॥ ७.६॥ ७.७/१अनुगच्छस्व मां भद्रे तमिला प्रत्युवाच ह । ७.७/२धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ॥ ७.७॥ ७.८/१इलोवाच । मित्रावरुणयोरंशे जातास्मि वदतां वर । ७.८/२तयोः सकाशं यास्यामि न मां धर्महतां कुरु ॥ ७.८॥ ७.९/१सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला । ७.९/२गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ॥ ७.९॥ ७.१०/१इलोवाच । अंशेऽस्मि युवयोर्जाता देवौ किं करवाणि वाम् । ७.१०/२मनुना चाहमुक्ता वै अनुगच्छस्व मामिति ॥ ७.१०॥ ७.११/१तौ तथावादिनीं साध्वीमिलां धर्मपरायणाम् । ७.११/२मित्रश्च वरुणश्चोभावूचतुस्तां द्विजोत्तमाः ॥ ७.११॥ ७.१२/१मित्रावरुणावूचतुः । अनेन तव धर्मेण प्रश्रयेण दमेन च । ७.१२/२सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि ॥ ७.१२॥ ७.१३/१आवयोस्त्वं महाभागे ख्यातिं कन्येति यास्यसि ॥ ७.१३॥ ७.१४/१मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि । ७.१४/२सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने ॥ ७.१४॥ ७.१५/१जगत्प्रियो धर्मशीलो मनोर्वंशविवर्धनः । ७.१५/२निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकात् ॥ ७.१५॥ ७.१६/१बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता । ७.१६/२सोमपुत्राद् बुधाद् विप्रास्तस्यां जज्ञे पुरूरवाः ॥ ७.१६॥ ७.१७/१जनयित्वा ततः सा तमिला सुद्युम्नतां गता । ७.१७/२सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ॥ ७.१७॥ ७.१८/१उत्कलश्च गयश्चैव विनताश्वश्च भो द्विजाः । ७.१८/२उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ॥ ७.१८॥ ७.१९/१दिक् पूर्वा मुनिशार्दूला गयस्य तु गया स्मृता । ७.१९/२प्रविष्टे तु मनौ विप्रा दिवाकरमरिंदमम् ॥ ७.१९॥ ७.२०/१दशधा तत् पुनः क्षत्रमकरोत् पृथिवीमिमाम् । ७.२०/२इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥ ७.२०॥ ७.२१/१कन्याभावात् तु सुद्युम्नो नैतद् राज्यमवाप्तवान् । ७.२१/२वसिष्ठवचनात् त्वासीत् प्रतिष्ठाने महात्मनः ॥ ७.२१॥ ७.२२/१प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य द्विजोत्तमाः । ७.२२/२तत् पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः ॥ ७.२२॥ ७.२३/१मानवेयो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणैर्युतः । ७.२३/२धृतवांस्तामिलेत्येवं सुद्युम्नेति च विश्रुतः ॥ ७.२३॥ ७.२४/१नारिष्यन्ताः शकाः पुत्रा नाभागस्य तु भो द्विजाः । ७.२४/२अम्बरीषोऽभवत् पुत्रः पार्थिवर्षभसत्तमः ॥ ७.२४॥ ७.२५/१धृष्टस्य धार्ष्टकं क्षत्रं रणदृप्तं बभूव ह । ७.२५/२करूषस्य च कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ७.२५॥ ७.२६/१नाभागधृष्टपुत्राश्च क्षत्रिया वैश्यतां गताः । ७.२६/२प्रांशोरेकोऽभवत् पुत्रः प्रजापतिरिति स्मृतः ॥ ७.२६॥ ७.२७/१नरिष्यन्तस्य दायादो राजा दण्डधरो यमः । ७.२७/२शर्यातेर्मिथुनं त्वासीद् आनर्तो नाम विश्रुतः ॥ ७.२७॥ ७.२८/१पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह । ७.२८/२आनर्तस्य तु दायादो रैवो नाम महाद्युतिः ॥ ७.२८॥ ७.२९/१आनर्तविषयश्चैव पुरी चास्य कुशस्थली । ७.२९/२रैवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ ७.२९॥ ७.३०/१ज्येष्ठः पुत्रः स तस्यासीद् राज्यं प्राप्य कुशस्थलीम् । ७.३०/२स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणोऽन्तिके ॥ ७.३०॥ ७.३१/१मुहूर्तभूतं देवस्य तस्थौ बहुयुगं द्विजाः । ७.३१/२आजगाम स चैवाथ स्वां पुरीं यादवैर्वृताम् ॥ ७.३१॥ ७.३२/१कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् । ७.३२/२भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः ॥ ७.३२॥ ७.३३/१तत्रैव रैवतो ज्ञात्वा यथातत्त्वं द्विजोत्तमाः । ७.३३/२कन्यां तां बलदेवाय सुभद्रां नाम रेवतीम् ॥ ७.३३॥ ७.३४/१दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः । ७.३४/२रेमे रामोऽपि धर्मात्मा रेवत्या सहितः सुखी ॥ ७.३४॥ ७.३५/१मुनय ऊचुः । कथं बहुयुगे काले समतीते महामते । ७.३५/२न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम् ॥ ७.३५॥ ७.३६/१मेरुं गतस्य वा तस्य शर्यातेः संततिः कथम् । ७.३६/२स्थिता पृथिव्यामद्यापि श्रोतुमिच्छाम तत्त्वतः ॥ ७.३६॥ ७.३७/१लोमहर्षण उवाच । न जरा क्षुत्पिपासा वा न मृत्युर्मुनिसत्तमाः । ७.३७/२ऋतुचक्रं प्रभवति ब्रह्मलोके सदानघाः । ७.३७/३ककुद्मिनः स्वर्लोकं तु रैवतस्य गतस्य ह ॥ ७.३७॥ ७.३८/१हृता पुण्यजनैर्विप्रा राक्षसैः सा कुशस्थली । ७.३८/२तस्य भ्रातृशतं त्वासीद् धार्मिकस्य महात्मनः ॥ ७.३८॥ ७.३९/१तद् वध्यमानं रक्षोभिर्दिशः प्राक्रामद् अच्युताः । ७.३९/२विद्रुतस्य च विप्रेन्द्रास्तस्य भ्रातृशतस्य वै ॥ ७.३९॥ ७.४०/१अन्ववायस्तु सुमहांस्तत्र तत्र द्विजोत्तमाः । ७.४०/२तेषां ह्येते मुनिश्रेष्ठाः शर्याता इति विश्रुताः ॥ ७.४०॥ ७.४१/१क्षत्रिया गुणसम्पन्ना दिक्षु सर्वासु विश्रुताः । ७.४१/२शर्वशः सर्वगहनं प्रविष्टास्ते महौजसः ॥ ७.४१॥ ७.४२/१नाभागरिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ । ७.४२/२करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ७.४२॥ ७.४३/१पृषध्रो हिंसयित्वा तु गुरोर्गां द्विजसत्तमाः । ७.४३/२शापाच्छूद्रत्वमापन्नो नवैते परिकीर्तिताः ॥ ७.४३॥ ७.४४/१वैवस्वतस्य तनया मुनेर्वै मुनिसत्तमाः । ७.४४/२क्षुवतस्तु मनोर्विप्रा इक्ष्वाकुरभवत् सुतः ॥ ७.४४॥ ७.४५/१तस्य पुत्रशतं त्वासीद् इक्ष्वाकोर्भूरिदक्षिणम् । ७.४५/२तेषां विकुक्षिर्ज्येष्ठस्तु विकुक्षित्वाद् अयोधताम् ॥ ७.४५॥ ७.४६/१प्राप्तः परमधर्मज्ञ सोऽयोध्याधिपतिः प्रभुः । ७.४६/२शकुनिप्रमुखास्तस्य पुत्राः पञ्चशतं स्मृताः ॥ ७.४६॥ ७.४७/१उत्तरापथदेशस्य रक्षितारो महाबलाः । ७.४७/२चत्वारिंशद् दशाष्टौ च दक्षिणस्यां तथा दिशि ॥ ७.४७॥ ७.४८/१वशातिप्रमुखाश्चान्ये रक्षितारो द्विजोत्तमाः । ७.४८/२इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशत् ॥ ७.४८॥ ७.४९/१मांसमानय श्राद्धार्थं मृगान् हत्वा महाबल । ७.४९/२श्राद्धकर्मणि चोद्दिष्टो अकृते श्राद्धकर्मणि ॥ ७.४९॥ ७.५०/१भक्षयित्वा शशं विप्राः शशादो मृगयां गतः । ७.५०/२इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात् प्रभुः ॥ ७.५०॥ ७.५१/१इक्ष्वाकौ संस्थिते विप्राः शशादस्तु नृपोऽभवत् । ७.५१/२शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ॥ ७.५१॥ ७.५२/१अनेनास्तु ककुत्स्थस्य पृथुश्चानेनसः स्मृतः । ७.५२/२विष्टराश्वः पृथोः पुत्रस्तस्माद् आर्द्रस्त्वजायत ॥ ७.५२॥ ७.५३/१आर्द्रस्तु युवनाश्वस्तु श्रावस्तस्तत्सुतो द्विजाः । ७.५३/२जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ॥ ७.५३॥ ७.५४/१श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः । ७.५४/२कुवलाश्वः सुतस्तस्य राजा परमधार्मिकः ॥ ७.५४॥ ७.५५/१यः स धुन्धुवधाद् राजा धुन्धुमारत्वमागतः ॥ ७.५५॥ ७.५६/१मुनय ऊचुः । धुन्धोर्वधं महाप्राज्ञ श्रोतुमिच्छाम तत्त्वतः । ७.५६/२यद्वधात् कुवलाश्वोऽसौ धुन्धुमारत्वमागतः ॥ ७.५६॥ ७.५७/१लोमहर्षण उवाच । कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् । ७.५७/२सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ ७.५७॥ ७.५८/१बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः । ७.५८/२कुवलाश्वं पिता राज्ये बृहदश्वो न्ययोजयत् ॥ ७.५८॥ ७.५९/१पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह । ७.५९/२तमुत्तङ्कोऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत् ॥ ७.५९॥ ७.६०/१उत्तङ्क उवाच । भवता रक्षणं कार्यं तच्च कर्तुं त्वमर्हसि । ७.६०/२निरुद्विग्नस्तपश्चर्तुं नहि शक्नोमि पार्थिव ॥ ७.६०॥ ७.६१/१ममाश्रमसमीपे वै समेषु मरुधन्वसु । ७.६१/२समुद्रो वालुकापूर्ण उद्दालक इति स्मृतः ॥ ७.६१॥ ७.६२/१देवतानामवध्यश्च महाकायो महाबलः । ७.६२/२अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥ ७.६२॥ ७.६३/१राक्षसस्य मधोः पुत्रो धुन्धुर्नाम महासुरः । ७.६३/२शेते लोकविनाशाय तप आस्थाय दारुणम् ॥ ७.६३॥ ७.६४/१संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति । ७.६४/२यदा तदा मही तत्र चलति स्म नराधिप ॥ ७.६४॥ ७.६५/१तस्य निःश्वासवातेन रज उद्धूयते महत् । ७.६५/२आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥ ७.६५॥ ७.६६/१सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम् । ७.६६/२तेन तात न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे ॥ ७.६६॥ ७.६७/१तं मारय महाकायं लोकानां हितकाम्यया । ७.६७/२लोकाः स्वस्था भवन्त्यद्य तस्मिन् विनिहते त्वया ॥ ७.६७॥ ७.६८/१त्वं हि तस्य वधायैकः समर्थः पृथिवीपते । ७.६८/२विष्णुना च वरो दत्तो मह्यं पूर्वयुगे नृप ॥ ७.६८॥ ७.६९/१यस्तं महासुरं रौद्रं हनिष्यति महाबलम् । ७.६९/२तस्य त्वं वरदानेन तेजश्चाख्यापयिष्यसि ॥ ७.६९॥ ७.७०/१नहि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते । ७.७०/२निर्दग्धुं पृथिवीपाल चिरं युगशतैरपि ॥ ७.७०॥ ७.७१/१वीर्यं च सुमहत् तस्य देवैरपि दुरासदम् । ७.७१/२स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना । ७.७१/३कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिबर्हणे ॥ ७.७१॥ ७.७२/१बृहदश्व उवाच । भगवन् न्यस्तशस्त्रोऽहमयं तु तनयो मम । ७.७२/२भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ ७.७२॥ ७.७३/१स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे । ७.७३/२जगाम पर्वतायैव नृपतिः संशितव्रतः ॥ ७.७३॥ ७.७४/१लोमहर्षण उवाच । कुवलाश्वस्तु पुत्राणां शतेन सह भो द्विजाः । ७.७४/२प्रायाद् उत्तङ्कसहितो धुन्धोस्तस्य निबर्हणे ॥ ७.७४॥ ७.७५/१तमाविशत् तदा विष्णुस्तेजसा भगवान् प्रभुः । ७.७५/२उत्तङ्कस्य नियोगाद् वै लोकानां हितकाम्यया ॥ ७.७५॥ ७.७६/१तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महान् अभूत् । ७.७६/२एष श्रीमान् अवध्योऽद्य धुन्धुमारो भविष्यति ॥ ७.७६॥ ७.७७/१दिव्यैर्गन्धैश्च माल्यैश्च तं देवाः समवाकिरन् । ७.७७/२देवदुन्दुभयश्चैव प्रणेदुर्द्विजसत्तमाः ॥ ७.७७॥ ७.७८/१स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्यवान् । ७.७८/२समुद्रं खानयामास वालुकान्तरमव्ययम् ॥ ७.७८॥ ७.७९/१तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा । ७.७९/२धुन्धुरासादितो विप्रा दिशमावृत्य पश्चिमाम् ॥ ७.७९॥ ७.८०/१मुखजेनाग्निना क्रोधाल्लोकान् उद्वर्तयन्न् इव । ७.८०/२वारि सुस्राव वेगेन महोदधिरिवोदये ॥ ७.८०॥ ७.८१/१सौमस्य मुनिशार्दूला वरोर्मिकलिलो महान् । ७.८१/२तस्य पुत्रशतं दग्धं त्रिभिरूनं तु रक्षसा ॥ ७.८१॥ ७.८२/१ततः स राजा द्युतिमान् राक्षसं तं महाबलम् । ७.८२/२आससाद महातेजा धुन्धुं धुन्धुविनाशनः ॥ ७.८२॥ ७.८३/१तस्य वारिमयं वेगमापीय स नराधिपः । ७.८३/२योगी योगेन वह्निं च शमयामास वारिणा ॥ ७.८३॥ ७.८४/१निहत्य तं महाकायं बलेनोदकराक्षसम् । ७.८४/२उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः ॥ ७.८४॥ ७.८५/१उत्तङ्कस्तु वरं प्रादात् तस्मै राज्ञे महात्मने । ७.८५/२ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजितम् ॥ ७.८५॥ ७.८६/१धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् । ७.८६/२पुत्राणां चाक्षयांल्लोकान् स्वर्गे ये रक्षसा हताः ॥ ७.८६॥ ७.८७/१तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते । ७.८७/२चन्द्राश्वकपिलाश्वौ तु कनीयांसौ कुमारकौ ॥ ७.८७॥ ७.८८/१धौन्धुमारेर्दृढाश्वस्य हर्यश्वश्चात्मजः स्मृतः । ७.८८/२हर्यश्वस्य निकुम्भोऽभूत् क्षत्रधर्मरतः सदा ॥ ७.८८॥ ७.८९/१संहताश्वो निकुम्भस्य सुतो रणविशारदः । ७.८९/२अकृशाश्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः ॥ ७.८९॥ ७.९०/१तस्य हैमवती कन्या सतां मता दृषद्वती । ७.९०/२विख्याता त्रिषु लोकेषु पुत्रश्चास्याः प्रसेनजित् ॥ ७.९०॥ ७.९१/१लेभे प्रसेनजिद् भार्यां गौरीं नाम पतिव्रताम् । ७.९१/२अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत् ॥ ७.९१॥ ७.९२/१तस्य पुत्रो महान् आसीद् युवनाश्वो नराधिपः । ७.९२/२मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः ॥ ७.९२॥ ७.९३/१तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् । ७.९३/२साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि ॥ ७.९३॥ ७.९४/१पतिव्रता च ज्येष्ठा च भ्रातृणामयुतस्य वै । ७.९४/२तस्यामुत्पादयामास मान्धाता द्वौ सुतौ द्विजाः ॥ ७.९४॥ ७.९५/१पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च पार्थिवम् । ७.९५/२पुरुकुत्ससुतस्त्वासीत् त्रसदस्युर्महीपतिः ॥ ७.९५॥ ७.९६/१नर्मदायामथोत्पन्नः सम्भूतस्तस्य चात्मजः । ७.९६/२सम्भूतस्य तु दायादस्- । ७.९६/३त्रिधन्वा रिपुमर्दनः ॥ ७.९६॥ ७.९७/१राज्ञस्त्रिधन्वनस्त्वासीद् विद्वांस्त्रय्यारुणः प्रभुः । ७.९७/२तस्य सत्यव्रतो नाम कुमारोऽभून् महाबलः ॥ ७.९७॥ ७.९८/१परिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः । ७.९८/२येन भार्या कृतोद्वाहा हृता चैव परस्य ह ॥ ७.९८॥ ७.९९/१बाल्यात् कामाच्च मोहाच्च साहसाच्चापलेन च । ७.९९/२जहार कन्यां कामार्तः कस्यचित् पुरवासिनः ॥ ७.९९॥ ७.१००/१अधर्मशङ्कुना तेन तं स त्रय्यारुणोऽत्यजत् । ७.१००/२अपध्वंसेति बहुशो वदन् क्रोधसमन्वितः ॥ ७.१००॥ ७.१०१/१सोऽब्रवीत् पितरं त्यक्तः क्व गच्छामीति वै मुहुः । ७.१०१/२पिता च तमथोवाच श्वपाकैः सह वर्तय ॥ ७.१०१॥ ७.१०२/१नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन । ७.१०२/२इत्युक्तः स निराक्रामन् नगराद् वचनात् पितुः ॥ ७.१०२॥ ७.१०३/१न च तं वारयामास वसिष्ठो भगवान् ऋषिः । ७.१०३/२स तु सत्यव्रतो विप्राः श्वपाकावसथान्तिके ॥ ७.१०३॥ ७.१०४/१पित्रा त्यक्तोऽवसद् वीरः पिताप्यस्य वनं ययौ । ७.१०४/२ततस्तस्मिंस्तु विषये नावर्षत् पाकशासनः ॥ ७.१०४॥ ७.१०५/१समा द्वादश भो विप्रास्तेनाधर्मेण वै तदा । ७.१०५/२दारांस्तु तस्य विषये विश्वामित्रो महातपाः ॥ ७.१०५॥ ७.१०६/१संन्यस्य सागरान्ते तु चकार विपुलं तपः । ७.१०६/२तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ॥ ७.१०६॥ ७.१०७/१शेषस्य भरणार्थाय व्यक्रीणाद् गोशतेन वै । ७.१०७/२तं च बद्धं गले दृष्ट्वा विक्रयार्थं नृपात्मजः ॥ ७.१०७॥ ७.१०८/१महर्षिपुत्रं धर्मात्मा मोक्षयामास भो द्विजाः । ७.१०८/२सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ॥ ७.१०८॥ ७.१०९/१विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च । ७.१०९/२सोऽभवद् गालवो नाम गले बन्धान् महातपाः । ७.१०९/३महर्षिः कौशिको धीमांस्तेन वीरेण मोक्षितः ॥ ७.१०९॥ ८.१/१लोमहर्षण उवाच । सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया । ८.१/२विश्वामित्रकलत्रं तु बभार विनये स्थितः ॥ ८.१॥ ८.२/१हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान् । ८.२/२विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध च ॥ ८.२॥ ८.३/१उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् । ८.३/२पितुर्नियोगाद् अवसत् तस्मिन् वनगते नृपे ॥ ८.३॥ ८.४/१अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः । ८.४/२याज्योपाध्यायसंयोगाद् वसिष्ठः पर्यरक्षत ॥ ८.४॥ ८.५/१सत्यव्रतस्तु बाल्याच्च भाविनोऽर्थस्य वै बलात् । ८.५/२वसिष्ठेऽभ्यधिकं मन्युं धारयामास नित्यशः ॥ ८.५॥ ८.६/१पित्रा हि तं तदा राष्ट्रात् त्यज्यमानं प्रियं सुतम् । ८.६/२निवारयामास मुनिर्बहुना कारणेन न ॥ ८.६॥ ८.७/१पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे । ८.७/२न च सत्यव्रतस्तस्माद् धतवान् सप्तमे पदे ॥ ८.७॥ ८.८/१जानन् धर्मं वसिष्ठस्तु न मां त्रातीति भो द्विजाः । ८.८/२सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत् ॥ ८.८॥ ८.९/१गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तथा । ८.९/२न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥ ८.९॥ ८.१०/१तस्मिन्न् अपरितोषश्च पितुरासीन् महात्मनः । ८.१०/२तेन द्वादश वर्षाणि नावर्षत् पाकशासनः ॥ ८.१०॥ ८.११/१तेन त्विदानीं विहितां दीक्षां तां दुर्वहां भुवि । ८.११/२कुलस्य निष्कृतिर्विप्राः कृता सा वै भवेद् इति ॥ ८.११॥ ८.१२/१न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत् । ८.१२/२अभिषेक्ष्याम्यहं पुत्रमस्येत्येवम्मतिर्मुनिः ॥ ८.१२॥ ८.१३/१स तु द्वादश वर्षाणि तां दीक्षामवहद् बली । ८.१३/२अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ ८.१३॥ ८.१४/१सर्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः । ८.१४/२तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ॥ ८.१४॥ ८.१५/१देशधर्मगतो राजा जघान मुनिसत्तमाः । ८.१५/२तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान् ॥ ८.१५॥ ८.१६/१भोजयामास तच्छ्रुत्वा वसिष्ठोऽप्यस्य चुक्रुधे ॥ ८.१६॥ ८.१७/१वसिष्ठ उवाच । पातयेयमहं क्रूर तव शङ्कुमसंशयम् । ८.१७/२यदि ते द्वाविमौ शङ्कू न स्यातां वै कृतौ पुनः ॥ ८.१७॥ ८.१८/१पितुश्चापरितोषेण गुरुदोग्ध्रीवधेन च । ८.१८/२अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ ८.१८॥ ८.१९/१एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः । ८.१९/२त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ॥ ८.१९॥ ८.२०/१विश्वामित्रस्य दाराणामनेन भरणं कृतम् । ८.२०/२तेन तस्मै वरं प्रादान् मुनिः प्रीतस्त्रिशङ्कवे ॥ ८.२०॥ ८.२१/१छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः । ८.२१/२सशरीरो व्रजे स्वर्गमित्येवं याचितो वरः ॥ ८.२१॥ ८.२२/१अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके । ८.२२/२पित्र्ये राज्येऽभिषिच्याथ याजयामास पार्थिवम् ॥ ८.२२॥ ८.२३/१मिषतां देवतानां च वसिष्ठस्य च कौशिकः । ८.२३/२दिवमारोपयामास सशरीरं महातपाः ॥ ८.२३॥ ८.२४/१तस्य सत्यरथा नाम पत्नी कैकेयवंशजा । ८.२४/२कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ ८.२४॥ ८.२५/१स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः । ८.२५/२आहर्ता राजसूयस्य सम्राड् इति ह विश्रुतः ॥ ८.२५॥ ८.२६/१हरिश्चन्द्रस्य पुत्रोऽभूद् रोहितो नाम पार्थिवः । ८.२६/२हरितो रोहितस्याथ चञ्चुर्हारित उच्यते ॥ ८.२६॥ ८.२७/१विजयश्च मुनिश्रेष्ठाश्चञ्चुपुत्रो बभूव ह । ८.२७/२जेता स सर्वपृथिवीं विजयस्तेन स स्मृतः ॥ ८.२७॥ ८.२८/१रुरुकस्तनयस्तस्य राजा धर्मार्थकोविदः । ८.२८/२रुरुकस्य वृकः पुत्रो वृकाद् बाहुस्तु जज्ञिवान् ॥ ८.२८॥ ८.२९/१हैहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम् । ८.२९/२तत्पत्नी गर्भमादाय और्वस्याश्रममाविशत् ॥ ८.२९॥ ८.३०/१नासत्यो धार्मिकश्चैव स ह धर्मयुगेऽभवत् । ८.३०/२सगरस्तु सुतो बाहोर्यज्ञे सह गरेण वै ॥ ८.३०॥ ८.३१/१और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः । ८.३१/२आग्नेयमस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः ॥ ८.३१॥ ८.३२/१जिगाय पृथिवीं हत्वा तालजङ्घान् सहैहयान् । ८.३२/२शकानां पह्नवानां च धर्मं निरसद् अच्युतः । ८.३२/३क्षत्रियाणां मुनिश्रेष्ठाः पारदानां च धर्मवित् ॥ ८.३२॥ ८.३३/१मुनय ऊचुः । कथं स सगरो जातो गरेणैव सहाच्युतः । ८.३३/२किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ॥ ८.३३॥ ८.३४/१धर्मान् कुलोचितान् राजा क्रुद्धो निरसद् अच्युतः । ८.३४/२एतन् नः सर्वमाचक्ष्व विस्तरेण महामते ॥ ८.३४॥ ८.३५/१लोमहर्षण उवाच । बाहोर्व्यसनिनः पूर्वं हृतं राज्यमभूत् किल । ८.३५/२हैहयैस्तालजङ्घैश्च शकैः सार्धं द्विजोत्तमाः ॥ ८.३५॥ ८.३६/१यवनाः पारदाश्चैव काम्बोजाः पह्नवास्तथा । ८.३६/२एते ह्यपि गणाः पञ्च हैहयार्थे पराक्रमन् ॥ ८.३६॥ ८.३७/१हृतराज्यस्तदा राजा स वै बाहुर्वनं ययौ । ८.३७/२पत्न्या चानुगतो दुःखी तत्र प्राणान् अवासृजत् ॥ ८.३७॥ ८.३८/१पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् । ८.३८/२सपत्न्या च गरस्तस्यै दत्तः पूर्वं किलानघाः ॥ ८.३८॥ ८.३९/१सा तु भर्तुश्चितां कृत्वा वने तामभ्यरोहत । ८.३९/२और्वस्तां भार्गवो विप्राः कारुण्यात् समवारयत् ॥ ८.३९॥ ८.४०/१तस्याश्रमे च गर्भः स गरेणैव सहाच्युतः । ८.४०/२व्यजायत महाबाहुः सगरो नाम पार्थिवः ॥ ८.४०॥ ८.४१/१और्वस्तु जातकर्मादींस्तस्य कृत्वा महात्मनः । ८.४१/२अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ ८.४१॥ ८.४२/१आग्नेयं तु महाभागा अमरैरपि दुःसहम् । ८.४२/२स तेनास्त्रबलेनाजौ बलेन च समन्वितः ॥ ८.४२॥ ८.४३/१हैहयान् विजघानाशु क्रुद्धो रुद्रः पशून् इव । ८.४३/२आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ॥ ८.४३॥ ८.४४/१ततः शकांश्च यवनान् काम्बोजान् पारदांस्तथा । ८.४४/२पह्नवांश्चैव निःशेषान् कर्तुं व्यवसितो नृपः ॥ ८.४४॥ ८.४५/१ते वध्यमाना वीरेण सगरेण महात्मना । ८.४५/२वसिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम् ॥ ८.४५॥ ८.४६/१वसिष्ठस्त्वथ तान् दृष्ट्वा समयेन महाद्युतिः । ८.४६/२सगरं वारयामास तेषां दत्त्वाभयं तदा ॥ ८.४६॥ ८.४७/१सगरः स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च । ८.४७/२धर्मं जघान तेषां वै वेषान् अन्यांश्चकार ह ॥ ८.४७॥ ८.४८/१अर्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् । ८.४८/२यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ ८.४८॥ ८.४९/१पारदा मुक्तकेशाश्च पह्नवाञ् श्मश्रुधारिणः । ८.४९/२निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ ८.४९॥ ८.५०/१शका यवनकाम्बोजाः पारदाश्च द्विजोत्तमाः । ८.५०/२कोणिसर्पा माहिषका दर्वाश्चोलाः सकेरलाः ॥ ८.५०॥ ८.५१/१सर्वे ते क्षत्रिया विप्रा धर्मस्तेषां निराकृतः । ८.५१/२वसिष्ठवचनाद् राज्ञा सगरेण महात्मना ॥ ८.५१॥ ८.५२/१स धर्मविजयी राजा विजित्येमां वसुंधराम् । ८.५२/२अश्वं प्रचारयामास वाजिमेधाय दीक्षितः ॥ ८.५२॥ ८.५३/१तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे । ८.५३/२वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ ८.५३॥ ८.५४/१स तं देशं तदा पुत्रैः खानयामास पार्थिवः । ८.५४/२आसेदुस्ते तदा तत्र खन्यमाने महार्णवे ॥ ८.५४॥ ८.५५/१तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् । ८.५५/२विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा ॥ ८.५५॥ ८.५६/१तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः । ८.५६/२दग्धाः सर्वे मुनिश्रेष्ठाश्चत्वारस्त्ववशेषिताः ॥ ८.५६॥ ८.५७/१बर्हिकेतुः सुकेतुश्च तथा धर्मरथो नृपः । ८.५७/२शूरः पञ्चनदश्चैव तस्य वंशकरा नृपाः ॥ ८.५७॥ ८.५८/१प्रादाच्च तस्मै भगवान् हरिर्नारायणो वरम् । ८.५८/२अक्षयं वंशमिक्ष्वाकोः कीर्तिं चाप्यनिवर्तिनीम् ॥ ८.५८॥ ८.५९/१पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम् । ८.५९/२समुद्रश्चार्घमादाय ववन्दे तं महीपतिम् ॥ ८.५९॥ ८.६०/१सागरत्वं च लेभे स कर्मणा तेन तस्य ह । ८.६०/२तं चाश्वमेधिकं सोऽश्वं समुद्राद् उपलब्धवान् ॥ ८.६०॥ ८.६१/१आजहाराश्वमेधानां शतं स सुमहातपाः । ८.६१/२पुत्राणां च सहस्राणि षष्टिस्तस्येति नः श्रुतम् ॥ ८.६१॥ ८.६२/१मुनय ऊचुः । सगरस्यात्मजा वीराः कथं जाता महाबलाः । ८.६२/२विक्रान्ताः षष्टिसाहस्रा विधिना केन सत्तम ॥ ८.६२॥ ८.६३/१लोमहर्षण उवाच । द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे । ८.६३/२ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥ ८.६३॥ ८.६४/१कनीयसी तु महती पत्नी परमधर्मिणी । ८.६४/२अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ ८.६४॥ ८.६५/१और्वस्ताभ्यां वरं प्रादात् तद् बुध्यध्वं द्विजोत्तमाः । ८.६५/२षष्टिं पुत्रसहस्राणि गृह्णात्वेका नितम्बिनी ॥ ८.६५॥ ८.६६/१एकं वंशधरं त्वेका यथेष्टं वरयत्विति । ८.६६/२तत्रैका जगृहे पुत्रान् षष्टिसाहस्रसम्मितान् ॥ ८.६६॥ ८.६७/१एकं वंशधरं त्वेका तथेत्याह ततो मुनिः । ८.६७/२राजा पञ्चजनो नाम बभूव स महाद्युतिः ॥ ८.६७॥ ८.६८/१इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः । ८.६८/२तत्र षष्टिसहस्राणि गर्भास्ते तिलसम्मिताः ॥ ८.६८॥ ८.६९/१सम्बभूवुर्यथाकालं ववृधुश्च यथासुखम् । ८.६९/२घृतपूर्णेषु कुम्भेषु तान् गर्भान् निदधे ततः ॥ ८.६९॥ ८.७०/१धात्रीश्चैकैकशः प्रादात् तावतीः पोषणे नृपः । ८.७०/२ततो दशसु मासेषु समुत्तस्थुर्यथाक्रमम् ॥ ८.७०॥ ८.७१/१कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः । ८.७१/२षष्टिपुत्रसहस्राणि तस्यैवमभवन् द्विजाः ॥ ८.७१॥ ८.७२/१गर्भाद् अलाबूमध्याद् वै जातानि पृथिवीपतेः । ८.७२/२तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ॥ ८.७२॥ ८.७३/१एकः पञ्चजनो नाम पुत्रो राजा बभूव ह । ८.७३/२शूरः पञ्चजनस्यासीद् अंशुमान् नाम वीर्यवान् ॥ ८.७३॥ ८.७४/१दिलीपस्तस्य तनयः खट्वाङ्ग इति विश्रुतः । ८.७४/२येन स्वर्गाद् इहागत्य मुहूर्तं प्राप्य जीवितम् ॥ ८.७४॥ ८.७५/१त्रयोऽभिसंधिता लोका बुद्ध्या सत्येन चानघाः । ८.७५/२दिलीपस्य तु दायादो महाराजो भगीरथः ॥ ८.७५॥ ८.७६/१यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः । ८.७६/२समुद्रमानयच्चैनां दुहितृत्वेऽप्यकल्पयत् ॥ ८.७६॥ ८.७७/१तस्माद् भागीरथी गङ्गा कथ्यते वंशचिन्तकैः । ८.७७/२भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः ॥ ८.७७॥ ८.७८/१नाभागस्तु श्रुतस्यासीत् पुत्रः परमधार्मिकः । ८.७८/२अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत् ॥ ८.७८॥ ८.७९/१अयुताजित् तु दायादः सिन्धुद्वीपस्य वीर्यवान् । ८.७९/२अयुताजित्सुतस्त्वासीद् ऋतुपर्णो महायशाः ॥ ८.७९॥ ८.८०/१दिव्याक्षहृदयज्ञो वै राजा नलसखो बली । ८.८०/२ऋतुपर्णसुतस्त्वासीद् आर्तपर्णिर्महायशाः ॥ ८.८०॥ ८.८१/१सुदासस्तस्य तनयो राजा इन्द्रसखोऽभवत् । ८.८१/२सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥ ८.८१॥ ८.८२/१ख्यातः कल्माषपादो वै राजा मित्रसहोऽभवत् । ८.८२/२कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ॥ ८.८२॥ ८.८३/१अनरण्यस्तु पुत्रोऽभूद् विश्रुतः सर्वकर्मणः । ८.८३/२अनरण्यसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ॥ ८.८३॥ ८.८४/१अनमित्रो रघुश्चैव पार्थिवर्षभसत्तमौ । ८.८४/२अनमित्रसुतो राजा विद्वान् दुलिदुहोऽभवत् ॥ ८.८४॥ ८.८५/१दिलीपस्तनयस्तस्य रामस्य प्रपितामहः । ८.८५/२दीर्घबाहुर्दिलीपस्य रघुर्नाम्ना सुतोऽभवत् ॥ ८.८५॥ ८.८६/१अयोध्यायां महाराजो यः पुरासीन् महाबलः । ८.८६/२अजस्तु राघवो जज्ञे तथा दशरथोऽप्यजात् ॥ ८.८६॥ ८.८७/१रामो दशरथाज्जज्ञे धर्मात्मा सुमहायशाः । ८.८७/२रामस्य तनयो जज्ञे कुश इत्यभिसंज्ञितः ॥ ८.८७॥ ८.८८/१अतिथिस्तु कुशाज्जज्ञे धर्मात्मा सुमहायशाः । ८.८८/२अतिथेस्त्वभवत् पुत्रो निषधो नाम वीर्यवान् ॥ ८.८८॥ ८.८९/१निषधस्य नलः पुत्रो नभः पुत्रो नलस्य च । ८.८९/२नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥ ८.८९॥ ८.९०/१क्षेमधन्वसुतस्त्वासीद् देवानीकः प्रतापवान् । ८.९०/२आसीद् अहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ ८.९०॥ ८.९१/१अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः । ८.९१/२सुधन्वनः सुतश्चापि ततो जज्ञे शलो नृपः ॥ ८.९१॥ ८.९२/१उक्यो नाम स धर्मात्मा शलपुत्रो बभूव ह । ८.९२/२वज्रनाभः सुतस्तस्य नलस्तस्य महात्मनः ॥ ८.९२॥ ८.९३/१नलौ द्वावेव विख्यातौ पुराणे मुनिसत्तमाः । ८.९३/२वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥ ८.९३॥ ८.९४/१इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः । ८.९४/२एते विवस्वतो वंशे राजानो भूरितेजसः ॥ ८.९४॥ ८.९५/१पठन् सम्यग् इमां सृष्टिमादित्यस्य विवस्वतः । ८.९५/२श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च । ८.९५/३प्रजावान् एति सायुज्यमादित्यस्य विवस्वतः ॥ ८.९५॥ ९.१/१लोमहर्षण उवाच । पिता सोमस्य भो विप्रा जज्ञेऽत्रिर्भगवान् ऋषिः । ९.१/२ब्रह्मणो मानसात् पूर्वं प्रजासर्गं विधित्सतः ॥ ९.१॥ ९.२/१अनुत्तरं नाम तपो येन तप्तं हि तत् पुरा । ९.२/२त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥ ९.२॥ ९.३/१ऊर्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत् । ९.३/२नेत्राभ्यां वारि सुस्राव दशधा द्योतयन् दिशः ॥ ९.३॥ ९.४/१तं गर्भं विधिनादिष्टा दश देव्यो दधुस्ततः । ९.४/२समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥ ९.४॥ ९.५/१यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः । ९.५/२ततस्ताभिः स त्यक्तस्तु निपपात वसुंधराम् ॥ ९.५॥ ९.६/१पतितं सोममालोक्य ब्रह्मा लोकपितामहः । ९.६/२रथमारोपयामास लोकानां हितकाम्यया ॥ ९.६॥ ९.७/१तस्मिन् निपतिते देवाः पुत्रेऽत्रेः परमात्मनि । ९.७/२तुष्टुवुर्ब्रह्मणः पुत्रास्तथान्ये मुनिसत्तमाः ॥ ९.७॥ ९.८/१तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः । ९.८/२आप्यायनाय लोकानां भावयामास सर्वतः ॥ ९.८॥ ९.९/१स तेन रथमुख्येन सागरान्तां वसुंधराम् । ९.९/२त्रिःसप्तकृत्वोऽतियशाश्चकाराभिप्रदक्षिणाम् ॥ ९.९॥ ९.१०/१तस्य यच्चरितं तेजः पृथिवीमन्वपद्यत । ९.१०/२ओषध्यस्ताः समुद्भूता याभिः संधार्यते जगत् ॥ ९.१०॥ ९.११/१स लब्धतेजा भगवान् संस्तवैश्च स्वकर्मभिः । ९.११/२तपस्तेपे महाभागः पद्मानां दर्शनाय सः ॥ ९.११॥ ९.१२/१ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः । ९.१२/२बीजौषधीनां विप्राणामपां च मुनिसत्तमाः ॥ ९.१२॥ ९.१३/१स तत् प्राप्य महाराज्यं सोमः सौम्यवतां वरः । ९.१३/२समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥ ९.१३॥ ९.१४/१दक्षिणामददात् सोमस्त्रींल्लोकान् इति नः श्रुतम् । ९.१४/२तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भो द्विजाः ॥ ९.१४॥ ९.१५/१हिरण्यगर्भो ब्रह्मात्रिर्भृगुश्च ऋत्विजोऽभवत् । ९.१५/२सदस्योऽभूद् धरिस्तत्र मुनिभिर्बहुभिर्वृतः ॥ ९.१५॥ ९.१६/१तं सिनीश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः । ९.१६/२कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥ ९.१६॥ ९.१७/१प्राप्यावभृथमप्यग्र्यं सर्वदेवर्षिपूजितः । ९.१७/२विरराजाधिराजेन्द्रो दशधा भासयन् दिशः ॥ ९.१७॥ ९.१८/१तस्य तत् प्राप्य दुष्प्राप्यमैश्वर्यम् ऋषिसत्कृतम् । ९.१८/२विबभ्राम मतिस्ताता+ ।विनयाद् अनयाहृता ॥ ९.१८॥ ९.१९/१बृहस्पतेः स वै भार्यामैश्वर्यमदमोहितः । ९.१९/२जहार तरसा सोमो विमत्याङ्गिरसः सुतम् ॥ ९.१९॥ ९.२०/१स याच्यमानो देवैश्च तथा देवर्षिभिर्मुहुः । ९.२०/२नैव व्यसर्जयत् तारां तस्मै अङ्गिरसे तदा ॥ ९.२०॥ ९.२१/१उशना तस्य जग्राह पार्ष्णिमङ्गिरसस्तदा । ९.२१/२रुद्रश्च पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः ॥ ९.२१॥ ९.२२/१तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना । ९.२२/२उद्दिश्य देवान् उत्सृष्टं येनैषां नाशितं यशः ॥ ९.२२॥ ९.२३/१तत्र तद् युद्धमभवत् प्रख्यातं तारकामयम् । ९.२३/२देवानां दानवानां च लोकक्षयकरं महत् ॥ ९.२३॥ ९.२४/१तत्र शिष्टास्तु ये देवास्तुषिताश्चैव ये द्विजाः । ९.२४/२ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम् ॥ ९.२४॥ ९.२५/१तदा निवार्योशनसं तं वै रुद्रं च शंकरम् । ९.२५/२ददावङ्गिरसे तारां स्वयमेव पितामहः ॥ ९.२५॥ ९.२६/१तामन्तःप्रसवां दृष्ट्वा क्रुद्धः प्राह बृहस्पतिः । ९.२६/२मदीयायां न ते योनौ गर्भो धार्यः कथंचन ॥ ९.२६॥ ९.२७/१इषीकास्तम्बमासाद्य गर्भं सा चोत्ससर्ज ह । ९.२७/२जातमात्रः स भगवान् देवानामाक्षिपद् वपुः ॥ ९.२७॥ ९.२८/१ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः । ९.२८/२सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥ ९.२८॥ ९.२९/१पृच्छ्यमाना यदा देवैर्नाह सा विबुधान् किल । ९.२९/२तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ॥ ९.२९॥ ९.३०/१तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् । ९.३०/२यद् अत्र तथ्यं तद् ब्रूहि तारे कस्य सुतस्त्वयम् ॥ ९.३०॥ ९.३१/१उवाच प्राञ्जलिः सा तं सोमस्येति पितामहम् । ९.३१/२तदा तं मूर्ध्नि चाघ्राय सोमो राजा सुतं प्रति ॥ ९.३१॥ ९.३२/१बुध इत्यकरोन् नाम तस्य बालस्य धीमतः । ९.३२/२प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः ॥ ९.३२॥ ९.३३/१उत्पादयामास तदा पुत्रं वैराजपुत्रिकम् । ९.३३/२तस्यापत्यं महातेजा बभूवैलः पुरूरवाः ॥ ९.३३॥ ९.३४/१उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः । ९.३४/२एतत् सोमस्य वो जन्म कीर्तितं कीर्तिवर्धनम् ॥ ९.३४॥ ९.३५/१वंशमस्य मुनिश्रेष्ठाः कीर्त्यमानं निबोधत । ९.३५/२धन्यमायुष्यमारोग्यं पुण्यं संकल्पसाधनम् ॥ ९.३५॥ ९.३६/१सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते ॥ ९.३६॥ १०.१/१लोमहर्षण उवाच । बुधस्य तु मुनिश्रेष्ठा विद्वान् पुत्रः पुरूरवाः । १०.१/२तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ १०.१॥ १०.२/१ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्दमः । १०.२/२आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥ १०.२॥ १०.३/१सत्यवादी पुण्यमतिः सम्यक्संवृतमैथुनः । १०.३/२अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा ॥ १०.३॥ १०.४/१तं ब्रह्मवादिनं शान्तं धर्मज्ञं सत्यवादिनम् । १०.४/२उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ १०.४॥ १०.५/१तया सहावसद् राजा दश वर्षाणि पञ्च च । १०.५/२षट् पञ्च सप्त चाष्टौ च दश चाष्टौ च भो द्विजाः ॥ १०.५॥ १०.६/१वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे । १०.६/२अलकायां विशालायां नन्दने च वनोत्तमे ॥ १०.६॥ १०.७/१उत्तरान् स कुरून् प्राप्य मनोरमफलद्रुमान् । १०.७/२गन्धमादनपादेषु मेरुश‍ृङ्गे तथोत्तरे ॥ १०.७॥ १०.८/१एतेषु वनमुख्येषु सुरैराचरितेषु च । १०.८/२उर्वश्या सहितो राजा रेमे परमया मुदा ॥ १०.८॥ १०.९/१देशे पुण्यतमे चैव महर्षिभिरभिष्टुते । १०.९/२राज्यं स कारयामास प्रयागे पृथिवीपतिः ॥ १०.९॥ १०.१०/१एवम्प्रभावो राजासीद् ऐलस्तु नरसत्तमः । १०.१०/२उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥ १०.१०॥ १०.११/१लोमहर्षण उवाच । ऐलपुत्रा बभूवुस्ते सप्त देवसुतोपमाः । १०.११/२गन्धर्वलोके विदिता आयुर्धीमान् अमावसुः ॥ १०.११॥ १०.१२/१विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः । १०.१२/२दृढायुश्च वनायुश्च बह्वायुश्चोर्वशीसुताः ॥ १०.१२॥ १०.१३/१अमावसोस्तु दायादो भीमो राजाथ राजराट् । १०.१३/२श्रीमान् भीमस्य दायादो राजासीत् काञ्चनप्रभः ॥ १०.१३॥ १०.१४/१विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून् महाबलः । १०.१४/२सुहोत्रस्याभवज्जह्नुः केशिन्या गर्भसम्भवः ॥ १०.१४॥ १०.१५/१आजह्रे यो महत् सत्त्रं सर्पमेधं महामखम् । १०.१५/२पतिलोभेन यं गङ्गा पतित्वेन ससार ह ॥ १०.१५॥ १०.१६/१नेच्छतः प्लावयामास तस्य गङ्गा तदा सदः । १०.१६/२स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ १०.१६॥ १०.१७/१सौहोत्रिरशपद् गङ्गां क्रुद्धो राजा द्विजोत्तमाः । १०.१७/२एष ते विफलं यत्नं पिबन्न् अम्भः करोम्यहम् ॥ १०.१७॥ १०.१८/१अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि । १०.१८/२जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः ॥ १०.१८॥ १०.१९/१उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीम् । १०.१९/२युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ॥ १०.१९॥ १०.२०/१युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता । १०.२०/२कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम् ॥ १०.२०॥ १०.२१/१जह्नुस्तु दयितं पुत्रं सुनद्यं नाम धार्मिकम् । १०.२१/२कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥ १०.२१॥ १०.२२/१अजकस्य तु दायादो बलाकाश्वो महीपतिः । १०.२२/२बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत् ॥ १०.२२॥ १०.२३/१कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः । १०.२३/२कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा ॥ १०.२३॥ १०.२४/१बल्लवैः सह संवृद्धो राजा वनचरः सदा । १०.२४/२कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः ॥ १०.२४॥ १०.२५/१लभेयमिति तं शक्रस्त्रासाद् अभ्येत्य जज्ञिवान् । १०.२५/२पूर्णे वर्षसहस्रे वै ततः शक्रो ह्यपश्यत ॥ १०.२५॥ १०.२६/१अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः । १०.२६/२समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ॥ १०.२६॥ १०.२७/१पुत्रार्थं कल्पयामास देवेन्द्रः सुरसत्तमः । १०.२७/२स गाधिरभवद् राजा मघवान् कौशिकः स्वयम् ॥ १०.२७॥ १०.२८/१पौरा यस्याभवद् भार्या गाधिस्तस्यामजायत । १०.२८/२गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ॥ १०.२८॥ १०.२९/१तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः । १०.२९/२तस्याः प्रीतः स वै भर्ता भार्गवो भृगुनन्दनः ॥ १०.२९॥ १०.३०/१पुत्रार्थं साधयामास चरुं गाधेस्तथैव च । १०.३०/२उवाचाहूय तां भार्याम् ऋचीको भार्गवस्तदा ॥ १०.३०॥ १०.३१/१उपयोज्यश्चरुरयं त्वया मात्रा स्वयं शुभे । १०.३१/२तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः ॥ १०.३१॥ १०.३२/१अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः । १०.३२/२तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् ॥ १०.३२॥ १०.३३/१शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति । १०.३३/२एवमुक्त्वा तु तां भार्याम् ऋचीको भृगुनन्दनः ॥ १०.३३॥ १०.३४/१तपस्यभिरतो नित्यमरण्यं प्रविवेश ह । १०.३४/२गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात् ॥ १०.३४॥ १०.३५/१तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः । १०.३५/२चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा ॥ १०.३५॥ १०.३६/१चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत् । १०.३६/२माता तु तस्या दैवेन दुहित्रे स्वं चरुं ददौ ॥ १०.३६॥ १०.३७/१तस्याश्चरुमथाज्ञानाद् आत्मसंस्थं चकार ह । १०.३७/२अथ सत्यवती सर्वं क्षत्रियान्तकरं तदा ॥ १०.३७॥ १०.३८/१धारयामास दीप्तेन वपुषा घोरदर्शना । १०.३८/२ताम् ऋचीकस्ततो दृष्ट्वा योगेनाभ्युपसृत्य च ॥ १०.३८॥ १०.३९/१ततोऽब्रवीद् द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् । १०.३९/२मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ॥ १०.३९॥ १०.४०/१जनयिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः । १०.४०/२भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः ॥ १०.४०॥ १०.४१/१विश्वं हि ब्रह्म तपसा मया तस्मिन् समर्पितम् । १०.४१/२एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ॥ १०.४१॥ १०.४२/१प्रसादयामास पतिं पुत्रो मे नेदृशो भवेत् । १०.४२/२ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिरब्रवीत् ॥ १०.४२॥ १०.४३/१ऋचीक उवाच । नैष संकल्पितः कामो मया भद्रे तथास्त्विति । १०.४३/२उग्रकर्मा भवेत् पुत्रः पितुर्मातुश्च कारणात् ॥ १०.४३॥ १०.४४/१पुनः सत्यवती वाक्यमेवमुक्त्वाब्रवीद् इदम् । १०.४४/२इच्छंल्लोकान् अपि मुने सृजेथाः किं पुनः सुतम् ॥ १०.४४॥ १०.४५/१शमात्मकम् ऋजुं त्वं मे पुत्रं दातुमिहार्हसि । १०.४५/२काममेवंविधः पौत्रो मम स्यात् तव च प्रभो ॥ १०.४५॥ १०.४६/१यद्यन्यथा न शक्यं वै कर्तुमेतद् द्विजोत्तम । १०.४६/२ततः प्रसादमकरोत् स तस्यास्तपसो बलात् ॥ १०.४६॥ १०.४७/१पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि । १०.४७/२त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ॥ १०.४७॥ १०.४८/१ततः सत्यवती पुत्रं जनयामास भार्गवम् । १०.४८/२तपस्यभिरतं दान्तं जमदग्निं समात्मकम् ॥ १०.४८॥ १०.४९/१भृगोर्जगत्यां वंशेऽस्मिञ् । १०.४९/२जमदग्निरजायत । १०.४९/३सा हि सत्यवती पुण्या सत्यधर्मपरायणा ॥ १०.४९॥ १०.५०/१कौशिकीति समाख्याता प्रवृत्तेयं महानदी । १०.५०/२इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः ॥ १०.५०॥ १०.५१/१तस्य कन्या महाभागा कामली नाम रेणुका । १०.५१/२रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ॥ १०.५१॥ १०.५२/१आर्चीको जनयामास जामदग्न्यं सुदारुणम् । १०.५२/२सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ॥ १०.५२॥ १०.५३/१रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् । १०.५३/२और्वस्यैवम् ऋचीकस्य सत्यवत्यां महायशाः ॥ १०.५३॥ १०.५४/१जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः । १०.५४/२मध्यमश्च शुनःशेफः शुनःपुच्छः कनिष्ठकः ॥ १०.५४॥ १०.५५/१विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः । १०.५५/२जनयामास पुत्रं तु तपोविद्याशमात्मकम् ॥ १०.५५॥ १०.५६/१प्राप्य ब्रह्मर्षिसमतां योऽयं ब्रह्मर्षितां गतः । १०.५६/२विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ॥ १०.५६॥ १०.५७/१जज्ञे भृगुप्रसादेन कौशिकाद् वंशवर्धनः । १०.५७/२विश्वामित्रस्य च सुता देवरातादयः स्मृताः ॥ १०.५७॥ १०.५८/१प्रख्यातास्त्रिषु लोकेषु तेषां नामान्यतःपरम् । १०.५८/२देवरातः कतिश्चैव यस्मात् कात्यायनाः स्मृताः ॥ १०.५८॥ १०.५९/१शालावत्यां हिरण्याक्षो रेणुर्जज्ञेऽथ रेणुकः । १०.५९/२सांकृतिर्गालवश्चैव मुद्गलश्चैव विश्रुतः ॥ १०.५९॥ १०.६०/१मधुच्छन्दो जयश्चैव देवलश्च तथाष्टकः । १०.६०/२कच्छपो हारितश्चैव विश्वामित्रस्य ते सुताः ॥ १०.६०॥ १०.६१/१तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् । १०.६१/२पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ॥ १०.६१॥ १०.६२/१पार्थिवा देवराताश्च शालङ्कायनबाष्कलाः । १०.६२/२लोहिता यमदूताश्च तथा कारूषकाः स्मृताः ॥ १०.६२॥ १०.६३/१पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च । १०.६३/२सम्बन्धोऽप्यस्य वंशेऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः ॥ १०.६३॥ १०.६४/१विश्वामित्रात्मजानां तु शुनःशेफोऽग्रजः स्मृतः । १०.६४/२भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥ १०.६४॥ १०.६५/१विश्वामित्रस्य पुत्रस्तु शुनःशेफोऽभवत् किल । १०.६५/२हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः ॥ १०.६५॥ १०.६६/१देवैर्दत्तः शुनःशेफो विश्वामित्राय वै पुनः । १०.६६/२देवैर्दत्तः स वै यस्माद् देवरातस्ततोऽभवत् ॥ १०.६६॥ १०.६७/१देवरातादयः सप्त विश्वामित्रस्य वै सुताः । १०.६७/२दृषद्वतीसुतश्चापि वैश्वामित्रस्तथाष्टकः ॥ १०.६७॥ १०.६८/१अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया । १०.६८/२अत ऊर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः ॥ १०.६८॥ ११.१/१लोमहर्षण उवाच । आयोः पुत्राश्च ते पञ्च सर्वे वीरा महारथाः । ११.१/२स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः ॥ ११.१॥ ११.२/१नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् । ११.२/२रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥ ११.२॥ ११.३/१रजिः पुत्रशतानीह जनयामास पञ्च वै । ११.३/२राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥ ११.३॥ ११.४/१यत्र दैवासुरे युद्धे समुत्पन्ने सुदारुणे । ११.४/२देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ ११.४॥ ११.५/१देवासुरा ऊचुः । आवयोर्भगवन् युद्धे को विजेता भविष्यति । ११.५/२ब्रूहि नः सर्वभूतेश श्रोतुमिच्छाम तत्त्वतः ॥ ११.५॥ ११.६/१ब्रह्मोवाच । येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः । ११.६/२योत्स्यते ते विजेष्यन्ति त्रींल्लोकान् नात्र संशयः ॥ ११.६॥ ११.७/१यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः । ११.७/२यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा ॥ ११.७॥ ११.८/१ते देवा दानवाः प्रीता देवेनोक्ता रजिं तदा । ११.८/२अभ्ययुर्जयमिच्छन्तो वृण्वानास्तं नरर्षभम् ॥ ११.८॥ ११.९/१स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत । ११.९/२राजा परमतेजस्वी सोमवंशविवर्धनः ॥ ११.९॥ ११.१०/१ते हृष्टमनसः सर्वे रजिं वै देवदानवाः । ११.१०/२ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥ ११.१०॥ ११.११/१अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः । ११.११/२अर्थज्ञः स्वार्थमुद्दिश्य यशः स्वं च प्रकाशयन् ॥ ११.११॥ ११.१२/१रजिरुवाच । यदि दैत्यगणान् सर्वाञ् जित्वा वीर्येण वासवः । ११.१२/२इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥ ११.१२॥ ११.१३/१देवाः प्रथमतो विप्राः प्रतीयुर्हृष्टमानसाः । ११.१३/२एवं यथेष्टं नृपते कामः सम्पद्यतां तव ॥ ११.१३॥ ११.१४/१श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस्तदा । ११.१४/२पप्रच्छासुरमुख्यांस्तु यथा देवान् अपृच्छत ॥ ११.१४॥ ११.१५/१दानवा दर्पसम्पूर्णाः स्वार्थमेवावगम्य ह । ११.१५/२प्रत्यूचुस्तं नृपवरं साभिमानमिदं वचः ॥ ११.१५॥ ११.१६/१दानवा ऊचुः । अस्माकमिन्द्रः प्रह्रादो यस्यार्थे विजयामहे । ११.१६/२अस्मिंस्तु समरे राजंस्तिष्ठ त्वं राजसत्तम ॥ ११.१६॥ ११.१७/१स तथेति ब्रुवन्न् एव देवैरप्यतिचोदितः । ११.१७/२भविष्यसीन्द्रो जित्वैनं देवैरुक्तस्तु पार्थिवः ॥ ११.१७॥ ११.१८/१जघान दानवान् सर्वान् येऽवध्या वज्रपाणिनः । ११.१८/२स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥ ११.१८॥ ११.१९/१निहत्य दानवान् सर्वान् आजहार रजिः प्रभुः । ११.१९/२ततो रजिं महावीर्यं देवैः सह शतक्रतुः ॥ ११.१९॥ ११.२०/१रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद् वचः । ११.२०/२इन्द्रोऽसि तात देवानां सर्वेषां नात्र संशयः ॥ ११.२०॥ ११.२१/१यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः । ११.२१/२स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ॥ ११.२१॥ ११.२२/१तथैवेत्यब्रवीद् राजा प्रीयमाणः शतक्रतुम् । ११.२२/२तस्मिंस्तु देवैः सदृशो दिवं प्राप्ते महीपतौ ॥ ११.२२॥ ११.२३/१दायाद्यमिन्द्राद् आजह्रू राज्यं तत्तनया रजेः । ११.२३/२पञ्च पुत्रशतान्यस्य तद् वै स्थानं शतक्रतोः ॥ ११.२३॥ ११.२४/१समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् । ११.२४/२ते यदा तु स्वसम्मूढा रागोन्मत्ता विधर्मिणः ॥ ११.२४॥ ११.२५/१ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः । ११.२५/२ततो लेभे स्वमैश्वर्यमिन्द्रः स्थानं तथोत्तमम् ॥ ११.२५॥ ११.२६/१हत्वा रजिसुतान् सर्वान् कामक्रोधपरायणान् । ११.२६/२य इदं च्यावनं स्थानात् प्रतिष्ठानं शतक्रतोः । ११.२६/३श‍ृणुयाद् धारयेद् वापि न स दौर्गत्यमाप्नुयात् ॥ ११.२६॥ ११.२७/१लोमहर्षण उवाच । रम्भोऽनपत्यस्त्वासीच्च वंशं वक्ष्याम्यनेनसः । ११.२७/२अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥ ११.२७॥ ११.२८/१प्रतिक्षत्रसुतश्चासीत् संजयो नाम विश्रुतः । ११.२८/२संजयस्य जयः पुत्रो विजयस्तस्य चात्मजः ॥ ११.२८॥ ११.२९/१विजयस्य कृतिः पुत्रस्तस्य हर्यत्वतः सुतः । ११.२९/२हर्यत्वतसुतो राजा सहदेवः प्रतापवान् ॥ ११.२९॥ ११.३०/१सहदेवस्य धर्मात्मा नदीन इति विश्रुतः । ११.३०/२नदीनस्य जयत्सेनो जयत्सेनस्य संकृतिः ॥ ११.३०॥ ११.३१/१संकृतेरपि धर्मात्मा क्षत्रवृद्धो महायशाः । ११.३१/२अनेनसः समाख्याताः क्षत्रवृद्धस्य चापरः ॥ ११.३१॥ ११.३२/१क्षत्रवृद्धात्मजस्तत्र सुनहोत्रो महायशाः । ११.३२/२सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः ॥ ११.३२॥ ११.३३/१काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः । ११.३३/२पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ॥ ११.३३॥ ११.३४/१ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च । ११.३४/२शलात्मज आर्ष्टिसेणस्तनयस्तस्य काश्यपः ॥ ११.३४॥ ११.३५/१काशस्य काशिपो राजा पुत्रो दीर्घतपास्तथा । ११.३५/२धनुस्तु दीर्घतपसो विद्वान् धन्वन्तरिस्ततः ॥ ११.३५॥ ११.३६/१तपसोऽन्ते सुमहतो जातो वृद्धस्य धीमतः । ११.३६/२पुनर्धन्वन्तरिर्देवो मानुषेष्विह जन्मनि ॥ ११.३६॥ ११.३७/१तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा । ११.३७/२काशिराजो महाराजः सर्वरोगप्रणाशनः ॥ ११.३७॥ ११.३८/१आयुर्वेदं भरद्वाजात् प्राप्येह स भिषक्क्रियः । ११.३८/२तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ ११.३८॥ ११.३९/१धन्वन्तरेस्तु तनयः केतुमान् इति विश्रुतः । ११.३९/२अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ॥ ११.३९॥ ११.४०/१पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः । ११.४०/२दिवोदासस्तु धर्मात्मा वाराणस्यधिपोऽभवत् ॥ ११.४०॥ ११.४१/१एतस्मिन्न् एव काले तु पुरीं वाराणसीं द्विजाः । ११.४१/२शून्यां निवेशयामास क्षेमको नाम राक्षसः ॥ ११.४१॥ ११.४२/१शप्ता हि सा मतिमता निकुम्भेन महात्मना । ११.४२/२शून्या वर्षसहस्रं वै भवित्री तु न संशयः ॥ ११.४२॥ ११.४३/१तस्यां हि शप्तमात्रायां दिवोदासः प्रजेश्वरः । ११.४३/२विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥ ११.४३॥ ११.४४/१भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसी अभूत् । ११.४४/२भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ॥ ११.४४॥ ११.४५/१हत्वा निवेशयामास दिवोदासो नराधिपः । ११.४५/२भद्रश्रेण्यस्य तद् राज्यं हृतं येन बलीयसा ॥ ११.४५॥ ११.४६/१भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम विश्रुतः । ११.४६/२दिवोदासेन बालेति घृणया स विसर्जितः ॥ ११.४६॥ ११.४७/१हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः । ११.४७/२आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ ११.४७॥ ११.४८/१भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना । ११.४८/२वैरस्यान्तो महाभागाः कृतश्चात्मीयतेजसा ॥ ११.४८॥ ११.४९/१दिवोदासाद् दृषद्वत्यां वीरो जज्ञे प्रतर्दनः । ११.४९/२तेन बालेन पुत्रेण प्रहृतं तु पुनर्बलम् ॥ ११.४९॥ ११.५०/१प्रतर्दनस्य पुत्रौ द्वौ वत्सभर्गौ सुविश्रुतौ । ११.५०/२वत्सपुत्रो ह्यलर्कस्तु संनतिस्तस्य चात्मजः ॥ ११.५०॥ ११.५१/१अलर्कस्तस्य पुत्रस्तु ब्रह्मण्यः सत्यसंगरः । ११.५१/२अलर्कं प्रति राजर्षिं श्लोको गीतः पुरातनैः ॥ ११.५१॥ ११.५२/१षष्टिर्वर्षसहस्राणि षष्टिर्वर्षशतानि च । ११.५२/२युवा रूपेण सम्पन्नः प्राग् आसीच्च कुलोद्वहः ॥ ११.५२॥ ११.५३/१लोपामुद्राप्रसादेन परमायुरवाप्तवान् । ११.५३/२तस्यासीत् सुमहद् राज्यं रूपयौवनशालिनः ॥ ११.५३॥ ११.५४/१शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् । ११.५४/२रम्यां निवेशयामास पुरीं वाराणसीं पुनः ॥ ११.५४॥ ११.५५/१संनतेरपि दायादः सुनीथो नाम धार्मिकः । ११.५५/२सुनीथस्य तु दायादः क्षेमो नाम महायशाः ॥ ११.५५॥ ११.५६/१क्षेमस्य केतुमान् पुत्रः सुकेतुस्तस्य चात्मजः । ११.५६/२सुकेतोस्तनयश्चापि धर्मकेतुरिति स्मृतः ॥ ११.५६॥ ११.५७/१धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः । ११.५७/२सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ॥ ११.५७॥ ११.५८/१आनर्तस्तु विभोः पुत्रः सुकुमारश्च तत्सुतः । ११.५८/२सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः ॥ ११.५८॥ ११.५९/१धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः । ११.५९/२वेणुहोत्रसुतश्चापि भार्गो नाम प्रजेश्वरः ॥ ११.५९॥ ११.६०/१वत्सस्य वत्सभूमिस्तु भार्गभूमिस्तु भार्गजः । ११.६०/२एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गव ॥ ११.६०॥ ११.६१/१ब्राह्मणाः क्षत्रिया वैश्यास्त्रयः पुत्राः सहस्रशः । ११.६१/२इत्येते काश्यपाः प्रोक्ता नहुषस्य निबोधत ॥ ११.६१॥ १२.१/१लोमहर्षण उवाच । उत्पन्नाः पितृकन्यायां विरजायां महौजसः । १२.१/२नहुषस्य तु दायादाः षड् इन्द्रोपमतेजसः ॥ १२.१॥ १२.२/१यतिर्ययातिः संयातिर्। १२.२/२आयातिः पार्श्वकोऽभवत् । १२.२/३यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततः परम् ॥ १२.२॥ १२.३/१ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः । १२.३/२यतिस्तु मोक्षमास्थाय ब्रह्मभूतोऽभवन् मुनिः ॥ १२.३॥ १२.४/१तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् । १२.४/२देवयानीमुशनसः सुतां भार्यामवाप सः ॥ १२.४॥ १२.५/१शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः । १२.५/२यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ १२.५॥ १२.६/१द्रुह्यं चानुं च पुरुं च शर्मिष्ठा वार्षपर्वणी । १२.६/२तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ॥ १२.६॥ १२.७/१अङ्गदं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः । १२.७/२युक्तं मनोजवैः शुभ्रैर्येन कार्यं समुद्वहन् ॥ १२.७॥ १२.८/१स तेन रथमुख्येन षड्रात्रेणाजयन् महीम् । १२.८/२ययातिर्युधि दुर्धर्षस्तथा देवान् सदानवान् ॥ १२.८॥ १२.९/१सरथः कौरवाणां तु सर्वेषामभवत् तदा । १२.९/२संवर्तवसुनाम्नस्तु कौरवाज्जनमेजयात् ॥ १२.९॥ १२.१०/१कुरोः पुत्रस्य राजेन्द्र+ ।राज्ञः पारीक्षितस्य ह । १२.१०/२जगाम स रथो नाशं शापाद् गर्गस्य धीमतः ॥ १२.१०॥ १२.११/१गर्गस्य हि सुतं बालं स राजा जनमेजयः । १२.११/२कालेन हिंसयामास ब्रह्महत्यामवाप सः ॥ १२.११॥ १२.१२/१स लोहगन्धी राजर्षिः परिधावन्न् इतस्ततः । १२.१२/२पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ १२.१२॥ १२.१३/१ततः स दुःखसंतप्तो नालभत् संविदं क्वचित् । १२.१३/२विप्रेन्द्रं शौनकं राजा शरणं प्रत्यपद्यत ॥ १२.१३॥ १२.१४/१याजयामास च ज्ञानी शौनको जनमेजयम् । १२.१४/२अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ॥ १२.१४॥ १२.१५/१स लोहगन्धो व्यनशत् तस्यावभृथमेत्य च । १२.१५/२स च दिव्यरथो राज्ञो वशश्चेदिपतेस्तदा ॥ १२.१५॥ १२.१६/१दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः । १२.१६/२बृहद्रथात् क्रमेणैव गतो बार्हद्रथं नृपम् ॥ १२.१६॥ १२.१७/१ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् । १२.१७/२प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥ १२.१७॥ १२.१८/१सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् । १२.१८/२विभज्य पञ्चधा राज्यं पुत्राणां नाहुषस्तदा ॥ १२.१८॥ १२.१९/१ययातिर्दिशि पूर्वस्यां यदुं ज्येष्ठं न्ययोजयत् । १२.१९/२मध्ये पुरुं च राजानमभ्यषिञ्चत् स नाहुषः ॥ १२.१९॥ १२.२०/१दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान् नृपः । १२.२०/२तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ १२.२०॥ १२.२१/१यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते । १२.२१/२प्रजास्तेषां पुरस्तात् तु वक्ष्यामि मुनिसत्तमाः ॥ १२.२१॥ १२.२२/१धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः । १२.२२/२जरावान् अभवद् राजा भारमावेश्य बन्धुषु ॥ १२.२२॥ १२.२३/१निक्षिप्तशस्त्रः पृथिवीं चचार पृथिवीपतिः । १२.२३/२प्रीतिमान् अभवद् राजा ययातिरपराजितः ॥ १२.२३॥ १२.२४/१एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत् । १२.२४/२जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ॥ १२.२४॥ १२.२५/१तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् । १२.२५/२जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥ १२.२५॥ १२.२६/१यदुरुवाच । अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता । १२.२६/२अनपाकृत्य तां राजन् न ग्रहीष्यामि ते जराम् ॥ १२.२६॥ १२.२७/१जरायां बहवो दोषाः पानभोजनकारिताः । १२.२७/२तस्माज्जरां न ते राजन् ग्रहीतुमहमुत्सहे ॥ १२.२७॥ १२.२८/१सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप । १२.२८/२प्रतिग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ १२.२८॥ १२.२९/१स एवमुक्तो यदुना राजा कोपसमन्वितः । १२.२९/२उवाच वदतां श्रेष्ठो ययातिर्गर्हयन् सुतम् ॥ १२.२९॥ १२.३०/१ययातिरुवाच । क आश्रमस्तवान्योऽस्ति को वा धर्मो विधीयते । १२.३०/२मामनादृत्य दुर्बुद्धे यद् अहं तव देशिकः ॥ १२.३०॥ १२.३१/१एवमुक्त्वा यदुं विप्राः शशापैनं स मन्युमान् । १२.३१/२अराज्या ते प्रजा मूढ भवित्रीति न संशयः ॥ १२.३१॥ १२.३२/१द्रुह्यं च तुर्वसुं चैवाप्यनुं च द्विजसत्तमाः । १२.३२/२एवमेवाब्रवीद् राजा प्रत्याख्यातश्च तैरपि ॥ १२.३२॥ १२.३३/१शशाप तान् अतिक्रुद्धो ययातिरपराजितः । १२.३३/२यथावत् कथितं सर्वं मयास्य द्विजसत्तमाः ॥ १२.३३॥ १२.३४/१एवं शप्त्वा सुतान् सर्वांश्चतुरः पुरुपूर्वजान् । १२.३४/२तद् एव वचनं राजा पुरुमप्याह भो द्विजाः ॥ १२.३४॥ १२.३५/१तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् । १२.३५/२जरां त्वयि समाधाय त्वं पुरो यदि मन्यसे ॥ १२.३५॥ १२.३६/१स जरां प्रतिजग्राह पितुः पुरुः प्रतापवान् । १२.३६/२ययातिरपि रूपेण पुरोः पर्यचरन् महीम् ॥ १२.३६॥ १२.३७/१स मार्गमाणः कामानामन्तं नृपतिसत्तमः । १२.३७/२विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ॥ १२.३७॥ १२.३८/१यदा च तृप्तः कामेषु भोगेषु च नराधिपः । १२.३८/२तदा पुरोः सकाशाद् वै स्वां जरां प्रत्यपद्यत ॥ १२.३८॥ १२.३९/१यत्र गाथा मुनिश्रेष्ठा गीताः किल ययातिना । १२.३९/२याभिः प्रत्याहरेत् कामान् सर्वशोऽङ्गानि कूर्मवत् ॥ १२.३९॥ १२.४०/१न जातु कामः कामानामुपभोगेन शाम्यति । १२.४०/२हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १२.४०॥ १२.४१/१यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । १२.४१/२नालमेकस्य तत् सर्वमिति कृत्वा न मुह्यति ॥ १२.४१॥ १२.४२/१यदा भावं न कुरुते सर्वभूतेषु पापकम् । १२.४२/२कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ १२.४२॥ १२.४३/१यदा तेभ्यो न बिभेति यदा चास्मान् न बिभ्यति । १२.४३/२यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ १२.४३॥ १२.४४/१या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । १२.४४/२योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ १२.४४॥ १२.४५/१जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । १२.४५/२धनाशा जीविताशा च जीर्यतोऽपि न जीर्यति ॥ १२.४५॥ १२.४६/१यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् । १२.४६/२तृष्णाक्षयसुखस्यैते नार्हन्ति षोडशीं कलाम् ॥ १२.४६॥ १२.४७/१एवमुक्त्वा स राजर्षिः सदारः प्राविशद् वनम् । १२.४७/२कालेन महता चायं चचार विपुलं तपः ॥ १२.४७॥ १२.४८/१भृगुतुङ्गे गतिं प्राप तपसोऽन्ते महायशाः । १२.४८/२अनश्नन् देहमुत्सृज्य सदारः स्वर्गमाप्तवान् ॥ १२.४८॥ १२.४९/१तस्य वंशे मुनिश्रेष्ठाः पञ्च राजर्षिसत्तमाः । १२.४९/२यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ १२.४९॥ १२.५०/१यदोस्तु वंशं वक्ष्यामि श‍ृणुध्वं राजसत्कृतम् । १२.५०/२यत्र नारायणो जज्ञे हरिर्वृष्णिकुलोद्वहः ॥ १२.५०॥ १२.५१/१सुस्थः प्रजावान् आयुष्मान् कीर्तिमांश्च भवेन् नरः । १२.५१/२ययातिचरितं नित्यमिदं श‍ृण्वन् द्विजोत्तमाः ॥ १२.५१॥ १३.१/१ब्राह्मणा ऊचुः । पुरोर्वंशं वयं सूत श्रोतुमिच्छाम तत्त्वतः । १३.१/२द्रुह्यस्यानोर्यदोश्चैव तुर्वसोश्च पृथक् पृथक् ॥ १३.१॥ १३.२/१लोमहर्षण उवाच । श‍ृणुध्वं मुनिशार्दूलाः पुरोर्वंशं महात्मनः । १३.२/२विस्तरेणानुपूर्व्या च प्रथमं वदतो मम ॥ १३.२॥ १३.३/१पुरोः पुत्रः सुवीरोऽभून् मनस्युस्तस्य चात्मजः । १३.३/२राजा चाभयदो नाम मनस्योरभवत् सुतः ॥ १३.३॥ १३.४/१तथैवाभयदस्यासीत् सुधन्वा नाम पार्थिवः । १३.४/२सुधन्वनः सुबाहुश्च रौद्राश्वस्तस्य चात्मजः ॥ १३.४॥ १३.५/१रौद्राश्वस्य दशार्णेयुः कृकणेयुस्तथैव च । १३.५/२कक्षेयुस्थण्डिलेयुश्च सन्नतेयुस्तथैव च ॥ १३.५॥ १३.६/१ऋचेयुश्च जलेयुश्च स्थलेयुश्च महाबलः । १३.६/२धनेयुश्च वनेयुश्च पुत्रकाश्च दश स्त्रियः ॥ १३.६॥ १३.७/१भद्रा शूद्रा च मद्रा च शलदा मलदा तथा । १३.७/२खलदा च ततो विप्रा नलदा सुरसापि च ॥ १३.७॥ १३.८/१तथा गोचपला च स्त्री+ ।रत्नकूटा च ता दश । १३.८/२ऋषिर्जातोऽत्रिवंशे च तासां भर्ता प्रभाकरः ॥ १३.८॥ १३.९/१भद्रायां जनयामास सुतं सोमं यशस्विनम् । १३.९/२स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ १३.९॥ १३.१०/१तमोभिभूते लोके च प्रभा येन प्रवर्तिता । १३.१०/२स्वस्ति तेऽस्त्विति चोक्त्वा वै पतमानो दिवाकरः ॥ १३.१०॥ १३.११/१वचनात् तस्य विप्रर्षेर्न पपात दिवो महीम् । १३.११/२अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ॥ १३.११॥ १३.१२/१यज्ञेष्वत्रेर्बलं चैव देवैर्यस्य प्रतिष्ठितम् । १३.१२/२स तासु जनयामास पुत्रिकास्वात्मकामजान् ॥ १३.१२॥ १३.१३/१दश पुत्रान् महासत्त्वांस्तपस्युग्रे रतांस्तथा । १३.१३/२ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः ॥ १३.१३॥ १३.१४/१स्वस्त्यात्रेया इति ख्याताः किंच त्रिधनवर्जिताः । १३.१४/२कक्षेयोस्तनयास्त्वासंस्त्रय एव महारथाः ॥ १३.१४॥ १३.१५/१सभानरश्चाक्षुषश्च परमन्युस्तथैव च । १३.१५/२सभानरस्य पुत्रस्तु विद्वान् कालानलो नृपः ॥ १३.१५॥ १३.१६/१कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः । १३.१६/२सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरंजयः ॥ १३.१६॥ १३.१७/१जनमेजयो मुनिश्रेष्ठाः पुरंजयसुतोऽभवत् । १३.१७/२जनमेजयस्य राजर्षेर्महाशालोऽभवत् सुतः ॥ १३.१७॥ १३.१८/१देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि । १३.१८/२महामना नाम सुतो महाशालस्य विश्रुतः ॥ १३.१८॥ १३.१९/१जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः । १३.१९/२महामनास्तु पुत्रौ द्वौ जनयामास भो द्विजाः ॥ १३.१९॥ १३.२०/१उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् । १३.२०/२उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ १३.२०॥ १३.२१/१नृगा कृमिर्नवा दर्वा पञ्चमी च दृषद्वती । १३.२१/२उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ॥ १३.२१॥ १३.२२/१तपसा चैव महता जाता वृद्धस्य चात्मजाः । १३.२२/२नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत ॥ १३.२२॥ १३.२३/१नवायास्तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत् । १३.२३/२दृषद्वत्यास्तु संजज्ञे शिबिरौशीनरो नृपः ॥ १३.२३॥ १३.२४/१शिबेस्तु शिबयो विप्रा यौधेयास्तु नृगस्य ह । १३.२४/२नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ॥ १३.२४॥ १३.२५/१सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान् निबोधत । १३.२५/२शिबेस्तु शिबयः पुत्राश्चत्वारो लोकविश्रुताः ॥ १३.२५॥ १३.२६/१वृषदर्भः सुवीरश्च केकयो मद्रकस्तथा । १३.२६/२तेषां जनपदाः स्फीता केकया मद्रकास्तथा ॥ १३.२६॥ १३.२७/१वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजास्त्विमाः । १३.२७/२तितिक्षुरभवद् राजा पूर्वस्यां दिशि भो द्विजाः ॥ १३.२७॥ १३.२८/१उषद्रथो महावीर्यः फेनस्तस्य सुतोऽभवत् । १३.२८/२फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः ॥ १३.२८॥ १३.२९/१जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः । १३.२९/२महायोगी स तु बलिर्बभूव नृपतिः पुरा ॥ १३.२९॥ १३.३०/१पुत्रान् उत्पादयामास पञ्च वंशकरान् भुवि । १३.३०/२अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव च ॥ १३.३०॥ १३.३१/१पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते । १३.३१/२बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि ॥ १३.३१॥ १३.३२/१बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन भो द्विजाः । १३.३२/२महायोगित्वमायुश्च कल्पस्य परिमाणतः ॥ १३.३२॥ १३.३३/१बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् । १३.३३/२संग्रामे चाप्यजेयत्वं धर्मे चैव प्रधानताम् ॥ १३.३३॥ १३.३४/१त्रैलोक्यदर्शनं चापि प्राधान्यं प्रसवे तथा । १३.३४/२चतुरो नियतान् वर्णांस्त्वं च स्थापयितेति च ॥ १३.३४॥ १३.३५/१इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ । १३.३५/२कालेन महता विप्राः स्वं च स्थानमुपागमत् ॥ १३.३५॥ १३.३६/१तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्मकाः । १३.३६/२कलिङ्गाः पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य साम्प्रतम् ॥ १३.३६॥ १३.३७/१अङ्गपुत्रो महान् आसीद् राजेन्द्रो दधिवाहनः । १३.३७/२दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत् ॥ १३.३७॥ १३.३८/१पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः । १३.३८/२विद्वान् धर्मरथो नाम तस्य चित्ररथः सुतः ॥ १३.३८॥ १३.३९/१तेन धर्मरथेनाथ तदा कालञ्जरे गिरौ । १३.३९/२यजता सह शक्रेण सोमः पीतो महात्मना ॥ १३.३९॥ १३.४०/१अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् । १३.४०/२लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् ॥ १३.४०॥ १३.४१/१तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः । १३.४१/२ऋष्यश‍ृङ्गप्रसादेन जज्ञे वंशविवर्धनः ॥ १३.४१॥ १३.४२/१चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः । १३.४२/२पृथुलाक्षसुतो राजा चम्पो नाम महायशाः ॥ १३.४२॥ १३.४३/१चम्पस्य तु पुरी चम्पा या मालिन्यभवत् पुरा । १३.४३/२पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् ॥ १३.४३॥ १३.४४/१ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् । १३.४४/२अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥ १३.४४॥ १३.४५/१हर्यङ्गस्य सुतस्तत्र राजा भद्ररथः स्मृतः । १३.४५/२पुत्रो भद्ररथस्यासीद् बृहत्कर्मा प्रजेश्वरः ॥ १३.४५॥ १३.४६/१बृहद्दर्भः सुतस्तस्य यस्माज्जज्ञे बृहन्मनाः । १३.४६/२बृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम् ॥ १३.४६॥ १३.४७/१नाम्ना जयद्रथं नाम यस्माद् दृढरथो नृपः । १३.४७/२आसीद् दृढरथस्यापि विश्वजिज्जनमेजयी ॥ १३.४७॥ १३.४८/१दायादस्तस्य वैकर्णो विकर्णस्तस्य चात्मजः । १३.४८/२तस्य पुत्रशतं त्वासीद् अङ्गानां कुलवर्धनम् ॥ १३.४८॥ १३.४९/१एतेऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया । १३.४९/२सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥ १३.४९॥ १३.५०/१ऋचेयोस्तु मुनिश्रेष्ठा रौद्राश्वतनयस्य वै । १३.५०/२श‍ृणुध्वं सम्प्रवक्ष्यामि वंशं राज्ञस्तु भो द्विजाः ॥ १३.५०॥ १३.५१/१ऋचेयोस्तनयो राजा मतिनारो महीपतिः । १३.५१/२मतिनारसुतास्त्वासंस्त्रयः परमधार्मिकाः ॥ १३.५१॥ १३.५२/१वसुरोधः प्रतिरथः सुबाहुश्चैव धार्मिकः । १३.५२/२सर्वे वेदविदश्चैव ब्रह्मण्याः सत्यवादिनः ॥ १३.५२॥ १३.५३/१इला नाम तु यस्यासीत् कन्या वै मुनिसत्तमाः । १३.५३/२ब्रह्मवादिन्यधिस्त्री सा तंसुस्तामभ्यगच्छत ॥ १३.५३॥ १३.५४/१तंसोः सुतोऽथ राजर्षिर्धर्मनेत्रः प्रतापवान् । १३.५४/२ब्रह्मवादी पराक्रान्तस्तस्य भार्योपदानवी ॥ १३.५४॥ १३.५५/१उपदानवी ततः पुत्रांश्चतुरोऽजनयच्छुबान् । १३.५५/२दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा ॥ १३.५५॥ १३.५६/१दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान् । १३.५६/२स सर्वदमनो नाम नागायुतबलो महान् ॥ १३.५६॥ १३.५७/१चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः । १३.५७/२शकुन्तलायां भरतो यस्य नाम्ना तु भारताः ॥ १३.५७॥ १३.५८/१भरतस्य विनष्टेषु तनयेषु महीपतेः । १३.५८/२मातृणां तु प्रकोपेण मया तत् कथितं पुरा ॥ १३.५८॥ १३.५९/१बृहस्पतेरङ्गिरसः पुत्रो विप्रो महामुनिः । १३.५९/२अयाजयद् भरद्वाजो महद्भिः क्रतुभिर्विभुः ॥ १३.५९॥ १३.६०/१पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि । १३.६०/२ततोऽथ वितथो नाम भरद्वाजात् सुतोऽभवत् ॥ १३.६०॥ १३.६१/१ततोऽथ वितथे जाते भरतस्तु दिवं ययौ । १३.६१/२वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ॥ १३.६१॥ १३.६२/१स चापि वितथः पुत्राञ् जनयामास पञ्च वै । १३.६२/२सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ॥ १३.६२॥ १३.६३/१कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् । १३.६३/२काशिकं च महासत्यं तथा गृत्समतिं नृपम् ॥ १३.६३॥ १३.६४/१तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः । १३.६४/२काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा ॥ १३.६४॥ १३.६५/१बभूव दीर्घतपसो विद्वान् धन्वन्तरिः सुतः । १३.६५/२धन्वन्तरेस्तु तनयः केतुमान् इति विश्रुतः ॥ १३.६५॥ १३.६६/१तथा केतुमतः पुत्रो विद्वान् भीमरथः स्मृतः । १३.६६/२पुत्रो भीमरथस्यापि वाराणस्यधिपोऽभवत् ॥ १३.६६॥ १३.६७/१दिवोदास इति ख्यातः सर्वक्षत्रप्रणाशनः । १३.६७/२दिवोदासस्य पुत्रस्तु वीरो राजा प्रतर्दनः ॥ १३.६७॥ १३.६८/१प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गव एव च । १३.६८/२अलर्को राजपुत्रस्तु राजा सन्मतिमान् भुवि ॥ १३.६८॥ १३.६९/१हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः । १३.६९/२आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ १३.६९॥ १३.७०/१भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना । १३.७०/२दिवोदासेन बालेति घृणयासौ विसर्जितः ॥ १३.७०॥ १३.७१/१अष्टारथो नाम नृपः सुतो भीमरथस्य वै । १३.७१/२तेन पुत्रेण बालस्य प्रहृतं तस्य भो द्विजाः ॥ १३.७१॥ १३.७२/१वैरस्यान्तं मुनिश्रेष्ठाः क्षत्रियेण विधित्सता । १३.७२/२अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसंगरः ॥ १३.७२॥ १३.७३/१षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च । १३.७३/२युवा रूपेण सम्पन्न आसीत् काशिकुलोद्वहः ॥ १३.७३॥ १३.७४/१लोपामुद्राप्रसादेन परमायुरवाप सः । १३.७४/२वयसोऽन्ते मुनिश्रेष्ठा हत्वा क्षेमकराक्षसम् ॥ १३.७४॥ १३.७५/१रम्यां निवेशयामास पुरीं वाराणसीं नृपः । १३.७५/२अलर्कस्य तु दायादः क्षेमको नाम पार्थिवः ॥ १३.७५॥ १३.७६/१क्षेमकस्य तु पुत्रो वै वर्षकेतुस्ततोऽभवत् । १३.७६/२वर्षकेतोश्च दायादो विभुर्नाम प्रजेश्वरः ॥ १३.७६॥ १३.७७/१आनर्तस्तु विभोः पुत्रः सुकुमारस्ततोऽभवत् । १३.७७/२सुकुमारस्य पुत्रस्तु सत्यकेतुर्महारथः ॥ १३.७७॥ १३.७८/१सुतोऽभवन् महातेजा राजा परमधार्मिकः । १३.७८/२वत्सस्य वत्सभूमिस्तु भर्गभूमिस्तु भार्गवात् ॥ १३.७८॥ १३.७९/१एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे । १३.७९/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः ॥ १३.७९॥ १३.८०/१आजमीढोऽपरो वंशः श्रूयतां द्विजसत्तमाः । १३.८०/२सुहोत्रस्य बृहत् पुत्रो बृहतस्तनयास्त्रयः ॥ १३.८०॥ १३.८१/१अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान् । १३.८१/२अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः ॥ १३.८१॥ १३.८२/१नीली च केशिनी चैव धूमिनी च वराङ्गनाः । १३.८२/२अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् ॥ १३.८२॥ १३.८३/१आजह्रे यो महासत्त्रं सर्वमेधमखं विभुम् । १३.८३/२पतिलोभेन यं गङ्गा विनीतेव ससार ह ॥ १३.८३॥ १३.८४/१नेच्छतः प्लावयामास तस्य गङ्गा च तत् सदः । १३.८४/२तत् तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ १३.८४॥ १३.८५/१जह्नुरप्यब्रवीद् गङ्गां क्रुद्धो विप्रास्तदा नृपः । १३.८५/२एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्यहम् । १३.८५/३अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ॥ १३.८५॥ १३.८६/१ततः पीतां महात्मानो दृष्ट्वा गङ्गां महर्षयः । १३.८६/२उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम् ॥ १३.८६॥ १३.८७/१युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् । १३.८७/२गङ्गाशापेन देहार्धं यस्याः पश्चान् नदीकृतम् ॥ १३.८७॥ १३.८८/१जह्नोस्तु दयितः पुत्रो अजको नाम वीर्यवान् । १३.८८/२अजकस्य तु दायादो बलाकाश्वो महीपतिः ॥ १३.८८॥ १३.८९/१बभूव मृगयाशीलः कुशिकस्तस्य चात्मजः । १३.८९/२पह्नवैः सह संवृद्धो राजा वनचरैः सह ॥ १३.८९॥ १३.९०/१कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं विभुम् । १३.९०/२लभेयमिति तं शक्रस्त्रासाद् अभ्येत्य जज्ञिवान् ॥ १३.९०॥ १३.९१/१स गाधिरभवद् राजा मघवा कौशिकः स्वयम् । १३.९१/२विश्वामित्रस्तु गाधेयो विश्वामित्रात् तथाष्टकः ॥ १३.९१॥ १३.९२/१अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया । १३.९२/२आजमीढोऽपरो वंशः श्रूयतां मुनिसत्तमाः ॥ १३.९२॥ १३.९३/१अजमीढात् तु नील्यां वै सुशान्तिरुदपद्यत । १३.९३/२पुरुजातिः सुशान्तेश्च बाह्याश्वः पुरुजातितः ॥ १३.९३॥ १३.९४/१बाह्याश्वतनयाः पञ्च स्फीता जनपदावृताः । १३.९४/२मुद्गलः सृञ्जयश्चैव राजा बृहदिषुस्तदा ॥ १३.९४॥ १३.९५/१यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः । १३.९५/२पञ्चैते रक्षणायालं देशानामिति विश्रुताः ॥ १३.९५॥ १३.९६/१पञ्चानां ते तु पञ्चालाः स्फीता जनपदावृताः । १३.९६/२अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः ॥ १३.९६॥ १३.९७/१मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः । १३.९७/२इन्द्रसेना यतो गर्भं वध्न्यं च प्रत्यपद्यत ॥ १३.९७॥ १३.९८/१आसीत् पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः । १३.९८/२सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः ॥ १३.९८॥ १३.९९/१सोमदत्तस्य दायादः सहदेवो महायशाः । १३.९९/२सहदेवसुतश्चापि सोमको नाम विश्रुतः ॥ १३.९९॥ १३.१००/१अजमीढसुतो जातः क्षीणे वंशे तु सोमकः । १३.१००/२सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ ॥ १३.१००॥ १३.१०१/१तेषां यवीयान् पृषतो द्रुपदस्य पिता प्रभुः । १३.१०१/२आजमीढाः स्मृताश्चैते महात्मानस्तु सोमकाः ॥ १३.१०१॥ १३.१०२/१महिषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी । १३.१०२/२पतिव्रता महाभागा कुलजा मुनिसत्तमाः ॥ १३.१०२॥ १३.१०३/१सा च पुत्रार्थिनी देवी व्रतचर्यासमन्विता । १३.१०३/२ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम् ॥ १३.१०३॥ १३.१०४/१हुत्वाग्निं विधिवत् सा तु पवित्रा मितभोजना । १३.१०४/२अग्निहोत्रकुशेष्वेव सुष्वाप मुनिसत्तमाः ॥ १३.१०४॥ १३.१०५/१धूमिन्या स तया देव्या त्वजमीढः समीयिवान् । १३.१०५/२ऋक्षं संजनयामास धूम्रवर्णं सुदर्शनम् ॥ १३.१०५॥ १३.१०६/१ऋक्षात् संवरणो जज्ञे कुरुः संवरणात् तथा । १३.१०६/२यः प्रयागाद् अतिक्रम्य कुरुक्षेत्रं चकार ह ॥ १३.१०६॥ १३.१०७/१पुण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् । १३.१०७/२तस्यान्ववायः सुमहान् यस्य नाम्नाथ कौरवाः ॥ १३.१०७॥ १३.१०८/१कुरोश्च पुत्राश्चत्वारः सुधन्वा सुधनुस्तथा । १३.१०८/२परीक्षिच्च महाबाहुः प्रवरश्चारिमेजयः ॥ १३.१०८॥ १३.१०९/१परीक्षितस्तु दायादो धार्मिको जनमेजयः । १३.१०९/२श्रुतसेनोऽग्रसेनश्च भीमसेनश्च नामतः ॥ १३.१०९॥ १३.११०/१एते सर्वे महाभागा विक्रान्ता बलशालिनः । १३.११०/२जनमेजयस्य पुत्रस्तु सुरथो मतिमांस्तथा ॥ १३.११०॥ १३.१११/१सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः । १३.१११/२विदूरथस्य दायाद ऋक्ष एव महारथः ॥ १३.१११॥ १३.११२/१द्वितीयस्तु भरद्वाजान् नाम्ना तेनैव विश्रुतः । १३.११२/२द्वावृक्षौ सोमवंशेऽस्मिन् द्वावेव च परीक्षितौ ॥ १३.११२॥ १३.११३/१भीमसेनास्त्रयो विप्रा द्वौ चापि जनमेजयौ । १३.११३/२ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत् सुतः ॥ १३.११३॥ १३.११४/१प्रतीपो भीमसेनात् तु प्रतीपस्य तु शांतनुः । १३.११४/२देवापिर्बाह्लिकश्चैव त्रय एव महारथाः ॥ १३.११४॥ १३.११५/१शांतनोस्त्वभवद् भीष्मस्तस्मिन् वंशे द्विजोत्तमाः । १३.११५/२बाह्लिकस्य तु राजर्षेर्वंशं श‍ृणुत भो द्विजाः ॥ १३.११५॥ १३.११६/१बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः । १३.११६/२जज्ञिरे सोमदत्तात् तु भूरिर्भूरिश्रवाः शलः ॥ १३.११६॥ १३.११७/१उपाध्यायस्तु देवानां देवापिरभवन् मुनिः । १३.११७/२च्यवनपुत्रः कृतक इष्ट आसीन् महात्मनः ॥ १३.११७॥ १३.११८/१शांतनुस्त्वभवद् राजा कौरवाणां धुरंधरः । १३.११८/२शांतनोः सम्प्रवक्ष्यामि वंशं त्रैलोक्यविश्रुतम् ॥ १३.११८॥ १३.११९/१गाङ्गं देवव्रतं नाम पुत्रं सोऽजनयत् प्रभुः । १३.११९/२स तु भीष्म इति ख्यातः पाण्डवानां पितामहः ॥ १३.११९॥ १३.१२०/१काली विचित्रवीर्यं तु जनयामास भो द्विजाः । १३.१२०/२शांतनोर्दयितं पुत्रं धर्मात्मानमकल्मषम् ॥ १३.१२०॥ १३.१२१/१कृष्णद्वैपायनाच्चैव क्षेत्रे वैचित्रवीर्यके । १३.१२१/२धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ १३.१२१॥ १३.१२२/१धृतराष्ट्रस्तु गान्धार्यां पुत्रान् उत्पादयच्छतम् । १३.१२२/२तेषां दुर्योधनः श्रेष्ठः सर्वेषामपि स प्रभुः ॥ १३.१२२॥ १३.१२३/१पाण्डोर्धनंजयः पुत्रः सौभद्रस्तस्य चात्मजः । १३.१२३/२अभिमन्योः परीक्षित् तु पिता पारीक्षितस्य ह ॥ १३.१२३॥ १३.१२४/१पारीक्षितस्य काश्यायां द्वौ पुत्रौ सम्बभूवतुः । १३.१२४/२चन्द्रापीडस्तु नृपतिः सूर्यापीडश्च मोक्षवित् ॥ १३.१२४॥ १३.१२५/१चन्द्रापीडस्य पुत्राणां शतमुत्तमधन्विनाम् । १३.१२५/२जानमेजयमित्येवं क्षात्रं भुवि परिश्रुतम् ॥ १३.१२५॥ १३.१२६/१तेषां ज्येष्ठस्तु तत्रासीत् पुरे वारणसाह्वये । १३.१२६/२सत्यकर्णो महाबाहुर्यज्वा विपुलदक्षिणः ॥ १३.१२६॥ १३.१२७/१सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् । १३.१२७/२अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम् ॥ १३.१२७॥ १३.१२८/१तस्माद् वनगता गर्भं यादवी प्रत्यपद्यत । १३.१२८/२सुचारोर्दुहिता सुभ्रूर्मालिनी ग्राहमालिनी ॥ १३.१२८॥ १३.१२९/१सम्भूते स च गर्भे च श्वेतकर्णः प्रजेश्वरः । १३.१२९/२अन्वगच्छत् कृतं पूर्वं महाप्रस्थानमच्युतम् ॥ १३.१२९॥ १३.१३०/१सा तु दृष्ट्वा प्रियं तं तु मालिनी पृष्ठतोऽन्वगात् । १३.१३०/२सुचारोर्दुहिता साध्वी वने राजीवलोचना ॥ १३.१३०॥ १३.१३१/१पथि सा सुषुवे बाला सुकुमारं कुमारकम् । १३.१३१/२तमपास्याथ तत्रैव राजानं सान्वगच्छत ॥ १३.१३१॥ १३.१३२/१पतिव्रता महाभागा द्रौपदीव पुरा सती । १३.१३२/२कुमारः सुकुमारोऽसौ गिरिपृष्ठे रुरोद ह ॥ १३.१३२॥ १३.१३३/१दयार्थं तस्य मेघास्तु प्रादुरासन् महात्मनः । १३.१३३/२श्रविष्ठायास्तु पुत्रौ द्वौ पैप्पलादिश्च कौशिकः ॥ १३.१३३॥ १३.१३४/१दृष्ट्वा कृपान्वितौ गृह्य तौ प्राक्षालयतां जले । १३.१३४/२निघृष्टौ तस्य पार्श्वौ तु शिलायां रुधिरप्लुतौ ॥ १३.१३४॥ १३.१३५/१अजश्यामः स पार्श्वाभ्यां घृष्टाभ्यां सुसमाहितः । १३.१३५/२अजश्यामौ तु तत्पार्श्वौ देवेन सम्बभूवतुः ॥ १३.१३५॥ १३.१३६/१अथाजपार्श्व इति वै चक्राते नाम तस्य तौ । १३.१३६/२स तु रेमकशालायां द्विजाभ्यामभिवर्धितः ॥ १३.१३६॥ १३.१३७/१रेमकस्य तु भार्या तमुद्वहत् पुत्रकारणात् । १३.१३७/२रेमत्याः स तु पुत्रोऽभूद् ब्राह्मणौ सचिवौ तु तौ ॥ १३.१३७॥ १३.१३८/१तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः । १३.१३८/२स एष पौरवो वंशः पाण्डवानां महात्मनाम् ॥ १३.१३८॥ १३.१३९/१श्लोकोऽपि चात्र गीतोऽयं नाहुषेण ययातिना । १३.१३९/२जरासंक्रमणे पूर्वं तदा प्रीतेन धीमता ॥ १३.१३९॥ १३.१४०/१अचन्द्रार्कग्रहा भूमिर्भवेद् इयमसंशयम् । १३.१४०/२अपौरवा मही नैव भविष्यति कदाचन ॥ १३.१४०॥ १३.१४१/१एष वः पौरवो वंशो विख्यातः कथितो मया । १३.१४१/२तुर्वसोस्तु प्रवक्ष्यामि द्रुह्योश्चानोर्यदोस्तथा ॥ १३.१४१॥ १३.१४२/१तुर्वसोस्तु सुतो वह्निर्गोभानुस्तस्य चात्मजः । १३.१४२/२गोभानोस्तु सुतो राजा ऐशानुरपराजितः ॥ १३.१४२॥ १३.१४३/१करंधमस्तु ऐशानोर्मरुत्तस्तस्य चात्मजः । १३.१४३/२अन्यस्त्वाविक्षितो राजा मरुत्तः कथितो मया ॥ १३.१४३॥ १३.१४४/१अनपत्योऽभवद् राजा यज्वा विपुलदक्षिणः । १३.१४४/२दुहिता संयता नाम तस्यासीत् पृथिवीपतेः ॥ १३.१४४॥ १३.१४५/१दक्षिणार्थं तु सा दत्ता संवर्ताय महात्मने । १३.१४५/२दुष्यन्तं पौरवं चापि लेभे पुत्रमकल्मषम् ॥ १३.१४५॥ १३.१४६/१एवं ययातिशापेन जरासंक्रमणे तदा । १३.१४६/२पौरवं तुर्वसोर्वंशं प्रविवेश द्विजोत्तमाः ॥ १३.१४६॥ १३.१४७/१दुष्यन्तस्य तु दायादः करूरोमः प्रजेश्वरः । १३.१४७/२करूरोमाद् अथाह्रीदश्चत्वारस्तस्य चात्मजाः ॥ १३.१४७॥ १३.१४८/१पाण्ड्यश्च केरलश्चैव कालश्चोलश्च पार्थिवः । १३.१४८/२द्रुह्योश्च तनयो राजन् बभ्रुसेतुश्च पार्थिवः ॥ १३.१४८॥ १३.१४९/१अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते । १३.१४९/२यौवनाश्वेन समरे कृच्छ्रेण निहतो बली ॥ १३.१४९॥ १३.१५०/१युद्धं सुमहद् अप्यासीन् मासान् परिचरद् दश । १३.१५०/२अङ्गारसेतोर्दायादो गान्धारो नाम पार्थिवः ॥ १३.१५०॥ १३.१५१/१ख्यायते यस्य नाम्ना वै गान्धारविषयो महान् । १३.१५१/२गान्धारदेशजाश्चैव तुरगा वाजिनां वराः ॥ १३.१५१॥ १३.१५२/१अनोस्तु पुत्रो धर्मोऽभूद् द्यूतस्तस्यात्मजोऽभवत् । १३.१५२/२द्यूताद् वनदुहो जज्ञे प्रचेतास्तस्य चात्मजः ॥ १३.१५२॥ १३.१५३/१प्रचेतसः सुचेतास्तु कीर्तितास्त्वनवो मया । १३.१५३/२बभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः ॥ १३.१५३॥ १३.१५४/१सहस्रादः पयोदश्च क्रोष्टा नीलोऽञ्जिकस्तथा । १३.१५४/२सहस्रादस्य दायादास्त्रयः परमधार्मिकाः ॥ १३.१५४॥ १३.१५५/१हैहयश्च हयश्चैव राजा वेणुहयस्तथा । १३.१५५/२हैहयस्याभवत् पुत्रो धर्मनेत्र इति श्रुतः ॥ १३.१५५॥ १३.१५६/१धर्मनेत्रस्य कार्तस्तु साहञ्जस्तस्य चात्मजः । १३.१५६/२साहञ्जनी नाम पुरी तेन राज्ञा निवेशिता ॥ १३.१५६॥ १३.१५७/१आसीन् महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् । १३.१५७/२भद्रश्रेण्यस्य दायादो दुर्दमो नाम विश्रुतः ॥ १३.१५७॥ १३.१५८/१दुर्दमस्य सुतो धीमान् कनको नाम नामतः । १३.१५८/२कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ॥ १३.१५८॥ १३.१५९/१कृतवीर्यः कृतौजाश्च कृतधन्वा तथैव च । १३.१५९/२कृताग्निस्तु चतुर्थोऽभूत् कृतवीर्याद् अथार्जुनः ॥ १३.१५९॥ १३.१६०/१योऽसौ बाहुसहस्रेण सप्तद्वीपेश्वरोऽभवत् । १३.१६०/२जिगाय पृथिवीमेको रथेनादित्यवर्चसा ॥ १३.१६०॥ १३.१६१/१स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् । १३.१६१/२दत्तमाराधयामास कार्तवीर्योऽत्रिसम्भवम् ॥ १३.१६१॥ १३.१६२/१तस्मै दत्तो वरान् प्रादाच्चतुरो भूरितेजसः । १३.१६२/२पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद् वरम् ॥ १३.१६२॥ १३.१६३/१अधर्मेऽधीयमानस्य सद्भिस्तत्र निवारणम् । १३.१६३/२उग्रेण पृथिवीं जित्वा धर्मेणैवानुरञ्जनम् ॥ १३.१६३॥ १३.१६४/१संग्रामान् सुबहूञ् जित्वा हत्वा चारीन् सहस्रशः । १३.१६४/२संग्रामे वर्तमानस्य वधं चाभ्यधिकाद् रणे ॥ १३.१६४॥ १३.१६५/१तस्य बाहुसहस्रं तु युध्यतः किल भो द्विजाः । १३.१६५/२योगाद् योगीश्वरस्येव प्रादुर्भवति मायया ॥ १३.१६५॥ १३.१६६/१तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना । १३.१६६/२ससमुद्रा सनगरा उग्रेण विधिना जिता ॥ १३.१६६॥ १३.१६७/१तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि च । १३.१६७/२प्राप्तानि विधिना राज्ञा श्रूयन्ते मुनिसत्तमाः ॥ १३.१६७॥ १३.१६८/१सर्वे यज्ञा मुनिश्रेष्ठाः सहस्रशतदक्षिणाः । १३.१६८/२सर्वे काञ्चनयूपाश्च सर्वे काञ्चनवेदयः ॥ १३.१६८॥ १३.१६९/१सर्वे देवैर्मुनिश्रेष्ठा विमानस्थैरलंकृतैः । १३.१६९/२गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ १३.१६९॥ १३.१७०/१यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा । १३.१७०/२वरीदासात्मजो विद्वान् महिम्ना तस्य विस्मितः ॥ १३.१७०॥ १३.१७१/१नारद उवाच । न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । १३.१७१/२यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥ १३.१७१॥ १३.१७२/१स हि सप्तसु द्वीपेषु चर्मी खड्गी शरासनी । १३.१७२/२रथी द्वीपान् अनुचरन् योगी संदृश्यते नृभिः ॥ १३.१७२॥ १३.१७३/१अनष्टद्रव्यता चैव न शोको न च विभ्रमः । १३.१७३/२प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः ॥ १३.१७३॥ १३.१७४/१स सर्वरत्नभाक् सम्राट् चक्रवर्ती बभूव ह । १३.१७४/२स एव पशुपालोऽभूत् क्षेत्रपालः स एव च ॥ १३.१७४॥ १३.१७५/१सैव वृष्ट्या पर्जन्यो योगित्वाद् अर्जुनोऽभवत् । १३.१७५/२स वै बाहुसहस्रेण ज्याघातकठिनत्वचा ॥ १३.१७५॥ १३.१७६/१भाति रश्मिसहस्रेण शरदीव च भास्करः । १३.१७६/२स हि नागान् मनुष्येषु माहिष्मत्यां महाद्युतिः ॥ १३.१७६॥ १३.१७७/१कर्कोटकसुताञ् जित्वा पुर्यां तस्यां न्यवेशयत् । १३.१७७/२स वै वेगं समुद्रस्य प्रावृट्कालेऽम्बुजेक्षणः ॥ १३.१७७॥ १३.१७८/१क्रीडन्न् इव भुजोद्भिन्नं प्रतिस्रोतश्चकार ह । १३.१७८/२लुण्ठिता क्रीडता तेन नदी तद्ग्राममालिनी ॥ १३.१७८॥ १३.१७९/१चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा । १३.१७९/२तस्य बाहुसहस्रेण क्षिप्यमाणे महोदधौ ॥ १३.१७९॥ १३.१८०/१भयान् निलीना निश्चेष्ठाः पातालस्था महीसुराः । १३.१८०/२चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम् ॥ १३.१८०॥ १३.१८१/१मारुताविद्धफेनौघमावर्तक्षोभसंकुलम् । १३.१८१/२प्रावर्तयत् तदा राजा सहस्रेण च बाहुना ॥ १३.१८१॥ १३.१८२/१देवासुरसमाक्षिप्तः क्षीरोदमिव मन्दरः । १३.१८२/२मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः ॥ १३.१८२॥ १३.१८३/१सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम् । १३.१८३/२नता निश्चलमूर्धानो बभूवुस्ते महोरगाः ॥ १३.१८३॥ १३.१८४/१सायाह्ने कदलीखण्डाः कम्पिता इव वायुना । १३.१८४/२स वै बद्ध्वा धनुर्ज्याभिरुत्सिक्तं पञ्चभिः शरैः ॥ १३.१८४॥ १३.१८५/१लङ्केशं मोहयित्वा तु सबलं रावणं बलात् । १३.१८५/२निर्जित्य वशमानीय माहिष्मत्यां बबन्ध तम् ॥ १३.१८५॥ १३.१८६/१श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्वर्जुनेन च । १३.१८६/२ततो गत्वा पुलस्त्यस्तमर्जुनं ददृशे स्वयम् ॥ १३.१८६॥ १३.१८७/१मुमोच रक्षः पौलस्त्यं पुलस्त्येनाभियाचितः । १३.१८७/२यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ॥ १३.१८७॥ १३.१८८/१युगान्ते तोयदस्येव स्फुटतो ह्यशनेरिव । १३.१८८/२अहो बत मृधे वीर्यं भार्गवस्य यद् अच्छिनत् ॥ १३.१८८॥ १३.१८९/१राज्ञो बाहुसहस्रस्य हैमं तालवनं यथा । १३.१८९/२तृषितेन कदाचित् स भिक्षितश्चित्रभानुना ॥ १३.१८९॥ १३.१९०/१स भिक्षामददाद् वीरः सप्त द्वीपान् विभावसोः । १३.१९०/२पुराणि ग्रामघोषांश्च विषयांश्चैव सर्वशः ॥ १३.१९०॥ १३.१९१/१जज्वाल तस्य सर्वाणि चित्रभानुर्दिधृक्षया । १३.१९१/२स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः ॥ १३.१९१॥ १३.१९२/१ददाह कार्तवीर्यस्य शैलांश्चैष वनानि च । १३.१९२/२स शून्यमाश्रमं रम्यं वरुणस्यात्मजस्य वै ॥ १३.१९२॥ १३.१९३/१ददाह बलवद्भीतश्चित्रभानुः स हैहयः । १३.१९३/२यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ॥ १३.१९३॥ १३.१९४/१वसिष्ठं नाम स मुनिः ख्यात आपव इत्युत । १३.१९४/२यत्रापवस्तु तं क्रोधाच्छप्तवान् अर्जुनं विभुः ॥ १३.१९४॥ १३.१९५/१यस्मान् न वर्जितमिदं वनं ते मम हैहय । १३.१९५/२तस्मात् ते दुष्करं कर्म कृतमन्यो हनिष्यति ॥ १३.१९५॥ १३.१९६/१रामो नाम महाबाहुर्जामदग्न्यः प्रतापवान् । १३.१९६/२छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा बली ॥ १३.१९६॥ १३.१९७/१तपस्वी ब्राह्मणस्त्वां तु हनिष्यति स भार्गवः । १३.१९७/२अनष्टद्रव्यता यस्य बभूवामित्रकर्षिणः ॥ १३.१९७॥ १३.१९८/१प्रतापेन नरेन्द्रस्य प्रजा धर्मेण रक्षतः । १३.१९८/२प्राप्तस्ततोऽस्य मृत्युर्वै तस्य शापान् महामुनेः ॥ १३.१९८॥ १३.१९९/१वरस्तथैव भो विप्राः स्वयमेव वृतः पुरा । १३.१९९/२तस्य पुत्रशतं त्वासीत् पञ्च शेषा महात्मनः ॥ १३.१९९॥ १३.२००/१कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः । १३.२००/२शूरसेनश्च शूरश्च वृषणो मधुपध्वजः ॥ १३.२००॥ १३.२०१/१जयध्वजश्च नाम्नासीद् आवन्त्यो नृपतिर्महान् । १३.२०१/२कार्तवीर्यस्य तनया वीर्यवन्तो महाबलाः ॥ १३.२०१॥ १३.२०२/१जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः । १३.२०२/२तस्य पुत्रशतं ख्यातास्तालजङ्घा इति स्मृताः ॥ १३.२०२॥ १३.२०३/१तेषां कुले मुनिश्रेष्ठा हैहयानां महात्मनाम् । १३.२०३/२वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयः स्मृताः ॥ १३.२०३॥ १३.२०४/१तौण्डिकेराश्च विख्यातास्तालजङ्घास्तथैव च । १३.२०४/२भरताश्च सुजाताश्च बहुत्वान् नानुकीर्तिताः ॥ १३.२०४॥ १३.२०५/१वृषप्रभृतयो विप्रा यादवाः पुण्यकर्मिणः । १३.२०५/२वृषो वंशधरस्तत्र तस्य पुत्रोऽभवन् मधुः ॥ १३.२०५॥ १३.२०६/१मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशकृत् । १३.२०६/२वृषणाद् वृष्णयः सर्वे मधोस्तु माधवाः स्मृताः ॥ १३.२०६॥ १३.२०७/१यादवा यदुनाम्ना ते निरुच्यन्ते च हैहयाः । १३.२०७/२न तस्य वित्तनाशः स्यान् नष्टं प्रति लभेच्च सः ॥ १३.२०७॥ १३.२०८/१कार्तवीर्यस्य यो जन्म कथयेद् इह नित्यशः । १३.२०८/२एते ययातिपुत्राणां पञ्च वंशा द्विजोत्तमाः ॥ १३.२०८॥ १३.२०९/१कीर्तिता लोकवीराणां ये लोकान् धारयन्ति वै । १३.२०९/२भूतानीव मुनिश्रेष्ठाः पञ्च स्थावरजङ्गमान् ॥ १३.२०९॥ १३.२१०/१श्रुत्वा पञ्च विसर्गांस्तु राजा धर्मार्थकोविदः । १३.२१०/२वशी भवति पञ्चानामात्मजानां तथेश्वरः ॥ १३.२१०॥ १३.२११/१लभेत् पञ्च वरांश्चैव दुर्लभान् इह लौकिकान् । १३.२११/२आयुः कीर्तिं तथा पुत्रान् ऐश्वर्यं भूतिमेव च ॥ १३.२११॥ १३.२१२/१धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भो द्विजाः । १३.२१२/२क्रोष्टोर्वंशं मुनिश्रेष्ठाः श‍ृणुध्वं गदतो मम ॥ १३.२१२॥ १३.२१३/१यदोर्वंशधरस्याथ यज्विनः पुण्यकर्मिणः । १३.२१३/२क्रोष्टोर्वंशं हि श्रुत्वैव सर्वपापैः प्रमुच्यते । १३.२१३/३यस्यान्ववायजो विष्णुर्हरिर्वृष्णिकुलोद्वहः ॥ १३.२१३॥ १४.१/१लोमहर्षण उवाच । गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः । १४.१/२गान्धारी जनयामास अनमित्रं महाबलम् ॥ १४.१॥ १४.२/१माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढुषम् । १४.२/२तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥ १४.२॥ १४.३/१माद्र्याः पुत्रौ तु जज्ञाते श्रुतौ वृष्ण्यन्धकावुभौ । १४.३/२जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा ॥ १४.३॥ १४.४/१श्वफल्कस्तु मुनिश्रेष्ठा धर्मात्मा यत्र वर्तते । १४.४/२नास्ति व्याधिभयं तत्र नावर्षस्तपमेव च ॥ १४.४॥ १४.५/१कदाचित् काशिराजस्य विषये मुनिसत्तमाः । १४.५/२त्रीणि वर्षाणि पूर्णानि नावर्षत् पाकशासनः ॥ १४.५॥ १४.६/१स तत्र चानयामास श्वफल्कं परमार्चितम् । १४.६/२श्वफल्कपरिवर्तेन ववर्ष हरिवाहनः ॥ १४.६॥ १४.७/१श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत । १४.७/२गान्दिनीं नाम गां सा च ददौ विप्राय नित्यशः ॥ १४.७॥ १४.८/१दाता यज्वा च वीरश्च श्रुतवान् अतिथिप्रियः । १४.८/२अक्रूरः सुषुवे तस्माच्छ्वफल्काद् भूरिदक्षिणः ॥ १४.८॥ १४.९/१उपमद्गुस्तथा मद्गुर्मेदुरश्चारिमेजयः । १४.९/२अविक्षितस्तथाक्षेपः शत्रुघ्नश्चारिमर्दनः ॥ १४.९॥ १४.१०/१धर्मधृग् यतिधर्मा च धर्मोक्षान्धकरुस्तथा । १४.१०/२आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥ १४.१०॥ १४.११/१अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः । १४.११/२प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ ॥ १४.११॥ १४.१२/१चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च । १४.१२/२अश्वग्रीवोऽश्वबाहुश्च स्वपार्श्वकगवेषणौ ॥ १४.१२॥ १४.१३/१अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत् तथा । १४.१३/२सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ १४.१३॥ १४.१४/१असिक्न्यां जनयामास शूरं वै देवमीढुषम् । १४.१४/२महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश ॥ १४.१४॥ १४.१५/१वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः । १४.१५/२जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि ॥ १४.१५॥ १४.१६/१आनकानां च संह्रादः सुमहान् अभवद् दिवि । १४.१६/२पपात पुष्पवर्षश्च शूरस्य जनने महान् ॥ १४.१६॥ १४.१७/१मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि । १४.१७/२यस्यासीत् पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥ १४.१७॥ १४.१८/१देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः । १४.१८/२अनाधृष्टिः कनवको वत्सवान् अथ गृञ्जमः ॥ १४.१८॥ १४.१९/१श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः । १४.१९/२पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा ॥ १४.१९॥ १४.२०/१राजाधिदेवी च तथा पञ्चैता वीरमातरः । १४.२०/२श्रुतश्रवायां चैद्यस्तु शिशुपालोऽभवन् नृपः ॥ १४.२०॥ १४.२१/१हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत् पुरा । १४.२१/२पृथुकीर्त्यां तु संजज्ञे तनयो वृद्धशर्मणः ॥ १४.२१॥ १४.२२/१करूषाधिपतिर्वीरो दन्तवक्रो महाबलः । १४.२२/२पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत् ॥ १४.२२॥ १४.२३/१यस्यां स धर्मविद् राजा धर्मो जज्ञे युधिष्ठिरः । १४.२३/२भीमसेनस्तथा वाताद् इन्द्राच्चैव धनंजयः ॥ १४.२३॥ १४.२४/१लोके प्रतिरथो वीरः शक्रतुल्यपराक्रमः । १४.२४/२अनमित्राच्छनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ॥ १४.२४॥ १४.२५/१शैनेयः सत्यकस्तस्माद् युयुधानश्च सात्यकिः । १४.२५/२उद्धवो देवभागस्य महाभागः सुतोऽभवत् ॥ १४.२५॥ १४.२६/१पण्डितानां परं प्राहुर्देवश्रवसमुत्तमम् । १४.२६/२अश्मक्यं प्राप्तवान् पुत्रमनाधृष्टिर्यशस्विनम् ॥ १४.२६॥ १४.२७/१निवृत्तशत्रुं शत्रुघ्नं श्रुतदेवा त्वजायत । १४.२७/२श्रुतदेवात्मजास्ते तु नैषादिर्यः परिश्रुतः ॥ १४.२७॥ १४.२८/१एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्धितः । १४.२८/२वत्सवते त्वपुत्राय वसुदेवः प्रतापवान् । १४.२८/३अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् ॥ १४.२८॥ १४.२९/१गण्डूषाय ह्यपुत्राय विष्वक्सेनो ददौ सुतान् । १४.२९/२चारुदेष्णं सुदेष्णं च पञ्चालं कृतलक्षणम् ॥ १४.२९॥ १४.३०/१असंग्रामेण यो वीरो नावर्तत कदाचन । १४.३०/२रौक्मिणेयो महाबाहुः कनीयान् द्विजसत्तमाः ॥ १४.३०॥ १४.३१/१वायसानां सहस्राणि यं यान्तं पृष्ठतोऽन्वयुः । १४.३१/२चारून् अद्योपभोक्ष्यामश्चारुदेष्णहतान् इति ॥ १४.३१॥ १४.३२/१तन्त्रिजस्तन्त्रिपालश्च सुतौ कनवकस्य तौ । १४.३२/२वीरुश्चाश्वहनुश्चैव वीरौ तावथ गृञ्जिमौ ॥ १४.३२॥ १४.३३/१श्यामपुत्रः शमीकस्तु शमीको राज्यमावहत् । १४.३३/२जुगुप्समानो भोजत्वाद् राजसूयमवाप सः ॥ १४.३३॥ १४.३४/१अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः । १४.३४/२वसुदेवसुतान् वीरान् कीर्तयिष्याम्यतः परम् ॥ १४.३४॥ १४.३५/१वृष्णेस्त्रिविधमेवं तु बहुशाखं महौजसम् । १४.३५/२धारयन् विपुलं वंशं नानर्थैरिह युज्यते ॥ १४.३५॥ १४.३६/१याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः । १४.३६/२पौरवी रोहिणी नाम मदिरादितथावरा ॥ १४.३६॥ १४.३७/१वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी । १४.३७/२सहदेवा शान्तिदेवा श्रीदेवी देवरक्षिता ॥ १४.३७॥ १४.३८/१वृकदेव्युपदेवी च देवकी चैव सप्तमी । १४.३८/२सुतनुर्वडवा चैव द्वे एते परिचारिके ॥ १४.३८॥ १४.३९/१पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत् । १४.३९/२ज्येष्ठा पत्नी मुनिश्रेष्ठा दयितानकदुन्दुभेः ॥ १४.३९॥ १४.४०/१लेभे ज्येष्ठं सुतं रामं शरण्यं शठमेव च । १४.४०/२दुर्दमं दमनं शुभ्रं पिण्डारकमुशीनरम् ॥ १४.४०॥ १४.४१/१चित्रा नाम कुमारी च रोहिणीतनया नव । १४.४१/२चित्रा सुभद्रेति पुनर्विख्याता मुनिसत्तमाः ॥ १४.४१॥ १४.४२/१वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः । १४.४२/२रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः ॥ १४.४२॥ १४.४३/१सुभद्रायां रथी पार्थाद् अभिमन्युरजायत । १४.४३/२अक्रूरात् काशिकन्यायां सत्यकेतुरजायत ॥ १४.४३॥ १४.४४/१वसुदेवस्य भार्यासु महाभागासु सप्तसु । १४.४४/२ये पुत्रा जज्ञिरे शूराः समस्तांस्तान् निबोधत ॥ १४.४४॥ १४.४५/१भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ । १४.४५/२वृकदेवः सुनामायां गदश्चास्तां सुतावुभौ ॥ १४.४५॥ १४.४६/१अगावहं महात्मानं वृकदेवी व्यजायत । १४.४६/२कन्या त्रिगर्तराजस्य भार्या वै शिशिरायणेः ॥ १४.४६॥ १४.४७/१जिज्ञासां पौरुषे चक्रे न चस्कन्दे च पौरुषम् । १४.४७/२कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा ॥ १४.४७॥ १४.४८/१मिथ्याभिशस्तो गार्ग्यस्तु मन्युनातिसमीरितः । १४.४८/२घोषकन्यामुपादाय मैथुनायोपचक्रमे ॥ १४.४८॥ १४.४९/१गोपाली चाप्सरास्तस्य गोपस्त्रीवेषधारिणी । १४.४९/२धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् ॥ १४.४९॥ १४.५०/१मानुष्यां गर्गभार्यायां नियोगाच्छूलपाणिनः । १४.५०/२स कालयवनो नाम जज्ञे राजा महाबलः ॥ १४.५०॥ १४.५१/१वृत्तपूर्वार्धकायस्तु सिंहसंहननो युवा । १४.५१/२अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः ॥ १४.५१॥ १४.५२/१यवनस्य मुनिश्रेष्ठाः स कालयवनोऽभवत् । १४.५२/२आयुध्यमानो नृपतिः पर्यपृच्छद् द्विजोत्तमम् ॥ १४.५२॥ १४.५३/१वृष्ण्यन्धककुलं तस्य नारदोऽकथयद् विभुः । १४.५३/२अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात् तदा ॥ १४.५३॥ १४.५४/१दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम् । १४.५४/२ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् ॥ १४.५४॥ १४.५५/१समेता मन्त्रयामासुर्यवनस्य भयात् तदा । १४.५५/२कृत्वा विनिश्चयं सर्वे पलायनमरोचयन् ॥ १४.५५॥ १४.५६/१विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् । १४.५६/२कुशस्थलीं द्वारवतीं निवेशयितुमीप्सवः ॥ १४.५६॥ १४.५९/१इति कृष्णस्य जन्मेदं यः शुचिर्नियतेन्द्रियः । १४.५९/२पर्वसु श्रावयेद् विद्वान् अनृणः स सुखी भवेत् ॥ १४.५९॥ १५.१/१लोमहर्षण उवाच । क्रोष्टोरथाभवत् पुत्रो वृजिनीवान् महायशाः । १५.१/२वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहाकृतां वरम् ॥ १५.१॥ १५.२/१स्वाहिपुत्रोऽभवद् राजा उषद्गुर्वदतां वरः । १५.२/२महाक्रतुभिरीजे यो विविधैर्भूरिदक्षिणैः ॥ १५.२॥ १५.३/१ततः प्रसूतिमिच्छन् वै उषद्गुः सोऽग्र्यमात्मजम् । १५.३/२जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः ॥ १५.३॥ १५.४/१आसीच्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः । १५.४/२शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः ॥ १५.४॥ १५.५/१पृथुश्रवाः पृथुयशा राजासीच्छाशिबिन्दवः । १५.५/२शंसन्ति च पुराणज्ञाः पार्थश्रवसमन्तरम् ॥ १५.५॥ १५.६/१अन्तरस्य सुयज्ञस्तु सुयज्ञतनयोऽभवत् । १५.६/२उषतो यज्ञमखिलं स्वधर्मे च कृतादरः ॥ १५.६॥ १५.७/१शिनेयुरभवत् पुत्र उषतः शत्रुतापनः । १५.७/२मरुतस्तस्य तनयो राजर्षिरभवन् नृपः ॥ १५.७॥ १५.८/१मरुतोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् । १५.८/२चचार विपुलं धर्मममर्षात् प्रत्यभाग् अपि ॥ १५.८॥ १५.९/१स सत्प्रसूतिमिच्छन् वै सुतं कम्बलबर्हिषः । १५.९/२बभूव रुक्मकवचः शतप्रसवतः सुतः ॥ १५.९॥ १५.१०/१निहत्य रुक्मकवचः शतं कवचिनां रणे । १५.१०/२धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् ॥ १५.१०॥ १५.११/१जज्ञे च रुक्मकवचात् परजित् परवीरहा । १५.११/२जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजिताः ॥ १५.११॥ १५.१२/१रुक्मेषुः पृथुरुक्मश्च ज्यामघः पालितो हरिः । १५.१२/२पालितं च हरिं चैव विदेहेभ्यः पिता ददौ ॥ १५.१२॥ १५.१३/१रुक्मेषुरभवद् राजा पृथुरुक्मस्य संश्रयात् । १५.१३/२ताभ्यां प्रव्राजितो राजा ज्यामघोऽवसद् आश्रमे ॥ १५.१३॥ १५.१४/१प्रशान्तश्च तदा राजा ब्राह्मणैश्चावबोधितः । १५.१४/२जगाम धनुरादाय देशमन्यं ध्वजी रथी ॥ १५.१४॥ १५.१५/१नर्मदाकूलमेकाकीमेकलां मृत्तिकावतीम् । १५.१५/२ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः ॥ १५.१५॥ १५.१६/१ज्यामघस्याभवद् भार्या शैब्या बलवती सती । १५.१६/२अपुत्रोऽपि स राजा वै नान्यां भार्यामविन्दत ॥ १५.१६॥ १५.१७/१तस्यासीद् विजयो युद्धे तत्र कन्यामवाप सः । १५.१७/२भार्यामुवाच संत्रस्तः स्नुषेति स जनेश्वरः ॥ १५.१७॥ १५.१८/१एतच्छ्रुत्वाब्रवीद् देवी कस्य देव स्नुषेति वै । १५.१८/२अब्रवीत् तद् उपश्रुत्य ज्यामघो राजसत्तमः ॥ १५.१८॥ १५.१९/१राजोवाच । यस्ते जनिष्यते पुत्रस्तस्य भार्योपपादिता ॥ १५.१९॥ १५.२०/१लोमहर्षण उवाच । उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत । १५.२०/२पुत्रं विदर्भं सुभागा शैब्या परिणता सती ॥ १५.२०॥ १५.२१/१राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ । १५.२१/२पश्चाद् विदर्भोऽजनयच्छूरौ रणविशारदौ ॥ १५.२१॥ १५.२२/१भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत् । १५.२२/२कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् ॥ १५.२२॥ १५.२३/१धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः । १५.२३/२आवन्तश्च दशार्हश्च बली विषहरश्च सः ॥ १५.२३॥ १५.२४/१दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते । १५.२४/२जीमूतपुत्रो विकृतिस्तस्य भीमरथः स्मृतः ॥ १५.२४॥ १५.२५/१अथ भीमरथस्यासीत् पुत्रो नवरथस्तथा । १५.२५/२तस्य चासीद् दशरथः शकुनिस्तस्य चात्मजः ॥ १५.२५॥ १५.२६/१तस्मात् करम्भः कारम्भिर्देवरातोऽभवन् नृपः । १५.२६/२देवक्षत्रोऽभवत् तस्य वृद्धक्षत्रो महायशाः ॥ १५.२६॥ १५.२७/१देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः । १५.२७/२मधूनां वंशकृद् राजा मधुर्मधुरवाग् अपि ॥ १५.२७॥ १५.२८/१मधोर्जज्ञेऽथ वैदर्भ्यां पुरुद्वान् पुरुषोत्तमः । १५.२८/२ऐक्ष्वाकी चाभवद् भार्या मधोस्तस्यां व्यजायत ॥ १५.२८॥ १५.२९/१सत्वान् सर्वगुणोपेतः सात्वता कीर्तिवर्धनः । १५.२९/२इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः । १५.२९/३युज्यते परमप्रीत्या प्रजावांश्च भवेत् सदा ॥ १५.२९॥ १५.३०/१लोमहर्षण उवाच । सत्वतः सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान् । १५.३०/२भागिनं भजमानं च दिव्यं देवावृधं नृपम् ॥ १५.३०॥ १५.३१/१अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम् । १५.३१/२तेषां विसर्गाश्चत्वारो विस्तरेणेह कीर्तिताः ॥ १५.३१॥ १५.३२/१भजमानस्य सृञ्जय्यौ बाह्यकाथोपबाह्यका । १५.३२/२आस्तां भार्ये तयोस्तस्माज्जज्ञिरे बहवः सुताः ॥ १५.३२॥ १५.३३/१क्रिमिश्च क्रमणश्चैव धृष्टः शूरः पुरंजयः । १५.३३/२एते बाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ॥ १५.३३॥ १५.३४/१आयुताजित् सहस्राजिच्छताजित् त्वथ दासकः । १५.३४/२उपबाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ॥ १५.३४॥ १५.३५/१यज्वा देवावृधो राजा चचार विपुलं तपः । १५.३५/२पुत्रः सर्वगुणोपेतो मम स्याद् इति निश्चितः ॥ १५.३५॥ १५.३६/१संयुज्यमानस्तपसा पर्णाशाया जलं स्पृशन् । १५.३६/२सदोपस्पृशतस्तस्य चकार प्रियमापगा ॥ १५.३६॥ १५.३७/१चिन्तयाभिपरीता सा न जगामैव निश्चयम् । १५.३७/२कल्याणत्वान् नरपतेस्तस्य सा निम्नगोत्तमा ॥ १५.३७॥ १५.३८/१नाध्यगच्छत् तु तां नारीं यस्यामेवंविधः सुतः । १५.३८/२भवेत् तस्मात् स्वयं गत्वा भवाम्यस्य सहानुगा ॥ १५.३८॥ १५.३९/१अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः । १५.३९/२वरयामास नृपतिं तामियेष च स प्रभुः ॥ १५.३९॥ १५.४०/१तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः । १५.४०/२अथ सा दशमे मासि सुषुवे सरितां वरा ॥ १५.४०॥ १५.४१/१पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधं द्विजाः । १५.४१/२अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम् ॥ १५.४१॥ १५.४२/१गुणान् देवावृधस्यापि कीर्तयन्तो महात्मनः । १५.४२/२यथैवाग्रे तथा दूरात् पश्यामस्तावद् अन्तिकात् ॥ १५.४२॥ १५.४३/१बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः । १५.४३/२षष्टिश्च षट् च पुरुषाः सहस्राणि च सप्त च ॥ १५.४३॥ १५.४४/१एतेऽमृतत्वं प्राप्ता वै बभ्रोर्देवावृधाद् अपि । १५.४४/२यज्वा दानपतिर्धीमान् ब्रह्मण्यः सुदृढायुधः ॥ १५.४४॥ १५.४५/१तस्यान्ववायः सुमहान् भोजा ये सार्तिकावताः । १५.४५/२अन्धकात् काश्यदुहिता चतुरोऽलभतात्मजान् ॥ १५.४५॥ १५.४६/१कुकुरं भजमानं च ससकं बलबर्हिषम् । १५.४६/२कुकुरस्य सुतो वृष्टिर्वृष्टेस्तु तनयस्तथा ॥ १५.४६॥ १५.४७/१कपोतरोमा तस्याथ तिलिरिस्तनयोऽभवत् । १५.४७/२जज्ञे पुनर्वसुस्तस्माद् अभिजिच्च पुनर्वसोः ॥ १५.४७॥ १५.४८/१तथा वै पुत्रमिथुनं बभूवाभिजितः किल । १५.४८/२आहुकः श्राहुकश्चैव ख्यातौ ख्यातिमतां वरौ ॥ १५.४८॥ १५.४९/१इमां चोदाहरन्त्यत्र गाथां प्रति तमाहुकम् । १५.४९/२श्वेतेन परिवारेण किशोरप्रतिमो महान् ॥ १५.४९॥ १५.५०/१अशीतिवर्मणा युक्त आहुकः प्रथमं व्रजेत् । १५.५०/२नापुत्रवान् नाशतदो नासहस्रशतायुषः ॥ १५.५०॥ १५.५१/१नाशुद्धकर्मा नायज्वा यो भोजमभितो व्रजेत् । १५.५१/२पूर्वस्यां दिशि नागानां भोजस्य प्रययुः किल ॥ १५.५१॥ १५.५२/१सोमात् सङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् । १५.५२/२रथानां मेघघोषाणां सहस्राणि दशैव तु ॥ १५.५२॥ १५.५३/१रौप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः । १५.५३/२तावत्येव सहस्राणि उत्तरस्यां तथा दिशि ॥ १५.५३॥ १५.५४/१आभूमिपाला भोजास्तु सन्ति ज्याकिङ्किणीकिनः । १५.५४/२आहुः किं चाप्यवन्तिभ्यः स्वसारं ददुरन्धकाः ॥ १५.५४॥ १५.५५/१आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः । १५.५५/२देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ॥ १५.५५॥ १५.५६/१देवकस्याभवन् पुत्राश्चत्वारस्त्रिदशोपमाः । १५.५६/२देववान् उपदेवश्च संदेवो देवरक्षितः ॥ १५.५६॥ १५.५७/१कुमार्यः सप्त चास्याथ वसुदेवाय ता ददौ । १५.५७/२देवकी शान्तिदेवा च सुदेवा देवरक्षिता ॥ १५.५७॥ १५.५८/१वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी । १५.५८/२नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः ॥ १५.५८॥ १५.५९/१न्यग्रोधश्च सुनामा च तथा कङ्कः सुभूषणः । १५.५९/२राष्ट्रपालोऽथ सुतनुरनावृष्टिस्तु पुष्टिमान् ॥ १५.५९॥ १५.६०/१तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा । १५.६०/२सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ॥ १५.६०॥ १५.६१/१उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः । १५.६१/२कुकुराणामिमं वंशं धारयन्न् अमितौजसाम् ॥ १५.६१॥ १५.६२/१आत्मनो विपुलं वंशं प्रजावान् आप्नुयान् नरः ॥ १५.६२॥ १६.१/१लोमहर्षण उवाच । भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः । १६.१/२राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत् ॥ १६.१॥ १६.२/१राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः । १६.२/२दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः ॥ १६.२॥ १६.३/१शमी च दण्डशर्मा च दन्तशत्रुश्च शत्रुजित् । १६.३/२श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः ॥ १६.३॥ १६.४/१शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः । १६.४/२स्वयम्भोजः स्वयम्भोजाद् भदिकः सम्बभूव ह ॥ १६.४॥ १६.५/१तस्य पुत्रा बभूवुर्हि सर्वे भीमपराक्रमाः । १६.५/२कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः ॥ १६.५॥ १६.६/१देवान्तश्च नरान्तश्च भिषग्वैतरणश्च यः । १६.६/२सुदान्तश्चातिदान्तश्च निकाश्यः कामदम्भकः ॥ १६.६॥ १६.७/१देवान्तस्याभवत् पुत्रो विद्वान् कम्बलबर्हिषः । १६.७/२असमौजाः सुतस्तस्य नासमौजाश्च तावुभौ ॥ १६.७॥ १६.८/१अजातपुत्राय सुतान् प्रददावसमौजसे । १६.८/२सुदंष्ट्रश्च सुचारुश्च कृष्ण इत्यन्धकाः स्मृताः ॥ १६.८॥ १६.९/१गान्धारी चैव माद्री च क्रोष्टुभार्ये बभूवतुः । १६.९/२गान्धारी जनयामास अनमित्रं महाबलम् ॥ १६.९॥ १६.१०/१माद्री युधाजितं पुत्रं ततो वै देवमीधुषम् । १६.१०/२अनमित्रममित्राणां जेतारमपराजितम् ॥ १६.१०॥ १६.११/१अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः । १६.११/२प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ ॥ १६.११॥ १६.१२/१प्रसेनो द्वारवत्यां तु निवसन् यो महामणिम् । १६.१२/२दिव्यं स्यमन्तकं नाम स सूर्याद् उपलब्धवान् ॥ १६.१२॥ १६.१३/१तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् । १६.१३/२स कदाचिन् निशापाये रथेन रथिनां वरः ॥ १६.१३॥ १६.१४/१तोयकूलमपः स्प्रष्टुमुपस्थातुं ययौ रविम् । १६.१४/२तस्योपतिष्ठतः सूर्यं विवस्वान् अग्रतः स्थितः ॥ १६.१४॥ १६.१५/१विस्पष्टमूर्तिर्भगवांस्तेजोमण्डलवान् विभुः । १६.१५/२अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ॥ १६.१५॥ १६.१६/१यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते । १६.१६/२तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ॥ १६.१६॥ १६.१७/१को विशेषोऽस्ति मे त्वत्तः सख्येनोपगतस्य वै । १६.१७/२एतच्छ्रुत्वा तु भगवान् मणिरत्नं स्यमन्तकम् ॥ १६.१७॥ १६.१८/१स्वकण्ठाद् अवमुच्याथ एकान्ते न्यस्तवान् विभुः । १६.१८/२ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ॥ १६.१८॥ १६.१९/१प्रीतिमान् अथ तं दृष्ट्वा मुहूर्तं कृतवान् कथाम् । १६.१९/२तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् ॥ १६.१९॥ १६.२०/१लोकान् भासयसे सर्वान् येन त्वं सततं प्रभो । १६.२०/२तद् एतन् मणिरत्नं मे भगवन् दातुमर्हसि ॥ १६.२०॥ १६.२१/१ततः स्यमन्तकमणिं दत्तवान् भास्करस्तदा । १६.२१/२स तमाबध्य नगरीं प्रविवेश महीपतिः ॥ १६.२१॥ १६.२२/१तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह । १६.२२/२स्वां पुरीं स विसिष्माय राजा त्वन्तःपुरं तथा ॥ १६.२२॥ १६.२३/१तं प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् । १६.२३/२ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिद् उत्तमम् ॥ १६.२३॥ १६.२४/१स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने । १६.२४/२कालवर्षी च पर्जन्यो न च व्याधिभयं ह्यभूत् ॥ १६.२४॥ १६.२५/१लिप्सां चक्रे प्रसेनस्य मणिरत्ने स्यमन्तके । १६.२५/२गोविन्दो न च तं लेभे शक्तोऽपि न जहार सः ॥ १६.२५॥ १६.२६/१कदाचिन् मृगयां यातः प्रसेनस्तेन भूषितः । १६.२६/२स्यमन्तककृते सिंहाद् वधं प्राप वनेचरात् ॥ १६.२६॥ १६.२७/१अथ सिंहं प्रधावन्तम् ऋक्षराजो महाबलः । १६.२७/२निहत्य मणिरत्नं तद् आदाय प्राविशद् गुहाम् ॥ १६.२७॥ १६.२८/१ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् । १६.२८/२प्रार्थनां तां मणेर्बद्ध्वा सर्व एव शशङ्किरे ॥ १६.२८॥ १६.२९/१स शङ्क्यमानो धर्मात्मा अकारी तस्य कर्मणः । १६.२९/२आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ ॥ १६.२९॥ १६.३०/१यत्र प्रसेनो मृगयां व्यचरत् तत्र चाप्यथ । १६.३०/२प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः ॥ १६.३०॥ १६.३१/१ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिमुत्तमम् । १६.३१/२अन्वेषयन् परिश्रान्तः स ददर्श महामनाः ॥ १६.३१॥ १६.३२/१साश्वं हतं प्रसेनं तु नाविन्दत च तन्मणिम् । १६.३२/२अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ १६.३२॥ १६.३३/१ऋक्षेण निहतो दृष्टः पदैरृक्षस्तु सूचितः । १६.३३/२पदैस्तैरन्वियायाथ गुहाम् ऋक्षस्य माधवः ॥ १६.३३॥ १६.३४/१स हि ऋक्षबिले वाणीं शुश्राव प्रमदेरिताम् । १६.३४/२धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः ॥ १६.३४॥ १६.३५/१क्रीडयन्त्या च मणिना मा रोदीरित्यथेरिताम् ॥ १६.३५॥ १६.३६/१धात्र्युवाच । सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः । १६.३६/२सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ १६.३६॥ १६.३७/१व्यक्तितस्तस्य शब्दस्य तूर्णमेव बिलं ययौ । १६.३७/२प्रविश्य तत्र भगवांस्तद् ऋक्षबिलमञ्जसा ॥ १६.३७॥ १६.३८/१स्थापयित्वा बिलद्वारे यदूंल्लाङ्गलिना सह । १६.३८/२शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श सः ॥ १६.३८॥ १६.३९/१युयुधे वासुदेवस्तु बिले जाम्बवता सह । १६.३९/२बाहुभ्यामेव गोविन्दो दिवसान् एकविंशतिम् ॥ १६.३९॥ १६.४०/१प्रविष्टेऽथ बिले कृष्णे बलदेवपुरःसराः । १६.४०/२पुरीं द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ॥ १६.४०॥ १६.४१/१वासुदेवोऽपि निर्जित्य जाम्बवन्तं महाबलम् । १६.४१/२लेभे जाम्बवतीं कन्याम् ऋक्षराजस्य सम्मताम् ॥ १६.४१॥ १६.४२/१मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये । १६.४२/२अनुनीयर्क्षराजं तु निर्ययौ च ततो बिलात् ॥ १६.४२॥ १६.४३/१उपायाद् द्वारकां कृष्णः स विनीतैः पुरःसरैः । १६.४३/२एवं स मणिमाहृत्य विशोध्यात्मानमच्युतः ॥ १६.४३॥ १६.४४/१ददौ सत्राजिते तं वै सर्वसात्वतसंसदि । १६.४४/२एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना ॥ १६.४४॥ १६.४५/१आत्मा विशोधितः पापाद् विनिर्जित्य स्यमन्तकम् । १६.४५/२सत्राजितो दश त्वासन् भार्यास्तासां शतं सुताः ॥ १६.४५॥ १६.४६/१ख्यातिमन्तस्त्रयस्तेषां भगंकारस्तु पूर्वजः । १६.४६/२वीरो वातपतिश्चैव वसुमेधस्तथैव च ॥ १६.४६॥ १६.४७/१कुमार्यश्चापि तिस्रो वै दिक्षु ख्याता द्विजोत्तमाः । १६.४७/२सत्यभामोत्तमा तासां व्रतिनी च दृढव्रता ॥ १६.४७॥ १६.४८/१तथा प्रस्वापिनी चैव भार्यां कृष्णाय तां ददौ । १६.४८/२सभाक्षो भङ्गकारिस्तु नावेयश्च नरोत्तमौ ॥ १६.४८॥ १६.४९/१जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा । १६.४९/२माद्र्याः पुत्रोऽथ जज्ञेऽथ वृष्णिपुत्रो युधाजितः ॥ १६.४९॥ १६.५०/१जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा । १६.५०/२श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ॥ १६.५०॥ १६.५१/१गान्दिनीं नाम तस्याश्च गाः सदा प्रददौ पिता । १६.५१/२तस्यां जज्ञे महाबाहुः श्रुतवान् अतिथिप्रियः ॥ १६.५१॥ १६.५२/१अक्रूरोऽथ महाभागो जज्ञे विपुलदक्षिणः । १६.५२/२उपमद्गुस्तथा मद्गुर्मुदरश्चारिमर्दनः ॥ १६.५२॥ १६.५३/१आरिक्षेपस्तथोपेक्षः शत्रुहा चारिमेजयः । १६.५३/२धर्मभृच्चापि धर्मा च गृध्रभोजान्धकस्तथा ॥ १६.५३॥ १६.५४/१आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना । १६.५४/२विश्रुताश्वस्य महिषी कन्या चास्य वसुंधरा ॥ १६.५४॥ १६.५५/१रूपयौवनसम्पन्ना सर्वसत्त्वमनोहरा । १६.५५/२अक्रूरेणोग्रसेनायां सुतौ वै कुलनन्दनौ ॥ १६.५५॥ १६.५६/१वसुदेवश्चोपदेवश्च जज्ञाते देववर्चसौ । १६.५६/२चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च ॥ १६.५६॥ १६.५७/१अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ । १६.५७/२अरिष्टनेमिश्च सुता धर्मो धर्मभृद् एव च ॥ १६.५७॥ १६.५८/१सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ । १६.५८/२इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम् ॥ १६.५८॥ १६.५९/१वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन ॥ १६.५९॥ १७.१/१लोमहर्षण उवाच । यत् तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् । १७.१/२ददावहारयद् बभ्रुर्भोजेन शतधन्वना ॥ १७.१॥ १७.२/१सदा हि प्रार्थयामास सत्यभामामनिन्दिताम् । १७.२/२अक्रूरोऽन्तरमन्विष्यन् मणिं चैव स्यमन्तकम् ॥ १७.२॥ १७.३/१सत्राजितं ततो हत्वा शतधन्वा महाबलः । १७.३/२रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥ १७.३॥ १७.४/१अक्रूरस्तु तदा विप्रा रत्नमादाय चोत्तमम् । १७.४/२समयं कारयां चक्रे नावेद्योऽहं त्वयेत्युत ॥ १७.४॥ १७.५/१वयमभ्युत्प्रपत्स्यामः कृष्णेन त्वां प्रधर्षितम् । १७.५/२ममाद्य द्वारका सर्वा वशे तिष्ठत्यसंशयम् ॥ १७.५॥ १७.६/१हते पितरि दुःखार्ता सत्यभामा मनस्विनी । १७.६/२प्रययौ रथमारुह्य नगरं वारणावतम् ॥ १७.६॥ १७.७/१सत्यभामा तु तद् वृत्तं भोजस्य शतधन्वनः । १७.७/२भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् ॥ १७.७॥ १७.८/१पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम् । १७.८/२कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥ १७.८॥ १७.९/१ततस्त्वरितमागम्य द्वारकां मधुसूदनः । १७.९/२पूर्वजं हलिनं श्रीमान् इदं वचनमब्रवीत् ॥ १७.९॥ १७.१०/१श्रीकृष्ण उवाच । हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना । १७.१०/२स्यमन्तकस्तु मद्नामी तस्य प्रभुरहं विभो ॥ १७.१०॥ १७.११/१तद् आरोह रथं शीघ्रं भोजं हत्वा महारथम् । १७.११/२स्यमन्तको महाबाहो अस्माकं स भविष्यति ॥ १७.११॥ १७.१२/१लोमहर्षण उवाच । ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः । १७.१२/२शतधन्वा ततोऽक्रूरं सर्वतोदिशमैक्षत ॥ १७.१२॥ १७.१३/१संरब्धौ तावुभौ तत्र दृष्ट्वा भोजजनार्दनौ । १७.१३/२शक्तोऽपि शापाद् धार्दिक्यमक्रूरो नान्वपद्यत ॥ १७.१३॥ १७.१४/१अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः । १७.१४/२योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥ १७.१४॥ १७.१५/१विख्याता हृदया नाम शतयोजनगामिनी । १७.१५/२भोजस्य वडवा विप्रा यया कृष्णमयोधयत् ॥ १७.१५॥ १७.१६/१क्षीणां जवेन हृदयामध्वनः शतयोजने । १७.१६/२दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानमर्दयत् ॥ १७.१६॥ १७.१७/१ततस्तस्या हतायास्तु श्रमात् खेदाच्च भो द्विजाः । १७.१७/२खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ १७.१७॥ १७.१८/१श्रीकृष्ण उवाच । तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया । १७.१८/२पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ १७.१८॥ १७.१९/१पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः । १७.१९/२मिथिलामभितो विप्रा जघान परमास्त्रवित् ॥ १७.१९॥ १७.२०/१स्यमन्तकं च नापश्यद् धत्वा भोजं महाबलम् । १७.२०/२निवृत्तं चाब्रवीत् कृष्णं मणिं देहीति लाङ्गली ॥ १७.२०॥ १७.२१/१नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः । १७.२१/२धिक्षब्दपूर्वमसकृत् प्रत्युवाच जनार्दनम् ॥ १७.२१॥ १७.२२/१बलराम उवाच । भ्रातृत्वान् मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम् । १७.२२/२कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ १७.२२॥ १७.२३/१प्रविवेश ततो रामो मिथिलामरिमर्दनः । १७.२३/२सर्वकामैरुपहृतैर्मिथिलेनाभिपूजितः ॥ १७.२३॥ १७.२४/१एतस्मिन्न् एव काले तु बभ्रुर्मतिमतां वरः । १७.२४/२नानारूपान् क्रतून् सर्वान् आजहार निरर्गलान् ॥ १७.२४॥ १७.२५/१दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह । १७.२५/२स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ॥ १७.२५॥ १७.२६/१अथ रत्नानि चान्यानि धनानि विविधानि च । १७.२६/२षष्टिं वर्षाणि धर्मात्मा यज्ञेष्वेव न्ययोजयत् ॥ १७.२६॥ १७.२७/१अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः । १७.२७/२बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ १७.२७॥ १७.२८/१अथ दुर्योधनो राजा गत्वा स मिथिलां प्रभुः । १७.२८/२गदाशिक्षां ततो दिव्यां बलदेवाद् अवाप्तवान् ॥ १७.२८॥ १७.२९/१सम्प्रसाद्य ततो रामो वृष्ण्यन्धकमहारथैः । १७.२९/२आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ १७.२९॥ १७.३०/१अक्रूरश्चान्धकैः सार्धमायातः पुरुषर्षभः । १७.३०/२हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः ॥ १७.३०॥ १७.३१/१ज्ञातिभेदभयात् कृष्णस्तमुपेक्षितवांस्तदा । १७.३१/२अपयाते तदाक्रूरे नावर्षत् पाकशासनः ॥ १७.३१॥ १७.३२/१अनावृष्ट्या तदा राष्ट्रमभवद् बहुधा कृशम् । १७.३२/२ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ १७.३२॥ १७.३३/१पुनर्द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः । १७.३३/२प्रववर्ष सहस्राक्षः कक्षे जलनिधेस्तदा ॥ १७.३३॥ १७.३४/१कन्यां च वासुदेवाय स्वसारं शीलसम्मताम् । १७.३४/२अक्रूरः प्रददौ धीमान् प्रीत्यर्थं मुनिसत्तमाः ॥ १७.३४॥ १७.३५/१अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् । १७.३५/२सभामध्यगतः प्राह तमक्रूरं जनार्दनः ॥ १७.३५॥ १७.३६/१श्रीकृष्ण उवाच । यत् तद् रत्नं मणिवरं तव हस्तगतं विभो । १७.३६/२तत् प्रयच्छ च मानार्ह मयि मानार्यकं कृथाः ॥ १७.३६॥ १७.३७/१षष्टिवर्षगते काले यो रोषोऽभून् ममानघ । १७.३७/२स संरूढोऽसकृत् प्राप्तस्ततः कालात्ययो महान् ॥ १७.३७॥ १७.३८/१स ततः कृष्णवचनात् सर्वसात्वतसंसदि । १७.३८/२प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ १७.३८॥ १७.३९/१ततस्तमार्जवात् प्राप्तं बभ्रोर्हस्ताद् अरिंदमः । १७.३९/२ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः ॥ १७.३९॥ १७.४०/१स कृष्णहस्तात् सम्प्राप्तं मणिरत्नं स्यमन्तकम् । १७.४०/२आबध्य गान्दिनीपुत्रो विरराजांशुमान् इव ॥ १७.४०॥ १८.१/१मुनय ऊचुः । अहो सुमहद् आख्यानं भवता परिकीर्तितम् । १८.१/२भारतानां च सर्वेषां पार्थिवानां तथैव च ॥ १८.१॥ १८.२/१देवानां दानवानां च गन्धर्वोरगरक्षसाम् । १८.२/२दैत्यानामथ सिद्धानां गुह्यकानां तथैव च ॥ १८.२॥ १८.३/१अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः । १८.३/२विविधाश्च कथा दिव्या जन्म चाग्र्यमनुत्तमम् ॥ १८.३॥ १८.४/१सृष्टिः प्रजापतेः सम्यक् त्वया प्रोक्ता महामते । १८.४/२प्रजापतीनां सर्वेषां गुह्यकाप्सरसां तथा ॥ १८.४॥ १८.५/१स्थावरं जङ्गमं सर्वमुत्पन्नं विविधं जगत् । १८.५/२त्वया प्रोक्तं महाभाग श्रुतं चैतन् मनोहरम् ॥ १८.५॥ १८.६/१कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा । १८.६/२मनःकर्णसुखं सम्यक् प्रीणात्यमृतसम्मितम् ॥ १८.६॥ १८.७/१इदानीं श्रोतुमिच्छामः सकलं मण्डलं भुवः । १८.७/२वक्तुमर्हसि सर्वज्ञ परं कौतूहलं हि नः ॥ १८.७॥ १८.८/१यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः । १८.८/२वनानि सरितः पुण्य+ ।देवादीनां महामते ॥ १८.८॥ १८.९/१यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् । १८.९/२संस्थानमस्य जगतो यथावद् वक्तुमर्हसि ॥ १८.९॥ १८.१०/१लोमहर्षण उवाच । मुनयः श्रूयतामेतत् संक्षेपाद् वदतो मम । १८.१०/२नास्य वर्षशतेनापि वक्तुं शक्योऽतिविस्तरः ॥ १८.१०॥ १८.११/१जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विजाः । १८.११/२कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ १८.११॥ १८.१२/१एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । १८.१२/२लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥ १८.१२॥ १८.१३/१जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः । १८.१३/२तस्यापि मध्ये विप्रेन्द्रा मेरुः कनकपर्वतः ॥ १८.१३॥ १८.१४/१चतुरशीतिसाहस्रैर्योजनैस्तस्य चोच्छ्रयः । १८.१४/२प्रविष्टः षोडशाधस्ताद् द्वात्रिंशन् मूर्ध्नि विस्तृतः ॥ १८.१४॥ १८.१५/१मूले षोडशसाहस्रैर्विस्तारस्तस्य सर्वतः । १८.१५/२भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः ॥ १८.१५॥ १८.१६/१हिमवान् हेमकूटश्च निषधस्तस्य दक्षिणे । १८.१६/२नीलः श्वेतश्च श‍ृङ्गी च उत्तरे वर्षपर्वताः ॥ १८.१६॥ १८.१७/१लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे । १८.१७/२सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ १८.१७॥ १८.१८/१भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् । १८.१८/२हरिवर्षं तथैवान्यन् मेरोर्दक्षिणतो द्विजाः ॥ १८.१८॥ १८.१९/१रम्यकं चोत्तरं वर्षं तस्यैव तु हिरण्मयम् । १८.१९/२उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ १८.१९॥ १८.२०/१नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः । १८.२०/२इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥ १८.२०॥ १८.२१/१मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् । १८.२१/२इलावृतं महाभागाश्चत्वारश्चात्र पर्वताः ॥ १८.२१॥ १८.२२/१विष्कम्भा वितता मेरोर्योजनायुतविस्तृताः । १८.२२/२पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ १८.२२॥ १८.२३/१विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः । १८.२३/२कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च ॥ १८.२३॥ १८.२४/१एकादशशतायामाः पादपा गिरिकेतवः । १८.२४/२जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्द्विजोत्तमाः ॥ १८.२४॥ १८.२५/१महागजप्रमाणानि जम्ब्वास्तस्याः फलानि वै । १८.२५/२पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ १८.२५॥ १८.२६/१रसेन तेषां विख्याता तत्र जम्बूनदीति वै । १८.२६/२सरित् प्रवर्तते सा च पीयते तन्निवासिभिः ॥ १८.२६॥ १८.२७/१न खेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । १८.२७/२तत्पानस्वस्थमनसां जनानां तत्र जायते ॥ १८.२७॥ १८.२८/१तीरमृत् तद्रसं प्राप्य सुखवायुविशोषिता । १८.२८/२जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ १८.२८॥ १८.२९/१भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । १८.२९/२वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये त्विलावृतम् ॥ १८.२९॥ १८.३०/१वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । १८.३०/२वैभ्राजं पश्चिमे तद्वद् उत्तरे नन्दनं स्मृतम् ॥ १८.३०॥ १८.३१/१अरुणोदं महाभद्रमसितोदं समानसम् । १८.३१/२सरांस्येतानि चत्वारि देवभोग्यानि सर्वदा ॥ १८.३१॥ १८.३२/१शान्तवांश्चक्रकुञ्जश्च कुररी माल्यवांस्तथा । १८.३२/२वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ १८.३२॥ १८.३३/१त्रिकूटः शिशिरश्चैव पतंगो रुचकस्तथा । १८.३३/२निषधादयो दक्षिणतस्तस्य केसरपर्वताः ॥ १८.३३॥ १८.३४/१शिखिवासः सवैदूर्यः कपिलो गन्धमादनः । १८.३४/२जानुधिप्रमुखास्तद्वत् पश्चिमे केसराचलाः ॥ १८.३४॥ १८.३५/१मेरोरनन्तरास्ते च जठरादिष्ववस्थिताः । १८.३५/२शङ्खकूटोऽथ ऋषभो हंसो नागस्तथापराः ॥ १८.३५॥ १८.३६/१कालञ्जराद्याश्च तथा उत्तरे केसराचलाः । १८.३६/२चतुर्दश सहस्राणि योजनानां महापुरी ॥ १८.३६॥ १८.३७/१मेरोरुपरि विप्रेन्द्रा ब्रह्मणः कथिता दिवि । १८.३७/२तस्यां समन्ततश्चाष्टौ दिशासु विदिशासु च ॥ १८.३७॥ १८.३८/१इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः । १८.३८/२विष्णुपादविनिष्क्रान्ता प्लावयन्तीन्दुमण्डलम् ॥ १८.३८॥ १८.३९/१समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै दिवि । १८.३९/२सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत ॥ १८.३९॥ १८.४०/१सीता चालकनन्दा च चक्षुर्बध्रा च वै क्रमात् । १८.४०/२पूर्वेण सीता शैलाच्च शैलं यान्त्यन्तरिक्षगा ॥ १८.४०॥ १८.४१/१ततश्च पूर्ववर्षेण भद्राश्वेनैति सार्णवम् । १८.४१/२तथैवालकनन्दा च दक्षिणेनैत्य भारतम् ॥ १८.४१॥ १८.४२/१प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः । १८.४२/२चक्षुश्च पश्चिमगिरीन् अतीत्य सकलांस्ततः ॥ १८.४२॥ १८.४३/१पश्चिमं केतुमालाख्यं वर्षमन्वेति सार्णवम् । १८.४३/२भद्रा तथोत्तरगिरीन् उत्तरांश्च तथा कुरून् ॥ १८.४३॥ १८.४४/१अतीत्योत्तरमम्भोधिं समभ्येति द्विजोत्तमाः । १८.४४/२आनीलनिषधायामौ माल्यवद्गन्धमादनौ ॥ १८.४४॥ १८.४५/१तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः । १८.४५/२भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ॥ १८.४५॥ १८.४६/१पत्त्राणि लोकशैलस्य मर्यादाशैलबाह्यतः । १८.४६/२जठरो देवकूटश्च मर्यादापर्वतावुभौ ॥ १८.४६॥ १८.४७/१तौ दक्षिणोत्तरायामावानीलनिषधायतौ । १८.४७/२गन्धमादनकैलासौ पूर्वपश्चात् तु तावुभौ ॥ १८.४७॥ १८.४८/१अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ । १८.४८/२निषधः पारियात्रश्च मर्यादापर्वतावुभौ ॥ १८.४८॥ १८.४९/१तौ दक्षिणोत्तरायामावानीलनिषधायतौ । १८.४९/२मेरोः पश्चिमदिग्भागे यथा पूर्वौ तथा स्थितौ ॥ १८.४९॥ १८.५०/१त्रिश‍ृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्वतौ । १८.५०/२पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ १८.५०॥ १८.५१/१इत्येते हि मया प्रोक्ता मर्यादापर्वता द्विजाः । १८.५१/२जठरावस्थिता मेरोर्येषां द्वौ द्वौ चतुर्दिशम् ॥ १८.५१॥ १८.५२/१मेरोश्चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः । १८.५२/२शीतान्ताद्या द्विजास्तेषामतीव हि मनोहराः ॥ १८.५२॥ १८.५३/१शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः । १८.५३/२सुरम्याणि तथा तासु काननानि पुराणि च ॥ १८.५३॥ १८.५४/१लक्ष्मीविष्ण्वग्निसूर्येन्द्र+ ।देवानां मुनिसत्तमाः । १८.५४/२तास्वायतनवर्याणि जुष्टानि नरकिंनरैः ॥ १८.५४॥ १८.५५/१गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः । १८.५५/२क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम् ॥ १८.५५॥ १८.५६/१भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया द्विजाः । १८.५६/२नैतेषु पापकर्तारो यान्ति जन्मशतैरपि ॥ १८.५६॥ १८.५७/१भद्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विजाः । १८.५७/२वाराहः केतुमाले तु भारते कूर्मरूपधृक् ॥ १८.५७॥ १८.५८/१मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते सनातनः । १८.५८/२विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः ॥ १८.५८॥ १८.५९/१सर्वस्याधारभूतोऽसौ द्विजा आस्तेऽखिलात्मकः । १८.५९/२यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तमाः ॥ १८.५९॥ १८.६०/१न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम् । १८.६०/२सुस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः ॥ १८.६०॥ १८.६१/१दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः । १८.६१/२नैतेषु भौमान्यन्यानि क्षुत्पिपासादि नो द्विजाः ॥ १८.६१॥ १८.६२/१कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना । १८.६२/२सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः । १८.६२/३नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तमाः ॥ १८.६२॥ १९.१/१लोमहर्षण उवाच । उत्तरेण समुद्रस्य हिमाद्रेश्चैव दक्षिणे । १९.१/२वर्षं तद् भारतं नाम भारती यत्र संततिः ॥ १९.१॥ १९.२/१नवयोजनसाहस्रो विस्तारश्च द्विजोत्तमाः । १९.२/२कर्मभूमिरियं स्वर्गमपवर्गं च पृच्छताम् ॥ १९.२॥ १९.३/१महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः । १९.३/२विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ १९.३॥ १९.४/१अतः सम्प्राप्यते स्वर्गो मुक्तिमस्मात् प्रयाति वै । १९.४/२तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा द्विजाः ॥ १९.४॥ १९.५/१इतः स्वर्गश्च मोक्षश्च मध्यं चान्ते च गच्छति । १९.५/२न खल्वन्यत्र मर्त्यानां कर्म भूमौ विधीयते ॥ १९.५॥ १९.६/१भारतस्यास्य वर्षस्य नव भेदान् निशामय । १९.६/२इन्द्रद्वीपः कसेतुमांस्ताम्रपर्णो गभस्तिमान् ॥ १९.६॥ १९.७/१नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः । १९.७/२अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ॥ १९.७॥ १९.८/१योजनानां सहस्रं च द्वीपोऽयं दक्षिणोत्तरात् । १९.८/२पूर्वे किरातास्तिष्ठन्ति पश्चिमे यवनाः स्थिताः ॥ १९.८॥ १९.९/१ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । १९.९/२इज्यायुद्धवणिज्याद्य+ ।वृत्तिमन्तो व्यवस्थिताः ॥ १९.९॥ १९.१०/१शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः । १९.१०/२वेदस्मृतिमुखाश्चान्याः पारियात्रोद्भवा मुने ॥ १९.१०॥ १९.११/१नर्मदासुरमाद्याश्च नद्यो विन्ध्यविनिःसृताः । १९.११/२तापीपयोष्णीनिर्विन्ध्या+ ।कावेरीप्रमुखा नदीः ॥ १९.११॥ १९.१२/१ऋक्षपादोद्भवा ह्येताः श्रुताः पापं हरन्ति याः । १९.१२/२गोदावरीभीमरथी+ ।कृष्णवेण्यादिकास्तथा ॥ १९.१२॥ १९.१३/१सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः । १९.१३/२कृतमालाताम्रपर्णी+ ।प्रमुखा मलयोद्भवाः ॥ १९.१३॥ १९.१४/१त्रिसांध्यर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः । १९.१४/२ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ॥ १९.१४॥ १९.१५/१आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः । १९.१५/२तास्विमे कुरुपञ्चाल+ ंअध्यदेशादयो जनाः ॥ १९.१५॥ १९.१६/१पूर्वदेशादिकाश्चैव कामरूपनिवासिनः । १९.१६/२पौण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश्च सर्वशः ॥ १९.१६॥ १९.१७/१तथा परान्त्याः सौराष्ट्राः शूद्राभीरास्तथार्बुदाः । १९.१७/२मारुका मालवाश्चैव पारियात्रनिवासिनः ॥ १९.१७॥ १९.१८/१सौवीराः सैन्धवापन्नाः शाल्वाः शाकलवासिनः । १९.१८/२मद्रारामास्तथाम्बष्ठाः पारसीकादयस्तथा ॥ १९.१८॥ १९.१९/१आसां पिबन्ति सलिलं वसन्ति सरितां सदा । १९.१९/२समोपेता महाभाग हृष्टपुष्टजनाकुलाः ॥ १९.१९॥ १९.२०/१वसन्ति भारते वर्षे युगान्यत्र महामुने । १९.२०/२कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥ १९.२०॥ १९.२१/१तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः । १९.२१/२दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ १९.२१॥ १९.२२/१पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते । १९.२२/२यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ १९.२२॥ १९.२३/१अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने । १९.२३/२यतो हि कर्मभूरेषा यतोऽन्या भोगभूमयः ॥ १९.२३॥ १९.२४/१अत्र जन्मसहस्राणां सहस्रैरपि सत्तम । १९.२४/२कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंचयन् ॥ १९.२४॥ १९.२५/१गायन्ति देवाः किल गीतकानि । १९.२५/२धन्यास्तु ये भारतभूमिभागे । १९.२५/३स्वर्गापवर्गास्पदहेतुभूते । १९.२५/४भवन्ति भूयः पुरुषा मनुष्याः ॥ १९.२५॥ १९.२६/१कर्माण्यसंकल्पिततत्फलानि । १९.२६/२संन्यस्य विष्णौ परमात्मरूपे । १९.२६/३अवाप्य तां कर्ममहीमनन्ते । १९.२६/४तस्मिंल्लयं ये त्वमलाः प्रयान्ति ॥ १९.२६॥ १९.२७/१जानीम नो तत्कूवयं विलीने । १९.२७/२स्वर्गप्रदे कर्मणि देहबन्धम् । १९.२७/३प्राप्स्यन्ति धन्याः खलु ते मनुष्या । १९.२७/४ये भारतेनेन्द्रियविप्रहीनाः ॥ १९.२७॥ १९.२८/१नववर्षं च भो विप्रा जम्बूद्वीपमिदं मया । १९.२८/२लक्षयोजनविस्तारं संक्षेपात् कथितं द्विजाः ॥ १९.२८॥ १९.२९/१जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः । १९.२९/२भो द्विजा वलयाकारः स्थितः क्षीरोदधिर्बहिः ॥ १९.२९॥ २०.१/१लोमहर्षण उवाच । क्षारोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः । २०.१/२संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥ २०.१॥ २०.२/१जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितः । २०.२/२स एव द्विगुणो विप्राः प्लक्षद्वीपेऽप्युदाहृतः ॥ २०.२॥ २०.३/१सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । २०.३/२श्रेष्ठः शान्तभयो नाम शिशिरस्तदनन्तरम् ॥ २०.३॥ २०.४/१सुखोदयस्तथानन्दः शिवः क्षेमक एव च । २०.४/२ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ २०.४॥ २०.५/१पूर्वं शान्तभयं वर्षं शिशिरं सुखदं तथा । २०.५/२आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥ २०.५॥ २०.६/१मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः । २०.६/२सप्तैव तेषां नामानि श‍ृणुध्वं मुनिसत्तमाः ॥ २०.६॥ २०.७/१गोमेदश्चैव चन्द्रश्च नारदो दन्दुभिस्तथा । २०.७/२सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः ॥ २०.७॥ २०.८/१वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः । २०.८/२वसन्ति देवगन्धर्व+ ।सहिताः सहितं प्रजाः ॥ २०.८॥ २०.९/१तेषु पुण्या जनपदा वीरा न म्रियते जनः । २०.९/२नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ २०.९॥ २०.१०/१तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः । २०.१०/२नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ २०.१०॥ २०.११/१अनुतप्ता शिखा चैव विप्राशा त्रिदिवा क्रमुः । २०.११/२अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ २०.११॥ २०.१२/१एते शैलास्तथा नद्यः प्रधानाः कथिता द्विजाः । २०.१२/२क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति सहस्रशः ॥ २०.१२॥ २०.१३/१ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते । २०.१३/२अवसर्पिणी नदी तेषां न चैवोत्सर्पिणी द्विजाः ॥ २०.१३॥ २०.१४/१न तेष्वस्ति युगावस्था तेषु स्थानेषु सप्तसु । २०.१४/२त्रेतायुगसमः कालः सर्वदैव द्विजोत्तमाः ॥ २०.१४॥ २०.१५/१प्लक्षद्वीपादिके विप्राः शाकद्वीपान्तिकेषु वै । २०.१५/२पञ्चवर्षसहस्राणि जना जीवन्त्यनामयाः ॥ २०.१५॥ २०.१६/१धर्मश्चतुर्विधस्तेषु वर्णाश्रमविभागजः । २०.१६/२वर्णाश्च तत्र चत्वारस्तान् बुधाः प्रवदामि वः ॥ २०.१६॥ २०.१७/१आर्यकाः कुरवश्चैव विविश्वा भाविनश्च ये । २०.१७/२विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तमाः ॥ २०.१७॥ २०.१८/१जम्बूवृक्षप्रमाणस्तु तन्मध्ये सुमहातरुः । २०.१८/२प्लक्षस्तन्नामसंज्ञोऽयं प्लक्षद्वीपो द्विजोत्तमाः ॥ २०.१८॥ २०.१९/१इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः । २०.१९/२सोमरूपी जगत्स्रष्टा सर्वः सर्वेश्वरो हरिः ॥ २०.१९॥ २०.२०/१प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः । २०.२०/२तथैवेक्षुरसोदेन परिवेषानुकारिणा ॥ २०.२०॥ २०.२१/१इत्येतद् वो मुनिश्रेष्ठाः प्लक्षद्वीप उदाहृतः । २०.२१/२संक्षेपेण मया भूयः शाल्मलं तं निबोधत ॥ २०.२१॥ २०.२२/१शाल्मलस्येश्वरो वीरो वपुष्मांस्तत्सुता द्विजाः । २०.२२/२तेषां तु नाम संज्ञानि सप्तवर्षाणि तानि वै ॥ २०.२२॥ २०.२३/१श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा । २०.२३/२वैद्युतो मानसश्चैव सुप्रभश्च द्विजोत्तमाः ॥ २०.२३॥ २०.२४/१शाल्मनश्च समुद्रोऽसौ द्वीपेनेक्षुरसोदकः । २०.२४/२विस्ताराद् द्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ २०.२४॥ २०.२५/१तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः । २०.२५/२वर्षाभिव्यञ्जकास्ते तु तथा सप्तैव निम्नगाः ॥ २०.२५॥ २०.२६/१कुमुदश्चोन्नतश्चैव तृतीयस्तु बलाहकः । २०.२६/२द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ २०.२६॥ २०.२७/१कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा । २०.२७/२ककुद्मान् पर्वतवरः सरिन्नामान्यतो द्विजाः ॥ २०.२७॥ २०.२८/१श्रोणी तोया वितृष्णा च चन्द्रा शुक्रा विमोचनी । २०.२८/२निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ २०.२८॥ २०.२९/१श्वेतं च लोहितं चैव जीमूतं हरितं तथा । २०.२९/२वैद्युतं मानसं चैव सुप्रभं नाम सप्तमम् ॥ २०.२९॥ २०.३०/१सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि च । २०.३०/२वर्णाश्च शाल्मले ये च वसन्त्येषु द्विजोत्तमाः ॥ २०.३०॥ २०.३१/१कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक् । २०.३१/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्ति तम् ॥ २०.३१॥ २०.३२/१भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् । २०.३२/२वायुभूतं मखश्रेष्ठैर्यज्वानो यज्ञसंस्थितम् ॥ २०.३२॥ २०.३३/१देवानामत्र सांनिध्यमतीव सुमनोहरे । २०.३३/२शाल्मलिश्च महावृक्षो नामनिर्वृत्तिकारकः ॥ २०.३३॥ २०.३४/१एष द्वीपः समुद्रेण सुरोदेन समावृतः । २०.३४/२विस्ताराच्छाल्मलेश्चैव समेन तु समन्ततः ॥ २०.३४॥ २०.३५/१सुरोदकः परिवृतः कुशद्वीपेन सर्वतः । २०.३५/२शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ॥ २०.३५॥ २०.३६/१ज्योतिष्मतः कुशद्वीपे श‍ृणुध्वं तस्य पुत्रकान् । २०.३६/२उद्भिदो वेणुमांश्चैव स्वैरथो रन्धनो धृतिः ॥ २०.३६॥ २०.३७/१प्रभाकरोऽथ कपिलस्तन्नाम्ना वर्षपद्धतिः । २०.३७/२तस्यां वसन्ति मनुजैः सह दैतेयदानवाः ॥ २०.३७॥ २०.३८/१तथैव देवगन्धर्वा यक्षकिम्पुरुषादयः । २०.३८/२वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ॥ २०.३८॥ २०.३९/१दमिनः शुष्मिणः स्नेहा मान्दहाश्च द्विजोत्तमाः । २०.३९/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ २०.३९॥ २०.४०/१यथोक्तकर्मकर्तृत्वात् स्वाधिकारक्षयाय ते । २०.४०/२तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनार्दनम् ॥ २०.४०॥ २०.४१/१यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् । २०.४१/२विद्रुमो हेमशैलश्च द्युतिमान् पुष्टिमांस्तथा ॥ २०.४१॥ २०.४२/१कुशेशयो हरिश्चैव सप्तमो मन्दराचलः । २०.४२/२वर्षाचलास्तु सप्तैते द्वीपे तत्र द्विजोत्तमाः ॥ २०.४२॥ २०.४३/१नद्यश्च सप्त तासां तु वक्ष्ये नामान्यनुक्रमात् । २०.४३/२धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा ॥ २०.४३॥ २०.४४/१विद्युद् अम्भो मही चान्या सर्वपापहरास्त्विमाः । २०.४४/२अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः ॥ २०.४४॥ २०.४५/१कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत् स्मृतम् । २०.४५/२तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः ॥ २०.४५॥ २०.४६/१घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः । २०.४६/२क्रौञ्चद्वीपो मुनिश्रेष्ठाः श्रूयतां चापरो महान् ॥ २०.४६॥ २०.४७/१कुशद्वीपस्य विस्ताराद् द्विगुणो यस्य विस्तरः । २०.४७/२क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः ॥ २०.४७॥ २०.४८/१तन्नामानि च वर्षाणि तेषां चक्रे महामनाः । २०.४८/२कुशगो मन्दगश्चोष्णः पीवरोऽथान्धकारकः ॥ २०.४८॥ २०.४९/१मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता द्विजाः । २०.४९/२तत्रापि देवगन्धर्व+ ।सेविताः सुमनोरमाः ॥ २०.४९॥ २०.५०/१वर्षाचला मुनिश्रेष्ठास्तेषां नामानि भो द्विजाः । २०.५०/२क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः ॥ २०.५०॥ २०.५१/१देवव्रतो धमश्चैव तथान्यः पुण्डरीकवान् । २०.५१/२दुन्दुभिश्च महाशैलो द्विगुणास्ते परस्परम् ॥ २०.५१॥ २०.५२/१द्वीपाद् द्वीपेषु ये शैलास्तथा द्वीपानि ते तथा । २०.५२/२वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च ॥ २०.५२॥ २०.५३/१निवसन्ति निरातङ्काः सह देवगणैः प्रजाः । २०.५३/२पुष्कला पुष्करा धन्यास्ते ख्याताश्च द्विजोत्तमाः ॥ २०.५३॥ २०.५४/१ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः । २०.५४/२तत्र नद्यो मुनिश्रेष्ठा याः पिबन्ति तु ते सदा ॥ २०.५४॥ २०.५५/१सप्त प्रधानाः शतशस्तथान्याः क्षुद्रनिम्नगाः । २०.५५/२गौरी कुमुद्वती चैव संध्या रात्रिर्मनोजवा ॥ २०.५५॥ २०.५६/१ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः । २०.५६/२तत्रापि वर्णैर्भगवान् पुष्कराद्यैर्जनार्दनः ॥ २०.५६॥ २०.५७/१ध्यानयोगै रुद्ररूप ईज्यते यज्ञसंनिधौ । २०.५७/२क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु ॥ २०.५७॥ २०.५८/१आवृतः सर्वतः क्रौञ्च+ ।द्वीपतुल्येन मानतः । २०.५८/२दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ॥ २०.५८॥ २०.५९/१क्रौञ्चद्वीपस्य विस्तार+ ।द्विगुणेन द्विजोत्तमाः । २०.५९/२शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः ॥ २०.५९॥ २०.६०/१सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त सः । २०.६०/२जलदश्च कुमारश्च सुकुमारो मनीरकः ॥ २०.६०॥ २०.६१/१कुसमोदश्च मोदाकिः सप्तमश्च महाद्रुमः । २०.६१/२तत्संज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् ॥ २०.६१॥ २०.६२/१तत्रापि पर्वताः सप्त वर्षविच्छेदकारकाः । २०.६२/२पूर्वस्तत्रोदयगिरिर्जलधारस्तथापरः ॥ २०.६२॥ २०.६३/१तथा रैवतकः श्यामस्तथैवाम्भोगिरिर्द्विजाः । २०.६३/२आस्तिकेयस्तथा रम्यः केसरी पर्वतोत्तमः ॥ २०.६३॥ २०.६४/१शाकश्चात्र महावृक्षः सिद्धगन्धर्वसेवितः । २०.६४/२यत्पत्त्रवातसंस्पर्शाद् आह्लादो जायते परः ॥ २०.६४॥ २०.६५/१तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । २०.६५/२निवसन्ति महात्मानो निरातङ्का निरामयाः ॥ २०.६५॥ २०.६६/१नद्यश्चात्र महापुण्याः सर्वपापभयापहाः । २०.६६/२सुकुमारी कुमारी च नलिनी रेणुका च या ॥ २०.६६॥ २०.६७/१इक्षुश्च धेनुका चैव गभस्ती सप्तमी तथा । २०.६७/२अन्यास्त्वयुतशस्तत्र क्षुद्रनद्यो द्विजोत्तमाः ॥ २०.६७॥ २०.६८/१महीधरास्तथा सन्ति शतशोऽथ सहस्रशः । २०.६८/२ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्थिताः ॥ २०.६८॥ २०.६९/१वर्षेषु ये जनपदाश्चतुर्थार्थसमन्विताः । २०.६९/२नद्यश्चात्र महापुण्याः स्वर्गाद् अभ्येत्य मेदिनीम् ॥ २०.६९॥ २०.७०/१धर्महानिर्न तेष्वस्ति न संहर्षो न शुक् तथा । २०.७०/२मर्यादाव्युत्क्रमश्चापि तेषु देशेषु सप्तसु ॥ २०.७०॥ २०.७१/१मगाश्च मागधाश्चैव मानसा मन्दगास्तथा । २०.७१/२मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास्तु ते ॥ २०.७१॥ २०.७२/१वैश्यास्तु मानसास्तेषां शूद्रा ज्ञेयास्तु मन्दगाः । २०.७२/२शाकद्वीपे स्थितैर्विष्णुः सूर्यरूपधरो हरिः ॥ २०.७२॥ २०.७३/१यथोक्तैरिज्यते सम्यक् कर्मभिर्नियतात्मभिः । २०.७३/२शाकद्वीपस्ततो विप्राः क्षीरोदेन समन्ततः ॥ २०.७३॥ २०.७४/१शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः । २०.७४/२क्षीराब्धिः सर्वतो विप्राः पुष्कराख्येन वेष्टितः ॥ २०.७४॥ २०.७५/१द्वीपेन शाकद्वीपात् तु द्विगुणेन समन्ततः । २०.७५/२पुष्करे सवनस्यापि महावीतोऽभवत् सुतः ॥ २०.७५॥ २०.७६/१धातकिश्च तयोस्तद्वद् द्वे वर्षे नामसंज्ञिते । २०.७६/२महावीतं तथैवान्यद् धातकीखण्डसंज्ञितम् ॥ २०.७६॥ २०.७७/१एकश्चात्र महाभागाः प्रख्यातो वर्षपर्वतः । २०.७७/२मानसोत्तरसंज्ञो वै मध्यतो वलयाकृतिः ॥ २०.७७॥ २०.७८/१योजनानां सहस्राणि ऊर्ध्वं पञ्चाशद् उच्छ्रितः । २०.७८/२तावद् एव च विस्तीर्णः सर्वतः परिमण्डलः ॥ २०.७८॥ २०.७९/१पुष्करद्वीपवलयं मध्येन विभजन्न् इव । २०.७९/२स्थितोऽसौ तेन विच्छिन्नं जातं वर्षद्वयं हि तत् ॥ २०.७९॥ २०.८०/१वलयाकारमेकैकं तयोर्मध्ये महागिरिः । २०.८०/२दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ॥ २०.८०॥ २०.८१/१निरामया विशोकाश्च रागद्वेषविवर्जिताः । २०.८१/२अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विजाः ॥ २०.८१॥ २०.८२/१नेर्ष्यासूया भयं रोषो दोषो लोभादिकं न च । २०.८२/२महावीतं बहिर्वर्षं धातकीखण्डमन्ततः ॥ २०.८२॥ २०.८३/१मानसोत्तरशैलस्य देवदैत्यादिसेवितम् । २०.८३/२सत्यानृते न तत्रास्तां द्वीपे पुष्करसंज्ञिते ॥ २०.८३॥ २०.८४/१न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते । २०.८४/२तुल्यवेषास्तु मनुजा देवैस्तत्रैकरूपिणः ॥ २०.८४॥ २०.८५/१वर्णाश्रमाचारहीनं धर्माहरणवर्जितम् । २०.८५/२त्रयीवार्त्तादण्डनीति+ ।शुश्रूषारहितं च तत् ॥ २०.८५॥ २०.८६/१वर्षद्वयं ततो विप्रा भौमस्वर्गोऽयमुत्तमः । २०.८६/२सर्वस्य सुखदः कालो जरारोगविवर्जितः ॥ २०.८६॥ २०.८७/१पुष्करे धातकीखण्डे महावीते च वै द्विजाः । २०.८७/२न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ॥ २०.८७॥ २०.८८/१तस्मिन् निवसति ब्रह्मा पूज्यमानः सुरासुरैः । २०.८८/२स्वादूदकेनोदधिना पुष्करः परिवेष्टितः ॥ २०.८८॥ २०.८९/१समेन पुष्करस्यैव विस्तारान् मण्डलात् तथा । २०.८९/२एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ॥ २०.८९॥ २०.९०/१द्वीपश्चैव समुद्रश्च समानौ द्विगुणौ परौ । २०.९०/२पयांसि सर्वदा सर्व+ ।समुद्रेषु समानि वै ॥ २०.९०॥ २०.९१/१न्यूनातिरिक्तता तेषां कदाचिन् नैव जायते । २०.९१/२स्थालीस्थमग्निसंयोगाद् उद्रेकि सलिलं यथा ॥ २०.९१॥ २०.९२/१तथेन्दुवृद्धौ सलिलमम्भोधौ मुनिसत्तमाः । २०.९२/२अन्यूनानतिरिक्ताश्च वर्धन्त्यापो ह्रसन्ति च ॥ २०.९२॥ २०.९३/१उदयास्तमने त्विन्दोः पक्षयोः शुक्लकृष्णयोः । २०.९३/२दशोत्तराणि पञ्चैव अङ्गुलानां शतानि च ॥ २०.९३॥ २०.९४/१अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां द्विजोत्तमाः । २०.९४/२भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् ॥ २०.९४॥ २०.९५/१भुञ्जन्ति षड्रसं विप्राः प्रजाः सर्वाः सदैव हि । २०.९५/२स्वादूदकस्य परितो दृश्यते लोकसंस्थितिः ॥ २०.९५॥ २०.९६/१द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता । २०.९६/२लोकालोकस्ततः शैलो योजनायुतविस्तृतः ॥ २०.९६॥ २०.९७/१उच्छ्रयेणापि तावन्ति सहस्राण्यावलोहि सः । २०.९७/२ततस्तमः समावृत्य तं शैलं सर्वतः स्थितम् ॥ २०.९७॥ २०.९८/१तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम् । २०.९८/२पञ्चाशत्कोटिविस्तारा सेयमुर्वी द्विजोत्तमाः ॥ २०.९८॥ २०.९९/१सहैवाण्डकटाहेन सद्वीपा समहीधरा । २०.९९/२सेयं धात्री विधात्री च सर्वभूतगुणाधिका । २०.९९/३आधारभूता जगतां सर्वेषां सा द्विजोत्तमाः ॥ २०.९९॥ २१.१/१लोमहर्षण उवाच । विस्तार एष कथितः पृथिव्या मुनिसत्तमाः । २१.१/२सप्ततिस्तु सहस्राणि तदुच्छ्रायोऽपि कथ्यते ॥ २१.१॥ २१.२/१दशसाहस्रमेकैकं पातालं मुनिसत्तमाः । २१.२/२अतलं वितलं चैव नितलं सुतलं तथा ॥ २१.२॥ २१.३/१तलातलं रसातलं पातालं चापि सप्तमम् । २१.३/२कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनी ॥ २१.३॥ २१.४/१भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः । २१.४/२तेषु दानवदैतेयजातयः शतशः स्थिताः ॥ २१.४॥ २१.५/१नागानां च महाङ्गानां ज्ञातयश्च द्विजोत्तमाः । २१.५/२स्वर्लोकाद् अपि रम्याणि पातालानीति नारदः ॥ २१.५॥ २१.६/१प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम् । २१.६/२आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ॥ २१.६॥ २१.७/१नागाभरणभूषाश्च पातालं केन तत्समम् । २१.७/२दैत्यदानवकन्याभिरितश्चेतश्च शोभिते ॥ २१.७॥ २१.८/१पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते । २१.८/२दिवार्करश्मयो यत्र प्रभास्तन्वन्ति नातपम् ॥ २१.८॥ २१.९/१शशिनश्च न शीताय निशि द्योताय केवलम् । २१.९/२भक्ष्यभोज्यमहापान+ ंअदमत्तैश्च भोगिभिः ॥ २१.९॥ २१.१०/१यत्र न ज्ञायते कालो गतोऽपि दनुजादिभिः । २१.१०/२वनानि नद्यो रम्याणि सरांसि कमलाकराः ॥ २१.१०॥ २१.११/१पुंस्कोकिलादिलापाश्च मनोज्ञान्यम्बराणि च । २१.११/२भूषणान्यतिरम्याणि गन्धाद्यं चानुलेपनम् ॥ २१.११॥ २१.१२/१वीणावेणुमृदङ्गानां निःस्वनाश्च सदा द्विजाः । २१.१२/२एतान्यन्यानि रम्याणि भाग्यभोग्यानि दानवैः ॥ २१.१२॥ २१.१३/१दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः । २१.१३/२पातालानामधश्चास्ते विष्णोर्या तामसी तनुः ॥ २१.१३॥ २१.१४/१शेषाख्या यद्गुणान् वक्तुं न शक्ता दैत्यदानवाः । २१.१४/२योऽनन्तः पठ्यते सिद्धैर्देवदेवर्षिपूजितः ॥ २१.१४॥ २१.१५/१सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः । २१.१५/२फणामणिसहस्रेण यः स विद्योतयन् दिशः ॥ २१.१५॥ २१.१६/१सर्वान् करोति निर्वीर्यान् हिताय जगतोऽसुरान् । २१.१६/२मदाघूर्णितनेत्रोऽसौ यः सदैवैककुण्डलः ॥ २१.१६॥ २१.१७/१किरीटी स्रग्धरो भाति साग्निश्वेत इवाचलः । २१.१७/२नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः ॥ २१.१७॥ २१.१८/१साभ्रगङ्गाप्रपातोऽसौ कैलासाद्रिरिवोत्तमः । २१.१८/२लाङ्गलासक्तहस्ताग्रो बिभ्रन् मुशलमुत्तमम् ॥ २१.१८॥ २१.१९/१उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया । २१.१९/२कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः ॥ २१.१९॥ २१.२०/१संकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् । २१.२०/२स बिभ्रच्छिखरीभूतमशेषं क्षितिमण्डलम् ॥ २१.२०॥ २१.२१/१आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः । २१.२१/२तस्य वीर्यं प्रभावश्च स्वरूपं रूपमेव च ॥ २१.२१॥ २१.२२/१नहि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि । २१.२२/२यस्यैषा सकला पृथ्वी फणामणिशिखारुणा ॥ २१.२२॥ २१.२३/१आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति । २१.२३/२यदा विजृम्भतेऽनन्तो मदाघूर्णितलोचनः ॥ २१.२३॥ २१.२४/१तदा चलति भूरेषा साद्रितोयाधिकानना । २१.२४/२गन्धर्वाप्सरसः सिद्धाः किंनरोरगवारणाः ॥ २१.२४॥ २१.२५/१नान्तं गुणानां गच्छन्ति ततोऽनन्तोऽयमव्ययः । २१.२५/२यस्य नागवधूहस्तैर्लापितं हरिचन्दनम् ॥ २१.२५॥ २१.२६/१मुहुः श्वासानिलायस्तं याति दिक्पटवासताम् । २१.२६/२यमाराध्य पुराणर्षिर्गर्गो ज्योतींषि तत्त्वतः ॥ २१.२६॥ २१.२७/१ज्ञातवान् सकलं चैव निमित्तपठितं फलम् । २१.२७/२तेनेयं नागवर्येण शिरसा विधृता मही । २१.२७/३बिभर्ति सकलांल्लोकान् सदेवासुरमानुषान् ॥ २१.२७॥ २२.१/१लोमहर्षण उवाच । ततश्चानन्तरं विप्रा नरका रौरवादयः । २२.१/२पापिनो येषु पात्यन्ते ताञ् श‍ृणुध्वं द्विजोत्तमाः ॥ २२.१॥ २२.२/१रौरवः शौकरो रोधस्तानो विशसनस्तथा । २२.२/२महाज्वालस्तप्तकुड्यो महालोभो विमोहनः ॥ २२.२॥ २२.३/१रुधिरान्धो वसातप्तः कृमीशः कृमिभोजनः । २२.३/२असिपत्त्रवनं कृष्णो लालाभक्षश्च दारुणः ॥ २२.३॥ २२.४/१तथा पूयवहः पापो वह्निज्वालो ह्यधःशिराः । २२.४/२सदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च ॥ २२.४॥ २२.५/१श्वभोजनोऽथाप्रतिष्ठोम+ ।आवीचिश्च तथापरः । २२.५/२इत्येवमादयश्चान्ये नरका भृशदारुणाः ॥ २२.५॥ २२.६/१यमस्य विषये घोराः शस्त्राग्निविषदर्शिनः । २२.६/२पतन्ति येषु पुरुषाः पापकर्मरताश्च ये ॥ २२.६॥ २२.७/१कूटसाक्षी तथा सम्यक् पक्षपातेन यो वदेत् । २२.७/२यश्चान्यद् अनृतं वक्ति स नरो याति रौरवम् ॥ २२.७॥ २२.८/१भ्रूणहा पुरहन्ता च गोघ्नश्च मुनिसत्तमाः । २२.८/२यान्ति ते रौरवं घोरं यश्चोच्छ्वासनिरोधकः ॥ २२.८॥ २२.९/१सुरापो ब्रह्महा हर्ता सुवर्णस्य च शूकरे । २२.९/२प्रयाति नरके यश्च तैः संसर्गमुपैति वै ॥ २२.९॥ २२.१०/१राजन्यवैश्यहा चैव तथैव गुरुतल्पगः । २२.१०/२तप्तकुम्भे स्वसृगामी हन्ति राजभटं च यः ॥ २२.१०॥ २२.११/१माध्वीविक्रयकृन् वध्यपालः केसरविक्रयी । २२.११/२तप्तलोहे पतन्त्येते यश्च भक्तं परित्यजेत् ॥ २२.११॥ २२.१२/१सुतां स्नुषां चापि गत्वा महाज्वाले निपात्यते । २२.१२/२अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ २२.१२॥ २२.१३/१वेददूषयिता यश्च वेदविक्रयकश्च यः । २२.१३/२अगम्यगामी यश्च स्यात् ते यान्ति शबलं द्विजाः ॥ २२.१३॥ २२.१४/१चौरो विमोहे पतति मर्यादादूषकस्तथा । २२.१४/२देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥ २२.१४॥ २२.१५/१स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत् । २२.१५/२पितृदेवातिथीन् यस्तु पर्यश्नाति नराधमः ॥ २२.१५॥ २२.१६/१लालाभक्ष्ये स यात्युग्रे शरकर्ता च वेधके । २२.१६/२करोति कर्णिनो यश्च यश्च खड्गादिकृन् नरः ॥ २२.१६॥ २२.१७/१प्रयान्त्येते विशसने नरके भृशदारुणे । २२.१७/२असत्प्रतिग्रहीता च नरके यात्यधोमुखे ॥ २२.१७॥ २२.१८/१अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः । २२.१८/२कृमिपूये नरश्चैको याति मिष्टान्नभुक् सदा ॥ २२.१८॥ २२.१९/१लाक्षामांसरसानां च तिलानां लवणस्य च । २२.१९/२विक्रेता ब्राह्मणो याति तमेव नरकं द्विजाः ॥ २२.१९॥ २२.२०/१मार्जारकुक्कुटच्छाग+ ।श्ववराहविहंगमान् । २२.२०/२पोषयन् नरकं याति तमेव द्विजसत्तमाः ॥ २२.२०॥ २२.२१/१रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस्तथा । २२.२१/२सूची माहिषिकश्चैव पर्वगामी च यो द्विजः ॥ २२.२१॥ २२.२२/१अगारदाही मित्रघ्नः शकुनिग्रामयाजकः । २२.२२/२रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ २२.२२॥ २२.२३/१मधुहा ग्रामहन्ता च याति वैतरणीं नरः । २२.२३/२रेतःपानादिकर्तारो मर्यादाभेदिनश्च ये ॥ २२.२३॥ २२.२४/१ते कृच्छ्रे यान्त्यशौचाश्च कुहकाजीविनश्च ये । २२.२४/२असिपत्त्रवनं याति वनच्छेदी वृथैव यः ॥ २२.२४॥ २२.२५/१औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै । २२.२५/२यान्ति तत्रैव ते विप्रा यश्चापाकेषु वह्निदः ॥ २२.२५॥ २२.२६/१व्रतोपलोपको यश्च स्वाश्रमाद् विच्युतश्च यः । २२.२६/२संदंशयातनामध्ये पततस्तावुभावपि ॥ २२.२६॥ २२.२७/१दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः । २२.२७/२पुत्रैरध्यापिता ये तु ते पतन्ति श्वभोजने ॥ २२.२७॥ २२.२८/१एते चान्ये च नरकाः शतशोऽथ सहस्रशः । २२.२८/२येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ २२.२८॥ २२.२९/१तथैव पापान्येतानि तथान्यानि सहस्रशः । २२.२९/२भुज्यन्ते जातिपुरुषैर्नरकान्तरगोचरैः ॥ २२.२९॥ २२.३०/१वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः । २२.३०/२कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ २२.३०॥ २२.३१/१अधःशिरोभिर्दृश्यन्ते नारकैर्दिवि देवताः । २२.३१/२देवाश्चाधोमुखान् सर्वान् अधः पश्यन्ति नारकान् ॥ २२.३१॥ २२.३२/१स्थावराः कृमयोऽज्वाश्च पक्षिणः पशवो नराः । २२.३२/२धार्मिकास्त्रिदशास्तद्वन् मोक्षिणश्च यथाक्रमम् ॥ २२.३२॥ २२.३३/१सहस्रभागः प्रथमाद् द्वितीयोऽनुक्रमात् तथा । २२.३३/२सर्वे ह्येते महाभागा यावन् मुक्तिसमाश्रयाः ॥ २२.३३॥ २२.३४/१यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः । २२.३४/२पापकृद् याति नरकं प्रायश्चित्तपराङ्मुखः ॥ २२.३४॥ २२.३५/१पापानामनुरूपाणि प्रायश्चित्तानि यद् यथा । २२.३५/२तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ २२.३५॥ २२.३६/१पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः । २२.३६/२प्रायश्चित्तानि विप्रेन्द्रा जगुः स्वायम्भुवादयः ॥ २२.३६॥ २२.३७/१प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै । २२.३७/२यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ २२.३७॥ २२.३८/१कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । २२.३८/२प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ २२.३८॥ २२.३९/१प्रातर्निशि तथा संध्या+ ंअध्याह्नादिषु संस्मरन् । २२.३९/२नारायणमवाप्नोति सद्यः पापक्षयान् नरः ॥ २२.३९॥ २२.४०/१विष्णुसंस्मरणात् क्षीण+ ।समस्तक्लेशसंचयः । २२.४०/२मुक्तिं प्रयाति भो विप्रा विष्णोस्तस्यानुकीर्तनात् ॥ २२.४०॥ २२.४१/१वासुदेवे मनो यस्य जपहोमार्चनादिषु । २२.४१/२तस्यान्तरायो विप्रेन्द्रा देवेन्द्रत्वादिकं फलम् ॥ २२.४१॥ २२.४२/१क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । २२.४२/२क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ २२.४२॥ २२.४३/१तस्माद् अहर्निशं विष्णुं संस्मरन् पुरुषो द्विजः । २२.४३/२न याति नरकं शुद्धः संक्षीणाखिलपातकः ॥ २२.४३॥ २२.४४/१मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः । २२.४४/२नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तमाः ॥ २२.४४॥ २२.४५/१वस्त्वेकमेव दुःखाय सुखायेर्ष्योदयाय च । २२.४५/२कोपाय च यतस्तस्माद् वस्तु दुःखात्मकं कुतः ॥ २२.४५॥ २२.४६/१तद् एव प्रीतये भूत्वा पुनर्दुःखाय जायते । २२.४६/२तद् एव कोपालयतः प्रसादाय च जायते ॥ २२.४६॥ २२.४७/१तस्माद् दुःखात्मकं नास्ति न च किंचित् सुखात्मकम् । २२.४७/२मनसः परिणामोऽयं सुखदुःखादिलक्षणः ॥ २२.४७॥ २२.४८/१ज्ञानमेव परं ब्रह्मा+ ।ज्ञानं बन्धाय चेष्यते । २२.४८/२ज्ञानात्मकमिदं विश्वं न ज्ञानाद् विद्यते परम् ॥ २२.४८॥ २२.४९/१विद्याविद्ये हि भो विप्रा ज्ञानमेवावधार्यताम् । २२.४९/२एवमेतद् मयाख्यातं भवतां मण्डलं भुवः ॥ २२.४९॥ २२.५०/१पातालानि च सर्वाणि तथैव नरका द्विजाः । २२.५०/२समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः । २२.५०/३संक्षेपात् सर्वमाख्यातं किं भूयः श्रोतुमिच्छथ ॥ २२.५०॥ २३.१/१मुनय ऊचुः । कथितं भवता सर्वमस्माकं सकलं तथा । २३.१/२भुवर्लोकादिकांल्लोकाञ् श्रोतुमिच्छामहे वयम् ॥ २३.१॥ २३.२/१तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा । २३.२/२समाचक्ष्व महाभाग यथावल्लोमहर्षण ॥ २३.२॥ २३.३/१लोमहर्षण उवाच । रविचन्द्रमसोर्यावन् मयूखैरवभास्यते । २३.३/२ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥ २३.३॥ २३.४/१यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला । २३.४/२नभस्तावत्प्रमाणं हि विस्तारपरिमण्डलम् ॥ २३.४॥ २३.५/१भूमेर्योजनलक्षे तु सौरं विप्रास्तु मण्डलम् । २३.५/२लक्षे दिवाकराच्चापि मण्डलं शशिनः स्थितम् ॥ २३.५॥ २३.६/१पूर्णे शतसहस्रे तु योजनानां निशाकरात् । २३.६/२नक्षत्रमण्डलं कृत्स्नमुपरिष्टात् प्रकाशते ॥ २३.६॥ २३.७/१द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात् । २३.७/२तावत्प्रमाणभागे तु बुधस्याप्युशना स्थितः ॥ २३.७॥ २३.८/१अङ्गारकोऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः । २३.८/२लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥ २३.८॥ २३.९/१सौरिर्बृहस्पतेरूर्ध्वं द्विलक्षे समवस्थितः । २३.९/२सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तमाः ॥ २३.९॥ २३.१०/१ऋषिभ्यस्तु सहस्राणां शताद् ऊर्ध्वं व्यवस्थितः । २३.१०/२मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥ २३.१०॥ २३.११/१त्रैलोक्यमेतत् कथितं संक्षेपेण द्विजोत्तमाः । २३.११/२इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ २३.११॥ २३.१२/१ध्रुवाद् ऊर्ध्वं महर्लोको यत्र ते कल्पवासिनः । २३.१२/२एकयोजनकोटी तु महर्लोको विधीयते ॥ २३.१२॥ २३.१३/१द्वे कोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः । २३.१३/२सनन्दनाद्याः कथिता विप्राश्चामलचेतसः ॥ २३.१३॥ २३.१४/१चतुर्गुणोत्तरं चोर्ध्वं जनलोकात् तपः स्मृतम् । २३.१४/२वैराजा यत्र ते देवाः स्थिता देहविवर्जिताः ॥ २३.१४॥ २३.१५/१षड्गुणेन तपोलोकात् सत्यलोको विराजते । २३.१५/२अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम् ॥ २३.१५॥ २३.१६/१पादगम्यं तु यत् किंचिद् वस्त्वस्ति पृथिवीमयम् । २३.१६/२स भूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः ॥ २३.१६॥ २३.१७/१भूमिसूर्यान्तरं यत् तु सिद्धादिमुनिसेवितम् । २३.१७/२भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तमाः ॥ २३.१७॥ २३.१८/१ध्रुवसूर्यान्तरं यत् तु नियुतानि चतुर्दश । २३.१८/२स्वर्लोकः सोऽपि कथितो लोकसंस्थानचिन्तकैः ॥ २३.१८॥ २३.१९/१त्रैलोक्यमेतत् कृतकं विप्रैश्च परिपठ्यते । २३.१९/२जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥ २३.१९॥ २३.२०/१कृतकाकृतको मध्ये महर्लोक इति स्मृतः । २३.२०/२शून्यो भवति कल्पान्ते योऽन्तं न च विनश्यति ॥ २३.२०॥ २३.२१/१एते सप्त महालोका मया वः कथिता द्विजाः । २३.२१/२पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥ २३.२१॥ २३.२२/१एतद् अण्डकटाहेन तिर्यग् ऊर्ध्वमधस्तथा । २३.२२/२कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥ २३.२२॥ २३.२३/१दशोत्तरेण पयसा द्विजाश्चाण्डं च तद् वृतम् । २३.२३/२स चाम्बुपरिवारोऽसौ वह्निना वेष्टितो बहिः ॥ २३.२३॥ २३.२४/१वह्निस्तु वायुना वायुर्विप्रास्तु नभसावृतः । २३.२४/२आकाशोऽपि मुनिश्रेष्ठा महता परिवेष्टितः ॥ २३.२४॥ २३.२५/१दशोत्तराण्यशेषाणि विप्राश्चैतानि सप्त वै । २३.२५/२महान्तं च समावृत्य प्रधानं समवस्थितम् ॥ २३.२५॥ २३.२६/१अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते । २३.२६/२तद् अनन्तमसंख्यातं प्रमाणेनापि वै यतः ॥ २३.२६॥ २३.२७/१हेतुभूतमशेषस्य प्रकृतिः सा परा द्विजाः । २३.२७/२अण्डानां तु सहस्राणां सहस्राण्ययुतानि च ॥ २३.२७॥ २३.२८/१ईदृशानां तथा तत्र कोटिकोटिशतानि च । २३.२८/२दारुण्यग्निर्यथा तैलं तिले तद्वत् पुमान् इह ॥ २३.२८॥ २३.२९/१प्रधानेऽवस्थितो व्यापी चेतनात्मनिवेदनः । २३.२९/२प्रधानं च पुमांश्चैव सर्वभूतानुभूतया ॥ २३.२९॥ २३.३०/१विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्मिणौ । २३.३०/२तयोः सैव पृथग्भावे कारणं संश्रयस्य च ॥ २३.३०॥ २३.३१/१क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः । २३.३१/२यथा शैत्यं जले वातो बिभर्ति कणिकागतम् ॥ २३.३१॥ २३.३२/१जगच्छक्तिस्तथा विष्णोः प्रधानपुरुषात्मकम् । २३.३२/२यथा च पादपो मूल+ ।स्कन्धशाखादिसंयुतः ॥ २३.३२॥ २३.३३/१आद्यबीजात् प्रभवति बीजान्यन्यानि वै ततः । २३.३३/२प्रभवन्ति ततस्तेभ्यो भवन्त्यन्ये परे द्रुमाः ॥ २३.३३॥ २३.३४/१तेऽपि तल्लक्षणद्रव्य+ ।कारणानुगता द्विजाः । २३.३४/२एवमव्याकृतात् पूर्वं जायन्ते महदादयः ॥ २३.३४॥ २३.३५/१विशेषान्तास्ततस्तेभ्यः सम्भवन्ति सुरादयः । २३.३५/२तेभ्यश्च पुत्रास्तेषां तु पुत्राणां परमे सुताः ॥ २३.३५॥ २३.३६/१बीजाद् वृक्षप्ररोहेण यथा नापचयस्तरोः । २३.३६/२भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा ॥ २३.३६॥ २३.३७/१संनिधानाद् यथाकाश+ ।कालाद्याः कारणं तरोः । २३.३७/२तथैवापरिणामेन विश्वस्य भगवान् हरिः ॥ २३.३७॥ २३.३८/१व्रीहिबीजे यथा मूलं नालं पत्त्राङ्कुरौ तथा । २३.३८/२काण्डकोषास्तथा पुष्पं क्षीरं तद्वच्च तण्डुलः ॥ २३.३८॥ २३.३९/१तुषाः कणाश्च सन्तो वै यान्त्याविर्भावमात्मनः । २३.३९/२प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तमाः ॥ २३.३९॥ २३.४०/१तथा कर्मस्वनेकेषु देवाद्यास्तनवः स्थिताः । २३.४०/२विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै ॥ २३.४०॥ २३.४१/१स च विष्णुः परं ब्रह्म यतः सर्वमिदं जगत् । २३.४१/२जगच्च यो यत्र चेदं यस्मिन् विलयमेष्यति ॥ २३.४१॥ २३.४२/१तद् ब्रह्म परमं धाम सदसत् परमं पदम् । २३.४२/२यस्य सर्वमभेदेन जगद् एतच्चराचरम् ॥ २३.४२॥ २३.४३/१स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः । २३.४३/२तस्मिन्न् एव लयं सर्वं याति तत्र च तिष्ठति ॥ २३.४३॥ २३.४४/१कर्ता क्रियाणां स च इज्यते क्रतुः । २३.४४/२स एव तत्कर्मफलं च तस्य यत् । २३.४४/३युगादि यस्माच्च भवेद् अशेषतो । २३.४४/४हरेर्न किंचिद् व्यतिरिक्तमस्ति तत् ॥ २३.४४॥ २४.१/१लोमहर्षण उवाच । तारामयं भगवतः शिशुमाराकृति प्रभोः । २४.१/२दिवि रूपं हरेर्यत् तु तस्य पुच्छे स्थितो ध्रुवः ॥ २४.१॥ २४.२/१सएष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् । २४.२/२भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २४.२॥ २४.३/१सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह । २४.३/२वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥ २४.३॥ २४.४/१शिशुमाराकृति प्रोक्तं यद् रूपं ज्योतिषां दिवि । २४.४/२नारायणः परं धाम तस्याधारः स्वयं हृदि ॥ २४.४॥ २४.५/१उत्तानपादतनयस्तमाराध्य प्रजापतिम् । २४.५/२स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ २४.५॥ २४.६/१आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः । २४.६/२ध्रुवस्य शिशुमारश्च ध्रुवे भानुर्व्यवस्थितः ॥ २४.६॥ २४.७/१तद् आधारं जगच्चेदं सदेवासुरमानुषम् । २४.७/२येन विप्रा विधानेन तन् मे श‍ृणुत साम्प्रतम् ॥ २४.७॥ २४.८/१विवस्वान् अष्टभिर्मासैर्ग्रसत्यपो रसात्मिकाः । २४.८/२वर्षत्यम्बु ततश्चान्नमन्नादमखिलं जगत् ॥ २४.८॥ २४.९/१विवस्वान् अंशुभिस्तीक्ष्णैरादाय जगतो जलम् । २४.९/२सोमं पुष्यत्यथेन्दुश्च वायुनाडीमयैर्दिवि ॥ २४.९॥ २४.१०/१जलैर्विक्षिप्यतेऽभ्रेषु धूमाग्न्यनिलमूर्तिषु । २४.१०/२न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः ॥ २४.१०॥ २४.११/१अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः । २४.११/२संस्कारं कालजनितं विप्राश्चासाद्य निर्मलाः ॥ २४.११॥ २४.१२/१सरित्समुद्रा भौमास्तु तथापः प्राणिसम्भवाः । २४.१२/२चतुष्प्रकारा भगवान् आदत्ते सविता द्विजाः ॥ २४.१२॥ २४.१३/१आकाशगङ्गासलिलं तथाहृत्य गभस्तिमान् । २४.१३/२अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ २४.१३॥ २४.१४/१तस्य संस्पर्शनिर्धूत+ ।पापपङ्को द्विजोत्तमाः । २४.१४/२न याति नरकं मर्त्यो दिव्यं स्नानं हि तत् स्मृतम् ॥ २४.१४॥ २४.१५/१दृष्टसूर्यं हि तद् वारि पतत्यभ्रैर्विना दिवः । २४.१५/२आकाशगङ्गासलिलं तद् गोभिः क्षिप्यते रवेः ॥ २४.१५॥ २४.१६/१कृत्तिकादिषु ऋक्षेषु विषमेष्वम्बु यद् दिवः । २४.१६/२दृष्ट्वार्कं पतितं ज्ञेयं तद् गाङ्गं दिग्गजोह्नितम् ॥ २४.१६॥ २४.१७/१युग्मर्क्षेषु तु यत् तोयं पतत्यर्कोद्गितं दिवः । २४.१७/२तत् सूर्यरश्मिभिः सद्यः समादाय निरस्यते ॥ २४.१७॥ २४.१८/१उभयं पुण्यमत्यर्थं नृणां पापहरं द्विजाः । २४.१८/२आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः ॥ २४.१८॥ २४.१९/१यत् तु मेघैः समुत्सृष्टं वारि तत् प्राणिनां द्विजाः । २४.१९/२पुष्णात्योषधयः सर्वा जीवनायामृतं हि तत् ॥ २४.१९॥ २४.२०/१तेन वृद्धिं परां नीतः सकलश्चौषधीगणः । २४.२०/२साधकः फलपाकान्तः प्रजानां तु प्रजायते ॥ २४.२०॥ २४.२१/१तेन यज्ञान् यथाप्रोक्तान् मानवाः शास्त्रचक्षुषः । २४.२१/२कुर्वतेऽहरहश्चैव देवान् आप्याययन्ति ते ॥ २४.२१॥ २४.२२/१एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः । २४.२२/२सर्वदेवनिकायाश्च पशुभूतगणाश्च ये ॥ २४.२२॥ २४.२३/१वृष्ट्या धृतमिदं सर्वं जगत् स्थावरजङ्गमम् । २४.२३/२सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः ॥ २४.२३॥ २४.२४/१आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तमाः । २४.२४/२ध्रुवस्य शिशुमारोऽसौ सोऽपि नारायणाश्रयः ॥ २४.२४॥ २४.२५/१हृदि नारायणस्तस्य शिशुमारस्य संस्थितः । २४.२५/२विभर्ता सर्वभूतानामादिभूतः सनातनः ॥ २४.२५॥ २४.२६/१एवं मया मुनिश्रेष्ठा ब्रह्माण्डं समुदाहृतम् । २४.२६/२भूसमुद्रादिभिर्युक्तं किमन्यच्छ्रोतुमिच्छथ ॥ २४.२६॥ २५.१/१मुनय ऊचुः । पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च । २५.१/२वक्तुमर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः ॥ २५.१॥ २५.२/१लोमहर्षण उवाच । यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । २५.२/२विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ २५.२॥ २५.३/१मनो विशुद्धं पुरुषस्य तीर्थम् । २५.३/२वाचां तथा चेन्द्रियनिग्रहश्च । २५.३/३एतानि तीर्थानि शरीरजानि । २५.३/४स्वर्गस्य मार्गं प्रतिबोधयन्ति ॥ २५.३॥ २५.४/१चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति । २५.४/२शतशोऽपि जलैर्धौतं सुराभाण्डमिवाशुचि ॥ २५.४॥ २५.५/१न तीर्थानि न दानानि न व्रतानि न चाश्रमाः । २५.५/२दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रियम् ॥ २५.५॥ २५.६/१इन्द्रियाणि वशे कृत्वा यत्र यत्र वसेन् नरः । २५.६/२तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा ॥ २५.६॥ २५.७/१तस्माच्छृणुध्वं वक्ष्यामि तीर्थान्यायतनानि च । २५.७/२संक्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै ॥ २५.७॥ २५.८/१विस्तरेण न शक्यन्ते वक्तुं वर्षशतैरपि । २५.८/२प्रथमं पुष्करं तीर्थं नैमिषारण्यमेव च ॥ २५.८॥ २५.९/१प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः । २५.९/२धेनुकं चम्पकारण्यं सैन्धवारण्यमेव च ॥ २५.९॥ २५.१०/१पुण्यं च मगधारण्यं दण्डकारण्यमेव च । २५.१०/२गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा ॥ २५.१०॥ २५.११/१भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम् । २५.११/२लोहाकुलं सकेदारं मन्दरारण्यमेव च ॥ २५.११॥ २५.१२/१महाबलं कोटितीर्थं सर्वपापहरं तथा । २५.१२/२रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम् ॥ २५.१२॥ २५.१३/१योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा । २५.१३/२तीर्थं कोकामुखं पुण्यं बदरीशैलमेव च ॥ २५.१३॥ २५.१४/१सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा । २५.१४/२कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा ॥ २५.१४॥ २५.१५/१धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम् । २५.१५/२गङ्गाद्वारं पञ्चकूटं मध्यकेसरमेव च ॥ २५.१५॥ २५.१६/१चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम् । २५.१६/२दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकमेव च ॥ २५.१६॥ २५.१७/१तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा । २५.१७/२ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा ॥ २५.१७॥ २५.१८/१चतुःस्रोतश्चतुःश‍ृङ्गं शैलं द्वादशधारकम् । २५.१८/२मानसं स्थूलश‍ृङ्गं च स्थूलदण्डं तथोर्वशी ॥ २५.१८॥ २५.१९/१लोकपालं मनुवरं सोमाह्वशैलमेव च । २५.१९/२सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम् ॥ २५.१९॥ २५.२०/१महास्रोतं कोटरकं पञ्चधारं त्रिधारकम् । २५.२०/२सप्तधारैकधारं च तीर्थं चामरकण्टकम् ॥ २५.२०॥ २५.२१/१शालग्रामं चक्रतीर्थं कोटिद्रुममनुत्तमम् । २५.२१/२बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा ॥ २५.२१॥ २५.२२/१शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा । २५.२२/२अग्निप्रभं च पुंनागं देवप्रभमनुत्तमम् ॥ २५.२२॥ २५.२३/१विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम् । २५.२३/२सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा ॥ २५.२३॥ २५.२४/१तीर्थं पञ्चह्रदं चैव पुण्यं पिण्डारकं तथा । २५.२४/२मलव्यं गोप्रभावं च गोवरं वटमूलकम् ॥ २५.२४॥ २५.२५/१स्नानदण्डं प्रयागं च गुह्यं विष्णुपदं तथा । २५.२५/२कन्याश्रमं वायुकुण्डं जम्बूमार्गं तथोत्तमम् ॥ २५.२५॥ २५.२६/१गभस्तितीर्थं च तथा ययातिपतनं शुचि । २५.२६/२कोटितीर्थं भद्रवटं महाकालवनं तथा ॥ २५.२६॥ २५.२७/१नर्मदातीर्थमपरं तीर्थवज्रं तथार्बुदम् । २५.२७/२पिङ्गुतीर्थं सवासिष्ठं तीर्थं च पृथसंगमम् ॥ २५.२७॥ २५.२८/१तीर्थं दौर्वासिकं नाम तथा पिञ्जरकं शुभम् । २५.२८/२ऋषितीर्थं ब्रह्मतुङ्गं वसुतीर्थं कुमारिकम् ॥ २५.२८॥ २५.२९/१शक्रतीर्थं पञ्चनदं रेणुकातीर्थमेव च । २५.२९/२पैतामहं च विमलं रुद्रपादं तथोत्तमम् ॥ २५.२९॥ २५.३०/१मणिमत्तं च कामाख्यं कृष्णतीर्थं कुशाविलम् । २५.३०/२यजनं याजनं चैव तथैव ब्रह्मवालुकम् ॥ २५.३०॥ २५.३१/१पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम् । २५.३१/२दीर्घसत्त्रं हयपदं तीर्थं चानशनं तथा ॥ २५.३१॥ २५.३२/१गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदमेव च । २५.३२/२वस्त्रापदं दारुवलं छायारोहणमेव च ॥ २५.३२॥ २५.३३/१सिद्धेश्वरं मित्रवलं कालिकाश्रममेव च । २५.३३/२वटावटं भद्रवटं कौशाम्बी च दिवाकरम् ॥ २५.३३॥ २५.३४/१द्वीपं सारस्वतं चैव विजयं कामदं तथा । २५.३४/२रुद्रकोटिं सुमनसं तीर्थं सद्रावनामितम् ॥ २५.३४॥ २५.३५/१स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम् । २५.३५/२सततं पृथिवीसर्वं पारिप्लवपृथूदकौ ॥ २५.३५॥ २५.३६/१दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम् । २५.३६/२कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम् ॥ २५.३६॥ २५.३७/१पुण्डरीकं सोमतीर्थं मुञ्जवटं तथोत्तमम् । २५.३७/२बदरीवनमासीनं रत्नमूलकमेव च ॥ २५.३७॥ २५.३८/१लोकद्वारं पञ्चतीर्थं कपिलातीर्थमेव च । २५.३८/२सूर्यतीर्थं शङ्खिनी च गवां भवनमेव च ॥ २५.३८॥ २५.३९/१तीर्थं च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम् । २५.३९/२कामेश्वरं मात्रितीर्थं तीर्थं शीतवनं तथा ॥ २५.३९॥ २५.४०/१स्नानलोमापहं चैव माससंसरकं तथा । २५.४०/२दशाश्वमेधं केदारं ब्रह्मोदुम्बरमेव च ॥ २५.४०॥ २५.४१/१सप्तर्षिकुण्डं च तथा तीर्थं देव्याः सुजम्बुकम् । २५.४१/२ईटास्पदं कोटिकूटं किंदानं किंजपं तथा ॥ २५.४१॥ २५.४२/१कारण्डवं चावेध्यं च त्रिविष्टपमथापरम् । २५.४२/२पाणिषातं मिश्रकं च मधूवटमनोजवौ ॥ २५.४२॥ २५.४३/१कौशिकी देवतीर्थं च तीर्थं च ऋणमोचनम् । २५.४३/२दिव्यं च नृगधूमाख्यं तीर्थं विष्णुपदं तथा ॥ २५.४३॥ २५.४४/१अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम् । २५.४४/२श्रीकुञ्जं शालितीर्थं च नैमिषेयं च विश्रुतम् ॥ २५.४४॥ २५.४५/१ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च । २५.४५/२ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम् ॥ २५.४५॥ २५.४६/१सौगन्धिकवनं चैव मणितीर्थं सरस्वती । २५.४६/२ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम् ॥ २५.४६॥ २५.४७/१त्रिशूलधारं माहेन्द्रं देवस्थानं कृतालयम् । २५.४७/२शाकम्भरी देवतीर्थं सुवर्णाख्यं किलं ह्रदम् ॥ २५.४७॥ २५.४८/१क्षीरश्रवं विरूपाक्षं भृगुतीर्थं कुशोद्भवम् । २५.४८/२ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्वतमेव च ॥ २५.४८॥ २५.४९/१कुब्जाम्बकं भद्रवटं वसिष्ठपदमेव च । २५.४९/२स्वर्गद्वारं प्रजाद्वारं कालिकाश्रममेव च ॥ २५.४९॥ २५.५०/१रुद्रावर्तं सुगन्धाश्वं कपिलावनमेव च । २५.५०/२भद्रकर्णह्रदं चैव शङ्कुकर्णह्रदं तथा ॥ २५.५०॥ २५.५१/१सप्तसारस्वतं चैव तीर्थमौशनसं तथा । २५.५१/२कपालमोचनं चैव अवकीर्णं च काम्यकम् ॥ २५.५१॥ २५.५२/१चतुःसामुद्रिकं चैव शतकिं च सहस्रिकम् । २५.५२/२रेणुकं पञ्चवटकं विमोचनमथौजसम् ॥ २५.५२॥ २५.५३/१स्थाणुतीर्थं कुरोस्तीर्थं स्वर्गद्वारं कुशध्वजम् । २५.५३/२विश्वेश्वरं मानवकं कूपं नारायणाश्रयम् ॥ २५.५३॥ २५.५४/१गङ्गाह्रदं वटं चैव बदरीपाटनं तथा । २५.५४/२इन्द्रमार्गमेकरात्रं क्षीरकावासमेव च ॥ २५.५४॥ २५.५५/१सोमतीर्थं दधीचं च श्रुततीर्थं च भो द्विजाः । २५.५५/२कोटितीर्थस्थलीं चैव भद्रकालीह्रदं तथा ॥ २५.५५॥ २५.५६/१अरुन्धतीवनं चैव ब्रह्मावर्तं तथोत्तमम् । २५.५६/२अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा ॥ २५.५६॥ २५.५७/१वीरं प्रमोक्षं सिन्धूत्थम् ऋष कुल्या सकृत्तिकम् । २५.५७/२उर्वीसंक्रमणं चैव मायाविद्योद्भवं तथा ॥ २५.५७॥ २५.५८/१महाश्रमो वैतसिका+ ।रूपं सुन्दरिकाश्रमम् । २५.५८/२बाहुतीर्थं चारुनदीं विमलाशोकमेव च ॥ २५.५८॥ २५.५९/१तीर्थं पञ्चनदं चैव मार्कण्डेयस्य धीमतः । २५.५९/२सोमतीर्थं सितोदं च तीर्थं मत्स्योदरीं तथा ॥ २५.५९॥ २५.६०/१सूर्यप्रभं सूर्यतीर्थमशोकवनमेव च । २५.६०/२अरुणास्पदं कामदं च शुक्रतीर्थं सवालुकम् ॥ २५.६०॥ २५.६१/१पिशाचमोचनं चैव सुभद्राह्रदमेव च । २५.६१/२कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च ॥ २५.६१॥ २५.६२/१ज्येष्ठस्थानह्रदं चैव पुण्यं ब्रह्मसरं तथा । २५.६२/२जैगीषव्यगुहा चैव हरिकेशवनं तथा ॥ २५.६२॥ २५.६३/१अजामुखसरं चैव घण्टाकर्णह्रदं तथा । २५.६३/२पुण्डरीकह्रदं चैव वापी कर्कोटकस्य च ॥ २५.६३॥ २५.६४/१सुवर्णस्योदपानं च श्वेततीर्थह्रदं तथा । २५.६४/२कुण्डं घर्घरिकायाश्च श्यामकूपं च चन्द्रिका ॥ २५.६४॥ २५.६५/१श्मशानस्तम्भकूपं च विनायकह्रदं तथा । २५.६५/२कूपं सिन्धूद्भवं चैव पुण्यं ब्रह्मसरं तथा ॥ २५.६५॥ २५.६६/१रुद्रावासं तथा तीर्थं नागतीर्थं पुलोमकम् । २५.६६/२भक्तह्रदं क्षीरसरः प्रेताधारं कुमारकम् ॥ २५.६६॥ २५.६७/१ब्रह्मावर्तं कुशावर्तं दधिकर्णोदपानकम् । २५.६७/२श‍ृङ्गतीर्थं महातीर्थं तीर्थश्रेष्ठा महानदी ॥ २५.६७॥ २५.६८/१दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम् । २५.६८/२दक्षिणं चोत्तरं चैव गोमयं रूपशीतिकम् ॥ २५.६८॥ २५.६९/१कपिलाह्रदं गृध्रवटं सावित्रीह्रदमेव च । २५.६९/२प्रभासनं सीतवनं योनिद्वारं च धेनुकम् ॥ २५.६९॥ २५.७०/१धन्यकं कोकिलाख्यं च मतङ्गह्रदमेव च । २५.७०/२पितृकूपं रुद्रतीर्थं शक्रतीर्थं सुमालिनम् ॥ २५.७०॥ २५.७१/१ब्रह्मस्थानं सप्तकुण्डं मणिरत्नह्रदं तथा । २५.७१/२कौशिक्यं भरतं चैव तीर्थं ज्येष्ठालिका तथा ॥ २५.७१॥ २५.७२/१विश्वेश्वरं कल्पसरः कन्यासंवेत्यमेव च । २५.७२/२निश्चीवा प्रभवश्चैव वसिष्ठाश्रममेव च ॥ २५.७२॥ २५.७३/१देवकूटं च कूपं च वसिष्ठाश्रममेव च । २५.७३/२वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिली ॥ २५.७३॥ २५.७४/१कुमारधारा श्रीधारा गौरीशिखरमेव च । २५.७४/२शुनः कुण्डोऽथ तीर्थं च नन्दितीर्थं तथैव च ॥ २५.७४॥ २५.७५/१कुमारवासं श्रीवासमौर्वीशीतार्थमेव च । २५.७५/२कुम्भकर्णह्रदं चैव कौशिकीह्रदमेव च ॥ २५.७५॥ २५.७६/१धर्मतीर्थं कामतीर्थं तीर्थमुद्दालकं तथा । २५.७६/२संध्यातीर्थं कारतोयं कपिलं लोहितार्णवम् ॥ २५.७६॥ २५.७७/१शोणोद्भवं वंशगुल्मम् ऋषभं कलतीर्थकम् । २५.७७/२पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम् ॥ २५.७७॥ २५.७८/१रामतीर्थं पितृवनं विरजातीर्थमेव च । २५.७८/२मार्कण्डेयवनं चैव कृष्णतीर्थं तथा वटम् ॥ २५.७८॥ २५.७९/१रोहिणीकूपप्रवरमिन्द्रद्युम्नसरं च यत् । २५.७९/२सानुगर्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा ॥ २५.७९॥ २५.८०/१इषुतीर्थं वार्षभं च कावेरीह्रदमेव च । २५.८०/२कन्यातीर्थं च गोकर्णं गायत्रीस्थानमेव च ॥ २५.८०॥ २५.८१/१बदरीह्रदमन्यच्च मध्यस्थानं विकर्णकम् । २५.८१/२जातीह्रदं देवकूपं कुशप्रवणमेव च ॥ २५.८१॥ २५.८२/१सर्वदेवव्रतं चैव कन्याश्रमह्रदं तथा । २५.८२/२तथान्यद् वालखिल्यानां सपूर्वाणां तथापरम् ॥ २५.८२॥ २५.८३/१तथान्यच्च महर्षीणामखण्डितह्रदं तथा । २५.८३/२तीर्थेष्वेतेषु विधिवत् सम्यक् श्रद्धासमन्वितः ॥ २५.८३॥ २५.८४/१स्नानं करोति यो मर्त्यः सोपवासो जितेन्द्रियः । २५.८४/२देवान् ऋषीन् मनुष्यांश्च पितृन् संतर्प्य च क्रमात् ॥ २५.८४॥ २५.८५/१अभ्यर्च्य देवतास्तत्र स्थित्वा च रजनीत्रयम् । २५.८५/२पृथक् पृथक् फलं तेषु प्रतितीर्थेषु भो द्विजाः ॥ २५.८५॥ २५.८६/१प्राप्नोति हयमेधस्य नरो नास्त्यत्र संशयः । २५.८६/२यस्त्विदं श‍ृणुयान् नित्यं तीर्थमाहात्म्यमुत्तमम् । २५.८६/३पठेच्च श्रावयेद् वापि सर्वपापैः प्रमुच्यते ॥ २५.८६॥ २६.१/१मुनय ऊचुः । पृथिव्यामुत्तमां भूमिं धर्मकामार्थमोक्षदाम् । २६.१/२तीर्थानामुत्तमं तीर्थं ब्रूहि नो वदतां वर ॥ २६.१॥ २६.२/१लोमहर्षण उवाच । इमं प्रश्नं मम गुरुं पप्रच्छुर्मुनयः पुरा । २६.२/२तमहं सम्प्रवक्ष्यामि यत् पृच्छध्वं द्विजोत्तमाः ॥ २६.२॥ २६.३/१स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते । २६.३/२नानाद्रुमलताकीर्णे नानामृगगणैर्युते ॥ २६.३॥ २६.४/१पुंनागैः कर्णिकारैश्च सरलैर्देवदारुभिः । २६.४/२शालैस्तालैस्तमालैश्च पनसैर्धवखादिरैः ॥ २६.४॥ २६.५/१पाटलाशोकबकुलैः करवीरैः सचम्पकैः । २६.५/२अन्यैश्च विविधैर्वृक्षैर्नानापुष्पोपशोभितैः ॥ २६.५॥ २६.६/१कुरुक्षेत्रे समासीनं व्यासं मतिमतां वरम् । २६.६/२महाभारतकर्तारं सर्वशास्त्रविशारदम् ॥ २६.६॥ २६.७/१अध्यात्मनिष्ठं सर्वज्ञं सर्वभूतहिते रतम् । २६.७/२पुराणागमवक्तारं वेदवेदाङ्गपारगम् ॥ २६.७॥ २६.८/१पराशरसुतं शान्तं पद्मपत्त्रायतेक्षणम् । २६.८/२द्रष्टुमभ्याययुः प्रीत्या मुनयः संशितव्रताः ॥ २६.८॥ २६.९/१कश्यपो जमदग्निश्च भरद्वाजोऽथ गौतमः । २६.९/२वसिष्ठो जैमिनिर्धौम्यो मार्कण्डेयोऽथ वाल्मिकिः ॥ २६.९॥ २६.१०/१विश्वामित्रः शतानन्दो वात्स्यो गार्ग्योऽथ आसुरिः । २६.१०/२सुमन्तुर्भार्गवो नाम कण्वो मेधातिथिर्गुरुः ॥ २६.१०॥ २६.११/१माण्डव्यश्च्यवनो धूम्रो ह्यसितो देवलस्तथा । २६.११/२मौद्गल्यस्तृणयज्ञश्च पिप्पलादोऽकृतव्रणः ॥ २६.११॥ २६.१२/१संवर्तः कौशिको रैभ्यो मैत्रेयो हरितस्तथा । २६.१२/२शाण्डिल्यश्च विभाण्डश्च दुर्वासा लोमशस्तथा ॥ २६.१२॥ २६.१३/१नारदः पर्वतश्चैव वैशम्पायनगालवौ । २६.१३/२भास्करिः पूरणः सूतः पुलस्त्यः कपिलस्तथा ॥ २६.१३॥ २६.१४/१उलूकः पुलहो वायुर्देवस्थानश्चतुर्भुजः । २६.१४/२सनत्कुमारः पैलश्च कृष्णः कृष्णानुभौतिकः ॥ २६.१४॥ २६.१५/१एतैर्मुनिवरैश्चान्यैर्वृतः सत्यवतीसुतः । २६.१५/२रराज स मुनिः श्रीमान् नक्षत्रैरिव चन्द्रमाः ॥ २६.१५॥ २६.१६/१तान् आगतान् मुनीन् सर्वान् पूजयामास वेदवित् । २६.१६/२तेऽपि तं प्रतिपूज्यैव कथां चक्रुः परस्परम् ॥ २६.१६॥ २६.१७/१कथान्ते ते मुनिश्रेष्ठाः कृष्णं सत्यवतीसुतम् । २६.१७/२पप्रच्छुः संशयं सर्वे तपोवननिवासिनः ॥ २६.१७॥ २६.१८/१मुनय ऊचुः । मुने वेदांश्च शास्त्राणि पुराणागमभारतम् । २६.१८/२भूतं भव्यं भविष्यं च सर्वं जानासि वाङ्मयम् ॥ २६.१८॥ २६.१९/१कष्टेऽस्मिन् दुःखबहुले निःसारे भवसागरे । २६.१९/२रागग्राहाकुले रौद्रे विषयोदकसम्प्लवे ॥ २६.१९॥ २६.२०/१इन्द्रियावर्तकलिले दृष्टोर्मिशतसंकुले । २६.२०/२मोहपङ्काविले दुर्गे लोभगम्भीरदुस्तरे ॥ २६.२०॥ २६.२१/१निमज्जज्जगद् आलोक्य निरालम्बमचेतनम् । २६.२१/२पृच्छामस्त्वां महाभागं ब्रूहि नो मुनिसत्तम ॥ २६.२१॥ २६.२२/१श्रेयः किमत्र संसारे भैरवे लोमहर्षणे । २६.२२/२उपदेशप्रदानेन लोकान् उद्धर्तुमर्हसि ॥ २६.२२॥ २६.२३/१दुर्लभं परमं क्षेत्रं वक्तुमर्हसि मोक्षदम् । २६.२३/२पृथिव्यां कर्मभूमिं च श्रोतुमिच्छामहे वयम् ॥ २६.२३॥ २६.२४/१कृत्वा किल नरः सम्यक् कर्म भूमौ यथोदितम् । २६.२४/२प्राप्नोति परमां सिद्धिं नरकं च विकर्मतः ॥ २६.२४॥ २६.२५/१मोक्षक्षेत्रे तथा मोक्षं प्राप्नोति पुरुषः सुधीः । २६.२५/२तस्माद् ब्रूहि महाप्राज्ञ यत् पृष्टोऽसि द्विजोत्तम ॥ २६.२५॥ २६.२६/१श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम् । २६.२६/२व्यासः प्रोवाच भगवान् भूतभव्यभविष्यवित् ॥ २६.२६॥ २६.२७/१व्यास उवाच । श‍ृणुध्वं मुनयः सर्वे वक्ष्यामि यदि पृच्छथ । २६.२७/२यः संवादोऽभवत् पूर्वम् ऋषीणां ब्रह्मणा सह ॥ २६.२७॥ २६.२८/१मेरुपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते । २६.२८/२नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ॥ २६.२८॥ २६.२९/१नानापक्षिरुते रम्ये नानाप्रसवनाकुले । २६.२९/२नानासत्त्वसमाकीर्णे नानाश्चर्यसमन्विते ॥ २६.२९॥ २६.३०/१नानावर्णशिलाकीर्णे नानाधातुविभूषिते । २६.३०/२नानामुनिजनाकीर्णे नानाश्रमसमन्विते ॥ २६.३०॥ २६.३१/१तत्रासीनं जगन्नाथं जगद्योनिं चतुर्मुखम् । २६.३१/२जगत्पतिं जगद्वन्द्यं जगदाधारमीश्वरम् ॥ २६.३१॥ २६.३२/१देवदानवगन्धर्वैर्यक्षविद्याधरोरगैः । २६.३२/२मुनिसिद्धाप्सरोभिश्च वृतमन्यैर्दिवालयैः ॥ २६.३२॥ २६.३३/१केचित् स्तुवन्ति तं देवं केचिद् गायन्ति चाग्रतः । २६.३३/२केचिद् वाद्यानि वाद्यन्ते केचिन् नृत्यन्ति चापरे ॥ २६.३३॥ २६.३४/१एवं प्रमुदिते काले सर्वभूतसमागमे । २६.३४/२नानाकुसुमगन्धाढ्ये दक्षिणानिलसेविते ॥ २६.३४॥ २६.३५/१भृग्वाद्यास्तं तदा देवं प्रणिपत्य पितामहम् । २६.३५/२इममर्थम् ऋषिवराः पप्रच्छुः पितरं द्विजाः ॥ २६.३५॥ २६.३६/१ऋषय ऊचुः । भगवञ् श्रोतुमिच्छामः कर्मभूमिं महीतले । २६.३६/२वक्तुमर्हसि देवेश मोक्षक्षेत्रं च दुर्लभम् ॥ २६.३६॥ २६.३७/१व्यास उवाच । तेषां वचनमाकर्ण्य प्राह ब्रह्मा सुरेश्वरः । २६.३७/२पप्रच्छुस्ते यथा प्रश्नं तत् सर्वं मुनिसत्तमाः ॥ २६.३७॥ २७.१/१ब्रह्मोवाच । श‍ृणुध्वं मुनयः सर्वे यद् वो वक्ष्यामि साम्प्रतम् । २७.१/२पुराणं वेदसम्बद्धं भुक्तिमुक्तिप्रदं शुभम् ॥ २७.१॥ २७.२/१पृथिव्यां भारतं वर्षं कर्मभूमिरुदाहृता । २७.२/२कर्मणः फलभूमिश्च स्वर्गं च नरकं तथा ॥ २७.२॥ २७.३/१तस्मिन् वर्षे नरः पापं कृत्वा धर्मं च भो द्विजाः । २७.३/२अवश्यं फलमाप्नोति अशुभस्य शुभस्य च ॥ २७.३॥ २७.४/१ब्राह्मणाद्याः स्वकं कर्म कृत्वा सम्यक् सुसंयताः । २७.४/२प्राप्नुवन्ति परां सिद्धिं तस्मिन् वर्षे न संशयः ॥ २७.४॥ २७.५/१धर्मं चार्थं च कामं च मोक्षं च द्विजसत्तमाः । २७.५/२प्राप्नोति पुरुषः सर्वं तस्मिन् वर्षे सुसंयतः ॥ २७.५॥ २७.६/१इन्द्राद्याश्च सुराः सर्वे तस्मिन् वर्षे द्विजोत्तमाः । २७.६/२कृत्वा सुशोभनं कर्म देवत्वं प्रतिपेदिरे ॥ २७.६॥ २७.७/१अन्येऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः । २७.७/२तस्मिन् वर्षे बुधाः शान्ता वीतरागा विमत्सराः ॥ २७.७॥ २७.८/१ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः । २७.८/२तेऽपि कृत्वा शुभं कर्म तस्मिन् वर्षे दिवं गताः ॥ २७.८॥ २७.९/१निवासं भारते वर्ष आकाङ्क्षन्ति सदा सुराः । २७.९/२स्वर्गापवर्गफलदे तत् पश्यामः कदा वयम् ॥ २७.९॥ २७.१०/१मुनय ऊचुः । यद् एतद् भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् । २७.१०/२पापाय वा सुरश्रेष्ठ वर्जयित्वा च भारतम् ॥ २७.१०॥ २७.११/१ततः स्वर्गश्च मोक्षश्च मध्यमं तच्च गम्यते । २७.११/२न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ २७.११॥ २७.१२/१तस्माद् विस्तरतो ब्रह्मन्न् अस्माकं भारतं वद । २७.१२/२यदि तेऽस्ति दयास्मासु यथावस्थितिरेव च ॥ २७.१२॥ २७.१३/१तस्माद् वर्षमिदं नाथ ये वास्मिन् वर्षपर्वताः । २७.१३/२भेदाश्च तस्य वर्षस्य ब्रूहि सर्वान् अशेषतः ॥ २७.१३॥ २७.१४/१ब्रह्मोवाच । श‍ृणुध्वं भारतं वर्षं नवभेदेन भो द्विजाः । २७.१४/२समुद्रान्तरिता ज्ञेयास्ते समाश्च परस्परम् ॥ २७.१४॥ २७.१५/१इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् । २७.१५/२नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥ २७.१५॥ २७.१६/१अयं तु नवमस्तेषां द्वीपः सागरसंवृतः । २७.१६/२योजनानां सहस्रं वै द्वीपोऽयं दक्षिणोत्तरः ॥ २७.१६॥ २७.१७/१पूर्वे किराता यस्यासन् पश्चिमे यवनास्तथा । २७.१७/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ते स्थिता द्विजाः ॥ २७.१७॥ २७.१८/१इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः । २७.१८/२तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते ॥ २७.१८॥ २७.१९/१स्वर्गापवर्गहेतुश्च पुण्यं पापं च वै तथा । २७.१९/२महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ॥ २७.१९॥ २७.२०/१विन्ध्यश्च पारियात्रश्च सप्तैवात्र कुलाचलाः । २७.२०/२तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥ २७.२०॥ २७.२१/१विस्तारोच्छ्रयिणो रम्या विपुलाश्चित्रसानवः । २७.२१/२कोलाहलः स वैभ्राजो मन्दरो दर्दलाचलः ॥ २७.२१॥ २७.२२/१वातंधयो वैद्युतश्च मैनाकः सुरसस्तथा । २७.२२/२तुङ्गप्रस्थो नागगिरिर्गोधनः पाण्डराचलः ॥ २७.२२॥ २७.२३/१पुष्पगिरिर्वैजयन्तो रैवतोऽर्बुद एव च । २७.२३/२ऋष्यमूकः स गोमन्थः कृतशैलः कृताचलः ॥ २७.२३॥ २७.२४/१श्रीपार्वतश्चकोरश्च शतशोऽन्ये च पर्वताः । २७.२४/२तैर्विमिश्रा जनपदा म्लेच्छाद्याश्चैव भागशः ॥ २७.२४॥ २७.२५/१तैः पीयन्ते सरिच्छ्रेष्ठास्ता बुध्यध्वं द्विजोत्तमाः । २७.२५/२गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा ॥ २७.२५॥ २७.२६/१यमुना शतद्रुर्विपाशा वितस्तैरावती कुहूः । २७.२६/२गोमती धूतपापा च बाहुदा च दृषद्वती ॥ २७.२६॥ २७.२७/१विपाशा देविका चक्षुर्निष्ठीवा गण्डकी तथा । २७.२७/२कौशिकी चापगा चैव हिमवत्पादनिःसृताः ॥ २७.२७॥ २७.२८/१देवस्मृतिर्देववती वातघ्नी सिन्धुरेव च । २७.२८/२वेण्या तु चन्दना चैव सदानीरा मही तथा ॥ २७.२८॥ २७.२९/१चर्मण्वती वृषी चैव विदिशा वेदवत्यपि । २७.२९/२सिप्रा ह्यवन्ती च तथा पारियात्रानुगाः स्मृताः ॥ २७.२९॥ २७.३०/१शोणा महानदी चैव नर्मदा सुरथा क्रिया । २७.३०/२मन्दाकिनी दशार्णा च चित्रकूटा तथापरा ॥ २७.३०॥ २७.३१/१चित्रोत्पला वेत्रवती करमोदा पिशाचिका । २७.३१/२तथान्यातिलघुश्रोणी विपाप्मा शैवला नदी ॥ २७.३१॥ २७.३२/१सधेरुजा शक्तिमती शकुनी त्रिदिवा क्रमुः । २७.३२/२ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी ॥ २७.३२॥ २७.३३/१सिप्रा पयोष्णी निर्विन्ध्या तापी चैव सरिद्वरा । २७.३३/२वेणा वैतरणी चैव सिनीवाली कुमुद्वती ॥ २७.३३॥ २७.३४/१तोया चैव महागौरी दुर्गा चान्तःशिला तथा । २७.३४/२विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥ २७.३४॥ २७.३५/१गोदावरी भीमरथी कृष्णवेणा तथापगा । २७.३५/२तुङ्गभद्रा सुप्रयोगा तथान्या पापनाशिनी ॥ २७.३५॥ २७.३६/१सह्यपादविनिष्क्रान्ता इत्येताः सरितां वराः । २७.३६/२कृतमाला ताम्रपर्णी पुष्यजा प्रत्यलावती ॥ २७.३६॥ २७.३७/१मलयाद्रिसमुद्भूताः पुण्याः शीतजलास्त्विमाः । २७.३७/२पितृसोमर्षिकुल्या च वञ्जुला त्रिदिवा च या ॥ २७.३७॥ २७.३८/१लाङ्गुलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः । २७.३८/२सुविकाला कुमारी च मनूगा मन्दगामिनी ॥ २७.३८॥ २७.३९/१क्षयापलासिनी चैव शुक्तिमत्प्रभवाः स्मृताः । २७.३९/२सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ॥ २७.३९॥ २७.४०/१विश्वस्य मातरः सर्वाः सर्वाः पापहराः स्मृताः । २७.४०/२अन्याः सहस्रशः प्रोक्ताः क्षुद्रनद्यो द्विजोत्तमाः ॥ २७.४०॥ २७.४१/१प्रावृट्कालवहाः सन्ति सदाकालवहाश्च याः । २७.४१/२मत्स्या मुकुटकुल्याश्च कुन्तलाः काशिकोशलाः ॥ २७.४१॥ २७.४२/१अन्ध्रकाश्च कलिङ्गाश्च शमकाश्च वृकैः सह । २७.४२/२मध्यदेशा जनपदाः प्रायशोऽमी प्रकीर्तिताः ॥ २७.४२॥ २७.४३/१सह्यस्य चोत्तरे यस्तु यत्र गोदावरी नदी । २७.४३/२पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ २७.४३॥ २७.४४/१गोवर्धनपुरं रम्यं भार्गवस्य महात्मनः । २७.४४/२वाहीकराटधानाश्च सुतीराः कालतोयदाः ॥ २७.४४॥ २७.४५/१अपरान्ताश्च शूद्राश्च वाह्लिकाश्च सकेरलाः । २७.४५/२गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः ॥ २७.४५॥ २७.४६/१शतद्रुहाः कलिङ्गाश्च पारदा हारभूषिकाः । २७.४६/२माठराश्चैव कनकाः कैकेया दम्भमालिकाः ॥ २७.४६॥ २७.४७/१क्षत्रियोपमदेशाश्च वैश्यशूद्रकुलानि च । २७.४७/२काम्बोजाश्चैव विप्रेन्द्रा बर्बराश्च सलौकिकाः ॥ २७.४७॥ २७.४८/१वीराश्चैव तुषाराश्च पह्लवाधायता नराः । २७.४८/२आत्रेयाश्च भरद्वाजाः पुष्कलाश्च दशेरकाः ॥ २७.४८॥ २७.४९/१लम्पकाः शुनशोकाश्च कुलिका जाङ्गलैः सह । २७.४९/२औषध्यश्चलचन्द्रा च किरातानां च जातयः ॥ २७.४९॥ २७.५०/१तोमरा हंसमार्गाश्च काश्मीराः करुणास्तथा । २७.५०/२शूलिकाः कुहकाश्चैव मागधाश्च तथैव च ॥ २७.५०॥ २७.५१/१एते देशा उदीच्यास्तु प्राच्यान् देशान् निबोधत । २७.५१/२अन्धा वामङ्कुराकाश्च वल्लकाश्च मखान्तकाः ॥ २७.५१॥ २७.५२/१तथापरेऽङ्गा वङ्गाश्च मलदा मालवर्तिकाः । २७.५२/२भद्रतुङ्गाः प्रतिजया भार्याङ्गाश्चापमर्दकाः ॥ २७.५२॥ २७.५३/१प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः । २७.५३/२मल्ला मगधका नन्दाः प्राच्या जनपदास्तथा ॥ २७.५३॥ २७.५४/१अथापरे जनपदा दक्षिणापथवासिनः । २७.५४/२पूर्णाश्च केवलाश्चैव गोलाङ्गूलास्तथैव च ॥ २७.५४॥ २७.५५/१ऋषिका मुषिकाश्चैव कुमारा रामठाः शकाः । २७.५५/२महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ॥ २७.५५॥ २७.५६/१आभीराः सह वैशिक्या अटव्याः सरवाश्च ये । २७.५६/२पुलिन्दाश्चैव मौलेया वैदर्भा दण्डकैः सह ॥ २७.५६॥ २७.५७/१पौलिका मौलिकाश्चैव अश्मका भोजवर्धनाः । २७.५७/२कौलिकाः कुन्तलाश्चैव दम्भका नीलकालकाः ॥ २७.५७॥ २७.५८/१दाक्षिणात्यास्त्वमी देशा अपरान्तान् निबोधत । २७.५८/२शूर्पारकाः कालिधना लोलास्तालकटैः सह ॥ २७.५८॥ २७.५९/१इत्येते ह्यपरान्ताश्च श‍ृणुध्वं विन्ध्यवासिनः । २७.५९/२मलजाः कर्कशाश्चैव मेलकाश्चोलकैः सह ॥ २७.५९॥ २७.६०/१उत्तमार्णा दशार्णाश्च भोजाः किष्किन्धकैः सह । २७.६०/२तोषलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥ २७.६०॥ २७.६१/१तुम्बुरास्तु चराश्चैव यवनाः पवनैः सह । २७.६१/२अभया रुण्डिकेराश्च चर्चरा होत्रधर्तयः ॥ २७.६१॥ २७.६२/१एते जनपदाः सर्वे तत्र विन्ध्यनिवासिनः । २७.६२/२अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश्च ये ॥ २७.६२॥ २७.६३/१नीहारास्तुषमार्गाश्च कुरवस्तुङ्गणाः खसाः । २७.६३/२कर्णप्रावरणाश्चैव ऊर्णा दर्घाः सकुन्तकाः ॥ २७.६३॥ २७.६४/१चित्रमार्गा मालवाश्च किरातास्तोमरैः सह । २७.६४/२कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः ॥ २७.६४॥ २७.६५/१एवं तु भारतं वर्षं नवसंस्थानसंस्थितम् । २७.६५/२दक्षिणे परतो यस्य पूर्वे चैव महोदधिः ॥ २७.६५॥ २७.६६/१हिमवान् उत्तरेणास्य कार्मुकस्य यथा गुणः । २७.६६/२तद् एतद् भारतं वर्षं सर्वबीजं द्विजोत्तमाः ॥ २७.६६॥ २७.६७/१ब्रह्मत्वममरेशत्वं देवत्वं मरुतां तथा । २७.६७/२मृगयक्षाप्सरोयोनिं तद्वत् सर्पसरीसृपाः ॥ २७.६७॥ २७.६८/१स्थावराणां च सर्वेषां मितो विप्राः शुभाशुभैः । २७.६८/२प्रयान्ति कर्मभूर्विप्रा नान्या लोकेषु विद्यते ॥ २७.६८॥ २७.६९/१देवानामपि भो विप्राः सदैवैष मनोरथः । २७.६९/२अपि मानुष्यमाप्स्यामो देवत्वात् प्रच्युताः क्षितौ ॥ २७.६९॥ २७.७०/१मनुष्यः कुरुते यत् तु तन् न शक्यं सुरासुरैः । २७.७०/२तत्कर्मनिगडग्रस्तैस्तत्कर्मक्षपणोन्मुखैः ॥ २७.७०॥ २७.७१/१न भारतसमं वर्षं पृथिव्यामस्ति भो द्विजाः । २७.७१/२यत्र विप्रादयो वर्णाः प्राप्नुवन्त्यभिवाञ्छितम् ॥ २७.७१॥ २७.७२/१धन्यास्ते भारते वर्षे जायन्ते ये नरोत्तमाः । २७.७२/२धर्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम् ॥ २७.७२॥ २७.७३/१प्राप्यते यत्र तपसः फलं परमदुर्लभम् । २७.७३/२सर्वदानफलं चैव सर्वयज्ञफलं तथा ॥ २७.७३॥ २७.७४/१तीर्थयात्राफलं चैव गुरुसेवाफलं तथा । २७.७४/२देवताराधनफलं स्वाध्यायस्य फलं द्विजाः ॥ २७.७४॥ २७.७५/१यत्र देवाः सदा हृष्टा जन्म वाञ्छन्ति शोभनम् । २७.७५/२नानाव्रतफलं चैव नानाशास्त्रफलं तथा ॥ २७.७५॥ २७.७६/१अहिंसादिफलं सम्यक् फलं सर्वाभिवाञ्छितम् । २७.७६/२ब्रह्मचर्यफलं चैव गार्हस्थ्येन च यत् फलम् ॥ २७.७६॥ २७.७७/१यत् फलं वनवासेन संन्यासेन च यत् फलम् । २७.७७/२इष्टापूर्तफलं चैव तथान्यच्छुभकर्मणाम् ॥ २७.७७॥ २७.७८/१प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः । २७.७८/२कः शक्नोति गुणान् वक्तुं भारतस्याखिलान् द्विजाः ॥ २७.७८॥ २७.७९/१एवं सम्यङ् मया प्रोक्तं भारतं वर्षमुत्तमम् । २७.७९/२सर्वपापहरं पुण्यं धन्यं बुद्धिविवर्धनम् ॥ २७.७९॥ २७.८०/१य इदं श‍ृणुयान् नित्यं पठेद् वा नियतेन्द्रियः । २७.८०/२सर्वपापैर्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ २७.८०॥ २८.१/१ब्रह्मोवाच । तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः । २८.१/२ओण्ड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः ॥ २८.१॥ २८.२/१समुद्राद् उत्तरं तावद् यावद् विरजमण्डलम् । २८.२/२देशोऽसौ पुण्यशीलानां गुणैः सर्वैरलंकृतः ॥ २८.२॥ २८.३/१तत्र देशप्रसूता ये ब्राह्मणाः संयतेन्द्रियाः । २८.३/२तपःस्वाध्यायनिरता वन्द्याः पूज्याश्च ते सदा ॥ २८.३॥ २८.४/१श्राद्धे दाने विवाहे च यज्ञे वाचार्यकर्मणि । २८.४/२प्रशस्ताः सर्वकार्येषु तत्रदेशोद्भवा द्विजाः ॥ २८.४॥ २८.५/१षट्कर्मनिरतास्तत्र ब्राह्मणा वेदपारगाः । २८.५/२इतिहासविदश्चैव पुराणार्थविशारदाः ॥ २८.५॥ २८.६/१सर्वशास्त्रार्थकुशला यज्वानो वीतमत्सराः । २८.६/२अग्निहोत्ररताः केचित् केचित् स्मार्ताग्नितत्पराः ॥ २८.६॥ २८.७/१पुत्रदारधनैर्युक्ता दातारः सत्यवादिनः । २८.७/२निवसन्त्युत्कले पुण्ये यज्ञोत्सवविभूषिते ॥ २८.७॥ २८.८/१इतरेऽपि त्रयो वर्णाः क्षत्रियाद्याः सुसंयताः । २८.८/२स्वकर्मनिरताः शान्तास्तत्र तिष्ठन्ति धार्मिकाः ॥ २८.८॥ २८.९/१कोणादित्य इति ख्यातस्तस्मिन् देशे व्यवस्थितः । २८.९/२यं दृष्ट्वा भास्करं मर्त्यः सर्वपापैः प्रमुच्यते ॥ २८.९॥ २८.१०/१मुनय ऊचुः । श्रोतुमिच्छाम तद् ब्रूहि क्षेत्रं सूर्यस्य साम्प्रतम् । २८.१०/२तस्मिन् देशे सुरश्रेष्ठ यत्रास्ते स दिवाकरः ॥ २८.१०॥ २८.११/१ब्रह्मोवाच । लवणस्योदधेस्तीरे पवित्रे सुमनोहरे । २८.११/२सर्वत्र वालुकाकीर्णे देशे सर्वगुणान्विते ॥ २८.११॥ २८.१२/१चम्पकाशोकबकुलैः करवीरैः सपाटलैः । २८.१२/२पुंनागैः कर्णिकारैश्च बकुलैर्नागकेसरैः ॥ २८.१२॥ २८.१३/१तगरैर्धवबाणैश्च अतिमुक्तैः सकुब्जकैः । २८.१३/२मालतीकुन्दपुष्पैश्च तथान्यैर्मल्लिकादिभिः ॥ २८.१३॥ २८.१४/१केतकीवनखण्डैश्च सर्वर्तुकुसुमोज्ज्वलैः । २८.१४/२कदम्बैर्लकुचैः शालैः पनसैर्देवदारुभिः ॥ २८.१४॥ २८.१५/१सरलैर्मुचुकुन्दैश्च चन्दनैश्च सितेतरैः । २८.१५/२अश्वत्थैः सप्तपर्णैश्च आम्रैराम्रातकैस्तथा ॥ २८.१५॥ २८.१६/१तालैः पूगफलैश्चैव नारिकेरैः कपित्थकैः । २८.१६/२अन्यैश्च विविधैर्वृक्षैः सर्वतः समलंकृतम् ॥ २८.१६॥ २८.१७/१क्षेत्रं तत्र रवेः पुण्यमास्ते जगति विश्रुतम् । २८.१७/२समन्ताद् योजनं साग्रं भुक्तिमुक्तिफलप्रदम् ॥ २८.१७॥ २८.१८/१आस्ते तत्र स्वयं देवः सहस्रांशुर्दिवाकरः । २८.१८/२कोणादित्य इति ख्यातो भुक्तिमुक्तिफलप्रदः ॥ २८.१८॥ २८.१९/१माघे मासि सिते पक्षे सप्तम्यां संयतेन्द्रियः । २८.१९/२कृतोपवासो यत्रेत्य स्नात्वा तु मकरालये ॥ २८.१९॥ २८.२०/१कृतशौचो विशुद्धात्मा स्मरन् देवं दिवाकरम् । २८.२०/२सागरे विधिवत् स्नात्वा शर्वर्यन्ते समाहितः ॥ २८.२०॥ २८.२१/१देवान् ऋषीन् मनुष्यांश्च पितृन् संतर्प्य च द्विजाः । २८.२१/२उत्तीर्य वाससी धौते परिधाय सुनिर्मले ॥ २८.२१॥ २८.२२/१आचम्य प्रयतो भूत्वा तीरे तस्य महोदधेः । २८.२२/२उपविश्योदये काले प्राङ्मुखः सवितुस्तदा ॥ २८.२२॥ २८.२३/१विलिख्य पद्मं मेधावी रक्तचन्दनवारिणा । २८.२३/२अष्टपत्त्रं केसराढ्यं वर्तुलं चोर्ध्वकर्णिकम् ॥ २८.२३॥ २८.२४/१तिलतण्डुलतोयं च रक्तचन्दनसंयुतम् । २८.२४/२रक्तपुष्पं सदर्भं च प्रक्षिपेत् ताम्रभाजने ॥ २८.२४॥ २८.२५/१ताम्राभावेऽर्कपत्त्रस्य पुटे कृत्वा तिलादिकम् । २८.२५/२पिधाय तन् मुनिश्रेष्ठाः पात्रं पात्रेण विन्यसेत् ॥ २८.२५॥ २८.२६/१करन्यासाङ्गविन्यासं कृत्वाङ्गैर्हृदयादिभिः । २८.२६/२आत्मानं भास्करं ध्यात्वा सम्यक् श्रद्धासमन्वितः ॥ २८.२६॥ २८.२७/१मध्ये चाग्निदले धीमान् नैरृते श्वसने दले । २८.२७/२कामारिगोचरे चैव पुनर्मध्ये च पूजयेत् ॥ २८.२७॥ २८.२८/१प्रभूतं विमलं सारमाराध्यं परमं सुखम् । २८.२८/२सम्पूज्य पद्ममावाह्य गगनात् तत्र भास्करम् ॥ २८.२८॥ २८.२९/१कर्णिकोपरि संस्थाप्य ततो मुद्रां प्रदर्शयेत् । २८.२९/२कृत्वा स्नानादिकं सर्वं ध्यात्वा तं सुसमाहितः ॥ २८.२९॥ २८.३०/१सितपद्मोपरि रविं तेजोबिम्बे व्यवस्थितम् । २८.३०/२पिङ्गाक्षं द्विभुजं रक्तं पद्मपत्त्रारुणाम्बरम् ॥ २८.३०॥ २८.३१/१सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् । २८.३१/२सुरूपं वरदं शान्तं प्रभामण्डलमण्डितम् ॥ २८.३१॥ २८.३२/१उद्यन्तं भास्करं दृष्ट्वा सान्द्रसिन्दूरसंनिभम् । २८.३२/२ततस्तत् पात्रमादाय जानुभ्यां धरणीं गतः ॥ २८.३२॥ २८.३३/१कृत्वा शिरसि तत् पात्रमेकचित्तस्तु वाग्यतः । २८.३३/२त्र्यक्षरेण तु मन्त्रेण सूर्यायार्घ्यं निवेदयेत् ॥ २८.३३॥ २८.३४/१अदीक्षितस्तु तस्यैव नाम्नैवार्घं प्रयच्छति । २८.३४/२श्रद्धया भावयुक्तेन भक्तिग्राह्यो रविर्यतः ॥ २८.३४॥ २८.३५/१अग्निनिरृतिवाय्वीश+ ंअध्यपूर्वादिदिक्षु च । २८.३५/२हृच्छिरश्च शिखावर्म+ ंएत्राण्यस्त्रं च पूजयेत् ॥ २८.३५॥ २८.३६/१दत्त्वार्घ्यं गन्धधूपं च दीपं नैवेद्यमेव च । २८.३६/२जप्त्वा स्तुत्वा नमस्कृत्वा मुद्रां बद्ध्वा विसर्जयेत् ॥ २८.३६॥ २८.३७/१ये वार्घ्यं सम्प्रयच्छन्ति सूर्याय नियतेन्द्रियाः । २८.३७/२ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च संयताः ॥ २८.३७॥ २८.३८/१भक्तिभावेन सततं विशुद्धेनान्तरात्मना । २८.३८/२ते भुक्त्वाभिमतान् कामान् प्राप्नुवन्ति परां गतिम् ॥ २८.३८॥ २८.३९/१त्रैलोक्यदीपकं देवं भास्करं गगनेचरम् । २८.३९/२ये संश्रयन्ति मनुजास्ते स्युः सुखस्य भाजनम् ॥ २८.३९॥ २८.४०/१यावन् न दीयते चार्घ्यं भास्कराय यथोदितम् । २८.४०/२तावन् न पूजयेद् विष्णुं शंकरं वा सुरेश्वरम् ॥ २८.४०॥ २८.४१/१तस्मात् प्रयत्नमास्थाय दद्याद् अर्घ्यं दिने दिने । २८.४१/२आदित्याय शुचिर्भूत्वा पुष्पैर्गन्धैर्मनोरमैः ॥ २८.४१॥ २८.४२/१एवं ददाति यश्चार्घ्यं सप्तम्यां सुसमाहितः । २८.४२/२आदित्याय शुचिः स्नातः स लभेद् ईप्सितं फलम् ॥ २८.४२॥ २८.४३/१रोगाद् विमुच्यते रोगी वित्तार्थी लभते धनम् । २८.४३/२विद्यां प्राप्नोति विद्यार्थी सुतार्थी पुत्रवान् भवेत् ॥ २८.४३॥ २८.४४/१यं यं काममभिध्यायन् सूर्यायार्घ्यं प्रयच्छति । २८.४४/२तस्य तस्य फलं सम्यक् प्राप्नोति पुरुषः सुधीः ॥ २८.४४॥ २८.४५/१स्नात्वा वै सागरे दत्त्वा सूर्यायार्घ्यं प्रणम्य च । २८.४५/२नरो वा यदि वा नारी सर्वकामफलं लभेत् ॥ २८.४५॥ २८.४६/१ततः सूर्यालयं गच्छेत् पुष्पमादाय वाग्यतः । २८.४६/२प्रविश्य पूजयेद् भानुं कृत्वा तु त्रिः प्रदक्षिणम् ॥ २८.४६॥ २८.४७/१पूजयेत् परया भक्त्या कोणार्कं मुनिसत्तमाः । २८.४७/२गन्धैः पुष्पैस्तथा दीपैर्धूपैर्नैवेद्यकैरपि ॥ २८.४७॥ २८.४८/१दण्डवत् प्रणिपातैश्च जयशब्दैस्तथा स्तवैः । २८.४८/२एवं सम्पूज्य तं देवं सहस्रांशुं जगत्पतिम् ॥ २८.४८॥ २८.४९/१दशानामश्वमेधानां फलं प्राप्नोति मानवः । २८.४९/२सर्वपापविनिर्मुक्तो युवा दिव्यवपुर्नरः ॥ २८.४९॥ २८.५०/१सप्तावरान् सप्त परान् वंशान् उद्धृत्य भो द्विजाः । २८.५०/२विमानेनार्कवर्णेन कामगेन सुवर्चसा ॥ २८.५०॥ २८.५१/१उपगीयमानो गन्धर्वैः सूर्यलोकं स गच्छति । २८.५१/२भुक्त्वा तत्र वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ २८.५१॥ २८.५२/१पुण्यक्षयाद् इहायातः प्रवरे योगिनां कुले । २८.५२/२चतुर्वेदो भवेद् विप्रः स्वधर्मनिरतः शुचिः ॥ २८.५२॥ २८.५३/१योगं विवस्वतः प्राप्य ततो मोक्षमवाप्नुयात् । २८.५३/२चैत्रे मासि सिते पक्षे यात्रां दमनभञ्जिकाम् ॥ २८.५३॥ २८.५४/१यः करोति नरस्तत्र पूर्वोक्तं स फलं लभेत् । २८.५४/२शयनोत्थापने भानोः संक्रान्त्यां विषुवायने ॥ २८.५४॥ २८.५५/१वारे रवेस्तिथौ चैव पर्वकालेऽथवा द्विजाः । २८.५५/२ये तत्र यात्रां कुर्वन्ति श्रद्धया संयतेन्द्रियाः ॥ २८.५५॥ २८.५६/१विमानेनार्कवर्णेन सूर्यलोकं व्रजन्ति ते । २८.५६/२आस्ते तत्र महादेवस्तीरे नदनदीपतेः ॥ २८.५६॥ २८.५७/१रामेश्वर इति ख्यातः सर्वकामफलप्रदः । २८.५७/२ये तं पश्यन्ति कामारिं स्नात्वा सम्यङ् महोदधौ ॥ २८.५७॥ २८.५८/१गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यकैर्वरैः । २८.५८/२प्रणिपातैस्तथा स्तोत्रैर्गीतैर्वाद्यैर्मनोहरैः ॥ २८.५८॥ २८.५९/१राजसूयफलं सम्यग् वाजिमेधफलं तथा । २८.५९/२प्राप्नुवन्ति महात्मानः संसिद्धिं परमां तथा ॥ २८.५९॥ २८.६०/१कामगेन विमानेन किङ्किणीजालमालिना । २८.६०/२उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते ॥ २८.६०॥ २८.६१/१आहूतसम्प्लवं यावद् भुक्त्वा भोगान् मनोरमान् । २८.६१/२पुण्यक्षयाद् इहागत्य चातुर्वेदा भवन्ति ते ॥ २८.६१॥ २८.६२/१शांकरं योगमास्थाय ततो मोक्षं व्रजन्ति ते । २८.६२/२यस्तत्र सवितुः क्षेत्रे प्राणांस्त्यजति मानवः ॥ २८.६२॥ २८.६३/१स सूर्यलोकमास्थाय देववन् मोदते दिवि । २८.६३/२पुनर्मानुषतां प्राप्य राजा भवति धार्मिकः ॥ २८.६३॥ २८.६४/१योगं रवेः समासाद्य ततो मोक्षमवाप्नुयात् । २८.६४/२एवं मया मुनिश्रेष्ठाः प्रोक्तं क्षेत्रं सुदुर्लभम् ॥ २८.६४॥ २८.६५/१कोणार्कस्योदधेस्तीरे भुक्तिमुक्तिफलप्रदः ॥ २८.६५॥ २९.१/१मुनय ऊचुः । श्रुतोऽस्माभिः सुरश्रेष्ठ भवता यद् उदाहृतम् । २९.१/२भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम् ॥ २९.१॥ २९.२/१न तृप्तिमधिगच्छामः श‍ृण्वन्तः सुखदां कथाम् । २९.२/२तव वक्त्रोद्भवां पुण्यामादित्यस्याघनाशिनीम् ॥ २९.२॥ २९.३/१अतः परं सुरश्रेष्ठ ब्रूहि नो वदतां वर । २९.३/२देवपूजाफलं यच्च यच्च दानफलं प्रभो ॥ २९.३॥ २९.४/१प्रणिपाते नमस्कारे तथा चैव प्रदक्षिणे । २९.४/२दीपधूपप्रदाने च सम्मार्जनविधौ च यत् ॥ २९.४॥ २९.५/१उपवासे च यत् पुण्यं यत् पुण्यं नक्तभोजने । २९.५/२अर्घश्च कीदृशः प्रोक्तः कुत्र वा सम्प्रदीयते ॥ २९.५॥ २९.६/१कथं च क्रियते भक्तिः कथं देवः प्रसीदति । २९.६/२एतत् सर्वं सुरश्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ २९.६॥ २९.७/१ब्रह्मोवाच । अर्घ्यं पूजादिकं सर्वं भास्करस्य द्विजोत्तमाः । २९.७/२भक्तिं श्रद्धां समाधिं च कथ्यमानं निबोधत ॥ २९.७॥ २९.८/१मनसा भावना भक्तिरिष्टा श्रद्धा च कीर्त्यते । २९.८/२ध्यानं समाधिरित्युक्तं श‍ृणुध्वं सुसमाहिताः ॥ २९.८॥ २९.९/१तत्कथां श्रावयेद् यस्तु तद्भक्तान् पूजयीत वा । २९.९/२अग्निशुश्रूषकश्चैव स वै भक्तः सनातनः ॥ २९.९॥ २९.१०/१तच्चित्तस्तन्मनाश्चैव देवपूजारतः सदा । २९.१०/२तत्कर्मकृद् भवेद् यस्तु स वै भक्तः सनातनः ॥ २९.१०॥ २९.११/१देवार्थे क्रियमाणानि यः कर्माण्यनुमन्यते । २९.११/२कीर्तनाद् वा परो विप्राः स वै भक्ततरो नरः ॥ २९.११॥ २९.१२/१नाभ्यसूयेत तद्भक्तान् न निन्द्याच्चान्यदेवताम् । २९.१२/२आदित्यव्रतचारी च स वै भक्ततरो नरः ॥ २९.१२॥ २९.१३/१गच्छंस्तिष्ठन् स्वपञ् जिघ्रन्न् उन्मिषन् निमिषन्न् अपि । २९.१३/२यः स्मरेद् भास्करं नित्यं स वै भक्ततरो नरः ॥ २९.१३॥ २९.१४/१एवंविधा त्वियं भक्तिः सदा कार्या विजानता । २९.१४/२भक्त्या समाधिना चैव स्तवेन मनसा तथा ॥ २९.१४॥ २९.१५/१क्रियते नियमो यस्तु दानं विप्राय दीयते । २९.१५/२प्रतिगृह्णन्ति तं देवा मनुष्याः पितरस्तथा ॥ २९.१५॥ २९.१६/१पत्त्रं पुष्पं फलं तोयं यद् भक्त्या समुपाहृतम् । २९.१६/२प्रतिगृह्णन्ति तद् देवा नास्तिकान् वर्जयन्ति च ॥ २९.१६॥ २९.१७/१भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता । २९.१७/२भावशुद्ध्या क्रियते यत् तत् सर्वं सफलं भवेत् ॥ २९.१७॥ २९.१८/१स्तुतिजप्योपहारेण पूजयापि विवस्वतः । २९.१८/२उपवासेन भक्त्या वै सर्वपापैः प्रमुच्यते ॥ २९.१८॥ २९.१९/१प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः । २९.१९/२तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ २९.१९॥ २९.२०/१भक्तियुक्तो नरो योऽसौ रवेः कुर्यात् प्रदक्षिणाम् । २९.२०/२प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥ २९.२०॥ २९.२१/१सूर्यं मनसि यः कृत्वा कुर्याद् व्योमप्रदक्षिणाम् । २९.२१/२प्रदक्षिणीकृतास्तेन सर्वे देवा भवन्ति हि ॥ २९.२१॥ २९.२२/१एकाहारो नरो भूत्वा षष्ठ्यां योऽर्चयते रविम् । २९.२२/२नियमव्रतचारी च भवेद् भक्तिसमन्वितः ॥ २९.२२॥ २९.२३/१सप्तम्यां वा महाभागाः सोऽश्वमेधफलं लभेत् । २९.२३/२अहोरात्रोपवासेन पूजयेद् यस्तु भास्करम् ॥ २९.२३॥ २९.२४/१सप्तम्यामथवा षष्ठ्यां स याति परमां गतिम् । २९.२४/२कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः ॥ २९.२४॥ २९.२५/१सर्वरत्नोपहारेण पूजयेद् यस्तु भास्करम् । २९.२५/२पद्मप्रभेण यानेन सूर्यलोकं स गच्छति ॥ २९.२५॥ २९.२६/१शुक्लपक्षस्य सप्तम्यामुपवासपरो नरः । २९.२६/२सर्वशुक्लोपहारेण पूजयेद् यस्तु भास्करम् ॥ २९.२६॥ २९.२७/१सर्वपापविनिर्मुक्तः सूर्यलोकं स गच्छति । २९.२७/२अर्कसम्पुटसंयुक्तमुदकं प्रसृतं पिबेत् ॥ २९.२७॥ २९.२८/१क्रमवृद्ध्या चतुर्विंशमेकैकं क्षपयेत् पुनः । २९.२८/२द्वाभ्यां संवत्सराभ्यां तु समाप्तनियमो भवेत् ॥ २९.२८॥ २९.२९/१सर्वकामप्रदा ह्येषा प्रशस्ता ह्यर्कसप्तमी । २९.२९/२शुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत् ॥ २९.२९॥ २९.३०/१सप्तमी विजया नाम तत्र दत्तं महत् फलम् । २९.३०/२स्नानं दानं तपो होम उपवासस्तथैव च ॥ २९.३०॥ २९.३१/१सर्वं विजयसप्तम्यां महापातकनाशनम् । २९.३१/२ये चादित्यदिने प्राप्ते श्राद्धं कुर्वन्ति मानवाः ॥ २९.३१॥ २९.३२/१यजन्ति च महाश्वेतं ते लभन्ते यथेप्सितम् । २९.३२/२येषां धर्म्याः क्रियाः सर्वाः सदैवोद्दिश्य भास्करम् ॥ २९.३२॥ २९.३३/१न कुले जायते तेषां दरिद्रो व्याधितोऽपि वा । २९.३३/२श्वेतया रक्तया वापि पीतमृत्तिकयापि वा ॥ २९.३३॥ २९.३४/१उपलेपनकर्ता तु चिन्तितं लभते फलम् । २९.३४/२चित्रभानुं विचित्रैस्तु कुसुमैश्च सुगन्धिभिः ॥ २९.३४॥ २९.३५/१पूजयेत् सोपवासो यः स कामान् ईप्सितांल्लभेत् । २९.३५/२घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः ॥ २९.३५॥ २९.३६/१आदित्यं पूजयेद् यस्तु चक्षुषा न स हीयते । २९.३६/२दीपदाता नरो नित्यं ज्ञानदीपेन दीप्यते ॥ २९.३६॥ २९.३७/१तिलाः पवित्रं तैलं वा तिलगोदानमुत्तमम् । २९.३७/२अग्निकार्ये च दीपे च महापातकनाशनम् ॥ २९.३७॥ २९.३८/१दीपं ददाति यो नित्यं देवतायतनेषु च । २९.३८/२चतुष्पथेषु रथ्यासु रूपवान् सुभगो भवेत् ॥ २९.३८॥ २९.३९/१हविर्भिः प्रथमः कल्पो द्वितीयश्चौषधीरसैः । २९.३९/२वसामेदोस्थिनिर्यासैर्न तु देयः कथंचन ॥ २९.३९॥ २९.४०/१भवेद् ऊर्ध्वगतिर्दीपो न कदाचिद् अधोगतिः । २९.४०/२दाता दीप्यति चाप्येवं न तिर्यग्गतिमाप्नुयात् ॥ २९.४०॥ २९.४१/१ज्वलमानं सदा दीपं न हरेन् नापि नाशयेत् । २९.४१/२दीपहर्ता नरो बन्धं नाशं क्रोधं तमो व्रजेत् ॥ २९.४१॥ २९.४२/१दीपदाता स्वर्गलोके दीपमालेव राजते । २९.४२/२यः समालभते नित्यं कुङ्कुमागुरुचन्दनैः ॥ २९.४२॥ २९.४३/१सम्पद्यते नरः प्रेत्य धनेन यशसा श्रिया । २९.४३/२रक्तचन्दनसम्मिश्रै रक्तपुष्पैः शुचिर्नरः ॥ २९.४३॥ २९.४४/१उदयेऽर्घ्यं सदा दत्त्वा सिद्धिं संवत्सराल्लभेत् । २९.४४/२उदयात् परिवर्तेत यावद् अस्तमने स्थितः ॥ २९.४४॥ २९.४५/१जपन्न् अभिमुखः किंचिन् मन्त्रं स्तोत्रमथापि वा । २९.४५/२आदित्यव्रतमेतत् तु महापातकनाशनम् ॥ २९.४५॥ २९.४६/१अर्घ्येण सहितं चैव सर्वे साङ्गं प्रदापयेत् । २९.४६/२उदये श्रद्धया युक्तः सर्वपापैः प्रमुच्यते ॥ २९.४६॥ २९.४७/१सुवर्णधेनुअनड्वाह+ ।वसुधावस्त्रसंयुतम् । २९.४७/२अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम् ॥ २९.४७॥ २९.४८/१अग्नौ तोयेऽन्तरिक्षे च शुचौ भूम्यां तथैव च । २९.४८/२प्रतिमायां तथा पिण्ड्यां देयमर्घ्यं प्रयत्नतः ॥ २९.४८॥ २९.४९/१नापसव्यं न सव्यं च दद्याद् अभिमुखः सदा । २९.४९/२सघृतं गुग्गुलं वापि रवेर्भक्तिसमन्वितः ॥ २९.४९॥ २९.५०/१तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः । २९.५०/२श्रीवासं चतुरस्रं च देवदारुं तथैव च ॥ २९.५०॥ २९.५१/१कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः । २९.५१/२अयने तूत्तरे सूर्यमथवा दक्षिणायने ॥ २९.५१॥ २९.५२/१पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते । २९.५२/२विषुवेषूपरागेषु षडशीतिमुखेषु च ॥ २९.५२॥ २९.५३/१पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते । २९.५३/२एवं वेलासु सर्वासु सर्वकालं च मानवः ॥ २९.५३॥ २९.५४/१भक्त्या पूजयते योऽर्कं सोऽर्कलोके महीयते । २९.५४/२कृसरैः पायसैः पूपैः फलमूलघृतौदनैः ॥ २९.५४॥ २९.५५/१बलिं कृत्वा तु सूर्याय सर्वान् कामान् अवाप्नुयात् । २९.५५/२घृतेन तर्पणं कृत्वा सर्वसिद्धो भवेन् नरः ॥ २९.५५॥ २९.५६/१क्षीरेण तर्पणं कृत्वा मनस्तापैर्न युज्यते । २९.५६/२दध्ना तु तर्पणं कृत्वा कार्यसिद्धिं लभेन् नरः ॥ २९.५६॥ २९.५७/१स्नानार्थमाहरेद् यस्तु जलं भानोः समाहितः । २९.५७/२तीर्थेषु शुचितापन्नः स याति परमां गतिम् ॥ २९.५७॥ २९.५८/१छत्त्रं ध्वजं वितानं वा पताकां चामराणि च । २९.५८/२श्रद्धया भानवे दत्त्वा गतिमिष्टामवाप्नुयात् ॥ २९.५८॥ २९.५९/१यद् यद् द्रव्यं नरो भक्त्या आदित्याय प्रयच्छति । २९.५९/२तत् तस्य शतसाहस्रमुत्पादयति भास्करः ॥ २९.५९॥ २९.६०/१मानसं वाचिकं वापि कायजं यच्च दुष्कृतम् । २९.६०/२सर्वं सूर्यप्रसादेन तद् अशेषं व्यपोहति ॥ २९.६०॥ २९.६१/१एकाहेनापि यद् भानोः पूजायाः प्राप्यते फलम् । २९.६१/२यथोक्तदक्षिणैर्विप्रैर्न तत् क्रतुशतैरपि ॥ २९.६१॥ ३०.१/१मुनय ऊचुः । अहो देवस्य माहात्म्यं श्रुतमेवं जगत्पते । ३०.१/२भास्करस्य सुरश्रेष्ठ वदतस्तेषु दुर्लभम् ॥ ३०.१॥ ३०.२/१भूयः प्रब्रूहि देवेश यत् पृच्छामो जगत्पते । ३०.२/२श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ ३०.२॥ ३०.३/१गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः । ३०.३/२य इच्छेन् मोक्षमास्थातुं देवतां कां यजेत सः ॥ ३०.३॥ ३०.४/१कुतो ह्यस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम् । ३०.४/२स्वर्गतश्चैव किं कुर्याद् येन न च्यवते पुनः ॥ ३०.४॥ ३०.५/१देवानां चात्र को देवः पितृणां चैव कः पिता । ३०.५/२यस्मात् परतरं नास्ति तन् मे ब्रूहि सुरेश्वर ॥ ३०.५॥ ३०.६/१कुतः सृष्टमिदं विश्वं सर्वं स्थावरजङ्गमम् । ३०.६/२प्रलये च कमभ्येति तद् भवान् वक्तुमर्हति ॥ ३०.६॥ ३०.७/१ब्रह्मोवाच । उद्यन्न् एवैष कुरुते जगद् वितिमिरं करैः । ३०.७/२नातः परतरो देवः कश्चिद् अन्यो द्विजोत्तमाः ॥ ३०.७॥ ३०.८/१अनादिनिधनो ह्येष पुरुषः शाश्वतोऽव्ययः । ३०.८/२तापयत्येष त्रींल्लोकान् भवन् रश्मिभिरुल्बणः ॥ ३०.८॥ ३०.९/१सर्वदेवमयो ह्येष तपतां तपनो वरः । ३०.९/२सर्वस्य जगतो नाथः सर्वसाक्षी जगत्पतिः ॥ ३०.९॥ ३०.१०/१संक्षिपत्येष भूतानि तथा विसृजते पुनः । ३०.१०/२एष भाति तपत्येष वर्षत्येष गभस्तिभिः ॥ ३०.१०॥ ३०.११/१एष धाता विधाता च भूतादिर्भूतभावनः । ३०.११/२न ह्येष क्षयमायाति नित्यमक्षयमण्डलः ॥ ३०.११॥ ३०.१२/१पितृणां च पिता ह्येष देवतानां हि देवता । ३०.१२/२ध्रुवं स्थानं स्मृतं ह्येतद् यस्मान् न च्यवते पुनः ॥ ३०.१२॥ ३०.१३/१सर्गकाले जगत् कृत्स्नमादित्यात् सम्प्रसूयते । ३०.१३/२प्रलये च तमभ्येति भास्करं दीप्ततेजसम् ॥ ३०.१३॥ ३०.१४/१योगिनश्चाप्यसंख्यातास्त्यक्त्वा गृहकलेवरम् । ३०.१४/२वायुर्भूत्वा विशन्त्यस्मिंस्तेजोराशौ दिवाकरे ॥ ३०.१४॥ ३०.१५/१अस्य रश्मिसहस्राणि शाखा इव विहंगमाः । ३०.१५/२वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥ ३०.१५॥ ३०.१६/१गृहस्था जनकाद्याश्च राजानो योगधर्मिणः । ३०.१६/२वालखिल्यादयश्चैव ऋषयो ब्रह्मवादिनः ॥ ३०.१६॥ ३०.१७/१वानप्रस्थाश्च ये चान्ये व्यासाद्या भिक्षवस्तथा । ३०.१७/२योगमास्थाय सर्वे ते प्रविष्टाः सूर्यमण्डलम् ॥ ३०.१७॥ ३०.१८/१शुको व्याससुतः श्रीमान् योगधर्ममवाप्य सः । ३०.१८/२आदित्यकिरणान् गत्वा ह्यपुनर्भावमास्थितः ॥ ३०.१८॥ ३०.१९/१शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः । ३०.१९/२प्रत्यक्षोऽयं परो देवः सूर्यस्तिमिरनाशनः ॥ ३०.१९॥ ३०.२०/१तस्माद् अन्यत्र भक्तिर्हि न कार्या शुभमिच्छता । ३०.२०/२यस्माद् दृष्टेरगम्यास्ते देवा विष्णुपुरोगमाः ॥ ३०.२०॥ ३०.२१/१अतो भवद्भिः सततमभ्यर्च्यो भगवान् रविः । ३०.२१/२स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥ ३०.२१॥ ३०.२२/१अनाद्यो लोकनाथोऽसौ रश्मिमाली जगत्पतिः । ३०.२२/२मित्रत्वे च स्थितो यस्मात् तपस्तेपे द्विजोत्तमाः ॥ ३०.२२॥ ३०.२३/१अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च । ३०.२३/२सृष्ट्वा ससागरान् द्वीपान् भुवनानि चतुर्दश ॥ ३०.२३॥ ३०.२४/१लोकानां स हितार्थाय स्थितश्चन्द्रसरित्तटे । ३०.२४/२सृष्ट्वा प्रजापतीन् सर्वान् सृष्ट्वा च विविधाः प्रजाः ॥ ३०.२४॥ ३०.२५/१ततः शतसहस्रांशुरव्यक्तश्च पुनः स्वयम् । ३०.२५/२कृत्वा द्वादशधात्मानमादित्यमुपपद्यते ॥ ३०.२५॥ ३०.२६/१इन्द्रो धाताथ पर्जन्यस्त्वष्टा पूषार्यमा भगः । ३०.२६/२विवस्वान् विष्णुरंशश्च वरुणो मित्र एव च ॥ ३०.२६॥ ३०.२७/१आभिर्द्वादशभिस्तेन सूर्येण परमात्मना । ३०.२७/२कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः ॥ ३०.२७॥ ३०.२८/१तस्य या प्रथमा मूर्तिरादित्यस्येन्द्रसंज्ञिता । ३०.२८/२स्थिता सा देवराजत्वे देवानां रिपुनाशिनी ॥ ३०.२८॥ ३०.२९/१द्वितीया तस्य या मूर्तिर्नाम्ना धातेति कीर्तिता । ३०.२९/२स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः ॥ ३०.२९॥ ३०.३०/१तृतीयार्कस्य या मूर्तिः पर्जन्य इति विश्रुता । ३०.३०/२मेघेष्वेव स्थिता सा तु वर्षते च गभस्तिभिः ॥ ३०.३०॥ ३०.३१/१चतुर्थी तस्य या मूर्तिर्नाम्ना त्वष्टेति विश्रुता । ३०.३१/२स्थिता वनस्पतौ सा तु ओषधीषु च सर्वतः ॥ ३०.३१॥ ३०.३२/१पञ्चमी तस्य या मूर्तिर्नाम्ना पूषेति विश्रुता । ३०.३२/२अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥ ३०.३२॥ ३०.३३/१मूर्तिः षष्ठी रवेर्या तु अर्यमा इति विश्रुता । ३०.३३/२वायोः संसरणा सा तु देवेष्वेव समाश्रिता ॥ ३०.३३॥ ३०.३४/१भानोर्या सप्तमी मूर्तिर्नाम्ना भगेति विश्रुता । ३०.३४/२भूयिष्व् अवस्थिता सा तु शरीरेषु च देहिनाम् ॥ ३०.३४॥ ३०.३५/१मूर्तिर्या त्वष्टमी तस्य विवस्वान् इति विश्रुता । ३०.३५/२अग्नौ प्रतिष्ठिता सा तु पचत्यन्नं शरीरिणाम् ॥ ३०.३५॥ ३०.३६/१नवमी चित्रभानोर्या मूर्तिर्विष्णुश्च नामतः । ३०.३६/२प्रादुर्भवति सा नित्यं देवानामरिसूदनी ॥ ३०.३६॥ ३०.३७/१दशमी तस्य या मूर्तिरंशुमान् इति विश्रुता । ३०.३७/२वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः ॥ ३०.३७॥ ३०.३८/१मूर्तिस्त्वेकादशी भानोर्नाम्ना वरुणसंज्ञिता । ३०.३८/२जलेष्ववस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥ ३०.३८॥ ३०.३९/१मूर्तिर्या द्वादशी भानोर्नाम्ना मित्रेति संज्ञिता । ३०.३९/२लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे ॥ ३०.३९॥ ३०.४०/१वायुभक्षस्तपस्तेपे स्थित्वा मैत्रेण चक्षुषा । ३०.४०/२अनुगृह्णन् सदा भक्तान् वरैर्नानाविधैस्तु सः ॥ ३०.४०॥ ३०.४१/१एवं सा जगतां मूर्तिर्हिता विहिता पुरा । ३०.४१/२तत्र मित्रः स्थितो यस्मात् तस्मान् मित्रं परं स्मृतम् ॥ ३०.४१॥ ३०.४२/१आभिर्द्वादशभिस्तेन सवित्रा परमात्मना । ३०.४२/२कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः ॥ ३०.४२॥ ३०.४३/१तस्माद् ध्येयो नमस्यश्च द्वादशस्थासु मूर्तिषु । ३०.४३/२भक्तिमद्भिर्नरैर्नित्यं तद्गतेनान्तरात्मना ॥ ३०.४३॥ ३०.४४/१इत्येवं द्वादशादित्यान् नमस्कृत्वा तु मानवः । ३०.४४/२नित्यं श्रुत्वा पठित्वा च सूर्यलोके महीयते ॥ ३०.४४॥ ३०.४५/१मुनय ऊचुः । यदि तावद् अयं सूर्यश्चादिदेवः सनातनः । ३०.४५/२ततः कस्मात् तपस्तेपे वरेप्सुः प्राकृतो यथा ॥ ३०.४५॥ ३०.४६/१ब्रह्मोवाच । एतद् वः सम्प्रवक्ष्यामि परं गुह्यं विभावसोः । ३०.४६/२पृष्टं मित्रेण यत् पूर्वं नारदाय महात्मने ॥ ३०.४६॥ ३०.४७/१प्राङ् मयोक्तास्तु युष्मभ्यं रवेर्द्वादश मूर्तयः । ३०.४७/२मित्रश्च वरुणश्चोभौ तासां तपसि संस्थितौ ॥ ३०.४७॥ ३०.४८/१अब्भक्षो वरुणस्तासां तस्थौ पश्चिमसागरे । ३०.४८/२मित्रो मित्रवने चास्मिन् वायुभक्षोऽभवत् तदा ॥ ३०.४८॥ ३०.४९/१अथ मेरुगिरेः श‍ृङ्गात् प्रच्युतो गन्धमादनात् । ३०.४९/२नारदस्तु महायोगी सर्वांल्लोकांश्चरन् वशी ॥ ३०.४९॥ ३०.५०/१आजगामाथ तत्रैव यत्र मित्रोऽचरत् तपः । ३०.५०/२तं दृष्ट्वा तु तपस्यन्तं तस्य कौतूहलं ह्यभूत् ॥ ३०.५०॥ ३०.५१/१योऽक्षयश्चाव्ययश्चैव व्यक्ताव्यक्तः सनातनः । ३०.५१/२धृतमेकात्मकं येन त्रैलोक्यं सुमहात्मना ॥ ३०.५१॥ ३०.५२/१यः पिता सर्वदेवानां पराणामपि यः परः । ३०.५२/२अयजद् देवताः कास्तु पितृन् वा कान् असौ यजेत् । ३०.५२/३इति संचिन्त्य मनसा तं देवं नारदोऽब्रवीत् ॥ ३०.५२॥ ३०.५३/१नारद उवाच । वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे । ३०.५३/२त्वमजः शाश्वतो धाता त्वं निधानमनुत्तमम् ॥ ३०.५३॥ ३०.५४/१भूतं भव्यं भवच्चैव त्वयि सर्वं प्रतिष्ठितम् । ३०.५४/२चत्वारश्चाश्रमा देव गृहस्थाद्यास्तथैव हि ॥ ३०.५४॥ ३०.५५/१यजन्ति त्वामहरहस्त्वां मूर्तित्वं समाश्रितम् । ३०.५५/२पिता माता च सर्वस्य दैवतं त्वं हि शाश्वतम् ॥ ३०.५५॥ ३०.५६/१यजसे पितरं कं त्वं देवं वापि न विद्महे ॥ ३०.५६॥ ३०.५७/१मित्र उवाच । अवाच्यमेतद् वक्तव्यं परं गुह्यं सनातनम् । ३०.५७/२त्वयि भक्तिमति ब्रह्मन् प्रवक्ष्यामि यथातथम् ॥ ३०.५७॥ ३०.५८/१यत् तत् सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् । ३०.५८/२इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैर्विवर्जितम् ॥ ३०.५८॥ ३०.५९/१स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चैव कथ्यते । ३०.५९/२त्रिगुणाद् व्यतिरिक्तोऽसौ पुरुषश्चैव कल्पितः ॥ ३०.५९॥ ३०.६०/१हिरण्यगर्भो भगवान् सैव बुद्धिरिति स्मृतः । ३०.६०/२महान् इति च योगेषु प्रधानमिति कथ्यते ॥ ३०.६०॥ ३०.६१/१सांख्ये च कथ्यते योगे नामभिर्बहुधात्मकः । ३०.६१/२स च त्रिरूपो विश्वात्मा शर्वोऽक्षर इति स्मृतः ॥ ३०.६१॥ ३०.६२/१धृतमेकात्मकं तेन त्रैलोक्यमिदमात्मना । ३०.६२/२अशरीरः शरीरेषु सर्वेषु निवसत्यसौ ॥ ३०.६२॥ ३०.६३/१वसन्न् अपि शरीरेषु न स लिप्येत कर्मभिः । ३०.६३/२ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः ॥ ३०.६३॥ ३०.६४/१सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित् । ३०.६४/२सगुणो निर्गुणो विश्वो ज्ञानगम्यो ह्यसौ स्मृतः ॥ ३०.६४॥ ३०.६५/१सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः । ३०.६५/२सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ३०.६५॥ ३०.६६/१विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । ३०.६६/२एकश्चरति वै क्षेत्रे स्वैरचारी यथासुखम् ॥ ३०.६६॥ ३०.६७/१क्षेत्राणीह शरीराणि तेषां चैव यथासुखम् । ३०.६७/२तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ ३०.६७॥ ३०.६८/१अव्यक्ते च पुरे शेते पुरुषस्तेन चोच्यते । ३०.६८/२विश्वं बहुविधं ज्ञेयं स च सर्वत्र उच्यते ॥ ३०.६८॥ ३०.६९/१तस्मात् स बहुरूपत्वाद् विश्वरूप इति स्मृतः । ३०.६९/२तस्यैकस्य महत्त्वं हि स चैकः पुरुषः स्मृतः ॥ ३०.६९॥ ३०.७०/१महापुरुषशब्दं हि बिभर्त्येकः सनातनः । ३०.७०/२स तु विधिक्रियायत्तः सृजत्यात्मानमात्मना ॥ ३०.७०॥ ३०.७१/१शतधा सहस्रधा चैव तथा शतसहस्रधा । ३०.७१/२कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना ॥ ३०.७१॥ ३०.७२/१आकाशात् पतितं तोयं याति स्वाद्वन्तरं यथा । ३०.७२/२भूमे रसविशेषेण तथा गुणरसात् तु सः ॥ ३०.७२॥ ३०.७३/१एक एव यथा वायुर्देहेष्वेव हि पञ्चधा । ३०.७३/२एकत्वं च पृथक्त्वं च तथा तस्य न संशयः ॥ ३०.७३॥ ३०.७४/१स्थानान्तरविशेषाच्च यथाग्निर्लभते पराम् । ३०.७४/२संज्ञां तथा मुने सोऽयं ब्रह्मादिषु तथाप्नुयात् ॥ ३०.७४॥ ३०.७५/१यथा दीपसहस्राणि दीप एकः प्रसूयते । ३०.७५/२तथा रूपसहस्राणि स एकः सम्प्रसूयते ॥ ३०.७५॥ ३०.७६/१यदा स बुध्यत्यात्मानं तदा भवति केवलः । ३०.७६/२एकत्वप्रलये चास्य बहुत्वं च प्रवर्तते ॥ ३०.७६॥ ३०.७७/१नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ३०.७७/२अक्षयश्चाप्रमेयश्च सर्वगश्च स उच्यते ॥ ३०.७७॥ ३०.७८/१तस्माद् अव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमाः । ३०.७८/२अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरुच्यते ॥ ३०.७८॥ ३०.७९/१तां योनिं ब्रह्मणो विद्धि योऽसौ सदसदात्मकः । ३०.७९/२लोके च पूज्यते योऽसौ दैवे पित्र्ये च कर्मणि ॥ ३०.७९॥ ३०.८०/१नास्ति तस्मात् परो ह्यन्यः पिता देवोऽपि वा द्विजाः । ३०.८०/२आत्मना स तु विज्ञेयस्ततस्तं पूजयाम्यहम् ॥ ३०.८०॥ ३०.८१/१स्वर्गेष्वपि हि ये केचित् तं नमस्यन्ति देहिनः । ३०.८१/२तेन गच्छन्ति देवर्षे तेनोद्दिष्टफलां गतिम् ॥ ३०.८१॥ ३०.८२/१तं देवाः स्वाश्रमस्थाश्च नानामूर्तिसमाश्रिताः । ३०.८२/२भक्त्या सम्पूजयन्त्याद्यं गतिश्चैषां ददाति सः ॥ ३०.८२॥ ३०.८३/१स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते । ३०.८३/२एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम् ॥ ३०.८३॥ ३०.८४/१ये च तद्भाविता लोक एकतत्त्वं समाश्रिताः । ३०.८४/२एतद् अप्यधिकं तेषां यद् एकं प्रविशन्त्युत ॥ ३०.८४॥ ३०.८५/१इति गुह्यसमुद्देशस्तव नारद कीर्तितः । ३०.८५/२अस्मद्भक्त्यापि देवर्षे त्वयापि परमं स्मृतम् ॥ ३०.८५॥ ३०.८६/१सुरैर्वा मुनिभिर्वापि पुराणैर्वरदं स्मृतम् । ३०.८६/२सर्वे च परमात्मानं पूजयन्ति दिवाकरम् ॥ ३०.८६॥ ३०.८७/१ब्रह्मोवाच । एवमेतत् पुराख्यातं नारदाय तु भानुना । ३०.८७/२मयापि च समाख्याता कथा भानोर्द्विजोत्तमाः ॥ ३०.८७॥ ३०.८८/१इदमाख्यानमाख्येयं मयाख्यातं द्विजोत्तमाः । ३०.८८/२न ह्यनादित्यभक्ताय इदं देयं कदाचन ॥ ३०.८८॥ ३०.८९/१यश्चैतच्छ्रावयेन् नित्यं यश्चैव श‍ृणुयान् नरः । ३०.८९/२स सहस्रार्चिषं देवं प्रविशेन् नात्र संशयः ॥ ३०.८९॥ ३०.९०/१मुच्येतार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् । ३०.९०/२जिज्ञासुर्लभते ज्ञानं गतिमिष्टां तथैव च ॥ ३०.९०॥ ३०.९१/१क्षणेन लभतेऽध्वानमिदं यः पठते मुने । ३०.९१/२यो यं कामयते कामं स तं प्राप्नोत्यसंशयम् ॥ ३०.९१॥ ३०.९२/१तस्माद् भवद्भिः सततं स्मर्तव्यो भगवान् रविः । ३०.९२/२स च धाता विधाता च सर्वस्य जगतः प्रभुः ॥ ३०.९२॥ ३१.१/१ब्रह्मोवाच । आदित्यमूलमखिलं त्रैलोक्यं मुनिसत्तमाः । ३१.१/२भवत्यस्माज्जगत् सर्वं सदेवासुरमानुषम् ॥ ३१.१॥ ३१.२/१रुद्रोपेन्द्रमहेन्द्राणां विप्रेन्द्रत्रिदिवौकसाम् । ३१.२/२महाद्युतिमतां चैव तेजोऽयं सार्वलौकिकम् ॥ ३१.२॥ ३१.३/१सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः । ३१.३/२सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ ३१.३॥ ३१.४/१अग्नौ प्रास्ताहुतिः सम्यग् आदित्यमुपतिष्ठते । ३१.४/२आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ३१.४॥ ३१.५/१सूर्यात् प्रसूयते सर्वं तत्र चैव प्रलीयते । ३१.५/२भावाभावौ हि लोकानामादित्यान् निःसृतौ पुरा ॥ ३१.५॥ ३१.६/१एतत् तु ध्यानिनां ध्यानं मोक्षश्चाप्येष मोक्षिणाम् । ३१.६/२तत्र गच्छन्ति निर्वाणं जायन्तेऽस्मात् पुनः पुनः ॥ ३१.६॥ ३१.७/१क्षणा मुहूर्ता दिवसा निशा पक्षाश्च नित्यशः । ३१.७/२मासाः संवत्सराश्चैव ऋतवश्च युगानि च ॥ ३१.७॥ ३१.८/१अथादित्याद् ऋते ह्येषां कालसंख्या न विद्यते । ३१.८/२कालाद् ऋते न नियमो नाग्नौ विहरणक्रिया ॥ ३१.८॥ ३१.९/१ऋतूनामविभागश् ततः पुष्पफलं कुतः । ३१.९/२कुतो वै सस्यनिष्पत्तिस्तृणौषधिगणः कुतः ॥ ३१.९॥ ३१.१०/१अभावो व्यवहाराणां जन्तूनां दिवि चेह च । ३१.१०/२जगत्प्रभावाद् विशते भास्कराद् वारितस्करात् ॥ ३१.१०॥ ३१.११/१नावृष्ट्या तपते सूर्यो नावृष्ट्या परिशुष्यति । ३१.११/२नावृष्ट्या परिधिं धत्ते वारिणा दीप्यते रविः ॥ ३१.११॥ ३१.१२/१वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसंनिभः । ३१.१२/२श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः ॥ ३१.१२॥ ३१.१३/१हेमन्ते ताम्रवर्णाभः शिशिरे लोहितो रविः । ३१.१३/२इति वर्णाः समाख्याताः सूर्यस्य ऋतुसम्भवाः ॥ ३१.१३॥ ३१.१४/१ऋतुस्वभाववर्णैश्च सूर्यः क्षेमसुभिक्षकृत् । ३१.१४/२अथादित्यस्य नामानि सामान्यानि द्विजोत्तमाः ॥ ३१.१४॥ ३१.१५/१द्वादशैव पृथक्त्वेन तानि वक्ष्याम्यशेषतः । ३१.१५/२आदित्यः सविता सूर्यो मिहिरोऽर्कः प्रभाकरः ॥ ३१.१५॥ ३१.१६/१मार्तण्डो भास्करो भानुश्चित्रभानुर्दिवाकरः । ३१.१६/२रविर्द्वादशभिस्तेषां ज्ञेयः सामान्यनामभिः ॥ ३१.१६॥ ३१.१७/१विष्णुर्धाता भगः पूषा मित्रेन्द्रौ वरुणोऽर्यमा । ३१.१७/२विवस्वान् अंशुमांस्त्वष्टा पर्जन्यो द्वादशः स्मृतः ॥ ३१.१७॥ ३१.१८/१इत्येते द्वादशादित्याः पृथक्त्वेन व्यवस्थिताः । ३१.१८/२उत्तिष्ठन्ति सदा ह्येते मासैर्द्वादशभिः क्रमात् ॥ ३१.१८॥ ३१.१९/१विष्णुस्तपति चैत्रे तु वैशाखे चार्यमा तथा । ३१.१९/२विवस्वाञ् ज्येष्ठमासे तु आषाढे चांशुमान् स्मृतः ॥ ३१.१९॥ ३१.२०/१पर्जन्यः श्रावणे मासि वरुणः प्रौष्ठसंज्ञके । ३१.२०/२इन्द्र आश्वयुजे मासि धाता तपति कार्त्तिके ॥ ३१.२०॥ ३१.२१/१मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः । ३१.२१/२माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने ॥ ३१.२१॥ ३१.२२/१शतैर्द्वादशभिर्विष्णू रश्मिभिर्दीप्यते सदा । ३१.२२/२दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्यमा ॥ ३१.२२॥ ३१.२३/१द्विःसप्तकैर्विवस्वांस्तु अंशुमान् पञ्चभिस्त्रिभिः । ३१.२३/२विवस्वान् इव पर्जन्यो वरुणश्चार्यमा तथा ॥ ३१.२३॥ ३१.२४/१मित्रवद् भगवांस्त्वष्टा सहस्रेण शतेन च । ३१.२४/२इन्द्रस्तु द्विगुणैः षड्भिर्धातैकादशभिः शतैः ॥ ३१.२४॥ ३१.२५/१सहस्रेण तु मित्रो वै पूषा तु नवभिः शतैः । ३१.२५/२उत्तरोपक्रमेऽर्कस्य वर्धन्ते रश्मयस्तथा ॥ ३१.२५॥ ३१.२६/१दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः । ३१.२६/२एवं रश्मिसहस्रं तु सूर्यलोकाद् अनुग्रहम् ॥ ३१.२६॥ ३१.२७/१एवं नाम्नां चतुर्विंशद् एक एषां प्रकीर्तितः । ३१.२७/२विस्तरेण सहस्रं तु पुनरन्यत् प्रकीर्तितम् ॥ ३१.२७॥ ३१.२८/१मुनय ऊचुः । ये तन्नामसहस्रेण स्तुवन्त्यर्कं प्रजापते । ३१.२८/२तेषां भवति किं पुण्यं गतिश्च परमेश्वर ॥ ३१.२८॥ ३१.२९/१ब्रह्मोवाच । श‍ृणुध्वं मुनिशार्दूलाः सारभूतं सनातनम् । ३१.२९/२अलं नामसहस्रेण पठन्न् एवं स्तवं शुभम् ॥ ३१.२९॥ ३१.३०/१यानि नामानि गुह्यानि पवित्राणि शुभानि च । ३१.३०/२तानि वः कीर्तयिष्यामि श‍ृणुध्वं भास्करस्य वै ॥ ३१.३०॥ ३१.३१/१विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः । ३१.३१/२लोकप्रकाशकः श्रीमांल्लोकचक्षुर्महेश्वरः ॥ ३१.३१॥ ३१.३२/१लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा । ३१.३२/२तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥ ३१.३२॥ ३१.३३/१गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः । ३१.३३/२एकविंशति इत्येष स्तव इष्टः सदा रवेः ॥ ३१.३३॥ ३१.३४/१शरीरारोग्यदश्चैव धनवृद्धियशस्करः । ३१.३४/२स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ॥ ३१.३४॥ ३१.३५/१य एतेन द्विजश्रेष्ठा द्विसंध्येऽस्तमनोदये । ३१.३५/२स्तौति सूर्यं शुचिर्भूत्वा सर्वपापैः प्रमुच्यते ॥ ३१.३५॥ ३१.३६/१मानसं वाचिकं वापि देहजं कर्मजं तथा । ३१.३६/२एकजप्येन तत् सर्वं नश्यत्यर्कस्य संनिधौ ॥ ३१.३६॥ ३१.३७/१एकजप्यश्च होमश्च संध्योपासनमेव च । ३१.३७/२धूपमन्त्रार्घ्यमन्त्रश्च बलिमन्त्रस्तथैव च ॥ ३१.३७॥ ३१.३८/१अन्नप्रदाने दाने च प्रणिपाते प्रदक्षिणे । ३१.३८/२पूजितोऽयं महामन्त्रः सर्वपापहरः शुभः ॥ ३१.३८॥ ३१.३९/१तस्माद् यूयं प्रयत्नेन स्तवेनानेन वै द्विजाः । ३१.३९/२स्तुवीध्वं वरदं देवं सर्वकामफलप्रदम् ॥ ३१.३९॥ ३२.१/१मुनय ऊचुः । निर्गुणः शाश्वतो देवस्त्वया प्रोक्तो दिवाकरः । ३२.१/२पुनर्द्वादशधा जातः श्रुतोऽस्माभिस्त्वयोदितः ॥ ३२.१॥ ३२.२/१स कथं तेजसो रश्मिः स्त्रिया गर्भे महाद्युतिः । ३२.२/२सम्भूतो भास्करो जातस्तत्र नः संशयो महान् ॥ ३२.२॥ ३२.३/१ब्रह्मोवाच । दक्षस्य हि सुताः श्रेष्ठा बभूवुः षष्टिः शोभनाः । ३२.३/२अदितिर्दितिर्दनुश्चैव विनताद्यास्तथैव च ॥ ३२.३॥ ३२.४/१दक्षस्ताः प्रददौ कन्याः कश्यपाय त्रयोदश । ३२.४/२अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ॥ ३२.४॥ ३२.५/१दैत्यान् दितिर्दनुश्चोग्रान् दानवान् बलदर्पितान् । ३२.५/२विनताद्यास्तथा चान्याः सुषुवुः स्थानुजङ्गमान् ॥ ३२.५॥ ३२.६/१तस्याथ पुत्रदौहित्रैः पौत्रदौहित्रकादिभिः । ३२.६/२व्याप्तमेतज्जगत् सर्वं तेषां तासां च वै मुने ॥ ३२.६॥ ३२.७/१तेषां कश्यपपुत्राणां प्रधाना देवतागणाः । ३२.७/२सात्त्विका राजसाश्चान्ये तामसाश्च गणाः स्मृताः ॥ ३२.७॥ ३२.८/१देवान् यज्ञभुजश्चक्रे तथा त्रिभुवनेश्वरान् । ३२.८/२स्रष्टा ब्रह्मविदां श्रेष्ठः परमेष्ठी प्रजापतिः ॥ ३२.८॥ ३२.९/१तान् अबाधन्त सहिताः सापत्न्याद् दैत्यदानवाः । ३२.९/२ततो निराकृतान् पुत्रान् दैतेयैर्दानवैस्तथा ॥ ३२.९॥ ३२.१०/१हतं त्रिभुवनं दृष्ट्वा अदितिर्मुनिसत्तमाः । ३२.१०/२आच्छिनद् यज्ञभागांश्च क्षुधा सम्पीडितान् भृशम् ॥ ३२.१०॥ ३२.११/१आराधनाय सवितुः परं यत्नं प्रचक्रमे । ३२.११/२एकाग्रा नियताहारा परं नियममास्थिता । ३२.११/३तुष्टाव तेजसां राशिं गगनस्थं दिवाकरम् ॥ ३२.११॥ ३२.१२/१अदितिरुवाच । नमस्तुभ्यं परं सूक्ष्मं सुपुण्यं बिभ्रतेऽतुलम् । ३२.१२/२धाम धामवतामीशं धामाधारं च शाश्वतम् ॥ ३२.१२॥ ३२.१३/१जगतामुपकाराय त्वामहं स्तौमि गोपते । ३२.१३/२आददानस्य यद् रूपं तीव्रं तस्मै नमाम्यहम् ॥ ३२.१३॥ ३२.१४/१ग्रहीतुमष्टमासेन कालेनाम्बुमयं रसम् । ३२.१४/२बिभ्रतस्तव यद् रूपमतितीव्रं नतास्मि तत् ॥ ३२.१४॥ ३२.१५/१समेतमग्निसोमाभ्यां नमस्तस्मै गुणात्मने । ३२.१५/२यद् रूपम् ऋग्यजुःसाम्नामैक्येन तपते तव ॥ ३२.१५॥ ३२.१६/१विश्वमेतत् त्रयीसंज्ञं नमस्तस्मै विभावसो । ३२.१६/२यत् तु तस्मात् परं रूपमोमित्युक्त्वाभिसंहितम् । ३२.१६/३अस्थूलं स्थूलममलं नमस्तस्मै सनातन ॥ ३२.१६॥ ३२.१७/१ब्रह्मोवाच । एवं सा नियता देवी चक्रे स्तोत्रमहर्निशम् । ३२.१७/२निराहारा विवस्वन्तमारिराधयिषुर्द्विजाः ॥ ३२.१७॥ ३२.१८/१ततः कालेन महता भगवांस्तपनो द्विजाः । ३२.१८/२प्रत्यक्षतामगात् तस्या दाक्षायण्या द्विजोत्तमाः ॥ ३२.१८॥ ३२.१९/१सा ददर्श महाकूटं तेजसोऽम्बरसंवृतम् । ३२.१९/२भूमौ च संस्थितं भास्वज्+ ।ज्वालाभिरतिदुर्दृशम् । ३२.१९/३तं दृष्ट्वा च ततो देवी साध्वसं परमं गता ॥ ३२.१९॥ ३२.२१/१अदितिरुवाच । जगदाद्य प्रसीदेति न त्वां पश्यामि गोपते । ३२.२१/२प्रसादं कुरु पश्येयं यद् रूपं ते दिवाकर । ३२.२१/३भक्तानुकम्पक विभो त्वद्भक्तान् पाहि मे सुतान् ॥ ३२.२१॥ ३२.२२/१ब्रह्मोवाच । ततः स तेजसस्तस्माद् आविर्भूतो विभावसुः । ३२.२२/२अदृश्यत तदादित्यस्तप्तताम्रोपमः प्रभुः ॥ ३२.२२॥ ३२.२३/१ततस्तां प्रणतां देवीं तस्यासंदर्शने द्विजाः । ३२.२३/२प्राह भास्वान् वृणुष्वैकं वरं मत्तो यमिच्छसि ॥ ३२.२३॥ ३२.२४/१प्रणता शिरसा सा तु जानुपीडितमेदिनी । ३२.२४/२प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् ॥ ३२.२४॥ ३२.२५/१अदितिरुवाच । देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम । ३२.२५/२यज्ञभागाश्च दैतेयैर्दानवैश्च बलाधिकैः ॥ ३२.२५॥ ३२.२६/१तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते । ३२.२६/२अंशेन तेषां भ्रातृत्वं गत्वा तान् नाशये रिपून् ॥ ३२.२६॥ ३२.२७/१यथा मे तनया भूयो यज्ञभागभुजः प्रभो । ३२.२७/२भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर ॥ ३२.२७॥ ३२.२८/१तथानुकल्पं पुत्राणां सुप्रसन्नो रवे मम । ३२.२८/२कुरु प्रसन्नार्तिहर कार्यं कर्ता उच्यते ॥ ३२.२८॥ ३२.२९/१ब्रह्मोवाच । ततस्तामाह भगवान् भास्करो वारितस्करः । ३२.२९/२प्रणतामदितिं विप्राः प्रसादसुमुखो विभुः ॥ ३२.२९॥ ३२.३०/१सूर्य उवाच । सहस्रांशेन ते गर्भः सम्भूयाहमशेषतः । ३२.३०/२त्वत्पुत्रशत्रून् दक्षोऽहं नाशयाम्याशु निर्वृतः ॥ ३२.३०॥ ३२.३१/१ब्रह्मोवाच । इत्युक्त्वा भगवान् भास्वान् अन्तर्धानमुपागतः । ३२.३१/२निवृत्ता सापि तपसः सम्प्राप्ताखिलवाञ्छिता ॥ ३२.३१॥ ३२.३२/१ततो रश्मिसहस्रात् तु सुषुम्नाख्यो रवेः करः । ३२.३२/२ततः संवत्सरस्यान्ते तत्कामपूरणाय सः ॥ ३२.३२॥ ३२.३३/१निवासं सविता चक्रे देवमातुस्तदोदरे । ३२.३३/२कृच्छ्रचान्द्रायणादींश्च सा चक्रे सुसमाहिता ॥ ३२.३३॥ ३२.३४/१शुचिना धारयाम्येनं दिव्यं गर्भमिति द्विजाः । ३२.३४/२ततस्तां कश्यपः प्राह किंचित्कोपप्लुताक्षरम् ॥ ३२.३४॥ ३२.३५/१कश्यप उवाच । किं मारयसि गर्भाण्डमिति नित्योपवासिनी । ३२.३५/२ब्रह्मोवाच । सा च तं प्राह गर्भाण्डमेतत् पश्येति कोपना । ३२.३५/३न मारितं विपक्षाणां मृत्युरेव भविष्यति ॥ ३२.३५॥ ३२.३६/१इत्युक्त्वा तं तदा गर्भमुत्ससर्ज सुरारणिः । ३२.३६/२जाज्वल्यमानं तेजोभिः पत्युर्वचनकोपिता ॥ ३२.३६॥ ३२.३७/१तं दृष्ट्वा कश्यपो गर्भमुद्यद्भास्करवर्चसम् । ३२.३७/२तुष्टाव प्रणतो भूत्वा वाग्भिराद्याभिरादरात् ॥ ३२.३७॥ ३२.३८/१संस्तूयमानः स तदा गर्भाण्डात् प्रकटोऽभवत् । ३२.३८/२पद्मपत्त्रसवर्णाभस्तेजसा व्याप्तदिङ्मुखः ॥ ३२.३८॥ ३२.३९/१अथान्तरिक्षाद् आभाष्य कश्यपं मुनिसत्तमम् । ३२.३९/२सतोयमेघगम्भीरा वाग् उवाचाशरीरिणी ॥ ३२.३९॥ ३२.४०/१वाग् उवाच । मारितंतेपतः प्रोक्तमेतद् अण्डं त्वयादितेः । ३२.४०/२तस्मान् मुने सुतस्तेऽयं मार्तण्डाख्यो भविष्यति ॥ ३२.४०॥ ३२.४१/१हनिष्यत्यसुरांश्चायं यज्ञभागहरान् अरीन् । ३२.४१/२देवा निशम्येति वचो गगनात् समुपागतम् ॥ ३२.४१॥ ३२.४२/१प्रहर्षमतुलं याता दानवाश्च हतौजसः । ३२.४२/२ततो युद्धाय दैतेयान् आजुहाव शतक्रतुः ॥ ३२.४२॥ ३२.४३/१सह देवैर्मुदा युक्तो दानवाश्च तमभ्ययुः । ३२.४३/२तेषां युद्धमभूद् घोरं देवानामसुरैः सह ॥ ३२.४३॥ ३२.४४/१शस्त्रास्त्रवृष्टिसंदीप्त+ ।समस्तभुवनान्तरम् । ३२.४४/२तस्मिन् युद्धे भगवता मार्तण्डेन निरीक्षिताः ॥ ३२.४४॥ ३२.४५/१तेजसा दह्यमानास्ते भस्मीभूता महासुराः । ३२.४५/२ततः प्रहर्षमतुलं प्राप्ताः सर्वे दिवौकसः ॥ ३२.४५॥ ३२.४६/१तुष्टुवुस्तेजसां योनिं मार्तण्डमदितिं तथा । ३२.४६/२स्वाधिकारांस्ततः प्राप्ता यज्ञभागांश्च पूर्ववत् ॥ ३२.४६॥ ३२.४७/१भगवान् अपि मार्तण्डः स्वाधिकारमथाकरोत् । ३२.४७/२कदम्बपुष्पवद् भास्वान् अधश्चोर्ध्वं च रश्मिभिः । ३२.४७/३वृतोऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः ॥ ३२.४७॥ ३२.४८/१मुनय ऊचुः । कथं कान्ततरं पश्चाद् रूपं संलब्धवान् रविः । ३२.४८/२कदम्बगोलकाकारं तन् मे ब्रूहि जगत्पते ॥ ३२.४८॥ ३२.४९/१ब्रह्मोवाच । त्वष्टा तस्मै ददौ कन्यां संज्ञां नाम विवस्वते । ३२.४९/२प्रसाद्य प्रणतो भूत्वा विश्वकर्मा प्रजापतिः ॥ ३२.४९॥ ३२.५०/१त्रीण्यपत्यान्यसौ तस्यां जनयामास गोपतिः । ३२.५०/२द्वौ पुत्रौ सुमहाभागौ कन्यां च यमुनां तथा ॥ ३२.५०॥ ३२.५१/१यत् तेजोऽभ्यधिकं तस्य मार्तण्डस्य विवस्वतः । ३२.५१/२तेनातितापयामास त्रींल्लोकान् सचराचरान् ॥ ३२.५१॥ ३२.५२/१तद् रूपं गोलकाकारं दृष्ट्वा संज्ञा विवस्वतः । ३२.५२/२असहन्ती महत् तेजः स्वां छायां वाक्यमब्रवीत् ॥ ३२.५२॥ ३२.५३/१संज्ञोवाच । अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः । ३२.५३/२निर्विकारं त्वयात्रैव स्थेयं मच्छासनाच्छुभे ॥ ३२.५३॥ ३२.५४/१इमौ च बालकौ मह्यं कन्या च वरवर्णिनी । ३२.५४/२सम्भाव्या नैव चाख्येयमिदं भगवते त्वया ॥ ३२.५४॥ ३२.५५/१छायोवाच । आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् । ३२.५५/२आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम् ॥ ३२.५५॥ ३२.५६/१इत्युक्ता व्रीडिता संज्ञा जगाम पितृमन्दिरम् । ३२.५६/२वत्सराणां सहस्रं तु वसमाना पितुर्गृहे ॥ ३२.५६॥ ३२.५७/१भर्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः । ३२.५७/२आगच्छद् वडवा भूत्वा कुरून् अथोत्तरांस्ततः ॥ ३२.५७॥ ३२.५८/१तत्र तेपे तपः साध्वी निराहारा द्विजोत्तमाः । ३२.५८/२पितुः समीपं यातायां संज्ञायां वाक्यतत्परा ॥ ३२.५८॥ ३२.५९/१तद्रूपधारिणी छाया भास्करं समुपस्थिता । ३२.५९/२तस्यां च भगवान् सूर्यः संज्ञेयमिति चिन्तयन् ॥ ३२.५९॥ ३२.६०/१तथैव जनयामास द्वौ पुत्रौ कन्यकां तथा । ३२.६०/२संज्ञा तु पार्थिवी तेषामात्मजानां तथाकरोत् ॥ ३२.६०॥ ३२.६१/१स्नेहं न पूर्वजातानां तथा कृतवती तु सा । ३२.६१/२मनुस्तत् क्षान्तवांस्तस्या यमस्तस्या न चक्षमे ॥ ३२.६१॥ ३२.६२/१बहुधा पीड्यमानस्तु पितुः पत्या सुदुःखितः । ३२.६२/२स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् । ३२.६२/३पदा संतर्जयामास न तु देहे न्यपातयत् ॥ ३२.६२॥ ३२.६३/१छायोवाच । पदा तर्जयसे यस्मात् पितुर्भार्यां गरीयसीम् । ३२.६३/२तस्मात् तवैष चरणः पतिष्यति न संशयः ॥ ३२.६३॥ ३२.६४/१ब्रह्मोवाच । यमस्तु तेन शापेन भृशं पीडितमानसः । ३२.६४/२मनुना सह धर्मात्मा पित्रे सर्वं न्यवेदयत् ॥ ३२.६४॥ ३२.६५/१यम उवाच । स्नेहेन तुल्यमस्मासु माता देव न वर्तते । ३२.६५/२विसृज्य ज्यायसं भक्त्या कनीयांसं बुभूषति ॥ ३२.६५॥ ३२.६६/१तस्यां मयोद्यतः पादो न तु देहे निपातितः । ३२.६६/२बाल्याद् वा यदि वा मोहात् तद् भवान् क्षन्तुमर्हसि ॥ ३२.६६॥ ३२.६७/१शप्तोऽहं तात कोपेन जनन्या तनयो यतः । ३२.६७/२ततो मन्ये न जननीमिमां वै तपतां वर ॥ ३२.६७॥ ३२.६८/१तव प्रसादाच्चरणो भगवन् न पतेद् यथा । ३२.६८/२मातृशापाद् अयं मेऽद्य तथा चिन्तय गोपते ॥ ३२.६८॥ ३२.६९/१रविरुवाच । असंशयं महत् पुत्र भविष्यत्यत्र कारणम् । ३२.६९/२येन त्वामाविशत् क्रोधो धर्मज्ञं धर्मशीलिनम् ॥ ३२.६९॥ ३२.७०/१सर्वेषामेव शापानां प्रतिघातो हि विद्यते । ३२.७०/२न तु मात्राभिशप्तानां क्वचिच्छापनिवर्तनम् ॥ ३२.७०॥ ३२.७१/१न शक्यमेतन् मिथ्या तु कर्तुं मातुर्वचस्तव । ३२.७१/२किंचित् तेऽहं विधास्यामि पुत्रस्नेहाद् अनुग्रहम् ॥ ३२.७१॥ ३२.७२/१कृमयो मांसमादाय प्रयास्यन्ति महीतलम् । ३२.७२/२कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि ॥ ३२.७२॥ ३२.७३/१ब्रह्मोवाच । आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै । ३२.७३/२तुल्येष्वप्यधिकः स्नेह एकं प्रति कृतस्त्वया ॥ ३२.७३॥ ३२.७४/१नूनं नैषां त्वं जननी संज्ञा कापि त्वमागता । ३२.७४/२निर्गुणेष्वप्यपत्येषु माता शापं न दास्यति ॥ ३२.७४॥ ३२.७५/१सा तत्परिहरन्ती च शापाद् भीता तदा रवेः । ३२.७५/२कथयामास वृत्तान्तं स श्रुत्वा श्वशुरं ययौ ॥ ३२.७५॥ ३२.७६/१स चापि तं यथान्यायमर्चयित्वा तदा रविम् । ३२.७६/२निर्दग्धुकामं रोषेण सान्त्वयानस्तमब्रवीत् ॥ ३२.७६॥ ३२.७७/१विश्वकर्मोवाच । तवातितेजसा व्याप्तमिदं रूपं सुदुःसहम् । ३२.७७/२असहन्ती तु तत् संज्ञा वने चरति वै तपः ॥ ३२.७७॥ ३२.७८/१द्रक्ष्यते तां भवान् अद्य स्वां भार्यां शुभचारिणीम् । ३२.७८/२रूपार्थं भवतोऽरण्ये चरन्तीं सुमहत् तपः ॥ ३२.७८॥ ३२.७९/१श्रुतं मे ब्रह्मणो वाक्यं तव तेजोवरोधने । ३२.७९/२रूपं निर्वर्तयाम्यद्य तव कान्तं दिवस्पते ॥ ३२.७९॥ ३२.८०/१ब्रह्मोवाच । ततस्तथेति तं प्राह त्वष्टारं भगवान् रविः । ३२.८०/२ततो विवस्वतो रूपं प्राग् आसीत् परिमण्डलम् ॥ ३२.८०॥ ३२.८१/१विश्वकर्मा त्वनुज्ञातः शाकद्वीपे विवस्वता । ३२.८१/२भ्रमिमारोप्य तत्तेजः+ ।शातनायोपचक्रमे ॥ ३२.८१॥ ३२.८२/१भ्रमताशेषजगतां नाभिभूतेन भास्वता । ३२.८२/२समुद्राद्रिवनोपेता त्वारुरोह मही नभः ॥ ३२.८२॥ ३२.८३/१गगनं चाखिलं विप्राः सचन्द्रग्रहतारकम् । ३२.८३/२अधोगतं महाभागा बभूवाक्षिप्तमाकुलम् ॥ ३२.८३॥ ३२.८४/१विक्षिप्तसलिलाः सर्वे बभूवुश्च तथार्णवाः । ३२.८४/२व्यभिद्यन्त महाशैलाः शीर्णसानुनिबन्धनाः ॥ ३२.८४॥ ३२.८५/१ध्रुवाधाराण्यशेषाणि धिष्ण्यानि मुनिसत्तमाः । ३२.८५/२त्रुट्यद्रश्मिनिबन्धीनि बन्धनानि अधो ययुः ॥ ३२.८५॥ ३२.८६/१वेगभ्रमणसम्पात+ ।वायुक्षिप्ताः सहस्रशः । ३२.८६/२व्यशीर्यन्त महामेघा घोरारावविराविणः ॥ ३२.८६॥ ३२.८७/१भास्वद्भ्रमणविभ्रान्त+ ।भूम्याकाशरसातलम् । ३२.८७/२जगद् आकुलमत्यर्थं तदासीन् मुनिसत्तमाः ॥ ३२.८७॥ ३२.८८/१त्रैलोक्यमाकुलं वीक्ष्य भ्रममाणं सुरर्षयः । ३२.८८/२देवाश्च ब्रह्मणा सार्धं भास्वन्तमभितुष्टुवुः ॥ ३२.८८॥ ३२.८९/१आदिदेवोऽसि देवानां जातस्त्वं भूतये भुवः । ३२.८९/२सर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि ॥ ३२.८९॥ ३२.९०/१स्वस्ति तेऽस्तु जगन्नाथ घर्मवर्षदिवाकर । ३२.९०/२इन्द्रादयस्तदा देवा लिख्यमानमथास्तुवन् ॥ ३२.९०॥ ३२.९१/१जय देव जगत्स्वामिञ् जयाशेषजगत्पते । ३२.९१/२ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ॥ ३२.९१॥ ३२.९२/१तुष्टुवुर्विविधैः स्तोत्रैः स्वस्ति स्वस्तीतिवादिनः । ३२.९२/२वेदोक्तिभिरथाग्र्याभिर्वालखिल्याश्च तुष्टुवुः ॥ ३२.९२॥ ३२.९३/१अग्निराद्याश्च भास्वन्तं लिख्यमानं मुदा युताः । ३२.९३/२त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनां परः ॥ ३२.९३॥ ३२.९४/१त्वं गतिः सर्वभूतानां कर्मकाण्डविवर्तिनाम् । ३२.९४/२सम्पूज्यस्त्वं तु देवेश शं नोऽस्तु जगतां पते ॥ ३२.९४॥ ३२.९५/१शं नोऽस्तु द्विपदे नित्यं शं नश्चास्तु चतुष्पदे । ३२.९५/२ततो विद्याधरगणा यक्षराक्षसपन्नगाः ॥ ३२.९५॥ ३२.९६/१कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् । ३२.९६/२ऊचुस्ते विविधा वाचो मनःश्रोत्रसुखावहाः ॥ ३२.९६॥ ३२.९७/१सह्यं भवतु तेजस्ते भूतानां भूतभावन । ३२.९७/२ततो हाहाहूहूश्चैव नारदस्तुम्बुरुस्तथा ॥ ३२.९७॥ ३२.९८/१उपगायितुमारब्धा गान्धर्वकुशला रविम् । ३२.९८/२षड्जमध्यमगान्धार+ ।गानत्रयविशारदाः ॥ ३२.९८॥ ३२.९९/१मूर्छनाभिश्च तालैश्च सम्प्रयोगैः सुखप्रदम् । ३२.९९/२विश्वाची च घृताची च उर्वश्यथ तिलोत्तमाः ॥ ३२.९९॥ ३२.१००/१मेनका सहजन्या च रम्भा चाप्सरसां वरा । ३२.१००/२ननृतुर्जगतामीशे लिख्यमाने विभावसौ ॥ ३२.१००॥ ३२.१०१/१भावहावविलासाद्यान् कुर्वत्योऽभिनयान् बहून् । ३२.१०१/२प्रावाद्यन्त ततस्तत्र वीणा वेण्वादिझर्झराः ॥ ३२.१०१॥ ३२.१०२/१पणवाः पुष्कराश्चैव मृदङ्गाः पटहानकाः । ३२.१०२/२देवदुन्दुभयः शङ्खाः शतशोऽथ सहस्रशः ॥ ३२.१०२॥ ३२.१०३/१गायद्भिश्चैव नृत्यद्भिर्गन्धर्वैरप्सरोगणैः । ३२.१०३/२तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् ॥ ३२.१०३॥ ३२.१०४/१ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्तयः । ३२.१०४/२लिख्यमानं सहस्रांशुं प्रणेमुः सर्वदेवताः ॥ ३२.१०४॥ ३२.१०५/१ततः कोलाहले तस्मिन् सर्वदेवसमागमे । ३२.१०५/२तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः ॥ ३२.१०५॥ ३२.१०६/१आजानुलिखितश्चासौ निपुणं विश्वकर्मणा । ३२.१०६/२नाभ्यनन्दत् तु लिखनं ततस्तेनावतारितः ॥ ३२.१०६॥ ३२.१०७/१न तु निर्भर्त्सितं रूपं तेजसो हननेन तु । ३२.१०७/२कान्तात् कान्ततरं रूपमधिकं शुशुभे ततः ॥ ३२.१०७॥ ३२.१०८/१इति हिमजलघर्मकालहेतोर्। ३२.१०८/२हरकमलासनविष्णुसंस्तुतस्य । ३२.१०८/३तदुपरि लिखनं निशम्य भानोर्। ३२.१०८/४व्रजति दिवाकरलोकमायुषोऽन्ते ॥ ३२.१०८॥ ३२.१०९/१एवं जन्म रवेः पूर्वं बभूव मुनिसत्तमाः । ३२.१०९/२रूपं च परमं तस्य मया सम्परिकीर्तितम् ॥ ३२.१०९॥ ३३.१/१मुनय ऊचुः । भूयोऽपि कथयास्माकं कथां सूर्यसमाश्रिताम् । ३३.१/२न तृप्तिमधिगच्छामः श‍ृण्वन्तस्तां कथां शुभाम् ॥ ३३.१॥ ३३.२/१योऽयं दीप्तो महातेजा वह्निराशिसमप्रभः । ३३.२/२एतद् वेदितुमिच्छामः प्रभावोऽस्य कुतः प्रभो ॥ ३३.२॥ ३३.३/१ब्रह्मोवाच । तमोभूतेषु लोकेषु नष्टे स्थावरजङ्गमे । ३३.३/२प्रकृतेर्गुणहेतुस्तु पूर्वं बुद्धिरजायत ॥ ३३.३॥ ३३.४/१अहंकारस्ततो जातो महाभूतप्रवर्तकः । ३३.४/२वाय्वग्निरापः खं भूमिस्ततस्त्वण्डमजायत ॥ ३३.४॥ ३३.५/१तस्मिन्न् अण्डे त्विमे लोकाः सप्त चैव प्रतिष्ठिताः । ३३.५/२पृथिवी सप्तभिर्द्वीपैः समुद्रैश्चैव सप्तभिः ॥ ३३.५॥ ३३.६/१तत्रैवावस्थितो ह्यासीद् अहं विष्णुर्महेश्वरः । ३३.६/२विमूढास्तामसाः सर्वे प्रध्यायन्ति तमीश्वरम् ॥ ३३.६॥ ३३.७/१ततो वै सुमहातेजाः प्रादुर्भूतस्तमोनुदः । ३३.७/२ध्यानयोगेन चास्माभिर्विज्ञातः सविता तदा ॥ ३३.७॥ ३३.८/१ज्ञात्वा च परमात्मानं सर्व एव पृथक् पृथक् । ३३.८/२दिव्याभिः स्तुतिभिर्देवः स्तुतोऽस्माभिस्तदेश्वरः ॥ ३३.८॥ ३३.९/१आदिदेवोऽसि देवानामैश्वर्याच्च त्वमीश्वरः । ३३.९/२आदिकर्तासि भूतानां देवदेवो दिवाकरः ॥ ३३.९॥ ३३.१०/१जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम् । ३३.१०/२मुनिकिंनरसिद्धानां तथैवोरगपक्षिणाम् ॥ ३३.१०॥ ३३.११/१त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं प्रजापतिः । ३३.११/२वायुरिन्द्रश्च सोमश्च विवस्वान् वरुणस्तथा ॥ ३३.११॥ ३३.१२/१त्वं कालः सृष्टिकर्ता च हर्ता भर्ता तथा प्रभुः । ३३.१२/२सरितः सागराः शैला विद्युदिन्द्रधनूंषि च ॥ ३३.१२॥ ३३.१३/१प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः । ३३.१३/२ईश्वरात् परतो विद्या विद्यायाः परतः शिवः ॥ ३३.१३॥ ३३.१४/१शिवात् परतरो देवस्त्वमेव परमेश्वरः । ३३.१४/२सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः ॥ ३३.१४॥ ३३.१५/१सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः । ३३.१५/२भूतादिर्भूर्भुवः स्वश्च महः सत्यं तपो जनः ॥ ३३.१५॥ ३३.१६/१प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम् । ३३.१६/२दुर्निरीक्षं सुरेन्द्राणां यद् रूपं तस्य ते नमः ॥ ३३.१६॥ ३३.१७/१सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः । ३३.१७/२स्तुतं परममव्यक्तं यद् रूपं तस्य ते नमः ॥ ३३.१७॥ ३३.१८/१वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम् । ३३.१८/२सर्वदेवातिदेवस्य यद् रूपं तस्य ते नमः ॥ ३३.१८॥ ३३.१९/१विश्वकृद् विश्वभूतं च वैश्वानरसुरार्चितम् । ३३.१९/२विश्वस्थितमचिन्त्यं च यद् रूपं तस्य ते नमः ॥ ३३.१९॥ ३३.२०/१परं यज्ञात् परं वेदात् परं लोकात् परं दिवः । ३३.२०/२परमात्मेत्यभिख्यातं यद् रूपं तस्य ते नमः ॥ ३३.२०॥ ३३.२१/१अविज्ञेयमनालक्ष्यमध्यानगतमव्ययम् । ३३.२१/२अनादिनिधनं चैव यद् रूपं तस्य ते नमः ॥ ३३.२१॥ ३३.२२/१नमो नमः कारणकारणाय । ३३.२२/२नमो नमः पापविमोचनाय । ३३.२२/३नमो नमस्ते दितिजार्दनाय । ३३.२२/४नमो नमो रोगविमोचनाय ॥ ३३.२२॥ ३३.२३/१नमो नमः सर्ववरप्रदाय । ३३.२३/२नमो नमः सर्वसुखप्रदाय । ३३.२३/३नमो नमः सर्वधनप्रदाय । ३३.२३/४नमो नमः सर्वमतिप्रदाय ॥ ३३.२३॥ ३३.२४/१स्तुतः स भगवान् एवं तैजसं रूपमास्थितः । ३३.२४/२उवाच वाचा कल्याण्या को वरो वः प्रदीयताम् ॥ ३३.२४॥ ३३.२५/१देवा ऊचुः । तवातितैजसं रूपं न कश्चित् सोढुमुत्सहेत् । ३३.२५/२सहनीयं तद् भवतु हिताय जगतः प्रभो ॥ ३३.२५॥ ३३.२६/१एवमस्त्विति सोऽप्युक्त्वा भगवान् आदिकृत् प्रभुः । ३३.२६/२लोकानां कार्यसिद्ध्यर्थं घर्मवर्षहिमप्रदः ॥ ३३.२६॥ ३३.२७/१ततः सांख्याश्च योगाश्च ये चान्ये मोक्षकाङ्क्षिणः । ३३.२७/२ध्यायन्ति ध्यायिनो देवं हृदयस्थं दिवाकरम् ॥ ३३.२७॥ ३३.२८/१सर्वलक्षणहीनोऽपि युक्तो वा सर्वपातकैः । ३३.२८/२सर्वं च तरते पापं देवमर्कं समाश्रितः ॥ ३३.२८॥ ३३.२९/१अग्निहोत्रं च वेदाश्च यज्ञाश्च बहुदक्षिणाः । ३३.२९/२भानोर्भक्तिनमस्कार+ ।कलां नार्हन्ति षोडशीम् ॥ ३३.२९॥ ३३.३०/१तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् । ३३.३०/२पवित्रं च पवित्राणां प्रपद्यन्ते दिवाकरम् ॥ ३३.३०॥ ३३.३१/१शक्राद्यैः संस्तुतं देवं ये नमस्यन्ति भास्करम् । ३३.३१/२सर्वकिल्बिषनिर्मुक्ताः सूर्यलोकं व्रजन्ति ते ॥ ३३.३१॥ ३३.३२/१मुनय ऊचुः । चिरात् प्रभृति नो ब्रह्मञ् श्रोतुमिच्छा प्रवर्तते । ३३.३२/२नाम्नामष्टशतं ब्रूहि यत् त्वयोक्तं पुरा रवेः ॥ ३३.३२॥ ३३.३३/१ब्रह्मोवाच । अष्टोत्तरशतं नाम्नां श‍ृणुध्वं गदतो मम । ३३.३३/२भास्करस्य परं गुह्यं स्वर्गमोक्षप्रदं द्विजाः ॥ ३३.३३॥ ३३.३४/१ओं सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः । ३३.३४/२गभस्तिमान् अजः कालो मृत्युर्धाता प्रभाकरः ॥ ३३.३४॥ ३३.३५/१पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् । ३३.३५/२सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ ३३.३५॥ ३३.३६/१इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः । ३३.३६/२ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ ३३.३६॥ ३३.३७/१वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । ३३.३७/२धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ३३.३७॥ ३३.३८/१कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः । ३३.३८/२कलाकाष्ठामुहूर्ताश्च क्षपा यामास्तथा क्षणाः ॥ ३३.३८॥ ३३.३९/१संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः । ३३.३९/२पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ३३.३९॥ ३३.४०/१कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । ३३.४०/२वरुणः सागरोऽंशश्च जीमूतो जिवनोऽरिहा ॥ ३३.४०॥ ३३.४१/१भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः । ३३.४१/२स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥ ३३.४१॥ ३३.४२/१अनन्तः कपिलो भानुः कामदः सर्वतोमुखः । ३३.४२/२जयो विशालो वरदः सर्वभूतनिषेवितः ॥ ३३.४२॥ ३३.४३/१मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः । ३३.४३/२धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ ३३.४३॥ ३३.४४/१द्वादशात्मा रविर्दक्षः पिता माता पितामहः । ३३.४४/२स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ३३.४४॥ ३३.४५/१देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । ३३.४५/२चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ॥ ३३.४५॥ ३३.४६/१एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः । ३३.४६/२नाम्नामष्टशतं रम्यं मया प्रोक्तं द्विजोत्तमाः ॥ ३३.४६॥ ३३.४७/१सुरगणपितृयक्षसेवितं ह्य्। ३३.४७/२असुरनिशाकरसिद्धवन्दितम् । ३३.४७/३वरकनकहुताशनप्रभम् । ३३.४७/४प्रणिपतितोऽस्मि हिताय भास्करम् ॥ ३३.४७॥ ३३.४८/१सूर्योदये यः सुसमाहितः पठेत् । ३३.४८/२स पुत्रदारान् धनरत्नसंचयान् । ३३.४८/३लभेत जातिस्मरतां नरः स तु । ३३.४८/४स्मृतिं च मेधां च स विन्दते पराम् ॥ ३३.४८॥ ३३.४९/१इमं स्तवं देववरस्य यो नरः । ३३.४९/२प्रकीर्तयेच्छुद्धमनाः समाहितः । ३३.४९/३विमुच्यते शोकदवाग्निसागराल् । ३३.४९/४लभेत कामान् मनसा यथेप्सितान् ॥ ३३.४९॥ ३४.१/१ब्रह्मोवाच । योऽसौ सर्वगतो देवस्त्रिपुरारिस्त्रिलोचनः । ३४.१/२उमाप्रियकरो रुद्रश्चन्द्रार्धकृतशेखरः ॥ ३४.१॥ ३४.२/१विद्राव्य विबुधान् सर्वान् सिद्धविद्याधरान् ऋषीन् । ३४.२/२गन्धर्वयक्षनागांश्च तथान्यांश्च समागतान् ॥ ३४.२॥ ३४.३/१जघान पूर्वं दक्षस्य यजतो धरणीतले । ३४.३/२यज्ञं समृद्धं रत्नाढ्यं सर्वसम्भारसम्भृतम् ॥ ३४.३॥ ३४.४/१यस्य प्रतापसंत्रस्ताः शक्राद्यास्त्रिदिवौकसः । ३४.४/२शान्तिं न लेभिरे विप्राः कैलासं शरणं गताः ॥ ३४.४॥ ३४.५/१स आस्ते तत्र वरदः शूलपाणिर्वृषध्वजः । ३४.५/२पिनाकपाणिर्भगवान् दक्षयज्ञविनाशनः ॥ ३४.५॥ ३४.६/१महादेवोऽकले देशे कृत्तिवासा वृषध्वजः । ३४.६/२एकाम्रके मुनिश्रेष्ठाः सर्वकामप्रदो हरः ॥ ३४.६॥ ३४.७/१मुनय ऊचुः । किमर्थं स भवो देवः सर्वभूतहिते रतः । ३४.७/२जघान यज्ञं दक्षस्य देवैः सर्वैरलंकृतम् ॥ ३४.७॥ ३४.८/१न ह्यल्पं कारणं तत्र प्रभो मन्यामहे वयम् । ३४.८/२श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ ३४.८॥ ३४.९/१ब्रह्मोवाच । दक्षस्यासन्न् अष्ट कन्या याश्चैवं पतिसंगताः । ३४.९/२स्वेभ्यो गृहेभ्यश्चानीय ताः पिताभ्यर्चयद् गृहे ॥ ३४.९॥ ३४.१०/१ततस्त्वभ्यर्चिता विप्रा न्यवसंस्ताः पितुर्गृहे । ३४.१०/२तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै ॥ ३४.१०॥ ३४.११/१नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् । ३४.११/२अकरोत् संनतिं दक्षे न च कांचिन् महेश्वरः ॥ ३४.११॥ ३४.१२/१जामाता श्वशुरे तस्मिन् स्वभावात् तेजसि स्थितः । ३४.१२/२ततो ज्ञात्वा सती सर्वास्तास्तु प्राप्ताः पितुर्गृहम् ॥ ३४.१२॥ ३४.१३/१जगाम साप्यनाहूता सती तु स्वपितुर्गृहम् । ३४.१३/२ताभ्यो हीनां पिता चक्रे सत्याः पूजामसम्मताम् । ३४.१३/३ततोऽब्रवीत् सा पितरं देवी क्रोधसमाकुला ॥ ३४.१३॥ ३४.१४/१सत्युवाच । यवीयसीभ्यः श्रेष्ठाहं किं न पूजसि मां प्रभो । ३४.१४/२असत्कृतामवस्थां यः कृतवान् असि गर्हिताम् । ३४.१४/३अहं ज्येष्ठा वरिष्ठा च मां त्वं सत्कर्तुमर्हसि ॥ ३४.१४॥ ३४.१५/१ब्रह्मोवाच । एवमुक्तोऽब्रवीद् एनां दक्षः संरक्तलोचनः ॥ ३४.१५॥ ३४.१६/१दक्ष उवाच । त्वत्तः श्रेष्ठा वरिष्ठाश्च पूज्या बालाः सुता मम । ३४.१६/२तासां ये चैव भर्तारस्ते मे बहुमताः सति ॥ ३४.१६॥ ३४.१७/१ब्रह्मिष्ठाश्च व्रतस्थाश्च महायोगाः सुधार्मिकाः । ३४.१७/२गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात् सति ॥ ३४.१७॥ ३४.१८/१वसिष्ठोऽत्रिः पुलस्त्यश्च अङ्गिराः पुलहः क्रतुः । ३४.१८/२भृगुर्मरीचिश्च तथा श्रेष्ठा जामातरो मम ॥ ३४.१८॥ ३४.१९/१तैश्चापि स्पर्धते शर्वः सर्वे ते चैव तं प्रति । ३४.१९/२तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ॥ ३४.१९॥ ३४.२०/१इत्युक्तवांस्तदा दक्षः सम्प्रमूढेन चेतसा । ३४.२०/२शापार्थमात्मनश्चैव येनोक्ता वै महर्षयः । ३४.२०/३तथोक्ता पितरं सा वै क्रुद्धा देवी तमब्रवीत् ॥ ३४.२०॥ ३४.२१/१सत्युवाच । वाङ्मनःकर्मभिर्यस्माद् अदुष्टां मां विगर्हसि । ३४.२१/२तस्मात् त्यजाम्यहं देहमिमं तात तवात्मजम् ॥ ३४.२१॥ ३४.२२/१ब्रह्मोवाच । ततस्तेनापमानेन सती दुःखाद् अमर्षिता । ३४.२२/२अब्रवीद् वचनं देवी नमस्कृत्य स्वयम्भुवे ॥ ३४.२२॥ ३४.२३/१सत्युवाच । येनाहमपदेहा वै पुनर्देहेन भास्वता । ३४.२३/२तत्राप्यहमसम्मूढा सम्भूता धार्मिकी पुनः । ३४.२३/३गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥ ३४.२३॥ ३४.२४/१ब्रह्मोवाच । तत्रैवाथ समासीना रुष्टात्मानं समादधे । ३४.२४/२धारयामास चाग्नेयीं धारणामात्मनात्मनि ॥ ३४.२४॥ ३४.२५/१ततः स्वात्मानमुत्थाप्य वायुना समुदीरितः । ३४.२५/२सर्वाङ्गेभ्यो विनिःसृत्य वह्निर्भस्म चकार ताम् ॥ ३४.२५॥ ३४.२६/१तद् उपश्रुत्य निधनं सत्या देव्याः स शूलधृक् । ३४.२६/२संवादं च तयोर्बुद्ध्वा याथातथ्येन शंकरः । ३४.२६/३दक्षस्य च विनाशाय चुकोप भगवान् प्रभुः ॥ ३४.२६॥ ३४.२७/१श्रीशंकर उवाच । यस्माद् अवमता दक्ष सहसैवागता सती । ३४.२७/२प्रशस्ताश्चेतराः सर्वास्त्वत्सुता भर्तृभिः सह ॥ ३४.२७॥ ३४.२८/१तस्माद् वैवस्वते प्राप्ते पुनरेते महर्षयः । ३४.२८/२उत्पत्स्यन्ति द्वितीये वै तव यज्ञे ह्ययोनिजाः ॥ ३४.२८॥ ३४.२९/१हुते वै ब्रह्मणः सत्त्रे चाक्षुषस्यान्तरे मनोः । ३४.२९/२अभिव्याहृत्य सप्तर्षीन् दक्षं सोऽभ्यशपत् पुनः ॥ ३४.२९॥ ३४.३०/१भविता मानुषो राजा चाक्षुषस्यान्तरे मनोः । ३४.३०/२प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ ३४.३०॥ ३४.३१/१दक्ष इत्येव नाम्ना त्वं मारिषायां जनिष्यसि । ३४.३१/२कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषान्तरे ॥ ३४.३१॥ ३४.३२/१अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते । ३४.३२/२धर्मकामार्थयुक्तेषु कर्मस्विह पुनः पुनः ॥ ३४.३२॥ ३४.३३/१ततो वै व्याहृतो दक्षो रुद्रं सोऽभ्यशपत् पुनः ॥ ३४.३३॥ ३४.३४/१दक्ष उवाच । यस्मात् त्वं मत्कृते क्रूर ऋषीन् व्याहृतवान् असि । ३४.३४/२तस्मात् सार्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥ ३४.३४॥ ३४.३५/१कृत्वाहुतिं तव क्रूर अपः स्पृशन्ति कर्मसु । ३४.३५/२इहैव वत्स्यसे लोके दिवं हित्वायुगक्षयात् । ३४.३५/३ततो देवैस्तु ते सार्धं न तु पूजा भविष्यति ॥ ३४.३५॥ ३४.३६/१रुद्र उवाच । चातुर्वर्ण्यं तु देवानां ते चाप्येकत्र भुञ्जते । ३४.३६/२न भोक्ष्ये सहितस्तैस्तु ततो भोक्ष्याम्यहं पृथक् ॥ ३४.३६॥ ३४.३७/१सर्वेषां चैव लोकानामादिर्भूर्लोक उच्यते । ३४.३७/२तमहं धारयाम्येकः स्वेच्छया न तवाज्ञया ॥ ३४.३७॥ ३४.३८/१तस्मिन् धृते सर्वलोकाः सर्वे तिष्ठन्ति शाश्वताः । ३४.३८/२तस्माद् अहं वसामीह सततं न तवाज्ञया ॥ ३४.३८॥ ३४.३९/१ब्रह्मोवाच । ततोऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा । ३४.३९/२स्वायम्भुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्विह ॥ ३४.३९॥ ३४.४०/१यदा गृहपतिर्दक्षो यज्ञानामीश्वरः प्रभुः । ३४.४०/२समस्तेनेह यज्ञेन सोऽयजद् दैवतैः सह ॥ ३४.४०॥ ३४.४१/१अथ देवी सती यत् ते प्राप्ते वैवस्वतेऽन्तरे । ३४.४१/२मेनायां तामुमां देवीं जनयामास शैलराट् ॥ ३४.४१॥ ३४.४२/१सा तु देवी सती पूर्वमासीत् पश्चाद् उमाभवत् । ३४.४२/२सहव्रता भवस्यैषा नैतया मुच्यते भवः ॥ ३४.४२॥ ३४.४३/१यावद् इच्छति संस्थानं प्रभुर्मन्वन्तरेष्विह । ३४.४३/२मारीचं कश्यपं देवी यथादितिरनुव्रता ॥ ३४.४३॥ ३४.४४/१सार्धं नारायणं श्रीस्तु मघवन्तं शची यथा । ३४.४४/२विष्णुं कीर्तिरुषा सूर्यं वसिष्ठं चाप्यरुन्धती ॥ ३४.४४॥ ३४.४५/१नैतांस्तु विजहत्येता भर्तृन् देव्यः कथंचन । ३४.४५/२एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेऽन्तरे ॥ ३४.४५॥ ३४.४६/१प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसाम् । ३४.४६/२दशभ्यस्तु प्रचेतोभ्यो मारिषायां पुनर्नृप ॥ ३४.४६॥ ३४.४७/१जज्ञे रुद्राभिशापेन द्वितीयमिति नः श्रुतम् । ३४.४७/२भृग्वादयस्तु ते सर्वे जज्ञिरे वै महर्षयः ॥ ३४.४७॥ ३४.४८/१आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य ह । ३४.४८/२देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ ३४.४८॥ ३४.४९/१इत्येषोऽनुशयो ह्यासीत् तयोर्जात्यन्तरे गतः । ३४.४९/२प्रजापतेश्च दक्षस्य त्र्यम्बकस्य च धीमतः ॥ ३४.४९॥ ३४.५०/१तस्मान् नानुशयः कार्यो वरेष्विह कदाचन । ३४.५०/२जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः । ३४.५०/३जन्तोर्न भूतये ख्यातिस्तन् न कार्यं विजानता ॥ ३४.५०॥ ३४.५१/१मुनय ऊचुः । कथं रोषेण सा पूर्वं दक्षस्य दुहिता सती । ३४.५१/२त्यक्त्वा देहं पुनर्जाता गिरिराजगृहे प्रभो ॥ ३४.५१॥ ३४.५२/१देहान्तरे कथं तस्याः पूर्वदेहो बभूव ह । ३४.५२/२भवेन सह संयोगः संवादश्च तयोः कथम् ॥ ३४.५२॥ ३४.५३/१स्वयंवरः कथं वृत्तस्तस्मिन् महति जन्मनि । ३४.५३/२विवाहश्च जगन्नाथ सर्वाश्चर्यसमन्वितः ॥ ३४.५३॥ ३४.५४/१तत् सर्वं विस्तराद् ब्रह्मन् वक्तुमर्हसि साम्प्रतम् । ३४.५४/२श्रोतुमिच्छामहे पुण्यां कथां चातिमनोहराम् ॥ ३४.५४॥ ३४.५५/१ब्रह्मोवाच । श‍ृणुध्वं मुनिशार्दूलाः कथां पापप्रणाशिनीम् । ३४.५५/२उमाशंकरयोः पुण्यां सर्वकामफलप्रदाम् ॥ ३४.५५॥ ३४.५६/१कदाचित् स्वगृहात् प्राप्तं कश्यपं द्विपदां वरम् । ३४.५६/२अपृच्छद् धिमवान् वृत्तं लोके ख्यातिकरं हितम् ॥ ३४.५६॥ ३४.५७/१केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने । ३४.५७/२तथैव चार्चनीयत्वं सत्सु तत् कथयस्व मे ॥ ३४.५७॥ ३४.५८/१कश्यप उवाच । अपत्येन महाबाहो सर्वमेतद् अवाप्यते । ३४.५८/२ममाख्यातिरपत्येन ब्रह्मणा ऋषिभिः सह ॥ ३४.५८॥ ३४.५९/१किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि । ३४.५९/२वर्तयिष्यामि यच्चापि यथादृष्टं पुराचल ॥ ३४.५९॥ ३४.६०/१वाराणसीमहं गच्छन्न् अपश्यं संस्थितं दिवि । ३४.६०/२विमानं सुनवं दिव्यमनौपम्यं महर्धिमत् ॥ ३४.६०॥ ३४.६१/१तस्याधस्ताद् आर्तनादं गर्तस्थाने श‍ृणोम्यहम् । ३४.६१/२तमहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ॥ ३४.६१॥ ३४.६२/१अथागात् तत्र शैलेन्द्र विप्रो नियमवाञ् शुचिः । ३४.६२/२तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ॥ ३४.६२॥ ३४.६३/१अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः । ३४.६३/२विवेश तं तदा देशं स गर्तो यत्र भूधर ॥ ३४.६३॥ ३४.६४/१गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् । ३४.६४/२अपश्यद् आर्तो दुःखार्तांस्तान् अपृच्छच्च स द्विजः ॥ ३४.६४॥ ३४.६५/१द्विज उवाच । के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः । ३४.६५/२दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः ॥ ३४.६५॥ ३४.६६/१पितर ऊचुः । वयं ते कृतपुण्यस्य पितरः सपितामहाः । ३४.६६/२प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा ॥ ३४.६६॥ ३४.६७/१नरकोऽयं महाभाग गर्तरूपेण संस्थितः । ३४.६७/२त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ॥ ३४.६७॥ ३४.६८/१यावत् त्वं जीवसे विप्र तावद् एव वयं स्थिताः । ३४.६८/२मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥ ३४.६८॥ ३४.६९/१यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् । ३४.६९/२उत्पादयसि तेनास्मान् मुच्येम वयमेनसः ॥ ३४.६९॥ ३४.७०/१नान्येन तपसा पुत्र तीर्थानां च फलेन च । ३४.७०/२एतत् कुरु महाबुद्धे तारयस्व पितृन् भयात् ॥ ३४.७०॥ ३४.७१/१कश्यप उवाच । स तथेति प्रतिज्ञाय आराध्य वृषभध्वजम् । ३४.७१/२पितृन् गर्तात् समुद्धृत्य गणपान् प्रचकार ह ॥ ३४.७१॥ ३४.७२/१स्वयं रुद्रस्य दयितः सुवेशो नाम नामतः । ३४.७२/२सम्मतो बलवांश्चैव रुद्रस्य गणपोऽभवत् ॥ ३४.७२॥ ३४.७३/१तस्मात् कृत्वा तपो घोरमपत्यं गुणवद् भृशम् । ३४.७३/२उत्पादयस्व शैलेन्द्र सुतां त्वं वरवर्णिनीम् ॥ ३४.७३॥ ३४.७४/१ब्रह्मोवाच । स एवमुक्त्वा ऋषिणा शैलेन्द्रो नियमस्थितः । ३४.७४/२तपश्चकाराप्यतुलं येन तुष्टिरभून् मम ॥ ३४.७४॥ ३४.७५/१तदा तमुत्पपाताहं वरदोऽस्मीति चाब्रवम् । ३४.७५/२ब्रूहि तुष्टोऽस्मि शैलेन्द्र तपसानेन सुव्रत ॥ ३४.७५॥ ३४.७६/१हिमवान् उवाच । भगवन् पुत्रमिच्छामि गुणैः सर्वैरलंकृतम् । ३४.७६/२एवं वरं प्रयच्छस्व यदि तुष्टोऽसि मे प्रभो ॥ ३४.७६॥ ३४.७७/१ब्रह्मोवाच । तस्य तद् वचनं श्रुत्वा गिरिराजस्य भो द्विजाः । ३४.७७/२तदा तस्मै वरं चाहं दत्तवान् मनसेप्सितम् ॥ ३४.७७॥ ३४.७८/१कन्या भवित्री शैलेन्द्र तपसानेन सुव्रत । ३४.७८/२यस्याः प्रभावात् सर्वत्र कीर्तिमाप्स्यसि शोभनाम् ॥ ३४.७८॥ ३४.७९/१अर्चितः सर्वदेवानां तीर्थकोटिसमावृतः । ३४.७९/२पावनश्चैव पुण्येन देवानामपि सर्वतः ॥ ३४.७९॥ ३४.८०/१ज्येष्ठा च सा भवित्री ते अन्ये चात्र ततः शुभे ॥ ३४.८०॥ ३४.८१/१सोऽपि कालेन शैलेन्द्रो मेनायामुदपादयत् । ३४.८१/२अपर्णामेकपर्णां च तथा चैवैकपाटलाम् ॥ ३४.८१॥ ३४.८२/१न्यग्रोधमेकपर्णं तु पाटलं चैकपाटलाम् । ३४.८२/२अशित्वा त्वेकपर्णां तु अनिकेतस्तपोऽचरत् ॥ ३४.८२॥ ३४.८३/१शतं वर्षसहस्राणां दुश्चरं देवदानवैः । ३४.८३/२आहारमेकपर्णं तु एकपर्णा समाचरत् ॥ ३४.८३॥ ३४.८४/१पाटलेन तथैकेन विदधे चैकपाटला । ३४.८४/२पूर्णे वर्षसहस्रे तु आहारं ताः प्रचक्रतुः ॥ ३४.८४॥ ३४.८५/१अपर्णा तु निराहारा तां माता प्रत्यभाषत । ३४.८५/२निषेधयन्ती चो मेति मातृस्नेहेन दुःखिता ॥ ३४.८५॥ ३४.८६/१सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी । ३४.८६/२तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥ ३४.८६॥ ३४.८७/१एतत् तु त्रिकुमारीकं जगत् स्थावरजङ्गमम् । ३४.८७/२एतासां तपसां वृत्तं यावद् भूमिर्धरिष्यति ॥ ३४.८७॥ ३४.८८/१तपःशरीरास्ताः सर्वास्तिस्रो योगं समाश्रिताः । ३४.८८/२सर्वाश्चैव महाभागास्तथा च स्थिरयौवनाः ॥ ३४.८८॥ ३४.८९/१ता लोकमातरश्चैव ब्रह्मचारिण्य एव च । ३४.८९/२अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा ॥ ३४.८९॥ ३४.९०/१उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी । ३४.९०/२महायोगबलोपेता महादेवमुपस्थिता ॥ ३४.९०॥ ३४.९१/१दत्तकश्चोशना तस्य पुत्रः स भृगुनन्दनः । ३४.९१/२आसीत् तस्यैकपर्णा तु देवलं सुषुवे सुतम् ॥ ३४.९१॥ ३४.९२/१या तु तासां कुमारीणां तृतीया ह्येकपाटला । ३४.९२/२पुत्रं सा तमलर्कस्य जैगीषव्यमुपस्थिता ॥ ३४.९२॥ ३४.९३/१तस्याश्च शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ । ३४.९३/२उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी ॥ ३४.९३॥ ३४.९४/१अथ तस्यास्तपोयोगात् त्रैलोक्यमखिलं तदा । ३४.९४/२प्रधूपितमिहालक्ष्य वचस्तामहमब्रवम् ॥ ३४.९४॥ ३४.९५/१देवि किं तपसा लोकांस्तापयिष्यसि शोभने । ३४.९५/२त्वया सृष्टमिदं सर्वं मा कृत्वा तद् विनाशय ॥ ३४.९५॥ ३४.९६/१त्वं हि धारयसे लोकान् इमान् सर्वान् स्वतेजसा । ३४.९६/२ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रतीह नः ॥ ३४.९६॥ ३४.९७/१देव्युवाच । यदर्थं तपसो ह्यस्य चरणं मे पितामह । ३४.९७/२त्वमेव तद् विजानीषे ततः पृच्छसि किं पुनः ॥ ३४.९७॥ ३४.९८/१ब्रह्मोवाच । ततस्तामब्रवं चाहं यदर्थं तप्यसे शुभे । ३४.९८/२स त्वां स्वयमुपागम्य इहैव वरयिष्यति ॥ ३४.९८॥ ३४.९९/१शर्व एव पतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः । ३४.९९/२वयं सदैव यस्येमे वश्या वै किंकराः शुभे ॥ ३४.९९॥ ३४.१००/१स देवदेवः परमेश्वरः स्वयम् । ३४.१००/२स्वयम्भुरायास्यति देवि तेऽन्तिकम् । ३४.१००/३उदाररूपो विकृतादिरूपः । ३४.१००/४समानरूपोऽपि न यस्य कस्यचित् ॥ ३४.१००॥ ३४.१०१/१महेश्वरः पर्वतलोकवासी । ३४.१०१/२चराचरेशः प्रथमोऽप्रमेयः । ३४.१०१/३विनेन्दुना हीन्द्रसमानवर्चसा । ३४.१०१/४विभीषणं रूपमिवास्थितो यः ॥ ३४.१०१॥ ३५.१/१ब्रह्मोवाच । ततस्तामब्रुवन् देवास्तदा गत्वा तु सुन्दरीम् । ३५.१/२देवि शीघ्रेण कालेन धूर्जटिर्नीललोहितः ॥ ३५.१॥ ३५.२/१स भर्ता तव देवेशो भविता मा तपः कृथाः । ३५.२/२ततः प्रदक्षिणीकृत्य देवा विप्रा गिरेः सुताम् ॥ ३५.२॥ ३५.३/१जग्मुश्चादर्शनं तस्याः सा चापि विरराम ह । ३५.३/२सा देवी सूक्तमित्येवमुक्त्वा स्वस्याश्रमे शुभे ॥ ३५.३॥ ३५.४/१द्वारि जातमशोकं च समुपाश्रित्य चास्थिता । ३५.४/२अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः ॥ ३५.४॥ ३५.५/१विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च । ३५.५/२विभग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः ॥ ३५.५॥ ३५.६/१उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम् । ३५.६/२अथोमा योगसंसिद्धा ज्ञात्वा शंकरमागतम् ॥ ३५.६॥ ३५.७/१अन्तर्भावविशुद्धात्मा कृपानुष्ठानलिप्सया । ३५.७/२तमुवाचार्घपाद्याभ्यां मधुपर्केण चैव ह ॥ ३५.७॥ ३५.८/१सम्पूज्य सुमनोभिस्तं ब्राह्मणं ब्राह्मणप्रिया ॥ ३५.८॥ ३५.९/१देव्युवाच । भगवन् न स्वतन्त्राहं पिता मे त्वग्रणीर्गृहे । ३५.९/२स प्रभुर्मम दाने वै कन्याहं द्विजपुंगव ॥ ३५.९॥ ३५.१०/१गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् । ३५.१०/२स चेद् ददाति मां विप्र तुभ्यं तद् उचितं मम ॥ ३५.१०॥ ३५.११/१ब्रह्मोवाच । ततः स भगवान् देवस्तथैव विकृतः प्रभुः । ३५.११/२उवाच शैलराजानं सुतां मे यच्छ शैलराट् ॥ ३५.११॥ ३५.१२/१स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् । ३५.१२/२भीतः शापाच्च विमना इदं वचनमब्रवीत् ॥ ३५.१२॥ ३५.१३/१शैलेन्द्र उवाच । भगवन् नावमन्येऽहं ब्राह्मणान् भुवि देवताः । ३५.१३/२मनीषितं तु यत् पूर्वं तच्छृणुष्व महामते ॥ ३५.१३॥ ३५.१४/१स्वयंवरो मे दुहितुर्भविता विप्रपूजितः । ३५.१४/२वरयेद् यं स्वयं तत्र स भर्तास्या भविष्यति ॥ ३५.१४॥ ३५.१५/१तच्छ्रुत्वा शैलवचनं भगवान् वृषभध्वजः । ३५.१५/२देव्याः समीपमागत्य इदमाह महामनाः ॥ ३५.१५॥ ३५.१६/१शिव उवाच । देवि पित्रा त्वनुज्ञातः स्वयंवर इति श्रुतिः । ३५.१६/२तत्र त्वं वरयित्री यं स ते भर्ता भवेद् इति ॥ ३५.१६॥ ३५.१७/१तद् आपृच्छ्य गमिष्यामि दुर्लभां त्वां वरानने । ३५.१७/२रूपवन्तं समुत्सृज्य वृणोष्यसदृशं कथम् ॥ ३५.१७॥ ३५.१८/१ब्रह्मोवाच । तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् । ३५.१८/२भावं च रुद्रनिहितं प्रसादं मनसस्तथा ॥ ३५.१८॥ ३५.१९/१सम्प्राप्योवाच देवेशं मा तेऽभूद् बुद्धिरन्यथा । ३५.१९/२अहं त्वां वरयिष्यामि नाद्भुतं तु कथंचन ॥ ३५.१९॥ ३५.२०/१अथवा तेऽस्ति संदेहो मयि विप्र कथंचन । ३५.२०/२इहैव त्वां महाभाग वरयामि मनोगतम् ॥ ३५.२०॥ ३५.२१/१ब्रह्मोवाच । गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थिता । ३५.२१/२स्कन्धे शम्भोः समाधाय देवी प्राह वृतोऽसि मे ॥ ३५.२१॥ ३५.२२/१ततः स भगवान् देवस्तया देव्या वृतस्तदा । ३५.२२/२उवाच तमशोकं वै वाचा संजीवयन्न् इव ॥ ३५.२२॥ ३५.२३/१शिव उवाच । यस्मात् तव सुपुण्येन स्तबकेन वृतोऽस्म्यहम् । ३५.२३/२तस्मात् त्वं जरया त्यक्तस्त्वमरः सम्भविष्यसि ॥ ३५.२३॥ ३५.२४/१कामरूपी कामपुष्पः कामदो दयितो मम । ३५.२४/२सर्वाभरणपुष्पाढ्यः सर्वपुष्पफलोपगः ॥ ३५.२४॥ ३५.२५/१सर्वान्नभक्षकश्चैव अमृतस्वाद एव च । ३५.२५/२सर्वगन्धश्च देवानां भविष्यसि दृढप्रियः ॥ ३५.२५॥ ३५.२६/१निर्भयः सर्वलोकेषु भविष्यसि सुनिर्वृतः । ३५.२६/२आश्रमं वेदमत्यर्थं चित्रकूटेति विश्रुतम् ॥ ३५.२६॥ ३५.२७/१यो हि यास्यति पुण्यार्थी सोऽश्वमेधमवाप्स्यति । ३५.२७/२यस्तु तत्र मृतश्चापि ब्रह्मलोकं स गच्छति ॥ ३५.२७॥ ३५.२८/१यश्चात्र नियमैर्युक्तः प्राणान् सम्यक् परित्यजेत् । ३५.२८/२स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ॥ ३५.२८॥ ३५.२९/१ब्रह्मोवाच । एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् । ३५.२९/२अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः ॥ ३५.२९॥ ३५.३०/१सापि देवी गते तस्मिन् भगवत्यमितात्मनि । ३५.३०/२तत एवोन्मुखी भूत्वा शिलायां सम्बभूव ह ॥ ३५.३०॥ ३५.३१/१उन्मुखी सा भवे तस्मिन् महेशे जगतां प्रभौ । ३५.३१/२निशेव चन्द्ररहिता न बभौ विमनास्तदा ॥ ३५.३१॥ ३५.३२/१अथ शुश्राव शब्दं च बालस्यार्तस्य शैलजा । ३५.३२/२सरस्युदकसम्पूर्णे समीपे चाश्रमस्य च ॥ ३५.३२॥ ३५.३३/१स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः । ३५.३३/२क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोऽभवत् तदा ॥ ३५.३३॥ ३५.३४/१योगमायां समास्थाय प्रपञ्चोद्भवकारणम् । ३५.३४/२तद् रूपं सरसो मध्ये कृत्वैवं समभाषत ॥ ३५.३४॥ ३५.३५/१बाल उवाच । त्रातु मां कश्चिद् इत्याह ग्राहेण हृतचेतसम् । ३५.३५/२धिक् कष्टं बाल एवाहमप्राप्तार्थमनोरथः ॥ ३५.३५॥ ३५.३६/१प्रयामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः । ३५.३६/२शोचामि न स्वकं देहं ग्राहग्रस्तः सुदुःखितः ॥ ३५.३६॥ ३५.३७/१यथा शोचामि पितरं मातरं च तपस्विनीम् । ३५.३७/२ग्राहगृहीतं मां श्रुत्वा प्राप्तं निधनमुत्सुकौ ॥ ३५.३७॥ ३५.३८/१प्रियपुत्रावेकपुत्रौ प्राणान् नूनं त्यजिष्यतः । ३५.३८/२अहो बत सुकष्टं वै योऽहं बालोऽकृताश्रमः । ३५.३८/३अन्तर्ग्राहेण ग्रस्तस्तु यास्यामि निधनं किल ॥ ३५.३८॥ ३५.३९/१ब्रह्मोवाच । श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना । ३५.३९/२उत्थाय प्रस्थिता तत्र यत्र तिष्ठत्यसौ द्विजः ॥ ३५.३९॥ ३५.४०/१सापश्यद् इन्दुवदना बालकं चारुरूपिणम् । ३५.४०/२ग्राहस्य मुखमापन्नं वेपमानमवस्थितम् ॥ ३५.४०॥ ३५.४१/१सोऽपि ग्राहवरः श्रीमान् दृष्ट्वा देवीमुपागताम् । ३५.४१/२तं गृहीत्वा द्रुतं यातो मध्यं सरस एव हि ॥ ३५.४१॥ ३५.४२/१स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् । ३५.४२/२अथाह देवी दुःखार्ता बालं दृष्ट्वा ग्रहावृतम् ॥ ३५.४२॥ ३५.४३/१पार्वत्युवाच । ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम् । ३५.४३/२विमुञ्चेमं महादंष्ट्र क्षिप्रं भीमपराक्रम ॥ ३५.४३॥ ३५.४४/१ग्राह उवाच । यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् । ३५.४४/२स आहारो मम पुरा विहितो लोककर्तृभिः ॥ ३५.४४॥ ३५.४५/१सोऽयं मम महाभागे षष्ठेऽहनि गिरीन्द्रजे । ३५.४५/२ब्रह्मणा प्रेरितो नूनं नैनं मोक्ष्ये कथंचन ॥ ३५.४५॥ ३५.४६/१देव्युवाच । यन् मया हिमवच्छृङ्गे चरितं तप उत्तमम् । ३५.४६/२तेन बालमिमं मुञ्च ग्राहराज नमोऽस्तु ते ॥ ३५.४६॥ ३५.४७/१ग्राह उवाच । मा व्ययस्तपसो देवि भृशं बाले शुभानने । ३५.४७/२यद् ब्रवीमि कुरु श्रेष्ठे तथा मोक्षमवाप्स्यति ॥ ३५.४७॥ ३५.४८/१देव्युवाच । ग्राहाधिप वदस्वाशु यत् सतामविगर्हितम् । ३५.४८/२तत् कृतं नात्र संदेहो यतो मे ब्राह्मणाः प्रियाः ॥ ३५.४८॥ ३५.४९/१ग्राह उवाच । यत् कृतं वै तपः किंचिद् भवत्या स्वल्पमुत्तमम् । ३५.४९/२तत् सर्वं मे प्रयच्छाशु ततो मोक्षमवाप्स्यति ॥ ३५.४९॥ ३५.५०/१देव्युवाच । जन्मप्रभृति यत् पुण्यं महाग्राह कृतं मया । ३५.५०/२तत् ते सर्वं मया दत्तं बालं मुञ्च महाग्रह ॥ ३५.५०॥ ३५.५१/१ब्रह्मोवाच । प्रजज्वाल ततो ग्राहस्तपसा तेन भूषितः । ३५.५१/२आदित्य इव मध्याह्ने दुर्निरीक्षस्तदाभवत् । ३५.५१/३उवाच चैवं तुष्टात्मा देवीं लोकस्य धारिणीम् ॥ ३५.५१॥ ३५.५२/१ग्राह उवाच । देवि किं कृत्यमेतत् ते सुनिश्चित्य महाव्रते । ३५.५२/२तपसोऽप्यर्जनं दुःखं तस्य त्यागो न शस्यते ॥ ३५.५२॥ ३५.५३/१गृहाण तप एव त्वं बालं चेमं सुमध्यमे । ३५.५३/२तुष्टोऽस्मि ते विप्रभक्त्या वरं तस्माद् ददामि ते । ३५.५३/३सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता ॥ ३५.५३॥ ३५.५४/१देव्युवाच । देहेनापि मया ग्राह रक्ष्यो विप्रः प्रयत्नतः । ३५.५४/२तपः पुनर्मया प्राप्यं न प्राप्यो ब्राह्मणः पुनः ॥ ३५.५४॥ ३५.५५/१सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् । ३५.५५/२न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ॥ ३५.५५॥ ३५.५६/१दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विहितं हि ते । ३५.५६/२नहि कश्चिन् नरो ग्राह प्रदत्तं पुनराहरेत् ॥ ३५.५६॥ ३५.५७/१दत्तमेतन् मया तुभ्यं नाददानि हि तत् पुनः । ३५.५७/२त्वय्येव रमतामेतद् बालश्चायं विमुच्यताम् ॥ ३५.५७॥ ३५.५८/१ब्रह्मोवाच । तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च । ३५.५८/२देवीमादित्यावभासस्तत्रैवान्तरधीयत ॥ ३५.५८॥ ३५.५९/१बालोऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा । ३५.५९/२स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत ॥ ३५.५९॥ ३५.६०/१तपसोऽपचयं मत्वा देवी हिमगिरीन्द्रजा । ३५.६०/२भूय एव तपः कर्तुमारेभे नियमस्थिता ॥ ३५.६०॥ ३५.६१/१कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम् । ३५.६१/२प्रोवाच वचनं विप्रा मा कृथास्तप इत्युत ॥ ३५.६१॥ ३५.६२/१मह्यमेतत् तपो देवि त्वया दत्तं महाव्रते । ३५.६२/२तत् तेनैवाक्षयं तुभ्यं भविष्यति सहस्रधा ॥ ३५.६२॥ ३५.६३/१इति लब्ध्वा वरं देवी तपसोऽक्षयमुत्तमम् । ३५.६३/२स्वयंवरमुदीक्षन्ती तस्थौ प्रीता मुदा युता ॥ ३५.६३॥ ३५.६४/१इदं पठेद् यो हि नरः सदैव । ३५.६४/२बालानुभावाचरणं हि शम्भोः । ३५.६४/३स देहभेदं समवाप्य पूतो । ३५.६४/४भवेद् गणेशस्तु कुमारतुल्यः ॥ ३५.६४॥ ३६.१/१ब्रह्मोवाच । विस्तृते हिमवत्पृष्ठे विमानशतसंकुले । ३६.१/२अभवत् स तु कालेन शैलपुत्र्याः स्वयंवरः ॥ ३६.१॥ ३६.२/१अथ पर्वतराजोऽसौ हिमवान् ध्यानकोविदः । ३६.२/२दुहितुर्देवदेवेन ज्ञात्वा तद् अभिमन्त्रितम् ॥ ३६.२॥ ३६.३/१जानन्न् अपि महाशैलः समयारक्षणेप्सया । ३६.३/२स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ॥ ३६.३॥ ३६.४/१देवदानवसिद्धानां सर्वलोकनिवासिनाम् । ३६.४/२वृणुयात् परमेशानं समक्षं यदि मे सुता ॥ ३६.४॥ ३६.५/१तद् एव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् । ३६.५/२इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ॥ ३६.५॥ ३६.६/१आब्रह्मकेषु देवेषु देव्याः शैलेन्द्रसत्तमः । ३६.६/२कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् ॥ ३६.६॥ ३६.७/१अथैवमाघोषितमात्र एव । ३६.७/२स्वयंवरे तत्र नगेन्द्रपुत्र्याः । ३६.७/३देवादयः सर्वजगन्निवासाः । ३६.७/४समाययुस्तत्र गृहीतवेशाः ॥ ३६.७॥ ३६.८/१प्रफुल्लपद्मासनसंनिविष्टः । ३६.८/२सिद्धैर्वृतो योगिभिरप्रमेयैः । ३६.८/३विज्ञापितस्तेन महीध्रराज्ञा । ३६.८/४आगतस्तदाहं त्रिदिवैरुपेतः ॥ ३६.८॥ ३६.९/१अक्ष्णां सहस्रं सुरराट् स बिभ्रद् । ३६.९/२दिव्याङ्गहारस्रगुदाररूपः । ३६.९/३ऐरावतं सर्वगजेन्द्रमुख्यम् । ३६.९/४स्रवन्मदासारकृतप्रवाहम् ॥ ३६.९॥ ३६.१०/१आरुह्य सर्वामरराट् स वज्रम् । ३६.१०/२बिभ्रत् समागात् पुरतः सुराणाम् । ३६.१०/३तेजःप्रभावाधिकतुल्यरूपी । ३६.१०/४प्रोद्भासयन् सर्वदिशो विवस्वान् ॥ ३६.१०॥ ३६.११/१हैमं विमानं सवलत्पताकम् । ३६.११/२आरूढ आगात् त्वरितं जवेन । ३६.११/३मणिप्रदीप्तोज्ज्वलकुण्डलश्च । ३६.११/४वह्न्यर्कतेजःप्रतिमे विमाने ॥ ३६.११॥ ३६.१२/१समभ्यगात् कश्यपसूनुरेक । ३६.१२/२आदित्यमध्याद् भगनामधारी । ३६.१२/३पीनाङ्गयष्टिः सुकृताङ्गहार+ । ३६.१२/४तेजोबलाज्ञासदृशप्रभावः ॥ ३६.१२॥ ३६.१३/१दण्डं समागृह्य कृतान्त आगाद् । ३६.१३/२आरुह्य भीमं महिषं जवेन । ३६.१३/३महामहीध्रोच्छ्रयपीनगात्रः । ३६.१३/४स्वर्णादिरत्नाञ्चितचारुवेशः ॥ ३६.१३॥ ३६.१४/१समीरणः सर्वजगद्विभर्ता । ३६.१४/२विमानमारुह्य समभ्यगाद् धि । ३६.१४/३संतापयन् सर्वसुरासुरेशांस्- । ३६.१४/४तेजोधिकस्तेजसि संनिविष्टः ॥ ३६.१४॥ ३६.१५/१वह्निः समभ्येत्य सुरेन्द्रमध्ये । ३६.१५/२ज्वलन् प्रतस्थौ वरवेशधारी । ३६.१५/३नानामणिप्रज्वलिताङ्गयष्टिर्। ३६.१५/४जगद्वरं दिव्यविमानमग्र्यम् ॥ ३६.१५॥ ३६.१६/१आरुह्य सर्वद्रविणाधिपेशः । ३६.१६/२स राजराजस्त्वरितोऽभ्यगाच्च । ३६.१६/३आप्याययन् सर्वसुरासुरेशान् । ३६.१६/४कान्त्या च वेशेन च चारुरूपः ॥ ३६.१६॥ ३६.१७/१ज्वलन् महारत्नविचित्ररूपम् । ३६.१७/२विमानमारुह्य शशी समायात् । ३६.१७/३श्यामाङ्गयष्टिः सुविचित्रवेशः । ३६.१७/४सर्वाङ्ग आबद्धसुगन्धिमाल्यः ॥ ३६.१७॥ ३६.१८/१तार्क्ष्यं समारुह्य महीध्रकल्पम् । ३६.१८/२गदाधरोऽसौ त्वरितः समेतः । ३६.१८/३अथाश्विनौ चापि भिषग्वरौ द्वाव्। ३६.१८/४एकं विमानं त्वरयाधिरुह्य ॥ ३६.१८॥ ३६.१९/१मनोहरौ प्रज्वलचारुवेशौ । ३६.१९/२आजग्मतुर्देववरौ सुवीरौ । ३६.१९/३सहस्रनागः स्फुरदग्निवर्णम् । ३६.१९/४बिभ्रत् तदानीं ज्वलनार्कतेजाः ॥ ३६.१९॥ ३६.२०/१सार्धं स नागैरपरैर्महात्मा । ३६.२०/२विमानमारुह्य समभ्यगाच्च । ३६.२०/३दितेः सुतानां च महासुराणाम् । ३६.२०/४वह्न्यर्कशक्रानिलतुल्यभासाम् ॥ ३६.२०॥ ३६.२१/१वरानुरूपं प्रविधाय वेशम् । ३६.२१/२वृन्दं समागात् पुरतः सुराणाम् । ३६.२१/३गन्धर्वराजः स च चारुरूपी । ३६.२१/४दिव्याङ्गदो दिव्यविमानचारी ॥ ३६.२१॥ ३६.२२/१गन्धर्वसंघैः सहितोऽप्सरोभिः । ३६.२२/२शक्राज्ञया तत्र समाजगाम । ३६.२२/३अन्ये च देवास्त्रिदिवात् तदानीम् । ३६.२२/४पृथक् पृथक् चारुगृहीतवेशाः ॥ ३६.२२॥ ३६.२३/१आजग्मुरारुह्य विमानपृष्ठम् । ३६.२३/२गन्धर्वयक्षोरगकिंनराश्च । ३६.२३/३शचीपतिस्तत्र सुरेन्द्रमध्ये । ३६.२३/४रराज राजाधिकलक्ष्यमूर्तिः ॥ ३६.२३॥ ३६.२४/१आज्ञाबलैश्वर्यकृतप्रमोदः । ३६.२४/२स्वयंवरं तं समलंचकार । ३६.२४/३हेतुस्त्रिलोकस्य जगत्प्रसूतेर्। ३६.२४/४माता च तेषां ससुरासुराणाम् ॥ ३६.२४॥ ३६.२५/१पत्नी च शम्भोः पुरुषस्य धीमतो । ३६.२५/२गीता पुराणे प्रकृतिः परा या । ३६.२५/३दक्षस्य कोपाद् धिमवद्गृहं सा । ३६.२५/४कार्यार्थमायात् त्रिदिवौकसां हि ॥ ३६.२५॥ ३६.२६/१विमानपृष्ठे मणिहेमजुष्टे । ३६.२६/२स्थिता वलच्चामरवीजिताङ्गी । ३६.२६/३सर्वर्तुपुष्पां सुसुगन्धमालाम् । ३६.२६/४प्रगृह्य देवी प्रसभं प्रतस्थे ॥ ३६.२६॥ ३६.२७/१ब्रह्मोवाच । मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि । ३६.२७/२शक्राद्यैरागतैर्देवैः स्वयंवर उपागते ॥ ३६.२७॥ ३६.२८/१देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः । ३६.२८/२उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः ॥ ३६.२८॥ ३६.२९/१ततो ददर्श तं देवी शिशुं पञ्चशिखं स्थितम् । ३६.२९/२ज्ञात्वा तं समवध्यानाज्जगृहे प्रीतिसंयुता ॥ ३६.२९॥ ३६.३०/१अथ सा शुद्धसंकल्पा काङ्क्षितं प्राप्य सत्पतिम् । ३६.३०/२निवृत्ता च तदा तस्थौ कृत्वा सा हृदि तं विभुम् ॥ ३६.३०॥ ३६.३१/१ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम् । ३६.३१/२कोऽयमत्रेति सम्मन्त्र्य चुक्रुशुर्भृशमोहिताः ॥ ३६.३१॥ ३६.३२/१वज्रमाहारयत् तस्य बाहुमुत्क्षिप्य वृत्रहा । ३६.३२/२स बाहुरुत्थितस्तस्य तथैव समतिष्ठत ॥ ३६.३२॥ ३६.३३/१स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना । ३६.३३/२वज्रं क्षेप्तुं न शशाक वृत्रहा चलितुं न च ॥ ३६.३३॥ ३६.३४/१भगो नाम ततो देव आदित्यः काश्यपो बली । ३६.३४/२उत्क्षिप्य आयुधं दीप्तं छेत्तुमिच्छन् विमोहितः ॥ ३६.३४॥ ३६.३५/१तस्यापि भगवान् बाहुं तथैवास्तम्भयत् तदा । ३६.३५/२बलं तेजश्च योगश्च तथैवास्तम्भयद् विभुः ॥ ३६.३५॥ ३६.३६/१शिरः प्रकम्पयन् विष्णुः शंकरं समवैक्षत । ३६.३६/२अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु च ॥ ३६.३६॥ ३६.३७/१अहं परमसंविग्नो ध्यानमास्थाय सादरम् । ३६.३७/२बुद्धवान् देवदेवेशमुमोत्सङ्गे समास्थितम् ॥ ३६.३७॥ ३६.३८/१ज्ञात्वाहं परमेशानं शीघ्रमुत्थाय सादरम् । ३६.३८/२ववन्दे चरणं शम्भोः स्तुतवांस्तमहं द्विजाः ॥ ३६.३८॥ ३६.३९/१पुराणैः सामसंगीतैः पुण्याख्यैर्गुह्यनामभिः । ३६.३९/२अजस्त्वमजरो देवः स्रष्टा विभुः परापरम् ॥ ३६.३९॥ ३६.४०/१प्रधानं पुरुषो यस्त्वं ब्रह्म ध्येयं तद् अक्षरम् । ३६.४०/२अमृतं परमात्मा च ईश्वरः कारणं महत् ॥ ३६.४०॥ ३६.४१/१ब्रह्मसृक् प्रकृतेः स्रष्टा सर्वकृत् प्रकृतेः परः । ३६.४१/२इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम् ॥ ३६.४१॥ ३६.४२/१पत्नीरूपं समास्थाय जगत्कारणमागता । ३६.४२/२नमस्तुभ्यं महादेव देव्या वै सहिताय च ॥ ३६.४२॥ ३६.४३/१प्रसादात् तव देवेश नियोगाच्च मया प्रजाः । ३६.४३/२देवाद्यास्तु इमाः सृष्टा मूढास्त्वद्योगमायया ॥ ३६.४३॥ ३६.४४/१कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे । ३६.४४/२तत एवमहं विप्रा विज्ञाप्य परमेश्वरम् ॥ ३६.४४॥ ३६.४५/१स्तम्भितान् सर्वदेवांस्तान् इदं चाहं तदोक्तवान् । ३६.४५/२मूढाश्च देवताः सर्वा नैनं बुध्यत शंकरम् ॥ ३६.४५॥ ३६.४६/१गच्छध्वं शरणं शीघ्रमेनमेव महेश्वरम् । ३६.४६/२सार्धं मयैव देवेशं परमात्मानमव्ययम् ॥ ३६.४६॥ ३६.४७/१ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः । ३६.४७/२प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा ॥ ३६.४७॥ ३६.४८/१अथ तेषां प्रसन्नोऽभूद् देवदेवो महेश्वरः । ३६.४८/२यथापूर्वं चकाराशु देवतानां तनूस्तदा ॥ ३६.४८॥ ३६.४९/१तत एवं प्रवृत्ते तु सर्वदेवनिवारणे । ३६.४९/२वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् ॥ ३६.४९॥ ३६.५०/१तेजसा तस्य ते ध्वस्ताश्चक्षुः सर्वे न्यमीलयन् । ३६.५०/२तेभ्यः स परमं चक्षुः स्ववपुर्दृष्टिशक्तिमत् ॥ ३६.५०॥ ३६.५१/१प्रादात् परमदेवेशमपश्यंस्ते तदा विभुम् । ३६.५१/२ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् ॥ ३६.५१॥ ३६.५२/१शक्राद्या मेनिरे देवाः सर्व एव सुरेश्वराः । ३६.५२/२तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् ॥ ३६.५२॥ ३६.५३/१पादयोः स्थापयामास स्रङ्मालाममितद्युतिः । ३६.५३/२साधु साध्विति ते होचुः सर्वे देवाः पुनर्विभुम् ॥ ३६.५३॥ ३६.५४/१सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः । ३६.५४/२अथास्मिन्न् अन्तरे विप्रास्तमहं दैवतैः सह ॥ ३६.५४॥ ३६.५५/१हिमवन्तं महाशैलमुक्तवांश्च महाद्युतिम् । ३६.५५/२श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां त्वं महान् असि ॥ ३६.५५॥ ३६.५६/१शर्वेण सह सम्बन्धो यस्य तेऽभ्युदयो महान् । ३६.५६/२क्रियतां चारुरुद्वाहः किमर्थं स्थीयते परम् । ३६.५६/३ततः प्रणम्य हिमवांस्तदा मां प्रत्यभाषत ॥ ३६.५६॥ ३६.५७/१हिमवान् उवाच । त्वमेव कारणं देव यस्य सर्वोदये मम । ३६.५७/२प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि । ३६.५७/३उद्वाहस्तु यदा यादृक् तद् विधत्स्व पितामह ॥ ३६.५७॥ ३६.५८/१ब्रह्मोवाच । तत एवं वचः श्रुत्वा गिरिराजस्य भो द्विजाः । ३६.५८/२उद्वाहः क्रियतां देव इत्यहं चोक्तवान् विभुम् ॥ ३६.५८॥ ३६.५९/१मामाह शंकरो देवो यथेष्टमिति लोकपः । ३६.५९/२तत्क्षणाच्च ततो विप्रा अस्माभिर्निर्मितं पुरम् ॥ ३६.५९॥ ३६.६०/१उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् । ३६.६०/२रत्नानि मणयश्चित्रा हेममौक्तिकमेव च ॥ ३६.६०॥ ३६.६१/१मूर्तिमन्त उपागम्य अलंचक्रुः पुरोत्तमम् । ३६.६१/२चित्रा मारकती भूमिः सुवर्णस्तम्भशोभिता ॥ ३६.६१॥ ३६.६२/१भास्वत्स्फटिकभित्तिश्च मुक्ताहारप्रलम्बिता । ३६.६२/२तस्मिन् द्वारि पुरे रम्य उद्वाहार्थं विनिर्मिता ॥ ३६.६२॥ ३६.६३/१शुशुभे देवदेवस्य महेशस्य महात्मनः । ३६.६३/२सोमादित्यौ समं तत्र तापयन्तौ महामणी ॥ ३६.६३॥ ३६.६४/१सौरभेयं मनोरम्यं गन्धमादाय मारुतः । ३६.६४/२प्रववौ सुखसंस्पर्शो भवभक्तिं प्रदर्शयन् ॥ ३६.६४॥ ३६.६५/१समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः । ३६.६५/२देवनद्यो महानद्यः सिद्धा मुनय एव च ॥ ३६.६५॥ ३६.६६/१गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः । ३६.६६/२औदकाः खेचराश्चान्ये किंनरा देवचारणाः ॥ ३६.६६॥ ३६.६७/१तुम्बुरुर्नारदो हाहा हूहूश्चैव तु सामगाः । ३६.६७/२रम्याण्यादाय वाद्यानि तत्राजग्मुस्तदा पुरम् ॥ ३६.६७॥ ३६.६८/१ऋषयस्तु कथास्तत्र वेदगीतास्तपोधनाः । ३६.६८/२पुण्यान् वैवाहिकान् मन्त्राञ् जेपुः संहृष्टमानसाः ॥ ३६.६८॥ ३६.६९/१जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः । ३६.६९/२गायन्ति हर्षिताः सर्वा उद्वाहे परमेष्ठिनः ॥ ३६.६९॥ ३६.७०/१ऋतवः षट् समं तत्र नानागन्धसुखावहाः । ३६.७०/२उद्वाहः शंकरस्येति मूर्तिमन्त उपस्थिताः ॥ ३६.७०॥ ३६.७१/१नीलजीमूतसंकाशैर्मन्त्रध्वनिप्रहर्षिभिः । ३६.७१/२केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः ॥ ३६.७१॥ ३६.७२/१विलोलपिङ्गलस्पष्ट+ ।विद्युल्लेखाविहासिता । ३६.७२/२कुमुदापीडशुक्लाभिर्बलाकाभिश्च शोभिता ॥ ३६.७२॥ ३६.७३/१प्रत्यग्रसंजातशिलीन्ध्रकन्दली+ । ३६.७३/२लताद्रुमाद्युद्गतपल्लवा शुभा । ३६.७३/३शुभाम्बुधाराप्रणयप्रबोधितैर्। ३६.७३/४महालसैर्भेकगणैश्च नादिता ॥ ३६.७३॥ ३६.७४/१प्रियेषु मानोद्धतमानसानाम् । ३६.७४/२मनस्विनीनामपि कामिनीनाम् । ३६.७४/३मयूरकेकाभिरुतैः क्षणेन । ३६.७४/४मनोहरैर्मानविभङ्गहेतुभिः ॥ ३६.७४॥ ३६.७५/१तथा विवर्णोज्ज्वलचारुमूर्तिना । ३६.७५/२शशाङ्कलेखाकुटिलेन सर्वतः । ३६.७५/३पयोदसंघातसमीपवर्तिना । ३६.७५/४महेन्द्रचापेन भृशं विराजिता ॥ ३६.७५॥ ३६.७६/१विचित्रपुष्पाम्बुभवैः सुगन्धिभिर्। ३६.७६/२घनाम्बुसम्पर्कतया सुशीतलैः । ३६.७६/३विकम्पयन्ती पवनैर्मनोहरैः । ३६.७६/४सुराङ्गनानामलकावलीः शुभाः ॥ ३६.७६॥ ३६.७७/१गर्जत्पयोदस्थगितेन्दुबिम्बा । ३६.७७/२नवाम्बुसिक्तोदकचारुदूर्वा । ३६.७७/३निरीक्षिता सादरमुत्सुकाभिर्। ३६.७७/४निश्वासधूम्रं पथिकाङ्गनाभिः ॥ ३६.७७॥ ३६.७८/१हंसनूपुरशब्दाढ्या समुन्नतपयोधरा । ३६.७८/२चलद्विद्युल्लताहारा स्पष्टपद्मविलोचना ॥ ३६.७८॥ ३६.७९/१असितजलदधीरध्वानवित्रस्तहंसा । ३६.७९/२विमलसलिलधारोत्पातनम्रोत्पलाग्रा । ३६.७९/३सुरभिकुसुमरेणुक्।ल्प्तसर्वाङ्गशोभा । ३६.७९/४गिरिदुहितृविवाहे प्रावृड् आविर्बभूव ॥ ३६.७९॥ ३६.८०/१मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्भवस्तनी । ३६.८०/२हंसनूपुरनिह्रादा सर्वसस्यदिगन्तरा ॥ ३६.८०॥ ३६.८१/१विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला । ३६.८१/२प्रफुल्लेन्दीवरश्याम+ ।विलोचनमनोहरा ॥ ३६.८१॥ ३६.८२/१पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी । ३६.८२/२नवश्यामलताश्याम+ ।रोमराजिपुरस्कृता ॥ ३६.८२॥ ३६.८३/१चन्द्रांशुहारवर्गेण कण्ठोरस्थलगामिना । ३६.८३/२प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् ॥ ३६.८३॥ ३६.८४/१समदालिकुलोद्गीत+ ंअधुरस्वरभाषिणी । ३६.८४/२चलत्कुमुदसंघात+ ॅहारुकुण्डलशोभिनी ॥ ३६.८४॥ ३६.८५/१रक्ताशोकप्रशाखोत्थ+ ।पल्लवाङ्गुलिधारिणी । ३६.८५/२तत्पुष्पसंचयमयैर्वासोभिः समलंकृता ॥ ३६.८५॥ ३६.८६/१रक्तोत्पलाग्रचरणा जातीपुष्पनखावली । ३६.८६/२कदलीस्तम्भवामोरूः शशाङ्कवदना तथा ॥ ३६.८६॥ ३६.८७/१सर्वलक्षणसम्पन्ना सर्वालंकारभूषिता । ३६.८७/२प्रेम्णा स्पृशति कान्तेव सानुरागा मनोरमा ॥ ३६.८७॥ ३६.८८/१निर्मुक्तासितमेघकञ्चुकपटा पूर्णेन्दुबिम्बानना । ३६.८८/२नीलाम्भोजविलोचना रविकरप्रोद्भिन्नपद्मस्तनी । ३६.८८/३नानापुष्परजःसुगन्धिपवनप्रह्रादनी चेतसाम् । ३६.८८/४तत्रासीत् कलहंसनूपुररवा देव्या विवाहे शरत् ॥ ३६.८८॥ ३६.८९/१अत्यर्थशीतलाम्भोभिः प्लावयन्तौ दिशः सदा । ३६.८९/२ऋतू हेमन्तशिशिरौ आजग्मतुरतिद्युती ॥ ३६.८९॥ ३६.९०/१ताभ्याम् ऋतुभ्यां सम्प्राप्तो हिमवान् स नगोत्तमः । ३६.९०/२प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्यहरो बभौ ॥ ३६.९०॥ ३६.९१/१तेन प्रालेयवर्षेण घनेनैव हिमालयः । ३६.९१/२अगाधेन तदा रेजे क्षीरोद इव सागरः ॥ ३६.९१॥ ३६.९२/१ऋतुपार्ययसम्प्राप्तो बभूव स महागिरिः । ३६.९२/२साधूपचारात् सहसा कृतार्थ इव दुर्जनः ॥ ३६.९२॥ ३६.९३/१प्रालेयपटलच्छन्नैः श‍ृङ्गैस्तु शुशुभे नगः । ३६.९३/२छत्त्रैरिव महाभागैः पाण्डरैः पृथिवीपतिः ॥ ३६.९३॥ ३६.९४/१मनोभवोद्रेककराः सुराणाम् । ३६.९४/२सुराङ्गनानां च मुहुः समीराः । ३६.९४/३स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः । ३६.९४/४पद्मोत्पलानां कुसुमैरुपेताः ॥ ३६.९४॥ ३६.९५/१विवाहे गुरुकन्याया वसन्तः समगाद् ऋतुः ॥ ३६.९५॥ ३६.९६/१ईषत्समुद्भिन्नपयोधराग्रा । ३६.९६/२नार्यो यथा रम्यतरा बभूवुः । ३६.९६/३नात्युष्णशीतानि पयःसरांसि । ३६.९६/४किञ्जल्कचूर्णैः कपिलीकृतानि । ३६.९६/५चक्राह्वयुग्मैरुपनादितानि । ३६.९६/६ययुः प्रहृष्टाः सुरदन्तिमुख्याः ॥ ३६.९६॥ ३६.९७/१प्रियङ्गूश्चूततरवश्चूतांश्चापि प्रियङ्गवः । ३६.९७/२तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे ॥ ३६.९७॥ ३६.९८/१हिमश‍ृङ्गेषु शुक्लेषु तिलकाः कुसुमोत्कराः । ३६.९८/२शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः ॥ ३६.९८॥ ३६.९९/१फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः । ३६.९९/२कामिन्य इव कान्तानां कण्ठालम्बितबाहवः ॥ ३६.९९॥ ३६.१००/१तस्मिन्न् ऋतौ शुभ्रकदम्बनीपास्- । ३६.१००/२तालाः स्तमालाः सरलाः कपित्थाः ॥ ३६.१००॥ ३६.१०१/१अशोकसर्जार्जुनकोविदाराः । ३६.१०१/२पुंनागनागेश्वरकर्णिकाराः । ३६.१०१/३लवङ्गतालागुरुसप्तपर्णा । ३६.१०१/४न्यग्रोधशोभाञ्जननारिकेलाः ॥ ३६.१०१॥ ३६.१०२/१वृक्षास्तथान्ये फलपुष्पवन्तो । ३६.१०२/२दृश्या बभूवुः सुमनोहराङ्गाः । ३६.१०२/३जलाशयाश्चैव सुवर्णतोयाश् । ३६.१०२/४चक्राङ्गकारण्डवहंसजुष्टाः ॥ ३६.१०२॥ ३६.१०३/१कोयष्टिदात्यूहबलाकयुक्ता । ३६.१०३/२दृश्यास्तु पद्मोत्पलमीनपूर्णाः । ३६.१०३/३खगाश्च नानाविधभूषिताङ्गा । ३६.१०३/४दृश्यास्तु वृक्षेषु सुचित्रपक्षाः ॥ ३६.१०३॥ ३६.१०४/१क्रीडासु युक्तान् अथ तर्जयन्तः । ३६.१०४/२कुर्वन्ति शब्दं मदनेरिताङ्गाः । ३६.१०४/३तस्मिन् गिरावद्रिसुताविवाहे । ३६.१०४/४ववुश्च वाताः सुखशीतलाङ्गाः ॥ ३६.१०४॥ ३६.१०५/१पुष्पाणि शुभ्राण्यपि पातयन्तः । ३६.१०५/२शनैर्नगेभ्यो मलयाद्रिजाताः । ३६.१०५/३तथैव सर्वे ऋतवश्च पुण्याश् । ३६.१०५/४चकाशिरेऽन्योन्यविमिश्रिताङ्गाः ॥ ३६.१०५॥ ३६.१०६/१येषां सुलिङ्गानि च कीर्तितानि । ३६.१०६/२ते तत्र आसन् सुमनोज्ञरूपाः ॥ ३६.१०६॥ ३६.१०७/१समदालिकुलोद्गीत+ ।शिलाकुसुमसंचयैः । ३६.१०७/२परस्परं हि मालत्यो भावयन्त्यो विरेजिरे ॥ ३६.१०७॥ ३६.१०८/१नीलानि नीलाम्बुरुहैः पयांसि । ३६.१०८/२गौराणि गौरैश्च मृणालदण्डैः । ३६.१०८/३रक्तैश्च रक्तानि भृशं कृतानि । ३६.१०८/४मत्तद्विरेफावलिजुष्टपत्त्रैः ॥ ३६.१०८॥ ३६.१०९/१हैमानि विस्तीर्णजलेषु केषुचिन् । ३६.१०९/२निरन्तरं चारुतराणि केषुचित् । ३६.१०९/३वैदूर्यनालानि सरःसु केषुचित् । ३६.१०९/४प्रजज्ञिरे पद्मवनानि सर्वतः ॥ ३६.१०९॥ ३६.११०/१वाप्यस्तत्राभवन् रम्याः कमलोत्पलपुष्पिताः । ३६.११०/२नानाविहंगसंजुष्टा हैमसोपानपङ्क्तयः ॥ ३६.११०॥ ३६.१११/१श‍ृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः । ३६.१११/२समुच्छ्रितान्यविरलैर्हेमानीव बभुर्द्विजाः ॥ ३६.१११॥ ३६.११२/१ईषद्विभिन्नकुसुमैः पाटलैश्चापि पाटलाः । ३६.११२/२सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः ॥ ३६.११२॥ ३६.११३/१कृष्णार्जुना दशगुणा नीलाशोकमहीरुहाः । ३६.११३/२गिरौ ववृधिरे फुल्लाः स्पर्धयन्तः परस्परम् ॥ ३६.११३॥ ३६.११४/१चारुरावविजुष्टानि किंशुकानां वनानि च । ३६.११४/२पर्वतस्य नितम्बेषु सर्वेषु च विरेजिरे ॥ ३६.११४॥ ३६.११५/१तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा । ३६.११५/२नीलजीमूतसंघातैर्निलीनैरिव संधिषु ॥ ३६.११५॥ ३६.११६/१निकामपुष्पैः सुविशालशाखैः । ३६.११६/२समुच्छ्रितैश्चन्दनचम्पकैश्च । ३६.११६/३प्रमत्तपुंस्कोकिलसम्प्रलापैर्। ३६.११६/४हिमाचलोऽतीव तदा रराज ॥ ३६.११६॥ ३६.११७/१श्रुत्वा शब्दं मृदुमदकलं सर्वतः कोकिलानाम् । ३६.११७/२चञ्चत्पक्षाः समधुरतरं नीलकण्ठा विनेदुः । ३६.११७/३तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः । ३६.११७/४सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः ॥ ३६.११७॥ ३६.११८/१पटुः सूर्यातपश्चापि प्रायशोऽल्पजलाशयः । ३६.११८/२देवीविवाहसमये ग्रीष्म आगाद् धिमाचलम् ॥ ३६.११८॥ ३६.११९/१स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः । ३६.११९/२शोभयामास श‍ृङ्गाणि प्रालेयाद्रेः समन्ततः ॥ ३६.११९॥ ३६.१२०/१तथापि च गिरौ तत्र वायवः सुमनोहराः । ३६.१२०/२ववुः पाटलविस्तीर्ण+ ।कदम्बार्जुनगन्धिनः ॥ ३६.१२०॥ ३६.१२१/१वाप्यः प्रफुल्लपद्मौघ+ ।केसरारुणमूर्तयः । ३६.१२१/२अभवंस्तटसंघुष्ट+ ।फलहंसकदम्बकाः ॥ ३६.१२१॥ ३६.१२२/१तथा कुरबकाश्चापि कुसुमापाण्डुमूर्तयः । ३६.१२२/२सर्वेषु नगश‍ृङ्गेषु भ्रमरावलिसेविताः ॥ ३६.१२२॥ ३६.१२३/१बकुलाश्च नितम्बेषु विशालेषु महीभृतः । ३६.१२३/२उत्ससर्ज मनोज्ञानि कुसुमानि समन्ततः ॥ ३६.१२३॥ ३६.१२४/१इति कुसुमविचित्रसर्ववृक्षा । ३६.१२४/२विविधविहंगमनादरम्यदेशाः । ३६.१२४/३हिमगिरितनयाविवाहभूत्यै । ३६.१२४/४षड् उपययुरृतवो मुनिप्रवीराः ॥ ३६.१२४॥ ३६.१२५/१तत एवं प्रवृत्ते तु सर्वभूतसमागमे । ३६.१२५/२नानावाद्यसमाकीर्णे अहं तत्र द्विजातयः ॥ ३६.१२५॥ ३६.१२६/१शैलपुत्रीमलंकृत्य योग्याभरणसम्पदा । ३६.१२६/२पुरं प्रवेशितवांस्तां स्वयमादाय भो द्विजाः ॥ ३६.१२६॥ ३६.१२७/१ततस्तु पुनरेवेशमहं चैवोक्तवान् विभुम् । ३६.१२७/२हविर्जुहोमि वह्नौ ते उपाध्यायपदे स्थितः ॥ ३६.१२७॥ ३६.१२८/१ददासि मह्यं यद्याज्ञां कर्तव्योऽयं क्रियाविधिः । ३६.१२८/२मामाह शंकरश्चैवं देवदेवो जगत्पतिः ॥ ३६.१२८॥ ३६.१२९/१शिव उवाच । यद् उद्दिष्टं सुरेशान तत् कुरुष्व यथेप्सितम् । ३६.१२९/२कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो ॥ ३६.१२९॥ ३६.१३०/१ब्रह्मोवाच । ततश्चाहं प्रहृष्टात्मा कुशान् आदाय सत्वरम् । ३६.१३०/२हस्तं देवस्य देव्याश्च योगबन्धेन युक्तवान् ॥ ३६.१३०॥ ३६.१३१/१ज्वलनश्च स्वयं तत्र कृताञ्जलिपुटः स्थितः । ३६.१३१/२श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः ॥ ३६.१३१॥ ३६.१३२/१यथोक्तविधिना हुत्वा सर्पिस्तद् अमृतं हविः । ३६.१३२/२ततस्तं ज्वलनं सर्वं कारयित्वा प्रदक्षिणम् ॥ ३६.१३२॥ ३६.१३३/१मुक्त्वा हस्तसमायोगं सहितः सर्वदैवतैः । ३६.१३३/२पुत्रैश्च मानसैः सिद्धैः प्रहृष्टेनान्तरात्मना ॥ ३६.१३३॥ ३६.१३४/१वृत्त उद्वाहकाले तु प्रणम्य च वृषध्वजम् । ३६.१३४/२योगेनैव तयोर्विप्रास्तद् उमापरमेशयोः ॥ ३६.१३४॥ ३६.१३५/१उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् । ३६.१३५/२इति वः सर्वमाख्यातं स्वयंवरमिदं शुभम् । ३६.१३५/३उद्वाहश्चैव देवस्य श‍ृणुध्वं परमाद्भुतम् ॥ ३६.१३५॥ ३७.१/१ब्रह्मोवाच । अथ वृत्ते विवाहे तु भवस्यामिततेजसः । ३७.१/२प्रहर्षमतुलं गत्वा देवाः शक्रपुरोगमाः । ३७.१/३तुष्टुवुर्वाग्भिराद्याभिः प्रणेमुस्ते महेश्वरम् ॥ ३७.१॥ ३७.२/१देवा ऊचुः । नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः । ३७.२/२नमः पवनवेगाय विरूपायाजिताय च । ३७.२/३नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् ॥ ३७.२॥ ३७.३/१नमो नीलशिखण्डाय अम्बिकापतये नमः । ३७.३/२नमः पवनरूपाय शतरूपाय वै नमः ॥ ३७.३॥ ३७.४/१नमो भैरवरूपाय विरूपनयनाय च । ३७.४/२नमः सहस्रनेत्राय सहस्रचरणाय च ॥ ३७.४॥ ३७.५/१नमो देववयस्याय वेदाङ्गाय नमो नमः । ३७.५/२विष्टम्भनाय शक्रस्य बाह्वोर्वेदाङ्कुराय च ॥ ३७.५॥ ३७.६/१चराचराधिपतये शमनाय नमो नमः । ३७.६/२सलिलाशयलिङ्गाय युगान्ताय नमो नमः ॥ ३७.६॥ ३७.७/१नमः कपालमालाय कपालसूत्रधारिणे । ३७.७/२नमः कपालहस्ताय दण्डिने गदिने नमः ॥ ३७.७॥ ३७.८/१नमस्त्रैलोक्यनाथाय पशुलोकरताय च । ३७.८/२नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च ॥ ३७.८॥ ३७.९/१नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे । ३७.९/२भगनेत्रनिपाताय पूष्णो दन्तहराय च ॥ ३७.९॥ ३७.१०/१नमः पिनाकशूलासि+ ।खड्गमुद्गरधारिणे । ३७.१०/२नमोऽस्तु कालकालाय तृतीयनयनाय च ॥ ३७.१०॥ ३७.११/१अन्तकान्तकृते चैव नमः पर्वतवासिने । ३७.११/२सुवर्णरेतसे चैव नमः कुण्डलधारिणे ॥ ३७.११॥ ३७.१२/१दैत्यानां योगनाशाय योगिनां गुरवे नमः । ३७.१२/२शशाङ्कादित्यनेत्राय ललाटनयनाय च ॥ ३७.१२॥ ३७.१३/१नमः श्मशानरतये श्मशानवरदाय च । ३७.१३/२नमो दैवतनाथाय त्र्यम्बकाय नमो नमः ॥ ३७.१३॥ ३७.१४/१गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे । ३७.१४/२नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ॥ ३७.१४॥ ३७.१५/१सलिले तप्यमानाय योगैश्वर्यप्रदाय च । ३७.१५/२नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ॥ ३७.१५॥ ३७.१६/१नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः । ३७.१६/२नमो रुद्राय वसव आदित्यायाश्विने नमः ॥ ३७.१६॥ ३७.१७/१नमः पित्रेऽथ सांख्याय विश्वेदेवाय वै नमः । ३७.१७/२नमः शर्वाय उग्राय शिवाय वरदाय च ॥ ३७.१७॥ ३७.१८/१नमो भीमाय सेनान्ये पशूनां पतये नमः । ३७.१८/२शुचये वैरिहानाय सद्योजाताय वै नमः ॥ ३७.१८॥ ३७.१९/१महादेवाय चित्राय विचित्राय च वै नमः । ३७.१९/२प्रधानायाप्रमेयाय कार्याय कारणाय च ॥ ३७.१९॥ ३७.२०/१पुरुषाय नमस्तेऽस्तु पुरुषेच्छाकराय च । ३७.२०/२नमः पुरुषसंयोग+ ।प्रधानगुणकारिणे ॥ ३७.२०॥ ३७.२१/१प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः । ३७.२१/२कृताकृतस्य सत्कर्त्रे फलसंयोगदाय च ॥ ३७.२१॥ ३७.२२/१कालज्ञाय च सर्वेषां नमो नियमकारिणे । ३७.२२/२नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ॥ ३७.२२॥ ३७.२३/१नमस्ते देवदेवेश नमस्ते भूतभावन । ३७.२३/२शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो ॥ ३७.२३॥ ३७.२४/१ब्रह्मोवाच । एवं स भगवान् देवो जगत्पतिरुमापतिः । ३७.२४/२स्तूयमानः सुरैः सर्वैरमरान् इदमब्रवीत् ॥ ३७.२४॥ ३७.२५/१श्रीशंकर उवाच । द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भोः सुराः । ३७.२५/२वरं वरयत क्षिप्रं दातास्मि तमसंशयम् ॥ ३७.२५॥ ३७.२६/१ब्रह्मोवाच । ततस्ते प्रणताः सर्वे सुरा ऊचुस्त्रिलोचनम् ॥ ३७.२६॥ ३७.२७/१देवा ऊचुः । तवैव भगवन् हस्ते वर एषोऽवतिष्ठताम् । ३७.२७/२यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् ॥ ३७.२७॥ ३७.२८/१ब्रह्मोवाच । एवमस्त्विति तान् उक्त्वा विसृज्य च सुरान् हरः । ३७.२८/२लोकांश्च प्रमथैः सार्धं विवेश भवनं स्वकम् ॥ ३७.२८॥ ३७.२९/१यस्तु हरोत्सवमद्भुतमेनम् । ३७.२९/२गायति दैवतविप्रसमक्षम् । ३७.२९/३सोऽप्रतिरूपगणेशसमानो । ३७.२९/४देहविपर्ययमेत्य सुखी स्यात् ॥ ३७.२९॥ ३७.३०/१ब्रह्मोवाच । विप्रवर्याः स्तवं हीमं श‍ृणुयाद् वा पठेच्च यः । ३७.३०/२स सर्वलोकगो देवैः पूज्यतेऽमरराड् इव ॥ ३७.३०॥ ३८.१/१ब्रह्मोवाच । प्रविष्टे भवनं देवे सूपविष्टे वरासने । ३८.१/२स वक्रो मन्मथः क्रूरो देवं वेद्धुमना भवत् ॥ ३८.१॥ ३८.२/१तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् । ३८.२/२लोकान् सर्वान् पीडयन्तं सर्वाङ्गावरणात्मकम् ॥ ३८.२॥ ३८.३/१ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह । ३८.३/२चक्राह्वयस्य रूपेण रत्या सह समागतम् ॥ ३८.३॥ ३८.४/१अथाततायिनं विप्रा वेद्धुकामं सुरेश्वरः । ३८.४/२नयनेन तृतीयेन सावज्ञं समवैक्षत ॥ ३८.४॥ ३८.५/१ततोऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् । ३८.५/२सहसा रतिभर्तारमदहत् सपरिच्छदम् ॥ ३८.५॥ ३८.६/१स दह्यमानः करुणमार्तोऽक्रोशत विस्वरम् । ३८.६/२प्रसादयंश्च तं देवं पपात धरणीतले ॥ ३८.६॥ ३८.७/१अथ सोऽग्निपरीताङ्गो मन्मथो लोकतापनः । ३८.७/२पपात सहसा मूर्छां क्षणेन समपद्यत ॥ ३८.७॥ ३८.८/१पत्नी तु करुणं तस्य विललाप सुदुःखिता । ३८.८/२देवीं देवं च दुःखार्ता अयाचत् करुणावती ॥ ३८.८॥ ३८.९/१तस्याश्च करुणां ज्ञात्वा देवौ तौ करुणात्मकौ । ३८.९/२ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम् ॥ ३८.९॥ ३८.१०/१उमामहेश्वरावूचतुः । दग्ध एव ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते । ३८.१०/२अशरीरोऽपि ते भद्रे कार्यं सर्वं करिष्यति ॥ ३८.१०॥ ३८.११/१यदा तु विष्णुर्भगवान् वसुदेवसुतः शुभे । ३८.११/२तदा तस्य सुतो यश्च पतिस्ते सम्भविष्यति ॥ ३८.११॥ ३८.१२/१ब्रह्मोवाच । ततः सा तु वरं लब्ध्वा कामपत्नी शुभानना । ३८.१२/२जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा ॥ ३८.१२॥ ३८.१३/१दग्ध्वा कामं ततो विप्राः स तु देवो वृषध्वजः । ३८.१३/२रेमे तत्रोमया सार्धं प्रहृष्टस्तु हिमाचले ॥ ३८.१३॥ ३८.१४/१कन्दरेषु च रम्येषु पद्मिनीषु गुहासु च । ३८.१४/२निर्झरेषु च रम्येषु कर्णिकारवनेषु च ॥ ३८.१४॥ ३८.१५/१नदीतीरेषु कान्तेषु किंनराचरितेषु च । ३८.१५/२श‍ृङ्गेषु शैलराजस्य तडागेषु सरःसु च ॥ ३८.१५॥ ३८.१६/१वनराजिषु रम्यासु नानापक्षिरुतेषु च । ३८.१६/२तीर्थेषु पुण्यतोयेषु मुनीनामाश्रमेषु च ॥ ३८.१६॥ ३८.१७/१एतेषु पुण्येषु मनोहरेषु । ३८.१७/२देशेषु विद्याधरभूषितेषु । ३८.१७/३गन्धर्वयक्षामरसेवितेषु । ३८.१७/४रेमे स देव्या सहितस्त्रिनेत्रः ॥ ३८.१७॥ ३८.१८/१देवैः सहेन्द्रैर्मुनियक्षसिद्धैर्। ३८.१८/२गन्धर्वविद्याधरदैत्यमुख्यैः । ३८.१८/३अन्यैश्च सर्वैर्विविधैर्वृतोऽसौ । ३८.१८/४तस्मिन् नगे हर्षमवाप शम्भुः ॥ ३८.१८॥ ३८.१९/१नृत्यन्ति तत्राप्सरसः सुरेशा । ३८.१९/२गायन्ति गन्धर्वगणाः प्रहृष्टाः । ३८.१९/३दिव्यानि वाद्यान्यथ वादयन्ति । ३८.१९/४केचिद् द्रुतं देववरं स्तुवन्ति ॥ ३८.१९॥ ३८.२०/१एवं स देवः स्वगणैरुपेतो । ३८.२०/२महाबलैः शक्रयमाग्नितुल्यैः । ३८.२०/३देव्याः प्रियार्थं भगनेत्रहन्ता । ३८.२०/४गिरिं न तत्याज तदा महात्मा ॥ ३८.२०॥ ३८.२१/१ऋषय ऊचुः । देव्याः समं तु भगवांस्तिष्ठंस्तत्र स कामहा । ३८.२१/२अकरोत् किं महादेव एतद् इच्छाम वेदितुम् ॥ ३८.२१॥ ३८.२२/१ब्रह्मोवाच । भगवान् हिमवच्छृङ्गे स हि देव्याः प्रियेच्छया । ३८.२२/२गणेशैर्विविधाकारैर्हासं संजनयन् मुहुः ॥ ३८.२२॥ ३८.२३/१देवीं बालेन्दुतिलको रमयंश्च रराम च । ३८.२३/२महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः ॥ ३८.२३॥ ३८.२४/१अथ देव्याससादैका मातरं परमेश्वरी । ३८.२४/२आसीनां काञ्चने शुभ्र आसने परमाद्भुते ॥ ३८.२४॥ ३८.२५/१अथ दृष्ट्वा सतीं देवीमागतां सुररूपिणीम् । ३८.२५/२आसनेन महार्हेणऽसम्पादयद् अनिन्दिताम् । ३८.२५/३आसीनां तामथोवाच मेना हिमवतः प्रिया ॥ ३८.२५॥ ३८.२६/१मेनोवाच । चिरस्यागमनं तेऽद्य वद पुत्रि शुभेक्षणे । ३८.२६/२दरिद्रा क्रीडनैस्त्वं हि भर्त्रा क्रीडसि संगता ॥ ३८.२६॥ ३८.२७/१ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः । ३८.२७/२उमे त एवं क्रीडन्ति यथा तव पतिः शुभे ॥ ३८.२७॥ ३८.२८/१ब्रह्मोवाच । सैवमुक्ताथ मात्रा तु नातिहृष्टमना भवत् । ३८.२८/२महत्या क्षमया युक्ता न किंचित् तामुवाच ह । ३८.२८/३विसृष्टा च तदा मात्रा गत्वा देवमुवाच ह ॥ ३८.२८॥ ३८.२९/१पार्वत्युवाच । भगवन् देवदेवेश नेह वत्स्यामि भूधरे । ३८.२९/२अन्यं कुरु ममावासं भुवनेषु महाद्युते ॥ ३८.२९॥ ३८.३०/१देव उवाच । सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि । ३८.३०/२अन्यं न रोचितवती वासं वै देवि कर्हिचित् ॥ ३८.३०॥ ३८.३१/१इदानीं स्वयमेव त्वं वासमन्यत्र शोभने । ३८.३१/२कस्मान् मृगयसे देवि ब्रूहि तन् मे शुचिस्मिते ॥ ३८.३१॥ ३८.३२/१देव्युवाच । गृहं गतास्मि देवेश पितुरद्य महात्मनः । ३८.३२/२दृष्ट्वा च तत्र मे माता विजने लोकभावने ॥ ३८.३२॥ ३८.३३/१आसनादिभिरभ्यर्च्य सा मामेवमभाषत । ३८.३३/२उमे तव सदा भर्ता दरिद्रः क्रीडनैः शुभे ॥ ३८.३३॥ ३८.३४/१क्रीडते नहि देवानां क्रीडा भवति तादृशी । ३८.३४/२यत् किल त्वं महादेव गणैश्च विविधैस्तथा । ३८.३४/३रमसे तद् अनिष्टं हि मम मातुर्वृषध्वज ॥ ३८.३४॥ ३८.३५/१ब्रह्मोवाच । ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः ॥ ३८.३५॥ ३८.३६/१देव उवाच । एवमेव न संदेहः कस्मान् मन्युरभूत् तव । ३८.३६/२कृत्तिवासा ह्यवासाश्च श्मशाननिलयश्च ह ॥ ३८.३६॥ ३८.३७/१अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च । ३८.३७/२विचरामि गणैर्नग्नैर्वृतोऽम्भोजविलोचने ॥ ३८.३७॥ ३८.३८/१मा क्रुधो देवि मात्रे त्वं तथ्यं मातावदत् तव । ३८.३८/२नहि मातृसमो बन्धुर्जन्तूनामस्ति भूतले ॥ ३८.३८॥ ३८.३९/१देव्युवाच । न मेऽस्ति बन्धुभिः किंचित् कृत्यं सुरवरेश्वर । ३८.३९/२तथा कुरु महादेव यथाहं सुखमाप्नुयाम् ॥ ३८.३९॥ ३८.४०/१ब्रह्मोवाच । श्रुत्वा स देव्या वचनं सुरेशस्- । ३८.४०/२तस्याः प्रियार्थे स्वगिरिं विहाय । ३८.४०/३जगाम मेरुं सुरसिद्धसेवितम् । ३८.४०/४भार्यासहायः स्वगणैश्च युक्तः ॥ ३८.४०॥ ३९.१/१ऋषय ऊचुः । प्राचेतसस्य दक्षस्य कथं वैवस्वतेऽन्तरे । ३९.१/२विनाशमगमद् ब्रह्मन् हयमेधः प्रजापतेः ॥ ३९.१॥ ३९.२/१देव्या मन्युकृतं बुद्ध्वा क्रुद्धः सर्वात्मकः प्रभुः । ३९.२/२कथं विनाशितो यज्ञो दक्षस्यामिततेजसः । ३९.२/३महादेवेन रोषाद् वै तन् नः प्रब्रूहि विस्तरात् ॥ ३९.२॥ ३९.३/१ब्रह्मोवाच । वर्णयिष्यामि वो विप्रा महादेवेन वै यथा । ३९.३/२क्रोधाद् विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया ॥ ३९.३॥ ३९.४/१पुरा मेरोर्द्विजश्रेष्ठाः श‍ृङ्गं त्रैलोक्यपूजितम् । ३९.४/२ज्योतिःस्थलं नाम चित्रं सर्वरत्नविभूषितम् ॥ ३९.४॥ ३९.५/१अप्रमेयमनाधृष्यं सर्वलोकनमस्कृतम् । ३९.५/२तत्र देवो गिरितटे सर्वधातुविचित्रिते ॥ ३९.५॥ ३९.६/१पर्यङ्क इव विस्तीर्ण उपविष्टो बभूव ह । ३९.६/२शैलराजसुता चास्य नित्यं पार्श्वस्थिताभवत् ॥ ३९.६॥ ३९.७/१आदित्याश्च महात्मानो वसवश्च महौजसः । ३९.७/२तथैव च महात्मानावश्विनौ भिषजां वरौ ॥ ३९.७॥ ३९.८/१तथा वैश्रवणो राजा गुह्यकैः परिवारितः । ३९.८/२यक्षाणामीश्वरः श्रीमान् कैलासनिलयः प्रभुः ॥ ३९.८॥ ३९.९/१उपासते महात्मानमुशना च महामुनिः । ३९.९/२सनत्कुमारप्रमुखास्तथैव परमर्षयः ॥ ३९.९॥ ३९.१०/१अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपि च । ३९.१०/२विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ ॥ ३९.१०॥ ३९.११/१अप्सरोगणसंघाश्च समाजग्मुरनेकशः । ३९.११/२ववौ सुखशिवो वायुर्नानागन्धवहः शुचिः ॥ ३९.११॥ ३९.१२/१सर्वर्तुकुसुमोपेतः पुष्पवन्तोऽभवन् द्रुमाः । ३९.१२/२तथा विद्याधराः साध्याः सिद्धाश्चैव तपोधनाः ॥ ३९.१२॥ ३९.१३/१महादेवं पशुपतिं पर्युपासत तत्र वै । ३९.१३/२भूतानि च तथान्यानि नानारूपधराण्यथ ॥ ३९.१३॥ ३९.१४/१राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः । ३९.१४/२बहुरूपधरा धृष्टा नानाप्रहरणायुधाः ॥ ३९.१४॥ ३९.१५/१देवस्यानुचरास्तत्र तस्थुर्वैश्वानरोपमाः । ३९.१५/२नन्दीश्वरश्च भगवान् देवस्यानुमते स्थितः ॥ ३९.१५॥ ३९.१६/१प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा । ३९.१६/२गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा ॥ ३९.१६॥ ३९.१७/१पर्युपासत तं देवं रूपिणी द्विजसत्तमाः । ३९.१७/२एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः ॥ ३९.१७॥ ३९.१८/१देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत । ३९.१८/२कस्यचित् त्वथ कालस्य दक्षो नाम प्रजापतिः ॥ ३९.१८॥ ३९.१९/१पूर्वोक्तेन विधानेन यक्ष्यमाणोऽभ्यपद्यत । ३९.१९/२ततस्तस्य मखे देवाः सर्वे शक्रपुरोगमाः ॥ ३९.१९॥ ३९.२०/१स्वर्गस्थानाद् अथागम्य दक्षमापेदिरे तथा । ३९.२०/२ते विमानैर्महात्मानो ज्वलद्भिर्ज्वलनप्रभाः ॥ ३९.२०॥ ३९.२१/१देवस्यानुमतेऽगच्छन् गङ्गाद्वारमिति श्रुतिः । ३९.२१/२गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम् ॥ ३९.२१॥ ३९.२२/१ऋषिसिद्धैः परिवृतं दक्षं धर्मभृतां वरम् । ३९.२२/२पृथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः ॥ ३९.२२॥ ३९.२३/१सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् । ३९.२३/२आदित्या वसवो रुद्राः साध्याः सर्वे मरुद्गणाः ॥ ३९.२३॥ ३९.२४/१विष्णुना सहिताः सर्व आगता यज्ञभागिनः । ३९.२४/२ऊष्मपा धूमपाश्चैव आज्यपाः सोमपास्तथा ॥ ३९.२४॥ ३९.२५/१अश्विनौ मरुतश्चैव नानादेवगणैः सह । ३९.२५/२एते चान्ये च बहवो भूतग्रामास्तथैव च ॥ ३९.२५॥ ३९.२६/१जरायुजाण्डजाश्चैव तथैव स्वेदजोद्भिदः । ३९.२६/२आगताः सत्त्रिणः सर्वे देवाः स्त्रीभिः सहर्षिभिः ॥ ३९.२६॥ ३९.२७/१विराजन्ते विमानस्था दीप्यमाना इवाग्नयः । ३९.२७/२तान् दृष्ट्वा मन्युनाविष्टो दधीचिर्वाक्यमब्रवीत् ॥ ३९.२७॥ ३९.२८/१दधीचिरुवाच । अपूज्यपूजने चैव पूज्यानां चाप्यपूजने । ३९.२८/२नरः पापमवाप्नोति महद् वै नात्र संशयः ॥ ३९.२८॥ ३९.२९/१ब्रह्मोवाच । एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ ३९.२९॥ ३९.३०/१दधीचिरुवाच । पूज्यं च पशुभर्तारं कस्मान् नार्चयसे प्रभुम् ॥ ३९.३०॥ ३९.३१/१दक्ष उवाच । सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः । ३९.३१/२एकादशस्थानगता नान्यं विद्मो महेश्वरम् ॥ ३९.३१॥ ३९.३२/१दधीचिरुवाच । सर्वेषामेकमन्त्रोऽयं ममेशो न निमन्त्रितः । ३९.३२/२यथाहं शंकराद् ऊर्ध्वं नान्यं पश्यामि दैवतम् । ३९.३२/३तथा दक्षस्य विपुलो यज्ञोऽयं न भविष्यति ॥ ३९.३२॥ ३९.३३/१दक्ष उवाच । दक्ष उवाच । विष्णोश्च भागा विविधाः प्रदत्तास्- । ३९.३३/२तथा च रुद्रेभ्य उत प्रदत्ताः । ३९.३३/३अन्येऽपि देवा निजभागयुक्ता । ३९.३३/४ददामि भागं न तु शंकराय ॥ ३९.३३॥ ३९.३४/१ब्रह्मोवाच । गतास्तु देवता ज्ञात्वा शैलराजसुता तदा । ३९.३४/२उवाच वचनं शर्वं देवं पशुपतिं पतिम् ॥ ३९.३४॥ ३९.३५/१उमोवाच । भगवन् कुत्र यान्त्येते देवाः शक्रपुरोगमाः । ३९.३५/२ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महान् अयम् ॥ ३९.३५॥ ३९.३६/१महेश्वर उवाच । दक्षो नाम महाभागे प्रजानां पतिरुत्तमः । ३९.३६/२हयमेधेन यजते तत्र यान्ति दिवौकसः ॥ ३९.३६॥ ३९.३७/१देव्युवाच । यज्ञमेतं महाभाग किमर्थं नानुगच्छसि । ३९.३७/२केन वा प्रतिषेधेन गमनं ते न विद्यते ॥ ३९.३७॥ ३९.३८/१महेश्वर उवाच । सुरैरेव महाभागे सर्वमेतद् अनुष्ठितम् । ३९.३८/२यज्ञेषु मम सर्वेषु न भाग उपकल्पितः ॥ ३९.३८॥ ३९.३९/१पूर्वागतेन गन्तव्यं मार्गेण वरवर्णिनि । ३९.३९/२न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ॥ ३९.३९॥ ३९.४०/१उमोवाच । भगवन् सर्वदेवेषु प्रभावाभ्यधिको गुणैः । ३९.४०/२अजेयश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ॥ ३९.४०॥ ३९.४१/१अनेन तु महाभाग प्रतिषेधेन भागतः । ३९.४१/२अतीव दुःखमापन्ना वेपथुश्च महान् अयम् ॥ ३९.४१॥ ३९.४२/१किं नाम दानं नियमं तपो वा । ३९.४२/२कुर्यामहं येन पतिर्ममाद्य । ३९.४२/३लभेत भागं भगवान् अचिन्त्यो । ३९.४२/४यज्ञस्य चेन्द्राद्यमरैर्विचित्रम् ॥ ३९.४२॥ ३९.४३/१ब्रह्मोवाच । एवं ब्रुवाणां भगवान् विचिन्त्य । ३९.४३/२पत्नीं प्रहृष्टः क्षुभितामुवाच । ३९.४३/३महेश्वर उवाच । न वेत्सि मां देवि कृशोदराङ्गि । ३९.४३/४किं नाम युक्तं वचनं तवेदम् ॥ ३९.४३॥ ३९.४४/१अहं विजानामि विशालनेत्रे । ३९.४४/२ध्यानेन सर्वे च विदन्ति सन्तः । ३९.४४/३तवाद्य मोहेन सहेन्द्रदेवा । ३९.४४/४लोकत्रयं सर्वमथो विनष्टम् ॥ ३९.४४॥ ३९.४५/१मामध्वरेशं नितरां स्तुवन्ति । ३९.४५/२रथंतरं साम गायन्ति मह्यम् । ३९.४५/३मां ब्राह्मणा ब्रह्ममन्त्रैर्यजन्ति । ३९.४५/४ममाध्वर्यवः कल्पयन्ते च भागम् ॥ ३९.४५॥ ३९.४६/१देव्युवाच । विकत्थसे प्राकृतवत् सर्वस्त्रीजनसंसदि । ३९.४६/२स्तौषि गर्वायसे चापि स्वमात्मानं न संशयः ॥ ३९.४६॥ ३९.४७/१भगवान् उवाच । नात्मानं स्तौमि देवेशि यथा त्वमनुगच्छसि । ३९.४७/२संस्रक्ष्यामि वरारोहे भागार्थे वरवर्णिनि ॥ ३९.४७॥ ३९.४८/१ब्रह्मोवाच । इत्युक्त्वा भगवान् पत्नीमुमां प्राणैरपि प्रियाम् । ३९.४८/२सोऽसृजद् भगवान् वक्त्राद् भूतं क्रोधाग्निसम्भवम् ॥ ३९.४८॥ ३९.४९/१तमुवाच मखं गच्छ दक्षस्य त्वं महेश्वरः । ३९.४९/२नाशयाशु क्रतुं तस्य दक्षस्य मदनुज्ञया ॥ ३९.४९॥ ३९.५०/१ब्रह्मोवाच । ततो रुद्रप्रयुक्तेन सिंहवेषेण लीलया । ३९.५०/२देव्या मन्युकृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ॥ ३९.५०॥ ३९.५१/१मन्युना च महाभीमा भद्रकाली महेश्वरी । ३९.५१/२आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा ॥ ३९.५१॥ ३९.५२/१स एष भगवान् क्रोधः प्रेतावासकृतालयः । ३९.५२/२वीरभद्रेति विख्यातो देव्या मन्युप्रमार्जकः ॥ ३९.५२॥ ३९.५३/१सोऽसृजद् रोमकूपेभ्य आत्मनैव गणेश्वरान् । ३९.५३/२रुद्रानुगान् गणान् रौद्रान् रुद्रवीर्यपराक्रमान् ॥ ३९.५३॥ ३९.५४/१रुद्रस्यानुचराः सर्वे सर्वे रुद्रपराक्रमाः । ३९.५४/२ते निपेतुस्ततस्तूर्णं शतशोऽथ सहस्रशः ॥ ३९.५४॥ ३९.५५/१ततः किलकिलाशब्द आकाशं पूरयन्न् इव । ३९.५५/२समभूत् सुमहान् विप्राः सर्वरुद्रगणैः कृतः ॥ ३९.५५॥ ३९.५६/१तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः । ३९.५६/२पर्वताश्च व्यशीर्यन्त चकम्पे च वसुंधरा ॥ ३९.५६॥ ३९.५७/१मरुतश्च ववुः क्रूराश्चुक्षुभे वरुणालयः । ३९.५७/२अग्नयो वै न दीप्यन्ते न चादीप्यत भास्करः ॥ ३९.५७॥ ३९.५८/१ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः । ३९.५८/२ऋषयो न प्रभासन्ते न देवा न च दानवाः ॥ ३९.५८॥ ३९.५९/१एवं हि तिमिरीभूते निर्दहन्ति गणेश्वराः । ३९.५९/२प्रभञ्जन्त्यपरे यूपान् घोरान् उत्पाटयन्ति च ॥ ३९.५९॥ ३९.६०/१प्रणदन्ति तथा चान्ये विकुर्वन्ति तथा परे । ३९.६०/२त्वरितं वै प्रधावन्ति वायुवेगा मनोजवाः ॥ ३९.६०॥ ३९.६१/१चूर्ण्यन्ते यज्ञपात्राणि यज्ञस्यायतनानि च । ३९.६१/२शीर्यमाणान्यदृश्यन्त तारा इव नभस्तलात् ॥ ३९.६१॥ ३९.६२/१दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः । ३९.६२/२क्षीरनद्यस्तथा चान्या घृतपायसकर्दमाः ॥ ३९.६२॥ ३९.६३/१मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः । ३९.६३/२षड्रसान् निवहन्त्यन्या गुडकुल्या मनोरमाः ॥ ३९.६३॥ ३९.६४/१उच्चावचानि मांसानि भक्ष्याणि विविधानि च । ३९.६४/२यानि कानि च दिव्यानि लेह्यचोष्याणि यानि च ॥ ३९.६४॥ ३९.६५/१भुञ्जन्ति विविधैर्वक्त्रैर्विलुम्पन्ति क्षिपन्ति च । ३९.६५/२रुद्रकोपा महाकोपाः कालाग्निसदृशोपमाः ॥ ३९.६५॥ ३९.६६/१भक्षयन्तोऽथ शैलाभा भीषयन्तश्च सर्वतः । ३९.६६/२क्रीडन्ति विविधाकाराश्चिक्षिपुः सुरयोषितः ॥ ३९.६६॥ ३९.६७/१एवं गणाश्च तैर्युक्तो वीरभद्रः प्रतापवान् । ३९.६७/२रुद्रकोपप्रयुक्तश्च सर्वदेवैः सुरक्षितम् ॥ ३९.६७॥ ३९.६८/१तं यज्ञमदहच्छीघ्रं भद्रकाल्याः समीपतः । ३९.६८/२चक्रुरन्ये तथा नादान् सर्वभूतभयंकरान् ॥ ३९.६८॥ ३९.६९/१छित्त्वा शिरोऽन्ये यज्ञस्य व्यनदन्त भयंकरम् । ३९.६९/२ततः शक्रादयो देवा दक्षश्चैव प्रजापतिः । ३९.६९/३ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवान् इति ॥ ३९.६९॥ ३९.७०/१वीरभद्र उवाच । नाहं देवो न दैत्यो वा न च भोक्तुमिहागतः । ३९.७०/२नैव द्रष्टुं च देवेन्द्रा न च कौतूहलान्विताः ॥ ३९.७०॥ ३९.७१/१दक्षयज्ञविनाशार्थं सम्प्राप्तोऽहं सुरोत्तमाः । ३९.७१/२वीरभद्रेति विख्यातो रुद्रकोपाद् विनिःसृतः ॥ ३९.७१॥ ३९.७२/१भद्रकाली च विख्याता देव्याः क्रोधाद् विनिर्गता । ३९.७२/२प्रेषिता देवदेवेन यज्ञान्तिकमुपागता ॥ ३९.७२॥ ३९.७३/१शरणं गच्छ राजेन्द्र देवदेवमुमापतिम् । ३९.७३/२वरं क्रोधोऽपि देवस्य न वरः परिचारकैः ॥ ३९.७३॥ ३९.७४/१ब्रह्मोवाच । निखातोत्पाटितैर्यूपैरपविद्धैस्ततस्ततः । ३९.७४/२उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृध्नुभिः ॥ ३९.७४॥ ३९.७५/१पक्षवातविनिर्धूतैः शिवारुतविनादितैः । ३९.७५/२स तस्य यज्ञो नृपतेर्बाध्यमानस्तदा गणैः ॥ ३९.७५॥ ३९.७६/१आस्थाय मृगरूपं वै खमेवाभ्यपतत् तदा । ३९.७६/२तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः ॥ ३९.७६॥ ३९.७७/१धनुरादाय बाणं च तदर्थमगमत् प्रभुः । ३९.७७/२ततस्तस्य गणेशस्य क्रोधाद् अमिततेजसः ॥ ३९.७७॥ ३९.७८/१ललाटात् प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह । ३९.७८/२तस्मिन् पतितमात्रे च स्वेदबिन्दौ तदा भुवि ॥ ३९.७८॥ ३९.७९/१प्रादुर्भूतो महान् अग्निर्ज्वलत्कालानलोपमः । ३९.७९/२तत्रोदपद्यत तदा पुरुषो द्विजसत्तमाः ॥ ३९.७९॥ ३९.८०/१ह्रस्वोऽतिमात्रो रक्ताक्षो हरिच्छ्मश्रुर्विभीषणः । ३९.८०/२ऊर्ध्वकेशोऽतिरोमाङ्गः शोणकर्णस्तथैव च ॥ ३९.८०॥ ३९.८१/१करालकृष्णवर्णश्च रक्तवासास्तथैव च । ३९.८१/२तं यज्ञं स महासत्त्वोऽदहत् कक्षमिवानलः ॥ ३९.८१॥ ३९.८२/१देवाश्च प्रद्रुताः सर्वे गता भीता दिशो दश । ३९.८२/२तेन तस्मिन् विचरता विक्रमेण तदा तु वै ॥ ३९.८२॥ ३९.८३/१पृथिवी व्यचलत् सर्वा सप्तद्वीपा समन्ततः । ३९.८३/२महाभूते प्रवृत्ते तु देवलोकभयंकरे ॥ ३९.८३॥ ३९.८४/१तदा चाहं महादेवमब्रवं प्रतिपूजयन् । ३९.८४/२भवतेऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो ॥ ३९.८४॥ ३९.८५/१क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया । ३९.८५/२इमाश्च देवताः सर्वा ऋषयश्च सहस्रशः ॥ ३९.८५॥ ३९.८६/१तव क्रोधान् महादेव न शान्तिमुपलेभिरे । ३९.८६/२यश्चैष पुरुषो जातः स्वेदजस्ते सुरर्षभ ॥ ३९.८६॥ ३९.८७/१ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति । ३९.८७/२एकीभूतस्य न ह्यस्य धारणे तेजसः प्रभो ॥ ३९.८७॥ ३९.८८/१समर्था सकला पृथ्वी बहुधा सृज्यतामयम् । ३९.८८/२इत्युक्तः स मया देवो भागे चापि प्रकल्पिते ॥ ३९.८८॥ ३९.८९/१भगवान् मां तथेत्याह देवदेवः पिनाकधृक् । ३९.८९/२परां च प्रीतिमगमत् स स्वयं च पिनाकधृक् ॥ ३९.८९॥ ३९.९०/१दक्षोऽपि मनसा देवं भवं शरणमन्वगात् । ३९.९०/२प्राणापानौ समारुध्य चक्षुःस्थाने प्रयत्नतः ॥ ३९.९०॥ ३९.९१/१विधार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित् । ३९.९१/२स्मितं कृत्वाब्रवीद् वाक्यं ब्रूहि किं करवाणि ते ॥ ३९.९१॥ ३९.९२/१श्राविते च महाख्याने देवानां पितृभिः सह । ३९.९२/२तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः । ३९.९२/३भीतः शङ्कितचित्तस्तु सबाष्पवदनेक्षणः ॥ ३९.९२॥ ३९.९३/१दक्ष उवाच । यदि प्रसन्नो भगवान् यदि वाहं तव प्रियः । ३९.९३/२यदि चाहमनुग्राह्यो यदि देयो वरो मम ॥ ३९.९३॥ ३९.९४/१यद् भक्ष्यं भक्षितं पीतं त्रासितं यच्च नाशितम् । ३९.९४/२चूर्णीकृतापविद्धं च यज्ञसम्भारमीदृशम् ॥ ३९.९४॥ ३९.९५/१दीर्घकालेन महता प्रयत्नेन च संचितम् । ३९.९५/२न च मिथ्या भवेन् मह्यं त्वत्प्रसादान् महेश्वर ॥ ३९.९५॥ ३९.९६/१ब्रह्मोवाच । तथास्त्वित्याह भगवान् भगनेत्रहरो हरः । ३९.९६/२धर्माध्यक्षं महादेवं त्र्यम्बकं च प्रजापतिः ॥ ३९.९६॥ ३९.९७/१जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद् वरम् । ३९.९७/२नाम्नां चाष्टसहस्रेण स्तुतवान् वृषभध्वजम् ॥ ३९.९७॥ ४०.१/१ब्रह्मोवाच । एवं दृष्ट्वा तदा दक्षः शम्भोर्वीर्यं द्विजोत्तमाः । ४०.१/२प्राञ्जलिः प्रणतो भूत्वा संस्तोतुमुपचक्रमे ॥ ४०.१॥ ४०.२/१दक्ष उवाच । नमस्ते देवदेवेश नमस्तेऽन्धकसूदन । ४०.२/२देवेन्द्र त्वं बलश्रेष्ठ देवदानवपूजित ॥ ४०.२॥ ४०.३/१सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय । ४०.३/२सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ॥ ४०.३॥ ४०.४/१सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठसि । ४०.४/२शङ्कुकर्णो महाकर्णः कुम्भकर्णोऽर्णवालयः ॥ ४०.४॥ ४०.५/१गजेन्द्रकर्णो गोकर्णः शतकर्णो नमोऽस्तु ते । ४०.५/२शतोदरः शतावर्तः शतजिह्वः सनातनः ॥ ४०.५॥ ४०.६/१गायन्ति त्वां गायत्रिणो अर्चयन्त्यर्कमर्किणः । ४०.६/२देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः ॥ ४०.६॥ ४०.७/१मूर्तिमांस्त्वं महामूर्तिः समुद्रः सरसां निधिः । ४०.७/२त्वयि सर्वा देवता हि गावो गोष्ठ इवासते ॥ ४०.७॥ ४०.८/१त्वत्तः शरीरे पश्यामि सोममग्निजलेश्वरम् । ४०.८/२आदित्यमथ विष्णुं च ब्रह्माणं सबृहस्पतिम् ॥ ४०.८॥ ४०.९/१क्रिया करणकार्ये च कर्ता कारणमेव च । ४०.९/२असच्च सदसच्चैव तथैव प्रभवाव्ययौ ॥ ४०.९॥ ४०.१०/१नमो भवाय शर्वाय रुद्राय वरदाय च । ४०.१०/२पशूनां पतये चैव नमोऽस्त्वन्धकघातिने ॥ ४०.१०॥ ४०.११/१त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे । ४०.११/२त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ॥ ४०.११॥ ४०.१२/१नमश्चण्डाय मुण्डाय विश्वचण्डधराय च । ४०.१२/२दण्डिने शङ्कुकर्णाय दण्डिदण्डाय वै नमः ॥ ४०.१२॥ ४०.१३/१नमोऽर्धदण्डिकेशाय शुष्काय विकृताय च । ४०.१३/२विलोहिताय धूम्राय नीलग्रीवाय वै नमः ॥ ४०.१३॥ ४०.१४/१नमोऽस्त्वप्रतिरूपाय विरूपाय शिवाय च । ४०.१४/२सूर्याय सूर्यपतये सूर्यध्वजपताकिने ॥ ४०.१४॥ ४०.१५/१नमः प्रमथनाशाय वृषस्कन्धाय वै नमः । ४०.१५/२नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ ४०.१५॥ ४०.१६/१हिरण्यकृतचूडाय हिरण्यपतये नमः । ४०.१६/२शत्रुघाताय चण्डाय पर्णसंघशयाय च ॥ ४०.१६॥ ४०.१७/१नमः स्तुताय स्तुतये स्तूयमानाय वै नमः । ४०.१७/२सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने ॥ ४०.१७॥ ४०.१८/१नमो होमाय मन्त्राय शुक्लध्वजपताकिने । ४०.१८/२नमोऽनम्याय नम्याय नमः किलकिलाय च ॥ ४०.१८॥ ४०.१९/१नमस्त्वां शयमानाय शयितायोत्थिताय च । ४०.१९/२स्थिताय धावमानाय कुब्जाय कुटिलाय च ॥ ४०.१९॥ ४०.२०/१नमो नर्तनशीलाय मुखवादित्रकारिणे । ४०.२०/२बाधापहाय लुब्धाय गीतवादित्रकारिणे ॥ ४०.२०॥ ४०.२१/१नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च । ४०.२१/२उग्राय च नमो नित्यं नमश्च दशबाहवे ॥ ४०.२१॥ ४०.२२/१नमः कपालहस्ताय सितभस्मप्रियाय च । ४०.२२/२विभीषणाय भीमाय भीष्मव्रतधराय च ॥ ४०.२२॥ ४०.२३/१नानाविकृतवक्त्राय खड्गजिह्वोग्रदंष्ट्रिणे । ४०.२३/२पक्षमासलवार्धाय तुम्बीवीणाप्रियाय च ॥ ४०.२३॥ ४०.२४/१अघोरघोररूपाय घोराघोरतराय च । ४०.२४/२नमः शिवाय शान्ताय नमः शान्ततमाय च ॥ ४०.२४॥ ४०.२५/१नमो बुद्धाय शुद्धाय संविभागप्रियाय च । ४०.२५/२पवनाय पतंगाय नमः सांख्यपराय च ॥ ४०.२५॥ ४०.२६/१नमश्चण्डैकघण्टाय घण्टाजल्पाय घण्टिने । ४०.२६/२सहस्रशतघण्टाय घण्टामालाप्रियाय च ॥ ४०.२६॥ ४०.२७/१प्राणदण्डाय नित्याय नमस्ते लोहिताय च । ४०.२७/२हूंहूंकाराय रुद्राय भगाकारप्रियाय च ॥ ४०.२७॥ ४०.२८/१नमोऽपारवते नित्यं गिरिवृक्षप्रियाय च । ४०.२८/२नमो यज्ञाधिपतये भूताय प्रसुताय च ॥ ४०.२८॥ ४०.२९/१यज्ञवाहाय दान्ताय तप्याय च भगाय च । ४०.२९/२नमस्तटाय तट्याय तटिनीपतये नमः ॥ ४०.२९॥ ४०.३०/१अन्नदायान्नपतये नमस्त्वन्नभुजाय च । ४०.३०/२नमः सहस्रशीर्षाय सहस्रचरणाय च ॥ ४०.३०॥ ४०.३१/१सहस्रोद्धतशूलाय सहस्रनयनाय च । ४०.३१/२नमो बालार्कवर्णाय बालरूपधराय च ॥ ४०.३१॥ ४०.३२/१नमो बालार्करूपाय बालक्रीडनकाय च । ४०.३२/२नमः शुद्धाय बुद्धाय क्षोभणाय क्षयाय च ॥ ४०.३२॥ ४०.३३/१तरंगाङ्कितकेशाय मुक्तकेशाय वै नमः । ४०.३३/२नमः षट्कर्मनिष्ठाय त्रिकर्मनियताय च ॥ ४०.३३॥ ४०.३४/१वर्णाश्रमाणां विधिवत् पृथग्धर्मप्रवर्तिने । ४०.३४/२नमः श्रेष्ठाय ज्येष्ठाय नमः कलकलाय च ॥ ४०.३४॥ ४०.३५/१श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च । ४०.३५/२धर्मकामार्थमोक्षाय क्रथाय क्रथनाय च ॥ ४०.३५॥ ४०.३६/१सांख्याय सांख्यमुख्याय योगाधिपतये नमः । ४०.३६/२नमो रथ्याधिरथ्याय चतुष्पथपथाय च ॥ ४०.३६॥ ४०.३७/१कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने । ४०.३७/२ईशान रुद्रसंघात हरिकेश नमोऽस्तु ते ॥ ४०.३७॥ ४०.३८/१त्र्यम्बकायाम्बिकानाथ व्यक्ताव्यक्त नमोऽस्तु ते । ४०.३८/२कालकामदकामघ्न दुष्टोद्वृत्तनिषूदन ॥ ४०.३८॥ ४०.३९/१सर्वगर्हित सर्वघ्न सद्योजात नमोऽस्तु ते । ४०.३९/२उन्मादन शतावर्त+ ।गङ्गातोयार्द्रमूर्धज ॥ ४०.३९॥ ४०.४०/१चन्द्रार्धसंयुगावर्त मेघावर्त नमोऽस्तु ते । ४०.४०/२नमोऽन्नदानकर्त्रे च अन्नदप्रभवे नमः ॥ ४०.४०॥ ४०.४१/१अन्नभोक्त्रे च गोप्त्रे च त्वमेव प्रलयानल । ४०.४१/२जरायुजाण्डजाश्चैव स्वेदजोद्भिज्ज एव च ॥ ४०.४१॥ ४०.४२/१त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः । ४०.४२/२चराचरस्य स्रष्टा त्वं प्रतिहर्ता त्वमेव च ॥ ४०.४२॥ ४०.४३/१त्वमेव ब्रह्मा विश्वेश अप्सु ब्रह्म वदन्ति ते । ४०.४३/२सर्वस्य परमा योनिः सुधांशो ज्योतिषां निधिः ॥ ४०.४३॥ ४०.४४/१ऋक्सामानि तथौंकारमाहुस्त्वां ब्रह्मवादिनः । ४०.४४/२हायि हायि हरे हायि हुवाहावेति वासकृत् ॥ ४०.४४॥ ४०.४५/१गायन्ति त्वां सुरश्रेष्ठाः सामगा ब्रह्मवादिनः । ४०.४५/२यजुर्मय ऋङ्मयश्च सामाथर्वयुतस्तथा ॥ ४०.४५॥ ४०.४६/१पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः । ४०.४६/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णाश्रमाश्च ये ॥ ४०.४६॥ ४०.४७/१त्वमेवाश्रमसंघाश्च विद्युत् स्तनितमेव च । ४०.४७/२संवत्सरस्त्वम् ऋतवो मासा मासार्धमेव च ॥ ४०.४७॥ ४०.४८/१कला काष्ठा निमेषाश्च नक्षत्राणि युगानि च । ४०.४८/२वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च ॥ ४०.४८॥ ४०.४९/१सिंहो मृगाणां पतयस्तक्षकानन्तभोगिनाम् । ४०.४९/२क्षीरोदो ह्युदधीनां च मन्त्राणां प्रणवस्तथा ॥ ४०.४९॥ ४०.५०/१वज्रं प्रहरणानां च व्रतानां सत्यमेव च । ४०.५०/२त्वमेवेच्छा च द्वेषश्च रागो मोहः शमः क्षमा ॥ ४०.५०॥ ४०.५१/१व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ । ४०.५१/२त्वं गदी त्वं शरी चापी खट्वाङ्गी मुद्गरी तथा ॥ ४०.५१॥ ४०.५२/१छेत्ता भेत्ता प्रहर्ता च नेता मन्तासि नो मतः । ४०.५२/२दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च ॥ ४०.५२॥ ४०.५३/१इन्दुः समुद्रः सरितः पल्वलानि सरांसि च । ४०.५३/२लतावल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः ॥ ४०.५३॥ ४०.५४/१द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः । ४०.५४/२आदिश्चान्तश्च मध्यश्च गायत्र्योंकार एव च ॥ ४०.५४॥ ४०.५५/१हरितो लोहितः कृष्णो नीलः पीतस्तथा क्षणः । ४०.५५/२कद्रुश्च कपिलो बभ्रुः कपोतो मच्छकस्तथा ॥ ४०.५५॥ ४०.५६/१सुवर्णरेता विख्यातः सुवर्णश्चाप्यथो मतः । ४०.५६/२सुवर्णनामा च तथा सुवर्णप्रिय एव च ॥ ४०.५६॥ ४०.५७/१त्वमिन्द्रश्च यमश्चैव वरुणो धनदोऽनलः । ४०.५७/२उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च ॥ ४०.५७॥ ४०.५८/१होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः । ४०.५८/२त्रिसौपर्णस्तथा ब्रह्मन् यजुषां शतरुद्रियम् ॥ ४०.५८॥ ४०.५९/१पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् । ४०.५९/२प्राणश्च त्वं रजश्च त्वं तमः सत्त्वयुतस्तथा ॥ ४०.५९॥ ४०.६०/१प्राणोऽपानः समानश्च उदानो व्यान एव च । ४०.६०/२उन्मेषश्च निमेषश्च क्षुत्तृङ्जृम्भा तथैव च ॥ ४०.६०॥ ४०.६१/१लोहिताङ्गश्च दंष्ट्री च महावक्त्रो महोदरः । ४०.६१/२शुचिरोमा हरिच्छ्मश्रुरूर्ध्वकेशश्चलाचलः ॥ ४०.६१॥ ४०.६२/१गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः । ४०.६२/२मत्स्यो जालो जलोऽजय्यो जलव्यालः कुटीचरः ॥ ४०.६२॥ ४०.६३/१विकालश्च सुकालश्च दुष्कालः कालनाशनः । ४०.६३/२मृत्युश्चैवाक्षयोऽन्तश्च क्षमामायाकरोत्करः ॥ ४०.६३॥ ४०.६४/१संवर्तो वर्तकश्चैव संवर्तकबलाहकौ । ४०.६४/२घण्टाकी घण्टकी घण्टी चूडालो लवणोदधिः ॥ ४०.६४॥ ४०.६५/१ब्रह्मा कालाग्निवक्त्रश्च दण्डी मुण्डस्त्रिदण्डधृक् । ४०.६५/२चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥ ४०.६५॥ ४०.६६/१चातुराश्रम्यनेता च चातुर्वर्ण्यकरश्च ह । ४०.६६/२क्षराक्षरः प्रियो धूर्तो गणैर्गण्यो गणाधिपः ॥ ४०.६६॥ ४०.६७/१रक्तमाल्याम्बरधरो गिरीशो गिरिजाप्रियः । ४०.६७/२शिल्पीशः शिल्पिनः श्रेष्ठः सर्वशिल्पिप्रवर्तकः ॥ ४०.६७॥ ४०.६८/१भगनेत्रान्तकश्चण्डः पूष्णो दन्तविनाशनः । ४०.६८/२स्वाहा स्वधा वषट्कारो नमस्कार नमोऽस्तु ते ॥ ४०.६८॥ ४०.६९/१गूढव्रतश्च गूढश्च गूढव्रतनिषेवितः । ४०.६९/२तरणस्तारणश्चैव सर्वभूतेषु तारणः ॥ ४०.६९॥ ४०.७०/१धाता विधाता संधाता निधाता धारणो धरः । ४०.७०/२तपो ब्रह्म च सत्यं च ब्रह्मचर्यं तथार्जवम् ॥ ४०.७०॥ ४०.७१/१भूतात्मा भूतकृद् भूतो भूतभव्यभवोद्भवः । ४०.७१/२भूर्भुवः स्वरितश्चैव भूतो ह्यग्निर्महेश्वरः ॥ ४०.७१॥ ४०.७२/१ब्रह्मावर्तः सुरावर्तः कामावर्त नमोऽस्तु ते । ४०.७२/२कामबिम्बविनिर्हन्ता कर्णिकारस्रजप्रियः ॥ ४०.७२॥ ४०.७३/१गोनेता गोप्रचारश्च गोवृषेश्वरवाहनः । ४०.७३/२त्रैलोक्यगोप्ता गोविन्दो गोप्ता गोगर्ग एव च ॥ ४०.७३॥ ४०.७४/१अखण्डचन्द्राभिमुखः सुमुखो दुर्मुखोऽमुखः । ४०.७४/२चतुर्मुखो बहुमुखो रणेष्वभिमुखः सदा ॥ ४०.७४॥ ४०.७५/१हिरण्यगर्भः शकुनिर्धनदोऽर्थपतिर्विराट् । ४०.७५/२अधर्महा महादक्षो दण्डधारो रणप्रियः ॥ ४०.७५॥ ४०.७६/१तिष्ठन् स्थिरश्च स्थाणुश्च निष्कम्पश्च सुनिश्चलः । ४०.७६/२दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ॥ ४०.७६॥ ४०.७७/१दुर्धरो दुर्वशो नित्यो दुर्दर्पो विजयो जयः । ४०.७७/२शशः शशाङ्कनयन+ ।शीतोष्णः क्षुत् तृषा जरा ॥ ४०.७७॥ ४०.७८/१आधयो व्याधयश्चैव व्याधिहा व्याधिपश्च यः । ४०.७८/२सह्यो यज्ञमृगव्याधो व्याधीनामाकरोऽकरः ॥ ४०.७८॥ ४०.७९/१शिखण्डी पुण्डरीकश्च पुण्डरीकावलोकनः । ४०.७९/२दण्डधृक् चक्रदण्डश्च रौद्रभागविनाशनः ॥ ४०.७९॥ ४०.८०/१विषपोऽमृतपश्चैव सुरापः क्षीरसोमपः । ४०.८०/२मधुपश्चापपश्चैव सर्वपश्च बलाबलः ॥ ४०.८०॥ ४०.८१/१वृषाङ्गराम्भो वृषभस्तथा वृषभलोचनः । ४०.८१/२वृषभश्चैव विख्यातो लोकानां लोकसंस्कृतः ॥ ४०.८१॥ ४०.८२/१चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः । ४०.८२/२अग्निष्टोमस्तथा देहो धर्मकर्मप्रसाधितः ॥ ४०.८२॥ ४०.८३/१न ब्रह्मा न च गोविन्दः पुराणर्षयो न च । ४०.८३/२माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ ४०.८३॥ ४०.८४/१शिवा या मूर्तयः सूक्ष्मास्ते मह्यं यान्तु दर्शनम् । ४०.८४/२ताभिर्मां सर्वतो रक्ष पिता पुत्रमिवौरसम् ॥ ४०.८४॥ ४०.८५/१रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते । ४०.८५/२भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि ॥ ४०.८५॥ ४०.८६/१यः सहस्राण्यनेकानि पुंसामावृत्य दुर्दृशाम् । ४०.८६/२तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ॥ ४०.८६॥ ४०.८७/१यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः । ४०.८७/२ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ४०.८७॥ ४०.८८/१सम्भक्ष्य सर्वभूतानि युगान्ते समुपस्थिते । ४०.८८/२यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् ॥ ४०.८८॥ ४०.८९/१प्रविश्य वदनं राहोर्यः सोमं पिबते निशि । ४०.८९/२ग्रसत्यर्कं च स्वर्भानुर्भूत्वा सोमाग्निरेव च ॥ ४०.८९॥ ४०.९०/१अङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् । ४०.९०/२रक्षन्तु ते च मां नित्यं नित्यं चाप्याययन्तु माम् ॥ ४०.९०॥ ४०.९१/१येनाप्युत्पादिता गर्भा अपो भागगताश्च ये । ४०.९१/२तेषां स्वाहा स्वधा चैव आप्नुवन्ति स्वदन्ति च ॥ ४०.९१॥ ४०.९२/१येन रोहन्ति देहस्थाः प्राणिनो रोदयन्ति च । ४०.९२/२हर्षयन्ति न कृष्यन्ति नमस्तेभ्यस्तु नित्यशः ॥ ४०.९२॥ ४०.९३/१ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च । ४०.९३/२वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ ४०.९३॥ ४०.९४/१चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च । ४०.९४/२हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ ४०.९४॥ ४०.९५/१येषु पञ्चसु भूतेषु दिशासु विदिशासु च । ४०.९५/२इन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ ४०.९५॥ ४०.९६/१रसातलगता ये च ये च तस्मात् परं गताः । ४०.९६/२नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यस्तु सर्वशः ॥ ४०.९६॥ ४०.९७/१सर्वस्त्वं सर्वगो देवः सर्वभूतपतिर्भवः । ४०.९७/२सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ ४०.९७॥ ४०.९८/१त्वमेव चेज्यसे देव यज्ञैर्विविधदक्षिणैः । ४०.९८/२त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ ४०.९८॥ ४०.९९/१अथवा मायया देव मोहितः सूक्ष्मया तव । ४०.९९/२तस्मात् तु कारणाद् वापि त्वं मया न निमन्त्रितः ॥ ४०.९९॥ ४०.१००/१प्रसीद मम देवेश त्वमेव शरणं मम । ४०.१००/२त्वं गतिस्त्वं प्रतिष्ठा च न चान्योऽस्तीति मे मतिः ॥ ४०.१००॥ ४०.१०१/१ब्रह्मोवाच । स्तुत्वैवं स महादेवं विरराम महामतिः । ४०.१०१/२भगवान् अपि सुप्रीतः पुनर्दक्षमभाषत ॥ ४०.१०१॥ ४०.१०२/१श्रीभगवान् उवाच । परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत । ४०.१०२/२बहुना तु किमुक्तेन मत्समीपं गमिष्यसि ॥ ४०.१०२॥ ४०.१०३/१ब्रह्मोवाच । तथैवमब्रवीद् वाक्यं त्रैलोक्याधिपतिर्भवः । ४०.१०३/२कृत्वाश्वासकरं वाक्यं सर्वज्ञो वाक्यसंहितम् ॥ ४०.१०३॥ ४०.१०४/१श्रीशिव उवाच । दक्ष दुःखं न कर्तव्यं यज्ञविध्वंसनं प्रति । ४०.१०४/२अहं यज्ञहनस्तुभ्यं दृष्टमेतत् पुरानघ ॥ ४०.१०४॥ ४०.१०५/१भूयश्च त्वं वरमिमं मत्तो गृह्णीष्व सुव्रत । ४०.१०५/२प्रसन्नसुमुखो भूत्वा ममैकाग्रमनाः श‍ृणु ॥ ४०.१०५॥ ४०.१०६/१अश्वमेधसहस्रस्य वाजपेयशतस्य वै । ४०.१०६/२प्रजापते मत्प्रसादात् फलभागी भविष्यसि ॥ ४०.१०६॥ ४०.१०७/१वेदान् षडङ्गान् बुध्यस्व सांख्ययोगांश्च कृत्स्नशः । ४०.१०७/२तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः ॥ ४०.१०७॥ ४०.१०८/१अब्दैर्द्वादशभिर्युक्तं गूढमप्रज्ञनिन्दितम् । ४०.१०८/२वर्णाश्रमकृतैर्धर्मैर्विनीतं न क्वचित् क्वचित् ॥ ४०.१०८॥ ४०.१०९/१समागतं व्यवसितं पशुपाशविमोक्षणम् । ४०.१०९/२सर्वेषामाश्रमाणां च मया पाशुपतं व्रतम् ॥ ४०.१०९॥ ४०.११०/१उत्पादितं दक्ष शुभं सर्वपापविमोचनम् । ४०.११०/२अस्य चीर्णस्य यत् सम्यक् फलं भवति पुष्कलम् । ४०.११०/३तच्चास्तु सुमहाभाग मानसस्त्यज्यतां ज्वरः ॥ ४०.११०॥ ४०.१११/१ब्रह्मोवाच । एवमुक्त्वा तु देवेशः सपत्नीकः सहानुगः । ४०.१११/२अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः ॥ ४०.१११॥ ४०.११२/१अवाप्य च तथा भागं यथोक्तं चोमया भवः । ४०.११२/२ज्वरं च सर्वधर्मज्ञो बहुधा व्यभजत् तदा ॥ ४०.११२॥ ४०.११३/१शान्त्यर्थं सर्वभूतानां श‍ृणुध्वमथ वै द्विजाः । ४०.११३/२शिखाभितापो नागानां पर्वतानां शिलाजतु ॥ ४०.११३॥ ४०.११४/१अपां तु नीलिकां विद्यान् निर्मोको भुजगेषु च । ४०.११४/२खोरकः सौरभेयाणामूखरः पृथिवीतले ॥ ४०.११४॥ ४०.११५/१शुनामपि च धर्मज्ञा दृष्टिप्रत्यवरोधनम् । ४०.११५/२रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् ॥ ४०.११५॥ ४०.११६/१नेत्ररागः कोकिलानां द्वेषः प्रोक्तो महात्मनाम् । ४०.११६/२जनानामपि भेदश्च सर्वेषामिति नः श्रुतम् ॥ ४०.११६॥ ४०.११७/१शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः । ४०.११७/२शार्दूलेष्वथ वै विप्राः श्रमो ज्वर इहोच्यते ॥ ४०.११७॥ ४०.११८/१मानुषेषु च सर्वज्ञा ज्वरो नामैष कीर्तितः । ४०.११८/२मरणे जन्मनि तथा मध्ये चापि निवेशितः ॥ ४०.११८॥ ४०.११९/१एतन् माहेश्वरं तेजो ज्वरो नाम सुदारुणः । ४०.११९/२नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥ ४०.११९॥ ४०.१२०/१इमां ज्वरोत्पत्तिमदीनमानसः । ४०.१२०/२पठेत् सदा यः सुसमाहितो नरः । ४०.१२०/३विमुक्तरोगः स नरो मुदायुतो । ४०.१२०/४लभेत कामांश्च यथामनीषितान् ॥ ४०.१२०॥ ४०.१२१/१दक्षप्रोक्तं स्तवं चापि कीर्तयेद् यः श‍ृणोति वा । ४०.१२१/२नाशुभं प्राप्नुयात् किंचिद् दीर्घमायुरवाप्नुयात् ॥ ४०.१२१॥ ४०.१२२/१यथा सर्वेषु देवेषु वरिष्ठो भगवान् भवः । ४०.१२२/२तथा स्तवो वरिष्ठोऽयं स्तवानां दक्षनिर्मितः ॥ ४०.१२२॥ ४०.१२३/१यशःस्वर्गसुरैश्वर्य+ ।वित्तादिजयकाङ्क्षिभिः । ४०.१२३/२स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥ ४०.१२३॥ ४०.१२४/१व्याधितो दुःखितो दीनो नरो ग्रस्तो भयादिभिः । ४०.१२४/२राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥ ४०.१२४॥ ४०.१२५/१अनेनैव च देहेन गणानां च महेश्वरात् । ४०.१२५/२इह लोके सुखं प्राप्य गणराड् उपजायते ॥ ४०.१२५॥ ४०.१२६/१न यक्षा न पिशाचा वा न नागा न विनायकाः । ४०.१२६/२कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥ ४०.१२६॥ ४०.१२७/१श‍ृणुयाद् वा इदं नारी भक्त्याथ भवभाविता । ४०.१२७/२पितृपक्षे भर्तृपक्षे पूज्या भवति चैव ह ॥ ४०.१२७॥ ४०.१२८/१श‍ृणुयाद् वा इदं सर्वं कीर्तयेद् वाप्यभीक्ष्णशः । ४०.१२८/२तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥ ४०.१२८॥ ४०.१२९/१मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम् । ४०.१२९/२सर्वं सम्पद्यते तस्य स्तवस्यास्यानुकीर्तनात् ॥ ४०.१२९॥ ४०.१३०/१देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य च । ४०.१३०/२बलिं विभजतः कृत्वा दमेन नियमेन च ॥ ४०.१३०॥ ४०.१३१/१ततः प्रयुक्तो गृह्णीयान् नामान्याशु यथाक्रमम् । ४०.१३१/२ईप्सितांल्लभतेऽप्यर्थान् कामान् भोगांश्च मानवः ॥ ४०.१३१॥ ४०.१३२/१मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रसमावृतः । ४०.१३२/२सर्वकामसुयुक्तो वा युक्तो वा सर्वपातकैः ॥ ४०.१३२॥ ४०.१३३/१पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते । ४०.१३३/२मृतश्च गणसायुज्यं पूज्यमानः सुरासुरैः ॥ ४०.१३३॥ ४०.१३४/१वृषेण विनियुक्तेन विमानेन विराजते । ४०.१३४/२आभूतसम्प्लवस्थायी रुद्रस्यानुचरो भवेत् ॥ ४०.१३४॥ ४०.१३५/१इत्याह भगवान् व्यासः पराशरसुतः प्रभुः । ४०.१३५/२नैतद् वेदयते कश्चिन् नैतच्छ्राव्यं च कस्यचित् ॥ ४०.१३५॥ ४०.१३६/१श्रुत्वेमं परमं गुह्यं येऽपि स्युः पापयोनयः । ४०.१३६/२वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥ ४०.१३६॥ ४०.१३७/१श्रावयेद् यश्च विप्रेभ्यः सदा पर्वसु पर्वसु । ४०.१३७/२रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥ ४०.१३७॥ ४१.१/१लोमहर्षण उवाच । श्रुत्वैवं वै मुनिश्रेष्ठाः कथां पापप्रणाशिनीम् । ४१.१/२रुद्रक्रोधोद्भवां पुण्यां व्यासस्य वदतो द्विजाः ॥ ४१.१॥ ४१.२/१पार्वत्याश्च तथा रोषं क्रोधं शम्भोश्च दुःसहम् । ४१.२/२उत्पत्तिं वीरभद्रस्य भद्रकाल्याश्च सम्भवम् ॥ ४१.२॥ ४१.३/१दक्षयज्ञविनाशं च वीर्यं शम्भोस्तथाद्भुतम् । ४१.३/२पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः ॥ ४१.३॥ ४१.४/१यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः । ४१.४/२हृष्टा बभूवुः सम्प्रीता विस्मिताश्च पुनः पुनः ॥ ४१.४॥ ४१.५/१पप्रच्छुश्च पुनर्व्यासं कथाशेषं तथा द्विजाः । ४१.५/२पृष्टः प्रोवाच तान् व्यासः क्षेत्रमेकाम्रकं पुनः ॥ ४१.५॥ ४१.६/१व्यास उवाच । ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुंगवाः । ४१.६/२प्रशशंसुस्तदा हृष्टा रोमाञ्चिततनूरुहाः ॥ ४१.६॥ ४१.७/१ऋषय ऊचुः । अहो देवस्य माहात्म्यं त्वया शम्भोः प्रकीर्तितम् । ४१.७/२दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा ॥ ४१.७॥ ४१.८/१एकाम्रकं क्षेत्रवरं वक्तुमर्हसि साम्प्रतम् । ४१.८/२श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ ४१.८॥ ४१.९/१व्यास उवाच । तेषां तद् वचनं श्रुत्वा लोकनाथश्चतुर्मुखः । ४१.९/२प्रोवाच शम्भोस्तत् क्षेत्रं भूतले दुष्कृतच्छदम् ॥ ४१.९॥ ४१.१०/१ब्रह्मोवाच । श‍ृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । ४१.१०/२सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम् ॥ ४१.१०॥ ४१.११/१लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम् । ४१.११/२एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम् ॥ ४१.११॥ ४१.१२/१एकाम्रवृक्षस्तत्रासीत् पुरा कल्पे द्विजोत्तमाः । ४१.१२/२नाम्ना तस्यैव तत् क्षेत्रमेकाम्रकमिति श्रुतम् ॥ ४१.१२॥ ४१.१३/१हृष्टपुष्टजनाकीर्णं नरनारीसमन्वितम् । ४१.१३/२विद्वांसगण भूयिष्ठं धनधान्यादिसंयुतम् ॥ ४१.१३॥ ४१.१४/१गृहगोपुरसम्बाधं त्रिकचाद्वारभूषितम् । ४१.१४/२नानावणिक्समाकीर्णं नानारत्नोपशोभितम् ॥ ४१.१४॥ ४१.१५/१पुराट्टालकसंयुक्तं रथिभिः समलंकृतम् । ४१.१५/२राजहंसनिभैः शुभ्रैः प्रासादैरुपशोभितम् ॥ ४१.१५॥ ४१.१६/१मार्गगद्वारसंयुक्तं सितप्राकारशोभितम् । ४१.१६/२रक्षितं शस्त्रसंघैश्च परिखाभिरलंकृतम् ॥ ४१.१६॥ ४१.१७/१सितरक्तैस्तथा पीतैः कृष्णश्यामैश्च वर्णकैः । ४१.१७/२समीरणोद्धताभिश्च पताकाभिरलंकृतम् ॥ ४१.१७॥ ४१.१८/१नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः । ४१.१८/२वीणावेणुमृदङ्गैश्च क्षेपणीभिरलंकृतम् ॥ ४१.१८॥ ४१.१९/१देवतायतनैर्दिव्यैः प्राकारोद्यानमण्डितैः । ४१.१९/२पूजाविचित्ररचितैः सर्वत्र समलंकृतम् ॥ ४१.१९॥ ४१.२०/१स्त्रियः प्रमुदितास्तत्र दृश्यन्ते तनुमध्यमाः । ४१.२०/२हारैरलंकृतग्रीवाः पद्मपत्त्रायतेक्षणाः ॥ ४१.२०॥ ४१.२१/१पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः । ४१.२१/२स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः ॥ ४१.२१॥ ४१.२२/१सुकेश्यश्चारुजघनाः कर्णान्तायतलोचनाः । ४१.२२/२सर्वलक्षणसम्पन्नाः सर्वाभरणभूषिताः ॥ ४१.२२॥ ४१.२३/१दिव्यवस्त्रधराः शुभ्राः काश्चित् काञ्चनसंनिभाः । ४१.२३/२हंसवारणगामिन्यः कुचभारावनामिताः ॥ ४१.२३॥ ४१.२४/१दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः । ४१.२४/२मदालसाश्च सुश्रोण्यो नित्यं प्रहसिताननाः ॥ ४१.२४॥ ४१.२५/१ईषद्विस्पष्टदशना बिम्बौष्ठा मधुरस्वराः । ४१.२५/२ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः ॥ ४१.२५॥ ४१.२६/१सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः । ४१.२६/२दिव्यवस्त्रधराः सर्वाः सदा चारित्रमण्डिताः ॥ ४१.२६॥ ४१.२७/१क्रीडन्ति ताः सदा तत्र स्त्रियश्चाप्सरसोपमाः । ४१.२७/२स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः ॥ ४१.२७॥ ४१.२८/१पुरुषास्तत्र दृश्यन्ते रूपयौवनगर्विताः । ४१.२८/२सर्वलक्षणसम्पन्नाः सुमृष्टमणिकुण्डलाः ॥ ४१.२८॥ ४१.२९/१ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः । ४१.२९/२स्वधर्मनिरतास्तत्र निवसन्ति सुधार्मिकाः ॥ ४१.२९॥ ४१.३०/१अन्याश्च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः । ४१.३०/२घृताचीमेनकातुल्यास्तथा समतिलोत्तमाः ॥ ४१.३०॥ ४१.३१/१उर्वशीसदृशाश्चैव विप्रचित्तिनिभास्तथा । ४१.३१/२विश्वाचीसहजन्याभाः प्रम्लोचासदृशास्तथा ॥ ४१.३१॥ ४१.३२/१सर्वास्ताः प्रियवादिन्यः सर्वा विहसिताननाः । ४१.३२/२कलाकौशलसंयुक्ताः सर्वास्ता गुणसंयुताः ॥ ४१.३२॥ ४१.३३/१एवं पण्यस्त्रियस्तत्र नृत्यगीतविशारदाः । ४१.३३/२निवसन्ति मुनिश्रेष्ठाः सर्वस्त्रीगुणगर्विताः ॥ ४१.३३॥ ४१.३४/१प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः । ४१.३४/२न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः ॥ ४१.३४॥ ४१.३५/१यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः । ४१.३५/२न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः ॥ ४१.३५॥ ४१.३६/१न रोगिणो न मलिना न कदर्या न मायिनः । ४१.३६/२न रूपहीना दुर्वृत्ता न परद्रोहकारिणः ॥ ४१.३६॥ ४१.३७/१तिष्ठन्ति मानवास्तत्र क्षेत्रे जगति विश्रुते । ४१.३७/२सर्वत्र सुखसंचारं सर्वसत्त्वसुखावहम् ॥ ४१.३७॥ ४१.३८/१नानाजनसमाकीर्णं सर्वसस्यसमन्वितम् । ४१.३८/२कर्णिकारैश्च पनसैश्चम्पकैर्नागकेसरैः ॥ ४१.३८॥ ४१.३९/१पाटलाशोकबकुलैः कपित्थैर्बहुलैर्धवैः । ४१.३९/२चूतनिम्बकदम्बैश्च तथान्यैः पुष्पजातिभिः ॥ ४१.३९॥ ४१.४०/१नीपकैर्धवखदिरैर्लताभिश्च विराजितम् । ४१.४०/२शालैस्तालैस्तमालैश्च नारिकेलैः शुभाञ्जनैः ॥ ४१.४०॥ ४१.४१/१अर्जुनैः समपर्णैश्च कोविदारैः सपिप्पलैः । ४१.४१/२लकुचैः सरलैर्लोध्रैर्हिन्तालैर्देवदारुभिः ॥ ४१.४१॥ ४१.४२/१पलाशैर्मुचुकुन्दैश्च पारिजातैः सकुब्जकैः । ४१.४२/२कदलीवनखण्डैश्च जम्बूपूगफलैस्तथा ॥ ४१.४२॥ ४१.४३/१केतकीकरवीरैश्च अतिमुक्तैश्च किंशुकैः । ४१.४३/२मन्दारकुन्दपुष्पैश्च तथान्यैः पुष्पजातिभिः ॥ ४१.४३॥ ४१.४४/१नानापक्षिरुतैः सेव्यैरुद्यानैर्नन्दनोपमैः । ४१.४४/२फलभारानतैर्वृक्षैः सर्वर्तुकुसुमोत्करैः ॥ ४१.४४॥ ४१.४५/१चकोरैः शतपत्त्रैश्च भृङ्गराजैश्च कोकिलैः । ४१.४५/२कलविङ्कैर्मयूरैश्च प्रियपुत्रैः शुकैस्तथा ॥ ४१.४५॥ ४१.४६/१जीवंजीवकहारीतैश्चातकैर्वनवेष्टितैः । ४१.४६/२नानापक्षिगणैश्चान्यैः कूजद्भिर्मधुरस्वरैः ॥ ४१.४६॥ ४१.४७/१दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः । ४१.४७/२नानाजलाशयैश्चान्यैः पद्मिनीखण्डमण्डितैः ॥ ४१.४७॥ ४१.४८/१कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः । ४१.४८/२कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ ४१.४८॥ ४१.४९/१कारण्डवैः प्लवैर्हंसैस्तथान्यैर्जलचारिभिः । ४१.४९/२एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैर्वरैः ॥ ४१.४९॥ ४१.५०/१नानाजलाशयैः पुण्यैः शोभितं तत् समन्ततः । ४१.५०/२आस्ते तत्र स्वयं देवः कृत्तिवासा वृषध्वजः ॥ ४१.५०॥ ४१.५१/१हिताय सर्वलोकस्य भुक्तिमुक्तिप्रदः शिवः । ४१.५१/२पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च ॥ ४१.५१॥ ४१.५२/१पुष्करिण्यस्तडागानि वाप्यः कूपाश्च सागराः । ४१.५२/२तेभ्यः पूर्वं समाहृत्य जलबिन्दून् पृथक् पृथक् ॥ ४१.५२॥ ४१.५३/१सर्वलोकहितार्थाय रुद्रः सर्वसुरैः सह । ४१.५३/२तीर्थं बिन्दुसरो नाम तस्मिन् क्षेत्रे द्विजोत्तमाः ॥ ४१.५३॥ ४१.५४/१चकार ऋषिभिः सार्धं तेन बिन्दुसरः स्मृतम् । ४१.५४/२अष्टम्यां बहुले पक्षे मार्गशीर्षे द्विजोत्तमाः ॥ ४१.५४॥ ४१.५५/१यस्तत्र यात्रां कुरुते विषुवे विजितेन्द्रियः । ४१.५५/२विधिवद् बिन्दुसरसि स्नात्वा श्रद्धासमन्वितः ॥ ४१.५५॥ ४१.५६/१देवान् ऋषीन् मनुष्यांश्च पितृन् संतर्प्य वाग्यतः । ४१.५६/२तिलोदकेन विधिना नामगोत्रविधानवित् ॥ ४१.५६॥ ४१.५७/१स्नात्वैवं विधिवत् तत्र सोऽश्वमेधफलं लभेत् । ४१.५७/२ग्रहोपरागे विषुवे संक्रान्त्यामयने तथा ॥ ४१.५७॥ ४१.५८/१युगादिषु षडशीत्यां तथान्यत्र शुभे तिथौ । ४१.५८/२ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम् ॥ ४१.५८॥ ४१.५९/१अन्यतीर्थाच्छतगुणं फलं ते प्राप्नुवन्ति वै । ४१.५९/२पिण्डं ये सम्प्रयच्छन्ति पितृभ्यः सरसस्तटे ॥ ४१.५९॥ ४१.६०/१पितृणामक्षयां तृप्तिं ते कुर्वन्ति न संशयः । ४१.६०/२ततः शम्भोर्गृहं गत्वा वाग्यतः संयतेन्द्रियः ॥ ४१.६०॥ ४१.६१/१प्रविश्य पूजयेच्छर्वं कृत्वा तं त्रिः प्रदक्षिणम् । ४१.६१/२घृतक्षीरादिभिः स्नानं कारयित्वा भवं शुचिः ॥ ४१.६१॥ ४१.६२/१चन्दनेन सुगन्धेन विलिप्य कुङ्कुमेन च । ४१.६२/२ततः सम्पूजयेद् देवं चन्द्रमौलिमुमापतिम् ॥ ४१.६२॥ ४१.६३/१पुष्पैर्नानाविधैर्मेध्यैर्बिल्वार्ककमलादिभिः । ४१.६३/२आगमोक्तेन मन्त्रेण वेदोक्तेन च शंकरम् ॥ ४१.६३॥ ४१.६४/१अदीक्षितस्तु नाम्नैव मूलमन्त्रेण चार्चयेत् । ४१.६४/२एवं सम्पूज्य तं देवं गन्धपुष्पानुरागिभिः ॥ ४१.६४॥ ४१.६५/१धूपदीपैश्च नैवेद्यैरुपहारैस्तथा स्तवैः । ४१.६५/२दण्डवत्प्रणिपातैश्च गीतैर्वाद्यैर्मनोहरैः ॥ ४१.६५॥ ४१.६६/१नृत्यजप्यनमस्कारैर्जयशब्दैः प्रदक्षिणैः । ४१.६६/२एवं सम्पूज्य विधिवद् देवदेवमुमापतिम् ॥ ४१.६६॥ ४१.६७/१सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः । ४१.६७/२कुलैकविंशमुद्धृत्य दिव्याभरणभूषिताः ॥ ४१.६७॥ ४१.६८/१सौवर्णेन विमानेन किङ्किणीजालमालिना । ४१.६८/२उपगीयमानो गन्धर्वैरप्सरोभिरलंकृतः ॥ ४१.६८॥ ४१.६९/१उद्द्योतयन् दिशः सर्वाः शिवलोकं स गच्छति । ४१.६९/२भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम् ॥ ४१.६९॥ ४१.७०/१तल्लोकवासिभिः सार्धं यावद् आभूतसम्प्लवम् । ४१.७०/२ततस्तस्माद् इहायातः पृथिव्यां पुण्यसंक्षये ॥ ४१.७०॥ ४१.७१/१जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः । ४१.७१/२योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् ॥ ४१.७१॥ ४१.७२/१शयनोत्थापने चैव संक्रान्त्यामयने तथा । ४१.७२/२अशोकाख्यां तथाष्टम्यां पवित्रारोपणे तथा ॥ ४१.७२॥ ४१.७३/१ये च पश्यन्ति तं देवं कृत्तिवाससमुत्तमम् । ४१.७३/२विमानेनार्कवर्णेन शिवलोकं व्रजन्ति ते ॥ ४१.७३॥ ४१.७४/१सर्वकालेऽपि तं देवं ये पश्यन्ति सुमेधसः । ४१.७४/२तेऽपि पापविनिर्मुक्ताः शिवलोकं व्रजन्ति वै ॥ ४१.७४॥ ४१.७५/१देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा । ४१.७५/२योजनद्वितयं सार्धं क्षेत्रं तद् भुक्तिमुक्तिदम् ॥ ४१.७५॥ ४१.७६/१तस्मिन् क्षेत्रवरे लिङ्गं भास्करेश्वरसंज्ञितम् । ४१.७६/२पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम् ॥ ४१.७६॥ ४१.७७/१आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम् । ४१.७७/२सर्वपापविनिर्मुक्ता विमानवरमास्थिताः ॥ ४१.७७॥ ४१.७८/१उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते । ४१.७८/२तिष्ठन्ति तत्र मुदिताः कल्पमेकं द्विजोत्तमाः ॥ ४१.७८॥ ४१.७९/१भुक्त्वा तु विपुलान् भोगाञ् शिवलोके मनोरमान् । ४१.७९/२पुण्यक्षयाद् इहायाता जायन्ते प्रवरे कुले ॥ ४१.७९॥ ४१.८०/१अथवा योगिनां गेहे वेदवेदाङ्गपारगाः । ४१.८०/२उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः ॥ ४१.८०॥ ४१.८१/१मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः । ४१.८१/२योगं शम्भोर्वरं प्राप्य ततो मोक्षं व्रजन्ति ते ॥ ४१.८१॥ ४१.८२/१तस्मिन् क्षेत्रवरे पुण्ये लिङ्गं यद् दृश्यते द्विजाः । ४१.८२/२पूज्यापूज्यं च सर्वत्र वने रथ्यान्तरेऽपि वा ॥ ४१.८२॥ ४१.८३/१चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति । ४१.८३/२दृष्ट्वा तल्लिङ्गमव्यग्रः श्रद्धया सुसमाहितः ॥ ४१.८३॥ ४१.८४/१स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर्मनोहरैः । ४१.८४/२धूपैर्दीपैः सनैवेद्यैर्नमस्कारैस्तथा स्तवैः ॥ ४१.८४॥ ४१.८५/१दण्डवत्प्रणिपातैश्च नृत्यगीतादिभिस्तथा । ४१.८५/२सम्पूज्यैवं विधानेन शिवलोकं व्रजेन् नरः ॥ ४१.८५॥ ४१.८६/१नारी वा द्विजशार्दूलाः सम्पूज्य श्रद्धयान्विता । ४१.८६/२पूर्वोक्तं फलमाप्नोति नात्र कार्या विचारणा ॥ ४१.८६॥ ४१.८७/१कः शक्नोति गुणान् वक्तुं समग्रान् मुनिसत्तमाः । ४१.८७/२तस्य क्षेत्रवरस्याथ ऋते देवान् महेश्वरात् ॥ ४१.८७॥ ४१.८८/१तस्मिन् क्षेत्रोत्तमे गत्वा श्रद्धयाश्रद्धयापि वा । ४१.८८/२माधवादिषु मासेषु नरो वा यदि वाङ्गना ॥ ४१.८८॥ ४१.८९/१यस्मिन् यस्मिंस्तिथौ विप्राः स्नात्वा बिन्दुसरोम्भसि । ४१.८९/२पश्येद् देवं विरूपाक्षं देवीं च वरदां शिवाम् ॥ ४१.८९॥ ४१.९०/१गणं चण्डं कार्त्तिकेयं गणेशं वृषभं तथा । ४१.९०/२कल्पद्रुमं च सावित्रीं शिवलोकं स गच्छति ॥ ४१.९०॥ ४१.९१/१स्नात्वा च कापिले तीर्थे विधिवत् पापनाशने । ४१.९१/२प्राप्नोत्यभिमतान् कामाञ् शिवलोकं स गच्छति ॥ ४१.९१॥ ४१.९२/१यः स्तम्भ्यं तत्र विधिवत् करोति नियतेन्द्रियः । ४१.९२/२कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति ॥ ४१.९२॥ ४१.९३/१एकाम्रके शिवक्षेत्रे वाराणसीसमे शुभे । ४१.९३/२स्नानं करोति यस्तत्र मोक्षं स लभते ध्रुवम् ॥ ४१.९३॥ ४२.१/१ब्रह्मोवाच । विरजे विरजा माता ब्रह्माणी सम्प्रतिष्ठिता । ४२.१/२यस्याः संदर्शनान् मर्त्यः पुनात्यासप्तमं कुलम् ॥ ४२.१॥ ४२.२/१सकृद् दृष्ट्वा तु तां देवीं भक्त्यापूज्य प्रणम्य च । ४२.२/२नरः स्ववंशमुद्धृत्य मम लोकं स गच्छति ॥ ४२.२॥ ४२.३/१अन्याश्च तत्र तिष्ठन्ति विरजे लोकमातरः । ४२.३/२सर्वपापहरा देव्यो वरदा भक्तिवत्सलाः ॥ ४२.३॥ ४२.४/१आस्ते वैतरणी तत्र सर्वपापहरा नदी । ४२.४/२यस्यां स्नात्वा नरश्रेष्ठः सर्वपापैः प्रमुच्यते ॥ ४२.४॥ ४२.५/१आस्ते स्वयम्भूस्तत्रैव क्रोडरूपी हरिः स्वयम् । ४२.५/२दृष्ट्वा प्रणम्य तं भक्त्या परं विष्णुं व्रजन्ति ते ॥ ४२.५॥ ४२.६/१कापिले गोग्रहे सोमे तीर्थे चालाबुसंज्ञिते । ४२.६/२मृत्युंजये क्रोडतीर्थे वासुके सिद्धकेश्वरे ॥ ४२.६॥ ४२.७/१तीर्थेष्वेतेषु मतिमान् विरजे संयतेन्द्रियः । ४२.७/२गत्वाष्टतीर्थं विधिवत् स्नात्वा देवान् प्रणम्य च ॥ ४२.७॥ ४२.८/१सर्वपापविनिर्मुक्तो विमानवरमास्थितः । ४२.८/२उपगीयमानो गन्धर्वैर्मम लोके महीयते ॥ ४२.८॥ ४२.९/१विरजे यो मम क्षेत्रे पिण्डदानं करोति वै । ४२.९/२स करोत्यक्षयां तृप्तिं पितृणां नात्र संशयः ॥ ४२.९॥ ४२.१०/१मम क्षेत्रे मुनिश्रेष्ठा विरजे ये कलेवरम् । ४२.१०/२परित्यजन्ति पुरुषास्ते मोक्षं प्राप्नुवन्ति वै ॥ ४२.१०॥ ४२.११/१स्नात्वा यः सागरे मर्त्यो दृष्ट्वा च कपिलं हरिम् । ४२.११/२पश्येद् देवीं च वाराहीं स याति त्रिदशालयम् ॥ ४२.११॥ ४२.१२/१सन्ति चान्यानि तीर्थानि पुण्यान्यायतनानि च । ४२.१२/२तत्काले तु मुनिश्रेष्ठा वेदितव्यानि तानि वै ॥ ४२.१२॥ ४२.१३/१समुद्रस्योत्तरे तीरे तस्मिन् देशे द्विजोत्तमाः । ४२.१३/२आस्ते गुह्यं परं क्षेत्रं मुक्तिदं पापनाशनम् ॥ ४२.१३॥ ४२.१४/१सर्वत्र वालुकाकीर्णं पवित्रं सर्वकामदम् । ४२.१४/२दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ ४२.१४॥ ४२.१५/१अशोकार्जुनपुंनागैर्बकुलैः सरलद्रुमैः । ४२.१५/२पनसैर्नारिकेलैश्च शालैस्तालैः कपित्थकैः ॥ ४२.१५॥ ४२.१६/१चम्पकैः कर्णिकारैश्च चूतबिल्वैः सपाटलैः । ४२.१६/२कदम्बैः कोविदारैश्च लकुचैर्नागकेसरैः ॥ ४२.१६॥ ४२.१७/१प्राचीनामलकैर्लोध्रैर्नारङ्गैर्धवखादिरैः । ४२.१७/२सर्जभूर्जाश्वकर्णैश्च तमालैर्देवदारुभिः ॥ ४२.१७॥ ४२.१८/१मन्दारैः पारिजातैश्च न्यग्रोधागुरुचन्दनैः । ४२.१८/२खर्जूराम्रातकैः सिद्धैर्मुचुकुन्दैः सकिंशुकैः ॥ ४२.१८॥ ४२.१९/१अश्वत्थैः सप्तपर्णैश्च मधुधारशुभाञ्जनैः । ४२.१९/२शिंशपामलकैर्नीपैर्निम्बतिन्दुविभीतकैः ॥ ४२.१९॥ ४२.२०/१सर्वर्तुफलगन्धाढ्यैः सर्वर्तुकुसुमोज्ज्वलैः । ४२.२०/२मनोह्लादकरैः शुभ्रैर्नानाविहगनादितैः ॥ ४२.२०॥ ४२.२१/१श्रोत्ररम्यैः सुमधुरैर्बलनिर्मदनेरितैः । ४२.२१/२मनसः प्रीतिजनकैः शब्दैः खगमुखेरितैः ॥ ४२.२१॥ ४२.२२/१चकोरैः शतपत्त्रैश्च भृङ्गराजैस्तथा शुकैः । ४२.२२/२कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥ ४२.२२॥ ४२.२३/१प्रियपुत्रैश्चातकैश्च तथान्यैर्मधुरस्वरैः । ४२.२३/२श्रोत्ररम्यैः प्रियकरैः कूजद्भिश्चार्वधिष्ठितैः ॥ ४२.२३॥ ४२.२४/१केतकीवनखण्डैश्च अतिमुक्तैः सकुब्जकैः । ४२.२४/२मालतीकुन्दबाणैश्च करवीरैः सितेतरैः ॥ ४२.२४॥ ४२.२५/१जम्बीरकरुणाङ्कोलैर्दाडिमैर्बीजपूरकैः । ४२.२५/२मातुलुङ्गैः पूगफलैर्हिन्तालैः कदलीवनैः ॥ ४२.२५॥ ४२.२६/१अन्यैश्च विविधैर्वृक्षैः पुष्पैश्चान्यैर्मनोहरैः । ४२.२६/२लतावितानगुल्मैश्च विविधैश्च जलाशयैः ॥ ४२.२६॥ ४२.२७/१दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः । ४२.२७/२नानाजलाशयैः पुण्यैः पद्मिनीखण्डमण्डितैः ॥ ४२.२७॥ ४२.२८/१सरांसि च मनोज्ञानि प्रसन्नसलिलानि च । ४२.२८/२कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥ ४२.२८॥ ४२.२९/१कह्लारैः कमलैश्चापि आचितानि समन्ततः । ४२.२९/२कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ ४२.२९॥ ४२.३०/१कारण्डवैः प्लवैर्हंसैः कूर्मैर्मत्स्यैश्च मद्गुभिः । ४२.३०/२दात्यूहसारसाकीर्णैः कोयष्टिबकशोभितैः ॥ ४२.३०॥ ४२.३१/१एतैश्चान्यैश्च कूजद्भिः समन्ताज्जलचारिभिः । ४२.३१/२खगैर्जलचरैश्चान्यैः कुसुमैश्च जलोद्भवैः ॥ ४२.३१॥ ४२.३२/१एवं नानाविधैर्वृक्षैः पुष्पैः स्थलजलोद्भवैः । ४२.३२/२ब्रह्मचारिगृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥ ४२.३२॥ ४२.३३/१स्वधर्मनिरतैर्वर्णैस्तथान्यैः समलंकृतम् । ४२.३३/२हृष्टपुष्टजनाकीर्णं नरनारीसमाकुलम् ॥ ४२.३३॥ ४२.३४/१अशेषविद्यानिलयं सर्वधर्मगुणाकरम् । ४२.३४/२एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम् ॥ ४२.३४॥ ४२.३५/१आस्ते तत्र मुनिश्रेष्ठा विख्यातः पुरुषोत्तमः । ४२.३५/२यावद् उत्कलमर्यादा दिक् क्रमेण प्रकीर्तिता ॥ ४२.३५॥ ४२.३६/१तावत् कृष्णप्रसादेन देशः पुण्यतमो हि सः । ४२.३६/२यत्र तिष्ठति विश्वात्मा देशे स पुरुषोत्तमः ॥ ४२.३६॥ ४२.३७/१जगद्व्यापी जगन्नाथस्तत्र सर्वं प्रतिष्ठितम् । ४२.३७/२अहं रुद्रश्च शक्रश्च देवाश्चाग्निपुरोगमाः ॥ ४२.३७॥ ४२.३८/१निवसामो मुनिश्रेष्ठास्तस्मिन् देशे सदा वयम् । ४२.३८/२गन्धर्वाप्सरसः सर्वाः पितरो देवमानुषाः ॥ ४२.३८॥ ४२.३९/१यक्षा विद्याधराः सिद्धा मुनयः संशितव्रताः । ४२.३९/२ऋषयो वालखिल्याश्च कश्यपाद्याः प्रजेश्वराः ॥ ४२.३९॥ ४२.४०/१सुपर्णाः किंनरा नागास्तथान्ये स्वर्गवासिनः । ४२.४०/२साङ्गाश्च चतुरो वेदाः शास्त्राणि विविधानि च ॥ ४२.४०॥ ४२.४१/१इतिहासपुराणानि यज्ञाश्च वरदक्षिणाः । ४२.४१/२नद्यश्च विविधाः पुण्यास्तीर्थान्यायतनानि च ॥ ४२.४१॥ ४२.४२/१सागराश्च तथा शैलास्तस्मिन् देशे व्यवस्थिताः । ४२.४२/२एवं पुण्यतमे देशे देवर्षिपितृसेविते ॥ ४२.४२॥ ४२.४३/१सर्वोपभोगसहिते वासः कस्य न रोचते । ४२.४३/२श्रेष्ठत्वं कस्य देशस्य किं चान्यद् अधिकं ततः ॥ ४२.४३॥ ४२.४४/१आस्ते यत्र स्वयं देवो मुक्तिदः पुरुषोत्तमः । ४२.४४/२धन्यास्ते विबुधप्रख्या ये वसन्त्युत्कले नराः ॥ ४२.४४॥ ४२.४५/१तीर्थराजजले स्नात्वा पश्यन्ति पुरुषोत्तमम् । ४२.४५/२स्वर्गे वसन्ति ते मर्त्या न ते यान्ति यमालये ॥ ४२.४५॥ ४२.४६/१ये वसन्त्युत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे । ४२.४६/२सफलं जीवितं तेषामुत्कलानां सुमेधसाम् ॥ ४२.४६॥ ४२.४७/१ये पश्यन्ति सुरश्रेष्ठं प्रसन्नायतलोचनम् । ४२.४७/२चारुभ्रूकेशमुकुटं चारुकर्णावतंसकम् ॥ ४२.४७॥ ४२.४८/१चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितम् । ४२.४८/२सुनासं सुकपोलं च सुललाटं सुलक्षणम् ॥ ४२.४८॥ ४२.४९/१त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजम् ॥ ४२.४९॥ ४३.१/१ब्रह्मोवाच । पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः । ४३.१/२बभूव नृपतिः श्रीमान् इन्द्रद्युम्न इति श्रुतः ॥ ४३.१॥ ४३.२/१सत्यवादी शुचिर्दक्षः सर्वशास्त्रविशारदः । ४३.२/२रूपवान् सुभगः शूरो दाता भोक्ता प्रियंवदः ॥ ४३.२॥ ४३.३/१यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसंगरः । ४३.३/२धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती ॥ ४३.३॥ ४३.४/१वल्लभो नरनारीणां पौर्णमास्यां यथा शशी । ४३.४/२आदित्य इव दुष्प्रेक्ष्यः शत्रुसंघभयंकरः ॥ ४३.४॥ ४३.५/१वैष्णवः सत्त्वसम्पन्नो जितक्रोधो जितेन्द्रियः । ४३.५/२अध्येता योगसांख्यानां मुमुक्षुर्धर्मतत्परः ॥ ४३.५॥ ४३.६/१एवं स पालयन् पृथ्वीं राजा सर्वगुणाकरः । ४३.६/२तस्य बुद्धिः समुत्पन्ना हरेराराधनं प्रति ॥ ४३.६॥ ४३.७/१कथमाराधयिष्यामि देवदेवं जनार्दनम् । ४३.७/२कस्मिन् क्षेत्रेऽथवा तीर्थे नदीतीरे तथाश्रमे ॥ ४३.७॥ ४३.८/१एवं चिन्तापरः सोऽथ निरीक्ष्य मनसा महीम् । ४३.८/२आलोक्य सर्वतीर्थानि क्षेत्राण्यथ पुराण्यपि ॥ ४३.८॥ ४३.९/१तानि सर्वाणि संत्यज्य जगामायतनं पुनः । ४३.९/२विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ ४३.९॥ ४३.१०/१स गत्वा तत् क्षेत्रवरं समृद्धबलवाहनः । ४३.१०/२अयजच्चाश्वमेधेन विधिवद् भूरिदक्षिणः ॥ ४३.१०॥ ४३.११/१कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम् । ४३.११/२तत्र संकर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान् ॥ ४३.११॥ ४३.१२/१पञ्चतीर्थं च विधिवत् कृत्वा तत्र महीपतिः । ४३.१२/२स्नानं दानं तपो होमं देवताप्रेक्षणं तथा ॥ ४३.१२॥ ४३.१३/१भक्त्या चाराध्य विधिवत् प्रत्यहं पुरुषोत्तमम् । ४३.१३/२प्रसादाद् देवदेवस्य ततो मोक्षमवाप्तवान् ॥ ४३.१३॥ ४३.१४/१मार्कण्डेयं च कृष्णं च दृष्ट्वा रामं च भो द्विजाः । ४३.१४/२सागरे चेन्द्रद्युम्नाख्ये स्नात्वा मोक्षं लभेद् ध्रुवम् ॥ ४३.१४॥ ४३.१५/१मुनय ऊचुः । कस्मात् स नृपतिः पूर्वमिन्द्रद्युम्नो जगत्पतिः । ४३.१५/२जगाम परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ ४३.१५॥ ४३.१६/१गत्वा तत्र सुरश्रेष्ठ कथं स नृपसत्तमः । ४३.१६/२वाजिमेधेन विधिवद् इष्टवान् पुरुषोत्तमम् ॥ ४३.१६॥ ४३.१७/१कथं स सर्वफलदे क्षेत्रे परमदुर्लभे । ४३.१७/२प्रासादं कारयामास चेष्टं त्रैलोक्यविश्रुतम् ॥ ४३.१७॥ ४३.१८/१कथं स कृष्णं रामं च सुभद्रां च प्रजापते । ४३.१८/२निर्ममे राजशार्दूलः क्षेत्रं रक्षितवान् कथम् ॥ ४३.१८॥ ४३.१९/१कथं तत्र महीपालः प्रासादे भुवनोत्तमे । ४३.१९/२स्थापयामास मतिमान् कृष्णादींस्त्रिदशार्चितान् ॥ ४३.१९॥ ४३.२०/१एतत् सर्वं सुरश्रेष्ठ विस्तरेण यथातथम् । ४३.२०/२वक्तुमर्हस्यशेषेण चरितं तस्य धीमतः ॥ ४३.२०॥ ४३.२१/१न तृप्तिमधिगच्छामस्तव वाक्यामृतेन वै । ४३.२१/२श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ ४३.२१॥ ४३.२२/१ब्रह्मोवाच । साधु साधु द्विजश्रेष्ठा यत् पृच्छध्वं पुरातनम् । ४३.२२/२सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं शुभम् ॥ ४३.२२॥ ४३.२३/१वक्ष्यामि तस्य चरितं यथावृत्तं कृते युगे । ४३.२३/२श‍ृणुध्वं मुनिशार्दूलाः प्रयताः संयतेन्द्रियाः ॥ ४३.२३॥ ४३.२४/१अवन्ती नाम नगरी मालवे भुवि विश्रुता । ४३.२४/२बभूव तस्य नृपतेः पृथिवी ककुदोपमा ॥ ४३.२४॥ ४३.२५/१हृष्टपुष्टजनाकीर्णा दृढप्राकारतोरणा । ४३.२५/२दृढयन्त्रार्गलद्वारा परिखाभिरलंकृता ॥ ४३.२५॥ ४३.२६/१नानावणिक्समाकीर्णा नानाभाण्डसुविक्रिया । ४३.२६/२रथ्यापणवती रम्या । ४३.२६/३सुविभक्तचतुष्पथा ॥ ४३.२६॥ ४३.२७/१गृहगोपुरसम्बाधा वीथीभिः समलंकृता । ४३.२७/२राजहंसनिभैः शुभ्रैश्चित्रग्रीवैर्मनोहरैः ॥ ४३.२७॥ ४३.२८/१अनेकशतसाहस्रैः प्रासादैः समलंकृता । ४३.२८/२यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना ॥ ४३.२८॥ ४३.२९/१नानावर्णपताकाभिर्ध्वजैश्च समलंकृता । ४३.२९/२हस्त्यश्वरथसंकीर्णा पदातिगणसंकुला ॥ ४३.२९॥ ४३.३०/१नानायोधसमाकीर्णा नानाजनपदैर्युता । ४३.३०/२ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैव द्विजातिभिः ॥ ४३.३०॥ ४३.३१/१समृद्धा सा मुनिश्रेष्ठा विद्वद्भिः समलंकृता । ४३.३१/२न तत्र मलिनाः सन्ति न मूर्खा नापि निर्धनाः ॥ ४३.३१॥ ४३.३२/१न रोगिणो न हीनाङ्गा न द्यूतव्यसनान्विताः । ४३.३२/२सदा हृष्टाः सुमनसो दृश्यन्ते पुरुषाः स्त्रियः ॥ ४३.३२॥ ४३.३३/१क्रीडन्ति स्म दिवा रात्रौ हृष्टास्तत्र पृथक् पृथक् । ४३.३३/२सुवेषाः पुरुषास्तत्र दृश्यन्ते मृष्टकुण्डलाः ॥ ४३.३३॥ ४३.३४/१सुरूपाः सुगुणाश्चैव दिव्यालंकारभूषिताः । ४३.३४/२कामदेवप्रतीकाशाः सर्वलक्षणलक्षिताः ॥ ४३.३४॥ ४३.३५/१सुकेशाः सुकपोलाश्च सुमुखाः श्मश्रुधारिणः । ४३.३५/२ज्ञातारः सर्वशास्त्राणां भेत्तारः शत्रुवाहिनीम् ॥ ४३.३५॥ ४३.३६/१दातारः सर्वरत्नानां भोक्तारः सर्वसम्पदाम् । ४३.३६/२स्त्रियस्तत्र मुनिश्रेष्ठा दृश्यन्ते सुमनोहराः ॥ ४३.३६॥ ४३.३७/१हंसवारणगामिन्यः प्रफुल्लाम्भोजलोचनाः । ४३.३७/२सुमध्यमाः सुजघनाः पीनोन्नतपयोधराः ॥ ४३.३७॥ ४३.३८/१सुकेशाश्चारुवदनाः सुकपोलाः स्थिरालकाः । ४३.३८/२हावभावानतग्रीवाः कर्णाभरणभूषिताः ॥ ४३.३८॥ ४३.३९/१बिम्बौष्ठ्यो रञ्जितमुखास्ताम्बूलेन विराजिताः । ४३.३९/२सुवर्णाभरणोपेताः सर्वालंकारभूषिताः ॥ ४३.३९॥ ४३.४०/१श्यामावदाताः सुश्रोण्यः काञ्चीनूपुरनादिताः । ४३.४०/२दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ ४३.४०॥ ४३.४१/१विदग्धाः सुभगाः कान्ताश्चार्वङ्ग्यः प्रियदर्शनाः । ४३.४१/२रूपलावण्यसंयुक्ताः सर्वाः प्रहसिताननाः ॥ ४३.४१॥ ४३.४२/१क्रीडन्त्यश्च मदोन्मत्ताः च । ४३.४२/२गीतवाद्यकथालापै रमयन्त्यश्च ताः स्त्रियः ॥ ४३.४२॥ ४३.४३/१वारमुख्याश्च दृश्यन्ते नृत्यगीतविशारदाः । ४३.४३/२प्रेक्षणालापकुशलाः सर्वयोषिद्गुणान्विताः ॥ ४३.४३॥ ४३.४४/१अन्याश्च तत्र दृश्यन्ते गुणाचार्याः कुलस्त्रियः । ४३.४४/२पतिव्रताश्च सुभगा गुणैः सर्वैरलंकृताः ॥ ४३.४४॥ ४३.४५/१वनैश्चोपवनैः पुण्यैरुद्यानैश्च मनोरमैः । ४३.४५/२देवतायतनैर्दिव्यैर्नानाकुसुमशोभितैः ॥ ४३.४५॥ ४३.४६/१शालैस्तालैस्तमालैश्च बकुलैर्नागकेसरैः । ४३.४६/२पिप्पलैः कर्णिकारैश्च चन्दनागुरुचम्पकैः ॥ ४३.४६॥ ४३.४७/१पुंनागैर्नारिकेरैश्च पनसैः सरलद्रुमैः । ४३.४७/२नारङ्गैर्लकुचैर्लोध्रैः सप्तपर्णैः शुभाञ्जनैः ॥ ४३.४७॥ ४३.४८/१चूतबिल्वकदम्बैश्च शिंशपैर्धवखादिरैः । ४३.४८/२पाटलाशोकतगरैः करवीरैः सितेतरैः ॥ ४३.४८॥ ४३.४९/१पीतार्जुनकभल्लातैः सिद्धैराम्रातकैस्तथा । ४३.४९/२न्यग्रोधाश्वत्थकाश्मर्यैः पलाशैर्देवदारुभिः ॥ ४३.४९॥ ४३.५०/१मन्दारैः पारिजातैश्च तिन्तिडीकविभीतकैः । ४३.५०/२प्राचीनामलकैः प्लक्षैर्जम्बूशिरीषपादपैः ॥ ४३.५०॥ ४३.५१/१कालेयैः काञ्चनारैश्च मधुजम्बीरतिन्दुकैः । ४३.५१/२खर्जूरागस्त्यबकुलैः शाखोटकहरीतकैः ॥ ४३.५१॥ ४३.५२/१कङ्कोलैर्मुचुकुन्दैश्च हिन्तालैर्बीजपूरकैः । ४३.५२/२केतकीवनखण्डैश्च अतिमुक्तैः सकुब्जकैः ॥ ४३.५२॥ ४३.५३/१मल्लिकाकुन्दबाणैश्च कदलीखण्डमण्डितैः । ४३.५३/२मातुलुङ्गैः पूगफलैः करुणैः सिन्धुवारकैः ॥ ४३.५३॥ ४३.५४/१बहुवारैः कोविदारैर्बदरैः सकरञ्जकैः । ४३.५४/२अन्यैश्च विविधैः पुष्प+ ।वृक्षैश्चान्यैर्मनोहरैः ॥ ४३.५४॥ ४३.५५/१लतागुल्मैर्वितानैश्च उद्यानैर्नन्दनोपमैः । ४३.५५/२सदा कुसुमगन्धाढ्यैः सदा फलभरानतैः ॥ ४३.५५॥ ४३.५६/१नानापक्षिरुतै रम्यैर्नानामृगगणावृतैः । ४३.५६/२चकोरैः शतपत्त्रैश्च भृङ्गारैः प्रियपुत्रकैः ॥ ४३.५६॥ ४३.५७/१कलविङ्कैर्मयूरैश्च शुकैः कोकिलकैस्तथा । ४३.५७/२कपोतैः खञ्जरीटैश्च श्येनैः पारावतैस्तथा ॥ ४३.५७॥ ४३.५८/१खगैश्चान्यैर्बहुविधैः श्रोत्ररम्यैर्मनोरमैः । ४३.५८/२सरितः पुष्करिण्यश्च सरांसि सुबहूनि च ॥ ४३.५८॥ ४३.५९/१अन्यैर्जलाशयैः पुण्यैः कुमुदोत्पलमण्डितैः । ४३.५९/२पद्मैः सितेतरैः शुभ्रैः कह्लारैश्च सुगन्धिभिः ॥ ४३.५९॥ ४३.६०/१अन्यैर्बहुविधैः पुष्पैर्जलजैः सुमनोहरैः । ४३.६०/२गन्धामोदकरैर्दिव्यैः सर्वर्तुकुसुमोज्ज्वलैः ॥ ४३.६०॥ ४३.६१/१हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः । ४३.६१/२सारसैश्च बलाकैश्च कूर्मैर्मत्स्यैः सनक्रकैः ॥ ४३.६१॥ ४३.६२/१जलपादैः कदम्बैश्च प्लवैश्च जलकुक्कुटैः । ४३.६२/२खगैर्जलचरैश्चान्यैर्नानारवविभूषितैः ॥ ४३.६२॥ ४३.६३/१नानावर्णैः सदा हृष्टैरञ्चितानि समन्ततः । ४३.६३/२एवं नानाविधैः पुष्पैर्विविधैश्च जलाशयैः ॥ ४३.६३॥ ४३.६४/१विविधैः पादपैः पुण्यैरुद्यानैर्विविधैस्तथा । ४३.६४/२जलस्थलचरैश्चैव विहगैश्चार्वधिष्ठितैः ॥ ४३.६४॥ ४३.६५/१देवतायतनैर्दिव्यैः शोभिता सा महापुरी । ४३.६५/२तत्रास्ते भगवान् देवस्त्रिपुरारिस्त्रिलोचनः ॥ ४३.६५॥ ४३.६६/१महाकालेति विख्यातः सर्वकामप्रदः शिवः । ४३.६६/२शिवकुण्डे नरः स्नात्वा विधिवत् पापनाशने ॥ ४३.६६॥ ४३.६७/१देवान् पितृन् ऋषींश्चैव संतर्प्य विधिवद् बुधः । ४३.६७/२गत्वा शिवालयं पश्चात् कृत्वा तं त्रिः प्रदक्षिणम् ॥ ४३.६७॥ ४३.६८/१प्रविश्य संयतो भूत्वा धौतवासा जितेन्द्रियः । ४३.६८/२स्नानैः पुष्पैस्तथा गन्धैर्धूपैर्दीपैश्च भक्तितः ॥ ४३.६८॥ ४३.६९/१नैवेद्यैरुपहारैश्च गीतवाद्यैः प्रदक्षिणैः । ४३.६९/२दण्डवत्प्रणिपातैश्च नृत्यैः स्तोत्रैश्च शंकरम् ॥ ४३.६९॥ ४३.७०/१सम्पूज्य विधिवद् भक्त्या महाकालं सकृच्छिवम् । ४३.७०/२अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ ४३.७०॥ ४३.७१/१पापैः सर्वैर्विनिर्मुक्तो विमानैः सार्वकामिकैः । ४३.७१/२आरुह्य त्रिदिवं याति यत्र शम्भोर्निकेतनम् ॥ ४३.७१॥ ४३.७२/१दिव्यरूपधरः श्रीमान् दिव्यालंकारभूषितः । ४३.७२/२भुङ्क्ते तत्र वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ ४३.७२॥ ४३.७३/१शिवलोके मुनिश्रेष्ठा जरामरणवर्जितः । ४३.७३/२पुण्यक्षयाद् इहायातः प्रवरे ब्राह्मणे कुले ॥ ४३.७३॥ ४३.७४/१चतुर्वेदी भवेद् विप्रः सर्वशास्त्रविशारदः । ४३.७४/२योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् ॥ ४३.७४॥ ४३.७५/१आस्ते तत्र नदी पुण्या शिप्रा नामेति विश्रुता । ४३.७५/२तस्यां स्नातस्तु विधिवत् संतर्प्य पितृदेवताः ॥ ४३.७५॥ ४३.७६/१सर्वपापविनिर्मुक्तो विमानवरमास्थितः । ४३.७६/२भुङ्क्ते बहुविधान् भोगान् स्वर्गलोके नरोत्तमः ॥ ४३.७६॥ ४३.७७/१आस्ते तत्रैव भगवान् देवदेवो जनार्दनः । ४३.७७/२गोविन्दस्वामिनामासौ भुक्तिमुक्तिप्रदो हरिः ॥ ४३.७७॥ ४३.७८/१तं दृष्ट्वा मुक्तिमाप्नोति त्रिसप्तकुलसंयुतः । ४३.७८/२विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥ ४३.७८॥ ४३.७९/१सर्वकामसमृद्धेन कामगेनास्थिरेण च । ४३.७९/२उपगीयमानो गन्धर्वैर्विष्णुलोके महीयते ॥ ४३.७९॥ ४३.८०/१भुङ्क्ते च विविधान् कामान् निरातङ्को गतज्वरः । ४३.८०/२आभूतसम्प्लवं यावत् सुरूपः सुभगः सुखी ॥ ४३.८०॥ ४३.८१/१कालेनागत्य मतिमान् ब्राह्मणः स्यान् महीतले । ४३.८१/२प्रवरे योगिनां गेहे वेदशास्त्रार्थतत्त्ववित् ॥ ४३.८१॥ ४३.८२/१वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् । ४३.८२/२विक्रमस्वामिनामानं विष्णुं तत्रैव भो द्विजाः ॥ ४३.८२॥ ४३.८३/१दृष्ट्वा नरो वा नारी वा फलं पूर्वोदितं लभेत् । ४३.८३/२अन्येऽपि तत्र तिष्ठन्ति देवाः शक्रपुरोगमाः ॥ ४३.८३॥ ४३.८४/१मातरश्च मुनिश्रेष्ठाः सर्वकामफलप्रदाः । ४३.८४/२दृष्ट्वा तान् विधिवद् भक्त्या सम्पूज्य प्रणिपत्य च ॥ ४३.८४॥ ४३.८५/१सर्वपापविनिर्मुक्तो नरो याति त्रिविष्टपम् । ४३.८५/२एवं सा नगरी रम्या राजसिंहेन पालिता ॥ ४३.८५॥ ४३.८६/१नित्योत्सवप्रमुदिता यथेन्द्रस्यामरावती । ४३.८६/२पुराष्टादशसंयुक्ता सुविस्तीर्णचतुष्पथा ॥ ४३.८६॥ ४३.८७/१धनुर्ज्याघोषनिनदा सिद्धसंगमभूषिता । ४३.८७/२विद्यावद्गणभूयिष्ठा वेदनिर्घोषनादिता ॥ ४३.८७॥ ४३.८८/१इतिहासपुराणानि शास्त्राणि विविधानि च । ४३.८८/२काव्यालापकथाश्चैव श्रूयन्तेऽहर्निशं द्विजाः ॥ ४३.८८॥ ४३.८९/१एवं मया गुणाढ्या सा तदुयिनी?? समुदाहृता । ४३.८९/२यस्यां राजाभवत् पूर्वमिन्द्रद्युम्नो महामतिः ॥ ४३.८९॥ ४४.१/१ब्रह्मोवाच । तस्यां स नृपतिः पूर्वं कुर्वन् राज्यमनुत्तमम् । ४४.१/२पालयामास मतिमान् प्रजाः पुत्रान् इवौरसान् ॥ ४४.१॥ ४४.२/१सत्यवादी महाप्राज्ञः शूरः सर्वगुणाकरः । ४४.२/२मतिमान् धर्मसम्पन्नः सर्वशस्त्रभृतां वरः ॥ ४४.२॥ ४४.३/१सत्यवाञ् शीलवान् दान्तः श्रीमान् परपुरंजयः । ४४.३/२आदित्य इव तेजोभी रूपैराश्विनयोरिव ॥ ४४.३॥ ४४.४/१वर्धमानसुराश्चर्यः शक्रतुल्यपराक्रमः । ४४.४/२शारदेन्दुरिवाभाति लक्षणैः समलंकृतः ॥ ४४.४॥ ४४.५/१आहर्ता सर्वयज्ञानां हयमेधादिकृत् तथा । ४४.५/२दानैर्यज्ञैस्तपोभिश्च तत्तुल्यो नास्ति भूपतिः ॥ ४४.५॥ ४४.६/१सुवर्णमणिमुक्तानां गजाश्वानां च भूपतिः । ४४.६/२प्रददौ विप्रमुख्येभ्यो यागे यागे महाधनम् ॥ ४४.६॥ ४४.७/१हस्त्यश्वरथमुख्यानां कम्बलाजिनवाससाम् । ४४.७/२रत्नानां धनधान्यानामन्तस्तस्य न विद्यते ॥ ४४.७॥ ४४.८/१एवं सर्वधनैर्युक्तो गुणैः सर्वैरलंकृतः । ४४.८/२सर्वकामसमृद्धात्मा कुर्वन् राज्यमकण्टकम् ॥ ४४.८॥ ४४.९/१तस्येयं मतिरुत्पन्ना सर्वयोगेश्वरं हरिम् । ४४.९/२कथमाराधयिष्यामि भुक्तिमुक्तिप्रदं प्रभुम् ॥ ४४.९॥ ४४.१०/१विचार्य सर्वशास्त्राणि तन्त्राण्यागमविस्तरम् । ४४.१०/२इतिहासपुराणानि वेदाङ्गानि च सर्वशः ॥ ४४.१०॥ ४४.११/१धर्मशास्त्राणि सर्वाणि नियमान् ऋषिभाषितान् । ४४.११/२वेदाङ्गानि च शास्त्राणि विद्यास्थानानि यानि च ॥ ४४.११॥ ४४.१२/१गुरुं संसेव्य यत्नेन ब्राह्मणान् वेदपारगान् । ४४.१२/२आधाय परमां काष्ठां कृतकृत्योऽभवत् तदा ॥ ४४.१२॥ ४४.१३/१सम्प्राप्य परमं तत्त्वं वासुदेवाख्यमव्ययम् । ४४.१३/२भ्रान्तिज्ञानाद् अतीतस्तु मुमुक्षुः संयतेन्द्रियः ॥ ४४.१३॥ ४४.१४/१कथमाराधयिष्यामि देवदेवं सनातनम् । ४४.१४/२पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥ ४४.१४॥ ४४.१५/१वनमालावृतोरस्कं पद्मपत्त्रायतेक्षणम् । ४४.१५/२श्रीवत्सोरःसमायुक्तं मुकुटाङ्गदशोभितम् ॥ ४४.१५॥ ४४.१६/१स्वपुरात् स तु निष्क्रान्त उज्जयिन्याः प्रजापतिः । ४४.१६/२बलेन महता युक्तः सभृत्यः सपुरोहितः ॥ ४४.१६॥ ४४.१७/१अनुजग्मुस्तु तं सर्वे रथिनः शस्त्रपाणयः । ४४.१७/२रथैर्विमानसंकाशैः पताकाध्वजसेवितैः ॥ ४४.१७॥ ४४.१८/१सादिनश्च तथा सर्वे प्रासतोमरपाणयः । ४४.१८/२अश्वैः पवनसंकाशैरनुजग्मुस्तु तं नृपम् ॥ ४४.१८॥ ४४.१९/१हिमवत्सम्भवैर्मत्तैर्वारणैः पर्वतोपमैः । ४४.१९/२ईषादन्तैः सदा मत्तैः प्रचण्डैः षष्टिहायनैः ॥ ४४.१९॥ ४४.२०/१हेमकक्षैः सपताकैर्घण्टारवविभूषितैः । ४४.२०/२अनुजग्मुश्च तं सर्वे गजयुद्धविशारदाः ॥ ४४.२०॥ ४४.२१/१असंख्येयाश्च पादाता धनुष्प्रासासिपाणयः । ४४.२१/२दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ ४४.२१॥ ४४.२२/१अनुजग्मुश्च तं सर्वे युवानो मृष्टकुण्डलाः । ४४.२२/२सर्वास्त्रकुशलाः शूराः सदा संग्रामलालसाः ॥ ४४.२२॥ ४४.२३/१अन्तःपुरनिवासिन्यः स्त्रियः सर्वाः स्वलंकृताः । ४४.२३/२बिम्बौष्ठचारुदशनाः सर्वाभरणभूषिताः ॥ ४४.२३॥ ४४.२४/१दिव्यवस्त्रधराः सर्वा दिव्यमाल्यविभूषिताः । ४४.२४/२दिव्यगन्धानुलिप्ताङ्गाः शरच्चन्द्रनिभाननाः ॥ ४४.२४॥ ४४.२५/१सुमध्यमाश्चारुवेषाश्चारुकर्णालकाञ्चिताः । ४४.२५/२ताम्बूलरञ्जितमुखा रक्षिभिश्च सुरक्षिताः ॥ ४४.२५॥ ४४.२६/१यानैरुच्चावचैः शुभ्रैर्मणिकाञ्चनभूषितैः । ४४.२६/२उपगीयमानास्ताः सर्वा गायनैः स्तुतिपाठकैः ॥ ४४.२६॥ ४४.२७/१वेष्टिताः शस्त्रहस्तैश्च पद्मपत्त्रायतेक्षणाः । ४४.२७/२ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुश्च तं नृपम् ॥ ४४.२७॥ ४४.२८/१वणिग्ग्रामगणाः सर्वे नानापुरनिवासिनः । ४४.२८/२धनै रत्नैः सुवर्णैश्च सदाराः सपरिच्छदाः ॥ ४४.२८॥ ४४.२९/१अस्त्रविक्रयकाश्चैव ताम्बूलपण्यजीविनः । ४४.२९/२तृणविक्रयकाश्चैव काष्ठविक्रयकारकाः ॥ ४४.२९॥ ४४.३०/१रङ्गोपजीविनः सर्वे मांसविक्रयिणस्तथा । ४४.३०/२तैलविक्रयकाश्चैव वस्त्रविक्रयकास्तथा ॥ ४४.३०॥ ४४.३१/१फलविक्रयिणश्चैव पत्त्रविक्रयिणस्तथा । ४४.३१/२तथा जवसहाराश्च रजकाश्च सहस्रशः ॥ ४४.३१॥ ४४.३२/१गोपाला नापिताश्चैव तथान्ये वस्त्रसूचकाः । ४४.३२/२मेषपालाश्चाजपाला मृगपालाश्च हंसकाः ॥ ४४.३२॥ ४४.३३/१धान्यविक्रयिणश्चैव सक्तुविक्रयिणश्च ये । ४४.३३/२गुडविक्रयिकाश्चैव तथा लवणजीविनः ॥ ४४.३३॥ ४४.३४/१गायना नर्तकाश्चैव तथा मङ्गलपाठकाः । ४४.३४/२शैलूषाः कथकाश्चैव पुराणार्थविशारदाः ॥ ४४.३४॥ ४४.३५/१कवयः काव्यकर्तारो नानाकाव्यविशारदाः । ४४.३५/२विषघ्ना गारुडाश्चैव नानारत्नपरीक्षकाः ॥ ४४.३५॥ ४४.३६/१व्योकारास्ताम्रकाराश्च कांस्यकाराश्च रूठकाः । ४४.३६/२कौषकाराश्चित्रकाराः कुन्दकाराश्च पावकाः ॥ ४४.३६॥ ४४.३७/१दण्डकाराश्चासिकाराः सुराधूतोपजीविनः । ४४.३७/२मल्ला दूताश्च कायस्था ये चान्ये कर्मकारिणः ॥ ४४.३७॥ ४४.३८/१तन्तुवाया रूपकारा वार्तिकास्तैलपाठकाः । ४४.३८/२लावजीवास्तैत्तिरिका मृगपक्ष्युपजीविनः ॥ ४४.३८॥ ४४.३९/१गजवैद्याश्च वैद्याश्च नरवैद्याश्च ये नराः । ४४.३९/२वृक्षवैद्याश्च गोवैद्या ये चान्ये छेददाहकाः ॥ ४४.३९॥ ४४.४०/१एते नागरकाः सर्वे ये चान्ये नानुकीर्तिताः । ४४.४०/२अनुजग्मुस्तु राजानं समस्तपुरवासिनः ॥ ४४.४०॥ ४४.४१/१यथा व्रजन्तं पितरं ग्रामान्तरं समुत्सुकाः । ४४.४१/२अनुयान्ति यथा पुत्रास्तथा तं तेऽपि नागराः ॥ ४४.४१॥ ४४.४२/१एवं स नृपतिः श्रीमान् वृतः सर्वैर्महाजनैः । ४४.४२/२हस्त्यश्वरथपादातैर्जगाम च शनैः शनैः ॥ ४४.४२॥ ४४.४३/१एवं गत्वा स नृपतिर्दक्षिणस्योदधेस्तटम् । ४४.४३/२सर्वैस्तैर्दीर्घकालेन बलैरनुगतः प्रभुः ॥ ४४.४३॥ ४४.४४/१ददर्श सागरं रम्यं नृत्यन्तमिव च स्थितम् । ४४.४४/२अनेकशतसाहस्रैरूर्मिभिश्च समाकुलम् ॥ ४४.४४॥ ४४.४५/१नानारत्नालयं पूर्णं नानाप्राणिसमाकुलम् । ४४.४५/२वीचीतरङ्गबहुलं महाश्चर्यसमन्वितम् ॥ ४४.४५॥ ४४.४६/१तीर्थराजं महाशब्दमपारं सुभयंकरम् । ४४.४६/२मेघवृन्दप्रतीकाशमगाधं मकरालयम् ॥ ४४.४६॥ ४४.४७/१मत्स्यैः कूर्मैश्च शङ्खैश्च शुक्तिकानक्रशङ्कुभिः । ४४.४७/२शिंशुमारैः कर्कटैश्च वृतं सर्पैर्महाविषैः ॥ ४४.४७॥ ४४.४८/१लवणोदं हरेः स्थानं शयनस्य नदीपतिम् । ४४.४८/२सर्वपापहरं पुण्यं सर्ववाञ्छाफलप्रदम् ॥ ४४.४८॥ ४४.४९/१अनेकावर्तगम्भीरं दानवानां समाश्रयम् । ४४.४९/२अमृतस्यारणिं दिव्यं देवयोनिमपां पतिम् ॥ ४४.४९॥ ४४.५०/१विशिष्टं सर्वभूतानां प्राणिनां जीवधारणम् । ४४.५०/२सुपवित्रं पवित्राणां मङ्गलानां च मङ्गलम् ॥ ४४.५०॥ ४४.५१/१तीर्थानामुत्तमं तीर्थमव्ययं यादसां पतिम् । ४४.५१/२चन्द्रवृद्धिक्षयस्येव यस्य मानं प्रतिष्ठितम् ॥ ४४.५१॥ ४४.५२/१अभेद्यं सर्वभूतानां देवानाममृतालयम् । ४४.५२/२उत्पत्तिस्थितिसंहार+ एतुभूतं सनातनम् ॥ ४४.५२॥ ४४.५३/१उपजीव्यं च सर्वेषां पुण्यं नदनदीपतिम् । ४४.५३/२दृष्ट्वा तं नृपतिश्रेष्ठो विस्मयं परमं गतः ॥ ४४.५३॥ ४४.५४/१निवासमकरोत् तत्र वेलामसाद्य सागरीम् । ४४.५४/२पुण्ये मनोहरे देशे सर्वभूमिगुणैर्युते ॥ ४४.५४॥ ४४.५५/१वृतं शालैः कदम्बैश्च पुंनागैः सरलद्रुमैः । ४४.५५/२पनसैर्नारिकेलैश्च बकुलैर्नागकेसरैः ॥ ४४.५५॥ ४४.५६/१तालैः पिप्पलैः खर्जूरैर्नारङ्गैर्बीजपूरकैः । ४४.५६/२शालैराम्रातकैर्लोध्रैर्बकुलैर्बहुवारकैः ॥ ४४.५६॥ ४४.५७/१कपित्थैः कर्णिकारैश्च पाटलाशोकचम्पकैः । ४४.५७/२दाडिमैश्च तमालैश्च पारिजातैस्तथार्जुनैः ॥ ४४.५७॥ ४४.५८/१प्राचीनामलकैर्बिल्वैः प्रियङ्गुवटखादिरैः । ४४.५८/२इङ्गुदीसप्तपर्णैश्च अश्वत्थागस्त्यजम्बुकैः ॥ ४४.५८॥ ४४.५९/१मधुकैः कर्णिकारैश्च बहुवारैः सतिन्दुकैः । ४४.५९/२पलाशबदरैर्नीपैः सिद्धनिम्बशुभाञ्जनैः ॥ ४४.५९॥ ४४.६०/१वारकैः कोविदारैश्च भल्लातामलकैस्तथा । ४४.६०/२इति हिन्तालकाङ्कोलैः करञ्जैः सविभीतकैः ॥ ४४.६०॥ ४४.६१/१ससर्जमधुकाश्मर्यैः शाल्मलीदेवदारुभिः । ४४.६१/२शाखोठकैर्निम्बवटैः कुम्भीकौष्ठहरीतकैः ॥ ४४.६१॥ ४४.६२/१गुग्गुलैश्चन्दनैर्वृक्षैस्तथैवागुरुपाटलैः । ४४.६२/२जम्बीरकरुणैर्वृक्षैस्तिन्तिडीरक्तचन्दनैः ॥ ४४.६२॥ ४४.६३/१एवं नानाविधैर्वृक्षैस्तथान्यैर्बहुपादपैः । ४४.६३/२कल्पद्रुमैर्नित्यफलैः सर्वर्तुकुसुमोत्करैः ॥ ४४.६३॥ ४४.६४/१नानापक्षिरुतैर्दिव्यैर्मत्तकोकिलनादितैः । ४४.६४/२मयूरवरसंघुष्टैः शुकसारिकसंकुलैः ॥ ४४.६४॥ ४४.६५/१हारीतैर्भृङ्गराजैश्च चातकैर्बहुपुत्रकैः । ४४.६५/२जीवंजीवककाकोलैः कलविङ्कैः कपोतकैः ॥ ४४.६५॥ ४४.६६/१खगैर्नानाविधैश्चान्यैः श्रोत्ररम्यैर्मनोहरैः । ४४.६६/२पुष्पिताग्रेषु वृक्षेषु कूजद्भिश्चार्वधिष्ठितैः ॥ ४४.६६॥ ४४.६७/१केतकीवनखण्डैश्च सदा पुष्पधरैः सितैः । ४४.६७/२मल्लिकाकुन्दकुसुमैर्यूथिकातगरैस्तथा ॥ ४४.६७॥ ४४.६८/१कुटजैर्बाणपुष्पैश्च अतिमुक्तैः सकुब्जकैः । ४४.६८/२मालतीकरवीरैश्च तथा कदलकाञ्चनैः ॥ ४४.६८॥ ४४.६९/१अन्यैर्नानाविधैः पुष्पैः सुगन्धैश्चारुदर्शनैः । ४४.६९/२वनोद्यानोपवनजैर्नानावर्णैः सुगन्धिभिः ॥ ४४.६९॥ ४४.७०/१विद्याधरगणाकीर्णैः सिद्धचारणसेवितैः । ४४.७०/२गन्धर्वोरगरक्षोभिर्भूताप्सरसकिंनरैः ॥ ४४.७०॥ ४४.७१/१मुनियक्षगणाकीर्णैर्नानासत्त्वनिषेवितैः । ४४.७१/२मृगैः शाखामृगैः सिंहैर्वराहमहिषाकुलैः ॥ ४४.७१॥ ४४.७२/१तथान्यैः कृष्णसाराद्यैर्मृगैः सर्वत्र शोभितैः । ४४.७२/२शार्दूलैर्दीप्तमातङ्गैस्तथान्यैर्वनचारिभिः ॥ ४४.७२॥ ४४.७३/१एवं नानाविधैर्वृक्षैरुद्यानैर्नन्दनोपमैः । ४४.७३/२लतागुल्मवितानैश्च विविधैश्च जलाशयैः ॥ ४४.७३॥ ४४.७४/१हंसकारण्डवाकीर्णैः पद्मिनीखण्डमण्डितैः । ४४.७४/२कादम्बैश्च प्लवैर्हंसैश्चक्रवाकोपशोभितैः ॥ ४४.७४॥ ४४.७५/१कमलैः शतपत्त्रैश्च कह्लारैः कुमुदोत्पलैः । ४४.७५/२खगैर्जलचरैश्चान्यैः पुष्पैर्जलसमुद्भवैः ॥ ४४.७५॥ ४४.७६/१पर्वतैर्दीप्तशिखरैश्चारुकन्दरमण्डितैः । ४४.७६/२नानावृक्षसमाकीर्णैर्नानाधातुविभूषितैः ॥ ४४.७६॥ ४४.७७/१सर्वाश्चर्यमयैः श‍ृङ्गैः सर्वभूतालयैः शुभैः । ४४.७७/२सर्वौषधिसमायुक्तैर्विपुलैश्चित्रसानुभिः ॥ ४४.७७॥ ४४.७८/१एवं सर्वैः समुदितैः शोभितं सुमनोहरैः । ४४.७८/२ददर्श स महीपालः स्थानं त्रैलोक्यपूजितम् ॥ ४४.७८॥ ४४.७९/१दशयोजनविस्तीर्णं पञ्चयोजनमायतम् । ४४.७९/२नानाश्चर्यसमायुक्तं क्षेत्रं परमदुर्लभम् ॥ ४४.७९॥ ४५.१/१मुनय ऊचुः । तस्मिन् क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे । ४५.१/२किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो ॥ ४५.१॥ ४५.२/१येनासौ नृपतिस्तत्र गत्वा सबलवाहनः । ४५.२/२स्थापयामास कृष्णं च रामं भद्रां शुभप्रदाम् ॥ ४५.२॥ ४५.३/१संशयो नो महान् अत्र विस्मयश्च जगत्पते । ४५.३/२श्रोतुमिच्छामहे सर्वं ब्रूहि तत्कारणं च नः ॥ ४५.३॥ ४५.४/१ब्रह्मोवाच । श‍ृणुध्वं पूर्वसंवृत्तां कथां पापप्रणाशिनीम् । ४५.४/२प्रवक्ष्यामि समासेन श्रिया पृष्टः पुरा हरिः ॥ ४५.४॥ ४५.५/१सुमेरोः काञ्चने श‍ृङ्गे सर्वाश्चर्यसमन्विते । ४५.५/२सिद्धविद्याधरैर्यक्षैः किंनरैरुपशोभिते ॥ ४५.५॥ ४५.६/१देवदानवगन्धर्वैर्नागैरप्सरसां गणैः । ४५.६/२मुनिभिर्गुह्यकैः सिद्धैः सौपर्णैः समरुद्गणैः ॥ ४५.६॥ ४५.७/१अन्यैर्देवालयैः साध्यैः कश्यपाद्यैः प्रजेश्वरैः । ४५.७/२वालखिल्यादिभिश्चैव शोभिते सुमनोहरे ॥ ४५.७॥ ४५.८/१कर्णिकारवनैर्दिव्यैः सर्वर्तुकुसुमोत्करैः । ४५.८/२जातरूपप्रतीकाशैर्भूषिते सूर्यसंनिभैः ॥ ४५.८॥ ४५.९/१अन्यैश्च बहुभिर्वृक्षैः शालतालादिभिर्वनैः । ४५.९/२पुंनागाशोकसरल+ ंयग्रोधाम्रातकार्जुनैः ॥ ४५.९॥ ४५.१०/१पारिजाताम्रखदिर+ ंईपबिल्वकदम्बकैः । ४५.१०/२धवखादिरपालाश+ ।शीर्षामलकतिन्दुकैः ॥ ४५.१०॥ ४५.११/१नारिङ्गकोलबकुल+ ।लोध्रदाडिमदारुकैः । ४५.११/२सर्जैश्च कर्णैस्तगरैः शिशिभूर्जवनिम्बकैः ॥ ४५.११॥ ४५.१२/१अन्यैश्च काञ्चनैश्चैव फलभारैश्च नामितैः । ४५.१२/२नानाकुसुमगन्धाढ्यैर्भूषिते पुष्पपादपैः ॥ ४५.१२॥ ४५.१३/१मालतीयूथिकामल्ली+ ।कुन्दबाणकुरुण्टकैः । ४५.१३/२पाटलागस्त्यकुटज+ ंअन्दारकुसुमादिभिः ॥ ४५.१३॥ ४५.१४/१अन्यैश्च विविधैः पुष्पैर्मनसः प्रीतिदायकैः । ४५.१४/२नानाविहगसंघैश्च कूजद्भिर्मधुरस्वरैः ॥ ४५.१४॥ ४५.१५/१पुंस्कोकिलरुतैर्दिव्यैर्मत्तबर्हिणनादितैः । ४५.१५/२एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैस्तथा ॥ ४५.१५॥ ४५.१६/१खगैर्नानाविधैश्चैव शोभिते सुरसेविते । ४५.१६/२तत्र स्थितं जगन्नाथं जगत्स्रष्टारमव्ययम् ॥ ४५.१६॥ ४५.१७/१सर्वलोकविधातारं वासुदेवाख्यमव्ययम् । ४५.१७/२प्रणम्य शिरसा देवी लोकानां हितकाम्यया । ४५.१७/३पप्रच्छेमं महाप्रश्नं पद्मजा तमनुत्तमम् ॥ ४५.१७॥ ४५.१८/१श्रीरुवाच । ब्रूहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम् । ४५.१८/२मर्त्यलोके महाश्चर्ये कर्मभूमौ सुदुर्लभे ॥ ४५.१८॥ ४५.१९/१लोभमोहग्रहग्रस्ते कामक्रोधमहार्णवे । ४५.१९/२येन मुच्येत देवेश अस्मात् संसारसागरात् ॥ ४५.१९॥ ४५.२०/१आचक्ष्व सर्वदेवेश प्रणतां यदि मन्यसे । ४५.२०/२त्वदृते नास्ति लोकेऽस्मिन् वक्ता संशयनिर्णये ॥ ४५.२०॥ ४५.२१/१ब्रह्मोवाच । श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः । ४५.२१/२प्रोवाच परया प्रीत्या परं सारामृतोपमम् ॥ ४५.२१॥ ४५.२२/१श्रीभगवान् उवाच । सुखोपास्यः सुसाध्यश्चऽभिरामश्च सुसत्फलः । ४५.२२/२आस्ते तीर्थवरे देवि विख्यातः पुरुषोत्तमः ॥ ४५.२२॥ ४५.२३/१न तेन सदृशः कश्चित् त्रिषु लोकेषु विद्यते । ४५.२३/२कीर्तनाद् यस्य देवेशि मुच्यते सर्वपातकैः ॥ ४५.२३॥ ४५.२४/१न विज्ञातोऽमरैः सर्वैर्न दैत्यैर्न च दानवैः । ४५.२४/२मरीच्याद्यैर्मुनिवरैर्गोपितं मे वरानने ॥ ४५.२४॥ ४५.२५/१तत् तेऽहं सम्प्रवक्ष्यामि तीर्थराजं च साम्प्रतम् । ४५.२५/२भावेनैकेन सुश्रोणि श‍ृणुष्व वरवर्णिनि ॥ ४५.२५॥ ४५.२६/१आसीत् कल्पे समुत्पन्ने नष्टे स्थावरजङ्गमे । ४५.२६/२प्रलीना देवगन्धर्व+ ।दैत्यविद्याधरोरगाः ॥ ४५.२६॥ ४५.२७/१तमोभूतमिदं सर्वं न प्राज्ञायत किंचन । ४५.२७/२तस्मिञ् जागर्ति भूतात्मा परमात्मा जगद्गुरुः ॥ ४५.२७॥ ४५.२८/१श्रीमांस्त्रिमूर्तिकृद् देवो जगत्कर्ता महेश्वरः । ४५.२८/२वासुदेवेति विख्यातो योगात्मा हरिरीश्वरः ॥ ४५.२८॥ ४५.२९/१सोऽसृजद् योगनिद्रान्ते नाभ्यम्भोरुहमध्यगम् । ४५.२९/२पद्मकेशरसंकाशं ब्रह्माणं भूतमव्ययम् ॥ ४५.२९॥ ४५.३०/१तादृग्भूतस्ततो ब्रह्मा सर्वलोकमहेश्वरः । ४५.३०/२पञ्चभूतसमायुक्तं सृजते च शनैः शनैः ॥ ४५.३०॥ ४५.३१/१मात्रायोनीनि भूतानि स्थूलसूक्ष्माणि यानि च । ४५.३१/२चतुर्विधानि सर्वाणि स्थावराणि चराणि च ॥ ४५.३१॥ ४५.३२/१ततः प्रजापतिर्ब्रह्मा चक्रे सर्वं चराचरम् । ४५.३२/२संचिन्त्य मनसात्मानं ससर्ज विविधाः प्रजाः ॥ ४५.३२॥ ४५.३३/१मरीच्यादीन् मुनीन् सर्वान् देवासुरपितृन् अपि । ४५.३३/२यक्षविद्याधरांश्चान्यान् गङ्गाद्याः सरितस्तथा ॥ ४५.३३॥ ४५.३४/१नरवानरसिंहांश्च विविधांश्च विहंगमान् । ४५.३४/२जरायून् अण्डजान् देवि स्वेदजोद्भेदजांस्तथा ॥ ४५.३४॥ ४५.३५/१ब्रह्म क्षत्रं तथा वैश्यं शूद्रं चैव चतुष्टयम् । ४५.३५/२अन्त्यजातांश्च म्लेच्छांश्च ससर्ज विविधान् पृथक् ॥ ४५.३५॥ ४५.३६/१यत् किंचिज्जीवसंज्ञं तु तृणगुल्मपिपीलिकम् । ४५.३६/२ब्रह्मा भूत्वा जगत् सर्वं निर्ममे स चराचरम् ॥ ४५.३६॥ ४५.३७/१दक्षिणाङ्गे तथात्मानं संचिन्त्य पुरुषं स्वयम् । ४५.३७/२वामे चैव तु नारीं स द्विधा भूतमकल्पयत् ॥ ४५.३७॥ ४५.३८/१ततः प्रभृति लोकेऽस्मिन् प्रजा मैथुनसम्भवाः । ४५.३८/२अधमोत्तममध्याश्च मम क्षेत्राणि यानि च ॥ ४५.३८॥ ४५.३९/१एवं संचिन्त्य देवोऽसौ पुरा सलिलयोनिजः । ४५.३९/२जगाम ध्यानमास्थाय वासुदेवात्मिकां तनुम् ॥ ४५.३९॥ ४५.४०/१ध्यानमात्रेण देवेन स्वयमेव जनार्दनः । ४५.४०/२तस्मिन् क्षणे समुत्पन्नः सहस्राक्षः सहस्रपात् ॥ ४५.४०॥ ४५.४१/१सहस्रशीर्षा पुरुषः पुण्डरीकनिभेक्षणः । ४५.४१/२सलिलध्वान्तमेघाभः श्रीमाञ् श्रीवत्सलक्षणः ॥ ४५.४१॥ ४५.४२/१अपश्यत् सहसा तं तु ब्रह्मा लोकपितामहः । ४५.४२/२आसनैरर्घ्यपाद्यैश्च अक्षतैरभिनन्द्य च ॥ ४५.४२॥ ४५.४३/१तुष्टाव परमैः स्तोत्रैर्विरिञ्चिः सुसमाहितः । ४५.४३/२ततोऽहमुक्तवान् देवं ब्रह्माणं कमलोद्भवम् । ४५.४३/३कारणं वद मां तात मम ध्यानस्य साम्प्रतम् ॥ ४५.४३॥ ४५.४४/१ब्रह्मोवाच । जगद्धिताय देवेश मर्त्यलोकैश्च दुर्लभम् । ४५.४४/२स्वर्गद्वारस्य मार्गाणि यज्ञदानव्रतानि च ॥ ४५.४४॥ ४५.४५/१योगः सत्यं तपः श्रद्धा तीर्थानि विविधानि च । ४५.४५/२विहाय सर्वमेतेषां सुखं तत्साधनं वद ॥ ४५.४५॥ ४५.४६/१स्थानं जगत्पते मह्यामुत्कृष्टं च यद् उच्यते । ४५.४६/२सर्वेषामुत्तमं स्थानं ब्रूहि मे पुरुषोत्तम ॥ ४५.४६॥ ४५.४७/१विधातुर्वचनं श्रुत्वा ततोऽहं प्रोक्तवान् प्रिये । ४५.४७/२श‍ृणु ब्रह्मन् प्रवक्ष्यामि निर्मलं भुवि दुर्लभम् ॥ ४५.४७॥ ४५.४८/१उत्तमं सर्वक्षेत्राणां धन्यं संसारतारणम् । ४५.४८/२गोब्राह्मणहितं पुण्यं चातुर्वर्ण्यसुखोदयम् ॥ ४५.४८॥ ४५.४९/१भुक्तिमुक्तिप्रदं नृणां क्षेत्रं परमदुर्लभम् । ४५.४९/२महापुण्यं तु सर्वेषां सिद्धिदं वै पितामहे ॥ ४५.४९॥ ४५.५०/१तस्माद् आसीत् समुत्पन्नं तीर्थराजं सनातनम् । ४५.५०/२विख्यातं परमं क्षेत्रं चतुर्युगनिषेवितम् ॥ ४५.५०॥ ४५.५१/१सर्वेषामेव देवानाम् ऋषीणां ब्रह्मचारिणाम् । ४५.५१/२दैत्यदानवसिद्धानां गन्धर्वोरगरक्षसाम् ॥ ४५.५१॥ ४५.५२/१नागविद्याधराणां च स्थावरस्य चरस्य च । ४५.५२/२उत्तमः पुरुषो यस्मात् तस्मात् स पुरुषोत्तमः ॥ ४५.५२॥ ४५.५३/१दक्षिणस्योदधेस्तीरे न्यग्रोधो यत्र तिष्ठति । ४५.५३/२दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ ४५.५३॥ ४५.५४/१यस्तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे । ४५.५४/२विनाशं नैवमभ्येति स्वयं तत्रैवमास्थितः ॥ ४५.५४॥ ४५.५५/१दृष्टमात्रे वटे तस्मिंश्छायामाक्रम्य चासकृत् । ४५.५५/२ब्रह्महत्यात् प्रमुच्येत पापेष्वन्येषु का कथा ॥ ४५.५५॥ ४५.५६/१प्रदक्षिणा कृता यैस्तु नमस्कारश्च जन्तुभिः । ४५.५६/२सर्वे विधूतपाप्मानस्ते गताः केशवालयम् ॥ ४५.५६॥ ४५.५७/१न्यग्रोधस्योत्तरे किंचिद् दक्षिणे केशवस्य तु । ४५.५७/२प्रासादस्तत्र तिष्ठेत् तु पदं धर्ममयं हि तत् ॥ ४५.५७॥ ४५.५८/१प्रतिमां तत्र वै दृष्ट्वा स्वयं देवेन निर्मिताम् । ४५.५८/२अनायासेन वै यान्ति भुवनं मे ततो नराः ॥ ४५.५८॥ ४५.५९/१गच्छमानांस्तु तान् प्रेक्ष्य एकदा धर्मराट् प्रिये । ४५.५९/२मदन्तिकमनुप्राप्य प्रणम्य शिरसाब्रवीत् ॥ ४५.५९॥ ४५.६०/१यम उवाच । नमस्ते भगवन् देव लोकनाथ जगत्पते । ४५.६०/२क्षीरोदवासिनं देवं शेषभोगानुशायिनम् ॥ ४५.६०॥ ४५.६१/१वरं वरेण्यं वरदं कर्तारमकृतं प्रभुम् । ४५.६१/२विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितम् ॥ ४५.६१॥ ४५.६२/१नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् । ४५.६२/२सर्वज्ञं निर्गुणं शान्तं जगद्धातारमव्ययम् ॥ ४५.६२॥ ४५.६३/१सर्वलोकविधातारं सर्वलोकसुखावहम् । ४५.६३/२पुराणं पुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम् ॥ ४५.६३॥ ४५.६४/१परावराणां स्रष्टारं लोकनाथं जगद्गुरुम् । ४५.६४/२श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् ॥ ४५.६४॥ ४५.६५/१पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् । ४५.६५/२हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम् ॥ ४५.६५॥ ४५.६६/१सर्वलक्षणसम्पूर्णं सर्वेन्द्रियविवर्जितम् । ४५.६६/२कूटस्थमचलं सूक्ष्मं ज्योतीरूपं सनातनम् ॥ ४५.६६॥ ४५.६७/१भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् । ४५.६७/२नमस्यामि जगन्नाथमीश्वरं सुखदं प्रभुम् ॥ ४५.६७॥ ४५.६८/१इत्येवं धर्मराजस्तु पुरा न्यग्रोधसंनिधौ । ४५.६८/२स्तुत्वा नानाविधैः स्तोत्रैः प्रणाममकरोत् तदा ॥ ४५.६८॥ ४५.६९/१तं दृष्ट्वा तु महाभागे प्रणतं प्राञ्जलिस्थितम् । ४५.६९/२स्तोत्रस्य कारणं देवि पृष्टवान् अहमन्तकम् ॥ ४५.६९॥ ४५.७०/१वैवस्वत महाबाहो सर्वदेवोत्तमो ह्यसि । ४५.७०/२किमर्थं स्तुतवान् मां त्वं संक्षेपात् तद् ब्रवीहि मे ॥ ४५.७०॥ ४५.७१/१धर्मराज उवाच । अस्मिन्न् आयतने पुण्ये विख्याते पुरुषोत्तमे । ४५.७१/२इन्द्रनीलमयी श्रेष्ठा प्रतिमा सार्वकामिकी ॥ ४५.७१॥ ४५.७२/१तां दृष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया । ४५.७२/२श्वेताख्यं भवनं यान्ति निष्कामाश्चैव मानवाः ॥ ४५.७२॥ ४५.७३/१अतः कर्तुं न शक्नोमि व्यापारमरिसूदन । ४५.७३/२प्रसीद सुमहादेव संहर प्रतिमां विभो ॥ ४५.७३॥ ४५.७४/१श्रुत्वा वैवस्वतस्यैतद् वाक्यमेतद् उवाच ह । ४५.७४/२यम तां गोपयिष्यामि सिकताभिः समन्ततः ॥ ४५.७४॥ ४५.७५/१ततः सा प्रतिमा देवि वल्लिभिर्गोपिता मया । ४५.७५/२यथा तत्र न पश्यन्ति मनुजाः स्वर्गकाङ्क्षिणः ॥ ४५.७५॥ ४५.७६/१प्रच्छाद्य वल्लिकैर्देवि जातरूपपरिच्छदैः । ४५.७६/२यमं प्रस्थापयामास स्वां पुरीं दक्षिणां दिशम् ॥ ४५.७६॥ ४५.७७/१ब्रह्मोवाच । लुप्तायां प्रतिमायां तु इन्द्रनीलस्य भो द्विजाः । ४५.७७/२तस्मिन् क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे ॥ ४५.७७॥ ४५.७८/१यो भूतस्तत्र वृत्तान्तो देवदेवो जनार्दनः । ४५.७८/२तं सर्वं कथयामास स तस्यै भगवान् पुरा ॥ ४५.७८॥ ४५.७९/१इन्द्रद्युम्नस्य गमनं क्षेत्रसंदर्शनं तथा । ४५.७९/२क्षेत्रस्य वर्णनं चैव प्रासादकरणं तथा ॥ ४५.७९॥ ४५.८०/१हयमेधस्य यजनं स्वप्नदर्शनमेव च । ४५.८०/२लवणस्योदधेस्तीरे काष्ठस्य दर्शनं तथा ॥ ४५.८०॥ ४५.८१/१दर्शनं वासुदेवस्य शिल्पिराजस्य च द्विजाः । ४५.८१/२निर्माणं प्रतिमायास्तु यथावर्णं विशेषतः ॥ ४५.८१॥ ४५.८२/१स्थापनं चैव सर्वेषां प्रासादे भुवनोत्तमे । ४५.८२/२यात्राकाले च विप्रेन्द्राः कल्पसंकीर्तनं तथा ॥ ४५.८२॥ ४५.८३/१मार्कण्डेयस्य चरितं स्थापनं शंकरस्य च । ४५.८३/२पञ्चतीर्थस्य माहात्म्यं दर्शनं शूलपाणिनः ॥ ४५.८३॥ ४५.८४/१वटस्य दर्शनं चैव व्युष्टिं तस्य च भो द्विजाः । ४५.८४/२दर्शनं बलदेवस्य कृष्णस्य च विशेषतः ॥ ४५.८४॥ ४५.८५/१सुभद्रायाश्च तत्रैव माहात्म्यं चैव सर्वशः । ४५.८५/२दर्शनं नरसिंहस्य व्युष्टिसंकीर्तनं तथा ॥ ४५.८५॥ ४५.८६/१अनन्तवासुदेवस्य दर्शनं गुणकीर्तनम् । ४५.८६/२श्वेतमाधवमाहात्म्यं स्वर्गद्वारस्य दर्शनम् ॥ ४५.८६॥ ४५.८७/१उदधेर्दर्शनं चैव स्नानं तर्पणमेव च । ४५.८७/२समुद्रस्नानमाहात्म्यमिन्द्रद्युम्नस्य च द्विजाः ॥ ४५.८७॥ ४५.८८/१पञ्चतीर्थफलं चैव महाज्येष्ठं तथैव च । ४५.८८/२स्थानं कृष्णस्य हलिनः पर्वयात्राफलं तथा ॥ ४५.८८॥ ४५.८९/१वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः पुनः । ४५.८९/२पूर्वं कथितवान् सर्वं तस्यै स पुरुषोत्तमः ॥ ४५.८९॥ ४६.१/१मुनय ऊचुः । श्रोतुमिच्छामहे देव कथाशेषं महीपतेः । ४६.१/२तस्मिन् क्षेत्रवरे गत्वा किं चकार नराधिपः ॥ ४६.१॥ ४६.२/१ब्रह्मोवाच । श‍ृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । ४६.२/२क्षेत्रसंदर्शनं चैव कृत्यं तस्य च भूपतेः ॥ ४६.२॥ ४६.३/१गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते । ४६.३/२ददर्श रमणीयानि स्थानानि सरितस्तथा ॥ ४६.३॥ ४६.४/१नदी तत्र महापुण्या विन्ध्यपादविनिर्गता । ४६.४/२स्वित्त्रोपलेति विख्याता सर्वपापहरा शिवा ॥ ४६.४॥ ४६.५/१गङ्गातुल्या महास्रोता दक्षिणार्णवगामिनी । ४६.५/२महानदीति नाम्ना सा पुण्यतोया सरिद्वरा ॥ ४६.५॥ ४६.६/१दक्षिणस्योदधेर्गर्भं शोभिता । ४६.६/२उभयोस्तटयोर्यस्या ग्रामाश्च नगराणि च ॥ ४६.६॥ ४६.७/१दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः । ४६.७/२हृष्टपुष्टजनाकीर्णा वस्त्रालंकारभूषिताः ॥ ४६.७॥ ४६.८/१ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तत्र पृथक् पृथक् । ४६.८/२स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः ॥ ४६.८॥ ४६.९/१ताम्बूलपूर्णवदना मालादामविभूषिताः । ४६.९/२वेदपूर्णमुखा विप्राः सषडङ्गपदक्रमाः ॥ ४६.९॥ ४६.१०/१अग्निहोत्ररताः केचित् केचिद् औपासनक्रियाः । ४६.१०/२सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः ॥ ४६.१०॥ ४६.११/१चत्वारे राजमार्गेषु वनेषूपवनेषु च । ४६.११/२सभामण्डलहर्म्येषु देवतायतनेषु च ॥ ४६.११॥ ४६.१२/१इतिहासपुराणानि वेदाः साङ्गाः सुलक्षणाः । ४६.१२/२काव्यशास्त्रकथास्तत्र श्रूयन्ते च महाजनैः ॥ ४६.१२॥ ४६.१३/१स्त्रियस्तद्देशवासिन्यो रूपयौवनगर्विताः । ४६.१३/२सम्पूर्णलक्षणोपेता विस्तीर्णश्रोणिमण्डलाः ॥ ४६.१३॥ ४६.१४/१सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः । ४६.१४/२पीनोन्नतस्तनाः सर्वाः समृद्ध्या चारुदर्शनाः ॥ ४६.१४॥ ४६.१५/१सौवर्णवलयाक्रान्ता दिव्यैर्वस्त्रैरलंकृताः । ४६.१५/२कदलीगर्भसंकाशाः पद्मकिञ्जल्कसप्रभाः ॥ ४६.१५॥ ४६.१६/१बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः । ४६.१६/२सुमुखाश्चारुकेशाश्च हावभावावनामिताः ॥ ४६.१६॥ ४६.१७/१काश्चित् पद्मपलाशाक्ष्यः काश्चिद् इन्दीवरेक्षणाः । ४६.१७/२विद्युद्विस्पष्टदशनास्तन्वङ्ग्यश्च तथापराः ॥ ४६.१७॥ ४६.१८/१कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः । ४६.१८/२ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः ॥ ४६.१८॥ ४६.१९/१कुण्डलै रत्नसंयुक्तैः कर्णपूरैर्मनोहरैः । ४६.१९/२देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः ॥ ४६.१९॥ ४६.२०/१दिव्यगीतवरैर्धन्यैः क्रीडमाना वराङ्गनाः । ४६.२०/२वीणावेणुमृदङ्गैश्च पणवैश्चैव गोमुखैः ॥ ४६.२०॥ ४६.२१/१शङ्खदुन्दुभिनिर्घोषैर्नानावाद्यैर्मनोहरैः । ४६.२१/२क्रीडन्त्यस्ताः सदा हृष्टा विलासिन्यः परस्परम् ॥ ४६.२१॥ ४६.२२/१एवमादि तथानेक+ ।गीतवाद्यविशारदाः । ४६.२२/२दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः ॥ ४६.२२॥ ४६.२३/१भिक्षुवैखानसैः सिद्धैः स्नातकैर्ब्रह्मचारिभिः । ४६.२३/२मन्त्रसिद्धैस्तपःसिद्धैर्यज्ञसिद्धैर्निषेवितम् ॥ ४६.२३॥ ४६.२४/१इत्येवं ददृशे राजा क्षेत्रं परमशोभनम् । ४६.२४/२अत्रैवाराधयिष्यामि भगवन्तं सनातनम् ॥ ४६.२४॥ ४६.२५/१जगद्गुरुं परं देवं परं पारं परं पदम् । ४६.२५/२सर्वेश्वरेश्वरं विष्णुमनन्तमपराजितम् ॥ ४६.२५॥ ४६.२६/१इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम् । ४६.२६/२कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति ॥ ४६.२६॥ ४६.२७/१प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता । ४६.२७/२न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा ॥ ४६.२७॥ ४६.२८/१तथा यत्नं करिष्यामि यथा देवो जगत्पतिः । ४६.२८/२प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः ॥ ४६.२८॥ ४६.२९/१यज्ञैर्दानैस्तपोभिश्च होमैर्ध्यानैस्तथार्चनैः । ४६.२९/२उपवासैश्च विधिवच्चरेयं व्रतमुत्तमम् ॥ ४६.२९॥ ४६.३०/१अनन्यमनसा चैव तन्मना नान्यमानसः । ४६.३०/२विष्ण्वायतनविन्यासे प्रारम्भं च करोम्यहम् ॥ ४६.३०॥ ४७.१/१ब्रह्मोवाच । एवं स पृथिवीपालश्चिन्तयित्वा द्विजोत्तमाः । ४७.१/२प्रासादार्थं हरेस्तत्र प्रारम्भमकरोत् तदा ॥ ४७.१॥ ४७.२/१आनाय्य गणकान् सर्वान् आचार्याञ् शास्त्रपारगान् । ४७.२/२भूमिं संशोध्य यत्नेन राजा तु परया मुदा ॥ ४७.२॥ ४७.३/१ब्राह्मणैर्ज्ञानसम्पन्नैर्वेदशास्त्रार्थपारगैः । ४७.३/२अमात्यैर्मन्त्रिभिश्चैव वास्तुविद्याविशारदैः ॥ ४७.३॥ ४७.४/१तैः सार्धं स समालोच्य सुमुहूर्ते शुभे दिने । ४७.४/२सुचन्द्रतारासंयोगे ग्रहानुकूल्यसंयुते ॥ ४७.४॥ ४७.५/१जयमङ्गलशब्दैश्च नानावाद्यैर्मनोहरैः । ४७.५/२वेदाध्ययननिर्घोषैर्गीतैः सुमधुरस्वरैः ॥ ४७.५॥ ४७.६/१पुष्पलाजाक्षतैर्गन्धैः पूर्णकुम्भैः सदीपकैः । ४७.६/२ददावर्घ्यं ततो राजा श्रद्धया सुसमाहितः ॥ ४७.६॥ ४७.७/१दत्त्वैवमर्घ्यं विधिवद् आनाय्य स महीपतिः । ४७.७/२कलिङ्गाधिपतिं शूरमुत्कलाधिपतिं तथा । ४७.७/३कोशलाधिपतिं चैव तान् उवाच तदा नृपः ॥ ४७.७॥ ४७.८/१राजोवाच । गच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः । ४७.८/२गृहीत्वा शिल्पिमुख्यांश्च शिलाकर्मविशारदान् ॥ ४७.८॥ ४७.९/१विन्ध्याचलं सुविस्तीर्णं बहुकन्दरशोभितम् । ४७.९/२निरूप्य सर्वसानूनि *च्छेदयित्वा शिलाः शुभाः । ४७.९/३संवाह्यन्तां च शकटैर्नौकाभिर्मा विलम्बथ ॥ ४७.९॥ ४७.१०/१ब्रह्मोवाच । एवं गन्तुं समादिश्य तान् नृपान् स महीपतिः । ४७.१०/२पुनरेवाब्रवीद् वाक्यं सामात्यान् सपुरोहितान् ॥ ४७.१०॥ ४७.११/१राजोवाच । गच्छन्तु दूताः सर्वत्र ममाज्ञां प्रवदन्तु वै । ४७.११/२यत्र तिष्ठन्ति राजानः पृथिव्यां तान् सुशीघ्रगाः ॥ ४७.११॥ ४७.१२/१हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः । ४७.१२/२गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात् ॥ ४७.१२॥ ४७.१३/१ब्रह्मोवाच । एवं दूताः समाज्ञाता राज्ञा तेन महात्मना । ४७.१३/२गत्वा तदा नृपान् ऊचुर्वचनं तस्य भूपतेः ॥ ४७.१३॥ ४७.१४/१श्रुत्वा तु ते तथा सर्वे दूतानां वचनं नृपाः । ४७.१४/२आजग्मुस्त्वरिताः सर्वे स्वसैन्यैः परिवारिताः ॥ ४७.१४॥ ४७.१५/१ये नृपाः सर्वदिग्भागे ये च दक्षिणतः स्थिताः । ४७.१५/२पश्चिमायां स्थिता ये च उत्तरापथसंस्थिताः ॥ ४७.१५॥ ४७.१६/१प्रत्यन्तवासिनो येऽपि ये च संनिधिवासिनः । ४७.१६/२पार्वतीयाश्च ये केचित् तथा द्वीपनिवासिनः ॥ ४७.१६॥ ४७.१७/१रथैर्नागैः पदातैश्च वाजिभिर्धनविस्तरैः । ४७.१७/२सम्प्राप्ता बहुशो विप्राः श्रुत्वेन्द्रद्युम्नशासनम् ॥ ४७.१७॥ ४७.१८/१तान् आगतान् नृपान् दृष्ट्वा सामात्यान् सपुरोहितान् । ४७.१८/२प्रोवाच राजा हृष्टात्मा कार्यमुद्दिश्य सादरम् ॥ ४७.१८॥ ४७.१९/१राजोवाच । श‍ृणुध्वं नृपशार्दूला यथा किंचिद् ब्रवीम्यहम् । ४७.१९/२अस्मिन् क्षेत्रवरे पुण्ये भुक्तिमुक्तिप्रदे शिवे ॥ ४७.१९॥ ४७.२०/१हयमेधं महायज्ञं प्रासादं चैव वैष्णवम् । ४७.२०/२कथं शक्नोम्यहं कर्तुमिति चिन्ताकुलं मनः ॥ ४७.२०॥ ४७.२१/१भवद्भिः सुसहायैस्तु सर्वमेतत् करोम्यहम् । ४७.२१/२यदि यूयं सहाया मे भवध्वं नृपसत्तमाः ॥ ४७.२१॥ ४७.२२/१ब्रह्मोवाच । इत्येवं वदमानस्य राजराजस्य धीमतः । ४७.२२/२सर्वे प्रमुदिता हृष्टा भूपास्ते तस्य शासनात् ॥ ४७.२२॥ ४७.२३/१ववृषुर्धनरत्नैश्च सुवर्णमणिमौक्तिकैः । ४७.२३/२कम्बलाजिनरत्नैश्च राङ्कवास्तरणैः शुभैः ॥ ४७.२३॥ ४७.२४/१वज्रवैदूर्यमाणिक्यैः पद्मरागेन्द्रनीलकैः । ४७.२४/२गजैरश्वैर्धनैश्चान्यै रथैश्चैव करेणुभिः ॥ ४७.२४॥ ४७.२५/१असंख्येयैर्बहुविधैर्द्रव्यैरुच्चावचैस्तथा । ४७.२५/२शालिव्रीहियवैश्चैव माषमुद्गतिलैस्तथा ॥ ४७.२५॥ ४७.२६/१सिद्धार्थचणकैश्चैव गोधूमैर्मसुरादिभिः । ४७.२६/२श्यामाकैर्मधुकैश्चैव नीवारैः सकुलत्थकैः ॥ ४७.२६॥ ४७.२७/१अन्यैश्च विविधैर्धान्यैर्ग्राम्यारण्यैः सहस्रशः । ४७.२७/२बहुधान्यसहस्राणां तण्डुलानां च राशिभिः ॥ ४७.२७॥ ४७.२८/१गव्यस्य हविषः कुम्भैः शतशोऽथ सहस्रशः । ४७.२८/२तथान्यैर्विविधैर्द्रव्यैर्भक्ष्यभोज्यानुलेपनैः ॥ ४७.२८॥ ४७.२९/१राजानः पूरयामासुर्यत् किंचिद् द्रव्यसम्भवैः । ४७.२९/२तान् दृष्ट्वा यज्ञसम्भारान् सर्वसम्पत्समन्वितान् ॥ ४७.२९॥ ४७.३०/१यज्ञकर्मविदो विप्रान् वेदवेदाङ्गपारगान् । ४७.३०/२शास्त्रेषु निपुणान् दक्षान् कुशलान् सर्वकर्मसु ॥ ४७.३०॥ ४७.३१/१ऋषींश्चैव महर्षींश्च देवर्षींश्चैव तापसान् । ४७.३१/२ब्रह्मचारिगृहस्थांश्च वानप्रस्थान् यतींस्तथा ॥ ४७.३१॥ ४७.३२/१स्नातकान् ब्राह्मणांश्चान्यान् अग्निहोत्रे सदा स्थितान् । ४७.३२/२आचार्योपाध्यायवरान् स्वाध्यायतपसान्वितान् ॥ ४७.३२॥ ४७.३३/१सदस्याञ् शास्त्रकुशलांस्तथान्यान् पावकान् बहून् । ४७.३३/२दृष्ट्वा तान् नृपतिः श्रीमान् उवाच स्वं पुरोहितम् ॥ ४७.३३॥ ४७.३४/१राजोवाच । ततः प्रयान्तु विद्वांसो ब्राह्मणा वेदपारगाः । ४७.३४/२वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥ ४७.३४॥ ४७.३५/१ब्रह्मोवाच । इत्युक्तः स तथा चक्रे वचनं तस्य भूपतेः । ४७.३५/२हृष्टः स मन्त्रिभिः सार्धं तदा राजपुरोहितः ॥ ४७.३५॥ ४७.३६/१ततो ययौ पुरोधाश्च प्राज्ञः स्थपतिभिः सह । ४७.३६/२ब्राह्मणान् अग्रतः कृत्वा कुशलान् यज्ञकर्मणि ॥ ४७.३६॥ ४७.३७/१तं देशं धीवरग्रामं सप्रतोलिविटङ्किनम् । ४७.३७/२कारयामास विप्रोऽसौ यज्ञवाटं यथाविधि ॥ ४७.३७॥ ४७.३८/१प्रासादशतसम्बाधं मणिप्रवरशोभितम् । ४७.३८/२इन्द्रसद्मनिभं रम्यं हेमरत्नविभूषितम् ॥ ४७.३८॥ ४७.३९/१स्तम्भान् कनकचित्रांश्च तोरणानि बृहन्ति च । ४७.३९/२यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥ ४७.३९॥ ४७.४०/१अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् । ४७.४०/२कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥ ४७.४०॥ ४७.४१/१ब्राह्मणानां च वैश्यानां नानादेशसमीयुषाम् । ४७.४१/२कारयामास विधिवच्छालास्तत्राप्यनेकशः ॥ ४७.४१॥ ४७.४२/१प्रियार्थं तस्य नृपतेराययुर्नृपसत्तमाः । ४७.४२/२रत्नान्यनेकान्यादाय स्त्रियश्चाययुरुत्सवे ॥ ४७.४२॥ ४७.४३/१तेषां निर्विशतां स्वेषु शिबिरेषु महात्मनाम् । ४७.४३/२नदतः सागरस्येव दिविस्पृग् अभवद् ध्वनिः ॥ ४७.४३॥ ४७.४४/१तेषामभ्यागतानां च स राजा मुनिसत्तमाः । ४७.४४/२व्यादिदेशायतनानि शय्याश्चाप्युपचारतः ॥ ४७.४४॥ ४७.४५/१भोजनानि विचित्राणि शालीक्षुयवगोरसैः । ४७.४५/२उपेत्य नृपतिश्रेष्ठो व्यादिदेश स्वयं तदा ॥ ४७.४५॥ ४७.४६/१तथा तस्मिन् महायज्ञे बहवो ब्रह्मवादिनः । ४७.४६/२ये च द्विजातिप्रवरास्तत्रासन् द्विजसत्तमाः ॥ ४७.४६॥ ४७.४७/१समाजग्मुः सशिष्यास्तान् प्रतिजग्राह पार्थिवः । ४७.४७/२सर्वांश्च तान् अनुययौ यावद् आवसथान् इति ॥ ४७.४७॥ ४७.४८/१स्वयमेव महातेजा दम्भं त्यक्त्वा नृपोत्तमः । ४७.४८/२ततः कृत्वा स्वशिल्पं च शिल्पिनोऽन्ये च ये तदा ॥ ४७.४८॥ ४७.४९/१कृत्स्नं यज्ञविधिं राज्ञे तदा तस्मै न्यवेदयन् । ४७.४९/२ततः श्रुत्वा नृपश्रेष्ठः कृतं सर्वमतन्द्रितः । ४७.४९/३हृष्टरोमाभवद् राजा सह मन्त्रिभिरच्युतः ॥ ४७.४९॥ ४७.५०/१ब्रह्मोवाच । तस्मिन् यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिभिः । ४७.५०/२हेतुवादान् बहून् आहुः परस्परजिगीषवः ॥ ४७.५०॥ ४७.५१/१देवेन्द्रस्येव विहितं राजसिंहेन भो द्विजाः । ४७.५१/२ददृशुस्तोरणान्यत्र शातकुम्भमयानि च ॥ ४७.५१॥ ४७.५२/१शय्यासनविकारांश्च सुबहून् रत्नसंचयान् । ४७.५२/२घटपात्रीकटाहानि कलशान् वर्धमानकान् ॥ ४७.५२॥ ४७.५३/१नहि कश्चिद् असौवर्णमपश्यद् वसुधाधिपः । ४७.५३/२यूपांश्च शास्त्रपठितान् दारवान् हेमभूषितान् ॥ ४७.५३॥ ४७.५४/१उपक्षिप्तान् यथाकालं विधिवद् भूरिवर्चसः । ४७.५४/२स्थलजा जलजा ये च पशवः केचन द्विजाः ॥ ४७.५४॥ ४७.५५/१सर्वान् एव समानीतान् अपश्यंस्तत्र ते नृपाः । ४७.५५/२गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोऽपि च ॥ ४७.५५॥ ४७.५६/१औदकानि च सत्त्वानि श्वापदानि वयांसि च । ४७.५६/२जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च ॥ ४७.५६॥ ४७.५७/१पर्वतान्युपधान्यानि भूतानि ददृशुश्च ते । ४७.५७/२एवं प्रमुदितं सर्वं पशुतो धनधान्यतः ॥ ४७.५७॥ ४७.५८/१यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं गताः । ४७.५८/२ब्राह्मणानां विशां चैव बहुमिष्टान्नम् ऋद्धिमत् ॥ ४७.५८॥ ४७.५९/१पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् । ४७.५९/२दुन्दुभिर्मेघनिर्घोषान् मुहुर्मुहुरथाकरोत् ॥ ४७.५९॥ ४७.६०/१विननादासकृच्चापि दिवसे दिवसे गते । ४७.६०/२एवं स ववृधे यज्ञस्तस्य राज्ञस्तु धीमतः ॥ ४७.६०॥ ४७.६१/१अन्नस्य सुबहून् विप्रा उत्सर्गान् निर्गतोपमान् । ४७.६१/२दधिकुल्याश्च ददृशुः पयसश्च ह्रदांस्तथा ॥ ४७.६१॥ ४७.६२/१जम्बूद्वीपो हि सकलो नानाजनपदैर्युतः । ४७.६२/२द्विजाश्च तत्र दृश्यन्ते राज्ञस्तस्य महामखे ॥ ४७.६२॥ ४७.६३/१तत्र यानि सहस्राणि पुरुषाणां ततस्ततः । ४७.६३/२गृहीत्वा भाजनं जग्मुर्बहूनि द्विजसत्तमाः ॥ ४७.६३॥ ४७.६४/१श्राविणश्चापि ते सर्वे सुमृष्टमणिकुण्डलाः । ४७.६४/२पर्यवेषयन् द्विजातीञ् शतशोऽथ सहस्रशः ॥ ४७.६४॥ ४७.६५/१विविधान्यनुपानानि पुरुषा येऽनुयायिनः । ४७.६५/२ते वै नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः सह ॥ ४७.६५॥ ४७.६६/१समागतान् वेदविदो राज्ञश्च पृथिवीश्वरान् । ४७.६६/२पूजां चक्रे तदा तेषां विधिवद् भूरिदक्षिणः ॥ ४७.६६॥ ४७.६७/१दिग्देशाद् आगतान् राज्ञो महासंग्रामशालिनः । ४७.६७/२नटनर्तककादींश्च गीतस्तुतिविशारदान् ॥ ४७.६७॥ ४७.६८/१पत्न्यो मनोरमास्तस्य पीनोन्नतपयोधराः । ४७.६८/२इन्दीवरपलाशाक्ष्यः शरच्चन्द्रनिभाननाः ॥ ४७.६८॥ ४७.६९/१कुलशीलगुणोपेताः सहस्रैकं शताधिकम् । ४७.६९/२एवं तद्भूपपरम+ ।पत्नीगणसमन्वितम् ॥ ४७.६९॥ ४७.७०/१रत्नमालाकुलं दिव्यं पताकाध्वजसेवितम् । ४७.७०/२रत्नहारयुतं रम्यं चन्द्रकान्तिसमप्रभम् ॥ ४७.७०॥ ४७.७१/१करिणः पर्वताकारान् मदसिक्तान् महाबलान् । ४७.७१/२शतशः कोटिसंघातैर्दन्तिभिर्दन्तभूषणैः ॥ ४७.७१॥ ४७.७२/१वातवेगजवैरश्वैः सिन्धुजातैः सुशोभनैः । ४७.७२/२श्वेताश्वैः श्यामकर्णैश्च कोट्यनेकैर्जवान्वितैः ॥ ४७.७२॥ ४७.७३/१संनद्धबद्धकक्षैश्च नानाप्रहरणोद्यतैः । ४७.७३/२असंख्येयैः पदातैश्च देवपुत्रोपमैस्तथा ॥ ४७.७३॥ ४७.७४/१इत्येवं ददृशे राजा यज्ञसम्भारविस्तरम् । ४७.७४/२मुदं लेभे तदा राजा संहृष्टो वाक्यमब्रवीत् ॥ ४७.७४॥ ४७.७५/१राजोवाच । आनयध्वं हयश्रेष्ठं सर्वलक्षणलक्षितम् । ४७.७५/२चारयध्वं पृथिव्यां वै राजपुत्राः सुसंयताः ॥ ४७.७५॥ ४७.७६/१विद्वद्भिर्धर्मविद्भिश्च अत्र होमो विधीयताम् । ४७.७६/२कृष्णच्छागं च महिषं कृष्णसारमृगं द्विजान् ॥ ४७.७६॥ ४७.७७/१अनड्वाहं च गाश्चैव सर्वांश्च पशुपालकान् । ४७.७७/२इष्टयश्च प्रवर्तन्तां प्रासादं वैष्णवं ततः ॥ ४७.७७॥ ४७.७८/१सर्वमेतच्च विप्रेभ्यो दीयतां मनसेप्सितम् । ४७.७८/२स्त्रियश्च रत्नकोट्यश्च ग्रामाश्च नगराणि च ॥ ४७.७८॥ ४७.७९/१सम्यक् समृद्धभूम्यश्च विषयाश्चैवमर्थिनाम् । ४७.७९/२अन्यानि द्रव्यजातानि मनोज्ञानि बहूनि च ॥ ४७.७९॥ ४७.८०/१सर्वेषां याचमानानां नास्ति ह्येतन् न भाषयेत् । ४७.८०/२तावत् प्रवर्ततां यज्ञो यावद् देवः पुरा त्विह । ४७.८०/३प्रत्यक्षं मम चाभ्येति यज्ञस्यास्य समीपतः ॥ ४७.८०॥ ४७.८१/१ब्रह्मोवाच । एवमुक्त्वा तदा विप्रा राजसिंहो महाभुजः । ४७.८१/२ददौ सुवर्णसंघातं कोटीनां चैव भूषणम् ॥ ४७.८१॥ ४७.८२/१करेणुशतसाहस्रं वाजिनो नियुतानि च । ४७.८२/२अर्बुदं चैव वृषभं स्वर्णश‍ृङ्गीश्च धेनुकाः ॥ ४७.८२॥ ४७.८३/१सुरूपाः सुरभीश्चैव कांस्यदोहाः पयस्विनीः । ४७.८३/२प्रायच्छत् स तु विप्रेभ्यो वेदविद्भ्यो मुदा युतः ॥ ४७.८३॥ ४७.८४/१वासांसि च महार्हाणि राङ्कवास्तरणानि च । ४७.८४/२सुशुक्लानि च शुभ्राणि प्रवालमणिमुत्तमम् ॥ ४७.८४॥ ४७.८५/१अददात् स महायज्ञे रत्नानि विविधानि च ॥ ४७.८५॥ ४७.८६/१वज्रवैदूर्यमाणिक्य+ ंउक्तिकाद्यानि यानि च । ४७.८६/२अलंकारवतीः शुभ्राः कन्या राजीवलोचनाः ॥ ४७.८६॥ ४७.८७/१शतानि पञ्च विप्रेभ्यो राजा हृष्टः प्रदत्तवान् । ४७.८७/२स्त्रियः पीनपयोभाराः कञ्चुकैः स्वस्तनावृताः ॥ ४७.८७॥ ४७.८८/१मध्यहीनाश्च सुश्रोण्यः पद्मपत्त्रायतेक्षणाः । ४७.८८/२हावभावान्वितग्रीवा बह्व्यो वलयभूषिताः ॥ ४७.८८॥ ४७.८९/१पादनूपुरसंयुक्ताः पट्टदुकूलवाससः । ४७.८९/२एकैकशोऽददात् तस्मिन् काम्याश्च कामिनीर्बहूः ॥ ४७.८९॥ ४७.९०/१अर्थिभ्यो ब्राह्मणादिभ्यो हयमेधे द्विजोत्तमाः । ४७.९०/२भक्ष्यं भोज्यं च सम्पूर्णं नानासम्भारसंयुतम् ॥ ४७.९०॥ ४७.९१/१खण्डकाद्यान्यनेकानि स्विन्नपक्वांश्च पिष्टकान् । ४७.९१/२अन्नान्यन्यानि मेध्यांश्च घृतपूरांश्च खाण्डवान् ॥ ४७.९१॥ ४७.९२/१मधुरांस्तर्जितान् पूपान् अन्नं मृष्टं सुपाकिकम् । ४७.९२/२प्रीत्यर्थं सर्वसत्त्वानां दीयतेऽन्नं पुनः पुनः ॥ ४७.९२॥ ४७.९३/१दत्तस्य दीयमानस्य धनस्यान्तो न विद्यते । ४७.९३/२एवं दृष्ट्वा महायज्ञं देवदैत्याः सवारणाः ॥ ४७.९३॥ ४७.९४/१गन्धर्वाप्सरसः सिद्धा ऋषयश्च प्रजेश्वराः । ४७.९४/२विस्मयं परमं याता दृष्ट्वा क्रतुवरं शुभम् ॥ ४७.९४॥ ४७.९५/१पुरोधा मन्त्रिणो राजा हृष्टास्तत्रैव सर्वशः । ४७.९५/२न तत्र मलिनः कश्चिन् न दीनो न क्षुधान्वितः ॥ ४७.९५॥ ४७.९६/१न वोपसर्गो न ग्लानिर्नाधयो व्याधयस्तथा । ४७.९६/२नाकालमरणं तत्र न दंशो न ग्रहा विषम् ॥ ४७.९६॥ ४७.९७/१हृष्टपुष्टजनाः सर्वे तस्मिन् राज्ञो महोत्सवे । ४७.९७/२ये च तत्र तपःसिद्धा मुनयश्चिरजीविनः ॥ ४७.९७॥ ४७.९८/१न जातं तादृशं यज्ञं धनधान्यसमन्वितम् । ४७.९८/२एवं स राजा विधिवद् वाजिमेधं द्विजोत्तमाः । ४७.९८/३क्रतुं समापयामास प्रासादं वैष्णवं तथा ॥ ४७.९८॥ ४८.१/१मुनय ऊचुः । ब्रूहि नो देवदेवेश यत् पृच्छामः पुरातनम् । ४८.१/२यथा ताः प्रतिमाः पूर्वमिन्द्रद्युम्नेन निर्मिताः ॥ ४८.१॥ ४८.२/१केन चैव प्रकारेण तुष्टस्तस्मै स माधवः । ४८.२/२तत् सर्वं वद चास्माकं परं कौतूहलं हि नः ॥ ४८.२॥ ४८.३/१ब्रह्मोवाच । श‍ृणुध्वं मुनिशार्दूलाः पुराणं वेदसम्मितम् । ४८.३/२कथयामि पुरा वृत्तं प्रतिमानां च सम्भवम् ॥ ४८.३॥ ४८.४/१प्रवृत्ते च महायज्ञे प्रासादे चैव निर्मिते । ४८.४/२चिन्ता तस्य बभूवाथ प्रतिमार्थमहर्निशम् ॥ ४८.४॥ ४८.५/१न वेद्मि केन देवेशं सर्वेशं लोकपावनम् । ४८.५/२सर्गस्थित्यन्तकर्तारं पश्यामि पुरुषोत्तमम् ॥ ४८.५॥ ४८.६/१चिन्ताविष्टस्त्वभूद् राजा शेते रात्रौ दिवापि न । ४८.६/२न भुङ्क्ते विविधान् भोगान् न च स्नानं प्रसाधनम् ॥ ४८.६॥ ४८.७/१नैव वाद्येन गन्धेन गायनैर्वर्णकैरपि । ४८.७/२न गजैर्मदयुक्तैश्च न चानेकैर्हयान्वितैः ॥ ४८.७॥ ४८.८/१नेन्द्रनीलैर्महानीलैः पद्मरागमयैर्न च । ४८.८/२सुवर्णरजताद्यैश्च वज्रस्फटिकसंयुतैः ॥ ४८.८॥ ४८.९/१बहुरागार्थकामैर्वा न वन्यैरन्तरिक्षगैः । ४८.९/२बभूव तस्य नृपतेर्मनसस्तुष्टिवर्धनम् ॥ ४८.९॥ ४८.१०/१शैलमृद्दारुजातेषु प्रशस्तं किं महीतले । ४८.१०/२विष्णुप्रतिमायोग्यं च सर्वलक्षणलक्षितम् ॥ ४८.१०॥ ४८.११/१एतैरेव त्रयाणां तु दयितं स्यात् सुरार्चितम् । ४८.११/२स्थापिते प्रीतिमभ्येति इति चिन्तापरोऽभवत् ॥ ४८.११॥ ४८.१२/१पञ्चरात्रविधानेन सम्पूज्य पुरुषोत्तमम् । ४८.१२/२चिन्ताविष्टो महीपालः संस्तोतुमुपचक्रमे ॥ ४८.१२॥ ४९.१/१वासुदेव नमस्तेऽस्तु नमस्ते मोक्षकारण । ४९.१/२त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ॥ ४९.१॥ ४९.२/१निर्मलाम्बरसंकाश नमस्ते पुरुषोत्तम । ४९.२/२संकर्षण नमस्तेऽस्तु त्राहि मां धरणीधर ॥ ४९.२॥ ४९.३/१नमस्ते हेमगर्भाभ नमस्ते मकरध्वज । ४९.३/२रतिकान्त नमस्तेऽस्तु त्राहि मां संवरान्तक ॥ ४९.३॥ ४९.४/१नमस्तेऽञ्जनसंकाश नमस्ते भक्तवत्सल । ४९.४/२अनिरुद्ध नमस्तेऽस्तु त्राहि मां वरदो भव ॥ ४९.४॥ ४९.५/१नमस्ते विबुधावास नमस्ते विबुधप्रिय । ४९.५/२नारायण नमस्तेऽस्तु त्राहि मां शरणागतम् ॥ ४९.५॥ ४९.६/१नमस्ते बलिनां श्रेष्ठ नमस्ते लाङ्गलायुध । ४९.६/२चतुर्मुख जगद्धाम त्राहि मां प्रपितामह ॥ ४९.६॥ ४९.७/१नमस्ते नीलमेघाभ नमस्ते त्रिदशार्चित । ४९.७/२त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे ॥ ४९.७॥ ४९.८/१प्रलयानलसंकाश नमस्ते दितिजान्तक । ४९.८/२नरसिंह महावीर्य त्राहि मां दीप्तलोचन ॥ ४९.८॥ ४९.९/१यथा रसातलाद् उर्वी त्वया दंष्ट्रोद्धृता पुरा । ४९.९/२तथा महावराहस्त्वं त्राहि मां दुःखसागरात् ॥ ४९.९॥ ४९.१०/१तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया । ४९.१०/२तवेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः ॥ ४९.१०॥ ४९.११/१अङ्गानि तव देवेश गरुत्माद्यास्तथा प्रभो । ४९.११/२दिक्पालाः सायुधाश्चैव केशवाद्यास्तथाच्युत ॥ ४९.११॥ ४९.१२/१ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः । ४९.१२/२तेऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन ॥ ४९.१२॥ ४९.१३/१मयार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः । ४९.१३/२प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ॥ ४९.१३॥ ४९.१४/१भेदास्ते कीर्तिता ये तु हरे संकर्षणादयः । ४९.१४/२तव पूजार्थसम्भूतास्ततस्त्वयि समाश्रिताः ॥ ४९.१४॥ ४९.१५/१न भेदस्तव देवेश विद्यते परमार्थतः । ४९.१५/२विविधं तव यद् रूपमुक्तं तद् उपचारतः ॥ ४९.१५॥ ४९.१६/१अद्वैतं त्वां कथं द्वैतं वक्तुं शक्नोति मानवः । ४९.१६/२एकस्त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः ॥ ४९.१६॥ ४९.१७/१परमं तव यद् रूपं भावाभावविवर्जितम् । ४९.१७/२निर्लेपं निर्गुणं श्रेष्ठं कूटस्थमचलं ध्रुवम् ॥ ४९.१७॥ ४९.१८/१सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम् । ४९.१८/२तद् देवाश्च न जानन्ति कथं जानाम्यहं प्रभो ॥ ४९.१८॥ ४९.१९/१अपरं तव यद् रूपं पीतवस्त्रं चतुर्भुजम् । ४९.१९/२शङ्खचक्रगदापाणि+ ंउकुटाङ्गदधारिणम् ॥ ४९.१९॥ ४९.२०/१श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् । ४९.२०/२तद् अर्चयन्ति विबुधा ये चान्ये तव संश्रयाः ॥ ४९.२०॥ ४९.२१/१देवदेव सुरश्रेष्ठ भक्तानामभयप्रद । ४९.२१/२त्राहि मां पद्मपत्त्राक्ष मग्नं विषयसागरे ॥ ४९.२१॥ ४९.२२/१नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे । ४९.२२/२त्वाम् ऋते कमलाकान्त प्रसीद मधुसूदन ॥ ४९.२२॥ ४९.२३/१जराव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः । ४९.२३/२हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः ॥ ४९.२३॥ ४९.२४/१पतितोऽहं महारौद्रे घोरे संसारसागरे । ४९.२४/२विषमोदकदुष्पारे रागद्वेषझषाकुले ॥ ४९.२४॥ ४९.२५/१इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसंकुले । ४९.२५/२निराश्रये निरालम्बे निःसारेऽत्यन्तचञ्चले ॥ ४९.२५॥ ४९.२६/१मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो । ४९.२६/२नानाजातिसहस्रेषु जायमानः पुनः पुनः ॥ ४९.२६॥ ४९.२७/१मया जन्मान्यनेकानि सहस्राण्ययुतानि च । ४९.२७/२विविधान्यनुभूतानि संसारेऽस्मिञ् जनार्दन ॥ ४९.२७॥ ४९.२८/१वेदाः साङ्गा मयाधीताः शास्त्राणि विविधानि च । ४९.२८/२इतिहासपुराणानि तथा शिल्पान्यनेकशः ॥ ४९.२८॥ ४९.२९/१असंतोषाश्च संतोषाः संचयापचया व्ययाः । ४९.२९/२मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः ॥ ४९.२९॥ ४९.३०/१भार्यारिमित्रबन्धूनां वियोगाः संगमास्तथा । ४९.३०/२पितरो विविधा दृष्टा मातरश्च तथा मया ॥ ४९.३०॥ ४९.३१/१दुःखानि चानुभूतानि यानि सौख्यान्यनेकशः । ४९.३१/२प्राप्ताश्च बान्धवाः पुत्रा भ्रातरो ज्ञातयस्तथा ॥ ४९.३१॥ ४९.३२/१मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छले । ४९.३२/२गर्भवासे महादुःखमनुभूतं तथा प्रभो ॥ ४९.३२॥ ४९.३३/१दुःखानि यान्यनेकानि बाल्ययौवनगोचरे । ४९.३३/२वार्धके च हृषीकेश तानि प्राप्तानि वै मया ॥ ४९.३३॥ ४९.३४/१मरणे यानि दुःखानि यममार्गे यमालये । ४९.३४/२मया तान्यनुभूतानि नरके यातनास्तथा ॥ ४९.३४॥ ४९.३५/१कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् । ४९.३५/२महिषोष्ट्रगवां चैव तथान्येषां वनौकसाम् ॥ ४९.३५॥ ४९.३६/१द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु । ४९.३६/२धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम् ॥ ४९.३६॥ ४९.३७/१नृपाणां नृपभृत्यानां तथान्येषां च देहिनाम् । ४९.३७/२गृहेषु तेषामुत्पन्नो देव चाहं पुनः पुनः ॥ ४९.३७॥ ४९.३८/१गतोऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् । ४९.३८/२दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः ॥ ४९.३८॥ ४९.३९/१हतो मया हताश्चान्ये घातितो घातितास्तथा । ४९.३९/२दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशः ॥ ४९.३९॥ ४९.४०/१पितृमातृसुहृद्भ्रातृ+ ।कलत्राणां कृतेन च । ४९.४०/२धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम् ॥ ४९.४०॥ ४९.४१/१उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन । ४९.४१/२देवतिर्यङ्मनुष्येषु स्थावरेषु चरेषु च ॥ ४९.४१॥ ४९.४२/१न विद्यते तथा स्थानं यत्राहं न गतः प्रभो । ४९.४२/२कदा मे नरके वासः कदा स्वर्गे जगत्पते ॥ ४९.४२॥ ४९.४३/१कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च । ४९.४३/२जलयन्त्रे यथा चक्रे घटी रज्जुनिबन्धना ॥ ४९.४३॥ ४९.४४/१याति चोर्ध्वमधश्चैव कदा मध्ये च तिष्ठति । ४९.४४/२तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमावृतः ॥ ४९.४४॥ ४९.४५/१अधश्चोर्ध्वं तथा मध्ये भ्रमन् गच्छामि योगतः । ४९.४५/२एवं संसारचक्रेऽस्मिन् भैरवे रोमहर्षणे ॥ ४९.४५॥ ४९.४६/१भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् । ४९.४६/२न जाने किं करोम्यद्य हरे व्याकुलितेन्द्रियः ॥ ४९.४६॥ ४९.४७/१शोकतृष्णाभिभूतोऽहं कांदिशीको विचेतनः । ४९.४७/२इदानीं त्वामहं देव विह्वलः शरणं गतः ॥ ४९.४७॥ ४९.४८/१त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे । ४९.४८/२कृपां कुरु जगन्नाथ भक्तं मां यदि मन्यसे ॥ ४९.४८॥ ४९.४९/१त्वदृते नास्ति मे बन्धुर्योऽसौ चिन्तां करिष्यति । ४९.४९/२देव त्वां नाथमासाद्य न भयं मेऽस्ति कुत्रचित् ॥ ४९.४९॥ ४९.५०/१जीविते मरणे चैव योगक्षेमेऽथवा प्रभो । ४९.५०/२ये तु त्वां विधिवद् देव नार्चयन्ति नराधमाः ॥ ४९.५०॥ ४९.५१/१सुगतिस्तु कथं तेषां भवेत् संसारबन्धनात् । ४९.५१/२किं तेषां कुलशीलेन विद्यया जीवितेन च ॥ ४९.५१॥ ४९.५२/१येषां न जायते भक्तिर्जगद्धातरि केशवे । ४९.५२/२प्रकृतिं त्वासुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः ॥ ४९.५२॥ ४९.५३/१पतन्ति नरके घोरे जायमानाः पुनः पुनः । ४९.५३/२न तेषां निष्कृतिस्तस्माद् विद्यते नरकार्णवात् ॥ ४९.५३॥ ४९.५४/१ये दूषयन्ति दुर्वृत्तास्त्वां देव पुरुषाधमाः । ४९.५४/२यत्र यत्र भवेज्जन्म मम कर्मनिबन्धनात् ॥ ४९.५४॥ ४९.५५/१तत्र तत्र हरे भक्तिस्त्वयि चास्तु दृढा सदा । ४९.५५/२आराध्य त्वां सुरा दैत्या नराश्चान्येऽपि संयताः ॥ ४९.५५॥ ४९.५६/१अवापुः परमां सिद्धिं कस्त्वां देव न पूजयेत् । ४९.५६/२न शक्नुवन्ति ब्रह्माद्याः स्तोतुं त्वां त्रिदशा हरे ॥ ४९.५६॥ ४९.५७/१कथं मानुषबुद्ध्याहं स्तौमि त्वां प्रकृतेः परम् । ४९.५७/२तथा चाज्ञानभावेन संस्तुतोऽसि मया प्रभो ॥ ४९.५७॥ ४९.५८/१तत् क्षमस्वापराधं मे यदि तेऽस्ति दया मयि । ४९.५८/२कृतापराधेऽपि हरे क्षमां कुर्वन्ति साधवः ॥ ४९.५८॥ ४९.५९/१तस्मात् प्रसीद देवेश भक्तस्नेहं समाश्रितः । ४९.५९/२स्तुतोऽसि यन् मया देव भक्तिभावेन चेतसा । ४९.५९/३साङ्गं भवतु तत् सर्वं वासुदेव नमोऽस्तु ते ॥ ४९.५९॥ ४९.६०/१ब्रह्मोवाच । इत्थं स्तुतस्तदा तेन प्रसन्नो गरुडध्वजः । ४९.६०/२ददौ तस्मै मुनिश्रेष्ठाः सकलं मनसेप्सितम् ॥ ४९.६०॥ ४९.६१/१यः सम्पूज्य जगन्नाथं प्रत्यहं स्तौति मानवः । ४९.६१/२स्तोत्रेणानेन मतिमान् स मोक्षं लभते ध्रुवम् ॥ ४९.६१॥ ४९.६२/१त्रिसंध्यं यो जपेद् विद्वान् इदं स्तोत्रवरं शुचिः । ४९.६२/२धर्मं चार्थं च कामं च मोक्षं च लभते नरः ॥ ४९.६२॥ ४९.६३/१यः पठेच्छृणुयाद् वापि श्रावयेद् वा समाहितः । ४९.६३/२स लोकं शाश्वतं विष्णोर्याति निर्धूतकल्मषः ॥ ४९.६३॥ ४९.६४/१धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम् । ४९.६४/२गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्यचित् ॥ ४९.६४॥ ४९.६५/१न नास्तिकाय मूर्खाय न कृतघ्नाय मानिने । ४९.६५/२न दुष्टमतये दद्यान् नाभक्ताय कदाचन ॥ ४९.६५॥ ४९.६६/१दातव्यं भक्तियुक्ताय गुणशीलान्विताय च । ४९.६६/२विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशालिने ॥ ४९.६६॥ ४९.६७/१इदं समस्ताघविनाशहेतुः । ४९.६७/२कारुण्यसंज्ञं सुखमोक्षदं च । ४९.६७/३अशेषवाञ्छाफलदं वरिष्ठम् । ४९.६७/४स्तोत्रं मयोक्तं पुरुषोत्तमस्य ॥ ४९.६७॥ ४९.६८/१ये तं सुसूक्ष्मं विमला मुरारिम् । ४९.६८/२ध्यायन्ति नित्यं पुरुषं पुराणम् । ४९.६८/३ते मुक्तिभाजः प्रविशन्ति विष्णुम् । ४९.६८/४मन्त्रैर्यथाज्यं हुतमध्वराग्नौ ॥ ४९.६८॥ ४९.६९/१एकः स देवो भवदुःखहन्ता । ४९.६९/२परः परेषां न ततोऽस्ति चान्यत् । ४९.६९/३द्रष्टा स पाता स तु नाशकर्ता । ४९.६९/४विष्णुः समस्ताखिलसारभूतः ॥ ४९.६९॥ ४९.७०/१किं विद्यया किं स्वगुणैश्च तेषाम् । ४९.७०/२यज्ञैश्च दानैश्च तपोभिरुग्रैः । ४९.७०/३येषां न भक्तिर्भवतीह कृष्णे । ४९.७०/४जगद्गुरौ मोक्षसुखप्रदे च ॥ ४९.७०॥ ४९.७१/१लोके स धन्यः स शुचिः स विद्वान् । ४९.७१/२मखैस्तपोभिः स गुणैर्वरिष्ठः । ४९.७१/३ज्ञाता स दाता स तु सत्यवक्ता । ४९.७१/४यस्यास्ति भक्तिः पुरुषोत्तमाख्ये ॥ ४९.७१॥ ५०.१/१ब्रह्मोवाच । स्तुत्वैवं मुनिशार्दूलाः प्रणम्य च सनातनम् । ५०.१/२वासुदेवं जगन्नाथं सर्वकामफलप्रदम् ॥ ५०.१॥ ५०.२/१चिन्ताविष्टो महीपालः कुशान् आस्तीर्य भूतले । ५०.२/२वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले ॥ ५०.२॥ ५०.३/१कथं प्रत्यक्षमभ्येति देवदेवो जनार्दनः । ५०.३/२मम चार्तिहरो देवस्तदासाविति चिन्तयन् ॥ ५०.३॥ ५०.४/१सुप्तस्य तस्य नृपतेर्वासुदेवो जगद्गुरुः । ५०.४/२आत्मानं दर्शयामास शङ्खचक्रगदाभृतम् ॥ ५०.४॥ ५०.५/१स ददर्श तु सप्रेम देवदेवं जगद्गुरुम् । ५०.५/२शङ्खचक्रधरं देवं गदाचक्रोग्रपाणिनम् ॥ ५०.५॥ ५०.६/१शार्ङ्गबाणधरं देवं ज्वलत्तेजोतिमण्डलम् । ५०.६/२युगान्तादित्यवर्णाभं नीलवैदूर्यसंनिभम् ॥ ५०.६॥ ५०.७/१सुपर्णांसे तमासीनं षोडशार्धभुजं शुभम् । ५०.७/२स चास्मै प्राब्रवीद् धीराः साधु राजन् महामते ॥ ५०.७॥ ५०.८/१क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया । ५०.८/२तुष्टोऽस्मि ते महीपाल वृथा किमनुशोचसि ॥ ५०.८॥ ५०.९/१यद् अत्र प्रतिमा राजञ् जगत्पूज्या सनातनी । ५०.९/२यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते ॥ ५०.९॥ ५०.१०/१गतायामद्य शर्वर्यां निर्मले भास्करोदिते । ५०.१०/२सागरस्य जलस्यान्ते नानाद्रुमविभूषिते ॥ ५०.१०॥ ५०.११/१जलं तथैव वेलायां दृश्यते तत्र वै महत् । ५०.११/२लवणस्योदधे राजंस्तरङ्गैः समभिप्लुतम् ॥ ५०.११॥ ५०.१२/१कूलान्ते हि महावृक्षः स्थितः स्थलजलेषु च । ५०.१२/२वेलाभिर्हन्यमानश्च न चासौ कम्पते द्रुमः ॥ ५०.१२॥ ५०.१३/१परशुमादाय हस्तेन ऊर्मेरन्तस्ततो व्रज । ५०.१३/२एकाकी विहरन् राजन् स त्वं पश्यसि पादपम् ॥ ५०.१३॥ ५०.१४/१ईदृक् चिह्नं समालोक्य छेदय त्वमशङ्कितः । ५०.१४/२छेद्यमानं तु तं वृक्षं प्रातरद्भुतदर्शनम् ॥ ५०.१४॥ ५०.१५/१दृष्ट्वा तेनैव संचिन्त्य ततो भूपाल दर्शनात् । ५०.१५/२कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम् ॥ ५०.१५॥ ५०.१६/१ब्रह्मोवाच । एवमुक्त्वा महाभागो जगामादर्शनं हरिः । ५०.१६/२स चापि स्वप्नमालोक्य परं विस्मयमागतः ॥ ५०.१६॥ ५०.१७/१तां निशां स समुद्वीक्ष्य स्थितस्तद्गतमानसः । ५०.१७/२व्याहरन् वैष्णवान् मन्त्रान् सूक्तं चैव तदात्मकम् ॥ ५०.१७॥ ५०.१८/१प्रगतायां रजन्यां तु उत्थितो नान्यमानसः । ५०.१८/२स स्नात्वा सागरे सम्यग् यथावद् विधिना ततः ॥ ५०.१८॥ ५०.१९/१दत्त्वा दानं च विप्रेभ्यो ग्रामांश्च नगराणि च । ५०.१९/२कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः ॥ ५०.१९॥ ५०.२०/१न चाश्वो न पदातिश्च न गजो न च सारथिः । ५०.२०/२एकाकी स महावेलां प्रविवेश महीपतिः ॥ ५०.२०॥ ५०.२१/१तं ददर्श महावृक्षं तेजस्वन्तं महाद्रुमम् । ५०.२१/२महातिगमहारोहं पुण्यं विपुलमेव च ॥ ५०.२१॥ ५०.२२/१महोत्सेधं महाकायं प्रसुप्तं च जलान्तिके । ५०.२२/२सान्द्रमाञ्जिष्ठवर्णाभं नामजातिविवर्जितम् ॥ ५०.२२॥ ५०.२३/१नरनाथस्तदा विप्रा द्रुमं दृष्ट्वा मुदान्वितः । ५०.२३/२परशुना शातयामास निशितेन दृढेन च ॥ ५०.२३॥ ५०.२४/१द्वैधीकर्तुमनास्तत्र बभूवेन्द्रसखः स च । ५०.२४/२निरीक्ष्यमाणे काष्ठे तु बभूवाद्भुतदर्शनम् ॥ ५०.२४॥ ५०.२५/१विश्वकर्मा च विष्णुश्च विप्ररूपधरावुभौ । ५०.२५/२आजग्मतुर्महाभागौ तदा तुल्याग्रजन्मनौ ॥ ५०.२५॥ ५०.२६/१ज्वलमानौ स्वतेजोभिर्दिव्यस्रगनुलेपनौ । ५०.२६/२अथ तौ तं समागम्य नृपमिन्द्रसखं तदा ॥ ५०.२६॥ ५०.२७/१तावूचतुर्महाराज किमत्र त्वं करिष्यसि । ५०.२७/२किमर्थं च महाबाहो शातितश्च वनस्पतिः ॥ ५०.२७॥ ५०.२८/१असहायो महादुर्गे निर्जने गहने वने । ५०.२८/२महासिन्धुतटे चैव कथं वै शातितो द्रुमः ॥ ५०.२८॥ ५०.२९/१ब्रह्मोवाच । तयोः श्रुत्वा वचो विप्राः स तु राजा मुदान्वितः । ५०.२९/२बभाषे वचनं ताभ्यां मृदुलं मधुरं तथा ॥ ५०.२९॥ ५०.३०/१दृष्ट्वा तौ ब्राह्मणौ तत्र चन्द्रसूर्याविवागतौ । ५०.३०/२नमस्कृत्य जगन्नाथाववाङ्मुखमवस्थितः ॥ ५०.३०॥ ५०.३१/१राजोवाच । देवदेवमनाद्यन्तमनन्तं जगतां पतिम् । ५०.३१/२आराधयितुं प्रतिमां करोमीति मतिर्मम ॥ ५०.३१॥ ५०.३२/१अहं स देवदेवेन परमेण महात्मना । ५०.३२/२स्वप्नान्ते च समुद्दिष्टो भवद्भ्यां श्रावितं मया ॥ ५०.३२॥ ५०.३३/१ब्रह्मोवाच । राज्ञस्तु वचनं श्रुत्वा देवेन्द्रप्रतिमस्य च । ५०.३३/२प्रहस्य तस्मै विश्वेशस्तुष्टो वचनमब्रवीत् ॥ ५०.३३॥ ५०.३४/१विष्णुरुवाच । साधु साधु महीपाल यद् एतन् मतमुत्तमम् । ५०.३४/२संसारसागरे घोरे कदलीदलसंनिभे ॥ ५०.३४॥ ५०.३५/१निःसारे दुःखबहुले कामक्रोधसमाकुले । ५०.३५/२इन्द्रियावर्तकलिले दुस्तरे रोमहर्षणे ॥ ५०.३५॥ ५०.३६/१नानाव्याधिशतावर्ते जलबुद्बुदसंनिभे । ५०.३६/२यतस्ते मतिरुत्पन्ना विष्णोराराधनाय वै ॥ ५०.३६॥ ५०.३७/१धन्यस्त्वं नृपशार्दूल गुणैः सर्वैरलंकृतः । ५०.३७/२सप्रजा पृथिवी धन्या सशैलवनकानना ॥ ५०.३७॥ ५०.३८/१सपुरग्रामनगरा चतुर्वर्णैरलंकृता । ५०.३८/२यत्र त्वं नृपशार्दूल प्रजाः पालयिता प्रभुः ॥ ५०.३८॥ ५०.३९/१एह्येहि सुमहाभाग द्रुमेऽस्मिन् सुखशीतले । ५०.३९/२आवाभ्यां सह तिष्ठ त्वं कथाभिर्धर्मसंश्रितः ॥ ५०.३९॥ ५०.४०/१अयं मम सहायस्तु आगतः शिल्पिनां वरः । ५०.४०/२विश्वकर्मसमः साक्षान् निपुणः सर्वकर्मसु । ५०.४०/३मयोद्दिष्टां तु प्रतिमां करोत्येष तटं त्यज ॥ ५०.४०॥ ५०.४१/१ब्रह्मोवाच । श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः । ५०.४१/२सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः ॥ ५०.४१॥ ५०.४२/१तस्थौ स नृपतिश्रेष्ठो वृक्षच्छाये सुशीतले । ५०.४२/२ततस्तस्मै स विश्वात्मा ददावाज्ञां द्विजाकृतिः ॥ ५०.४२॥ ५०.४३/१शिल्पिमुख्याय विप्रेन्द्राः कुरुष्व प्रतिमा इति । ५०.४३/२कृष्णरूपं परं शान्तं पद्मपत्त्रायतेक्षणम् ॥ ५०.४३॥ ५०.४४/१श्रीवत्सकौस्तुभधरं शङ्खचक्रगदाधरम् । ५०.४४/२गौराङ्गं क्षीरवर्णाभं द्वितीयं स्वस्तिकाङ्कितम् ॥ ५०.४४॥ ५०.४५/१लाङ्गलास्त्रधरं देवमनन्ताख्यं महाबलम् । ५०.४५/२देवदानवगन्धर्व+ ।यक्षविद्याधरोरगैः ॥ ५०.४५॥ ५०.४६/१न विज्ञातो हि तस्यान्तस्तेनानन्त इति स्मृतः । ५०.४६/२भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनाम् ॥ ५०.४६॥ ५०.४७/१तृतीयां वै सुभद्रां च सर्वलक्षणलक्षिताम् ॥ ५०.४७॥ ५०.४८/१ब्रह्मोवाच । श्रुत्वैतद् वचनं तस्य विश्वकर्मा सुकर्मकृत् । ५०.४८/२तत्क्षणात् कारयामास प्रतिमाः शुभलक्षणाः ॥ ५०.४८॥ ५०.४९/१प्रथमं शुक्लवर्णाभं शारदेन्दुसमप्रभम् । ५०.४९/२आरक्ताक्षं महाकायं स्फटाविकटमस्तकम् ॥ ५०.४९॥ ५०.५०/१नीलाम्बरधरं चोग्रं बलं बलमदोद्धतम् । ५०.५०/२कुण्डलैकधरं दिव्यं गदामुशलधारिणम् ॥ ५०.५०॥ ५०.५१/१द्वितीयं पुण्डरीकाक्षं नीलजीमूतसंनिभम् । ५०.५१/२अतसीपुष्पसंकाशं पद्मपत्त्रायतेक्षणम् ॥ ५०.५१॥ ५०.५२/१पीतवाससमत्युग्रं शुभं श्रीवत्सलक्षणम् । ५०.५२/२चक्रपूर्णकरं दिव्यं सर्वपापहरं हरिम् ॥ ५०.५२॥ ५०.५३/१तृतीयां स्वर्णवर्णाभां पद्मपत्त्रायतेक्षणाम् । ५०.५३/२विचित्रवस्त्रसंछन्नां हारकेयूरभूषिताम् ॥ ५०.५३॥ ५०.५४/१विचित्राभरणोपेतां रत्नहारावलम्बिताम् । ५०.५४/२पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे ॥ ५०.५४॥ ५०.५५/१स तु राजाद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः । ५०.५५/२दिव्यवस्त्रयुगच्छन्ना नानारत्नैरलंकृताः ॥ ५०.५५॥ ५०.५६/१सर्वलक्षणसम्पन्नाः प्रतिमाः सुमनोहराः । ५०.५६/२विस्मयं परमं गत्वा इदं वचनमब्रवीत् ॥ ५०.५६॥ ५०.५७/१इन्द्रद्युम्न उवाच । किं देवौ समनुप्राप्तौ द्विजरूपधरावुभौ । ५०.५७/२उभौ चाद्भुतकर्माणौ देववृत्तावमानुषौ ॥ ५०.५७॥ ५०.५८/१देवौ वा मानुषौ वापि यक्षविद्याधरौ युवाम् । ५०.५८/२किं नु ब्रह्महृषीकेशौ किं वसू किमुताश्विनौ ॥ ५०.५८॥ ५०.५९/१न वेद्मि सत्यसद्भावौ मायारूपेण संस्थितौ । ५०.५९/२युवां गतोऽस्मि शरणमात्मा तु मे प्रकाश्यताम् ॥ ५०.५९॥ ५१.१/१श्रीभगवान् उवाच । नाहं देवो न यक्षो वा न दैत्यो न च देवराट् । ५१.१/२न ब्रह्मा न च रुद्रोऽहं विद्धि मां पुरुषोत्तमम् ॥ ५१.१॥ ५१.२/१अर्तिहा सर्वलोकानामनन्तबलपौरुषः । ५१.२/२आराधनीयो भूतानामन्तो यस्य न विद्यते ॥ ५१.२॥ ५१.३/१पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते । ५१.३/२यमाहुर्ज्ञानगम्येति वासुदेवेति योगिनः ॥ ५१.३॥ ५१.४/१अहमेव स्वयं ब्रह्मा अहं विष्णुः शिवोऽप्यहम् । ५१.४/२इन्द्रोऽहं देवराजश्च जगत्संयमनो यमः ॥ ५१.४॥ ५१.५/१पृथिव्यादीनि भूतानि त्रेताग्निर्हुतभुङ् नृप । ५१.५/२वरुणोऽपां पतिश्चाहं धरित्री च महीधरः ॥ ५१.५॥ ५१.६/१यत् किंचिद् वाङ्मयं लोके जगत् स्थावरजङ्गमम् । ५१.६/२चराचरं च यद् विश्वं मदन्यन् नास्ति किंचन ॥ ५१.६॥ ५१.७/१प्रीतोऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत । ५१.७/२यद् इष्टं तत् प्रयच्छामि हृदि यत् ते व्यवस्थितम् ॥ ५१.७॥ ५१.८/१मद्दर्शनमपुण्यानां स्वप्नान्तेऽपि न जायते । ५१.८/२त्वं पुनर्दृढभक्तित्वात् प्रत्यक्षं दृष्टवान् असि ॥ ५१.८॥ ५१.९/१ब्रह्मोवाच । श्रुत्वैवं वासुदेवस्य वचनं तस्य भो द्विजाः । ५१.९/२रोमाञ्चिततनुर्भूत्वा इदं स्तोत्रं जगौ नृपः ॥ ५१.९॥ ५१.१०/१राजोवाच । श्रियः कान्त नमस्तेऽस्तु श्रीपते पीतवाससे । ५१.१०/२श्रीद श्रीश श्रीनिवास नमस्ते श्रीनिकेतन ॥ ५१.१०॥ ५१.११/१आद्यं पुरुषमीशानं सर्वेशं सर्वतोमुखम् । ५१.११/२निष्कलं परमं देवं प्रणतोऽस्मि सनातनम् ॥ ५१.११॥ ५१.१२/१शब्दातीतं गुणातीतं भावाभावविवर्जितम् । ५१.१२/२निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम् ॥ ५१.१२॥ ५१.१३/१प्रावृण्मेघप्रतीकाशं गोब्राह्मणहिते रतम् । ५१.१३/२सर्वेषामेव गोप्तारं व्यापिनं सर्वभाविनम् ॥ ५१.१३॥ ५१.१४/१शङ्खचक्रधरं देवं गदामुशलधारिणम् । ५१.१४/२नमस्ये वरदं देवं नीलोत्पलदलच्छविम् ॥ ५१.१४॥ ५१.१५/१नागपर्यङ्कशयनं क्षीरोदार्णवशायिनम् । ५१.१५/२नमस्येऽहं हृषीकेशं सर्वपापहरं हरिम् ॥ ५१.१५॥ ५१.१६/१पुनस्त्वां देवदेवेशं नमस्ये वरदं विभुम् । ५१.१६/२सर्वलोकेश्वरं विष्णुं मोक्षकारणमव्ययम् ॥ ५१.१६॥ ५१.१७/१ब्रह्मोवाच । एवं स्तुत्वा तु तं देवं प्रणिपत्य कृताञ्जलिः । ५१.१७/२उवाच प्रणतो भूत्वा निपत्य धरणीतले ॥ ५१.१७॥ ५१.१८/१राजोवाच । प्रीतोऽसि यदि मे नाथ वृणोमि वरमुत्तमम् । ५१.१८/२देवासुराः सगन्धर्वा यक्षरक्षोमहोरगाः ॥ ५१.१८॥ ५१.१९/१सिद्धविद्याधराः साध्याः किंनरा गुह्यकास्तथा । ५१.१९/२ऋषयो ये महाभागा नानाशास्त्रविशारदाः ॥ ५१.१९॥ ५१.२०/१परिव्राड्योगयुक्ताश्च वेदतत्त्वार्थचिन्तकाः । ५१.२०/२मोक्षमार्गविदो येऽन्ये ध्यायन्ति परमं पदम् ॥ ५१.२०॥ ५१.२१/१निर्गुणं निर्मलं शान्तं यत् पश्यन्ति मनीषिनः । ५१.२१/२तत् पदं गन्तुमिच्छामि त्वत्प्रसादात् सुदुर्लभम् ॥ ५१.२१॥ ५१.२२/१श्रीभगवान् उवाच । सर्वं भवतु भद्रं ते यथेष्टं सर्वमाप्नुहि । ५१.२२/२भविष्यति यथाकामं मत्प्रसादान् न संशयः ॥ ५१.२२॥ ५१.२३/१दश वर्षसहस्राणि तथा नव शतानि च । ५१.२३/२अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम ॥ ५१.२३॥ ५१.२४/१प्रयास्यसि पदं दिव्यं दुर्लभं यत् सुरासुरैः । ५१.२४/२पूर्णमनोरथं शान्तं गुह्यमव्यक्तमव्ययम् ॥ ५१.२४॥ ५१.२५/१परात् परतरं सूक्ष्मं निर्लेपं निष्कलं ध्रुवम् । ५१.२५/२चिन्ताशोकविनिर्मुक्तं क्रियाकारणवर्जितम् ॥ ५१.२५॥ ५१.२६/१तद् अहं दर्शयिष्यामि ज्ञेयाख्यं परमं पदम् । ५१.२६/२यं प्राप्य परमानन्दं प्राप्स्यसि परमां गतिम् ॥ ५१.२६॥ ५१.२७/१कीर्तिश्च तव राजेन्द्र भवत्यत्र महीतले । ५१.२७/२यावद् घना नभो यावद् यावच्चन्द्रार्कतारकम् ॥ ५१.२७॥ ५१.२८/१यावत् समुद्राः सप्तैव यावन् मेर्वादिपर्वताः । ५१.२८/२तिष्ठन्ति दिवि देवाश्च तावत् सर्वत्र चाव्यया ॥ ५१.२८॥ ५१.२९/१इन्द्रद्युम्नसरो नाम तीर्थं यज्ञाङ्गसम्भवम् । ५१.२९/२यत्र स्नात्वा सकृल्लोकः शक्रलोकमवाप्नुयात् ॥ ५१.२९॥ ५१.३०/१दापयिष्यति यः पिण्डांस्तटेऽस्मिन् सरसः शुभे । ५१.३०/२कुलैकविंशमुद्धृत्य शक्रलोकं गमिष्यति ॥ ५१.३०॥ ५१.३१/१पूज्यमानोऽप्सरोभिश्च गन्धर्वैर्गीतनिस्वनैः । ५१.३१/२विमानेन वसेत् तत्र यावद् इन्द्राश्चतुर्दश ॥ ५१.३१॥ ५१.३२/१सरसो दक्षिणे भागे नैरृत्यां तु समाश्रिते । ५१.३२/२न्यग्रोधस्तिष्ठते तत्र तत्समीपे तु मण्डपः ॥ ५१.३२॥ ५१.३३/१केतकीवनसंछन्नो नानापादपसंकुलः । ५१.३३/२नारिकेलैरसंख्येयैश्चम्पकैर्बकुलावृतैः ॥ ५१.३३॥ ५१.३४/१अशोकैः कर्णिकारैश्च पुंनागैर्नागकेसरैः । ५१.३४/२पाटलाम्रातसरलैश्चन्दनैर्देवदारुभिः ॥ ५१.३४॥ ५१.३५/१न्यग्रोधाश्वत्थखदिरैः पारिजातैः सहार्जुनैः । ५१.३५/२हिन्तालैश्चैव तालैश्च शिंशपैर्बदरैस्तथा ॥ ५१.३५॥ ५१.३६/१करञ्जैर्लकुचैः प्लक्षैः पनसैर्बिल्वधातुकैः । ५१.३६/२अन्यैर्बहुविधैर्वृक्षैः शोभितः समलंकृतः ॥ ५१.३६॥ ५१.३७/१आषाढस्य सिते पक्षे पञ्चम्यां पितृदैवते । ५१.३७/२ऋक्षे नेष्यन्ति नस्तत्र नीत्वा सप्त दिनानि वै ॥ ५१.३७॥ ५१.३८/१मण्डपे स्थापयिष्यन्ति सुवेश्याभिः सुशोभनैः । ५१.३८/२क्रीडाविशेषबहुलैर्नृत्यगीतमनोहरैः ॥ ५१.३८॥ ५१.३९/१चामरैः स्वर्णदण्डैश्च व्यजनै रत्नभूषणैः । ५१.३९/२वीजयन्तस्तथास्मभ्यं स्थापयिष्यन्ति मङ्गलाः ॥ ५१.३९॥ ५१.४०/१ब्रह्मचारी यतिश्चैव स्नातकाश्च द्विजोत्तमाः । ५१.४०/२वानप्रस्था गृहस्थाश्च सिद्धाश्चान्ये च ब्राह्मणाः ॥ ५१.४०॥ ५१.४१/१नानावर्णपदैः स्तोत्रैरृग्यजुःसामनिस्वनैः । ५१.४१/२करिष्यन्ति स्तुतिं राजन् रामकेशवयोः पुनः ॥ ५१.४१॥ ५१.४२/१ततः स्तुत्वा च दृष्ट्वा च सम्प्रणम्य च भक्तितः । ५१.४२/२नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत् ॥ ५१.४२॥ ५१.४३/१पूज्यमानोऽप्सरोभिश्च गन्धर्वैर्गीतनिस्वनैः । ५१.४३/२हरेरनुचरस्तत्र क्रीडते केशवेन वै ॥ ५१.४३॥ ५१.४४/१विमानेनार्कवर्णेन रत्नहारेण भ्राजता । ५१.४४/२सर्वकामैर्महाभोगैस्तिष्ठते भुवनोत्तमे ॥ ५१.४४॥ ५१.४५/१तपःक्षयादिहागत्य मनुष्यो ब्राह्मणो भवेत् । ५१.४५/२कोटीधनपतिः श्रीमांश्चतुर्वेदी भवेद् ध्रुवम् ॥ ५१.४५॥ ५१.४६/१ब्रह्मोवाच । एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः । ५१.४६/२जगामादर्शनं विप्राः सहितो विश्वकर्मणा ॥ ५१.४६॥ ५१.४७/१स तु राजा तदा हृष्टो रोमाञ्चिततनूरुहः । ५१.४७/२कृतकृत्यमिवात्मानं मेने संदर्शनाद् धरेः ॥ ५१.४७॥ ५१.४८/१ततः कृष्णं च रामं च सुभद्रां च वरप्रदाम् । ५१.४८/२रथैर्विमानसंकाशैर्मणिकाञ्चनचित्रितैः ॥ ५१.४८॥ ५१.४९/१संवाह्य तास्तदा राजा महामङ्गलनिःस्वनैः । ५१.४९/२आनयामास मतिमान् सामात्यः सपुरोहितः ॥ ५१.४९॥ ५१.५०/१नानावादित्रनिर्घोषैर्नानावेदस्वनैः शुभैः । ५१.५०/२संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे ॥ ५१.५०॥ ५१.५१/१ततः शुभतिथौ काले नक्षत्रे शुभलक्षणे । ५१.५१/२प्रतिष्ठां कारयामास सुमुहूर्ते द्विजैः सह ॥ ५१.५१॥ ५१.५२/१यथोक्तेन विधानेन विधिदृष्टेन कर्मणा । ५१.५२/२आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः ॥ ५१.५२॥ ५१.५३/१आचार्याय तदा दत्त्वा दक्षिणां विधिवत् प्रभुः । ५१.५३/२ऋत्विग्भ्यश्च विधानेन तथान्येभ्यो धनं ददौ ॥ ५१.५३॥ ५१.५४/१कृत्वा प्रतिष्ठां विधिवत् प्रासादे भवनोत्तमे । ५१.५४/२स्थापयामास तान् सर्वान् विधिदृष्टेन कर्मणा ॥ ५१.५४॥ ५१.५५/१ततः सम्पूज्य विधिना नानापुष्पैः सुगन्धिभिः । ५१.५५/२सुवर्णमणिमुक्ताद्यैर्नानावस्त्रैः सुशोभनैः ॥ ५१.५५॥ ५१.५६/१रत्नैश्च विविधैर्दिव्यैरासनैर्ग्रामपत्तनैः । ५१.५६/२ददौ चान्यान् स विषयान् पुराणि नगराणि च ॥ ५१.५६॥ ५१.५७/१एवं बहुविधं दत्त्वा राज्यं कृत्वा यथोचितम् । ५१.५७/२इष्ट्वा च विविधैर्यज्ञैर्दत्त्वा दानान्यनेकशः ॥ ५१.५७॥ ५१.५८/१कृतकृत्यस्ततो राजा त्यक्तसर्वपरिग्रहः । ५१.५८/२जगाम परमं स्थानं तद् विष्णोः परमं पदम् ॥ ५१.५८॥ ५१.५९/१एवं मया मुनिश्रेष्ठाः कथितो वो नृपोत्तमः । ५१.५९/२क्षेत्रस्य चैव माहात्म्यं किमन्यच्छ्रोतुमिच्छथ ॥ ५१.५९॥ ५१.६०/१विष्णुरुवाच । श्रुत्वैवं वचनं तस्य ब्रह्मणोऽव्यक्तजन्मनः । ५१.६०/२आश्चर्यं मेनिरे विप्राः पप्रच्छुश्च पुनर्मुदा ॥ ५१.६०॥ ५१.६१/१मुनय ऊचुः । कस्मिन् काले सुरश्रेष्ठ गन्तव्यं पुरुषोत्तमम् । ५१.६१/२विधिना केन कर्तव्यं पञ्चतीर्थमिति प्रभो ॥ ५१.६१॥ ५१.६२/१एकैकस्य च तीर्थस्य स्नानदानस्य यत् फलम् । ५१.६२/२देवताप्रेक्षणे चैव ब्रूहि सर्वं पृथक् पृथक् ॥ ५१.६२॥ ५१.६३/१ब्रह्मोवाच । निराहारः कुरुक्षेत्रे पादेनैकेन यस्तपेत् । ५१.६३/२जितेन्द्रियो जितक्रोधः सप्तसंवत्सरायुतम् ॥ ५१.६३॥ ५१.६४/१दृष्ट्वा सदा ज्येष्ठशुक्ल+ ।द्वादश्यां पुरुषोत्तमम् । ५१.६४/२कृतोपवासः प्राप्नोति ततोऽधिकतरं फलम् ॥ ५१.६४॥ ५१.६५/१तस्माज्ज्येष्ठे मुनिश्रेष्ठाः प्रयत्नेन सुसंयतैः । ५१.६५/२स्वर्गलोकेप्सुविप्राद्यैर्द्रष्टव्यः पुरुषोत्तमः ॥ ५१.६५॥ ५१.६६/१पञ्चतीर्थं तु विधिवत् कृत्वा ज्येष्ठे नरोत्तमः । ५१.६६/२शुक्लपक्षस्य द्वादश्यां पश्येत् तं पुरुषोत्तमम् ॥ ५१.६६॥ ५१.६७/१ये पश्यन्त्यव्ययं देवं द्वादश्यां पुरुषोत्तमम् । ५१.६७/२ते विष्णुलोकमासाद्य न च्यवन्ते कदाचन ॥ ५१.६७॥ ५१.६८/१तस्माज्ज्येष्ठे प्रयत्नेन गन्तव्यं भो द्विजोत्तमाः । ५१.६८/२कृत्वा तस्मिन् पञ्चतीर्थं द्रष्टव्यः पुरुषोत्तमः ॥ ५१.६८॥ ५१.६९/१सुदूरस्थोऽपि यो भक्त्या कीर्तयेत् पुरुषोत्तमम् । ५१.६९/२अहन्यहनि शुद्धात्मा सोऽपि विष्णुपुरं व्रजेत् ॥ ५१.६९॥ ५१.७०/१यात्रां करोति कृष्णस्य श्रद्धया यः समाहितः । ५१.७०/२सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन् नरः ॥ ५१.७०॥ ५१.७१/१चक्रं दृष्ट्वा हरेर्दूरात् प्रासादोपरि संस्थितम् । ५१.७१/२सहसा मुच्यते पापान् नरो भक्त्या प्रणम्य तत् ॥ ५१.७१॥ ५२.१/१ब्रह्मोवाच । आसीत् कल्पे मुनिश्रेष्ठाः सम्प्रवृत्ते महाक्षये । ५२.१/२नष्टेऽर्कचन्द्रे पवने नष्टे स्थावरजङ्गमे ॥ ५२.१॥ ५२.२/१उदिते प्रलयादित्ये प्रचण्डे घनगर्जिते । ५२.२/२विद्युदुत्पातसंघातैः सम्भग्ने तरुपर्वते ॥ ५२.२॥ ५२.३/१लोके च संहृते सर्वे महदुल्कानिबर्हणे । ५२.३/२शुष्केषु सर्वतोयेषु सरःसु च सरित्सु च ॥ ५२.३॥ ५२.४/१ततः संवर्तको वह्निर्वायुना सह भो द्विजाः । ५२.४/२लोकं तु प्राविशत् सर्वमादित्यैरुपशोभितम् ॥ ५२.४॥ ५२.५/१पश्चात् स पृथिवीं भित्त्वा प्रविश्य च रसातलम् । ५२.५/२देवदानवयक्षाणां भयं जनयते महत् ॥ ५२.५॥ ५२.६/१निर्दहन् नागलोकं च यच्च किंचित् क्षिताविह । ५२.६/२अधस्तान् मुनिशार्दूलाः सर्वं नाशयते क्षणात् ॥ ५२.६॥ ५२.७/१ततो योजनविंशानां सहस्राणि शतानि च । ५२.७/२निर्दहत्याशुगो वायुः स च संवर्तकोऽनलः ॥ ५२.७॥ ५२.८/१सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् । ५२.८/२ततो दहति संदीप्तः सर्वमेव जगत् प्रभुः ॥ ५२.८॥ ५२.९/१प्रदीप्तोऽसौ महारौद्रः कल्पाग्निरिति संश्रुतः । ५२.९/२महाज्वालो महार्चिष्मान् सम्प्रदीप्तमहास्वनः ॥ ५२.९॥ ५२.१०/१सूर्यकोटिप्रतीकाशो ज्वलन्न् इव स तेजसा । ५२.१०/२त्रैलोक्यं चादहत् तूर्णं ससुरासुरमानुषम् ॥ ५२.१०॥ ५२.११/१एवंविधे महाघोरे महाप्रलयदारुणे । ५२.११/२ऋषिः परमधर्मात्मा ध्यानयोगपरोऽभवत् ॥ ५२.११॥ ५२.१२/१एकः संतिष्ठते विप्रा मार्कण्डेयेति विश्रुतः । ५२.१२/२मोहपाशैर्निबद्धोऽसौ क्षुत्तृष्णाकुलितेन्द्रियाः ॥ ५२.१२॥ ५२.१३/१स दृष्ट्वा तं महावह्निं शुष्ककण्ठौष्ठतालुकः । ५२.१३/२तृष्णार्तः प्रस्खलन् विप्रास्तदासौ भयविह्वलः ॥ ५२.१३॥ ५२.१४/१बभ्राम पृथिवीं सर्वां कांदिशीको विचेतनः । ५२.१४/२त्रातारं नाधिगच्छन् वै इतश्चेतश्च धावति ॥ ५२.१४॥ ५२.१५/१न लेभे च तदा शर्म यत्र विश्राम्यता द्विजाः । ५२.१५/२करोमि किं न जानामि यस्याहं शरणं व्रजे ॥ ५२.१५॥ ५२.१६/१कथं पश्यामि तं देवं पुरुषेशं सनातनम् । ५२.१६/२इति संचिन्तयन् देवमेकाग्रेण सनातनम् ॥ ५२.१६॥ ५२.१७/१प्राप्तवांस्तत् पदं दिव्यं महाप्रलयकारणम् । ५२.१७/२पुरुषेशमिति ख्यातं वटराजं सनातनम् ॥ ५२.१७॥ ५२.१८/१त्वरायुक्तो मुनिश्चासौ न्यग्रोधस्यान्तिकं ययौ । ५२.१८/२आसाद्य तं मुनिश्रेष्ठास्तस्य मूले समाविशत् ॥ ५२.१८॥ ५२.१९/१न कालाग्निभयं तत्र न चाङ्गारप्रवर्षणम् । ५२.१९/२न संवर्तागमस्तत्र न च वज्राशनिस्तथा ॥ ५२.१९॥ ५३.१/१ब्रह्मोवाच । ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः । ५३.१/२समुत्तस्थुर्महामेघा नभस्यद्भुतदर्शनाः ॥ ५३.१॥ ५३.२/१केचिन् नीलोत्पलश्यामाः केचित् कुमुदसंनिभाः । ५३.२/२केचित् किञ्जल्कसंकाशाः केचित् पीताः पयोधराः ॥ ५३.२॥ ५३.३/१केचिद् धरितसंकाशाः काकाण्डसंनिभास्तथा । ५३.३/२केचित् कमलपत्त्राभाः केचिद् धिङ्गुलसंनिभाः ॥ ५३.३॥ ५३.४/१केचित् पुरवराकाराः केचिद् गिरिवरोपमाः । ५३.४/२केचिद् अञ्जनसंकाशाः केचिन् मरकतप्रभाः ॥ ५३.४॥ ५३.५/१विद्युन्मालापिनद्धाङ्गाः समुत्तस्थुर्महाघनाः । ५३.५/२घोररूपा महाभागा घोरस्वननिनादिताः ॥ ५३.५॥ ५३.६/१ततो जलधराः सर्वे समावृण्वन् नभस्तलम् । ५३.६/२तैरियं पृथिवी सर्वा सपर्वतवनाकरा ॥ ५३.६॥ ५३.७/१आपूरिता दिशः सर्वाः सलिलौघपरिप्लुताः । ५३.७/२ततस्ते जलदा घोरा वारिणा मुनिसत्तमाः ॥ ५३.७॥ ५३.८/१सर्वतः प्लावयामासुश्चोदिताः परमेष्ठिना । ५३.८/२वर्षमाणा महातोयं पूरयन्तो वसुंधराम् ॥ ५३.८॥ ५३.९/१सुघोरमशिवं रौद्रं नाशयन्ति स्म पावकम् । ५३.९/२ततो द्वादश वर्षाणि पयोदाः समुपप्लवे ॥ ५३.९॥ ५३.१०/१धाराभिः पूरयन्तो वै चोद्यमाना महात्मना । ५३.१०/२ततः समुद्राः स्वां वेलामतिक्रामन्ति भो द्विजाः ॥ ५३.१०॥ ५३.११/१पर्वताश्च व्यशीर्यन्त मही चाप्सु निमज्जति । ५३.११/२सर्वतः सुमहाभ्रान्तास्ते पयोदा नभस्तलम् ॥ ५३.११॥ ५३.१२/१संवेष्टयित्वा नश्यन्ति वायुवेगसमाहताः । ५३.१२/२ततस्तं मारुतं घोरं स विष्णुर्मुनिसत्तमाः ॥ ५३.१२॥ ५३.१३/१आदिपद्मालयो देवः पीत्वा स्वपिति भो द्विजाः । ५३.१३/२तस्मिन्न् एकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥ ५३.१३॥ ५३.१४/१नष्टे देवासुरनरे यक्षराक्षसवर्जिते । ५३.१४/२ततो मुनिः स विश्रान्तो ध्यात्वा च पुरुषोत्तमम् ॥ ५३.१४॥ ५३.१५/१ददर्श चक्षुरुन्मील्य जलपूर्णां वसुंधराम् । ५३.१५/२नापश्यत् तं वटं नोर्वीं न दिगादि न भास्करम् ॥ ५३.१५॥ ५३.१६/१न चन्द्रार्काग्निपवनं न देवासुरपन्नगम् । ५३.१६/२तस्मिन्न् एकार्णवे घोरे तमोभूते निराश्रये ॥ ५३.१६॥ ५३.१७/१निमज्जन् स तदा विप्राः संतर्तुमुपचक्रमे । ५३.१७/२बभ्रामासौ मुनिश्चार्त इतश्चेतश्च सम्प्लवन् ॥ ५३.१७॥ ५३.१८/१निममज्ज तदा विप्रास्त्रातारं नाधिगच्छति । ५३.१८/२एवं तं विह्वलं दृष्ट्वा कृपया पुरुषोत्तमः । ५३.१८/३प्रोवाच मुनिशार्दूलास्तदा ध्यानेन तोषितः ॥ ५३.१८॥ ५३.१९/१श्रीभगवान् उवाच । वत्स श्रान्तोऽसि बालस्त्वं भक्तत्र मम सुव्रत । ५३.१९/२आगच्छागच्छ शीघ्रं त्वं मार्कण्डेय ममान्तिकम् ॥ ५३.१९॥ ५३.२०/१मा त्वयैव च भेतव्यं सम्प्राप्तोऽसि ममाग्रतः । ५३.२०/२मार्कण्डेय मुने धीर बालस्त्वं श्रमपीडितः ॥ ५३.२०॥ ५३.२१/१ब्रह्मोवाच । तस्य तद् वचनं श्रुत्वा मुनिः परमकोपितः । ५३.२१/२उवाच स तदा विप्रा विस्मितश्चाभवन् मुहुः ॥ ५३.२१॥ ५३.२२/१मार्कण्डेय उवाच । कोऽयं नाम्ना कीर्तयति तपः परिभवन्न् इव । ५३.२२/२बहुवर्षसहस्राख्यं धर्षयन्न् इव मे वपुः ॥ ५३.२२॥ ५३.२३/१न ह्येष समुदाचारो देवेष्वपि समाहितः । ५३.२३/२मां ब्रह्मा स च देवेशो दीर्घायुरिति भाषते ॥ ५३.२३॥ ५३.२४/१कस्तपो घोरशिरसो ममाद्य त्यक्तजीवितः । ५३.२४/२मार्कण्डेयेति चोक्त्वा मन्+ ंऋत्युं गन्तुमिहेच्छति ॥ ५३.२४॥ ५३.२५/१ब्रह्मोवाच । एवमुक्त्वा तदा विप्राश्चिन्ताविष्टोऽभवन् मुनिः । ५३.२५/२किं स्वप्नोऽयं मया दृष्टः किं वा मोहोऽयमागतः ॥ ५३.२५॥ ५३.२६/१इत्थं चिन्तयतस्तस्य उत्पन्ना दुःखहा मतिः । ५३.२६/२व्रजामि शरणं देवं भक्त्याहं पुरुषोत्तमम् ॥ ५३.२६॥ ५३.२७/१स गत्वा शरणं देवं मुनिस्तद्गतमानसः । ५३.२७/२ददर्श तं वटं भूयो विशालं सलिलोपरि ॥ ५३.२७॥ ५३.२८/१शाखायां तस्य सौवर्णं विस्तीर्णायां महाद्भुतम् । ५३.२८/२रुचिरं दिव्यपर्यङ्कं रचितं विश्वकर्मणा ॥ ५३.२८॥ ५३.२९/१वज्रवैदूर्यरचितं मणिविद्रुमशोभितम् । ५३.२९/२पद्मरागादिभिर्जुष्टं रत्नैरन्यैरलंकृतम् ॥ ५३.२९॥ ५३.३०/१नानास्तरणसंवीतं नानारत्नोपशोभितम् । ५३.३०/२नानाश्चर्यसमायुक्तं प्रभामण्डलमण्डितम् ॥ ५३.३०॥ ५३.३१/१तस्योपरि स्थितं देवं कृष्णं बालवपुर्धरम् । ५३.३१/२सूर्यकोटिप्रतीकाशं दीप्यमानं सुवर्चसम् ॥ ५३.३१॥ ५३.३२/१चतुर्भुजं सुन्दराङ्गं पद्मपत्त्रायतेक्षणम् । ५३.३२/२श्रीवत्सवक्षसं देवं शङ्खचक्रगदाधरम् ॥ ५३.३२॥ ५३.३३/१वनमालावृतोरस्कं दिव्यकुण्डलधारिणम् । ५३.३३/२हारभारार्पितग्रीवं दिव्यरत्नविभूषितम् ॥ ५३.३३॥ ५३.३४/१दृष्ट्वा तदा मुनिर्देवं विस्मयोत्फुल्ललोचनः । ५३.३४/२रोमाञ्चिततनुर्देवं प्रणिपत्येदमब्रवीत् ॥ ५३.३४॥ ५३.३५/१मार्कण्डेय उवाच । अहो चैकार्णवे घोरे विनष्टे सचराचरे । ५३.३५/२कथमेको ह्ययं बालस्तिष्ठत्यत्र सुनिर्भयः ॥ ५३.३५॥ ५३.३६/१ब्रह्मोवाच । भूतं भव्यं भविष्यं च जानन्न् अपि महामुनिः । ५३.३६/२न बुबोध तदा देवं मायया तस्य मोहितः । ५३.३६/३यदा न बुबुधे चैनं तदा खेदाद् उवाच ह ॥ ५३.३६॥ ५३.३७/१मार्कण्डेय उवाच । वृथा मे तपसो वीर्यं वृथा ज्ञानं वृथा क्रिया । ५३.३७/२वृथा मे जीवितं दीर्घं वृथा मानुष्यमेव च ॥ ५३.३७॥ ५३.३८/१योऽहं सुप्तं न जानामि पर्यङ्के दिव्यबालकम् ॥ ५३.३८॥ ५३.३९/१ब्रह्मोवाच । एवं संचिन्तयन् विप्रः प्लवमानो विचेतनः । ५३.३९/२त्राणार्थं विह्वलश्चासौ निर्वेदं गतवांस्तदा ॥ ५३.३९॥ ५३.४०/१ततो बालार्कसंकाशं स्वमहिम्ना व्यवस्थितम् । ५३.४०/२सर्वतेजोमयं विप्रा न शशाकाभिवीक्षितुम् ॥ ५३.४०॥ ५३.४१/१दृष्ट्वा तं मुनिमायान्तं स बालः प्रहसन्न् इव । ५३.४१/२प्रोवाच मुनिशार्दूलास्तदा मेघौघनिस्वनः ॥ ५३.४१॥ ५३.४२/१श्रीभगवान् उवाच । वत्स जानामि श्रान्तं त्वां त्राणार्थं मामुपस्थितम् । ५३.४२/२शरीरं विश मे क्षिप्रं विश्रामस्ते मयोदितः ॥ ५३.४२॥ ५३.४३/१ब्रह्मोवाच । श्रुत्वा स वचनं तस्य किंचिन् नोवाच मोहितः । ५३.४३/२विवेश वदनं तस्य विवृतं चावशो मुनिः ॥ ५३.४३॥ ५४.१/१ब्रह्मोवाच । स प्रविश्योदरे तस्य बालस्य मुनिसत्तमः । ५४.१/२ददर्श पृथिवीं कृत्स्नां नानाजनपदैर्वृताम् ॥ ५४.१॥ ५४.२/१लवणेक्षुसुरासर्पिर्+ ।दधिदुग्धजलोदधीन् । ५४.२/२ददर्श तान् समुद्रांश्च जम्बु प्लक्षं च शाल्मलम् ॥ ५४.२॥ ५४.३/१कुशं क्रौञ्चं च शाकं च पुष्करं च ददर्श सः । ५४.३/२भारतादीनि वर्षाणि तथा सर्वांश्च पर्वतान् ॥ ५४.३॥ ५४.४/१मेरुं च सर्वरत्नाढ्यं अपश्यत् कनकाचलम् । ५४.४/२नानारत्नान्वितैः श‍ृङ्गैर्भूषितं बहुकन्दरम् ॥ ५४.४॥ ५४.५/१नानामुनिजनाकीर्णं नानावृक्षवनाकुलम् । ५४.५/२नानासत्त्वसमायुक्तं नानाश्चर्यसमन्वितम् ॥ ५४.५॥ ५४.६/१व्याघ्रैः सिंहैर्वराहैश्च चामरैर्महिषैर्गजैः । ५४.६/२मृगैः शाखामृगैश्चान्यैर्भूषितं सुमनोहरम् ॥ ५४.६॥ ५४.७/१शक्राद्यैर्विविधैर्देवैः सिद्धचारणपन्नगैः । ५४.७/२मुनियक्षाप्सरोभिश्च वृतैश्चान्यैः सुरालयैः ॥ ५४.७॥ ५४.८/१ब्रह्मोवाच । एवं सुमेरुं श्रीमन्तमपश्यन् मुनिसत्तमः । ५४.८/२पर्यटन् स तदा विप्रस्तस्य बालस्य चोदरे ॥ ५४.८॥ ५४.९/१हिमवन्तं हेमकूटं निषधं गन्धमादनम् । ५४.९/२श्वेतं च दुर्धरं नीलं कैलासं मन्दरं गिरिम् ॥ ५४.९॥ ५४.१०/१महेन्द्रं मलयं विन्ध्यं पारियात्रं तथार्बुदम् । ५४.१०/२सह्यं च शुक्तिमन्तं च मैनाकं वक्रपर्वतम् ॥ ५४.१०॥ ५४.११/१एताश्चान्याश्च बहवो यावन्तः पृथिवीधराः । ५४.११/२ततस्तांस्तु मुनिश्रेष्ठाः सोऽपश्यद् रत्नभूषितान् ॥ ५४.११॥ ५४.१२/१कुरुक्षेत्रं च पाञ्चालान् मत्स्यान् मद्रान् सकेकयान् । ५४.१२/२बाह्लीकान् शूरसेनांश्च काश्मीरांस्तङ्गणान् खसान् ॥ ५४.१२॥ ५४.१३/१पार्वतीयान् किरातांश्च कर्णप्रावरणान् मरून् । ५४.१३/२अन्त्यजान् अन्त्यजातींश्च सोऽपश्यत् तस्य चोदरे ॥ ५४.१३॥ ५४.१४/१मृगाञ् शाखामृगान् सिंहान् वराहान् सृमराञ् शशान् । ५४.१४/२गजांश्चान्यांस्तथा सत्त्वान् सोऽपश्यत् तस्य चोदरे ॥ ५४.१४॥ ५४.१५/१पृथिव्यां यानि तीर्थानि ग्रामाश्च नगराणि च । ५४.१५/२कृषिगोरक्षवाणिज्यं क्रयविक्रयणं तथा ॥ ५४.१५॥ ५४.१६/१शक्रादीन् विबुधाञ् श्रेष्ठांस्तथान्यांश्च दिवौकसः । ५४.१६/२गन्धर्वाप्सरसो यक्षान् ऋषींश्चैव सनातनान् ॥ ५४.१६॥ ५४.१७/१दैत्यदानवसंघांश्च नागांश्च मुनिसत्तमाः । ५४.१७/२सिंहिकातनयांश्चैव ये चान्ये सुरशत्रवः ॥ ५४.१७॥ ५४.१८/१यत् किंचित् तेन लोकेऽस्मिन् दृष्टपूर्वं चराचरम् । ५४.१८/२अपश्यत् स तदा सर्वं तस्य कुक्षौ द्विजोत्तमाः ॥ ५४.१८॥ ५४.१९/१अथवा किं बहूक्तेन कीर्तितेन पुनः पुनः । ५४.१९/२ब्रह्मादिस्तम्बपर्यन्तं यत् किंचित् सचराचरम् ॥ ५४.१९॥ ५४.२०/१भूर्लोकं च भुवर्लोकं स्वर्लोकं च द्विजोत्तमाः । ५४.२०/२महर्जनस्तपः सत्यमतलं वितलं तथा ॥ ५४.२०॥ ५४.२१/१पातालं सुतलं चैव वितलं च रसातलम् । ५४.२१/२महातलं च ब्रह्माण्डमपश्यत् तस्य चोदरे ॥ ५४.२१॥ ५४.२२/१अव्याहता गतिस्तस्य तदाभूद् द्विजसत्तमाः । ५४.२२/२प्रसादात् तस्य देवस्य स्मृतिलोपश्च नाभवत् ॥ ५४.२२॥ ५४.२३/१भ्रममाणस्तदा कुक्षौ कृत्स्नं जगद् इदं द्विजाः । ५४.२३/२नान्तं जगाम देहस्य तस्य विष्णोः कदाचन ॥ ५४.२३॥ ५४.२४/१यदासौ नागतश्चान्तं तस्य देहस्य भो द्विजाः । ५४.२४/२तदा तं वरदं देवं शरणं गतवान् मुनिः ॥ ५४.२४॥ ५४.२५/१ततोऽसौ सहसा विप्रा वायुवेगेन निःसृतः । ५४.२५/२महात्मनो मुखात् तस्य विवृतात् पुरुषस्य सः ॥ ५४.२५॥ ५५.१/१ब्रह्मोवाच । स निष्क्रम्योदरात् तस्य बालस्य मुनिसत्तमाः । ५५.१/२पुनश्चैकार्णवामुर्वीमपश्यज्जनवर्जिताम् ॥ ५५.१॥ ५५.२/१पूर्वदृष्टं च तं देवं ददर्श शिशुरूपिणम् । ५५.२/२शाखायां वटवृक्षस्य पर्यङ्कोपरि संस्थितम् ॥ ५५.२॥ ५५.३/१श्रीवत्सवक्षसं देवं पीतवस्त्रं चतुर्भुजम् । ५५.३/२जगद् आदाय तिष्ठन्तं पद्मपत्त्रायतेक्षणम् ॥ ५५.३॥ ५५.४/१सोऽपि तं मुनिमायान्तं प्लवमानमचेतनम् । ५५.४/२दृष्ट्वा मुखाद् विनिष्क्रान्तं प्रोवाच प्रहसन्न् इव ॥ ५५.४॥ ५५.५/१श्रीभगवान् उवाच । कच्चित् त्वयोषितं वत्स विश्रान्तं च ममोदरे । ५५.५/२भ्रममाणश्च किं तत्र आश्चर्यं दृष्टवान् असि ॥ ५५.५॥ ५५.६/१भक्तोऽसि मे मुनिश्रेष्ठ श्रान्तोऽसि च ममाश्रितः । ५५.६/२तेन त्वामुपकाराय सम्भाषे पश्य मामिह ॥ ५५.६॥ ५५.७/१ब्रह्मोवाच । श्रुत्वा स वचनं तस्य सम्प्रहृष्टतनूरुहः । ५५.७/२ददर्श तं सुदुष्प्रेक्षं रत्नैर्दिव्यैरलंकृतम् ॥ ५५.७॥ ५५.८/१प्रसन्ना निर्मला दृष्टिर्मुहूर्तात् तस्य भो द्विजाः । ५५.८/२प्रसादात् तस्य देवस्य प्रादुर्भूता पुनर्नवा ॥ ५५.८॥ ५५.९/१रक्ताङ्गुलितलौ पादौ ततस्तस्य सुरार्चितौ । ५५.९/२प्रणम्य शिरसा विप्रा हर्षगद्गदया गिरा ॥ ५५.९॥ ५५.१०/१कृताञ्जलिस्तदा हृष्टो विस्मितश्च पुनः पुनः । ५५.१०/२दृष्ट्वा तं परमात्मानं संस्तोतुमुपचक्रमे ॥ ५५.१०॥ ५५.११/१मार्कण्डेय उवाच । देवदेव जगन्नाथ मायाबालवपुर्धर । ५५.११/२त्राहि मां चारुपद्माक्ष दुःखितं शरणागतम् ॥ ५५.११॥ ५५.१२/१संतप्तोऽस्मि सुरश्रेष्ठ संवर्ताख्येन वह्निना । ५५.१२/२अङ्गारवर्षभीतं च त्राहि मां पुरुषोत्तम ॥ ५५.१२॥ ५५.१३/१शोषितश्च प्रचण्डेन वायुना जगदायुना । ५५.१३/२विह्वलोऽहं तथा श्रान्तस्त्राहि मां पुरुषोत्तम ॥ ५५.१३॥ ५५.१४/१तापितश्च तशामात्यैः प्रलयावर्तकादिभिः । ५५.१४/२न शान्तिमधिगच्छामि त्राहि मां पुरुषोत्तम ॥ ५५.१४॥ ५५.१५/१तृषितश्च क्षुधाविष्टो दुःखितश्च जगत्पते । ५५.१५/२त्रातारं नात्र पश्यामि त्राहि मां पुरुषोत्तम ॥ ५५.१५॥ ५५.१६/१अस्मिन्न् एकार्णवे घोरे विनष्टे सचराचरे । ५५.१६/२न चान्तमधिगच्छामि त्राहि मां पुरुषोत्तम ॥ ५५.१६॥ ५५.१७/१तवोदरे च देवेश मया दृष्टं चराचरम् । ५५.१७/२विस्मितोऽहं विषण्णश्च त्राहि मां पुरुषोत्तम ॥ ५५.१७॥ ५५.१८/१संसारेऽस्मिन् निरालम्बे प्रसीद पुरुषोत्तम । ५५.१८/२प्रसीद विबुधश्रेष्ठ प्रसीद विबुधप्रिय ॥ ५५.१८॥ ५५.१९/१प्रसीद विबुधां नाथ प्रसीद विबुधालय । ५५.१९/२प्रसीद सर्वलोकेश जगत्कारणकारण ॥ ५५.१९॥ ५५.२०/१प्रसीद सर्वकृद् देव प्रसीद मम भूधर । ५५.२०/२प्रसीद सलिलावास प्रसीद मधुसूदन ॥ ५५.२०॥ ५५.२१/१प्रसीद कमलाकान्त प्रसीद त्रिदशेश्वर । ५५.२१/२प्रसीद कंसकेशीघ्न प्रसीदारिष्टनाशन ॥ ५५.२१॥ ५५.२२/१प्रसीद कृष्ण दैत्यघ्न प्रसीद दनुजान्तक । ५५.२२/२प्रसीद मथुरावास प्रसीद यदुनन्दन ॥ ५५.२२॥ ५५.२३/१प्रसीद शक्रावरज प्रसीद वरदाव्यय । ५५.२३/२त्वं मही त्वं जलं देव त्वमग्निस्त्वं समीरणः ॥ ५५.२३॥ ५५.२४/१त्वं नभस्त्वं मनश्चैव त्वमहंकार एव च । ५५.२४/२त्वं बुद्धिः प्रकृतिश्चैव सत्त्वाद्यास्त्वं जगत्पते ॥ ५५.२४॥ ५५.२५/१पुरुषस्त्वं जगद्व्यापी पुरुषाद् अपि चोत्तमः । ५५.२५/२त्वमिन्द्रियाणि सर्वाणि शब्दाद्या विषयाः प्रभो ॥ ५५.२५॥ ५५.२६/१त्वं दिक्पालाश्च धर्माश्च वेदा यज्ञाः सदक्षिणाः । ५५.२६/२त्वमिन्द्रस्त्वं शिवो देवस्त्वं हविस्त्वं हुताशनः ॥ ५५.२६॥ ५५.२७/१त्वं यमः पितृराट् देव त्वं रक्षोधिपतिः स्वयम् । ५५.२७/२वरुणस्त्वमपां नाथ त्वं वायुस्त्वं धनेश्वरः ॥ ५५.२७॥ ५५.२८/१त्वमीशानस्त्वमनन्तस्त्वं गणेशश्च षण्मुखः । ५५.२८/२वसवस्त्वं तथा रुद्रास्त्वमादित्याश्च खेचराः ॥ ५५.२८॥ ५५.२९/१दानवास्त्वं तथा यक्षास्त्वं दैत्याः समरुद्गणाः । ५५.२९/२सिद्धाश्चाप्सरसो नागा गन्धर्वास्त्वं सचारणाः ॥ ५५.२९॥ ५५.३०/१पितरो वालखिल्याश्च प्रजानां पतयोऽच्युत । ५५.३०/२मुनयस्त्वम् ऋषिगणास्त्वमश्विनौ निशाचराः ॥ ५५.३०॥ ५५.३१/१अन्याश्च जातयस्त्वं हि यत् किंचिज्जीवसंज्ञितम् । ५५.३१/२किं चात्र बहुनोक्तेन ब्रह्मादिस्तम्बगोचरम् ॥ ५५.३१॥ ५५.३२/१भूतं भव्यं भविष्यं च त्वं जगत् सचराचरम् । ५५.३२/२यत् ते रूपं परं देव कूटस्थमचलं ध्रुवम् ॥ ५५.३२॥ ५५.३३/१ब्रह्माद्यास्तन् न जानन्ति कथमन्येऽल्पमेधसः । ५५.३३/२देव शुद्धस्वभावोऽसि नित्यस्त्वं प्रकृतेः परः ॥ ५५.३३॥ ५५.३४/१अव्यक्तः शाश्वतोऽनन्तः सर्वव्यापी महेश्वरः । ५५.३४/२त्वमाकाशः परः शान्तो अजस्त्वं विभुरव्ययः ॥ ५५.३४॥ ५५.३५/१एवं त्वां निर्गुणं स्तोतुं कः शक्नोति निरञ्जनम् । ५५.३५/२स्तुतोऽसि यन् मया देव विकलेनाल्पचेतसा । ५५.३५/३तत् सर्वं देवदेवेश क्षन्तुमर्हसि चाव्यय ॥ ५५.३५॥ ५६.१/१ब्रह्मोवाच । इत्थं स्तुतस्तदा तेन मार्कण्डेयेन भो द्विजाः । ५६.१/२प्रीतः प्रोवाच भगवान् मेघगम्भीरया गिरा ॥ ५६.१॥ ५६.२/१श्रीभगवान् उवाच । ब्रूहि कामं मुनिश्रेष्ठ यत् ते मनसि वर्तते । ५६.२/२ददामि सर्वं विप्रर्षे मत्तो यद् अभिवाञ्छसि ॥ ५६.२॥ ५६.३/१ब्रह्मोवाच । श्रुत्वा स वचनं विप्राः शिशोस्तस्य महात्मनः । ५६.३/२उवाच परमप्रीतो मुनिस्तद्गतमानसः ॥ ५६.३॥ ५६.४/१मार्कण्डेय उवाच । ज्ञातुमिच्छामि देव त्वां मायां वै तव चोत्तमाम् । ५६.४/२त्वत्प्रसादाच्च देवेश स्मृतिर्न परिहीयते ॥ ५६.४॥ ५६.५/१द्रुतमन्तः शरीरेण सततं पर्यवर्तितम् । ५६.५/२इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वामहमव्ययम् ॥ ५६.५॥ ५६.६/१इह भूत्वा शिशुः साक्षात् किं भवान् अवतिष्ठते । ५६.६/२पीत्वा जगद् इदं सर्वमेतद् आख्यातुमर्हसि ॥ ५६.६॥ ५६.७/१किमर्थं च जगत् सर्वं शरीरस्थं तवानघ । ५६.७/२कियन्तं च त्वया कालमिह स्थेयमरिंदम ॥ ५६.७॥ ५६.८/१ज्ञातुमिच्छामि देवेश ब्रूहि सर्वमशेषतः । ५६.८/२त्वत्तः कमलपत्त्राक्ष विस्तरेण यथातथम् । ५६.८/३महद् एतद् अचिन्त्यं च यद् अहं दृष्टवान् प्रभो ॥ ५६.८॥ ५६.९/१ब्रह्मोवाच । इत्युक्तः स तदा तेन देवदेवो महाद्युतिः । ५६.९/२सान्त्वयन् स तदा वाक्यमुवाच वदतां वरः ॥ ५६.९॥ ५६.१०/१श्रीभगवान् उवाच । कामं देवाश्च मां विप्र नहि जानन्ति तत्त्वतः । ५६.१०/२तव प्रीत्या प्रवक्ष्यामि यथेदं विसृजाम्यहम् ॥ ५६.१०॥ ५६.११/१पितृभक्तोऽसि विप्रर्षे मामेव शरणं गतः । ५६.११/२ततो दृष्टोऽस्मि ते साक्षाद् ब्रह्मचर्यं च ते महत् ॥ ५६.११॥ ५६.१२/१आपो नारा इति पुरा संज्ञाकर्म कृतं मया । ५६.१२/२तेन नारायणोऽस्म्युक्तो मम तास्त्वयनं सदा ॥ ५६.१२॥ ५६.१३/१अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः । ५६.१३/२विधाता सर्वभूतानां संहर्ता च द्विजोत्तम ॥ ५६.१३॥ ५६.१४/१अहं विष्णुरहं ब्रह्मा शक्रश्चापि सुराधिपः । ५६.१४/२अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥ ५६.१४॥ ५६.१५/१अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः । ५६.१५/२अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ॥ ५६.१५॥ ५६.१६/१अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने । ५६.१६/२द्यौर्मूर्धा खं दिशः श्रोत्रे तथापः स्वेदसम्भवाः ॥ ५६.१६॥ ५६.१७/१सदिशं च नभः कायो वायुर्मनसि मे स्थितः । ५६.१७/२मया क्रतुशतैरिष्टं बहुभिश्चाप्तदक्षिणैः ॥ ५६.१७॥ ५६.१८/१यजन्ते वेदविदुषो मां देवयजने स्थितम् । ५६.१८/२पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः ॥ ५६.१८॥ ५६.१९/१यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः । ५६.१९/२चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् ॥ ५६.१९॥ ५६.२०/१शेषो भूत्वाहमेको हि धारयामि वसुंधराम् । ५६.२०/२वाराहं रूपमास्थाय ममेयं जगती पुरा ॥ ५६.२०॥ ५६.२१/१मज्जमाना जले विप्र वीर्येणास्मि समुद्धृता । ५६.२१/२अग्निश्च वाडवो विप्र भूत्वाहं द्विजसत्तम ॥ ५६.२१॥ ५६.२२/१पिबाम्यपः समाविष्टस्ताश्चैव विसृजाम्यहम् । ५६.२२/२ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः ॥ ५६.२२॥ ५६.२३/१पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च । ५६.२३/२ऋग्वेदः सामवेदश्च यजुर्वेदस्त्वथर्वणः ॥ ५६.२३॥ ५६.२४/१मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च । ५६.२४/२यतयः शान्तिपरमा यतात्मानो बुभुत्सवः ॥ ५६.२४॥ ५६.२५/१कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः । ५६.२५/२सत्त्वस्था निरहंकारा नित्यमध्यात्मकोविदाः ॥ ५६.२५॥ ५६.२६/१मामेव सततं विप्राश्चिन्तयन्त उपासते । ५६.२६/२अहं संवर्तको ज्योतिरहं संवर्तकोऽनलः ॥ ५६.२६॥ ५६.२७/१अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः । ५६.२७/२तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले ॥ ५६.२७॥ ५६.२८/१मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम । ५६.२८/२रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः ॥ ५६.२८॥ ५६.२९/१वसनं शयनं चैव निलयं चैव विद्धि मे । ५६.२९/२कामः क्रोधश्च हर्षश्च भयं मोहस्तथैव च ॥ ५६.२९॥ ५६.३०/१ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम । ५६.३०/२प्राप्नुवन्ति नरा विप्र यत् कृत्वा कर्म शोभनम् ॥ ५६.३०॥ ५६.३१/१सत्यं दानं तपश्चोग्रमहिंसां सर्वजन्तुषु । ५६.३१/२मद्विधानेन विहिता मम देहविचारिणः ॥ ५६.३१॥ ५६.३२/१मयाभिभूतविज्ञानाश्चेष्टयन्ति न कामतः । ५६.३२/२सम्यग् वेदमधीयाना यजन्तो विविधैर्मखैः ॥ ५६.३२॥ ५६.३३/१शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः । ५६.३३/२प्राप्तुं शक्यो न चैवाहं नरैर्दुष्कृतकर्मभिः ॥ ५६.३३॥ ५६.३४/१लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः । ५६.३४/२तन् मां महाफलं विद्धि नराणां भावितात्मनाम् ॥ ५६.३४॥ ५६.३५/१सुदुष्प्रापं विमूढानां मां कुयोगनिषेविणाम् । ५६.३५/२यदा यदा हि धर्मस्य ग्लानिर्भवति सत्तम ॥ ५६.३५॥ ५६.३६/१अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् । ५६.३६/२दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः ॥ ५६.३६॥ ५६.३७/१राक्षसाश्चापि लोकेऽस्मिन् यदोत्पत्स्यन्ति दारुणाः । ५६.३७/२तदाहं सम्प्रसूयामि गृहेषु पुण्यकर्मणाम् ॥ ५६.३७॥ ५६.३८/१प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् । ५६.३८/२सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् ॥ ५६.३८॥ ५६.३९/१स्थावराणि च भूतानि संहराम्यात्ममायया । ५६.३९/२कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् ॥ ५६.३९॥ ५६.४०/१आविश्य मानुषं देहं मर्यादाबन्धकारणात् । ५६.४०/२श्वेतः कृतयुगे धर्मः श्यामस्त्रेतायुगे मम ॥ ५६.४०॥ ५६.४१/१रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा । ५६.४१/२त्रयो भागा ह्यधर्मस्य तस्मिन् काले भवन्ति च ॥ ५६.४१॥ ५६.४२/१अन्तकाले च सम्प्राप्ते कालो भूत्वातिदारुणः । ५६.४२/२त्रैलोक्यं नाशयाम्येकः सर्वं स्थावरजङ्गमम् ॥ ५६.४२॥ ५६.४३/१अहं त्रिधर्मा विश्वात्मा सर्वलोकसुखावहः । ५६.४३/२अभिन्नः सर्वगोऽनन्तो हृषीकेश उरुक्रमः ॥ ५६.४३॥ ५६.४४/१कालचक्रं नयाम्येको ब्रह्मरूपं ममैव तत् । ५६.४४/२शमनं सर्वभूतानां सर्वभूतकृतोद्यमम् ॥ ५६.४४॥ ५६.४५/१एवं प्रणिहितः सम्यङ् ममात्मा मुनिसत्तम । ५६.४५/२सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ॥ ५६.४५॥ ५६.४६/१सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः । ५६.४६/२यच्च किंचित् त्वया प्राप्तं मयि क्लेशात्मकं द्विज ॥ ५६.४६॥ ५६.४७/१सुखोदयाय तत् सर्वं श्रेयसे च तवानघ । ५६.४७/२यच्च किंचित् त्वया लोके दृष्टं स्थावरजङ्गमम् ॥ ५६.४७॥ ५६.४८/१विहितः सर्व एवासौ मयात्मा भूतभावनः । ५६.४८/२अहं नारायणो नाम शङ्खचक्रगदाधरः ॥ ५६.४८॥ ५६.४९/१यावद् युगानां विप्रर्षे सहस्रं परिवर्तते । ५६.४९/२तावत् स्वपिमि विश्वात्मा सर्वविश्वानि मोहयन् ॥ ५६.४९॥ ५६.५०/१एवं सर्वमहं कालमिहासे मुनिसत्तम । ५६.५०/२अशिशुः शिशुरूपेण यावद् ब्रह्मा न बुध्यते ॥ ५६.५०॥ ५६.५१/१मया च दत्तो विप्रेन्द्र वरस्ते ब्रह्मरूपिणा । ५६.५१/२असकृत् परितुष्टेन विप्रर्षिगणपूजित ॥ ५६.५१॥ ५६.५२/१सर्वमेकार्णवं कृत्वा नष्टे स्थावरजङ्गमे । ५६.५२/२निर्गतोऽसि मयाज्ञातस्ततस्ते दर्शितं जगत् ॥ ५६.५२॥ ५६.५३/१अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम । ५६.५३/२दृष्ट्वा लोकं समस्तं हि विस्मितो नावबुध्यसे ॥ ५६.५३॥ ५६.५४/१ततोऽसि वक्त्राद् विप्रर्षे द्रुतं निःसारितो मया । ५६.५४/२आख्यातस्ते मया चात्मा दुर्ज्ञेयो हि सुरासुरैः ॥ ५६.५४॥ ५६.५५/१यावत् स भगवान् ब्रह्मा न बुध्येत महातपाः । ५६.५५/२तावत् त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम् ॥ ५६.५५॥ ५६.५६/१ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे । ५६.५६/२एको भूतानि स्रक्ष्यामि शरीराणि द्विजोत्तम ॥ ५६.५६॥ ५६.५७/१आकाशं पृथिवीं ज्योतिर्वायुः सलिलमेव च । ५६.५७/२लोके यच्च भवेत् किंचिद् इह स्थावरजङ्गमम् ॥ ५६.५७॥ ५६.५८/१ब्रह्मोवाच । एवमुक्त्वा तदा विप्राः पुनस्तं प्राह माधवः । ५६.५८/२पूर्णे युगसहस्रे तु मेघगम्भीरनिस्वनः ॥ ५६.५८॥ ५६.५९/१श्रीभगवान् उवाच । मुने ब्रूहि यदर्थं मां स्तुतवान् परमार्थतः । ५६.५९/२वरं वृणीष्व यच्छ्रेष्ठं ददामि नचिराद् अहम् ॥ ५६.५९॥ ५६.६०/१आयुष्मान् असि देवानां मद्भक्तोऽसि दृढव्रतः । ५६.६०/२तेन त्वमसि विप्रेन्द्र पुनर्दीर्घायुराप्नुहि ॥ ५६.६०॥ ५६.६१/१ब्रह्मोवाच । श्रुत्वा वाणीं शुभां तस्य विलोक्य स तदा पुनः । ५६.६१/२मूर्ध्ना निपत्य सहसा प्रणम्य पुनरब्रवीत् ॥ ५६.६१॥ ५६.६२/१मार्कण्डेय उवाच । दृष्टं परं हि देवेश तव रूपं द्विजोत्तम । ५६.६२/२मोहोऽयं विगतः सत्यं त्वयि दृष्टे तु मे हरे ॥ ५६.६२॥ ५६.६३/१एवमेवमहं नाथ इच्छेयं त्वत्प्रसादतः । ५६.६३/२लोकानां च हितार्थाय नानाभावप्रशान्तये ॥ ५६.६३॥ ५६.६४/१शैवभागवतानां च वादार्थप्रतिषेधकम् । ५६.६४/२अस्मिन् क्षेत्रवरे पुण्ये निर्मले पुरुषोत्तमे ॥ ५६.६४॥ ५६.६५/१शिवस्यायतनं देव करोमि परमं महत् । ५६.६५/२प्रतिष्ठेय तथा तत्र तव स्थाने च शंकरम् ॥ ५६.६५॥ ५६.६६/१ततो ज्ञास्यन्ति लोकेऽस्मिन्न् एकमूर्ती हरीश्वरौ । ५६.६६/२प्रत्युवाच जगन्नाथः स पुनस्तं महामुनिम् ॥ ५६.६६॥ ५६.६७/१श्रीभगवान् उवाच । यद् एतत् परमं देवं कारणं भुवनेश्वरम् । ५६.६७/२लिङ्गमाराधनार्थाय नानाभावप्रशान्तये ॥ ५६.६७॥ ५६.६८/१ममादिष्टेन विप्रेन्द्र कुरु शीघ्रं शिवालयम् । ५६.६८/२तत्प्रभावाच्छिवलोके तिष्ठ त्वं च तथाक्षयम् ॥ ५६.६८॥ ५६.६९/१शिवे संस्थापिते विप्र मम संस्थापनं भवेत् । ५६.६९/२नावयोरन्तरं किंचिद् एकभावौ द्विधा कृतौ ॥ ५६.६९॥ ५६.७०/१यो रुद्रः स स्वयं विष्णुर्यो विष्णुः स महेश्वरः । ५६.७०/२उभयोरन्तरं नास्ति पवनाकाशयोरिव ॥ ५६.७०॥ ५६.७१/१मोहितो नाभिजानाति य एव गरुडध्वजः । ५६.७१/२वृषध्वजः स एवेति त्रिपुरघ्नं त्रिलोचनम् ॥ ५६.७१॥ ५६.७२/१तव नामाङ्कितं तस्मात् कुरु विप्र शिवालयम् । ५६.७२/२उत्तरे देवदेवस्य कुरु तीर्थं सुशोभनम् ॥ ५६.७२॥ ५६.७३/१मार्कण्डेयह्रदो नाम नरलोकेषु विश्रुतः । ५६.७३/२भविष्यति द्विजश्रेष्ठ सर्वपापप्रणाशनः ॥ ५६.७३॥ ५६.७४/१ब्रह्मोवाच । इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत । ५६.७४/२मार्कण्डेयं मुनिश्रेष्ठाः सर्वव्यापी जनार्दनः ॥ ५६.७४॥ ५७.१/१ब्रह्मोवाच । अतः परं प्रवक्ष्यामि पञ्चतीर्थविधिं द्विजाः । ५७.१/२यत् फलं स्नानदानेन देवताप्रेक्षणेन च ॥ ५७.१॥ ५७.२/१मार्कण्डेयह्रदं गत्वा नरश्चोदङ्मुखः शुचिः । ५७.२/२निमज्जेत् तत्र वारांस्त्रीन् इमं मन्त्रमुदीरयेत् ॥ ५७.२॥ ५७.३/१संसारसागरे मग्नं पापग्रस्तमचेतनम् । ५७.३/२त्राहि मां भगनेत्रघ्न त्रिपुरारे नमोऽस्तु ते ॥ ५७.३॥ ५७.४/१नमः शिवाय शान्ताय सर्वपापहराय च । ५७.४/२स्नानं करोमि देवेश मम नश्यतु पातकम् ॥ ५७.४॥ ५७.५/१नाभिमात्रे जले स्नात्वा विधिवद् देवता ऋषीन् । ५७.५/२तिलोदकेन मतिमान् पितृंश्चान्यांश्च तर्पयेत् ॥ ५७.५॥ ५७.६/१स्नात्वा तथैव चाचम्य ततो गच्छेच्छिवालयम् । ५७.६/२प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम् ॥ ५७.६॥ ५७.७/१मूलमन्त्रेण सम्पूज्य मार्कण्डेयस्य चेश्वरम् । ५७.७/२अघोरेण च भो विप्राः प्रणिपत्य प्रसादयेत् ॥ ५७.७॥ ५७.८/१त्रिलोचन नमस्तेऽस्तु नमस्ते शशिभूषण । ५७.८/२त्राहि मां त्वं विरूपाक्ष महादेव नमोऽस्तु ते ॥ ५७.८॥ ५७.९/१मार्कण्डेयह्रदे त्वेवं स्नात्वा दृष्ट्वा च शंकरम् । ५७.९/२दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ ५७.९॥ ५७.१०/१पापैः सर्वैर्विनिर्मुक्तः शिवलोकं स गच्छति । ५७.१०/२तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ ५७.१०॥ ५७.११/१इहलोकं समासाद्य भवेद् विप्रो बहुश्रुतः । ५७.११/२शांकरं योगमासाद्य ततो मोक्षमवाप्नुयात् ॥ ५७.११॥ ५७.१२/१कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः प्रदक्षिणम् । ५७.१२/२पूजयेत् परया भक्त्या मन्त्रेणानेन तं वटम् ॥ ५७.१२॥ ५७.१३/१ओं नमो व्यक्तरूपाय महाप्रलयकारिणे । ५७.१३/२महद्रसोपविष्टाय न्यग्रोधाय नमोऽस्तु ते ॥ ५७.१३॥ ५७.१४/१अमरस्त्वं सदा कल्पे हरेश्चायतनं वट । ५७.१४/२न्यग्रोध हर मे पापं कल्पवृक्ष नमोऽस्तु ते ॥ ५७.१४॥ ५७.१५/१भक्त्या प्रदक्षिणं कृत्वा नत्वा कल्पवटं नरः । ५७.१५/२सहसा मुच्यते पापाज्जीर्णत्वच इवोरगः ॥ ५७.१५॥ ५७.१६/१छायां तस्य समाक्रम्य कल्पवृक्षस्य भो द्विजाः । ५७.१६/२ब्रह्महत्यां नरो जह्यात् पापेष्वन्येषु का कथा ॥ ५७.१६॥ ५७.१७/१दृष्ट्वा कृष्णाङ्गसम्भूतं ब्रह्मतेजोमयं परम् । ५७.१७/२न्यग्रोधाकृतिकं विष्णुं प्रणिपत्य च भो द्विजाः ॥ ५७.१७॥ ५७.१८/१राजसूयाश्वमेधाभ्यां फलं प्राप्नोति चाधिकम् । ५७.१८/२तथा स्ववंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ ५७.१८॥ ५७.१९/१वैनतेयं नमस्कृत्य कृष्णस्य पुरतः स्थितम् । ५७.१९/२सर्वपापविनिर्मुक्तस्ततो विष्णुपुरं व्रजेत् ॥ ५७.१९॥ ५७.२०/१दृष्ट्वा वटं वैनतेयं यः पश्येत् पुरुषोत्तमम् । ५७.२०/२संकर्षणं सुभद्रां च स याति परमां गतिम् ॥ ५७.२०॥ ५७.२१/१प्रविश्यायतनं विष्णोः कृत्वा तं त्रिः प्रदक्षिणम् । ५७.२१/२संकर्षणं स्वमन्त्रेण भक्त्यापूज्य प्रसादयेत् ॥ ५७.२१॥ ५७.२२/१नमस्ते हलधृग् राम नमस्ते मुशलायुध । ५७.२२/२नमस्ते रेवतीकान्त नमस्ते भक्तवत्सल ॥ ५७.२२॥ ५७.२३/१नमस्ते बलिनां श्रेष्ठ नमस्ते धरणीधर । ५७.२३/२प्रलम्बारे नमस्तेऽस्तु त्राहि मां कृष्णपूर्वज ॥ ५७.२३॥ ५७.२४/१एवं प्रसाद्य चानन्तमजेयं त्रिदशार्चितम् । ५७.२४/२कैलासशिखराकारं चन्द्रात् कान्ततराननम् ॥ ५७.२४॥ ५७.२५/१नीलवस्त्रधरं देवं फणाविकटमस्तकम् । ५७.२५/२महाबलं हलधरं कुण्डलैकविभूषितम् ॥ ५७.२५॥ ५७.२६/१रौहिणेयं नरो भक्त्या लभेद् अभिमतं फलम् । ५७.२६/२सर्वपापैर्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ५७.२६॥ ५७.२७/१आभूतसम्प्लवं यावद् भुक्त्वा तत्र सुखं नरः । ५७.२७/२पुण्यक्षयाद् इहागत्य प्रवरे योगिनां कुले ॥ ५७.२७॥ ५७.२८/१ब्राह्मणप्रवरो भूत्वा सर्वशास्त्रार्थपारगः । ५७.२८/२ज्ञानं तत्र समासाद्य मुक्तिं प्राप्नोति दुर्लभाम् ॥ ५७.२८॥ ५७.२९/१एवमभ्यर्च्य हलिनं ततः कृष्णं विचक्षणः । ५७.२९/२द्वादशाक्षरमन्त्रेण पूजयेत् सुसमाहितः ॥ ५७.२९॥ ५७.३०/१द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम् । ५७.३०/२पूजयन्ति सदा धीरास्ते मोक्षं प्राप्नुवन्ति वै ॥ ५७.३०॥ ५७.३१/१न तां गतिं सुरा यान्ति योगिनो नैव सोमपाः । ५७.३१/२यां गतिं यान्ति भो विप्रा द्वादशाक्षरतत्पराः ॥ ५७.३१॥ ५७.३२/१तस्मात् तेनैव मन्त्रेण भक्त्या कृष्णं जगद्गुरुम् । ५७.३२/२सम्पूज्य गन्धपुष्पाद्यैः प्रणिपत्य प्रसादयेत् ॥ ५७.३२॥ ५७.३३/१जय कृष्ण जगन्नाथ जय सर्वाघनाशन । ५७.३३/२जय चाणूरकेशिघ्न जय कंसनिषूदन ॥ ५७.३३॥ ५७.३४/१जय पद्मपलाशाक्ष जय चक्रगदाधर । ५७.३४/२जय नीलाम्बुदश्याम जय सर्वसुखप्रद ॥ ५७.३४॥ ५७.३५/१जय देव जगत्पूज्य जय संसारनाशन । ५७.३५/२जय लोकपते नाथ जय वाञ्छाफलप्रद ॥ ५७.३५॥ ५७.३६/१संसारसागरे घोरे निःसारे दुःखफेनिले । ५७.३६/२क्रोधग्राहाकुले रौद्रे विषयोदकसम्प्लवे ॥ ५७.३६॥ ५७.३७/१नानारोगोर्मिकलिले मोहावर्तसुदुस्तरे । ५७.३७/२निमग्नोऽहं सुरश्रेष्ठ त्राहि मां पुरुषोत्तम ॥ ५७.३७॥ ५७.३८/१एवं प्रसाद्य देवेशं वरदं भक्तवत्सलम् । ५७.३८/२सर्वपापहरं देवं सर्वकामफलप्रदम् ॥ ५७.३८॥ ५७.३९/१पीनांसं द्विभुजं कृष्णं पद्मपत्त्रायतेक्षणम् । ५७.३९/२महोरस्कं महाबाहुं पीतवस्त्रं शुभाननम् ॥ ५७.३९॥ ५७.४०/१शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम् । ५७.४०/२सर्वलक्षणसंयुक्तं वनमालाविभूषितम् ॥ ५७.४०॥ ५७.४१/१दृष्ट्वा नरोऽञ्जलिं कृत्वा दण्डवत् प्रणिपत्य च । ५७.४१/२अश्वमेधसहस्राणां फलं प्राप्नोति वै द्विजाः ॥ ५७.४१॥ ५७.४२/१यत् फलं सर्वतीर्थेषु स्नाने दाने प्रकीर्तितम् । ५७.४२/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४२॥ ५७.४३/१यत् फलं सर्वरत्नाद्यैरिष्टे बहुसुवर्णके । ५७.४३/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४३॥ ५७.४४/१यत् फलं सर्ववेदेषु सर्वयज्ञेषु यत् फलम् । ५७.४४/२तत् फलं समवाप्नोति नरः कृष्णं प्रणम्य च ॥ ५७.४४॥ ५७.४५/१यत् फलं सर्वदानेन व्रतेन नियमेन च । ५७.४५/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४५॥ ५७.४६/१तपोभिर्विविधैरुग्रैर्यत् फलं समुदाहृतम् । ५७.४६/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४६॥ ५७.४७/१यत् फलं ब्रह्मचर्येण सम्यक् चीर्णेन तत्कृतम् । ५७.४७/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४७॥ ५७.४८/१यत् फलं च गृहस्थस्य यथोक्ताचारवर्तिनः । ५७.४८/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४८॥ ५७.४९/१यत् फलं वनवासेन वानप्रस्थस्य कीर्तितम् । ५७.४९/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४९॥ ५७.५०/१संन्यासेन यथोक्तेन यत् फलं समुदाहृतम् । ५७.५०/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.५०॥ ५७.५१/१किं चात्र बहुनोक्तेन माहात्म्ये तस्य भो द्विजाः । ५७.५१/२दृष्ट्वा कृष्णं नरो भक्त्या मोक्षं प्राप्नोति दुर्लभम् ॥ ५७.५१॥ ५७.५२/१पापैर्विमुक्तः शुद्धात्मा कल्पकोटिसमुद्भवैः । ५७.५२/२श्रिया परमया युक्तः सर्वैः समुदितो गुणैः ॥ ५७.५२॥ ५७.५३/१सर्वकामसमृद्धेन विमानेन सुवर्चसा । ५७.५३/२त्रिसप्तकुलमुद्धृत्य नरो विष्णुपुरं व्रजेत् ॥ ५७.५३॥ ५७.५४/१तत्र कल्पशतं यावद् भुक्त्वा भोगान् मनोरमान् । ५७.५४/२गन्धर्वाप्सरसैः सार्धं यथा विष्णुश्चतुर्भुजः ॥ ५७.५४॥ ५७.५५/१च्युतस्तस्माद् इहायातो विप्राणां प्रवरे कुले । ५७.५५/२सर्वज्ञः सर्ववेदी च जायते गतमत्सरः ॥ ५७.५५॥ ५७.५६/१स्वधर्मनिरतः शान्तो दाता भूतहिते रतः । ५७.५६/२आसाद्य वैष्णवं ज्ञानं ततो मुक्तिमवाप्नुयात् ॥ ५७.५६॥ ५७.५७/१ततः सम्पूज्य मन्त्रेण सुभद्रां भक्तवत्सलाम् । ५७.५७/२प्रसादयेत् ततो विप्राः प्रणिपत्य कृताञ्जलिः ॥ ५७.५७॥ ५७.५८/१नमस्ते सर्वगे देवि नमस्ते शुभसौख्यदे । ५७.५८/२त्राहि मां पद्मपत्त्राक्षि कात्यायनि नमोऽस्तु ते ॥ ५७.५८॥ ५७.५९/१एवं प्रसाद्य तां देवीं जगद्धात्रीं जगद्धिताम् । ५७.५९/२बलदेवस्य भगिनीं सुभद्रां वरदां शिवाम् ॥ ५७.५९॥ ५७.६०/१कामगेन विमानेन नरो विष्णुपुरं व्रजेत् । ५७.६०/२आभूतसम्प्लवं यावत् क्रीडित्वा तत्र देववत् ॥ ५७.६०॥ ५७.६१/१इह मानुषतां प्राप्तो ब्राह्मणो वेदविद् भवेत् । ५७.६१/२प्राप्य योगं हरेस्तत्र मोक्षं च लभते ध्रुवम् ॥ ५७.६१॥ ५८.१/१ब्रह्मोवाच । एवं दृष्ट्वा बलं कृष्णं सुभद्रां प्रणिपत्य च । ५८.१/२धर्मं चार्थं च कामं च मोक्षं च लभते ध्रुवम् ॥ ५८.१॥ ५८.२/१निष्क्रम्य देवतागारात् कृतकृत्यो भवेन् नरः । ५८.२/२प्रणम्यायतनं पश्चाद् व्रजेत् तत्र समाहितः ॥ ५८.२॥ ५८.३/१इन्द्रनीलमयो विष्णुर्यत्रास्ते वालुकावृतः । ५८.३/२अन्तर्धानगतं नत्वा ततो विष्णुपुरं व्रजेत् ॥ ५८.३॥ ५८.४/१सर्वदेवमयो योऽसौ हतवान् असुरोत्तमम् । ५८.४/२स आस्ते तत्र भो विप्राः सिंहार्धकृतविग्रहः ॥ ५८.४॥ ५८.५/१भक्त्या दृष्ट्वा तु तं देवं प्रणम्य नरकेसरीम् । ५८.५/२मुच्यते पातकैर्मर्त्यः समस्तैर्नात्र संशयः ॥ ५८.५॥ ५८.६/१नरसिंहस्य ये भक्ता भवन्ति भुवि मानवाः । ५८.६/२न तेषां दुष्कृतं किंचित् फलं स्याद् यद् यद् ईप्सितम् ॥ ५८.६॥ ५८.७/१तस्मात् सर्वप्रयत्नेन नरसिंहं समाश्रयेत् । ५८.७/२धर्मार्थकाममोक्षाणां फलं यस्मात् प्रयच्छति ॥ ५८.७॥ ५८.८/१मुनय ऊचुः । माहात्म्यं नरसिंहस्य सुखदं भुवि दुर्लभम् । ५८.८/२यथा कथयसे देव तेन नो विस्मयो महान् ॥ ५८.८॥ ५८.९/१प्रभावं तस्य देवस्य विस्तरेण जगत्पते । ५८.९/२श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ ५८.९॥ ५८.१०/१यथा प्रसीदेद् देवोऽसौ नरसिंहो महाबलः । ५८.१०/२भक्तानामुपकाराय ब्रूहि देव नमोऽस्तु ते ॥ ५८.१०॥ ५८.११/१प्रसादान् नरसिंहस्य या भवन्त्यत्र सिद्धयः । ५८.११/२ब्रूहि ताः कुरु चास्माकं प्रसादं प्रपितामह ॥ ५८.११॥ ५८.१२/१ब्रह्मोवाच । श‍ृणुध्वं तस्य भो विप्राः प्रभावं गदतो मम । ५८.१२/२अजितस्याप्रमेयस्य भुक्तिमुक्तिप्रदस्य च ॥ ५८.१२॥ ५८.१३/१कः शक्नोति गुणान् वक्तुं समस्तांस्तस्य भो द्विजाः । ५८.१३/२सिंहार्धकृतदेहस्य प्रवक्ष्यामि समासतः ॥ ५८.१३॥ ५८.१४/१याः काश्चित् सिद्धयश्चात्र श्रूयन्ते दैवमानुषाः । ५८.१४/२प्रसादात् तस्य ताः सर्वाः सिध्यन्ति नात्र संशयः ॥ ५८.१४॥ ५८.१५/१स्वर्गे मर्त्ये च पाताले दिक्षु तोये पुरे नगे । ५८.१५/२प्रसादात् तस्य देवस्य भवत्यव्याहता गतिः ॥ ५८.१५॥ ५८.१६/१असाध्यं तस्य देवस्य नास्त्यत्र सचराचरे । ५८.१६/२नरसिंहस्य भो विप्राः सदा भक्तानुकम्पिनः ॥ ५८.१६॥ ५८.१७/१विधानं तस्य वक्ष्यामि भक्तानामुपकारकम् । ५८.१७/२येन प्रसीदेच्चैवासौ सिंहार्धकृतविग्रहः ॥ ५८.१७॥ ५८.१८/१श‍ृणुध्वं मुनिशार्दूलाः कल्पराजं सनातनम् । ५८.१८/२नरसिंहस्य तत्त्वं च यन् न ज्ञातं सुरासुरैः ॥ ५८.१८॥ ५८.१९/१शाकयावकमूलैस्तु फलपिण्याकसक्तुकैः । ५८.१९/२पयोभक्षेण विप्रेन्द्रा वर्तयेत् साधकोत्तमः ॥ ५८.१९॥ ५८.२०/१कोशकौपीनवासाश्च ध्यानयुक्तो जितेन्द्रियः । ५८.२०/२अरण्ये विजने देशे पर्वते सिन्धुसंगमे ॥ ५८.२०॥ ५८.२१/१ऊषरे सिद्धक्षेत्रे च नरसिंहाश्रमे तथा । ५८.२१/२प्रतिष्ठाप्य स्वयं वापि पूजां कृत्वा विधानतः ॥ ५८.२१॥ ५८.२२/१द्वादश्यां शुक्लपक्षस्य उपोष्य मुनिपुंगवाः । ५८.२२/२जपेल्लक्षाणि वै विंशन् मनसा संयतेन्द्रियः ॥ ५८.२२॥ ५८.२३/१उपपातकयुक्तश्च महापातकसंयुतः । ५८.२३/२मुक्तो भवेत् ततो विप्राः साधको नात्र संशयः ॥ ५८.२३॥ ५८.२४/१कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत् । ५८.२४/२पुण्यगन्धादिभिर्धूपैः प्रणम्य शिरसा प्रभुम् ॥ ५८.२४॥ ५८.२५/१कर्पूरचन्दनाक्तानि जातीपुष्पाणि मस्तके । ५८.२५/२प्रदद्यान् नरसिंहस्य ततः सिद्धिः प्रजायते ॥ ५८.२५॥ ५८.२६/१भगवान् सर्वकार्येषु न क्वचित् प्रतिहन्यते । ५८.२६/२तेजः सोढुं न शक्ताः स्युर्ब्रह्मरुद्रादयः सुराः ॥ ५८.२६॥ ५८.२७/१किं पुनर्दानवा लोके सिद्धगन्धर्वमानुषाः । ५८.२७/२विद्याधरा यक्षगणाः सकिंनरमहोरगाः ॥ ५८.२७॥ ५८.२८/१मन्त्रं यान् आसुरान् हन्तुं जपन्त्येकेऽन्यसाधकाः । ५८.२८/२ते सर्वे प्रलयं यान्ति दृष्ट्वादित्याग्निवर्चसः ॥ ५८.२८॥ ५८.२९/१सकृज्जप्तं तु कवचं रक्षेत् सर्वमुपद्रवम् । ५८.२९/२द्विर्जप्तं कवचं दिव्यं रक्षते देवदानवात् ॥ ५८.२९॥ ५८.३०/१गन्धर्वाः किंनरा यक्षा विद्याधरमहोरगाः । ५८.३०/२भूताः पिशाचा रक्षांसि ये चान्ये परिपन्थिनः ॥ ५८.३०॥ ५८.३१/१त्रिर्जप्तं कवचं दिव्यमभेद्यं च सुरासुरैः । ५८.३१/२द्वादशाभ्यन्तरे चैव योजनानां द्विजोत्तमाः ॥ ५८.३१॥ ५८.३२/१रक्षते भगवान् देवो नरसिंहो महाबलः । ५८.३२/२ततो गत्वा बिलद्वारमुपोष्य रजनीत्रयम् ॥ ५८.३२॥ ५८.३३/१पलाशकाष्ठैः प्रज्वाल्य भगवन्तं हुताशनम् । ५८.३३/२पलाशसमिधस्तत्र जुहुयात् त्रिमधुप्लुताः ॥ ५८.३३॥ ५८.३४/१द्वे शते द्विजशार्दूला वषट्कारेण साधकः । ५८.३४/२ततो विवरद्वारं तु प्रकटं जायते क्षणात् ॥ ५८.३४॥ ५८.३५/१ततो विशेत् तु निःशङ्कं कवची विवरं बुधः । ५८.३५/२गच्छतः संकटं तस्य तमोमोहश्च नश्यति ॥ ५८.३५॥ ५८.३६/१राजमार्गः सुविस्तीर्णो दृश्यते भ्रमराजितः । ५८.३६/२नरसिंहं स्मरंस्तत्र पातालं विशते द्विजाः ॥ ५८.३६॥ ५८.३७/१गत्वा तत्र जपेत् तत्त्वं नरसिंहाख्यमव्ययम् । ५८.३७/२ततः स्त्रीणां सहस्राणि वीणावादनकर्मणाम् ॥ ५८.३७॥ ५८.३८/१निर्गच्छन्ति पुरो विप्राः स्वागतं ता वदन्ति च । ५८.३८/२प्रवेशयन्ति ता हस्ते गृहीत्वा साधकेश्वरम् ॥ ५८.३८॥ ५८.३९/१ततो रसायनं दिव्यं पाययन्ति द्विजोत्तमाः । ५८.३९/२पीतमात्रे दिव्यदेहो जायते सुमहाबलः ॥ ५८.३९॥ ५८.४०/१क्रीडते सह कन्याभिर्यावद् आभूतसम्प्लवम् । ५८.४०/२भिन्नदेहो वासुदेवे लीयते नात्र संशयः ॥ ५८.४०॥ ५८.४१/१यदा न रोचते वासस्तस्मान् निर्गच्छते पुनः । ५८.४१/२पट्टं शूलं च खड्गं च रोचनां च मणिं तथा ॥ ५८.४१॥ ५८.४२/१रसं रसायनं चैव पादुकाञ्जनमेव च । ५८.४२/२कृष्णाजिनं मुनिश्रेष्ठा गुटिकां च मनोहराम् ॥ ५८.४२॥ ५८.४३/१कमण्डलुं चाक्षसूत्रं यष्टिं संजीवनीं तथा । ५८.४३/२सिद्धविद्यां च शास्त्राणि गृहीत्वा साधकेश्वरः ॥ ५८.४३॥ ५८.४४/१ज्वलद्वह्निस्फुलिङ्गोर्मि+ ।वेष्टितं त्रिशिखं हृदि । ५८.४४/२सकृन् न्यस्तं दहेत् सर्वं वृजिनं जन्मकोटिजम् ॥ ५८.४४॥ ५८.४५/१विषे न्यस्तं विषं हन्यात् कुष्ठं हन्यात् तनौ स्थितम् । ५८.४५/२स्वदेहे भ्रूणहत्यादि कृत्वा दिव्येन शुध्यति ॥ ५८.४५॥ ५८.४६/१महाग्रहगृहीतेषु ज्वलमानं विचिन्तयेत् । ५८.४६/२हृदन्ते वै ततः शीघ्रं नश्येयुर्दारुणा ग्रहाः ॥ ५८.४६॥ ५८.४७/१बालानां कण्ठके बद्धं रक्षा भवति नित्यशः । ५८.४७/२गण्डपिण्डकलूतानां नाशनं कुरुते ध्रुवम् ॥ ५८.४७॥ ५८.४८/१व्याधिजाते समिद्भिश्च घृतक्षीरेण होमयेत् । ५८.४८/२त्रिसंध्यं मासमेकं तु सर्वरोगान् विनाशयेत् ॥ ५८.४८॥ ५८.४९/१असाध्यं तु न पश्यामि त्रैलोक्ये सचराचरे । ५८.४९/२यां यां कामयते सिद्धिं तां तां प्राप्नोति स ध्रुवम् ॥ ५८.४९॥ ५८.५०/१अष्टोत्तरशतं त्वेके पूजयित्वा मृगाधिपम् । ५८.५०/२मृत्तिकाः सप्त वल्मीके श्मशाने च चतुष्पथे ॥ ५८.५०॥ ५८.५१/१रक्तचन्दनसम्मिश्रा गवां क्षीरेण लोडयेत् । ५८.५१/२सिंहस्य प्रतिमां कृत्वा प्रमाणेन षडङ्गुलाम् ॥ ५८.५१॥ ५८.५२/१लिम्पेत् तथा भूर्जपत्त्रे रोचनया समालिखेत् । ५८.५२/२नरसिंहस्य कण्ठे तु बद्ध्वा चैव हि मन्त्रवित् ॥ ५८.५२॥ ५८.५३/१जपेत् संख्याविहीनं तु पूजयित्वा जलाशये । ५८.५३/२यावत् सप्ताहमात्रं तु जपेत् संयमितेन्द्रियः ॥ ५८.५३॥ ५८.५४/१जलाकीर्णा मुहूर्तेन जायते सर्वमेदिनी । ५८.५४/२अथवा शुष्कवृक्षाग्रे नरसिंहं तु पूजयेत् ॥ ५८.५४॥ ५८.५५/१जप्त्वा चाष्टशतं तत्त्वं वर्षन्तं विनिवारयेत् । ५८.५५/२तमेवं पिञ्जके बद्ध्वा भ्रामयेत् साधकोत्तमः ॥ ५८.५५॥ ५८.५६/१महावातो मुहूर्तेन आगच्छेन् नात्र संशयः । ५८.५६/२पुनश्च धारयेत् क्षिप्रं सप्तसप्तेन वारिणा ॥ ५८.५६॥ ५८.५७/१अथ तां प्रतिमां द्वारि निखनेद् यस्य साधकः । ५८.५७/२गोत्रोत्सादो भवेत् तस्य उद्धृते चैव शान्तिदः ॥ ५८.५७॥ ५८.५८/१तस्मात् तं मुनिशार्दूला भक्त्या सम्पूजयेत् सदा । ५८.५८/२मृगराजं महावीर्यं सर्वकामफलप्रदम् ॥ ५८.५८॥ ५८.५९/१विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति । ५८.५९/२ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः ॥ ५८.५९॥ ५८.६०/१सम्पूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् । ५८.६०/२मुच्यन्ते चाशुभैर्दुःखैर्जन्मकोटिसमुद्भवैः ॥ ५८.६०॥ ५८.६१/१सम्पूज्य तं सुरश्रेष्ठं प्राप्नुवन्त्यभिवाञ्छितम् । ५८.६१/२देवत्वममरेशत्वं गन्धर्वत्वं च भो द्विजाः ॥ ५८.६१॥ ५८.६२/१यक्षविद्याधरत्वं च तथान्यच्चाभिवाञ्छितम् । ५८.६२/२दृष्ट्वा स्तुत्वा नमस्कृत्वा सम्पूज्य नरकेसरीम् ॥ ५८.६२॥ ५८.६३/१प्राप्नुवन्ति नरा राज्यं स्वर्गं मोक्षं च दुर्लभम् । ५८.६३/२नरसिंहं नरो दृष्ट्वा लभेद् अभिमतं फलम् ॥ ५८.६३॥ ५८.६४/१निर्मुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति । ५८.६४/२सकृद् दृष्ट्वा तु तं देवं भक्त्या सिंहवपुर्धरम् ॥ ५८.६४॥ ५८.६५/१मुच्यते चाशुभैर्दुःखैर्जन्मकोटिसमुद्भवैः । ५८.६५/२संग्रामे संकटे दुर्गे चोरव्याघ्रादिपीडिते ॥ ५८.६५॥ ५८.६६/१कान्तारे प्राणसंदेहे विषवह्निजलेषु च । ५८.६६/२राजादिभ्यः समुद्रेभ्यो ग्रहरोगादिपीडिते ॥ ५८.६६॥ ५८.६७/१स्मृत्वा तं पुरुषः सर्वै राजग्रामैर्विमुच्यते । ५८.६७/२सूर्योदये यथा नाशं तमोऽभ्येति महत्तरम् ॥ ५८.६७॥ ५८.६८/१तथा संदर्शने तस्य विनाशं यान्त्युपद्रवाः । ५८.६८/२गुटिकाञ्जनपाताल+ ।पादुके च रसायनम् ॥ ५८.६८॥ ५८.६९/१नरसिंहे प्रसन्ने तु प्राप्नोत्यन्यांश्च वाञ्छितान् । ५८.६९/२यान् यान् कामान् अभिध्यायन् भजते नरकेसरीम् ॥ ५८.६९॥ ५८.७०/१तांस्तान् कामान् अवाप्नोति नरो नास्त्यत्र संशयः । ५८.७०/२दृष्ट्वा तं देवदेवेशं भक्त्यापूज्य प्रणम्य च ॥ ५८.७०॥ ५८.७१/१दशानामश्वमेधानां फलं दशगुणं लभेत् । ५८.७१/२पापैः सर्वैर्विनिर्मुक्तो गुणैः सर्वैरलंकृतः ॥ ५८.७१॥ ५८.७२/१सर्वकामसमृद्धात्मा जरामरणवर्जितः । ५८.७२/२सौवर्णेन विमानेन किङ्किणीजालमालिना ॥ ५८.७२॥ ५८.७३/१सर्वकामसमृद्धेन कामगेन सुवर्चसा । ५८.७३/२तरुणादित्यवर्णेन मुक्ताहारावलम्बिना ॥ ५८.७३॥ ५८.७४/१दिव्यस्त्रीशतयुक्तेन दिव्यगन्धर्वनादिना । ५८.७४/२कुलैकविंशमुद्धृत्य देववन् मुदितः सुखी ॥ ५८.७४॥ ५८.७५/१स्तूयमानोऽप्सरोभिश्च विष्णुलोकं व्रजेन् नरः । ५८.७५/२भुक्त्वा तत्र वरान् भोगान् विष्णुलोके द्विजोत्तमाः ॥ ५८.७५॥ ५८.७६/१गन्धर्वैरप्सरैर्युक्तः कृत्वा रूपं चतुर्भुजम् । ५८.७६/२मनोह्लादकरं सौख्यं यावद् आभूतसम्प्लवम् ॥ ५८.७६॥ ५८.७७/१पुण्यक्षयाद् इहायातः प्रवरे योगिनां कुले । ५८.७७/२चतुर्वेदी भवेद् विप्रो वेदवेदाङ्गपारगः । ५८.७७/३वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ ५८.७७॥ ५९.१/१ब्रह्मोवाच । अनन्ताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च । ५९.१/२सर्वपापविनिर्मुक्तो नरो याति परं पदम् ॥ ५९.१॥ ५९.२/१मया चाराधितश्चासौ शक्रेण तदनन्तरम् । ५९.२/२विभीषणेन रामेण कस्तं नाराधयेत् पुमान् ॥ ५९.२॥ ५९.३/१श्वेतगङ्गां नरः स्नात्वा यः पश्येच्छ्वेतमाधवम् । ५९.३/२मत्स्याख्यं माधवं चैव श्वेतद्वीपं स गच्छति ॥ ५९.३॥ ५९.४/१मुनय ऊचुः । श्वेतमाधवमाहात्म्यं वक्तुमर्हस्यशेषतः । ५९.४/२विस्तरेण जगन्नाथ प्रतिमां तस्य वै हरेः ॥ ५९.४॥ ५९.५/१तस्मिन् क्षेत्रवरे पुण्ये विख्याते जगतीतले । ५९.५/२श्वेताख्यं माधवं देवं कस्तं स्थापितवान् पुरा ॥ ५९.५॥ ५९.६/१ब्रह्मोवाच । अभूत् कृतयुगे विप्राः श्वेतो नाम नृपो बली । ५९.६/२मतिमान् धर्मविच्छूरः सत्यसंधो दृढव्रतः ॥ ५९.६॥ ५९.७/१यस्य राज्ये तु वर्षाणां सहस्रं दश मानवाः । ५९.७/२भवन्त्यायुष्मन्तो लोका बालस्तस्मिन् न सीदति ॥ ५९.७॥ ५९.८/१वर्तमाने तदा राज्ये किंचित् काले गते द्विजाः । ५९.८/२कपालगौतमो नाम ऋषिः परमधार्मिकः ॥ ५९.८॥ ५९.९/१सुतोऽस्याजातदन्तश्च मृतः कालवशाद् द्विजाः । ५९.९/२तमादाय ऋषिर्धीमान् नृपस्यान्तिकमानयत् ॥ ५९.९॥ ५९.१०/१दृष्ट्वैवं नृपतिः सुप्तं कुमारं गतचेतसम् । ५९.१०/२प्रतिज्ञामकरोद् विप्रा जीवनार्थं शिशोस्तदा ॥ ५९.१०॥ ५९.११/१राजोवाच । यावद् बालमहं त्वेनं यमस्य सदने गतम् । ५९.११/२नानये सप्तरात्रेण चितां दीप्तां समारुहे ॥ ५९.११॥ ५९.१२/१ब्रह्मोवाच । एवमुक्त्वासितैः पद्मैः शतैर्दशशतादिकैः । ५९.१२/२सम्पूज्य च महादेवं राजा विद्यां पुनर्जपेत् ॥ ५९.१२॥ ५९.१३/१अतिभक्तिं तु संचिन्त्य नृपस्य जगदीश्वरः । ५९.१३/२सांनिध्यमगमत् तुष्टोऽस्मीत्युवाच सहोमया ॥ ५९.१३॥ ५९.१४/१श्रुत्वैवं गिरमीशस्य विलोक्य सहसा हरम् । ५९.१४/२भस्मदिग्धं विरूपाक्षं शरत्कुन्देन्दुवर्चसम् ॥ ५९.१४॥ ५९.१५/१शार्दूलचर्मवसनं शशाङ्काङ्कितमूर्धजम् । ५९.१५/२महीं निपत्य सहसा प्रणम्य स तदाब्रवीत् ॥ ५९.१५॥ ५९.१६/१श्वेत उवाच । कारुण्यं यदि मे दृष्ट्वा प्रसन्नोऽसि प्रभो यदि । ५९.१६/२कालस्य वशमापन्नो बालको द्विजपुत्रकः ॥ ५९.१६॥ ५९.१७/१जीवत्वेष पुनर्बाल इत्येवं व्रतमाहितम् । ५९.१७/२अकस्माच्च मृतं बालं नियम्य भगवन् स्वयम् । ५९.१७/३यथोक्तायुष्यसंयुक्तं क्षेमं कुरु महेश्वर ॥ ५९.१७॥ ५९.१८/१ब्रह्मोवाच । श्वेतस्यैतद् वचः श्रुत्वा मुदं प्राप हरस्तदा । ५९.१८/२कालमाज्ञापयामास सर्वभूतभयंकरम् ॥ ५९.१८॥ ५९.१९/१नियम्य कालं दुर्धर्षं यमस्याज्ञाकरं द्विजाः । ५९.१९/२बालं संजीवयामास मृत्योर्मुखगतं पुनः ॥ ५९.१९॥ ५९.२०/१कृत्वा क्षेमं जगत् सर्वं मुनेः पुत्रं स तं द्विजाः । ५९.२०/२देव्या सहोमया देवस्तत्रैवान्तरधीयत ॥ ५९.२०॥ ५९.२१/१एवं संजीवयामास मुनेः पुत्रं नृपोत्तमः ॥ ५९.२१॥ ५९.२२/१मुनय ऊचुः । देवदेव जगन्नाथ त्रैलोक्यप्रभवाव्यय । ५९.२२/२ब्रूहि नः परमं तथ्यं श्वेताख्यस्य च साम्प्रतम् ॥ ५९.२२॥ ५९.२३/१ब्रह्मोवाच । श‍ृणुध्वं मुनिशार्दूलाः सर्वसत्त्वहितावहम् । ५९.२३/२प्रवक्ष्यामि यथातथ्यं यत् पृच्छथ ममानघाः ॥ ५९.२३॥ ५९.२४/१माधवस्य च माहात्म्यं सर्वपापप्रणाशनम् । ५९.२४/२यच्छ्रुत्वाभिमतान् कामान् ध्रुवं प्राप्नोति मानवः ॥ ५९.२४॥ ५९.२५/१श्रुतवान् ऋषिभिः पूर्वं माधवाख्यस्य भो द्विजाः । ५९.२५/२श‍ृणुध्वं तां कथां दिव्यां भयशोकार्तिनाशिनीम् ॥ ५९.२५॥ ५९.२६/१स कृत्वा राज्यमेकाग्र्यं वर्षाणां च सहस्रशः । ५९.२६/२विचार्य लौकिकान् धर्मान् वैदिकान् नियमांस्तथा ॥ ५९.२६॥ ५९.२७/१केशवाराधने विप्रा निश्चितं व्रतमास्थितः । ५९.२७/२स गत्वा परमं क्षेत्रं सागरं दक्षिणाश्रयम् ॥ ५९.२७॥ ५९.२८/१तटे तस्मिञ् शुभे रम्ये देशे कृष्णस्य चान्तिके । ५९.२८/२श्वेतोऽथ कारयामास प्रासादं शुभलक्षणम् ॥ ५९.२८॥ ५९.२९/१धन्वन्तरशतं चैकं देवदेवस्य दक्षिणे । ५९.२९/२ततः श्वेतेन विप्रेन्द्राः श्वेतशैलमयेन च ॥ ५९.२९॥ ५९.३०/१कृतः स भगवाञ् श्वेतो माधवश्चन्द्रसंनिभः । ५९.३०/२प्रतिष्ठां विधिवच्चक्रे यथोद्दिष्टां स्वयं तु सः ॥ ५९.३०॥ ५९.३१/१दत्त्वा दानं द्विजातिभ्यो दीनानाथतपस्विनाम् । ५९.३१/२अथानन्तरतो राजा माधवस्य च संनिधौ ॥ ५९.३१॥ ५९.३२/१महीं निपत्य सहसा ओंकारं द्वादशाक्षरम् । ५९.३२/२जपन् स मौनमास्थाय मासमेकं समाधिना ॥ ५९.३२॥ ५९.३३/१निराहारो महाभागः सम्यग् विष्णुपदे स्थितः । ५९.३३/२जपान्ते स तु देवेशं संस्तोतुमुपचक्रमे ॥ ५९.३३॥ ५९.३४/१श्वेत उवाच । ओं नमो वासुदेवाय नमः संकर्षणाय च । ५९.३४/२प्रद्युम्नायानिरुद्धाय नमो नारायणाय च ॥ ५९.३४॥ ५९.३५/१नमोऽस्तु बहुरूपाय विश्वरूपाय वेधसे । ५९.३५/२निर्गुणायाप्रतर्क्याय शुचये शुक्लकर्मणे ॥ ५९.३५॥ ५९.३६/१ओं नमः पद्मनाभाय पद्मगर्भोद्भवाय च । ५९.३६/२नमोऽस्तु पद्मवर्णाय पद्महस्ताय ते नमः ॥ ५९.३६॥ ५९.३७/१ओं नमः पुष्कराक्षाय सहस्राक्षाय मीढुषे । ५९.३७/२नमः सहस्रपादाय सहस्रभुजमन्यवे ॥ ५९.३७॥ ५९.३८/१ओं नमोऽस्तु वराहाय वरदाय सुमेधसे । ५९.३८/२वरिष्ठाय वरेण्याय शरण्यायाच्युताय च ॥ ५९.३८॥ ५९.३९/१ओं नमो बालरूपाय बालपद्मप्रभाय च । ५९.३९/२बालार्कसोमनेत्राय मुञ्जकेशाय धीमते ॥ ५९.३९॥ ५९.४०/१केशवाय नमो नित्यं नमो नारायणाय च । ५९.४०/२माधवाय वरिष्ठाय गोविन्दाय नमो नमः ॥ ५९.४०॥ ५९.४१/१ओं नमो विष्णवे नित्यं देवाय वसुरेतसे । ५९.४१/२मधुसूदनाय नमः शुद्धायांशुधराय च ॥ ५९.४१॥ ५९.४२/१नमो अनन्ताय सूक्ष्माय नमः श्रीवत्सधारिणे । ५९.४२/२त्रिविक्रमाय च नमो दिव्यपीताम्बराय च ॥ ५९.४२॥ ५९.४३/१सृष्टिकर्त्रे नमस्तुभ्यं गोप्त्रे धात्रे नमो नमः । ५९.४३/२नमोऽस्तु गुणभूताय निर्गुणाय नमो नमः ॥ ५९.४३॥ ५९.४४/१नमो वामनरूपाय नमो वामनकर्मणे । ५९.४४/२नमो वामननेत्राय नमो वामनवाहिने ॥ ५९.४४॥ ५९.४५/१नमो रम्याय पूज्याय नमोऽस्त्वव्यक्तरूपिणे । ५९.४५/२अप्रतर्क्याय शुद्धाय नमो भयहराय च ॥ ५९.४५॥ ५९.४६/१संसारार्णवपोताय प्रशान्ताय स्वरूपिणे । ५९.४६/२शिवाय सौम्यरूपाय रुद्रायोत्तारणाय च ॥ ५९.४६॥ ५९.४७/१भवभङ्गकृते चैव भवभोगप्रदाय च । ५९.४७/२भवसंघातरूपाय भवसृष्टिकृते नमः ॥ ५९.४७॥ ५९.४८/१ओं नमो दिव्यरूपाय सोमाग्निश्वसिताय च । ५९.४८/२सोमसूर्यांशुकेशाय गोब्राह्मणहिताय च ॥ ५९.४८॥ ५९.४९/१ओं नम ऋक्स्वरूपाय पदक्रमस्वरूपिणे । ५९.४९/२ऋक्स्तुताय नमस्तुभ्यं नम ऋक्साधनाय च ॥ ५९.४९॥ ५९.५०/१ओं नमो यजुषां धात्रे यजूरूपधराय च । ५९.५०/२यजुर्याज्याय जुष्टाय यजुषां पतये नमः ॥ ५९.५०॥ ५९.५१/१ओं नमः श्रीपते देव श्रीधराय वराय च । ५९.५१/२श्रियः कान्ताय दान्ताय योगिचिन्त्याय योगिने ॥ ५९.५१॥ ५९.५२/१ओं नमः सामरूपाय सामध्वनिवराय च । ५९.५२/२ओं नमः सामसौम्याय सामयोगविदे नमः ॥ ५९.५२॥ ५९.५३/१साम्ने च सामगीताय ओं नमः सामधारिणे । ५९.५३/२सामयज्ञविदे चैव नमः सामकराय च ॥ ५९.५३॥ ५९.५४/१नमस्त्वथर्वशिरसे नमोऽथर्वस्वरूपिणे । ५९.५४/२नमोऽस्त्वथर्वपादाय नमोऽथर्वकराय च ॥ ५९.५४॥ ५९.५५/१ओं नमो वज्रशीर्षाय मधुकैटभघातिने । ५९.५५/२महोदधिजलस्थाय वेदाहरणकारिणे ॥ ५९.५५॥ ५९.५६/१नमो दीप्तस्वरूपाय हृषीकेशाय वै नमः । ५९.५६/२नमो भगवते तुभ्यं वासुदेवाय ते नमः ॥ ५९.५६॥ ५९.५७/१नारायण नमस्तुभ्यं नमो लोकहिताय च । ५९.५७/२ओं नमो मोहनाशाय भवभङ्गकराय च ॥ ५९.५७॥ ५९.५८/१गतिप्रदाय च नमो नमो बन्धहराय च । ५९.५८/२त्रैलोक्यतेजसां कर्त्रे नमस्तेजःस्वरूपिणे ॥ ५९.५८॥ ५९.५९/१योगीश्वराय शुद्धाय रामायोत्तरणाय च । ५९.५९/२सुखाय सुखनेत्राय नमः सुकृतधारिणे ॥ ५९.५९॥ ५९.६०/१वासुदेवाय वन्द्याय वामदेवाय वै नमः । ५९.६०/२देहिनां देहकर्त्रे च भेदभङ्गकराय च ॥ ५९.६०॥ ५९.६१/१देवैर्वन्दितदेहाय नमस्ते दिव्यमौलिने । ५९.६१/२नमो वासनिवासाय वासव्यवहराय च ॥ ५९.६१॥ ५९.६२/१ओं नमो वसुकर्त्रे च वसुवासप्रदाय च । ५९.६२/२नमो यज्ञस्वरूपाय यज्ञेशाय च योगिने ॥ ५९.६२॥ ५९.६३/१यतियोगकरेशाय नमो यज्ञाङ्गधारिणे । ५९.६३/२संकर्षणाय च नमः प्रलम्बमथनाय च ॥ ५९.६३॥ ५९.६४/१मेघघोषस्वनोत्तीर्ण+ ।वेगलाङ्गलधारिणे । ५९.६४/२नमोऽस्तु ज्ञानिनां ज्ञान नारायणपरायण ॥ ५९.६४॥ ५९.६५/१न मेऽस्ति त्वाम् ऋते बन्धुर्नरकोत्तारणे प्रभो । ५९.६५/२अतस्त्वां सर्वभावेन प्रणतो नतवत्सल ॥ ५९.६५॥ ५९.६६/१मलं यत् कायजं वापि मानसं चैव केशव । ५९.६६/२न तस्यान्योऽस्ति देवेश क्षालकस्त्वाम् ऋतेऽच्युत ॥ ५९.६६॥ ५९.६७/१संसर्गाणि समस्तानि विहाय त्वामुपस्थितः । ५९.६७/२सङ्गो मेऽस्तु त्वया सार्धमात्मलाभाय केशव ॥ ५९.६७॥ ५९.६८/१कष्टमापत् सुदुष्पारं संसारं वेद्मि केशव । ५९.६८/२तापत्रयपरिक्लिष्टस्तेन त्वां शरणं गतः ॥ ५९.६८॥ ५९.६९/१एषणाभिर्जगत् सर्वं मोहितं मायया तव । ५९.६९/२आकर्षितं च लोभाद्यैरतस्त्वामहमाश्रितः ॥ ५९.६९॥ ५९.७०/१नास्ति किंचित् सुखं विष्णो संसारस्थस्य देहिनः । ५९.७०/२यथा यथा हि यज्ञेश त्वयि चेतः प्रवर्तते ॥ ५९.७०॥ ५९.७१/१तथा फलविहीनं तु सुखमात्यन्तिकं लभेत् । ५९.७१/२नष्टो विवेकशून्योऽस्मि दृश्यते जगद् आतुरम् ॥ ५९.७१॥ ५९.७२/१गोविन्द त्राहि संसारान् मामुद्धर्तुं त्वमर्हसि । ५९.७२/२मग्नस्य मोहसलिले निरुत्तारे भवार्णवे । ५९.७२/३उद्धर्ता पुण्डरीकाक्ष त्वाम् ऋतेऽन्यो न विद्यते ॥ ५९.७२॥ ५९.७३/१ब्रह्मोवाच । इत्थं स्तुतस्ततस्तेन राज्ञा श्वेतेन भो द्विजाः । ५९.७३/२तस्मिन् क्षेत्रवरे दिव्ये विख्याते पुरुषोत्तमे ॥ ५९.७३॥ ५९.७४/१भक्तिं तस्य तु संचिन्त्य देवदेवो जगद्गुरुः । ५९.७४/२आजगाम नृपस्याग्रे सर्वैर्देवैर्वृतो हरिः ॥ ५९.७४॥ ५९.७५/१नीलजीमूतसंकाशः पद्मपत्त्रायतेक्षणः । ५९.७५/२दधत् सुदर्शनं धीमान् कराग्रे दीप्तमण्डलम् ॥ ५९.७५॥ ५९.७६/१क्षीरोदजलसंकाशो विमलश्चन्द्रसंनिभः । ५९.७६/२रराज वामहस्तेऽस्य पाञ्चजन्यो महाद्युतिः ॥ ५९.७६॥ ५९.७७/१पक्षिराजध्वजः श्रीमान् गदाशार्ङ्गासिधृक् प्रभुः । ५९.७७/२उवाच साधु भो राजन् यस्य ते मतिरुत्तमा । ५९.७७/३यद् इष्टं वर भद्रं ते प्रसन्नोऽस्मि तवानघ ॥ ५९.७७॥ ५९.७८/१ब्रह्मोवाच । श्रुत्वैवं देवदेवस्य वाक्यं तत् परमामृतम् । ५९.७८/२प्रणम्य शिरसोवाच श्वेतस्तद्गतमानसः ॥ ५९.७८॥ ५९.७९/१श्वेत उवाच । यद्यहं भगवन् भक्तः प्रयच्छ वरमुत्तमम् । ५९.७९/२आब्रह्मभवनाद् ऊर्ध्वं वैष्णवं पदमव्ययम् ॥ ५९.७९॥ ५९.८०/१विमलं विरजं शुद्धं संसारासङ्गवर्जितम् । ५९.८०/२तत् पदं गन्तुमिच्छामि त्वत्प्रसादाज्जगत्पते ॥ ५९.८०॥ ५९.८१/१श्रीभगवान् उवाच । यत् पदं विबुधाः सर्वे मुनयः सिद्धयोगिनः । ५९.८१/२नाभिगच्छन्ति यद् रम्यं परं पदमनामयम् ॥ ५९.८१॥ ५९.८२/१यास्यसि परमं स्थानं राज्यामृतमुपास्य च । ५९.८२/२सर्वांल्लोकान् अतिक्रम्य मम लोकं गमिष्यसि ॥ ५९.८२॥ ५९.८३/१कीर्तिस्तवात्र राजेन्द्र त्रींल्लोकांश्च गमिष्यति । ५९.८३/२सांनिध्यं मम चैवात्र सर्वदैव भविष्यति ॥ ५९.८३॥ ५९.८४/१श्वेतगङ्गेति गास्यन्ति सर्वे ते देवदानवाः । ५९.८४/२कुशाग्रेणापि राजेन्द्र श्वेतगाङ्गेयमम्बु च ॥ ५९.८४॥ ५९.८५/१स्पृष्ट्वा स्वर्गं गमिष्यन्ति मद्भक्ता ये समाहिताः । ५९.८५/२यस्त्विमां प्रतिमां गच्छेन् माधवाख्यां शशिप्रभाम् ॥ ५९.८५॥ ५९.८६/१शङ्खगोक्षीरसंकाशामशेषाघविनाशिनीम् । ५९.८६/२तां प्रणम्य सकृद् भक्त्या पुण्डरीकनिभेक्षणाम् ॥ ५९.८६॥ ५९.८७/१विहाय सर्वलोकान् वै मम लोके महीयते । ५९.८७/२मन्वन्तराणि तत्रैव देवकन्याभिरावृतः ॥ ५९.८७॥ ५९.८८/१गीयमानश्च मधुरं सिद्धगन्धर्वसेवितः । ५९.८८/२भुनक्ति विपुलान् भोगान् यथेष्टं मामकैः सह ॥ ५९.८८॥ ५९.८९/१च्युतस्तस्माद् इहागत्य मनुष्यो ब्राह्मणो भवेत् । ५९.८९/२वेदवेदाङ्गविच्छ्रीमान् भोगवांश्चिरजीवितः ॥ ५९.८९॥ ५९.९०/१गजाश्वरथयानाढ्यो धनधान्यावृतः शुचिः । ५९.९०/२रूपवान् बहुभाग्यश्च पुत्रपौत्रसमन्वितः ॥ ५९.९०॥ ५९.९१/१पुरुषोत्तमं पुनः प्राप्य वटमूलेऽथ सागरे । ५९.९१/२त्यक्त्वा देहं हरिं स्मृत्वा ततः शान्तपदं व्रजेत् ॥ ५९.९१॥ ६०.१/१ब्रह्मोवाच । श्वेतमाधवमालोक्य समीपे मत्स्यमाधवम् । ६०.१/२एकार्णवजले पूर्वं रोहितं रूपमास्थितम् ॥ ६०.१॥ ६०.२/१वेदानां हरणार्थाय रसातलतले स्थितम् । ६०.२/२चिन्तयित्वा क्षितिं सम्यक् तस्मिन् स्थाने प्रतिष्ठितम् ॥ ६०.२॥ ६०.३/१आद्यावतरणं रूपं माधवं मत्स्यरूपिणम् । ६०.३/२प्रणम्य प्रणतो भूत्वा सर्वदुःखाद् विमुच्यते ॥ ६०.३॥ ६०.४/१प्रयाति परमं स्थानं यत्र देवो हरिः स्वयम् । ६०.४/२काले पुनरिहायातो राजा स्यात् पृथिवीतले ॥ ६०.४॥ ६०.५/१वत्समाधवमासाद्य दुराधर्षो भवेन् नरः । ६०.५/२दाता भोक्ता भवेद् यज्वा वैष्णवः सत्यसंगरः ॥ ६०.५॥ ६०.६/१योगं प्राप्य हरेः पश्चात् ततो मोक्षमवाप्नुयात् । ६०.६/२मत्स्यमाधवमाहात्म्यं मया सम्परिकीर्तितम् । ६०.६/३यं दृष्ट्वा मुनिशार्दूलाः सर्वान् कामान् अवाप्नुयात् ॥ ६०.६॥ ६०.७/१मुनय ऊचुः । भगवञ् श्रोतुमिच्छामो मार्जनं वरुणालये । ६०.७/२क्रियते स्नानदानादि तस्याशेषफलं वद ॥ ६०.७॥ ६०.८/१ब्रह्मोवाच । श‍ृणुध्वं मुनिशार्दूला मार्जनस्य यथाविधि । ६०.८/२भक्त्या तु तन्मना भूत्वा सम्प्राप्य पुण्यमुत्तमम् ॥ ६०.८॥ ६०.९/१मार्कण्डेयह्रदे स्नानं पूर्वकाले प्रशस्यते । ६०.९/२चतुर्दश्यां विशेषेण सर्वपापप्रणाशनम् ॥ ६०.९॥ ६०.१०/१तद्वत् स्नानं समुद्रस्य सर्वकालं प्रशस्यते । ६०.१०/२पौर्णमास्यां विशेषेण हयमेधफलं लभेत् ॥ ६०.१०॥ ६०.११/१मार्कण्डेयं वटं कृष्णं रौहिणेयं महोदधिम् । ६०.११/२इन्द्रद्युम्नसरश्चैव पञ्चतीर्थीविधिः स्मृतः ॥ ६०.११॥ ६०.१२/१पूर्णिमा ज्येष्ठमासस्य ज्येष्ठा ऋक्षं यदा भवेत् । ६०.१२/२तदा गच्छेद् विशेषेण तीर्थराजं परं शुभम् ॥ ६०.१२॥ ६०.१३/१कायवाङ्मानसैः शुद्धस्तद्भावो नान्यमानसः । ६०.१३/२सर्वद्वंद्वविनिर्मुक्तो वीतरागो विमत्सरः ॥ ६०.१३॥ ६०.१४/१कल्पवृक्षवटं रम्यं तत्र स्नात्वा जनार्दनम् । ६०.१४/२प्रदक्षिणं प्रकुर्वीत त्रिवारं सुसमाहितः ॥ ६०.१४॥ ६०.१५/१यं दृष्ट्वा मुच्यते पापात् सप्तजन्मसमुद्भवात् । ६०.१५/२पुण्यं चाप्नोति विपुलं गतिमिष्टां च भो द्विजाः ॥ ६०.१५॥ ६०.१६/१तस्य नामानि वक्ष्यामि प्रमाणं च युगे युगे । ६०.१६/२यथासंख्यं च भो विप्राः कृतादिषु यथाक्रमम् ॥ ६०.१६॥ ६०.१७/१वटं वटेश्वरं कृष्णं पुराणपुरुषं द्विजाः । ६०.१७/२वटस्यैतानि नामानि कीर्तितानि कृतादिषु ॥ ६०.१७॥ ६०.१८/१योजनं पादहीनं च योजनार्धं तदर्धकम् । ६०.१८/२प्रमाणं कल्पवृक्षस्य कृतादौ परिकीर्तितम् ॥ ६०.१८॥ ६०.१९/१यथोक्तेन तु मन्त्रेण नमस्कृत्वा तु तं वटम् । ६०.१९/२दक्षिणाभिमुखो गच्छेद् धन्वन्तरशतत्रयम् ॥ ६०.१९॥ ६०.२०/१यत्रासौ दृश्यते विष्णुः स्वर्गद्वारं मनोरमम् । ६०.२०/२सागराम्भःसमाकृष्टं काष्ठं सर्वगुणान्वितम् ॥ ६०.२०॥ ६०.२१/१प्रणिपत्य ततस्तं भोः परिपूज्य ततः पुनः । ६०.२१/२मुच्यते सर्वरोगाद्यैस्तथा पापैर्ग्रहादिभिः ॥ ६०.२१॥ ६०.२२/१उग्रसेनं पुरा दृष्ट्वा स्वर्गद्वारेण सागरम् । ६०.२२/२गत्वाचम्य शुचिस्तत्र ध्यात्वा नारायणं परम् ॥ ६०.२२॥ ६०.२३/१न्यसेद् अष्टाक्षरं मन्त्रं पश्चाद् धस्तशरीरयोः । ६०.२३/२ओं नमो नारायणायेति यं वदन्ति मनीषिणः ॥ ६०.२३॥ ६०.२४/१किं कार्यं बहुभिर्मन्त्रैर्मनोविभ्रमकारकैः । ६०.२४/२ओं नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ ६०.२४॥ ६०.२५/१आपो नरस्य सूनुत्वान् नारा इतीह कीर्तिताः । ६०.२५/२विष्णोस्तास्त्वयनं पूर्वं तेन नारायणः स्मृतः ॥ ६०.२५॥ ६०.२६/१नारायणपरा वेदा नारायणपरा द्विजाः । ६०.२६/२नारायणपरा यज्ञा नारायणपराः क्रियाः ॥ ६०.२६॥ ६०.२७/१नारायणपरा पृथ्वी नारायणपरं जलम् । ६०.२७/२नारायणपरो वह्निर्नारायणपरं नभः ॥ ६०.२७॥ ६०.२८/१नारायणपरो वायुर्नारायणपरं मनः । ६०.२८/२अहंकारश्च बुद्धिश्च उभे नारायणात्मके ॥ ६०.२८॥ ६०.२९/१भूतं भव्यं भविष्यं च यत् किंचिज्जीवसंज्ञितम् । ६०.२९/२स्थूलं सूक्ष्मं परं चैव सर्वं नारायणात्मकम् ॥ ६०.२९॥ ६०.३०/१शब्दाद्या विषयाः सर्वे श्रोत्रादीनीन्द्रियाणि च । ६०.३०/२प्रकृतिः पुरुषश्चैव सर्वे नारायणात्मकाः ॥ ६०.३०॥ ६०.३१/१जले स्थले च पाताले स्वर्गलोकेऽम्बरे नगे । ६०.३१/२अवष्टभ्य इदं सर्वमास्ते नारायणः प्रभुः ॥ ६०.३१॥ ६०.३२/१किं चात्र बहुनोक्तेन जगद् एतच्चराचरम् । ६०.३२/२ब्रह्मादिस्तम्बपर्यन्तं सर्वं नारायणात्मकम् ॥ ६०.३२॥ ६०.३३/१नारायणात् परं किंचिन् नेह पश्यामि भो द्विजाः । ६०.३३/२तेन व्याप्तमिदं सर्वं दृश्यादृश्यं चराचरम् ॥ ६०.३३॥ ६०.३४/१आपो ह्यायतनं विष्णोः स च एवाम्भसां पतिः । ६०.३४/२तस्माद् अप्सु स्मरेन् नित्यं नारायणमघापहम् ॥ ६०.३४॥ ६०.३५/१स्नानकाले विशेषेण चोपस्थाय जले शुचिः । ६०.३५/२स्मरेन् नारायणं ध्यायेद् धस्ते काये च विन्यसेत् ॥ ६०.३५॥ ६०.३६/१ओंकारं च नकारं च अङ्गुष्ठे हस्तयोर्न्यसेत् । ६०.३६/२शेषैर्हस्ततलं यावत् तर्जन्यादिषु विन्यसेत् ॥ ६०.३६॥ ६०.३७/१ओंकारं वामपादे तु नकारं दक्षिणे न्यसेत् । ६०.३७/२मोकारं वामकट्यां तु नाकारं दक्षिणे न्यसेत् ॥ ६०.३७॥ ६०.३८/१राकारं नाभिदेशे तु यकारं वामबाहुके । ६०.३८/२णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत् ॥ ६०.३८॥ ६०.३९/१अधश्चोर्ध्वं च हृदये पार्श्वतः पृष्ठतोऽग्रतः । ६०.३९/२ध्यात्वा नारायणं पश्चाद् आरभेत् कवचं बुधः ॥ ६०.३९॥ ६०.४०/१पूर्वे मां पातु गोविन्दो दक्षिणे मधुसूदनः । ६०.४०/२पश्चिमे श्रीधरो देवः केशवस्तु तथोत्तरे ॥ ६०.४०॥ ६०.४१/१पातु विष्णुस्तथाग्नेये नैरृते माधवोऽव्ययः । ६०.४१/२वायव्ये तु हृषीकेशस्तथेशाने च वामनः ॥ ६०.४१॥ ६०.४२/१भूतले पातु वाराहस्तथोर्ध्वं च त्रिविक्रमः । ६०.४२/२कृत्वैवं कवचं पश्चाद् आत्मानं चिन्तयेत् ततः ॥ ६०.४२॥ ६०.४३/१अहं नारायणो देवः शङ्खचक्रगदाधरः । ६०.४३/२एवं ध्यात्वा तदात्मानमिमं मन्त्रमुदीरयेत् ॥ ६०.४३॥ ६०.४४/१त्वमग्निर्द्विपदां नाथ रेतोधाः कामदीपनः । ६०.४४/२प्रधानः सर्वभूतानां जीवानां प्रभुरव्ययः ॥ ६०.४४॥ ६०.४५/१अमृतस्यारणिस्त्वं हि देवयोनिरपां पते । ६०.४५/२वृजिनं हर मे सर्वं तीर्थराज नमोऽस्तु ते ॥ ६०.४५॥ ६०.४६/१एवमुच्चार्य विधिवत् ततः स्नानं समाचरेत् । ६०.४६/२अन्यथा भो द्विजश्रेष्ठाः स्नानं तत्र न शस्यते ॥ ६०.४६॥ ६०.४७/१कृत्वा तु वैदिकैर्मन्त्रैरभिषेकं च मार्जनम् । ६०.४७/२अन्तर्जले जपेत् पश्चात् त्रिरावृत्त्याघमर्षणम् ॥ ६०.४७॥ ६०.४८/१हयमेधो यथा विप्राः सर्वपापहरः क्रतुः । ६०.४८/२तथाघमर्षणं चात्र सूक्तं सर्वाघनाशनम् ॥ ६०.४८॥ ६०.४९/१उत्तीर्य वाससी धौते निर्मले परिधाय वै । ६०.४९/२प्राणान् आयम्य चाचम्य संध्यां चोपास्य भास्करम् ॥ ६०.४९॥ ६०.५०/१उपतिष्ठेत् ततश्चोर्ध्वं क्षिप्त्वा पुष्पजलाञ्जलिम् । ६०.५०/२उपस्थायोर्ध्वबाहुश्च तल्लिङ्गैर्भास्करं ततः ॥ ६०.५०॥ ६०.५१/१गायत्रीं पावनीं देवीं जपेद् अष्टोत्तरं शतम् । ६०.५१/२अन्यांश्च सौरमन्त्रांश्च जप्त्वा तिष्ठन् समाहितः ॥ ६०.५१॥ ६०.५२/१कृत्वा प्रदक्षिणं सूर्यं नमस्कृत्योपविश्य च । ६०.५२/२स्वाध्यायं प्राङ्मुखः कृत्वा तर्पयेद् दैवतान्यृषीन् ॥ ६०.५२॥ ६०.५३/१मनुष्यांश्च पितृंश्चान्यान् नामगोत्रेण मन्त्रवित् । ६०.५३/२तोयेन तिलमिश्रेण विधिवत् सुसमाहितः ॥ ६०.५३॥ ६०.५४/१तर्पणं देवतानां च पूर्वं कृत्वा समाहितः । ६०.५४/२अधिकारी भवेत् पश्चात् पितृणां तर्पणे द्विजः ॥ ६०.५४॥ ६०.५५/१श्राद्धे हवनकाले च पाणिनैकेन निर्वपेत् । ६०.५५/२तर्पणे तूभयं कुर्याद् एष एव विधिः सदा ॥ ६०.५५॥ ६०.५६/१अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । ६०.५६/२तृप्यतामिति सिञ्चेत् तु नामगोत्रेण वाग्यतः ॥ ६०.५६॥ ६०.५७/१कायस्थैर्यस्तिलैर्मोहात् करोति पितृतर्पणम् । ६०.५७/२तर्पितास्तेन पितरस्त्वङ्मांसरुधिरास्थिभिः ॥ ६०.५७॥ ६०.५८/१अङ्गस्थैर्न तिलैः कुर्याद् देवतापितृतर्पणम् । ६०.५८/२रुधिरं तद् भवेत् तोयं प्रदाता किल्बिषी भवेत् ॥ ६०.५८॥ ६०.५९/१भूम्यां यद् दीयते तोयं दाता चैव जले स्थितः । ६०.५९/२वृथा तन् मुनिशार्दूला नोपतिष्ठति कस्यचित् ॥ ६०.५९॥ ६०.६०/१स्थले स्थित्वा जले यस्तु प्रयच्छेद् उदकं नरः । ६०.६०/२पितृणां नोपतिष्ठेत सलिलं तन् निरर्थकम् ॥ ६०.६०॥ ६०.६१/१उदके नोदकं कुर्यात् पितृभ्यश्च कदाचन । ६०.६१/२उत्तीर्य तु शुचौ देशे कुर्याद् उदकतर्पणम् ॥ ६०.६१॥ ६०.६२/१नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना । ६०.६२/२नोपतिष्ठति तत् तोयं यद् भूम्यां न प्रदीयते ॥ ६०.६२॥ ६०.६३/१पितृणामक्षयं स्थानं मही दत्ता मया द्विजाः । ६०.६३/२तस्मात् तत्रैव दातव्यं पितृणां प्रीतिमिच्छता ॥ ६०.६३॥ ६०.६४/१भूमिपृष्ठे समुत्पन्ना भूम्यां चैव च संस्थिताः । ६०.६४/२भूम्यां चैव लयं याता भूमौ दद्यात् ततो जलम् ॥ ६०.६४॥ ६०.६५/१आस्तीर्य च कुशान् साग्रांस्तान् आवाह्य स्वमन्त्रतः । ६०.६५/२प्राचीनाग्रेषु वै देवान् याम्याग्रेषु तथा पितृन् ॥ ६०.६५॥ ६१.१/१ब्रह्मोवाच । देवान् पितृंस्तथा चान्यान् संतर्प्याचम्य वाग्यतः । ६१.१/२हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम् ॥ ६१.१॥ ६१.२/१पुरं विलिख्य भो विप्रास्तीरे तस्य महोदधेः । ६१.२/२मध्ये तत्र लिखेत् पद्ममष्टपत्त्रं सकर्णिकम् ॥ ६१.२॥ ६१.३/१एवं मण्डलमालिख्य पूजयेत् तत्र भो द्विजाः । ६१.३/२अष्टाक्षरविधानेन नारायणमजं विभुम् ॥ ६१.३॥ ६१.४/१अतः परं प्रवक्ष्यामि कायशोधनमुत्तमम् । ६१.४/२अकारं हृदये ध्यात्वा चक्ररेखासमन्वितम् ॥ ६१.४॥ ६१.५/१ज्वलन्तं त्रिशिखं चैव दहन्तं पापनाशनम् । ६१.५/२चन्द्रमण्डलमध्यस्थं राकारं मूर्ध्नि चिन्तयेत् ॥ ६१.५॥ ६१.६/१शुक्लवर्णं प्रवर्षन्तममृतं प्लावयन् महीम् । ६१.६/२एवं निर्धूतपापस्तु दिव्यदेहस्ततो भवेत् ॥ ६१.६॥ ६१.७/१अष्टाक्षरं ततो मन्त्रं न्यसेद् एवात्मनो बुधः । ६१.७/२वामपादं समारभ्य क्रमशश्चैव विन्यसेत् ॥ ६१.७॥ ६१.८/१पञ्चाङ्गं वैष्णवं चैव चतुर्व्यूहं तथैव च । ६१.८/२करशुद्धिं प्रकुर्वीत मूलमन्त्रेण साधकः ॥ ६१.८॥ ६१.९/१एकैकं चैव वर्णं तु अङ्गुलीषु पृथक् पृथक् । ६१.९/२ओंकारं पृथिवीं शुक्लां वामपादे तु विन्यसेत् ॥ ६१.९॥ ६१.१०/१नकारः शाम्भवः श्यामो दक्षिणे तु व्यवस्थितः । ६१.१०/२मोकारं कालमेवाहुर्वामकट्यां निधापयेत् ॥ ६१.१०॥ ६१.११/१नाकारः सर्वबीजं तु दक्षिणस्यां व्यवस्थितः । ६१.११/२राकारस्तेज इत्याहुर्नाभिदेशे व्यवस्थितः ॥ ६१.११॥ ६१.१२/१वायव्योऽयं यकारस्तु वामस्कन्धे समाश्रितः । ६१.१२/२णाकारः सर्वगो ज्ञेयो दक्षिणांसे व्यवस्थितः । ६१.१२/३यकारोऽयं शिरस्थश्च यत्र लोकाः प्रतिष्ठिताः ॥ ६१.१२॥ ६१.१३/१ओं विष्णवे नमः शिरः ओं ज्वलनाय नमः शिखा । ६१.१३/२ओं विष्णवे नमः कवचमों विष्णवे नमः स्फुरणं दिशोबन्धाय । ६१.१३/३ओं हुम्फडस्त्रमों शिरसि शुक्लो वासुदेव इति । ६१.१३/४ओं आं ललाटे रक्तः संकर्षणो गरुत्मान् वह्निस्तेज आदित्य इति । ६१.१३/५ओं आं ग्रीवायां पीतः प्रद्युम्नो वायुमेघ इति । ६१.१३/६ओं आं हृदये कृष्णोऽनिरुद्धः सर्वशक्तिसमन्वित इति । ६१.१३/७एवं चतुर्व्यूहमात्मानं कृत्वा ततः कर्म समाचरेत् ॥ ६१.१३॥ ६१.१४/१ममाग्रेऽवस्थितो विष्णुः पृष्ठतश्चापि केशवः । ६१.१४/२गोविन्दो दक्षिणे पार्श्वे वामे तु मधुसूदनः ॥ ६१.१४॥ ६१.१५/१उपरिष्टात् तु वैकुण्ठो वाराहः पृथिवीतले । ६१.१५/२अवान्तरदिशो यास्तु तासु सर्वासु माधवः ॥ ६१.१५॥ ६१.१६/१गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा । ६१.१६/२नरसिंहकृता गुप्तिर्वासुदेवमयो ह्यहम् ॥ ६१.१६॥ ६१.१७/१एवं विष्णुमयो भूत्वा ततः कर्म समारभेत् । ६१.१७/२यथा देहे तथा देवे सर्वतत्त्वानि योजयेत् ॥ ६१.१७॥ ६१.१८/१ततश्चैव प्रकुर्वीत प्रोक्षणं प्रणवेन तु । ६१.१८/२फट्कारान्तं समुद्दिष्टं सर्वविघ्नहरं शुभम् ॥ ६१.१८॥ ६१.१९/१तत्रार्कचन्द्रवह्नीनां मण्डलानि विचिन्तयेत् । ६१.१९/२पद्ममध्ये न्यसेद् विष्णुं पवनस्याम्बरस्य च ॥ ६१.१९॥ ६१.२०/१ततो विचिन्त्य हृदय ओंकारं ज्योतीरूपिणम् । ६१.२०/२कर्णिकायां समासीनं ज्योतीरूपं सनातनम् ॥ ६१.२०॥ ६१.२१/१अष्टाक्षरं ततो मन्त्रं विन्यसेच्च यथाक्रमम् । ६१.२१/२तेन व्यस्तसमस्तेन पूजनं परमं स्मृतम् ॥ ६१.२१॥ ६१.२२/१द्वादशाक्षरमन्त्रेण यजेद् देवं सनातनम् । ६१.२२/२ततोऽवधार्य हृदये कर्णिकायां बहिर्न्यसेत् ॥ ६१.२२॥ ६१.२३/१चतुर्भुजं महासत्त्वं सूर्यकोटिसमप्रभम् । ६१.२३/२चिन्तयित्वा महायोगं ज्योतीरूपं सनातनम् । ६१.२३/३ततश्चावाहयेन् मन्त्रं क्रमेणाचिन्त्य मानसे ॥ ६१.२३॥ ६१.२४/१आवाहनमन्त्रः । मीनरूपो वराहश्च नरसिंहोऽथ वामनः । ६१.२४/२आयातु देवो वरदो मम नारायणोऽग्रतः । ६१.२४/३ओं नमो नारायणाय नमः ॥ ६१.२४॥ ६१.२५/१स्थापनमन्त्रः । कर्णिकायां सुपीठेऽत्र पद्मकल्पितमासनम् । ६१.२५/२सर्वसत्त्वहितार्थाय तिष्ठ त्वं मधुसूदन । ६१.२५/३ओं नमो नारायणाय नमः ॥ ६१.२५॥ ६१.२६/१अर्घमन्त्रः । ओं त्रैलोक्यपतीनां पतये देवदेवाय हृषीकेशाय विष्णवे नमः । ६१.२६/२ओं नमो नारायणाय नमः ॥ ६१.२६॥ ६१.२७/१पाद्यमन्त्रः । ओं पाद्यं पादयोर्देव पद्मनाभ सनातन । ६१.२७/२विष्णो कमलपत्त्राक्ष गृहाण मधुसूदन । ६१.२७/३ओं नमो नारायणाय नमः ॥ ६१.२७॥ ६१.२८/१मधुपर्कमन्त्रः । मधुपर्कं महादेव ब्रह्माद्यैः कल्पितं तव । ६१.२८/२मया निवेदितं भक्त्या गृहाण पुरुषोत्तम । ६१.२८/३ओं नमो नारायणाय नमः ॥ ६१.२८॥ ६१.२९/१आचमनीयमन्त्रः । मन्दाकिन्याः सितं वारि सर्वपापहरं शिवम् । ६१.२९/२गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् । ६१.२९/३ओं नमो नारायणाय नमः ॥ ६१.२९॥ ६१.३०/१स्नानमन्त्रः । त्वमापः पृथिवी चैव ज्योतिस्त्वं वायुरेव च । ६१.३०/२लोकेश वृत्तिमात्रेण वारिणा स्नापयाम्यहम् । ६१.३०/३ओं नमो नारायणाय नमः ॥ ६१.३०॥ ६१.३१/१वस्त्रमन्त्रः । देवतत्त्वसमायुक्त यज्ञवर्णसमन्वित । ६१.३१/२स्वर्णवर्णप्रभे देव वाससी तव केशव । ६१.३१/३ओं नमो नारायणाय नमः ॥ ६१.३१॥ ६१.३२/१विलेपनमन्त्रः । शरीरं ते न जानामि चेष्टां चैव च केशव । ६१.३२/२मया निवेदितो गन्धः प्रतिगृह्य विलिप्यताम् । ६१.३२/३ओं नमो नारायणाय नमः ॥ ६१.३२॥ ६१.३३/१उपवीतमन्त्रः । ऋग्यजुःसाममन्त्रेण त्रिवृतं पद्मयोनिना । ६१.३३/२सावित्रीग्रन्थिसंयुक्तमुपवीतं तवार्पये । ६१.३३/३ओं नमो नारायणाय नमः ॥ ६१.३३॥ ६१.३४/१अलंकारमन्त्रः । दिव्यरत्नसमायुक्त वह्निभानुसमप्रभ । ६१.३४/२गात्राणि तव शोभन्तु सालंकाराणि माधव । ६१.३४/३ओं नमो नारायणाय नमः ॥ ६१.३४॥ ६१.३५/१ओं नम इति प्रत्यक्षरं समस्तेन मूलमन्त्रेण वा पूजयेत् ॥ ६१.३५॥ ६१.३६/१धूपमन्त्रः । वनस्पतिरसो दिव्यो गन्धाढ्यः सुरभिश्च ते । ६१.३६/२मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् । ६१.३६/३ओं नमो नारायणाय नमः ॥ ६१.३६॥ ६१.३७/१दीपमन्त्रः । सूर्यचन्द्रसमो ज्योतिर्विद्युदग्न्योस्तथैव च । ६१.३७/२त्वमेव ज्योतिषां देव दीपोऽयं प्रतिगृह्यताम् । ६१.३७/३ओं नमो नारायणाय नमः ॥ ६१.३७॥ ६१.३८/१नैवेद्यमन्त्रः । अन्नं चतुर्विधं चैव रसैः षड्भिः समन्वितम् । ६१.३८/२मया निवेदितं भक्त्या नैवेद्यं तव केशव । ६१.३८/३ओं नमो नारायणाय नमः ॥ ६१.३८॥ ६१.३९/१पूर्वे दले वासुदेवं याम्ये संकर्षणं न्यसेत् । ६१.३९/२प्रद्युम्नं पश्चिमे कुर्याद् अनिरुद्धं तथोत्तरे ॥ ६१.३९॥ ६१.४०/१वाराहं च तथाग्नेये नरसिंहं च नैरृते । ६१.४०/२वायव्ये माधवं चैव तथैशाने त्रिविक्रमम् ॥ ६१.४०॥ ६१.४१/१तथाष्टाक्षरदेवस्य गरुडं पुरतो न्यसेत् । ६१.४१/२वामपार्श्वे तथा चक्रं शङ्खं दक्षिणतो न्यसेत् ॥ ६१.४१॥ ६१.४२/१तथा महागदां चैव न्यसेद् देवस्य दक्षिणे । ६१.४२/२ततः शार्ङ्गं धनुर्विद्वान् न्यसेद् देवस्य वामतः ॥ ६१.४२॥ ६१.४३/१दक्षिणेनेषुधी दिव्ये खड्गं वामे च विन्यसेत् । ६१.४३/२श्रियं दक्षिणतः स्थाप्य पुष्टिमुत्तरतो न्यसेत् ॥ ६१.४३॥ ६१.४४/१वनमालां च पुरतस्ततः श्रीवत्सकौस्तुभौ । ६१.४४/२विन्यसेद् धृदयादीनि पूर्वादिषु चतुर्दिशम् ॥ ६१.४४॥ ६१.४५/१ततोऽस्त्रं देवदेवस्य कोणे चैव तु विन्यसेत् । ६१.४५/२इन्द्रमग्निं यमं चैव नैरृतं वरुणं तथा ॥ ६१.४५॥ ६१.४६/१वायुं धनदमीशानमनन्तं ब्रह्मणा सह । ६१.४६/२पूजयेत् तान्त्रिकैर्मन्त्रैरधश्चोर्ध्वं तथैव च ॥ ६१.४६॥ ६१.४७/१एवं सम्पूज्य देवेशं मण्डलस्थं जनार्दनम् । ६१.४७/२लभेद् अभिमतान् कामान् नरो नास्त्यत्र संशयः ॥ ६१.४७॥ ६१.४८/१अनेनैव विधानेन मण्डलस्थं जनार्दनम् । ६१.४८/२पूजितं यः सम्पश्येत स विशेद् विष्णुमव्ययम् ॥ ६१.४८॥ ६१.४९/१सकृद् अप्यर्चितो येन विधिनानेन केशवः । ६१.४९/२जन्ममृत्युजरां तीर्त्वा स विष्णोः पदमाप्नुयात् ॥ ६१.४९॥ ६१.५०/१यः स्मरेत् सततं भक्त्या नारायणमतन्द्रितः । ६१.५०/२अन्वहं तस्य वासाय श्वेतद्वीपः प्रकल्पितः ॥ ६१.५०॥ ६१.५१/१ओंकारादिसमायुक्तं नमःकारान्तदीपितम् । ६१.५१/२तन्नाम सर्वतत्त्वानां मन्त्र इत्यभिधीयते ॥ ६१.५१॥ ६१.५२/१अनेनैव विधानेन गन्धपुष्पं निवेदयेत् । ६१.५२/२एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु ॥ ६१.५२॥ ६१.५३/१मुद्रास्ततो निबध्नीयाद् यथोक्तक्रमचोदिताः । ६१.५३/२जपं चैव प्रकुर्वीत मूलमन्त्रेण मन्त्रवित् ॥ ६१.५३॥ ६१.५४/१अष्टाविंशतिमष्टौ वा शतमष्टोत्तरं तथा । ६१.५४/२कामेषु च यथाप्रोक्तं यथाशक्ति समाहितः ॥ ६१.५४॥ ६१.५५/१पद्मं शङ्खश्च श्रीवत्सो गदा गरुड एव च । ६१.५५/२चक्रं खड्गश्च शार्ङ्गं च अष्टौ मुद्राः प्रकीर्तिताः ॥ ६१.५५॥ ६१.५६/१विसर्जनमन्त्रः । गच्छ गच्छ परं स्थानं पुराणपुरुषोत्तम । ६१.५६/२यत्र ब्रह्मादयो देवा विन्दन्ति परमं पदम् । ६१.५६/३।६१.५६। ६१.५७/१अर्चनं ये न जानन्ति हरेर्मन्त्रैर्यथोदितम् । ६१.५७/२ते तत्र मूलमन्त्रेण पूजयन्त्वच्युतं सदा ॥ ६१.५७॥ ६२.१/१ब्रह्मोवाच । एवं सम्पूज्य विधिवद् भक्त्या तं पुरुषोत्तमम् । ६२.१/२प्रणम्य शिरसा पश्चात् सागरं च प्रसादयेत् ॥ ६२.१॥ ६२.२/१प्राणस्त्वं सर्वभूतानां योनिश्च सरितां पते । ६२.२/२तीर्थराज नमस्तेऽस्तु त्राहि मामच्युतप्रिय ॥ ६२.२॥ ६२.३/१स्नात्वैवं सागरे सम्यक् तस्मिन् क्षेत्रवरे द्विजाः । ६२.३/२तीरे चाभ्यर्च्य विधिवन् नारायणमनामयम् ॥ ६२.३॥ ६२.४/१रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम् । ६२.४/२शतानामश्वमेधानां फलं प्राप्नोति मानवः ॥ ६२.४॥ ६२.५/१सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः । ६२.५/२वृन्दारक इव श्रीमान् रूपयौवनगर्वितः ॥ ६२.५॥ ६२.६/१विमानेनार्कवर्णेन दिव्यगन्धर्वनादिना । ६२.६/२कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ ६२.६॥ ६२.७/१भुक्त्वा तत्र वरान् भोगान् क्रीडित्वा चाप्सरैः सह । ६२.७/२मन्वन्तरशतं साग्रं जरामृत्युविवर्जितः ॥ ६२.७॥ ६२.८/१पुण्यक्षयाद् इहायातः कुले सर्वगुणान्विते । ६२.८/२रूपवान् सुभगः श्रीमान् सत्यवादी जितेन्द्रियः ॥ ६२.८॥ ६२.९/१वेदशास्त्रार्थविद् विप्रो भवेद् यज्वा तु वैष्णवः । ६२.९/२योगं च वैष्णवं प्राप्य ततो मोक्षमवाप्नुयात् ॥ ६२.९॥ ६२.१०/१ग्रहोपरागे संक्रान्त्यामयने विषुवे तथा । ६२.१०/२युगादिषु षडशीत्यां व्यतीपाते दिनक्षये ॥ ६२.१०॥ ६२.११/१आषाढ्यां चैव कार्त्तिक्यां माघ्यां वान्ये शुभे तिथौ । ६२.११/२ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति सुमेधसः ॥ ६२.११॥ ६२.१२/१फलं सहस्रगुणितमन्यतीर्थाल्लभन्ति ते । ६२.१२/२पितृणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः ॥ ६२.१२॥ ६२.१३/१अक्षयां पितरस्तेषां तृप्तिं सम्प्राप्नुवन्ति वै । ६२.१३/२एवं स्नानफलं सम्यक् सागरस्य मयोदितम् ॥ ६२.१३॥ ६२.१४/१दानस्य च फलं विप्राः पिण्डदानस्य चैव हि । ६२.१४/२धर्मार्थमोक्षफलदमायुष्कीर्तियशस्करम् ॥ ६२.१४॥ ६२.१५/१भुक्तिमुक्तिफलं नृणां धन्यं दुःस्वप्ननाशनम् । ६२.१५/२सर्वपापहरं पुण्यं सर्वकामफलप्रदम् ॥ ६२.१५॥ ६२.१६/१नास्तिकाय न वक्तव्यं पुराणं च द्विजोत्तमाः । ६२.१६/२तावद् गर्जन्ति तीर्थानि माहात्म्यैः स्वैः पृथक् पृथक् ॥ ६२.१६॥ ६२.१७/१यावन् न तीर्थराजस्य माहात्म्यं वर्ण्यते द्विजाः । ६२.१७/२पुष्करादीनि तीर्थानि प्रयच्छन्ति स्वकं फलम् ॥ ६२.१७॥ ६२.१८/१तीर्थराजस्तु स पुनः सर्वतीर्थफलप्रदः । ६२.१८/२भूतले यानि तीर्थानि सरितश्च सरांसि च ॥ ६२.१८॥ ६२.१९/१विशन्ति सागरे तानि तेनासौ श्रेष्ठतां गतः । ६२.१९/२राजा समस्ततीर्थानां सागरः सरितां पतिः ॥ ६२.१९॥ ६२.२०/१तस्मात् समस्ततीर्थेभ्यः श्रेष्ठोऽसौ सर्वकामदः । ६२.२०/२तमो नाशं यथाभ्येति भास्करेऽभ्युदिते द्विजाः ॥ ६२.२०॥ ६२.२१/१स्नानेन तीर्थराजस्य तथा पापस्य संक्षयः । ६२.२१/२तीर्थराजसमं तीर्थं न भूतं न भविष्यति ॥ ६२.२१॥ ६२.२२/१अधिष्ठानं यदा यत्र प्रभोर्नारायणस्य वै । ६२.२२/२कः शक्नोति गुणान् वक्तुं तीर्थराजस्य भो द्विजाः ॥ ६२.२२॥ ६२.२३/१कोट्यो नवनवत्यस्तु यत्र तीर्थानि सन्ति वै । ६२.२३/२तस्मात् स्नानं च दानं च होमं जप्यं सुरार्चनम् । ६२.२३/३यत् किंचित् क्रियते तत्र चाक्षयं क्रियते द्विजाः ॥ ६२.२३॥ ६३.१/१ब्रह्मोवाच । ततो गच्छेद् द्विजश्रेष्ठास्तीर्थं यज्ञाङ्गसम्भवम् । ६३.१/२इन्द्रद्युम्नसरो नाम यत्रास्ते पावनं शुभम् ॥ ६३.१॥ ६३.२/१गत्वा तत्र शुचिर्धीमान् आचम्य मनसा हरिम् । ६३.२/२ध्यात्वोपस्थाय च जलमिमं मन्त्रमुदीरयेत् ॥ ६३.२॥ ६३.३/१अश्वमेधाङ्गसम्भूत तीर्थ सर्वाघनाशन । ६३.३/२स्नानं त्वयि करोम्यद्य पापं हर नमोऽस्तु ते ॥ ६३.३॥ ६३.४/१एवमुच्चार्य विधिवत् स्नात्वा देवान् ऋषीन् पितृन् । ६३.४/२तिलोदकेन चान्यांश्च संतर्प्याचम्य वाग्यतः ॥ ६३.४॥ ६३.५/१दत्त्वा पितृणां पिण्डांश्च सम्पूज्य पुरुषोत्तमम् । ६३.५/२दशाश्वमेधिकं सम्यक् फलं प्राप्नोति मानवः ॥ ६३.५॥ ६३.६/१सप्तावरान् सप्त परान् वंशान् उद्धृत्य देववत् । ६३.६/२कामगेन विमानेन विष्णुलोकं स गच्छति ॥ ६३.६॥ ६३.७/१भुक्त्वा तत्र सुखान् भोगान् यावच्चन्द्रार्कतारकम् । ६३.७/२च्युतस्तस्माद् इहायातो मोक्षं च लभते ध्रुवम् ॥ ६३.७॥ ६३.८/१एवं कृत्वा पञ्चतीर्थीमेकादश्यामुपोषितः । ६३.८/२ज्येष्ठशुक्लपञ्चदश्यां यः पश्येत् पुरुषोत्तमम् ॥ ६३.८॥ ६३.९/१स पूर्वोक्तं फलं प्राप्य क्रीडित्वा वाच्युतालये । ६३.९/२प्रयाति परमं स्थानं यस्मान् नावर्तते पुनः ॥ ६३.९॥ ६३.१०/१मुनय ऊचुः । मासान् अन्यान् परित्यज्य माघादीन् प्रपितामह । ६३.१०/२प्रशंससि कथं ज्येष्ठं ब्रूहि तत्कारणं प्रभो ॥ ६३.१०॥ ६३.११/१ब्रह्मोवाच । श‍ृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । ६३.११/२ज्येष्ठं मासं यथा तेभ्यः प्रशंसामि पुनः पुनः ॥ ६३.११॥ ६३.१२/१पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च । ६३.१२/२पुष्करिण्यस्तडागानि वाप्यः कूपास्तथा ह्रदाः ॥ ६३.१२॥ ६३.१३/१नानानद्यः समुद्राश्च सप्ताहं पुरुषोत्तमे । ६३.१३/२ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति सर्वदा ॥ ६३.१३॥ ६३.१४/१स्नानदानादिकं तस्माद् देवताप्रेक्षणं द्विजाः । ६३.१४/२यत् किंचित् क्रियते तत्र तस्मिन् कालेऽक्षयं भवेत् ॥ ६३.१४॥ ६३.१५/१शुक्लपक्षस्य दशमी ज्येष्ठे मासि द्विजोत्तमाः । ६३.१५/२हरते दश पापानि तस्माद् दशहरा स्मृता ॥ ६३.१५॥ ६३.१६/१यस्तस्यां हलिनं कृष्णं पश्येद् भद्रां सुसंयतः । ६३.१६/२सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन् नरः ॥ ६३.१६॥ ६३.१७/१उत्तरे दक्षिणे विप्रास्त्वयने पुरुषोत्तमम् । ६३.१७/२दृष्ट्वा रामं सुभद्रां च विष्णुलोकं व्रजेन् नरः ॥ ६३.१७॥ ६३.१८/१नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् । ६३.१८/२फाल्गुन्यां प्रयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥ ६३.१८॥ ६३.१९/१विषुवद्दिवसे प्राप्ते पञ्चतीर्थीं विधानतः । ६३.१९/२कृत्वा संकर्षणं कृष्णं दृष्ट्वा भद्रां च भो द्विजाः ॥ ६३.१९॥ ६३.२०/१नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम् । ६३.२०/२विमुक्तः सर्वपापेभ्यो विष्णुलोकं च गच्छति ॥ ६३.२०॥ ६३.२१/१यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम् । ६३.२१/२वैशाखस्यासिते पक्षे स यात्यच्युतमन्दिरम् ॥ ६३.२१॥ ६३.२२/१ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां यः पश्येत् पुरुषोत्तमम् । ६३.२२/२कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ ६३.२२॥ ६४.१/१ब्रह्मोवाच । यदा भवेन् महाज्यैष्ठी राशिनक्षत्रयोगतः । ६४.१/२प्रयत्नेन तदा मर्त्यैर्गन्तव्यं पुरुषोत्तमम् ॥ ६४.१॥ ६४.२/१कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां च भो द्विजाः । ६४.२/२नरो द्वादशयात्रायाः फलं प्राप्नोति चाधिकम् ॥ ६४.२॥ ६४.३/१प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये । ६४.३/२गङ्गाद्वारे कुशावर्ते गङ्गासागरसंगमे ॥ ६४.३॥ ६४.४/१कोकामुखे शूकरे च मथुरायां मरुस्थले । ६४.४/२शालग्रामे वायुतीर्थे मन्दरे सिन्धुसागरे ॥ ६४.४॥ ६४.५/१पिण्डारके चित्रकूटे प्रभासे कनखले द्विजाः । ६४.५/२शङ्खोद्धारे द्वारकायां तथा बदरिकाश्रमे ॥ ६४.५॥ ६४.६/१लोहकुण्डे चाश्वतीर्थे सर्वपापप्रमोचने । ६४.६/२कामालये कोटितीर्थे तथा चामरकण्टके ॥ ६४.६॥ ६४.७/१लोहार्गले जम्बुमार्गे सोमतीर्थे पृथूदके । ६४.७/२उत्पलावर्तके चैव पृथुतुङ्गे सुकुब्जके ॥ ६४.७॥ ६४.८/१एकाम्रके च केदारे काश्यां च विरजे द्विजाः । ६४.८/२कालञ्जरे च गोकर्णे श्रीशैले गन्धमादने ॥ ६४.८॥ ६४.९/१महेन्द्रे मलये विन्ध्ये पारियात्रे हिमालये । ६४.९/२सह्ये च शुक्तिमन्ते च गोमन्ते चार्बुदे तथा ॥ ६४.९॥ ६४.१०/१गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः । ६४.१०/२सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु ॥ ६४.१०॥ ६४.११/१गोदावरी भीमरथी तुङ्गभद्रा च नर्मदा । ६४.११/२तापी पयोउष्णी कावेरी शिप्रा चर्मण्वती द्विजाः ॥ ६४.११॥ ६४.१२/१वितस्ता चन्द्रभागा च शतद्रुर्बाहुदा तथा । ६४.१२/२ऋषिकुल्या कुमारी च विपाशा च दृषद्वती ॥ ६४.१२॥ ६४.१३/१शरयूर्नाकगङ्गा च गण्डकी च महानदी । ६४.१३/२कौशिकी करतोया च त्रिस्रोता मधुवाहिनी ॥ ६४.१३॥ ६४.१४/१महानदी वैतरणी याश्चान्या नानुकीर्तिताः । ६४.१४/२अथवा किं बहूक्तेन भाषितेन द्विजोत्तमाः ॥ ६४.१४॥ ६४.१५/१पृथिव्यां सर्वतीर्थेषु सर्वेष्वायतनेषु च । ६४.१५/२सागरेषु च शैलेषु नदीषु च सरःसु च ॥ ६४.१५॥ ६४.१६/१यत् फलं स्नानदानेन राहुग्रस्ते दिवाकरे । ६४.१६/२तत् फलं कृष्णमालोक्य महाज्यैष्ठ्यां लभेन् नरः ॥ ६४.१६॥ ६४.१७/१तस्मात् सर्वप्रयत्नेन गन्तव्यं पुरुषोत्तमे । ६४.१७/२महाज्यैष्ठ्यां मुनिश्रेष्ठा सर्वकामफलेप्सुभिः ॥ ६४.१७॥ ६४.१८/१दृष्ट्वा रामं महाज्येष्ठं कृष्णं सुभद्रया सह । ६४.१८/२विष्णुलोकं नरो याति समुद्धृत्य समं कुलम् ॥ ६४.१८॥ ६४.१९/१भुक्त्वा तत्र वरान् भोगान् यावद् आभूतसम्प्लवम् । ६४.१९/२पुण्यक्षयाद् इहागत्य चतुर्वेदी द्विजो भवेत् ॥ ६४.१९॥ ६४.२०/१स्वधर्मनिरतः शान्तः कृष्णभक्तो जितेन्द्रियः । ६४.२०/२वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ ६४.२०॥ ६५.१/१मुनय ऊचुः । कस्मिन् काले भवेत् स्नानं कृष्णस्य कमलोद्भव । ६५.१/२विधिना केन तद् ब्रूहि ततो विधिविदां वर ॥ ६५.१॥ ६५.२/१ब्रह्मोवाच । श‍ृणुध्वं मुनयः स्नानं कृष्णस्य वदतो मम । ६५.२/२रामस्य च सुभद्रायाः पुण्यं सर्वाघनाशनम् ॥ ६५.२॥ ६५.३/१मासि ज्येष्ठे च सम्प्राप्ते नक्षत्रे चन्द्रदैवते । ६५.३/२पौर्णमास्यां तदा स्नानं सर्वकालं हरेर्द्विजाः ॥ ६५.३॥ ६५.४/१सर्वतीर्थमयः कूपस्तत्रास्ते निर्मलः शुचिः । ६५.४/२तदा भोगवती तत्र प्रत्यक्षा भवति द्विजाः ॥ ६५.४॥ ६५.५/१तस्माज्ज्यैष्ठ्यां समुद्धृत्य हैमाढ्यैः कलशैर्जलम् । ६५.५/२कृष्णरामाभिषेकार्थं सुभद्रायाश्च भो द्विजाः ॥ ६५.५॥ ६५.६/१कृत्वा सुशोभनं मञ्चं पताकाभिरलंकृतम् । ६५.६/२सुदृढं सुखसंचारं वस्त्रैः पुष्पैरलंकृतम् ॥ ६५.६॥ ६५.७/१विस्तीर्णं धूपितं धूपैः स्नानार्थं रामकृष्णयोः । ६५.७/२सितवस्त्रपरिच्छन्नं मुक्ताहारावलम्बितम् ॥ ६५.७॥ ६५.८/१तत्र नानाविधैर्वाद्यैः कृष्णं नीलाम्बरं द्विजाः । ६५.८/२मध्ये सुभद्रां चास्थाप्य जयमङ्गलनिस्वनैः ॥ ६५.८॥ ६५.९/१ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः । ६५.९/२अनेकशतसाहस्रैर्वृतं स्त्रीपुरुषैर्द्विजाः ॥ ६५.९॥ ६५.१०/१गृहस्थाः स्नातकाश्चैव यतयो ब्रह्मचारिणः । ६५.१०/२स्नापयन्ति तदा कृष्णं मञ्चस्थं सहलायुधम् ॥ ६५.१०॥ ६५.११/१तथा समस्ततीर्थानि पूर्वोक्तानि द्विजोत्तमाः । ६५.११/२स्वोदकैः पुष्पमिश्रैश्च स्नापयन्ति पृथक् पृथक् ॥ ६५.११॥ ६५.१२/१पश्चात् पटहशङ्खाद्यैर्भेरीमुरजनिस्वनैः । ६५.१२/२काहलैस्तालशब्दैश्च मृदङ्गैर्झर्झरैस्तथा ॥ ६५.१२॥ ६५.१३/१अन्यैश्च विविधैर्वाद्यैर्घण्टास्वनविभूषितैः । ६५.१३/२स्त्रीणां मङ्गलशब्दैश्च स्तुतिशब्दैर्मनोहरैः ॥ ६५.१३॥ ६५.१४/१जयशब्दैस्तथा स्तोत्रैर्वीणावेणुनिनादितैः । ६५.१४/२श्रूयते सुमहाञ् शब्दः सागरस्येव गर्जतः ॥ ६५.१४॥ ६५.१५/१मुनीनां वेदशब्देन मन्त्रशब्दैस्तथापरैः । ६५.१५/२नानास्तोत्ररवैः पुण्यैः सामशब्दोपबृंहितैः ॥ ६५.१५॥ ६५.१६/१यतिभिः स्नातकैश्चैव गृहस्थैर्ब्रह्मचारिभिः । ६५.१६/२स्नानकाले सुरश्रेष्ठ स्तुवन्ति परया मुदा ॥ ६५.१६॥ ६५.१७/१श्यामैर्वेश्याजनैश्चैव कुचभारावनामिभिः । ६५.१७/२पीतरक्ताम्बराभिश्च माल्यदामावनामिभिः ॥ ६५.१७॥ ६५.१८/१सरत्नकुण्डलैर्दिव्यैः सुवर्णस्तबकान्वितैः । ६५.१८/२चामरै रत्नदण्डैश्च वीज्येते रामकेशवौ ॥ ६५.१८॥ ६५.१९/१यक्षविद्याधरैः सिद्धैः किंनरैश्चाप्सरोगणैः । ६५.१९/२परिवार्याम्बरगतैर्देवगन्धर्वचारणैः ॥ ६५.१९॥ ६५.२०/१आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः । ६५.२०/२लोकपालास्तथा चान्ये स्तुवन्ति पुरुषोत्तमम् ॥ ६५.२०॥ ६५.२१/१नमस्ते देवदेवेश पुराण पुरुषोत्तम । ६५.२१/२सर्गस्थित्यन्तकृद् देव लोकनाथ जगत्पते ॥ ६५.२१॥ ६५.२२/१त्रैलोक्यधारिणं देवं ब्रह्मण्यं मोक्षकारणम् । ६५.२२/२तं नमस्यामहे भक्त्या सर्वकामफलप्रदम् ॥ ६५.२२॥ ६५.२३/१स्तुत्वैवं विबुधाः कृष्णं रामं चैव महाबलम् । ६५.२३/२सुभद्रां च मुनिश्रेष्ठास्तदाकाशे व्यवस्थिताः ॥ ६५.२३॥ ६५.२४/१गायन्ति देवगन्धर्वा नृत्यन्त्यप्सरसस्तथा । ६५.२४/२देवतूर्याण्यवाद्यन्त वाता वान्ति सुशीतलाः ॥ ६५.२४॥ ६५.२५/१पुष्पमिश्रं तदा मेघा वर्षन्त्याकाशगोचराः । ६५.२५/२जयशब्दं च कुर्वन्ति मुनयः सिद्धचारणाः ॥ ६५.२५॥ ६५.२६/१शक्राद्या विबुधाः सर्व ऋषयः पितरस्तथा । ६५.२६/२प्रजानां पतयो नागा ये चान्ये स्वर्गवासिनः ॥ ६५.२६॥ ६५.२७/१ततो मङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् । ६५.२७/२आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥ ६५.२७॥ ६५.२८/१इन्द्रो विष्णुर्महावीर्यः सूर्याचन्द्रमसौ तथा । ६५.२८/२धाता चैव विधाता च तथा चैवानिलानलौ ॥ ६५.२८॥ ६५.२९/१पूषा भगोऽर्यमा त्वष्टा अंशुनैव विवस्वता । ६५.२९/२पत्नीभ्यां सहितो धीमान् मित्रेण वरुणेन च ॥ ६५.२९॥ ६५.३०/१रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः । ६५.३०/२विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ॥ ६५.३०॥ ६५.३१/१गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः । ६५.३१/२देवर्षिभिरसंख्येयैस्तथा ब्रह्मर्षिभिर्वरैः ॥ ६५.३१॥ ६५.३२/१वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः । ६५.३२/२भृगुभिश्चाङ्गिरोभिश्च सर्वविद्यासुनिष्ठितैः ॥ ६५.३२॥ ६५.३३/१सर्वविद्याधरैः पुण्यैर्योगसिद्धिभिरावृतः । ६५.३३/२पितामहः पुलस्त्यश्च पुलहश्च महातपाः ॥ ६५.३३॥ ६५.३४/१अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च । ६५.३४/२क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च ॥ ६५.३४॥ ६५.३५/१ऋतवश्च ग्रहाश्चैव ज्योतींषि च द्विजोत्तमाः । ६५.३५/२मूर्तिमत्यश्च सरितो देवाश्चैव सनातनाः ॥ ६५.३५॥ ६५.३६/१समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च । ६५.३६/२पृथिवी द्यौर्दिशश्चैव पादपाश्च द्विजोत्तमाः ॥ ६५.३६॥ ६५.३७/१अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती । ६५.३७/२उमा शची सिनीवाली तथा चानुमतिः कुहूः ॥ ६५.३७॥ ६५.३८/१राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् । ६५.३८/२हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकश‍ृङ्गवान् ॥ ६५.३८॥ ६५.३९/१ऐरावतः सानुचरः कलाकाष्ठास्तथैव च । ६५.३९/२मासार्धं मासर्तवस्तथा रात्र्यहनी समाः ॥ ६५.३९॥ ६५.४०/१उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः । ६५.४०/२अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ॥ ६५.४०॥ ६५.४१/१धर्मश्च भगवान् देवः समाजग्मुर्हि संगताः । ६५.४१/२कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ॥ ६५.४१॥ ६५.४२/१बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः । ६५.४२/२ते देवस्याभिषेकार्थं समायान्ति ततस्ततः ॥ ६५.४२॥ ६५.४३/१गृहीत्वा ते तदा विप्राः सर्वे देवा दिवौकसः । ६५.४३/२आभिषेचनिकं द्रव्यं मङ्गलानि च सर्वशः ॥ ६५.४३॥ ६५.४४/१दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्द्विजाः । ६५.४४/२सारस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव च ॥ ६५.४४॥ ६५.४५/१तोयेनाकाशगङ्गायाः कृष्णं रामेण संगतम् । ६५.४५/२सपुष्पैः काञ्चनैः कुम्भैः स्नापयन्त्यवनिस्थिताः ॥ ६५.४५॥ ६५.४६/१संचरन्ति विमानानि देवानामम्बरे तथा । ६५.४६/२उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥ ६५.४६॥ ६५.४७/१दिव्यरत्नविचित्राणि सेवितान्यप्सरोगणैः । ६५.४७/२गीतैर्वाद्यैः पताकाभिः शोभितानि समन्ततः ॥ ६५.४७॥ ६५.४८/१एवं तदा मुनिश्रेष्ठाः कृष्णं रामेण संगतम् । ६५.४८/२स्नापयित्वा सुभद्रां च संस्तुवन्ति मुदान्विताः ॥ ६५.४८॥ ६५.४९/१जय जय लोकपाल भक्तरक्षक जय जय प्रणतवत्सल जय जय भूतचरण जय जयादिदेव बहुकारण जय जय वासुदेव जय जयासुरसंहरण जय जय दिव्यमीन जय जय त्रिदशवर जय जय जलधिशयन । ६५.४९/२जय जय योगिवर जय जय सूर्यनेत्र जय जय देवराज जय जय कैटभारे जय जय वेदवर जय जय कूर्मरूप जय जय यज्ञवर जय जय कमलनाभ जय जय शैलचर । ६५.४९/३जय जय योगशायिञ् जय जय वेगधर जय जय विश्वमूर्ते जय जय चक्रधर जय जय भूतनाथ जय जय धरणीधर जय जय शेषशायिञ् जय जय पीतवासो जय जय सोमकान्त । ६५.४९/४जय जय योगवास जय जय दहनवक्त्र जय जय धर्मवास जय जय गुणनिधान जय जय श्रीनिवास जय जय गरुडगमन जय जय सुखनिवास जय जय धर्मकेतो जय जय महीनिवास । ६५.४९/५जय जय गहनचरित्र जय जय योगिगम्य जय जय मखनिवास जय जय वेदवेद्य जय शान्तिकर जय जय योगिचिन्त्य जय जय पुष्टिकर जय जय ज्ञानमूर्ते जय जय कमलाकर । ६५.४९/६जय जय भाववेद्य जय जय मुक्तिकर जय जय विमलदेह जय जय सत्त्वनिलय जय जय गुणसमृद्ध जय जय यज्ञकर जय जय गुणविहीन जय जय मोक्षकर जय जय भूशरण्य । ६५.४९/७जय जय कान्तियुत जय जय लोकशरण जय जय लक्ष्मीयुत जय जय पङ्कजाक्ष जय जय सृष्टिकर जय जय योगयुत जय जयातसीकुसुमश्यामदेह जय जय समुद्राविष्टदेह जय जय लक्ष्मीपङ्कजषट्चरण । ६५.४९/८जय जय भक्तवश जय जय लोककान्त जय जय परमशान्त जय जय परमसार जय जय चक्रधर जय जय भोगियुत जय जय नीलाम्बर जय जय शान्तिकर जय जय मोक्षकर जय जय कलुषहर ॥ ६५.४९॥ ६५.५०/१जय कृष्ण जगन्नाथ जय संकर्षणानुज । ६५.५०/२जय पद्मपलाशाक्ष जय वाञ्छाफलप्रद ॥ ६५.५०॥ ६५.५१/१जय मालावृतोरस्क जय चक्रगदाधर । ६५.५१/२जय पद्मालयाकान्त जय विष्णो नमोऽस्तु ते ॥ ६५.५१॥ ६५.५३/१ब्रह्मोवाच । एवं स्तुत्वा तदा देवाः शक्राद्या हृष्टमानसाः । ६५.५३/२सिद्धचारणसंघाश्च ये चान्ये स्वर्गवासिनः मुनयो वालखिल्याश्च कृष्णं रामेण संगतम् । ६५.५३/३सुभद्रां च मुनिश्रेष्ठाः प्रणिपत्याम्बरे स्थिताः ॥ ६५.५३॥ ६५.५४/१दृष्ट्वा स्तुत्वा नमस्कृत्वा तदा ते त्रिदिवौकसः । ६५.५४/२कृष्णं रामं सुभद्रां च यान्ति स्वं स्वं निवेशनम् ॥ ६५.५४॥ ६५.५५/१संचरन्ति विमानानि देवानामम्बरे तदा । ६५.५५/२उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥ ६५.५५॥ ६५.५६/१दिव्यरत्नविचित्राणि सेवितान्यप्सरोगणैः । ६५.५६/२गीतैर्वाद्यैः पताकाभिः शोभितानि समन्ततः ॥ ६५.५६॥ ६५.५७/१तस्मिन् काले तु ये मर्त्याः पश्यन्ति पुरुषोत्तमम् । ६५.५७/२बलभद्रं सुभद्रां च ते यान्ति पदमव्ययम् ॥ ६५.५७॥ ६५.५८/१सुभद्रारामसहितं मञ्चस्थं पुरुषोत्तमम् । ६५.५८/२दृष्ट्वा निरामयं स्थानं यान्ति नास्त्यत्र संशयः ॥ ६५.५८॥ ६५.५९/१कपिलाशतदानेन यत् फलं पुष्करे स्मृतम् । ६५.५९/२तत् फलं कृष्णमालोक्य मञ्चस्थं सहलायुधम् । ६५.५९/३सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन् नरः ॥ ६५.५९॥ ६५.६०/१कन्याशतप्रदानेन यत् फलं समुदाहृतम् । ६५.६०/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६०॥ ६५.६१/१सुवर्णशतनिष्काणां दानेन यत् फलं स्मृतम् । ६५.६१/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६१॥ ६५.६२/१गोसहस्रप्रदानेन यत् फलं परिकीर्तितम् । ६५.६२/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६२॥ ६५.६३/१भूमिदानेन विधिवद् यत् फलं समुदाहृतम् । ६५.६३/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६३॥ ६५.६४/१यत् फलं चान्नदानेन अर्घातिथ्येन कीर्तितम् । ६५.६४/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६४॥ ६५.६५/१वृषोत्सर्गेण विधिवद् यत् फलं समुदाहृतम् । ६५.६५/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६५॥ ६५.६६/१यत् फलं तोयदानेन ग्रीष्मे वान्यत्र कीर्तितम् । ६५.६६/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६६॥ ६५.६७/१तिलधेनुप्रदानेन यत् फलं सम्प्रकीर्तितम् । ६५.६७/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६७॥ ६५.६८/१गजाश्वरथदानेन यत् फलं समुदाहृतम् । ६५.६८/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६८॥ ६५.६९/१सुवर्णश‍ृङ्गीदानेन यत् फलं समुदाहृतम् । ६५.६९/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६९॥ ६५.७०/१जलधेनुप्रदानेन यत् फलं समुदाहृतम् । ६५.७०/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.७०॥ ६५.७१/१दानेन घृतधेन्वाश्च फलं यत् समुदाहृतम् । ६५.७१/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.७१॥ ६५.७२/१चान्द्रायणेन चीर्णेन यत् फलं समुदाहृतम् । ६५.७२/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.७२॥ ६५.७३/१मासोपवासैर्विधिवद् यत् फलं समुदाहृतम् । ६५.७३/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.७३॥ ६५.७४/१अथ किं बहुनोक्तेन भाषितेन पुनः पुनः । ६५.७४/२तस्य देवस्य माहात्म्यं मञ्चस्थस्य द्विजोत्तमाः ॥ ६५.७४॥ ६५.७५/१यत् फलं सर्वतीर्थेषु व्रतैर्दानैश्च कीर्तितम् । ६५.७५/२तत् फलं कृष्णमालोक्य मञ्चस्थं सहलायुधम् ॥ ६५.७५॥ ६५.७६/१सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन् नरः । ६५.७६/२तस्मान् नरोऽथवा नारी पश्येत् तं पुरुषोत्तमम् ॥ ६५.७६॥ ६५.७७/१ततः समस्ततीर्थानां लभेत् स्नानादिकं फलम् । ६५.७७/२स्नानशेषेण कृष्णस्य तोयेनात्माभिषिच्यते ॥ ६५.७७॥ ६५.७८/१वन्ध्या मृतप्रजा या तु दुर्भगा ग्रहपीडिता । ६५.७८/२राक्षसाद्यैर्गृहीता वा तथा रोगैश्च संहताः ॥ ६५.७८॥ ६५.७९/१सद्यस्ताः स्नानशेषेण उदकेनाभिषेचिताः । ६५.७९/२प्राप्नुवन्तीप्सितान् कामान् यान् यान् वाञ्छन्ति चेप्सितान् ॥ ६५.७९॥ ६५.८०/१पुत्रार्थिनी लभेत् पुत्रान् सौभाग्यं च सुखार्थिनी । ६५.८०/२रोगार्ता मुच्यते रोगाद् धनं च धनकाङ्क्षिणी ॥ ६५.८०॥ ६५.८१/१पुण्यानि यानि तोयानि तिष्ठन्ति धरणीतले । ६५.८१/२तानि स्नानावशेषस्य कलां नार्हन्ति षोडशीम् ॥ ६५.८१॥ ६५.८२/१तस्मात् स्नानावशेषं यत् कृष्णस्य सलिलं द्विजाः । ६५.८२/२तेनाभिषिञ्चेद् गात्राणि सर्वकामप्रदं हि तत् ॥ ६५.८२॥ ६५.८३/१स्नातं पश्यन्ति ये कृष्णं व्रजन्तं दक्षिणामुखम् । ६५.८३/२ब्रह्महत्यादिभिः पापैर्मुच्यन्ते ते न संशयः ॥ ६५.८३॥ ६५.८४/१शास्त्रेषु यत् फलं प्रोक्तं पृथिव्-यस्त्रिप्रदक्षिणैः । ६५.८४/२दृष्ट्वा नरो लभेत् कृष्णं व्रजन्तं दक्षिणामुखम् ॥ ६५.८४॥ ६५.८५/१तीर्थयात्राफलं यत् तु पृथिव्यां समुदाहृतम् । ६५.८५/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.८५॥ ६५.८६/१बदर्यां यत् फलं प्रोक्तं दृष्ट्वा नारायणं नरम् । ६५.८६/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.८६॥ ६५.८७/१गङ्गाद्वारे कुरुक्षेत्रे स्नानदानेन यत् फलम् । ६५.८७/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.८७॥ ६५.८८/१प्रयागे च महामाघ्यां यत् फलं समुदाहृतम् । ६५.८८/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.८८॥ ६५.८९/१शालग्रामे महाचैत्र्यां स्नानदानेन यत् फलम् । ६५.८९/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.८९॥ ६५.९०/१महाभिधानकार्त्तिक्यां पुष्करे यत् फलं स्मृतम् । ६५.९०/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.९०॥ ६५.९१/१यत् फलं स्नानदानेन गङ्गासागरसंगमे । ६५.९१/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.९१॥ ६५.९२/१ग्रस्ते सूर्ये कुरुक्षेत्रे स्नानदानेन यत् फलम् । ६५.९२/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.९२॥ ६५.९३/१गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः । ६५.९३/२सारस्वतेषु तीर्थेषु तथान्येषु सरःसु च ॥ ६५.९३॥ ६५.९४/१यत् फलं स्नानदानेन विधिवत् समुदाहृतम् । ६५.९४/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.९४॥ ६५.९५/१पुष्करे चाथ तीर्थेषु गये चामरकण्टके । ६५.९५/२नैमिषादिषु तीर्थेषु क्षेत्रेष्वायतनेषु च ॥ ६५.९५॥ ६५.९६/१यत् फलं स्नानदानेन राहुग्रस्ते दिवाकरे । ६५.९६/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.९६॥ ६५.९७/१अथ किं पुनरुक्तेन भाषितेन पुनः पुनः । ६५.९७/२यत् किंचित् कथितं चात्र फलं पुण्यस्य कर्मणः ॥ ६५.९७॥ ६५.९८/१वेदशास्त्रे पुराणे च भारते च द्विजोत्तमाः । ६५.९८/२धर्मशास्त्रेषु सर्वेषु तथान्यत्र मनीषिभिः ॥ ६५.९८॥ ६५.९९/१दृष्ट्वा नरो लभेत् कृष्णं तत् फलं सहलायुधम् । ६५.९९/२सकलं भद्रया सार्धं व्रजन्तं दक्षिणामुखम् ॥ ६५.९९॥ ६६.१/१ब्रह्मोवाच । गुडिवामण्डपं यान्तं ये पश्यन्ति रथे स्थितम् । ६६.१/२कृष्णं बलं सुभद्रां च ते यान्ति भवनं हरेः ॥ ६६.१॥ ६६.२/१ये पश्यन्ति तदा कृष्णं सप्ताहं मण्डपे स्थितम् । ६६.२/२हलिनं च सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥ ६६.२॥ ६६.३/१मुनय ऊचुः । केन सा निर्मिता यात्रा दक्षिणस्यां जगत्पते । ६६.३/२यात्राफलं च किं तत्र प्राप्यते ब्रूहि मानवैः ॥ ६६.३॥ ६६.४/१किमर्थं सरसस्तीरे राज्ञस्तस्य जगत्पते । ६६.४/२पवित्रे विजने देशे गत्वा तत्र च मण्डपे ॥ ६६.४॥ ६६.५/१कृष्णः संकर्षणश्चैव सुभद्रा च रथेन ते । ६६.५/२स्वस्थानं सम्परित्यज्य सप्तरात्रं वसन्ति वै ॥ ६६.५॥ ६६.६/१ब्रह्मोवाच । इन्द्रद्युम्नेन भो विप्राः पुरा वै प्रार्थितो हरिः । ६६.६/२सप्ताहं सरसस्तीरे मम यात्रा भवत्विति ॥ ६६.६॥ ६६.७/१गुडिवा नाम देवेश भुक्तिमुक्तिफलप्रदा । ६६.७/२तस्मै किल वरं चासौ ददौ स पुरुषोत्तमः ॥ ६६.७॥ ६६.८/१श्रीभगवान् उवाच । सप्ताहं सरसस्तीरे तव राजन् भविष्यति । ६६.८/२गुडिवा नाम यात्रा मे सर्वकामफलप्रदा ॥ ६६.८॥ ६६.९/१ये मां तत्रार्चयिष्यन्ति श्रद्धया मण्डपे स्थितम् । ६६.९/२संकर्षणं सुभद्रां च विधिवत् सुसमाहिताः ॥ ६६.९॥ ६६.१०/१ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च वै नृप । ६६.१०/२पुष्पैर्गन्धैस्तथा धूपैर्दीपैर्नैवेद्यकैर्वरैः ॥ ६६.१०॥ ६६.११/१उपहारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः । ६६.११/२जयशब्दैस्तथा स्तोत्रैर्गीतैर्वाद्यैर्मनोहरैः ॥ ६६.११॥ ६६.१२/१न तेषां दुर्लभं किंचित् फलं यस्य यद् ईप्सितम् । ६६.१२/२भविष्यति नृपश्रेष्ठ मत्प्रसादाद् असंशयम् ॥ ६६.१२॥ ६६.१३/१ब्रह्मोवाच । एवमुक्त्वा तु तं देवस्तत्रैवान्तरधीयत । ६६.१३/२स तु राजवरः श्रीमान् कृतकृत्योऽभवत् तदा ॥ ६६.१३॥ ६६.१४/१तस्मात् सर्वप्रयत्नेन गुडिवायां द्विजोत्तमाः । ६६.१४/२सर्वकामप्रदं देवं पश्येत् तं पुरुषोत्तमम् ॥ ६६.१४॥ ६६.१५/१अपुत्रो लभते पुत्रान् निर्धनो लभते धनम् । ६६.१५/२रोगाच्च मुच्यते रोगी कन्या प्राप्नोति सत्पतिम् ॥ ६६.१५॥ ६६.१६/१आयुः कीर्तिं यशो मेधां बलं विद्यां धृतिं पशून् । ६६.१६/२नरः संततिमाप्नोति रूपयौवनसम्पदम् ॥ ६६.१६॥ ६६.१७/१यान् यान् समीहते भोगान् दृष्ट्वा तं पुरुषोत्तमम् । ६६.१७/२नरो वाप्यथवा नारी तांस्तान् प्राप्नोत्यसंशयम् ॥ ६६.१७॥ ६६.१८/१यात्रां कृत्वा गुडिवाख्यां विधिवत् सुसमाहितः । ६६.१८/२आषाढस्य सिते पक्षे नरो योषिद् अथापि वा ॥ ६६.१८॥ ६६.१९/१दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः । ६६.१९/२दशपञ्चाश्वमेधानां फलं प्राप्नोति चाधिकम् ॥ ६६.१९॥ ६६.२०/१सप्तावरान् सप्त परान् वंशान् उद्धृत्य चात्मनः । ६६.२०/२कामगेन विमानेन सर्वरत्नैरलंकृतः ॥ ६६.२०॥ ६६.२१/१गन्धर्वैरप्सरोभिश्च सेव्यमानो यथोत्तरैः । ६६.२१/२रूपवान् सुभगः शूरो नरो विष्णुपुरं व्रजेत् ॥ ६६.२१॥ ६६.२२/१तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसम्प्लवम् । ६६.२२/२सर्वकामसमृद्धात्मा जरामरणवर्जितः ॥ ६६.२२॥ ६६.२३/१पुण्यक्षयाद् इहागत्य चतुर्वेदी द्विजो भवेत् । ६६.२३/२वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ ६६.२३॥ ६७.१/१मुनय ऊचुः । एकैकस्यास्तु यात्रायाः फलं ब्रूहि पृथक् पृथक् । ६७.१/२यत् प्राप्नोति नरः कृत्वा नारी वा तत्र संयता ॥ ६७.१॥ ६७.२/१ब्रह्मोवाच । प्रतियात्राफलं विप्राः श‍ृणुध्वं गदतो मम । ६७.२/२यत् प्राप्नोति नरः कृत्वा तस्मिन् क्षेत्रे सुसंयतः ॥ ६७.२॥ ६७.३/१गुडिवायां तथोत्थाने फाल्गुन्यां विषुवे तथा । ६७.३/२यात्रां कृत्वा विधानेन दृष्ट्वा कृष्णं प्रणम्य च ॥ ६७.३॥ ६७.४/१संकर्षणं सुभद्रां च लभेत् सर्वत्र वै फलम् । ६७.४/२नरो गच्छेद् विष्णुलोके यावद् इन्द्राश्चतुर्दश ॥ ६७.४॥ ६७.५/१यावद् यात्रां ज्येष्ठमासे करोति विधिवन् नरः । ६७.५/२तावत् कल्पं विष्णुलोके सुखं भुङ्क्ते न संशयः ॥ ६७.५॥ ६७.६/१तस्मिन् क्षेत्रवरे पुण्ये रम्ये श्रीपुरुषोत्तमे । ६७.६/२भुक्तिमुक्तिप्रदे नृणां सर्वसत्त्वसुखावहे ॥ ६७.६॥ ६७.७/१ज्येष्ठे यात्रां नरः कृत्वा नारी वा संयतेन्द्रियः । ६७.७/२यथोक्तेन विधानेन दश द्वे च समाहितः ॥ ६७.७॥ ६७.८/१प्रतिष्ठां कुरुते यस्तु शाठ्यदम्भविवर्जितः । ६७.८/२स भुक्त्वा विविधान् भोगान् मोक्षं चान्ते लभेद् ध्रुवम् ॥ ६७.८॥ ६७.९/१मुनय ऊचुः । श्रोतुमिच्छामहे देव प्रतिष्ठां वदतस्तव । ६७.९/२विधानं चार्चनं दानं फलं तत्र जगत्पतेः ॥ ६७.९॥ ६७.१०/१ब्रह्मोवाच । श‍ृणुध्वं मुनिशार्दूलाः प्रतिष्ठां विधिचोदिताम् । ६७.१०/२यां कृत्वा तु नरो भक्त्या नारी वा लभते फलम् ॥ ६७.१०॥ ६७.११/१यात्रा द्वादश सम्पूर्णा यदा स्यात् तु द्विजोत्तमाः । ६७.११/२तदा कुर्वीत विधिवत् प्रतिष्ठां पापनाशिनीम् ॥ ६७.११॥ ६७.१२/१ज्येष्ठे मासि सिते पक्षे त्वेकादश्यां समाहितः । ६७.१२/२गत्वा जलाशयं पुण्यमाचम्य प्रयतः शुचिः ॥ ६७.१२॥ ६७.१३/१आवाह्य सर्वतीर्थानि ध्यात्वा नारायणं तथा । ६७.१३/२ततः स्नानं प्रकुर्वीत विधिवत् सुसमाहितः ॥ ६७.१३॥ ६७.१४/१यस्य यो विधिरुद्दिष्ट ऋषिभिः स्नानकर्मणि । ६७.१४/२तेनैव तु विधानेन स्नानं तस्य विधीयते ॥ ६७.१४॥ ६७.१५/१स्नात्वा सम्यग् विधानेन ततो देवान् ऋषीन् पितृन् । ६७.१५/२संतर्पयेत् तथान्यांश्च नामगोत्रविधानवित् ॥ ६७.१५॥ ६७.१६/१उत्तीर्य वाससी धौते निर्मले परिधाय वै । ६७.१६/२उपस्पृश्य विधानेन भास्कराभिमुखस्ततः ॥ ६७.१६॥ ६७.१७/१गायत्रीं पावनीं देवीं मनसा वेदमातरम् । ६७.१७/२सर्वपापहरां पुण्यां जपेद् अष्टोत्तरं शतम् ॥ ६७.१७॥ ६७.१८/१पुण्यांश्च सौरमन्त्रांश्च श्रद्धया सुसमाहितः । ६७.१८/२त्रिः प्रदक्षिणमावृत्य भास्करं प्रणमेत् ततः ॥ ६७.१८॥ ६७.१९/१वेदोक्तं त्रिषु वर्णेषु स्नानं जाप्यमुदाहृतम् । ६७.१९/२स्त्रीशूद्रयोः स्नानजाप्यं वेदोक्तविधिवर्जितम् ॥ ६७.१९॥ ६७.२०/१ततो गच्छेद् गृहं मौनी पूजयेत् पुरुषोत्तमम् । ६७.२०/२प्रक्षाल्य हस्तौ पादौ च उपस्पृश्य यथाविधि ॥ ६७.२०॥ ६७.२१/१घृतेन स्नापयेद् देवं क्षीरेण तदनन्तरम् । ६७.२१/२मधुगन्धोदकेनैव तीर्थचन्दनवारिणा ॥ ६७.२१॥ ६७.२२/१ततो वस्त्रयुगं श्रेष्ठं भक्त्या तं परिधापयेत् । ६७.२२/२चन्दनागरुकर्पूरैः कुङ्कुमेन विलेपयेत् ॥ ६७.२२॥ ६७.२३/१पूजयेत् परया भक्त्या पद्मैश्च पुरुषोत्तमम् । ६७.२३/२अन्यैश्च वैष्णवैः पुष्पैरर्चयेन् मल्लिकादिभिः ॥ ६७.२३॥ ६७.२४/१सम्पूज्यैवं जगन्नाथं भुक्तिमुक्तिप्रदं हरिम् । ६७.२४/२धूपं चागुरुसंयुक्तं दहेद् देवस्य चाग्रतः ॥ ६७.२४॥ ६७.२५/१गुग्गुलं च मुनिश्रेष्ठा दहेद् गन्धसमन्वितम् । ६७.२५/२दीपं प्रज्वालयेद् भक्त्या यथाशक्त्या घृतेन वै ॥ ६७.२५॥ ६७.२६/१अन्यांश्च दीपकान् दद्याद् द्वादशैव समाहितः । ६७.२६/२घृतेन च मुनिश्रेष्ठास्तिलतैलेन वा पुनः ॥ ६७.२६॥ ६७.२७/१नैवेद्ये पायसापूप+ ।शष्कुलीवटकं तथा । ६७.२७/२मोदकं फाणितं वाल्पं फलानि च निवेदयेत् ॥ ६७.२७॥ ६७.२८/१एवं पञ्चोपचारेण सम्पूज्य पुरुषोत्तमम् । ६७.२८/२नमः पुरुषोत्तमायेति जपेद् अष्टोत्तरं शतम् ॥ ६७.२८॥ ६७.२९/१ततः प्रसादयेद् देवं भक्त्या तं पुरुषोत्तमम् । ६७.२९/२नमस्ते सर्वलोकेश भक्तानामभयप्रद ॥ ६७.२९॥ ६७.३०/१संसारसागरे मग्नं त्राहि मां पुरुषोत्तम । ६७.३०/२यास्ते मया कृता यात्रा द्वादशैव जगत्पते ॥ ६७.३०॥ ६७.३१/१प्रसादात् तव गोविन्द सम्पूर्णास्ता भवन्तु मे । ६७.३१/२एवं प्रसाद्य तं देवं दण्डवत् प्रणिपत्य च ॥ ६७.३१॥ ६७.३२/१ततोऽर्चयेद् गुरुं भक्त्या पुष्पवस्त्रानुलेपनैः । ६७.३२/२नानयोरन्तरं यस्माद् विद्यते मुनिसत्तमाः ॥ ६७.३२॥ ६७.३३/१देवस्योपरि कुर्वीत श्रद्धया सुसमाहितः । ६७.३३/२नानापुष्पैर्मुनिश्रेष्ठा विचित्रं पुष्पमण्डपम् ॥ ६७.३३॥ ६७.३४/१कृत्वावधारणं पश्चाज्जागरं कारयेन् निशि । ६७.३४/२कथां च वासुदेवस्य गीतिकां चापि कारयेत् ॥ ६७.३४॥ ६७.३५/१ध्यायन् पठन् स्तुवन् देवं प्रणयेद् रजनीं बुधः । ६७.३५/२ततः प्रभाते विमले द्वादश्यां द्वादशैव तु ॥ ६७.३५॥ ६७.३६/१निमन्त्रयेद् व्रतस्नातान् ब्राह्मणान् वेदपारगान् । ६७.३६/२इतिहासपुराणज्ञाञ् श्रोत्रियान् संयतेन्द्रियान् ॥ ६७.३६॥ ६७.३७/१स्नात्वा सम्यग् विधानेन धौतवासा जितेन्द्रियः । ६७.३७/२स्नापयेत् पूर्ववत् तत्र पूजयेत् पुरुषोत्तमम् ॥ ६७.३७॥ ६७.३८/१गन्धैः पुष्पैरुपहारैर्नैवेद्यैर्दीपकैस्तथा । ६७.३८/२उपचारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः ॥ ६७.३८॥ ६७.३९/१जाप्यैः स्तुतिनमस्कारैर्गीतवाद्यैर्मनोहरैः । ६७.३९/२सम्पूज्यैवं जगन्नाथं ब्राह्मणान् पूजयेत् ततः ॥ ६७.३९॥ ६७.४०/१द्वादशैव तु गास्तेभ्यो दत्त्वा कनकमेव च । ६७.४०/२छत्त्रोपानद्युगं चैव श्रद्धाभक्तिसमन्वितः ॥ ६७.४०॥ ६७.४१/१भक्त्या तु सधनं तेभ्यो दद्याद् वस्त्रादिकं द्विजाः । ६७.४१/२सद्भावेन तु गोविन्दस्तोष्यते पूजितो यतः ॥ ६७.४१॥ ६७.४२/१आचार्याय ततो दद्याद् गोवस्त्रं कनकं तथा । ६७.४२/२छत्त्रोपानद्युगं चान्यत् कांस्यपात्रं च भक्तितः ॥ ६७.४२॥ ६७.४३/१ततस्तान् भोजयेद् विप्रान् भोज्यं पायसपूर्वकम् । ६७.४३/२पक्वान्नं भक्ष्यभोज्यं च गुडसर्पिःसमन्वितम् ॥ ६७.४३॥ ६७.४४/१ततस्तान् अन्नतृप्तांश्च ब्राह्मणान् स्वस्थमानसान् । ६७.४४/२द्वादशैवोदकुम्भांश्च दद्यात् तेभ्यः समोदकान् ॥ ६७.४४॥ ६७.४५/१दक्षिणां च यथाशक्त्या दद्यात् तेभ्यो विमत्सरः । ६७.४५/२कुम्भं च दक्षिणां चैव आचार्याय निवेदयेत् ॥ ६७.४५॥ ६७.४६/१एवं सम्पूज्य तान् विप्रान् गुरुं ज्ञानप्रदायकम् । ६७.४६/२पूजयेत् परया भक्त्या विष्णुतुल्यं द्विजोत्तमाः ॥ ६७.४६॥ ६७.४७/१सुवर्णवस्त्रगोधान्यैर्द्रव्यैश्चान्यैर्वरैर्बुधः । ६७.४७/२सम्पूज्य तं नमस्कृत्य इमं मन्त्रमुदीरयेत् ॥ ६७.४७॥ ६७.४८/१सर्वव्यापी जगन्नाथः शङ्खचक्रगदाधरः । ६७.४८/२अनादिनिधनो देवः प्रीयतां पुरुषोत्तमः ॥ ६७.४८॥ ६७.४९/१इत्युच्चार्य ततो विप्रांस्त्रिः कृत्वा च प्रदक्षिणाम् । ६७.४९/२प्रणम्य शिरसा भक्त्या आचार्यं तु विसर्जयेत् ॥ ६७.४९॥ ६७.५०/१ततस्तान् ब्राह्मणान् भक्त्या चासीमान्तमनुव्रजेत् । ६७.५०/२अनुव्रज्य तु तान् सर्वान् नमस्कृत्य निवर्तयेत् ॥ ६७.५०॥ ६७.५१/१बान्धवैः स्वजनैर्युक्तस्ततो भुञ्जीत वाग्यतः । ६७.५१/२अन्यैश्चोपासकैर्दीनैर्भिक्षुकैश्चान्नकाङ्क्षिभिः ॥ ६७.५१॥ ६७.५२/१एवं कृत्वा नरः सम्यङ् नारी वा लभते फलम् । ६७.५२/२अश्वमेधसहस्राणां राजसूयशतस्य च ॥ ६७.५२॥ ६७.५३/१अतीतं शतमादाय पुरुषाणां नरोत्तमाः । ६७.५३/२भविष्यं च शतं विप्राः स्वर्गत्या दिव्यरूपधृक् ॥ ६७.५३॥ ६७.५४/१सर्वलक्षणसम्पन्नः सर्वालंकारभूषितः । ६७.५४/२सर्वकामसमृद्धात्मा देववद् विगतज्वरः ॥ ६७.५४॥ ६७.५५/१रूपयौवनसम्पन्नो गुणैः सर्वैरलंकृतः । ६७.५५/२स्तूयमानोऽप्सरोभिश्च गन्धर्वैः समलंकृतः ॥ ६७.५५॥ ६७.५६/१विमानेनार्कवर्णेन कामगेन स्थिरेण च । ६७.५६/२पताकाध्वजयुक्तेन सर्वरत्नैरलंकृतः ॥ ६७.५६॥ ६७.५७/१उद्योतयन् दिशः सर्वा आकाशे विगतक्लमः । ६७.५७/२युवा महाबलो धीमान् विष्णुलोकं स गच्छति ॥ ६७.५७॥ ६७.५८/१तत्र कल्पशतं यावद् भुङ्क्ते भोगान् यथेप्सितान् । ६७.५८/२सिद्धाप्सरोभिर्गन्धर्वैः सुरविद्याधरोरगैः ॥ ६७.५८॥ ६७.५९/१स्तूयमानो मुनिवरैस्तिष्ठते विगतज्वरः । ६७.५९/२यथा देवो जगन्नाथः शङ्खचक्रगदाधरः ॥ ६७.५९॥ ६७.६०/१तथासौ मुदितो विप्राः कृत्वा रूपं चतुर्भुजम् । ६७.६०/२भुक्त्वा तत्र वरान् भोगान् क्रीडां कृत्वा सुरैः सह ॥ ६७.६०॥ ६७.६१/१तदन्ते ब्रह्मसदनमायाति सर्वकामदम् । ६७.६१/२सिद्धविद्याधरैश्चापि शोभितं सुरकिंनरैः ॥ ६७.६१॥ ६७.६२/१कालं नवतिकल्पं तु तत्र भुक्त्वा सुखं नरः । ६७.६२/२तस्माद् आयाति विप्रेन्द्राः सर्वकामफलप्रदम् ॥ ६७.६२॥ ६७.६३/१रुद्रलोकं सुरगणैः सेवितं सुखमोक्षदम् । ६७.६३/२अनेकशतसाहस्रैर्विमानैः समलंकृतम् ॥ ६७.६३॥ ६७.६४/१सिद्धविद्याधरैर्यक्षैर्भूषितं दैत्यदानवैः । ६७.६४/२अशीतिकल्पकालं तु तत्र भुक्त्वा सुखं नरः ॥ ६७.६४॥ ६७.६५/१तदन्ते याति गोलोकं सर्वभोगसमन्वितम् । ६७.६५/२सुरसिद्धाप्सरोभिश्च शोभितं सुमनोहरम् ॥ ६७.६५॥ ६७.६६/१तत्र सप्ततिकल्पांस्तु भुक्त्वा भोगमनुत्तमम् । ६७.६६/२दुर्लभं त्रिषु लोकेषु स्वस्थचित्तो यथामरः ॥ ६७.६६॥ ६७.६७/१तस्माद् आगच्छते लोकं प्राजापत्यमनुत्तमम् । ६७.६७/२गन्धर्वाप्सरसैः सिद्धैर्मुनिविद्याधरैर्वृतः ॥ ६७.६७॥ ६७.६८/१षष्टिकल्पान् सुखं तत्र भुक्त्वा नानाविधं मुदा । ६७.६८/२तदन्ते शक्रभवनं नानाश्चर्यसमन्वितम् ॥ ६७.६८॥ ६७.६९/१गन्धर्वैः किंनरैः सिद्धैः सुरविद्याधरोरगैः । ६७.६९/२गुह्यकाप्सरसैः साध्यैर्वृतैश्चान्यैः सुरोत्तमैः ॥ ६७.६९॥ ६७.७०/१आगत्य तत्र पञ्चाशत् कल्पान् भुक्त्वा सुखं नरः । ६७.७०/२सुरलोकं ततो गत्वा विमानैः समलंकृतः ॥ ६७.७०॥ ६७.७१/१चत्वारिंशत् तु कल्पांस्तु भुक्त्वा भोगान् सुदुर्लभान् । ६७.७१/२आगच्छते ततो लोकं नक्षत्राख्यं सुदुर्लभम् ॥ ६७.७१॥ ६७.७२/१ततो भोगान् वरान् भुङ्क्ते त्रिंशत् कल्पान् यथेप्सितान् । ६७.७२/२तस्माद् आगच्छते लोकं शशाङ्कस्य द्विजोत्तमाः ॥ ६७.७२॥ ६७.७३/१यत्रासौ तिष्ठते सोमः सर्वैर्देवैरलंकृतः । ६७.७३/२तत्र विंशतिकल्पांस्तु भुक्त्वा भोगं सुदुर्लभम् ॥ ६७.७३॥ ६७.७४/१आदित्यस्य ततो लोकमायाति सुरपूजितम् । ६७.७४/२नानाश्चर्यमयं पुण्यं गन्धर्वाप्सरःसेवितम् ॥ ६७.७४॥ ६७.७५/१तत्र भुक्त्वा शुभान् भोगान् दश कल्पान् द्विजोत्तमाः । ६७.७५/२तस्माद् आयाति भुवनं गन्धर्वाणां सुदुर्लभम् ॥ ६७.७५॥ ६७.७६/१तत्र भोगान् समस्तांश्च कल्पमेकं यथासुखम् । ६७.७६/२भुक्त्वा चायाति मेदिन्यां राजा भवति धार्मिकः ॥ ६७.७६॥ ६७.७७/१चक्रवर्ती महावीर्यो गुणैः सर्वैरलंकृतः । ६७.७७/२कृत्वा राज्यं स्वधर्मेण यज्ञैरिष्ट्वा सुदक्षिणैः ॥ ६७.७७॥ ६७.७८/१तदन्ते योगिनां लोकं गत्वा मोक्षप्रदं शिवम् । ६७.७८/२तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ ६७.७८॥ ६७.७९/१तस्माद् आगच्छते चात्र जायते योगिनां कुले । ६७.७९/२प्रवरे वैष्णवे विप्रा दुर्लभे साधुसम्मते ॥ ६७.७९॥ ६७.८०/१चतुर्वेदी विप्रवरो यज्ञैरिष्ट्वाप्तदक्षिणैः । ६७.८०/२वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ ६७.८०॥ ६७.८१/१एवं यात्राफलं विप्रा मया सम्यग् उदाहृतम् । ६७.८१/२भुक्तिमुक्तिप्रदं नृणां किमन्यच्छ्रोतुमिच्छथ ॥ ६७.८१॥ ६८.१/१मुनय ऊचुः । श्रोतुमिच्छामहे देव विष्णुलोकमनामयम् । ६८.१/२लोकानन्दकरं कान्तं सर्वाश्चर्यसमन्वितम् ॥ ६८.१॥ ६८.२/१प्रमाणं तस्य लोकस्य भोगं कान्तिं बलं प्रभो । ६८.२/२कर्मणा केन गच्छन्ति तत्र धर्मपरायणाः ॥ ६८.२॥ ६८.३/१दर्शनात् स्पर्शनाद् वापि तीर्थस्नानादिनापि वा । ६८.३/२विस्तराद् ब्रूहि तत्त्वेन परं कौतूहलं हि नः ॥ ६८.३॥ ६८.४/१ब्रह्मोवाच । श‍ृणुध्वं मुनयः सर्वे यत् परं परमं पदम् । ६८.४/२भक्तानामीहितं धन्यं पुण्यं संसारनाशनम् ॥ ६८.४॥ ६८.५/१प्रवरं सर्वलोकानां विष्ण्वाख्यं वदतो मम । ६८.५/२सर्वाश्चर्यमयं पुण्यं स्थानं त्रैलोक्यपूजितम् ॥ ६८.५॥ ६८.६/१अशोकैः पारिजातैश्च मन्दारैश्चम्पकद्रुमैः । ६८.६/२मालतीमल्लिकाकुन्दैर्बकुलैर्नागकेसरैः ॥ ६८.६॥ ६८.७/१पुंनागैरतिमुक्तैश्च प्रियङ्गुतगरार्जुनैः । ६८.७/२पाटलाचूतखदिरैः कर्णिकारवनोज्ज्वलैः ॥ ६८.७॥ ६८.८/१नारङ्गैः पनसैर्लोध्रैर्निम्बदाडिमसर्जकैः । ६८.८/२द्राक्षालकुचखर्जूरैर्मधुकेन्द्रफलैर्द्रुमैः ॥ ६८.८॥ ६८.९/१कपित्थैर्नारिकेरैश्च तालैः श्रीफलसम्भवैः । ६८.९/२कल्पवृक्षैरसंख्यैश्च वन्यैरन्यैः सुशोभनैः ॥ ६८.९॥ ६८.१०/१सरलैश्चन्दनैर्नीपैर्देवदारुशुभाञ्जनैः । ६८.१०/२जातीलवङ्गकङ्कोलैः कर्पूरामोदवासिभिः ॥ ६८.१०॥ ६८.११/१ताम्बूलपत्त्रनिचयैस्तथा पूगीफलद्रुमैः । ६८.११/२अन्यैश्च विविधैर्वृक्षैः सर्वर्तुफलशोभितैः ॥ ६८.११॥ ६८.१२/१पुष्पैर्नानाविधैश्चैव लतागुच्छसमुद्भवैः । ६८.१२/२नानाजलाशयैः पुण्यैर्नानापक्षिरुतैर्वरैः ॥ ६८.१२॥ ६८.१३/१दीर्घिकाशतसंघातैस्तोयपूर्णैर्मनोहरैः । ६८.१३/२कुमुदैः शतपत्त्रैश्च पुष्पैः कोकनदैर्वरैः ॥ ६८.१३॥ ६८.१४/१रक्तनीलोत्पलैः कान्तैः कह्लारैश्च सुगन्धिभिः । ६८.१४/२अन्यैश्च जलजैः पुष्पैर्नानावर्णैः सुशोभनैः ॥ ६८.१४॥ ६८.१५/१हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः । ६८.१५/२कोयष्टिकैश्च दात्यूहैः कारण्डवरवाकुलैः ॥ ६८.१५॥ ६८.१६/१चातकैः प्रियपुत्रैश्च जीवंजीवकजातिभिः । ६८.१६/२अन्यैर्दिव्यैर्जलचरैर्विहारमधुरस्वनैः ॥ ६८.१६॥ ६८.१७/१एवं नानाविधैर्दिव्यैर्नानाश्चर्यसमन्वितैः । ६८.१७/२वृक्षैर्जलाशयैः पुण्यैर्भूषितं सुमनोहरैः ॥ ६८.१७॥ ६८.१८/१तत्र दिव्यैर्विमानैश्च नानारत्नविभूषितैः । ६८.१८/२कामगैः काञ्चनैः शुभ्रैर्दिव्यगन्धर्वनादितैः ॥ ६८.१८॥ ६८.१९/१तरुणादित्यसंकाशैरप्सरोभिरलंकृतैः । ६८.१९/२हेमशय्यासनयुतैर्नानाभोगसमन्वितैः ॥ ६८.१९॥ ६८.२०/१खेचरैः सपताकैश्च मुक्ताहारावलम्बिभिः । ६८.२०/२नानावर्णैरसंख्यातैर्जातरूपपरिच्छदैः ॥ ६८.२०॥ ६८.२१/१नानाकुसुमगन्धाढ्यैश्चन्दनागुरुभूषितैः । ६८.२१/२सुखप्रचारबहुलैर्नानावादित्रनिःस्वनैः ॥ ६८.२१॥ ६८.२२/१मनोमारुततुल्यैश्च किङ्किणीस्तबकाकुलैः । ६८.२२/२विहरन्ति पुरे तस्मिन् वैष्णवे लोकपूजिते ॥ ६८.२२॥ ६८.२३/१नानाङ्गनाभिः सततं गन्धर्वाप्सरसादिभिः । ६८.२३/२चन्द्राननाभिः कान्ताभिर्योषिद्भिः सुमनोहरैः ॥ ६८.२३॥ ६८.२४/१पीनोन्नतकुचाग्राभिः सुमध्याभिः समन्ततः । ६८.२४/२श्यामावदातवर्णाभिर्मत्तमातङ्गगामिभिः ॥ ६८.२४॥ ६८.२५/१परिवार्य नरश्रेष्ठं वीजयन्ति स्म ताः स्त्रियः । ६८.२५/२चामरै रुक्मदण्डैश्च नानारत्नविभूषितैः ॥ ६८.२५॥ ६८.२६/१गीतनृत्यैस्तथा वाद्यैर्मोदमानैर्मदालसैः । ६८.२६/२यक्षविद्याधरैः सिद्धैर्गन्धर्वैरप्सरोगणैः ॥ ६८.२६॥ ६८.२७/१सुरसंघैश्च ऋषिभिः शुशुभे भुवनोत्तमम् । ६८.२७/२तत्र प्राप्य महाभोगान् प्राप्नुवन्ति मनीषिणः ॥ ६८.२७॥ ६८.२८/१वटराजसमीपे तु दक्षिणस्योदधेस्तटे । ६८.२८/२दृष्टो यैर्भगवान् कृष्णः पुष्कराक्षो जगत्पतिः ॥ ६८.२८॥ ६८.२९/१क्रीडन्त्यप्सरसैः सार्धं यावद् द्यौश्चन्द्रतारकम् । ६८.२९/२प्रतप्तहेमसंकाशा जरामरणवर्जिताः ॥ ६८.२९॥ ६८.३०/१सर्वदुःखविहीनाश्च तृष्णाग्लानिविवर्जिताः । ६८.३०/२चतुर्भुजा महावीर्या वनमालाविभूषिताः ॥ ६८.३०॥ ६८.३१/१श्रीवत्सलाञ्छनैर्युक्ताः शङ्खचक्रगदाधराः । ६८.३१/२केचिन् नीलोत्पलश्यामाः केचित् काञ्चनसंनिभाः ॥ ६८.३१॥ ६८.३२/१केचिन् मरकतप्रख्याः केचिद् वैदूर्यसंनिभाः । ६८.३२/२श्यामवर्णाः कुण्डलिनस्तथान्ये वज्रसंनिभाः ॥ ६८.३२॥ ६८.३३/१न तादृक् सर्वदेवानां भान्ति लोका द्विजोत्तमाः । ६८.३३/२यादृग् भाति हरेर्लोकः सर्वाश्चर्यसमन्वितः ॥ ६८.३३॥ ६८.३४/१न तत्र पुनरावृत्तिर्गमनाज्जायते द्विजाः । ६८.३४/२प्रभावात् तस्य देवस्य यावद् आभूतसम्प्लवम् ॥ ६८.३४॥ ६८.३५/१विचरन्ति पुरे दिव्ये रूपयौवनगर्विताः । ६८.३५/२कृष्णं रामं सुभद्रां च पश्यन्ति पुरुषोत्तमे ॥ ६८.३५॥ ६८.३६/१प्रतप्तहेमसंकाशं तरुणादित्यसंनिभम् । ६८.३६/२पुरमध्ये हरेर्भाति मन्दिरं रत्नभूषितम् ॥ ६८.३६॥ ६८.३७/१अनेकशतसाहस्रैः पताकैः समलंकृतम् । ६८.३७/२योजनायुतविस्तीर्णं हेमप्राकारवेष्टितम् ॥ ६८.३७॥ ६८.३८/१नानावर्णैर्ध्वजैश्चित्रैः कल्पितैः सुमनोहरैः । ६८.३८/२विभाति शारदो यद्वन् नक्षत्रैः सह चन्द्रमाः ॥ ६८.३८॥ ६८.३९/१चतुर्द्वारं सुविस्तीर्णं कञ्चुकिभिः सुरक्षितम् । ६८.३९/२पुरसप्तकसंयुक्तं महोत्सेकं मनोहरम् ॥ ६८.३९॥ ६८.४०/१प्रथमं काञ्चनं तत्र द्वितीयं मरकतैर्युतम् । ६८.४०/२इन्द्रनीलं तृतीयं तु महानीलं ततः परम् ॥ ६८.४०॥ ६८.४१/१पुरं तु पञ्चमं दीप्तं पद्मरागमयं पुरम् । ६८.४१/२षष्ठं वज्रमयं विप्रा वैदूर्यं सप्तमं पुरम् ॥ ६८.४१॥ ६८.४२/१नानारत्नमयैर्हेम+ ।प्रवालाङ्कुरभूषितैः । ६८.४२/२स्तम्भैरद्भुतसंकाशैर्भाति तद् भवनं महत् ॥ ६८.४२॥ ६८.४३/१दृश्यन्ते तत्र सिद्धाश्च भासयन्ति दिशो दश । ६८.४३/२पौर्णमास्यां सनक्षत्रो यथा भाति निशाकरः ॥ ६८.४३॥ ६८.४४/१आरूढस्तत्र भगवान् सलक्ष्मीको जनार्दनः । ६८.४४/२पीताम्बरधरः श्यामः श्रीवत्सलक्ष्मसंयुतः ॥ ६८.४४॥ ६८.४५/१ज्वलत् सुदर्शनं चक्रं घोरं सर्वास्त्रनायकम् । ६८.४५/२दधार दक्षिणे हस्ते सर्वतेजोमयं हरिः ॥ ६८.४५॥ ६८.४६/१कुन्देन्दुरजतप्रख्यं हारगोक्षीरसंनिभम् । ६८.४६/२आदाय तं मुनिश्रेष्ठाः सव्यहस्तेन केशवः ॥ ६८.४६॥ ६८.४७/१यस्य शब्देन सकलं संक्षोभं जायते जगत् । ६८.४७/२विश्रुतं पाञ्चजन्येति सहस्रावर्तभूषितम् ॥ ६८.४७॥ ६८.४८/१दुष्कृतान्तकरीं रौद्रां दैत्यदानवनाशिनीम् । ६८.४८/२ज्वलद्वह्निशिखाकारां दुःसहां त्रिदशैरपि ॥ ६८.४८॥ ६८.४९/१कौमोदकीं गदां चासौ धृतवान् दक्षिणे करे । ६८.४९/२वामे विस्फुरति ह्यस्य शार्ङ्गं सूर्यसमप्रभम् ॥ ६८.४९॥ ६८.५०/१शरैरादित्यसंकाशैर्ज्वालामालाकुलैर्वरैः । ६८.५०/२योऽसौ संहरते देवस्त्रैलोक्यं सचराचरम् ॥ ६८.५०॥ ६८.५१/१सर्वानन्दकरः श्रीमान् सर्वशास्त्रविशारदः । ६८.५१/२सर्वलोकगुरुर्देवः सर्वैर्देवैर्नमस्कृतः ॥ ६८.५१॥ ६८.५२/१सहस्रमूर्धा देवेशः सहस्रचरणेक्षणः । ६८.५२/२सहस्राख्यः सहस्राङ्गः सहस्रभुजवान् प्रभुः ॥ ६८.५२॥ ६८.५३/१सिंहासनगतो देवः पद्मपत्त्रायतेक्षणः । ६८.५३/२विद्युद्विस्पष्टसंकाशो जगन्नाथो जगद्गुरुः ॥ ६८.५३॥ ६८.५४/१परीतः सुरसिद्धैश्च गन्धर्वाप्सरसां गणैः । ६८.५४/२यक्षविद्याधरैर्नागैर्मुनिसिद्धैः सचारणैः ॥ ६८.५४॥ ६८.५५/१सुपर्णैर्दानवैर्दैत्यै राक्षसैर्गुह्यकिंनरैः । ६८.५५/२अन्यैर्देवगणैर्दिव्यैः स्तूयमानो विराजते ॥ ६८.५५॥ ६८.५६/१तत्रस्था सततं कीर्तिः प्रज्ञा मेधा सरस्वती । ६८.५६/२बुद्धिर्मतिस्तथा क्षान्तिः सिद्धिमूर्तिस्तथा द्युतिः ॥ ६८.५६॥ ६८.५७/१गायत्री चैव सावित्री मङ्गला सर्वमङ्गला । ६८.५७/२प्रभा मतिस्तथा कान्तिस्तत्र नारायणी स्थिता ॥ ६८.५७॥ ६८.५८/१श्रद्धा च कौशिकी देवी विद्युत् सौदामिनी तथा । ६८.५८/२निद्रा रात्रिस्तथा माया तथान्यामरयोषितः ॥ ६८.५८॥ ६८.५९/१वासुदेवस्य सर्वास्ता भवने सम्प्रतिष्ठिताः । ६८.५९/२अथ किं बहुनोक्तेन सर्वं तत्र प्रतिष्ठितम् ॥ ६८.५९॥ ६८.६०/१घृताची मेनका रम्भा सहजन्या तिलोत्तमा । ६८.६०/२उर्वशी चैव निम्लोचा तथान्या वामना परा ॥ ६८.६०॥ ६८.६१/१मन्दोदरी च सुभगा विश्वाची विपुलानना । ६८.६१/२भद्राङ्गी चित्रसेना च प्रम्लोचा सुमनोहरा ॥ ६८.६१॥ ६८.६२/१मुनिसम्मोहिनी रामा चन्द्रमध्या शुभानना । ६८.६२/२सुकेशी नीलकेशा च तथा मन्मथदीपिनी ॥ ६८.६२॥ ६८.६३/१अलम्बुषा मिश्रकेशी तथान्या मुञ्जिकस्थला । ६८.६३/२क्रतुस्थला वराङ्गी च पूर्वचित्तिस्तथा परा ॥ ६८.६३॥ ६८.६४/१परावती महारूपा शशिलेखा शुभानना । ६८.६४/२हंसलीलानुगामिन्यो मत्तवारणगामिनी ॥ ६८.६४॥ ६८.६५/१बिम्बौष्ठी नवगर्भा च विख्याताः सुरयोषितः । ६८.६५/२एताश्चान्या अप्सरसो रूपयौवनगर्विताः ॥ ६८.६५॥ ६८.६६/१सुमध्याश्चारुवदनाः सर्वालंकारभूषिताः । ६८.६६/२गीतमाधुर्यसंयुक्ताः सर्वलक्षणसंयुताः ॥ ६८.६६॥ ६८.६७/१गीतवाद्ये च कुशलाः सुरगन्धर्वयोषितः । ६८.६७/२नृत्यन्त्यनुदिनं तत्र यत्रासौ पुरुषोत्तमः ॥ ६८.६७॥ ६८.६८/१न तत्र रोगो नो ग्लानिर्न मृत्युर्न हिमातपौ । ६८.६८/२न क्षुत् पिपासा न जरा न वैरूप्यं न चासुखम् ॥ ६८.६८॥ ६८.६९/१परमानन्दजननं सर्वकामफलप्रदम् । ६८.६९/२विष्णुलोकात् परं लोकं नात्र पश्यामि भो द्विजाः ॥ ६८.६९॥ ६८.७०/१ये लोकाः स्वर्गलोके तु श्रूयन्ते पुण्यकर्मणाम् । ६८.७०/२विष्णुलोकस्य ते विप्राः कलां नार्हन्ति षोडशीम् ॥ ६८.७०॥ ६८.७१/१एवं हरेः पुरस्थानं सर्वभोगगुणान्वितम् । ६८.७१/२सर्वसौख्यकरं पुण्यं सर्वाश्चर्यमयं द्विजाः ॥ ६८.७१॥ ६८.७२/१न तत्र नास्तिका यान्ति पुरुषा विषयात्मकाः । ६८.७२/२न कृतघ्ना न पिशुना नो स्तेना नाजितेन्द्रियाः ॥ ६८.७२॥ ६८.७३/१येऽर्चयन्ति सदा भक्त्या वासुदेवं जगद्गुरुम् । ६८.७३/२ते तत्र वैष्णवा यान्ति विष्णुलोकं न संशयः ॥ ६८.७३॥ ६८.७४/१दक्षिणस्योदधेस्तीरे क्षेत्रे परमदुर्लभे । ६८.७४/२दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः ॥ ६८.७४॥ ६८.७५/१कल्पवृक्षसमीपे तु ये त्यजन्ति कलेवरम् । ६८.७५/२ते तत्र मनुजा यान्ति मृता ये पुरुषोत्तमे ॥ ६८.७५॥ ६८.७६/१वटसागरयोर्मध्ये यः स्मरेत् पुरुषोत्तमम् । ६८.७६/२तेऽपि तत्र नरा यान्ति ये मृताः पुरुषोत्तमे ॥ ६८.७६॥ ६८.७७/१तेऽपि तत्र परं स्थानं यान्ति नास्त्यत्र संशयः । ६८.७७/२एवं मया मुनिश्रेष्ठा विष्णुलोकः सनातनः । ६८.७७/३सर्वानन्दकरः प्रोक्तो भुक्तिमुक्तिफलप्रदः ॥ ६८.७७॥ ६९.१/१मुनय ऊचुः । बह्वाश्चर्यस्त्वया प्रोक्तो विष्णुलोको जगत्पते । ६९.१/२नित्यानन्दकरः श्रीमान् भुक्तिमुक्तिफलप्रदः ॥ ६९.१॥ ६९.२/१क्षेत्रं च दुर्लभं लोके कीर्तितं पुरुषोत्तमम् । ६९.२/२त्यक्त्वा यत्र नरो देहं याति सालोक्यतां हरेः ॥ ६९.२॥ ६९.३/१सम्यक् क्षेत्रस्य माहात्म्यं त्वया सम्यक् प्रकीर्तितम् । ६९.३/२यत्र स्वदेहसंत्यागाद् विष्णुलोकं व्रजेन् नरः ॥ ६९.३॥ ६९.४/१अहो मोक्षस्य मार्गोऽयं देहत्यागस्त्वयोदितः । ६९.४/२नराणामुपकाराय पुरुषाख्ये न संशयः ॥ ६९.४॥ ६९.५/१अनायासेन देवेश देहं त्यक्त्वा नरोत्तमाः । ६९.५/२तस्मिन् क्षेत्रे परं विष्णोः पदं यान्ति निरामयम् ॥ ६९.५॥ ६९.६/१श्रुत्वा क्षेत्रस्य माहात्म्यं विस्मयो नो महान् अभूत् । ६९.६/२प्रयागपुष्करादीनि क्षेत्राण्यायतनानि च ॥ ६९.६॥ ६९.७/१पृथिव्यां सर्वतीर्थानि सरितश्च सरांसि च । ६९.७/२न तथा तानि सर्वाणि प्रशंससि सुरोत्तम ॥ ६९.७॥ ६९.८/१यथा प्रशंससि क्षेत्रं पुरुषाख्यं पुनः पुनः । ६९.८/२ज्ञातोऽस्माभिरभिप्रायस्तवेदानीं पितामह ॥ ६९.८॥ ६९.९/१येन प्रशंससि क्षेत्रं मुक्तिदं पुरुषोत्तमम् । ६९.९/२पुरुषाख्यसमं नूनं क्षेत्रं नास्ति महीतले । ६९.९/३तेन त्वं विबुधश्रेष्ठ प्रशंससि पुनः पुनः ॥ ६९.९॥ ६९.१०/१ब्रह्मोवाच । सत्यं सत्यं मुनिश्रेष्ठा भवद्भिः समुदाहृतम् । ६९.१०/२पुरुषाख्यसमं क्षेत्रं नास्त्यत्र पृथिवीतले ॥ ६९.१०॥ ६९.११/१सन्ति यानि तु तीर्थानि पुण्यान्यायतनानि च । ६९.११/२तानि श्रीपुरुषाख्यस्य कलां नार्हन्ति षोडशीम् ॥ ६९.११॥ ६९.१२/१यथा सर्वेश्वरो विष्णुः सर्वलोकोत्तमोत्तमः । ६९.१२/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१२॥ ६९.१३/१आदित्यानां यथा विष्णुः श्रेष्ठत्वे समुदाहृतः । ६९.१३/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१३॥ ६९.१४/१नक्षत्राणां यथा सोमः सरसां सागरो यथा । ६९.१४/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१४॥ ६९.१५/१वसूनां पावको यद्वद् रुद्राणां शंकरो यथा । ६९.१५/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१५॥ ६९.१६/१वर्णानां ब्राह्मणो यद्वद् वैनतेयश्च पक्षिणाम् । ६९.१६/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१६॥ ६९.१७/१शिखरिणां यथा मेरुः पर्वतानां हिमालयः । ६९.१७/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१७॥ ६९.१८/१प्रमदानां यथा लक्ष्मीः सरितां जाह्नवी यथा । ६९.१८/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१८॥ ६९.१९/१ऐरावतो गजेन्द्राणां महर्षीणां भृगुर्यथा । ६९.१९/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१९॥ ६९.२०/१सेनानीनां यथा स्कन्दः सिद्धानां कपिलो यथा । ६९.२०/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२०॥ ६९.२१/१उच्चैःश्रवा यथाश्वानां कवीनामुशना कविः । ६९.२१/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२१॥ ६९.२२/१मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम् । ६९.२२/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२२॥ ६९.२३/१इन्द्रियाणां मनो यद्वद् भूतानामवनी यथा । ६९.२३/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२३॥ ६९.२४/१अश्वत्थः सर्ववृक्षाणां पवनः प्लवतां यथा । ६९.२४/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२४॥ ६९.२५/१भूषणानां तु सर्वेषां यथा चूडामणिर्द्विजाः । ६९.२५/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२५॥ ६९.२६/१गन्धर्वाणां चित्ररथः शस्त्राणां कुलिशो यथा । ६९.२६/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२६॥ ६९.२७/१अकारः सर्ववर्णानां गायत्री छन्दसां यथा । ६९.२७/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२७॥ ६९.२८/१सर्वाङ्गेभ्यो यथा श्रेष्ठमुत्तमाङ्गं द्विजोत्तमाः । ६९.२८/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२८॥ ६९.२९/१अरुन्धती यथा स्त्रीणां सतीनां श्रेष्ठतां गता । ६९.२९/२तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम् ॥ ६९.२९॥ ६९.३०/१यथा समस्तविद्यानां मोक्षविद्या परा स्मृता । ६९.३०/२तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम् ॥ ६९.३०॥ ६९.३१/१मनुष्याणां यथा राजा धेनूनामपि कामधुक् । ६९.३१/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३१॥ ६९.३२/१सुवर्णं सर्वरत्नानां सर्पाणां वासुकिर्यथा । ६९.३२/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३२॥ ६९.३३/१प्रह्लादः सर्वदैत्यानां रामः शस्त्रभृतां यथा । ६९.३३/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३३॥ ६९.३४/१झषाणां मकरो यद्वन् मृगाणां मृगराड् यथा । ६९.३४/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३४॥ ६९.३५/१समुद्राणां यथा श्रेष्ठः क्षीरोदः सरितां पतिः । ६९.३५/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३५॥ ६९.३६/१वरुणो यादसां यद्वद् यमः संयमिनां यथा । ६९.३६/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३६॥ ६९.३७/१देवर्षीणां यथा श्रेष्ठो नारदो मुनिसत्तमाः । ६९.३७/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३७॥ ६९.३८/१धातूनां काञ्चनं यद्वत् पवित्राणां च दक्षिणा । ६९.३८/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३८॥ ६९.३९/१प्रजापतिर्यथा दक्ष ऋषीणां कश्यपो यथा । ६९.३९/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३९॥ ६९.४०/१ग्रहाणां भास्करो यद्वन् मन्त्राणां प्रणवो यथा । ६९.४०/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.४०॥ ६९.४१/१अश्वमेधस्तु यज्ञानां यथा श्रेष्ठः प्रकीर्तितः । ६९.४१/२तथा समस्ततीर्थानां क्षेत्रं च तद् द्विजोत्तमाः ॥ ६९.४१॥ ६९.४२/१ओषधीनां यथा धान्यं तृणेषु तृणराड् यथा । ६९.४२/२तथा समस्ततीर्थानामुत्तमं पुरुषोत्तमम् ॥ ६९.४२॥ ६९.४३/१यथा समस्ततीर्थानां धर्मः संसारतारकः । ६९.४३/२तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम् ॥ ६९.४३॥ ७०.१/१ब्रह्मोवाच । सर्वेषां चैव तीर्थानां क्षेत्राणां च द्विजोत्तमाः । ७०.१/२जपहोमव्रतानां च तपोदानफलानि च ॥ ७०.१॥ ७०.२/१न तत् पश्यामि भो विप्रा यत् तेन सदृशं भुवि । ७०.२/२किं चात्र बहुनोक्तेन भाषितेन पुनः पुनः ॥ ७०.२॥ ७०.३/१सत्यं सत्यं पुनः सत्यं क्षेत्रं तत् परमं महत् । ७०.३/२पुरुषाख्यं सकृद् दृष्ट्वा सागराम्भःसमाप्लुतम् ॥ ७०.३॥ ७०.४/१ब्रह्मविद्यां सकृज्ज्ञात्वा गर्भवासो न विद्यते । ७०.४/२हरेः संनिहिते स्थान उत्तमे पुरुषोत्तमे ॥ ७०.४॥ ७०.५/१संवत्सरमुपासीत मासमात्रमथापि वा । ७०.५/२तेन जप्तं हुतं तेन तेन तप्तं तपो महत् ॥ ७०.५॥ ७०.६/१स याति परमं स्थानं यत्र योगेश्वरो हरिः । ७०.६/२भुक्त्वा भोगान् विचित्रांश्च देवयोषित्समन्वितः ॥ ७०.६॥ ७०.७/१कल्पान्ते पुनरागत्य मर्त्यलोके नरोत्तमः । ७०.७/२जायते योगिनां विप्रा ज्ञानज्ञेयोद्यतो गृहे ॥ ७०.७॥ ७०.८/१सम्प्राप्य वैष्णवं योगं हरेः स्वच्छन्दतां व्रजेत् । ७०.८/२कल्पवृक्षस्य रामस्य कृष्णस्य भद्रया सह ॥ ७०.८॥ ७०.९/१मार्कण्डेयेन्द्रद्युम्नस्य माहात्म्यं माधवस्य च । ७०.९/२स्वर्गद्वारस्य माहात्म्यं सागरस्य विधिः क्रमात् ॥ ७०.९॥ ७०.१०/१मार्जनस्य यथाकाले भागीरथ्याः समागमम् । ७०.१०/२सर्वमेतन् मया ख्यातं यत् परं श्रोतुमिच्छथ ॥ ७०.१०॥ ७०.११/१इन्द्रद्युम्नस्य माहात्म्यमेतच्च कथितं मया । ७०.११/२सर्वाश्चर्यं समाख्यातं रहस्यं पुरुषोत्तमम् । ७०.११/३पुराणं परमं गुह्यं धन्यं संसारमोचनम् ॥ ७०.११॥ ७०.१२/१मुनय ऊचुः । नहि नस्तृप्तिरस्तीह श‍ृण्वतां तीर्थविस्तरम् । ७०.१२/२पुनरेव परं गुह्यं वक्तुमर्हस्यशेषतः । ७०.१२/३परं तीर्थस्य माहात्म्यं सर्वतीर्थोत्तमोत्तमम् ॥ ७०.१२॥ ७०.१३/१ब्रह्मोवाच । इममेव पुरा प्रश्नं पृष्टोऽस्मि द्विजसत्तमाः । ७०.१३/२नारदेन प्रयत्नेन तदा तं प्रोक्तवान् अहम् ॥ ७०.१३॥ ७०.१४/१नारद उवाच । तपसो यज्ञदानानां तीर्थानां पावनं स्मृतम् । ७०.१४/२सर्वं श्रुतं मया त्वत्तो जगद्योने जगत्पते ॥ ७०.१४॥ ७०.१५/१कियन्ति सन्ति तीर्थानि स्वर्गमर्त्यरसातले । ७०.१५/२सर्वेषामेव तीर्थानां सर्वदा किं विशिष्यते ॥ ७०.१५॥ ७०.१६/१ब्रह्मोवाच । चतुर्विधानि तीर्थानि स्वर्गे मर्त्ये रसातले । ७०.१६/२दैवानि मुनिशार्दूल आसुराण्यार्षाणि च ॥ ७०.१६॥ ७०.१७/१मानुषाणि त्रिलोकेषु विख्यातानि सुरादिभिः । ७०.१७/२मानुषेभ्यश्च तीर्थेभ्य आर्षं तीर्थमनुत्तमम् ॥ ७०.१७॥ ७०.१८/१आर्षेभ्यश्चैव तीर्थेभ्य आसुरं बहुपुण्यदम् । ७०.१८/२आसुरेभ्यस्तथा पुण्यं दैवं तत् सार्वकामिकम् ॥ ७०.१८॥ ७०.१९/१ब्रह्मविष्णुशिवैश्चैव निर्मितं दैवमुच्यते । ७०.१९/२त्रिभ्यो यद् एकं जायेत तस्मान् नातः परं विदुः ॥ ७०.१९॥ ७०.२०/१त्रयाणामपि लोकानां तीर्थं मेध्यमुदाहृतम् । ७०.२०/२तत्रापि जाम्बवं द्वीपं तीर्थं बहुगुणोदयम् ॥ ७०.२०॥ ७०.२१/१जाम्बवे भारतं वर्षं तीर्थं त्रैलोक्यविश्रुतम् । ७०.२१/२कर्मभूमिर्यतः पुत्र तस्मात् तीर्थं तद् उच्यते ॥ ७०.२१॥ ७०.२२/१तत्रैव यानि तीर्थानि यान्युक्तानि मया तव । ७०.२२/२हिमवद्विन्ध्ययोर्मध्ये षण्नद्यो देवसम्भवाः ॥ ७०.२२॥ ७०.२३/१तथैव देवजा ब्रह्मन् दक्षिणार्णवविन्ध्ययोः । ७०.२३/२एता द्वादश नद्यस्तु प्राधान्येन प्रकीर्तिताः ॥ ७०.२३॥ ७०.२४/१अभिसम्पूजितं यस्माद् भारतं बहुपुण्यदम् । ७०.२४/२कर्मभूमिरतो देवैर्वर्षं तस्मात् प्रकीर्तितम् ॥ ७०.२४॥ ७०.२५/१आर्षाणि चैव तीर्थानि देवजानि क्वचित् क्वचित् । ७०.२५/२आसुरैरावृतान्यासंस्तद् एवासुरमुच्यते ॥ ७०.२५॥ ७०.२६/१दैवेष्वेव प्रदेशेषु तपस्तप्त्वा महर्षयः । ७०.२६/२दैवप्रभावात् तपस आर्षाण्यपि च तान्यपि ॥ ७०.२६॥ ७०.२७/१आत्मनः श्रेयसे मुक्त्यै पूजायै भूतयेऽथवा । ७०.२७/२आत्मनः फलभूत्यर्थं यशसोऽवाप्तये पुनः ॥ ७०.२७॥ ७०.२८/१मानुषैः कारितान्याहुर्मानुषाणीति नारद । ७०.२८/२एवं चतुर्विधो भेदस्तीर्थानां मुनिसत्तम ॥ ७०.२८॥ ७०.२९/१भेदं न कश्चिज्जानाति श्रोतुं युक्तोऽसि नारद । ७०.२९/२बहवः पण्डितम्मन्याः श‍ृण्वन्ति कथयन्ति च । ७०.२९/३सुकृती कोऽपि जानाति वक्तुं श्रोतुं निजैर्गुणैः ॥ ७०.२९॥ ७०.३०/१नारद उवाच । तेषां स्वरूपं भेदं च श्रोतुमिच्छामि तत्त्वतः । ७०.३०/२यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ७०.३०॥ ७०.३१/१ब्रह्मन् कृतयुगादौ तु उपायोऽन्यो न विद्यते । ७०.३१/२तीर्थसेवां विना स्वल्प+ ।आयासेनाभीष्टदायिनीम् ॥ ७०.३१॥ ७०.३२/१न त्वया सदृशो धातर्वक्ता ज्ञाताथवा क्वचित् । ७०.३२/२त्वं नाभिकमले विष्णोः संजातोऽखिलपूर्वजः ॥ ७०.३२॥ ७०.३३/१ब्रह्मोवाच । गोदावरी भीमरथी तुङ्गभद्रा च वेणिका । ७०.३३/२तापी पयोउष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः ॥ ७०.३३॥ ७०.३४/१भागीरथी नर्मदा तु यमुना च सरस्वती । ७०.३४/२विशोका च वितस्ता च हिमवत्पर्वताश्रिताः ॥ ७०.३४॥ ७०.३५/१एता नद्यः पुण्यतमा देवतीर्थान्युदाहृताः । ७०.३५/२गयः कोल्लासुरो वृत्रस्त्रिपुरो ह्यन्धकस्तथा ॥ ७०.३५॥ ७०.३६/१हयमूर्धा च लवणो नमुचिः श‍ृङ्गकस्तथा । ७०.३६/२यमः पातालकेतुश्च मयः पुष्कर एव च ॥ ७०.३६॥ ७०.३७/१एतैरावृततीर्थानि आसुराणि शुभानि च । ७०.३७/२प्रभासो भार्गवोऽगस्तिर्नरनारायणौ तथा ॥ ७०.३७॥ ७०.३८/१वसिष्ठश्च भरद्वाजो गोतमः कश्यपो मनुः । ७०.३८/२इत्यादिमुनिजुष्टानि ऋषितीर्थानि नारद ॥ ७०.३८॥ ७०.३९/१अम्बरीषो हरिश्चन्द्रो मान्धाता मनुरेव च । ७०.३९/२कुरुः कनखलश्चैव भद्राश्वः सगरस्तथा ॥ ७०.३९॥ ७०.४०/१अश्वयूपो नाचिकेता वृषाकपिररिंदमः । ७०.४०/२इत्यादिमानुषैर्विप्र निर्मितानि शुभानि च ॥ ७०.४०॥ ७०.४१/१यशसः फलभूत्यर्थं निर्मितानीह नारद । ७०.४१/२स्वतोउद्भूतानि दैवानि यत्र क्वापि जगत्त्रये । ७०.४१/३पुण्यतीर्थानि तान्याहुस्तीर्थभेदो मयोदितः ॥ ७०.४१॥ ७१.१/१नारद उवाच । त्रिदैवत्यं तु यत् तीर्थं सर्वेभ्यो ह्युक्तमुत्तमम् । ७१.१/२तस्य स्वरूपभेदं च विस्तरेण ब्रवीतु मे ॥ ७१.१॥ ७१.२/१ब्रह्मोवाच । तावद् अन्यानि तीर्थानि तावत् ताः पुण्यभूमयः । ७१.२/२तावद् यज्ञादयो यावत् त्रिदैवत्यं न दृश्यते ॥ ७१.२॥ ७१.३/१गङ्गेयं सरितां श्रेष्ठा सर्वकामप्रदायिनी । ७१.३/२त्रिदैवत्या मुनिश्रेष्ठ तदुत्पत्तिमतः श‍ृणु ॥ ७१.३॥ ७१.४/१वर्षाणामयुतात् पूर्वं देवकार्य उपस्थिते । ७१.४/२तारको बलवान् आसीन् मद्वराद् अतिगर्वितः ॥ ७१.४॥ ७१.५/१देवानां परमैश्वर्यं हृतं तेन बलीयसा । ७१.५/२ततस्ते शरणं जग्मुर्देवाः सेन्द्रपुरोगमाः ॥ ७१.५॥ ७१.६/१क्षीरोदशायिनं देवं जगतां प्रपितामहम् । ७१.६/२कृताञ्जलिपुटा देवा विष्णुमूचुरनन्यगाः ॥ ७१.६॥ ७१.७/१देवा ऊचुः । त्वं त्राता जगतां नाथ देवानां कीर्तिवर्धन । ७१.७/२सर्वेश्वर जगद्योने त्रयीमूर्ते नमोऽस्तु ते ॥ ७१.७॥ ७१.८/१लोकस्रष्टासुरान् हन्ता त्वमेव जगतां पतिः । ७१.८/२स्थित्युत्पत्तिविनाशानां कारणं त्वं जगन्मय ॥ ७१.८॥ ७१.९/१त्राता न कोप्यस्ति जगत्त्रयेऽपि । ७१.९/२शरीरिणां सर्वविपद्गतानाम् । ७१.९/३त्वया विना वारिजपत्त्रनेत्र । ७१.९/४तापत्रयाणां शरणं न चान्यत् ॥ ७१.९॥ ७१.१०/१पिता च माता जगतोऽखिलस्य । ७१.१०/२त्वमेव सेवासुलभोऽसि विष्णो । ७१.१०/३प्रसीद पाहीश महाभयेभ्यो । <71।10/4>ऽस्मदार्तिहन्ता वद कस्त्वदन्यः ॥ ७१.१०॥ ७१.११/१आदिकर्ता वराहस्त्वं मत्स्यः कूर्मस्तथैव च । ७१.११/२इत्यादिरूपभेदैर्नो रक्षसे भय आगते ॥ ७१.११॥ ७१.१२/१हृतस्वाम्यान् सुरगणान् हृतदारान् गतापदः । ७१.१२/२कस्मान् न रक्षसे देव अनन्यशरणान् हरे ॥ ७१.१२॥ ७१.१३/१ब्रह्मोवाच । ततः प्रोवाच भगवाञ् शेषशायी जगत्पतिः । ७१.१३/२कस्माच्च भयमापन्नं तद् ब्रुवन्तु गतज्वराः । ७१.१३/३ततः श्रियः पतिं प्राहुस्तं तारकवधं प्रति ॥ ७१.१३॥ ७१.१४/१देवा ऊचुः । तारकाद् भयमापन्नं भीषणं रोमहर्षणम् । ७१.१४/२न युद्धैस्तपसा शापैर्हन्तुं नैव क्षमा वयम् ॥ ७१.१४॥ ७१.१५/१अर्वाग्दशाहाद् यो बालस्तस्मान् मृत्युमवाप्स्यति । ७१.१५/२तस्माद् देव न चान्येभ्यस्तत्र नीतिर्विधीयताम् ॥ ७१.१५॥ ७१.१६/१ब्रह्मोवाच । पुनर्नारायणः प्राह नाहं बलोत्कटः सुराः । ७१.१६/२न मत्तो मदपत्याच्च न देवेभ्यो वधो भवेत् ॥ ७१.१६॥ ७१.१७/१ईश्वराद् यदि जायेत अपत्यं बहुशक्तिकम् । ७१.१७/२तस्माद् वधमवाप्नोति तारको लोकदारुणः ॥ ७१.१७॥ ७१.१८/१तद् गच्छामः सुराः सर्वे यतितुम् ऋषिभिः सह । ७१.१८/२भार्यार्थं प्रथमो यत्नः कर्तव्यः प्रभविष्णुभिः ॥ ७१.१८॥ ७१.१९/१तथेत्युक्त्वा सुरगणा जग्मुस्ते च नगोत्तमम् । ७१.१९/२हिमवन्तं रत्नमयं मेनां च हिमवत्प्रियाम् ॥ ७१.१९॥ ७१.२०/१इदमूचुः सर्व एव सभार्यं तुहिनं गिरिम् ॥ ७१.२०॥ ७१.२१/१देवा ऊचुः । दाक्षायणी लोकमाता या शक्तिः संस्थिता गिरौ । ७१.२१/२बुद्धिः प्रज्ञा धृतिर्मेधा लज्जा पुष्टिः सरस्वती ॥ ७१.२१॥ ७१.२२/१एवं त्वनेकधा लोके या स्थिता लोकपावनी । ७१.२२/२देवानां कार्यसिद्ध्यर्थं युवयोर्गर्भमाविशत् ॥ ७१.२२॥ ७१.२३/१समुत्पन्ना जगन्माता शम्भोः पत्नी भविष्यति । ७१.२३/२अस्माकं भवतां चापि पालनी च भविष्यति ॥ ७१.२३॥ ७१.२४/१ब्रह्मोवाच । हिमवान् अपि तद् वाक्यं सुराणामभिनन्द्य च । ७१.२४/२मेना चापि महोत्साहा अस्त्वित्येवं वचोऽब्रवीत् ॥ ७१.२४॥ ७१.२५/१तदोत्पन्ना जगद्धात्री गौरी हिमवतो गृहे । ७१.२५/२शिवध्यानरता नित्यं तन्निष्ठा तन्मनोगता ॥ ७१.२५॥ ७१.२६/१तां वै प्रोचुः सुरगणा ईशार्थे तप आविश । ७१.२६/२तथा हिमवतः पृष्ठे गौरी तेपे तपो महत् ॥ ७१.२६॥ ७१.२७/१पुनः सम्मन्त्रयामासुरीशो ध्यायति तां शिवाम् । ७१.२७/२आत्मानं वा तथान्यद् वा न जानीमः कथं भवः ॥ ७१.२७॥ ७१.२८/१मेनकायाः सुतायां तु चित्तं दध्यात् सुरेश्वरः । ७१.२८/२तत्र नीतिर्विधातव्या ततः श्रैष्ठ्यमवाप्स्यथ । ७१.२८/३ततः प्राह महाबुद्धिर्वाचस्पतिरुदारधीः ॥ ७१.२८॥ ७१.२९/१बृहस्पतिरुवाच । यस्त्वयं मदनो धीमान् कन्दर्पः पुष्पचापधृक् । ७१.२९/२स विध्यतु शिवं शान्तं बाणैः पुष्पमयैः शुभैः ॥ ७१.२९॥ ७१.३०/१तेन विद्धस्त्रिनेत्रोऽपि ईशायां बुद्धिमादधेत् । ७१.३०/२परिणेष्यत्यसौ नूनं तदा तां गिरिजां हरः ॥ ७१.३०॥ ७१.३१/१जयिनः पञ्चबाणस्य न बाणाः क्वापि कुण्ठिताः । ७१.३१/२तथोढायां जगद्धात्र्यां शम्भोः पुत्रो भविष्यति ॥ ७१.३१॥ ७१.३२/१जातः पुत्रस्त्रिनेत्रस्य तारकं स हनिष्यति । ७१.३२/२वसन्तं च सहायार्थं शोभिष्ठं कुसुमाकरम् ॥ ७१.३२॥ ७१.३३/१आह्लादनं च मनसा कामायैनं प्रयच्छथ ॥ ७१.३३॥ ७१.३४/१ब्रह्मोवाच । तथेत्युक्त्वा सुरगणा मदनं कुसुमाकरम् । ७१.३४/२प्रेषयामासुरव्यग्राः शिवान्तिकमरिंदमाः ॥ ७१.३४॥ ७१.३५/१स जगाम त्वरा कामो धृतचापो समाधवः । ७१.३५/२रत्या च सहितः कामः कर्तुं कर्म सुदुष्करम् ॥ ७१.३५॥ ७१.३६/१गृहीत्वा सशरं चापमिदं तस्य मनोऽभवत् । ७१.३६/२मया वेध्यस्त्ववेध्यो वै शम्भुर्लोकगुरुः प्रभुः ॥ ७१.३६॥ ७१.३७/१त्रैलोक्यजयिनो बाणाः शम्भौ मे किं दृढा न वा । ७१.३७/२तेनासौ चाग्निनेत्रेण भस्मशेषस्तदा कृतः ॥ ७१.३७॥ ७१.३८/१तद् एव कर्म सुदृढमीक्षितुं सुरसत्तमाः । ७१.३८/२आजग्मुस्तत्र यद् वृत्तं श‍ृणु विस्मयकारकम् ॥ ७१.३८॥ ७१.३९/१शम्भुं दृष्ट्वा सुरगणा यावत् पश्यन्ति मन्मथम् । ७१.३९/२तावच्च भस्मसाद्भूतं कामं दृष्ट्वा भयातुराः । ७१.३९/३तुष्टुवुस्त्रिदशेशानं कृताञ्जलिपुटाः सुराः ॥ ७१.३९॥ ७१.४०/१देवा ऊचुः । तारकाद् भयमापन्नं कुरु पत्नीं गिरेः सुताम् ॥ ७१.४०॥ ७१.४१/१ब्रह्मोवाच । विद्धचित्तो हरोऽप्याशु मेने वाक्यं सुरोदितम् । ७१.४१/२अरुन्धतीं वसिष्ठं च मां तु चक्रधरं तथा ॥ ७१.४१॥ ७१.४२/१प्रेषयामासुरमरा विवाहाय परस्परम् । ७१.४२/२सम्बन्धोऽपि तथाप्यासीद् धिमवल्लोकनाथयोः ॥ ७१.४२॥ ७२.१/१ब्रह्मोवाच । हिमवत्पर्वते श्रेष्ठे नानारत्नविचित्रिते । ७२.१/२नानावृक्षलताकीर्णे नानाद्विजनिषेविते ॥ ७२.१॥ ७२.२/१नदीनदसरःकूप+ ।तडागादिभिरावृते । ७२.२/२देवगन्धर्वयक्षादि+ ।सिद्धचारणसेविते ॥ ७२.२॥ ७२.३/१शुभमारुतसम्पन्ने हर्षोत्कर्षैककारणे । ७२.३/२मेरुमन्दरकैलास+ ंऐनाकादिनगैर्वृते ॥ ७२.३॥ ७२.४/१वसिष्ठागस्त्यपौलस्त्य+ ।लोमशादिभिरावृते । ७२.४/२महोत्सवे वर्तमाने विवाहः समजायत ॥ ७२.४॥ ७२.५/१तत्र वेदी रत्नमयी शोभिता स्वर्णभूषिता । ७२.५/२वज्रमाणिक्यवैदूर्य+ ।तन्मयस्तम्भशोभिता ॥ ७२.५॥ ७२.६/१जयालक्ष्मीशुभाक्षान्ति+ ।कीर्तिपुष्ट्यादिसंवृता । ७२.६/२मेरुमन्दरकैलास+ ।रैवतैः परिशोभितैः ॥ ७२.६॥ ७२.७/१पूजितो लोकनाथेन विष्णुना प्रभविष्णुना । ७२.७/२मैनाकः पर्वतश्रेष्ठो रेजेऽतीव हिरण्मयः ॥ ७२.७॥ ७२.८/१ऋषयो लोकपालाश्च आदित्याः समरुद्गणाः । ७२.८/२विवाहे वेदिकां चक्रुर्देवदेवस्य शूलिनः ॥ ७२.८॥ ७२.९/१विश्वकर्मा स्वयं त्वष्टा वेदीं चक्रे सतोरणाम् । ७२.९/२सुरभी नन्दिनी नन्दा सुनन्दा कामदोहिनी ॥ ७२.९॥ ७२.१०/१आभिस्तु शोभितेशान्या विवाहः समजायत । ७२.१०/२समुद्राः सरितो नागा ओषध्यो लोकमातरः ॥ ७२.१०॥ ७२.११/१सवनस्पतिबीजाश्च सर्वे तत्र समाययुः । ७२.११/२भुवः कर्म इला चक्रे ओषध्यस्त्वन्नकर्म च ॥ ७२.११॥ ७२.१२/१वरुणः पानकर्माणि दानकर्म धनाधिपः । ७२.१२/२अग्निश्चकार तत्रान्नं यच्चेष्टं लोकनाथयोः ॥ ७२.१२॥ ७२.१३/१तत्र तत्र पृथक् पूजां चक्रे विष्णुः सनातनः । ७२.१३/२वेदाश्च सरहस्या वै गायन्ति च हसन्ति ॥ ७२.१३॥ ७२.१४/१नृत्यन्त्यप्सरसः सर्वा जगुर्गन्धर्वकिंनराः । ७२.१४/२लाजाधृक् चापि मैनाको बभूव मुनिसत्तम ॥ ७२.१४॥ ७२.१५/१पुण्याहवाचनं वृत्तमन्तर्वेश्मनि नारद । ७२.१५/२वेदिकायामुपाविष्टौ दम्पती सुरसत्तमौ ॥ ७२.१५॥ ७२.१६/१प्रतिष्ठाप्याग्निं विधिवद् अश्मानं चापि पुत्रक । ७२.१६/२हुत्वा लाजांश्च विधिवत् प्रदक्षिणमथाकरोत् ॥ ७२.१६॥ ७२.१७/१अश्मनः स्पर्शहेतोश्च देव्यङ्गुष्ठं करेऽस्पृशत् । ७२.१७/२विष्णुना प्रेरितः शम्भुर्दक्षिणस्य पदस्य च ॥ ७२.१७॥ ७२.१८/१तामदर्शमहं तत्र होमं कुर्वन् हरान्तिके । ७२.१८/२दृष्टेऽङ्गुष्ठे दुष्टबुद्ध्या वीर्यं सुस्राव मे तदा ॥ ७२.१८॥ ७२.१९/१लज्जया कलुषीभूतः स्कन्नं वीर्यमचूर्णयम् । ७२.१९/२मद्वीर्याच्चूर्णितात् सूक्ष्माद् वालखिल्यास्तु जज्ञिरे ॥ ७२.१९॥ ७२.२०/१ततो महान् अभूत् तत्र हाहाकारः सुरोदितः । ७२.२०/२लज्जया परिभूतोऽहं निर्गतस्तु तदासनात् ॥ ७२.२०॥ ७२.२१/१पश्यत्सु देवसंघेषु तूष्णीम्भूतेषु नारद । ७२.२१/२गच्छन्तं मां महादेवो दृष्ट्वा नन्दिनमब्रवीत् ॥ ७२.२१॥ ७२.२२/१शिव उवाच । ब्रह्माणमाह्वयस्वेह गतपापं करोम्यहम् । ७२.२२/२कृतापराधेऽपि जने सन्तः सकृपमानसाः । ७२.२२/३मोहयन्त्यपि विद्वांसं विषयाणामियं स्थितिः ॥ ७२.२२॥ ७२.२३/१ब्रह्मोवाच । एवमुक्त्वा स भगवान् उमया सहितः शिवः । ७२.२३/२ममानुकम्पया चैव लोकानां हितकाम्यया ॥ ७२.२३॥ ७२.२४/१एतच्चकार लोकेशः श‍ृणु नारद यत्नतः । ७२.२४/२पापिनां पापमोक्षाय भूमिरापो भविष्यति ॥ ७२.२४॥ ७२.२५/१तयोश्च सारसर्वस्वमाहरिष्यामि पावनम् । ७२.२५/२एवं निश्चित्य भगवांस्तयोः सारं समाहरत् ॥ ७२.२५॥ ७२.२६/१भूमिं कमण्डलुं कृत्वा तत्रापः संनिवेश्य च । ७२.२६/२पावमान्यादिभिः सूक्तैरभिमन्त्र्य च यत्नतः ॥ ७२.२६॥ ७२.२७/१त्रिजगत्पावनीं शक्तिं तत्र सस्मार पापहा । ७२.२७/२मामुवाच स लोकेशो गृहाणेमं कमण्डलुम् ॥ ७२.२७॥ ७२.२८/१आपो वै मातरो देव्यो भूमिर्माता तथापरा । ७२.२८/२स्थित्युत्पत्तिविनाशानां हेतुत्वमुभयोः स्थितम् ॥ ७२.२८॥ ७२.२९/१अत्र प्रतिष्ठितो धर्मो ह्यत्र यज्ञः सनातनः । ७२.२९/२अत्र भुक्तिश्च मुक्तिश्च स्थावरं जङ्गमं तथा ॥ ७२.२९॥ ७२.३०/१स्मरणान् मानसं पापं वचनाद् वाचिकं तथा । ७२.३०/२स्नानपानाभिषेकाच्च प्रणश्यत्यपि कायिकम् ॥ ७२.३०॥ ७२.३१/१एतद् एवामृतं लोके नैतस्मात् पावनं परम् । ७२.३१/२मयाभिमन्त्रितं ब्रह्मन् गृहाणेमं कमण्डलुम् ॥ ७२.३१॥ ७२.३२/१अत्रत्यं वारि यः कश्चित् स्मरेद् अपि पठेद् अपि । ७२.३२/२स सर्वकामान् आप्नोति गृहाणेमं कमण्डलुम् ॥ ७२.३२॥ ७२.३३/१भूतेभ्यश्चापि पञ्चभ्य आपो भूतं महोदितम् । ७२.३३/२तासामुत्कृष्टमेतस्माद् गृहाणेमं कमण्डलुम् ॥ ७२.३३॥ ७२.३४/१अत्र यद् वारि शोभिष्ठं पुण्यं पावनमेव च । ७२.३४/२स्पृष्ट्वा स्मृत्वा च दृष्ट्वा च ब्रह्मन् पापाद् विमोक्ष्यसे ॥ ७२.३४॥ ७२.३५/१एवमुक्त्वा महादेवः प्रादान् मम कमण्डलुम् । ७२.३५/२ततः सुरगणाः सर्वे भक्त्या प्रोचुः सुरेश्वरम् । ७२.३५/३आह्लादश्च महांस्तत्र जयशब्दो व्यवर्तत ॥ ७२.३५॥ ७२.३८/१देवोत्सवे मातुरजः पदाग्रम् । ७२.३८/२समीक्ष्य पापात् पतितत्वमाप । ७२.३८/३प्रादात् कृपालुः स्मरणात् पवित्राम् । ७२.३८/४गङ्गां पिता पुण्यकमण्डलुस्थाम् ॥ ७२.३८॥ ७३.१/१नारद उवाच । कमण्डलुस्थिता देवी तव पुण्यविवर्धिनी । ७३.१/२यथा मर्त्यं गता नाथ तन् मे विस्तरतो वद ॥ ७३.१॥ ७३.२/१ब्रह्मोवाच । बलिर्नाम महादैत्यो देवारिरपराजितः । ७३.२/२धर्मेण यशसा चैव प्रजासंरक्षणेन च ॥ ७३.२॥ ७३.३/१गुरुभक्त्या च सत्येन वीर्येण च बलेन च । ७३.३/२त्यागेन क्षमया चैव त्रैलोक्ये नोपमीयते ॥ ७३.३॥ ७३.४/१तस्यर्द्धिमुन्नतां दृष्ट्वा देवाश्चिन्तापरायणाः । ७३.४/२मिथः समूचुरमरा जेष्यामो वै कथं बलिम् ॥ ७३.४॥ ७३.५/१तस्मिञ् शासति राज्यं तु त्रैलोक्यं हतकण्टकम् । ७३.५/२नारयो व्याधयो वापि नाधयो वा कथंचन ॥ ७३.५॥ ७३.६/१अनावृष्टिरधर्मो वा नास्तिशब्दो न दुर्जनः । ७३.६/२स्वप्नेऽपि नैव दृश्येत बलौ राज्यं प्रशासति ॥ ७३.६॥ ७३.७/१तस्योन्नतिशरैर्भग्नाः कीर्तिखड्गद्विधाकृताः । ७३.७/२तस्याज्ञाशक्तिभिन्नाङ्गा देवाः शर्म न लेभिरे ॥ ७३.७॥ ७३.८/१ततः सम्मन्त्रयामासुः कृत्वा मात्सर्यमग्रतः । ७३.८/२तद्यशोग्निप्रदीप्ताङ्गा विष्णुं जग्मुः सुविह्वलाः ॥ ७३.८॥ ७३.९/१देवा ऊचुः । आर्ताः स्म गतसत्त्वाः स्म शङ्खचक्रगदाधर । ७३.९/२अस्मदर्थे भवान् नित्यमायुधानि बिभर्ति च ॥ ७३.९॥ ७३.१०/१त्वयि नाथे जगन्नाथ अस्माकं दुःखमीदृशम् । ७३.१०/२त्वां तु प्रणमती वाणी कथं दैत्यं नमस्यति ॥ ७३.१०॥ ७३.११/१मनसा कर्मणा वाचा त्वामेव शरणं गताः । ७३.११/२त्वदङ्घ्रिशरणाः सन्तः कथं दैत्यं नमेमहि ॥ ७३.११॥ ७३.१२/१यजामस्त्वां महायज्ञैर्वदामो वाग्भिरच्युत । ७३.१२/२त्वदेकशरणाः सन्तः कथं दैत्यं नमेमहि ॥ ७३.१२॥ ७३.१३/१त्वद्वीर्यमाश्रिता नित्यं देवाः सेन्द्रपुरोगमाः । ७३.१३/२त्वया दत्तं पदं प्राप्य कथं दैत्यं नमेमहि ॥ ७३.१३॥ ७३.१४/१स्रष्टा त्वं ब्रह्ममूर्त्या तु विष्णुर्भूत्वा तु रक्षसि । ७३.१४/२संहर्ता रुद्रशक्त्या त्वं कथं दैत्यं नमेमहि ॥ ७३.१४॥ ७३.१५/१ऐश्वर्यं कारणं लोके विनैश्वर्यं तु किं फलम् । ७३.१५/२हतैश्वर्याः सुरेशान कथं दैत्यं नमेमहि ॥ ७३.१५॥ ७३.१६/१अनादिस्त्वं जगद्धातरनन्तस्त्वं जगद्गुरुः । ७३.१६/२अन्तवन्तममुं शत्रुं कथं दैत्यं नमेमहि ॥ ७३.१६॥ ७३.१७/१तवैश्वर्येण पुष्टाङ्गा जित्वा त्रैलोक्यमोजसा । ७३.१७/२स्थिराः स्यामः सुरेशान कथं दैत्यं नमेमहि ॥ ७३.१७॥ ७३.१८/१ब्रह्मोवाच । इत्येतद् एव वचनं श्रुत्वा दैतेयसूदनः । ७३.१८/२उवाच सर्वान् अमरान् देवानां कार्यसिद्धये ॥ ७३.१८॥ ७३.१९/१श्रीभगवान् उवाच । मद्भक्तोऽसौ बलिर्दैत्यो ह्यवध्योऽसौ सुरासुरैः । ७३.१९/२यथा भवन्तो मत्पोष्यास्तथा पोष्यो बलिर्मम ॥ ७३.१९॥ ७३.२०/१विना तु संगरं देवा हत्वा राज्यं त्रिविष्टपे । ७३.२०/२बलिं निबध्य मन्त्रोक्त्या राज्यं वः प्रददाम्यहम् ॥ ७३.२०॥ ७३.२१/१ब्रह्मोवाच । तथेत्युक्त्वा सुरगणाः संजग्मुर्दिवमेव हि । ७३.२१/२भगवान् अपि देवेशो ह्यदित्या गर्भमाविशत् ॥ ७३.२१॥ ७३.२२/१तस्मिन्न् उत्पद्यमाने तु उत्सवाश्च बभूविरे । ७३.२२/२जातोऽसौ वामनो ब्रह्मन् यज्ञेशो यज्ञपूरुषः ॥ ७३.२२॥ ७३.२३/१एतस्मिन्न् अन्तरे ब्रह्मन् हयमेधाय दीक्षितः । ७३.२३/२बलिर्बलवतां श्रेष्ठ ऋषिमुख्यैः समाहितः ॥ ७३.२३॥ ७३.२४/१पुरोधसा च शुक्रेण वेदवेदाङ्गवेदिना । ७३.२४/२मखे तस्मिन् वर्तमाने यजमाने बलौ तथा ॥ ७३.२४॥ ७३.२५/१आर्त्विज्य ऋषिमुख्ये तु शुक्रे तत्र पुरोधसि । ७३.२५/२हविर्भागार्थमासन्न+ ।देवगन्धर्वपन्नगे ॥ ७३.२५॥ ७३.२६/१दीयतां भुज्यतां पूजा क्रियतां च पृथक् पृथक् । ७३.२६/२परिपूर्णं पुनः पूर्णमेवं वाक्ये प्रवर्तति ॥ ७३.२६॥ ७३.२७/१शनैस्तद्देशमभ्यागाद् वामनः सामगायनः । ७३.२७/२यज्ञवाटमनुप्राप्तो वामनश्चित्रकुण्डलः ॥ ७३.२७॥ ७३.२८/१प्रशंसमानस्तं यज्ञं वामनं प्रेक्ष्य भार्गवः । ७३.२८/२ब्रह्मरूपधरं देवं वामनं दैत्यसूदनम् ॥ ७३.२८॥ ७३.२९/१दातारं यज्ञतपसां फलं हन्तारं रक्षसाम् । ७३.२९/२ज्ञात्वा त्वरन्न् अथोवाच राजानं भूरितेजसम् ॥ ७३.२९॥ ७३.३०/१जेतारं क्षत्रधर्मेण दातारं भक्तितो धनम् । ७३.३०/२बलिं बलवतां श्रेष्ठं सभार्यं दीक्षितं मखे ॥ ७३.३०॥ ७३.३१/१ध्यायन्तं यज्ञपुरुषमुत्सृजन्तं हविः पृथक् । ७३.३१/२तमाह भृगुशार्दूलः शुक्रः परमबुद्धिमान् ॥ ७३.३१॥ ७३.३२/१शुक्र उवाच । योऽसौ तव मखं प्राप्तो ब्राह्मणो वामनाकृतिः । ७३.३२/२नासौ विप्रो बले सत्यं यज्ञेशो यज्ञवाहनः ॥ ७३.३२॥ ७३.३३/१शिशुस्त्वां याचितुं प्राप्तो नूनं देवहिताय हि । ७३.३३/२मया च सह सम्मन्त्र्य पश्चाद् देयं त्वया प्रभो ॥ ७३.३३॥ ७३.३४/१ब्रह्मोवाच । बलिस्तु भार्गवं प्राह पुरोधसमरिंदमः ॥ ७३.३४॥ ७३.३५/१बलिरुवाच । धन्योऽहं मम यज्ञेशो गृहमायाति मूर्तिमान् । ७३.३५/२आगत्य याचते किंचित् किं मन्त्र्यमवशिष्यते ॥ ७३.३५॥ ७३.३६/१ब्रह्मोवाच । एवमुक्त्वा सभार्योऽसौ शुक्रेण च पुरोधसा । ७३.३६/२जगाम यत्र विप्रेन्द्रो वामनोऽदितिनन्दनः ॥ ७३.३६॥ ७३.३७/१कृताञ्जलिपुटो भूत्वा केनार्थित्वं तद् उच्यताम् । ७३.३७/२वामनोऽपि तदा प्राह पदत्रयमितां भुवम् ॥ ७३.३७॥ ७३.३८/१देहि राजेन्द्र नान्येन कार्यमस्ति धनेन किम् । ७३.३८/२तथेत्युक्त्वा तु कलशान् नानारत्नविभूषितात् ॥ ७३.३८॥ ७३.३९/१वारिधारां पुरस्कृत्य वामनाय भुवं ददौ । ७३.३९/२पश्यत्सु ऋषिमुख्येषु शुक्रे चैव पुरोधसि ॥ ७३.३९॥ ७३.४०/१पश्यत्सु लोकनाथेषु वामनाय भुवं ददौ । ७३.४०/२पश्यत्सु दैत्यसंघेषु जयशब्दे प्रवर्तति ॥ ७३.४०॥ ७३.४१/१शनैस्तु वामनः प्राह स्वस्ति राजन् सुखी भव । ७३.४१/२देहि मे सम्मितां भूमिं त्रिपदामाशु गम्यते ॥ ७३.४१॥ ७३.४२/१तथेत्युवाच दैत्येशो यावत् पश्यति वामनम् । ७३.४२/२यज्ञेशो यज्ञपुरुषश्चन्द्रादित्यौ स्तनान्तरे ॥ ७३.४२॥ ७३.४३/१यथा स्यातां सुरा मूर्ध्नि ववृधे विक्रमाकृतिः । ७३.४३/२अनन्तश्चाच्युतो देवो विक्रान्तो विक्रमाकृतिः । ७३.४३/३तं दृष्ट्वा दैत्यराट् प्राह सभार्यो विनयान्वितः ॥ ७३.४३॥ ७३.४४/१बलिरुवाच । क्रमस्व विष्णो लोकेश यावच्छक्त्या जगन्मय । ७३.४४/२जितं मया सुरेशान सर्वभावेन विश्वकृत् ॥ ७३.४४॥ ७३.४५/१ब्रह्मोवाच । तद्वाक्यसमकालं तु विष्णुः प्राह महाक्रतुः ॥ ७३.४५॥ ७३.४६/१विष्णुरुवाच । दैत्येश्वर महाबाहो क्रमिष्ये पश्य दैत्यराट् ॥ ७३.४६॥ ७३.४७/१ब्रह्मोवाच । एवं वदन्तं स प्राह क्रम विष्णो पुनः पुनः ॥ ७३.४७॥ ७३.४८/१ब्रह्मोवाच । कूर्मपृष्ठे पदं न्यस्य बलियज्ञे पदं न्यसत् । ७३.४८/२द्वितीयं तु पदं प्राप ब्रह्मलोकं सनातनम् ॥ ७३.४८॥ ७३.४९/१तृतीयस्य पदस्यात्र स्थानं नास्त्यसुरेश्वर । ७३.४९/२क्व क्रमिष्ये भुवं देहि बलिं तं हरिरब्रवीत् । ७३.४९/३विहस्य बलिरप्याह सभार्यः स कृताञ्जलिः ॥ ७३.४९॥ ७३.५०/१बलिरुवाच । त्वया सृष्टं जगत् सर्वं न स्रष्टाहं सुरेश्वर । ७३.५०/२त्वद्दोषाद् अल्पमभवत् किं करोमि जगन्मय ॥ ७३.५०॥ ७३.५१/१तथापि नानृतपूर्वं कदाचिद् वच्मि केशव । ७३.५१/२सत्यवाक्यं च मां कुर्वन् मत्पृष्ठे हि पदं न्यस ॥ ७३.५१॥ ७३.५२/१ब्रह्मोवाच । ततः प्रसन्नो भगवांस्त्रयीमूर्तिः सुरार्चितः ॥ ७३.५२॥ ७३.५३/१भगवान् उवाच । वरं वृणीष्व भद्रं ते भक्त्या प्रीतोऽस्मि दैत्यराट् ॥ ७३.५३॥ ७३.५४/१ब्रह्मोवाच । स तु प्राह जगन्नाथं न याचे त्वां त्रिविक्रमम् । ७३.५४/२स तु प्रादात् स्वयं विष्णुः प्रीतः सन् मनसेप्सितम् ॥ ७३.५४॥ ७३.५५/१रसातलपतित्वं च भावि चेन्द्रपदं पुनः । ७३.५५/२आत्माधिपत्यं च हरिरविनाशि यशो विभुः ॥ ७३.५५॥ ७३.५६/१एवं दत्त्वा बलेः सर्वं ससुतं भार्ययान्वितम् । ७३.५६/२रसातले हरिः स्थाप्य बलिं त्वमरवैरिणम् ॥ ७३.५६॥ ७३.५७/१शतक्रतोस्तथा प्रादात् सुरराज्यं यथाभवम् । ७३.५७/२एतस्मिन्न् अन्तरे तत्र पदं प्रागात् सुरार्चितम् ॥ ७३.५७॥ ७३.५८/१द्वितीयं तत् पदं विष्णोः पितुर्मम महामते । ७३.५८/२यत् पदं समनुप्राप्तं गृहं दृष्ट्वाप्यचिन्तयम् ॥ ७३.५८॥ ७३.५९/१किं कृत्यं यच्छुभं मे स्यात् पदे विष्णोः समागते । ७३.५९/२सर्वस्वं च समालोक्य श्रेष्ठो मे स्यात् कमण्डलुः ॥ ७३.५९॥ ७३.६०/१तद् वारि यत् पुण्यतमं दत्तं च त्रिपुरारिणा । ७३.६०/२वरं वरेण्यं वरदं वरं शान्तिकरं परम् ॥ ७३.६०॥ ७३.६१/१शुभं च शुभदं नित्यं भुक्तिमुक्तिप्रदायकम् । ७३.६१/२मातृस्वरूपं लोकानाममृतं भेषजं शुचि ॥ ७३.६१॥ ७३.६२/१पवित्रं पावनं पूज्यं ज्येष्ठं श्रेष्ठं गुणान्वितम् । ७३.६२/२स्मरणाद् एव लोकानां पावनं किं नु दर्शनात् ॥ ७३.६२॥ ७३.६३/१तादृग् वारि शुचिर्भूत्वा कल्पयेऽर्घाय मे पितुः । ७३.६३/२इति संचिन्त्य तद् वारि गृहीत्वार्घाय कल्पितम् ॥ ७३.६३॥ ७३.६४/१विष्णोः पादे तु पतितमर्घवारि सुमन्त्रितम् । ७३.६४/२तद् वारि पतितं मेरौ चतुर्धा व्यगमद् भुवम् ॥ ७३.६४॥ ७३.६५/१पूर्वे तु दक्षिणे चैव पश्चिमे चोत्तरे तथा । ७३.६५/२दक्षिणे यत् तु पतितं जटाभिः शंकरो मुने ॥ ७३.६५॥ ७३.६६/१जग्राह पश्चिमे यत् तु पुनः प्रायात् कमण्डलुम् । ७३.६६/२उत्तरे पतितं यत् तु विष्णुर्जग्राह तज्जलम् ॥ ७३.६६॥ ७३.६७/१पूर्वस्मिन्न् ऋषयो देवा पितरो लोकपालकाः । ७३.६७/२जगृहुः शुभदं वारि तस्माच्छ्रेष्ठं तद् उच्यते ॥ ७३.६७॥ ७३.६८/१या दक्षिणां दिशं प्राप्ता आपो वै लोकमातरः । ७३.६८/२विष्णुपादप्रसूतास्ता ब्रह्मण्या लोकमातरः ॥ ७३.६८॥ ७३.६९/१महेश्वरजटासंस्थाः पर्वजातशुभोदयाः । ७३.६९/२तासां प्रभावस्मरणात् सर्वकामान् अवाप्नुयात् ॥ ७३.६९॥ ७४.१/१नारद उवाच । कमण्डलुस्थिता देवी महेश्वरजटागता । ७४.१/२श्रुता देव यथा मर्त्यमागता तद् ब्रवीतु मे ॥ ७४.१॥ ७४.२/१ब्रह्मोवाच । महेश्वरजटास्था या आपो देव्यो महामते । ७४.२/२तासां च द्विविधो भेद आहर्तुर्द्वयकारणात् ॥ ७४.२॥ ७४.३/१एकांशो ब्राह्मणेनात्र व्रतदानसमाधिना । ७४.३/२गोतमेन शिवं पूज्य आहृतो लोकविश्रुतः ॥ ७४.३॥ ७४.४/१अपरस्तु महाप्राज्ञ क्षत्रियेण बलीयसा । ७४.४/२आराध्य शंकरं देवं तपोभिर्नियमैस्तथा ॥ ७४.४॥ ७४.५/१भगीरथेन भूपेन आहृतोऽंशो अपरस्तथा । ७४.५/२एवं द्वैरूप्यमभवद् गङ्गाया मुनिसत्तम ॥ ७४.५॥ ७४.६/१नारद उवाच । महेश्वरजटास्था या हेतुना केन गौतमः । ७४.६/२आहर्ता क्षत्रियेणापि आहृता केन तद् वद ॥ ७४.६॥ ७४.७/१ब्रह्मोवाच । यथानीता पुरा वत्स ब्राह्मणेनेतरेण वा । ७४.७/२तत् सर्वं विस्तरेणाहं वदिष्ये प्रीतये तव ॥ ७४.७॥ ७४.८/१यस्मिन् काले सुरेशस्य उमा पत्न्यभवत् प्रिया । ७४.८/२तस्मिन्न् एवाभवद् गङ्गा प्रिया शम्भोर्महामते ॥ ७४.८॥ ७४.९/१मम दोषापनोदाय चिन्तयानः शिवस्तदा । ७४.९/२उमया सहितः श्रीमान् देवीं प्रेक्ष्य विशेषतः ॥ ७४.९॥ ७४.१०/१रसवृत्तौ स्थितो यस्मान् निर्ममे रसमुत्तमम् । ७४.१०/२रसिकत्वात् प्रियत्वाच्च स्त्रैणत्वात् पावनत्वतः ॥ ७४.१०॥ ७४.१२/१सर्वाभ्यो ह्यधिकप्रीतिर्गङ्गाभूद् द्विजसत्तम । ७४.१२/२सैवोद्भूता जटामार्गात् कस्मिंश्चित् कारणान्तरे । ७४.१२/३स तु संगोपयामास गङ्गां शम्भुर्जटागताम् ॥ ७४.१२॥ ७४.१३/१शिरसा च धृतां ज्ञात्वा न शशाक उमा तदा । ७४.१३/२सोढुं ब्रह्मञ् जटाजूटे स्थितां दृष्ट्वा पुनः पुनः ॥ ७४.१३॥ ७४.१४/१अमर्षेण भवं गोरी प्रेरयस्वेत्यभाषत । ७४.१४/२नैवासौ प्रैरयच्छम्भू रसिको रसमुत्तमम् ॥ ७४.१४॥ ७४.१५/१जटास्वेव तदा देवीं गोपायन्तं विमृश्य सा । ७४.१५/२विनायकं जयां स्कन्दं रहो वचनमब्रवीत् ॥ ७४.१५॥ ७४.१६/१नैवायं त्रिदशेशानो गङ्गां त्यजति कामुकः । ७४.१६/२सापि प्रिया शिवस्याद्य कथं त्यजति तां प्रियाम् ॥ ७४.१६॥ ७४.१७/१एवं विमृश्य बहुशो गौरी चाह विनायकम् ॥ ७४.१७॥ ७४.१८/१पार्वत्युवाच । न देवैर्नासुरैर्यक्षैर्न सिद्धैर्भवतापि च । ७४.१८/२न राजभिरथान्यैर्वा न गङ्गां त्यजति प्रभुः ॥ ७४.१८॥ ७४.१९/१पुनस्तप्स्यामि वा गत्वा हिमवन्तं नगोत्तमम् । ७४.१९/२अथवा ब्राह्मणैः पुण्यैस्तपोभिर्हतकल्मषैः ॥ ७४.१९॥ ७४.२०/१तैर्वा जटास्थिता गङ्गा प्रार्थिता भुवमाप्नुयात् ॥ ७४.२०॥ ७४.२१/१ब्रह्मोवाच । एतच्छ्रुत्वा मातृवाक्यं मातरं प्राह विघ्नराट् । ७४.२१/२भ्रात्रा स्कन्देन जयया सम्मन्त्र्येह च युज्यते ॥ ७४.२१॥ ७४.२२/१तत् कुर्मो मस्तकाद् गङ्गां यथा त्यजति मे पिता । ७४.२२/२एतस्मिन्न् अन्तरे ब्रह्मन्न् अनावृष्टिरजायत ॥ ७४.२२॥ ७४.२३/१द्विर्द्वादश समा मर्त्ये सर्वप्राणिभयावहा । ७४.२३/२ततो विनष्टमभवज्जगत् स्थावरजङ्गमम् ॥ ७४.२३॥ ७४.२४/१विना तु गौतमं पुण्यमाश्रमं सर्वकामदम् । ७४.२४/२स्रष्टुकामः पुरा पुत्र स्थावरं जङ्गमं तथा ॥ ७४.२४॥ ७४.२५/१कृतो यज्ञो मया पूर्वं स देवयजनो गिरिः । ७४.२५/२मन्नामा तत्र विख्यातस्ततो ब्रह्मगिरिः सदा ॥ ७४.२५॥ ७४.२६/१तमाश्रित्य नगश्रेष्ठं सर्वदास्ते स गौतमः । ७४.२६/२तस्याश्रमे महापुण्ये श्रेष्ठे ब्रह्मगिरौ शुभे ॥ ७४.२६॥ ७४.२७/१आधयो व्याधयो वापि दुर्भिक्षं वाप्यवर्षणम् । ७४.२७/२भयशोकौ च दारिद्र्यं न श्रूयन्ते कदाचन ॥ ७४.२७॥ ७४.२८/१तदाश्रमं विनान्यत्र हव्यं वा कव्यमेव च । ७४.२८/२नास्ति पुत्र तथा दाता होता यष्टा तथैव च ॥ ७४.२८॥ ७४.२९/१यदैव गौतमो विप्रो ददाति च जुहोति च । ७४.२९/२तदैवाप्ययनं स्वर्गे सुराणामपि नान्यतः ॥ ७४.२९॥ ७४.३०/१देवलोकेऽपि मर्त्ये वा श्रूयते गौतमो मुनिः । ७४.३०/२होता दाता च भोक्ता च स एवेति जना विदुः ॥ ७४.३०॥ ७४.३१/१तच्छ्रुत्वा मुनयः सर्वे नानाश्रमनिवासिनः । ७४.३१/२गौतमाश्रममापृच्छन्न् आगच्छन्तस्तपोधनाः ॥ ७४.३१॥ ७४.३२/१तेषां मुनीनां सर्वेषामागतानां स गौतमः । ७४.३२/२शिष्यवत् पुत्रवद् भक्त्या पितृवत् पोषकोऽभवत् ॥ ७४.३२॥ ७४.३३/१यस्य यथेप्सितं कामं यथायोग्यं यथाक्रमम् । ७४.३३/२यथानुरूपं सर्वेषां शुश्रूषामकरोन् मुनिः ॥ ७४.३३॥ ७४.३४/१आज्ञया गौतमस्यासन्न् ओषध्यो लोकमातरः । ७४.३४/२आराधिताः पुनस्तेन ब्रह्मविष्णुमहेश्वराः ॥ ७४.३४॥ ७४.३५/१जायन्ते च तदौषध्यो लूयन्ते च तदैव हि । ७४.३५/२सम्पत्स्यन्ते तदोप्यन्ते गौतमस्य तपोबलात् ॥ ७४.३५॥ ७४.३६/१सर्वाः समृद्धयस्तस्य संसिध्यन्ते मनोगताः । ७४.३६/२प्रत्यहं वक्ति विनयाद् गौतमस्त्वागतान् मुनीन् ॥ ७४.३६॥ ७४.३७/१पुत्रवच्छिष्यवच्चैव प्रेष्यवत् करवाणि किम् । ७४.३७/२पितृवत् पोषयामास संवत्सरगणान् बहून् ॥ ७४.३७॥ ७४.३८/१एवं वसत्सु मुनिषु त्रैलोक्ये ख्यातिराश्रयात् । ७४.३८/२ततो विनायकः प्राह मातरं भ्रातरं जयाम् ॥ ७४.३८॥ ७४.३९/१विनायक उवाच । देवानां सदने मातर्गीयते गौतमो द्विजः । ७४.३९/२यन् न साध्यं सुरगणैर्गौतमः कृतवान् इति ॥ ७४.३९॥ ७४.४०/१एवं श्रुतं मया देवि ब्राह्मणस्य तपोबलम् । ७४.४०/२स विप्रश्चालयेद् एनां मातर्गङ्गां जटागताम् ॥ ७४.४०॥ ७४.४१/१तपसा वान्यतो वापि पूजयित्वा त्रिलोचनम् । ७४.४१/२स एव च्यावयेद् एनां जटास्थां मे पितृप्रियाम् ॥ ७४.४१॥ ७४.४२/१तत्र नीतिर्विधातव्या तां विप्रो याचयेद् यथा । ७४.४२/२तत्प्रभावात् सरिच्छ्रेष्ठा शिरसोऽवतरत्यपि ॥ ७४.४२॥ ७४.४३/१ब्रह्मोवाच । इत्युक्त्वा मातरं भ्रात्रा जयया सह विघ्नराट् । ७४.४३/२जगाम गौतमो यत्र ब्रह्मसूत्रधरः कृशः ॥ ७४.४३॥ ७४.४४/१वसन् कतिपयाहःसु गौतमाश्रममण्डले । ७४.४४/२उवाच ब्राह्मणान् सर्वांस्तत्र तत्र च विघ्नराट् ॥ ७४.४४॥ ७४.४५/१गच्छामः स्वमधिष्ठानमाश्रमाणि शुचीनि च । ७४.४५/२पुष्टाः स्म गौतमान्नेन पृच्छामो गौतमं मुनिम् ॥ ७४.४५॥ ७४.४६/१इति सम्मन्त्र्य पृच्छन्ति मुनयो मुनिसत्तमाः । ७४.४६/२स तान् निवारयामास स्नेहबुद्ध्या मुनीन् पृथक् ॥ ७४.४६॥ ७४.४७/१गौतम उवाच । कृताञ्जलिः सविनयमासध्वमिह चैव हि । ७४.४७/२युष्मच्चरणशुश्रूषां करोमि मुनिपुंगवाः ॥ ७४.४७॥ ७४.४८/१शुश्रूषौ पुत्रवन् नित्यं मयि तिष्ठति नोचितम् । ७४.४८/२भवतां भूमिदेवानामाश्रमान्तरसेवनम् ॥ ७४.४८॥ ७४.४९/१इदमेवाश्रमं पुण्यं सर्वेषामिति मे मतिः । ७४.४९/२अलमन्येन मुनय आश्रमेण गतेन वा ॥ ७४.४९॥ ७४.५०/१ब्रह्मोवाच । इति श्रुत्वा मुनेर्वाक्यं विघ्नकृत्यमनुस्मरन् । ७४.५०/२उवाच प्राञ्जलिर्भूत्वा ब्राह्मणान् स गणाधिपः ॥ ७४.५०॥ ७४.५१/१गणाधिप उवाच । अन्नक्रीता वयं किं नो निवारयत गौतमः । ७४.५१/२साम्ना नैव वयं शक्ता गन्तुं स्वं स्वं निवेशनम् ॥ ७४.५१॥ ७४.५२/१नायमर्हति दण्डं वा उपकारी द्विजोत्तमः । ७४.५२/२तस्माद् बुद्ध्या व्यवस्यामि तत् सर्वैरनुमन्यताम् ॥ ७४.५२॥ ७४.५३/१ब्रह्मोवाच । ततः सर्वे द्विजश्रेष्ठाः क्रियतामित्यनुब्रुवन् । ७४.५३/२एतस्य तूपकाराय लोकानां हितकाम्यया ॥ ७४.५३॥ ७४.५४/१ब्राह्मणानां च सर्वेषां श्रेयो यत् स्यात् तथा कुरु । ७४.५४/२ब्राह्मणानां वचः श्रुत्वा मेने वाक्यं गणाधिपः ॥ ७४.५४॥ ७४.५५/१विनायक उवाच । क्रियते गुणरूपं यद् गौतमस्य विशेषतः ॥ ७४.५५॥ ७४.५६/१ब्रह्मोवाच । अनुमान्य द्विजान् सर्वान् पुनः पुनरुदारधीः । ७४.५६/२स्वयं च ब्राह्मणो भूत्वा प्रणम्य ब्राह्मणान् पुनः । ७४.५६/३मातुर्मते स्थितो विद्वाञ् जयां प्राह गणेश्वरः ॥ ७४.५६॥ ७४.५७/१विनायक उवाच । यथा नान्यो विजानीते तथा कुरु शुभानने । ७४.५७/२गोरूपधारिणी गच्छ गौतमो यत्र तिष्ठति ॥ ७४.५७॥ ७४.५८/१शालीन् खाद विनाश्याथ विकारं कुरु भामिनि । ७४.५८/२कृते प्रहारे हुंकारे प्रेक्षिते चापि किंचन । ७४.५८/३पत दीनं स्वनं कृत्वा न म्रियस्व न जीव च ॥ ७४.५८॥ ७४.५९/१ब्रह्मोवाच । तथा चकार विजया विघ्नेश्वरमते स्थिता । ७४.५९/२यत्रासीद् गौतमो विप्रो जया गोरूपधारिणी ॥ ७४.५९॥ ७४.६०/१जगाम शालीन् खादन्ती तां ददर्श स गौतमः । ७४.६०/२गां दृष्ट्वा विकृतां विप्रस्तां तृणेन न्यवारयत् ॥ ७४.६०॥ ७४.६१/१निवार्यमाणा सा तेन स्वनं कृत्वा पपात गौः । ७४.६१/२तस्यां तु पतितायां च हाहाकारो महान् अभूत् ॥ ७४.६१॥ ७४.६२/१स्वनं श्रुत्वा च दृष्ट्वा च गौतमस्य विचेष्टितम् । ७४.६२/२व्यथिता ब्राह्मणाः प्राहुर्विघ्नराजपुरस्कृताः ॥ ७४.६२॥ ७४.६३/१ब्राह्मणा ऊचुः । इतो गच्छामहे सर्वे न स्थातव्यं तवाश्रमे । ७४.६३/२पुत्रवत् पोषिताः सर्वे पृष्टोऽसि मुनिपुंगव ॥ ७४.६३॥ ७४.६४/१ब्रह्मोवाच । इति श्रुत्वा मुनिर्वाक्यं विप्राणां गच्छतां तदा । ७४.६४/२वज्राहत इवासीत् स विप्राणां पुरतोऽपतत् ॥ ७४.६४॥ ७४.६५/१तमूचुर्ब्राह्मणाः सर्वे पश्येमां पतितां भुवि । ७४.६५/२रुद्राणां मातरं देवीं जगतां पावनीं प्रियाम् ॥ ७४.६५॥ ७४.६६/१तीर्थदेवस्वरूपिण्यामस्यां गवि विधेर्बलात् । ७४.६६/२पतितायां मुनिश्रेष्ठ गन्तव्यमवशिष्यते ॥ ७४.६६॥ ७४.६७/१चीर्णं व्रतं क्षयं याति यथा वासस्त्वदाश्रमे । ७४.६७/२वयं नान्यधना ब्रह्मन् केवलं तु तपोधनाः ॥ ७४.६७॥ ७४.६८/१ब्रह्मोवाच । विप्राणां पुरतः स्थित्वा विनीतः प्राह गौतमः ॥ ७४.६८॥ ७४.६९/१गौतम उवाच । भवन्त एव शरणं पूतं मां कर्तुमर्हथ ॥ ७४.६९॥ ७४.७०/१ब्रह्मोवाच । ततः प्रोवाच भगवान् विघ्नराड् ब्राह्मणैर्वृतः ॥ ७४.७०॥ ७४.७१/१विघ्नराज उवाच । नैवेयं म्रियते तत्र नैव जीवति तत्र किम् । ७४.७१/२वदामोऽस्मिन् सुसंदिग्धे निष्कृतिं गतिमेव वा ॥ ७४.७१॥ ७४.७२/१गौतम उवाच । कथमुत्थास्यतीयं गौरथ चास्मिंश्च निष्कृतिम् । ७४.७२/२वक्तुमर्हथ तत् सर्वं करिष्येऽहमसंशयम् ॥ ७४.७२॥ ७४.७३/१ब्राह्मणा ऊचुः । सर्वेषां च मतेनायं वदिष्यति च बुद्धिमान् । ७४.७३/२एतद् वाक्यमथास्माकं प्रमाणं तव गौतम ॥ ७४.७३॥ ७४.७४/१ब्रह्मोवाच । ब्राह्मणैः प्रेर्यमाणोऽसौ गौतमेन बलीयसा । ७४.७४/२विघ्नकृद् ब्रह्मवपुषा प्राह सर्वान् इदं वचः ॥ ७४.७४॥ ७४.७५/१विघ्नराज उवाच । सर्वेषां च मतेनाहं वदिष्यामि यथार्थवत् । ७४.७५/२अनुमन्यन्तु मुनयो मद्वाक्यं गौतमोऽपि च ॥ ७४.७५॥ ७४.७६/१महेश्वरजटाजूटे ब्रह्मणोऽव्यक्तजन्मनः । ७४.७६/२कमण्डलुस्थितं वारि तिष्ठतीति हि शुश्रुम ॥ ७४.७६॥ ७४.७७/१तद् आनयस्व तरसा तपसा नियमेन च । ७४.७७/२तेनाभिषिञ्च गामेतां भगवन् भुवमाश्रिताम् । ७४.७७/३ततो वत्स्यामहे सर्वे पूर्ववत् तव वेश्मनि ॥ ७४.७७॥ ७४.७८/१ब्रह्मोवाच । इत्युक्तवति विप्रेन्द्रे ब्राह्मणानां च संसदि । ७४.७८/२तत्रापतत् पुष्पवृष्टिर्जयशब्दो व्यवर्धत । ७४.७८/३ततः कृताञ्जलिर्नम्रो गौतमो वाक्यमब्रवीत् ॥ ७४.७८॥ ७४.७९/१गौतम उवाच । तपसाग्निप्रसादेन देवब्रह्मप्रसादतः । ७४.७९/२भवतां च प्रसादेन मत्संकल्पोऽनुसिध्यताम् ॥ ७४.७९॥ ७४.८०/१ब्रह्मोवाच । एवमस्त्विति तं विप्रा आपृच्छन् मुनिपुंगवम् । ७४.८०/२स्वानि स्थानानि ते जग्मुः समृद्धान्यन्नवारिभिः ॥ ७४.८०॥ ७४.८१/१यातेषु तेषु विप्रेषु भ्रात्रा सह गणेश्वरः । ७४.८१/२जयया सह सुप्रीतः कृतकृत्यो न्यवर्तत ॥ ७४.८१॥ ७४.८२/१गतेषु ब्रह्मवृन्देषु गणेशे च गते तथा । ७४.८२/२गौतमोऽपि मुनिश्रेष्ठस्तपसा हतकल्मषः ॥ ७४.८२॥ ७४.८३/१ध्यायंस्तदर्थं स मुनिः किमिदं मम संस्थितम् । ७४.८३/२इत्येवं बहुशो ध्यायञ् ज्ञानेन ज्ञातवान् द्विज ॥ ७४.८३॥ ७४.८४/१निश्चित्य देवकार्यार्थमात्मनः किल्बिषां गतिम् । ७४.८४/२लोकानामुपकारं च शम्भोः प्रीणनमेव च ॥ ७४.८४॥ ७४.८५/१उमायाः प्रीणनं चापि गङ्गानयनमेव च । ७४.८५/२सर्वं श्रेयस्करं मन्ये मयि नैव च किल्बिषम् ॥ ७४.८५॥ ७४.८६/१इत्येवं मनसा ध्यायन् सुप्रीतोऽभूद् द्विजोत्तमः । ७४.८६/२आराध्य जगतामीशं त्रिनेत्रं वृषभध्वजम् ॥ ७४.८६॥ ७४.८७/१आनयिष्ये सरिच्छ्रेष्ठां प्रीताऽस्तु गिरिजा मम । ७४.८७/२सपत्नी जगदम्बाया महेश्वरजटास्थिता ॥ ७४.८७॥ ७४.८८/१एवं हि संकल्प्य मुनिप्रवीरः । ७४.८८/२स गौतमो ब्रह्मगिरेर्जगाम । ७४.८८/३कैलासमाधिष्ठितमुग्रधन्वना । ७४.८८/४सुरार्चितं प्रियया ब्रह्मवृन्दैः ॥ ७४.८८॥ ७५.१/१नारद उवाच । कैलासशिखरं गत्वा गौतमो भगवान् ऋषिः । ७५.१/२किं चकार तपो वापि कां चक्रे स्तुतिमुत्तमाम् ॥ ७५.१॥ ७५.२/१ब्रह्मोवाच । गिरिं गत्वा ततो वत्स वाचं संयम्य गौतमः । ७५.२/२आस्तीर्य स कुशान् प्राज्ञः कैलासे पर्वतोत्तमे ॥ ७५.२॥ ७५.३/१उपविश्य शुचिर्भूत्वा स्तोत्रं चेदं ततो जगौ । ७५.३/२अपतत् पुष्पवृष्टिश्च स्तूयमाने महेश्वरे ॥ ७५.३॥ ७५.४/१गौतम उवाच । भोगार्थिनां भोगमभीप्सितं च । ७५.४/२दातुं महान्त्यष्टवपूंषि धत्ते । ७५.४/३सोमो जनानां गुणवन्ति नित्यम् । ७५.४/४देवं महादेवमिति स्तुवन्ति ॥ ७५.४॥ ७५.५/१कर्तुं स्वकीयैर्विषयैः सुखानि । ७५.५/२भर्तुं समस्तं सचराचरं च । ७५.५/३सम्पत्तये ह्यस्य विवृद्धये च । ७५.५/४महीमयं रूपमितीश्वरस्य ॥ ७५.५॥ ७५.६/१सृष्टेः स्थितेः संहरणाय भूमेर्। ७५.६/२आधारमाधातुमपां स्वरूपम् । ७५.६/३भेजे शिवः शान्ततनुर्जनानाम् । ७५.६/४सुखाय धर्माय जगत् प्रतिष्ठितम् ॥ ७५.६॥ ७५.७/१कालव्यवस्थाममृतस्रवं च । ७५.७/२जीवस्थितिं सृष्टिमथो विनाशनम् । ७५.७/३मुदं प्रजानां सुखमुन्नतिं च । ७५.७/४चक्रेऽर्कचन्द्राग्निमयं शरीरम् ॥ ७५.७॥ ७५.८/१वृद्धिं गतिं शक्तिमथाक्षराणि । ७५.८/२जीवव्यवस्थां मुदमप्यनेकाम् । ७५.८/३स्रष्टुं कृतं वायुरितीशरूपम् । ७५.८/४त्वं वेत्सि नूनं भगवन् भवन्तम् ॥ ७५.८॥ ७५.९/१भेदैर्विना नैव कृतिर्न धर्मो । ७५.९/२नात्मीयमन्यन् न दिशोऽन्तरिक्षम् । ७५.९/३द्यावापृथिव्यौ न च भुक्तिमुक्ती । ७५.९/४तस्माद् इदं व्योमवपुस्तवेश ॥ ७५.९॥ ७५.१०/१धर्मं व्यवस्थापयितुं व्यवस्य । ७५.१०/२ऋक्सामशास्त्राणि यजुश्च शाखाः । ७५.१०/३लोके च गाथाः स्मृतयः पुराणम् । ७५.१०/४इत्यादिशब्दात्मकतामुपैति ॥ ७५.१०॥ ७५.११/१यष्टा क्रतुर्यान्यपि साधनानि । ७५.११/२ऋत्विक्प्रदेशं फलदेशकालाः । ७५.११/३त्वमेव शम्भो परमार्थतत्त्वम् । ७५.११/४वदन्ति यज्ञाङ्गमयं वपुस्ते ॥ ७५.११॥ ७५.१२/१कर्ता प्रदाता प्रतिभूः प्रदानम् । ७५.१२/२सर्वज्ञसाक्षी पुरुषः परश्च । ७५.१२/३प्रत्यात्मभूतः परमार्थरूपस्- । ७५.१२/४त्वमेव सर्वं किमु वाग्विलासैः ॥ ७५.१२॥ ७५.१३/१न वेदशास्त्रैर्गुरुभिः प्रदिष्टो । ७५.१३/२न नासि बुद्ध्यादिभिरप्रधृष्यः । ७५.१३/३अजोऽप्रमेयः शिवशब्दवाच्यस्- । ७५.१३/४त्वमस्ति सत्यं भगवन् नमस्ते ॥ ७५.१३॥ ७५.१४/१आत्मैकतां स्वप्रकृतिं कदाचिद् । ७५.१४/२ऐक्षच्छिवः सम्पद् इयं ममेति । ७५.१४/३पृथक् तदैवाभवद् अप्रतर्क्य+ । ७५.१४/४अचिन्त्यप्रभावो बहुविश्वमूर्तिः ॥ ७५.१४॥ ७५.१५/१भावेऽभिवृद्धा च भवे भवे च । ७५.१५/२स्वकारणं कारणमास्थिता च । ७५.१५/३नित्या शिवा सर्वसुलक्षणा वा । ७५.१५/४विलक्षणा विश्वकरस्य शक्तिः ॥ ७५.१५॥ ७५.१६/१उत्पादनं संस्थितिरन्नवृद्धि+ । ७५.१६/२लयाः सतां यत्र सनातनास्ते । ७५.१६/३एकैव मूर्तिर्न समस्ति किंचिद् । ७५.१६/४असाध्यमस्या दयिता हरस्य ॥ ७५.१६॥ ७५.१७/१यदर्थमन्नानि धनानि जीवा । ७५.१७/२यच्छन्ति कुर्वन्ति तपांसि धर्मान् । ७५.१७/३सापीयमम्बा जगतो जनित्री । ७५.१७/४प्रिया तु सोमस्य महासुकीर्तिः ॥ ७५.१७॥ ७५.१८/१यद् ईक्षितं काङ्क्षति वासवोऽपि । ७५.१८/२यन्नामतो मङ्गलमाप्नुयाच्च । ७५.१८/३या व्याप्य विश्वं विमलीकरोति । ७५.१८/४सोमा सदा सोमसमानरूपा ॥ ७५.१८॥ ७५.१९/१ब्रह्मादिजीवस्य चराचरस्य । ७५.१९/२बुद्ध्यक्षिचैतन्यमनःसुखानि । ७५.१९/३यस्याः प्रसादात् फलवन्ति नित्यम् । ७५.१९/४वागीश्वरी लोकगुरोः सुरम्या ॥ ७५.१९॥ ७५.२०/१चतुर्मुखस्यापि मनो मलीनम् । ७५.२०/२किमन्यजन्तोरिति चिन्त्य माता । ७५.२०/३गङ्गावतारं विविधैरुपायैः । ७५.२०/४सर्वं जगत् पावयितुं चकार ॥ ७५.२०॥ ७५.२१/१श्रुतीः समालक्ष्य हरप्रभुत्वम् । ७५.२१/२विश्वस्य लोकः सकलैः प्रमाणैः । ७५.२१/३कृत्वा च धर्मान् बुभुजे च भोगान् । ७५.२१/४विभूतिरेषा तु सदाशिवस्य ॥ ७५.२१॥ ७५.२२/१कार्यक्रियाकारकसाधनानाम् । ७५.२२/२वेदोदितानामथ लौकिकानाम् । ७५.२२/३यत् साध्यमुत्कृष्टतमं प्रियं च । ७५.२२/४प्रोक्ता च सा सिद्धिरनादिकर्तुः ॥ ७५.२२॥ ७५.२३/१ध्यात्वा वरं ब्रह्म परं प्रधानम् । ७५.२३/२यत् सारभूतं यद् उपासितव्यम् । ७५.२३/३यत् प्राप्य मुक्ता न पुनर्भवन्ति । ७५.२३/४सद्योगिनो मुक्तिरुमापतिः सः ॥ ७५.२३॥ ७५.२४/१यथा यथा शम्भुरमेयमाया+ । ७५.२४/२रूपाणि धत्ते जगतो हिताय । ७५.२४/३तद्योगयोग्यानि तथैव धत्से । ७५.२४/४पतिव्रतात्वं त्वयि मातरेवम् ॥ ७५.२४॥ ७५.२५/१ब्रह्मोवाच । इत्येवं स्तुवतस्तस्य पुरस्ताद् वृषभध्वजः । ७५.२५/२उमया सहितः श्रीमान् गणेशादिगणैर्वृतः ॥ ७५.२५॥ ७५.२६/१साक्षाद् आगत्य तं शम्भुः प्रसन्नो वाक्यमब्रवीत् ॥ ७५.२६॥ ७५.२७/१शिव उवाच । किं ते गौतम दास्यामि भक्तिस्तोत्रव्रतैः शुभैः । ७५.२७/२परितुष्टोऽस्मि याचस्व देवानामपि दुष्करम् ॥ ७५.२७॥ ७५.२८/१ब्रह्मोवाच । इति श्रुत्वा जगन्मूर्तेर्वाक्यं वाक्यविशारदः । ७५.२८/२हर्षबाष्पपरीताङ्गो गौतमः पर्यचिन्तयत् ॥ ७५.२८॥ ७५.२९/१अहो दैवमहो धर्मो ह्यहो वै विप्रपूजनम् । ७५.२९/२अहो लोकगतिश्चित्रा अहो धातर्नमोऽस्तु ते ॥ ७५.२९॥ ७५.३०/१गौतम उवाच । जटास्थितां शुभां गङ्गां देहि मे त्रिदशार्चित । ७५.३०/२यदि तुष्टोऽसि देवेश त्रयीधाम नमोऽस्तु ते ॥ ७५.३०॥ ७५.३१/१ईश्वर उवाच । त्रयाणामुपकारार्थं लोकानां याचितं त्वया । ७५.३१/२आत्मनस्तूपकाराय तद् याचस्वाकुतोभयः ॥ ७५.३१॥ ७५.३२/१गौतम उवाच । स्तोत्रेणानेन ये भक्तास्त्वां च देवीं स्तुवन्ति वै । ७५.३२/२सर्वकामसमृद्धाः स्युरेतद् धि वरयाम्यहम् ॥ ७५.३२॥ ७५.३३/१ब्रह्मोवाच । एवमस्त्विति देवेशः परितुष्टोऽब्रवीद् वचः । ७५.३३/२अन्यान् अपि वरान् मत्तो याचस्व विगतज्वरः ॥ ७५.३३॥ ७५.३४/१एवमुक्तस्तु हर्षेण गौतमः प्राह शंकरम् ॥ ७५.३४॥ ७५.३५/१गौतम उवाच । इमां देवीं जटासंस्थां पावनीं लोकपावनीम् । ७५.३५/२तव प्रियां जगन्नाथ उत्सृज ब्रह्मणो गिरौ ॥ ७५.३५॥ ७५.३६/१सर्वासां तीर्थभूता तु यावद् गच्छति सागरम् । ७५.३६/२ब्रह्महत्यादिपापानि मनोवाक्कायिकानि च ॥ ७५.३६॥ ७५.३७/१स्नानमात्रेण सर्वाणि विलयं यान्तु शंकर । ७५.३७/२चन्द्रसूर्योपरागे च अयने विषुवे तथा ॥ ७५.३७॥ ७५.३८/१संक्रान्तौ वैधृतौ पुण्य+ ।तीर्थेष्वन्येषु यत् फलम् । ७५.३८/२अस्यास्तु स्मरणाद् एव तत् पुण्यं जायतां हर ॥ ७५.३८॥ ७५.३९/१श्लाघ्यं कृते तपः प्रोक्तं त्रेतायां यज्ञकर्म च । ७५.३९/२द्वापरे यज्ञदाने च दानमेव कलौ युगे ॥ ७५.३९॥ ७५.४०/१युगधर्माश्च ये सर्वे देशधर्मास्तथैव च । ७५.४०/२देशकालादिसंयोगे यो धर्मो यत्र शस्यते ॥ ७५.४०॥ ७५.४१/१यद् अन्यत्र कृतं पुण्यं स्नानदानादिसंयमैः । ७५.४१/२अस्यास्तु स्मरणाद् एव तत् पुण्यं जायतां हर ॥ ७५.४१॥ ७५.४२/१यत्र यत्र त्वियं याति यावत् सागरगामिनी । ७५.४२/२तत्र तत्र त्वया भाव्यमेष चास्तु वरो वरः ॥ ७५.४२॥ ७५.४३/१योजनानां तूपरि तु दश यावच्च संख्यया । ७५.४३/२तदन्तरप्रविष्टानां महापातकिनामपि ॥ ७५.४३॥ ७५.४४/१तत् पितृणां च तेषां च स्नानायागच्छतां शिव । ७५.४४/२स्नाने चाप्यन्तरे मृत्योर्मुक्तिभाजो भवन्तु वै ॥ ७५.४४॥ ७५.४५/१एकतः सर्वतीर्थानि स्वर्गमर्त्यरसातले । ७५.४५/२एषा तेभ्यो विशिष्टा तु अलं शम्भो नमोऽस्तु ते ॥ ७५.४५॥ ७५.४६/१ब्रह्मोवाच । तद् गौतमवचः श्रुत्वा तथास्त्वित्यब्रवीच्छिवः । ७५.४६/२अस्याः परतरं तीर्थं न भूतं न भविष्यति ॥ ७५.४६॥ ७५.४७/१सत्यं सत्यं पुनः सत्यं वेदे च परिनिष्ठितम् । ७५.४७/२सर्वेषां गौतमी पुण्या इत्युक्त्वान्तरधीयत ॥ ७५.४७॥ ७५.४८/१ततो गते भगवति लोकपूजिते । ७५.४८/२तदाज्ञया पूर्णबलः स गौतमः । ७५.४८/३जटां समादाय सरिद्वरां ताम् । ७५.४८/४सुरैर्वृतो ब्रह्मगिरिं विवेश ॥ ७५.४८॥ ७५.४९/१ततस्तु गौतमे प्राप्ते जटामादाय नारद । ७५.४९/२पुष्पवृष्टिरभूत् तत्र समाजग्मुः सुरेश्वराः ॥ ७५.४९॥ ७५.५०/१ऋषयश्च महाभागा ब्राह्मणाः क्षत्रियास्तथा । ७५.५०/२जयशब्देन तं विप्रं पूजयन्तो मुदान्विताः ॥ ७५.५०॥ ७६.१/१नारद उवाच । महेश्वरजटाजुटाद् गङ्गामादाय गौतमः । ७६.१/२आगत्य ब्रह्मणः पुण्ये ततः किमकरोद् गिरौ ॥ ७६.१॥ ७६.२/१ब्रह्मोवाच । आदाय गौतमो गङ्गां शुचिः प्रयतमानसः । ७६.२/२पूजितो देवगन्धर्वैस्तथा गिरिनिवासिभिः ॥ ७६.२॥ ७६.३/१गिरेर्मूर्ध्नि जटां स्थाप्य स्मरन् देवं त्रिलोचनम् । ७६.३/२उवाच प्राञ्जलिर्भूत्वा गङ्गां स द्विजसत्तमः ॥ ७६.३॥ ७६.४/१गौतम उवाच । त्रिलोचनजटोद्भूते सर्वकामप्रदायिनि । ७६.४/२क्षमस्व मातः शान्तासि सुखं याहि हितं कुरु ॥ ७६.४॥ ७६.५/१ब्रह्मोवाच । एवमुक्ता गौतमेन गङ्गा प्रोवाच गौतमम् । ७६.५/२दिव्यरूपधरा देवी दिव्यस्रगनुलेपना ॥ ७६.५॥ ७६.६/१गङ्गोवाच । गच्छेयं देवसदनमथवापि कमण्डलुम् । ७६.६/२रसातलं वा गच्छेयं जातस्त्वं सत्यवाग् असि ॥ ७६.६॥ ७६.७/१गौतम उवाच । त्रयाणामुपकारार्थं लोकानां याचिता मया । ७६.७/२शम्भुना च तथा दत्ता देवि तन् नान्यथा भवेत् ॥ ७६.७॥ ७६.८/१ब्रह्मोवाच । तद् गौतमवचः श्रुत्वा गङ्गा मेने द्विजेरितम् । ७६.८/२त्रेधात्मानं विभज्याथ स्वर्गमर्त्यरसातले ॥ ७६.८॥ ७६.९/१स्वर्गे चतुर्धा व्यगमत् सप्तधा मर्त्यमण्डले । ७६.९/२रसातले चतुर्धैव सैवं पञ्चदशाकृतिः ॥ ७६.९॥ ७६.१०/१सर्वत्र सर्वभूतैव सर्वपापविनाशिनी । ७६.१०/२सर्वकामप्रदा नित्यं सैव वेदे प्रगीयते ॥ ७६.१०॥ ७६.११/१मर्त्या मर्त्यगतामेव पश्यन्ति न तलं गताम् । ७६.११/२नैव स्वर्गगतां मर्त्याः पश्यन्त्यज्ञानबुद्धयः ॥ ७६.११॥ ७६.१२/१यावत् सागरगा देवी तावद् देवमयी स्मृता । ७६.१२/२उत्सृष्टा गौतमेनैव प्रायात् पूर्वार्णवं प्रति ॥ ७६.१२॥ ७६.१३/१ततो देवर्षिभिर्जुष्टां मातरं जगतः शुभाम् । ७६.१३/२गौतमो मुनिशार्दूलः प्रदक्षिणमथाकरोत् ॥ ७६.१३॥ ७६.१४/१त्रिलोचनं सुरेशानं प्रथमं पूज्य गौतमः । ७६.१४/२उभयोस्तीरयोः स्नानं करोमीति दधे मतिम् ॥ ७६.१४॥ ७६.१५/१स्मृतमात्रस्तदा तत्र *आविरासीत् करुणार्णवः । ७६.१५/२तत्र स्नानं कथं सिध्येद् इत्येवं शर्वमब्रवीत् ॥ ७६.१५॥ ७६.१६/१कृताञ्जलिपुटो भूत्वा भक्तिनम्रस्त्रिलोचनम् ॥ ७६.१६॥ ७६.१७/१गौतम उवाच । देवदेव महेशान तीर्थस्नानविधिं मम । ७६.१७/२ब्रूहि सम्यङ् महेशान लोकानां हितकाम्यया ॥ ७६.१७॥ ७६.१८/१शिव उवाच । महर्षे श‍ृणु सर्वं च विधिं गोदावरीभवम् । ७६.१८/२पूर्वं नान्दीमुखं कृत्वा देहशुद्धिं विधाय च ॥ ७६.१८॥ ७६.१९/१ब्राह्मणान् भोजयित्वा च तेषामाज्ञां प्रगृह्य च । ७६.१९/२ब्रह्मचर्येण गच्छन्ति पतितालापवर्जिताः ॥ ७६.१९॥ ७६.२०/१यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । ७६.२०/२विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ७६.२०॥ ७६.२१/१भावदुष्टिं परित्यज्य स्वधर्मपरिनिष्ठितः । ७६.२१/२श्रान्तसंवाहनं कुर्वन् दद्याद् अन्नं यथोचितम् ॥ ७६.२१॥ ७६.२२/१अकिंचनेभ्यः साधुभ्यो दद्याद् वस्त्राणि कम्बलान् । ७६.२२/२श‍ृण्वन् हरिकथां दिव्यां तथा गङ्गासमुद्भवाम् । ७६.२२/३अनेन विधिना गच्छन् सम्यक् तीर्थफलं लभेत् ॥ ७६.२२॥ ७७.१/१ब्रह्मोवाच । त्र्यम्बकश्च इति प्राह गौतमं मुनिभिर्वृतम् ॥ ७७.१॥ ७७.२/१शिव उवाच । द्विहस्तमात्रे तीर्थानि सम्भविष्यन्ति गौतम । ७७.२/२सर्वत्राहं संनिहितः सर्वकामप्रदस्तथा ॥ ७७.२॥ ७७.३/१ब्रह्मोवाच । गङ्गाद्वारे प्रयागे च तथा सागरसंगमे । ७७.३/२एतेषु पुण्यदा पुंसां मुक्तिदा सा भगीरथी ॥ ७७.३॥ ७७.४/१नर्मदा तु सरिच्छ्रेष्ठा पर्वतेऽमरकण्टके । ७७.४/२यमुना संगता तत्र प्रभासे तु सरस्वती ॥ ७७.४॥ ७७.५/१कृष्णा भीमरथी चैव तुङ्गभद्रा तु नारद । ७७.५/२तिसृणां संगमो यत्र तत् तीर्थं मुक्तिदं नृणाम् ॥ ७७.५॥ ७७.६/१पयोउष्णी संगता यत्र तत्रत्या तच्च मुक्तिदम् । ७७.६/२इयं तु गौतमी वत्स यत्र क्वापि ममाज्ञया ॥ ७७.६॥ ७७.७/१सर्वेषां सर्वदा नृणां स्नानान् मुक्तिं प्रदास्यति । ७७.७/२किंचित्काले पुण्यतमं किंचित्तीर्थं सुरागमे ॥ ७७.७॥ ७७.८/१सर्वेषां सर्वदा तीर्थं गौतमी नात्र संशयः । ७७.८/२तिस्रः कोट्योऽर्धकोटी च योजनानां शतद्वये ॥ ७७.८॥ ७७.९/१तीर्थानि मुनिशार्दूल सम्भविष्यन्ति गौतम । ७७.९/२इयं माहेश्वरी गङ्गा गौतमी वैष्णवीति च ॥ ७७.९॥ ७७.१०/१ब्राह्मी गोदावरी नन्दा सुनन्दा कामदायिनी । ७७.१०/२ब्रह्मतेजःसमानीता सर्वपापप्रणाशनी ॥ ७७.१०॥ ७७.११/१स्मरणाद् एव पापौघ+ अन्त्री मम सदा प्रिया । ७७.११/२पञ्चानामपि भूतानामापः श्रेष्ठत्वमागताः ॥ ७७.११॥ ७७.१२/१तत्रापि तीर्थभूतास्तु तस्माद् आपः पराः स्मृताः । ७७.१२/२तासां भागीरथी श्रेष्ठा ताभ्योऽपि गौतमी तथा ॥ ७७.१२॥ ७७.१३/१आनीता सजटा गङ्गा अस्या नान्यच्छुभावहम् । ७७.१३/२स्वर्गे भुवि तले वापि तीर्थं सर्वार्थदं मुने ॥ ७७.१३॥ ७७.१४/१ब्रह्मोवाच । इत्येतत् कथितं पुत्र गौतमाय महात्मने । ७७.१४/२साक्षाद् धरेण तुष्टेन मया तव निवेदितम् ॥ ७७.१४॥ ७७.१५/१एवं सा गौतमी गङ्गा सर्वेभ्योऽप्यधिका मता । ७७.१५/२तत्स्वरूपं च कथितं कुतोऽन्या श्रवणस्पृहा ॥ ७७.१५॥ ७८.१/१नारद उवाच । द्विविधा सैव गदिता एकापि सुरसत्तम । ७८.१/२एको भेदस्तु कथितो ब्राह्मणेनाहृतो यतः ॥ ७८.१॥ ७८.२/१क्षत्रियेणापरोऽप्यंशो जटास्वेव व्यवस्थितः । ७८.२/२भवस्य देवदेवस्य आहृतस्तद् वदस्व मे ॥ ७८.२॥ ७८.३/१ब्रह्मोवाच । वैवस्वतान्वये जात इक्ष्वाकुकुलसम्भवः । ७८.३/२पुरा वै सगरो नाम राजासीद् अतिधार्मिकः ॥ ७८.३॥ ७८.४/१यज्वा दानपरो नित्यं धर्माचारविचारवान् । ७८.४/२तस्य भार्याद्वयं चासीत् पतिभक्तिपरायणम् ॥ ७८.४॥ ७८.५/१तस्य वै संततिर्नाभूद् इति चिन्तापरोऽभवत् । ७८.५/२वसिष्ठं गृहमाहूय सम्पूज्य विधिवत् ततः ॥ ७८.५॥ ७८.६/१उवाच वचनं राजा संततेः कारणं प्रति । ७८.६/२इति तद्वचनं श्रुत्वा ध्यात्वा राजानमब्रवीत् ॥ ७८.६॥ ७८.७/१वसिष्ठ उवाच । सपत्नीकः सदा राजन्न् ऋषिपूजापरो भव ॥ ७८.७॥ ७८.८/१ब्रह्मोवाच । इत्युक्त्वा स मुनिर्विप्र यथास्थानं जगाम ह । ७८.८/२एकदा तस्य राजर्षेर्गृहमागात् तपोनिधिः ॥ ७८.८॥ ७८.९/१तस्यर्षेः पूजनं चक्रे स संतुष्टोऽब्रवीद् वचम् । ७८.९/२वरं ब्रूहि महाभागेत्युक्ते पुत्रान् स चावृणोत् ॥ ७८.९॥ ७८.१०/१स मुनिः प्राह राजानमेकस्यां वंशधारकः । ७८.१०/२पुत्रो भूयात् तथान्यस्यां षष्टिसाहस्रकं सुताः ॥ ७८.१०॥ ७८.११/१वरं दत्त्वा मुनौ याते पुत्रा जाताः सहस्रशः । ७८.११/२स यज्ञान् सुबहूंश्चक्रे हयमेधान् सुदक्षिणान् ॥ ७८.११॥ ७८.१२/१एकस्मिन् हयमेधे वै दीक्षितो विधिवन् नृपः । ७८.१२/२पुत्रान् न्ययोजयद् राजा ससैन्यान् हयरक्षणे ॥ ७८.१२॥ ७८.१३/१क्वचिद् अन्तरमासाद्य हयं जह्रे शतक्रतुः । ७८.१३/२मार्गमाणाश्च ते पुत्रा नैवापश्यन् हयं तदा ॥ ७८.१३॥ ७८.१४/१सहस्राणां तथा षष्टिर्नानायुद्धविशारदाः । ७८.१४/२तेषु पश्यत्सु रक्षांसि पुत्रेषु सगरस्य हि ॥ ७८.१४॥ ७८.१५/१प्रोक्षितं तद् धयं नीत्वा ते रसातलमागमन् । ७८.१५/२राक्षसान् मायया युक्तान् नैवापश्यन्त सागराः ॥ ७८.१५॥ ७८.१६/१न दृष्ट्वा ते हयं पुत्राः सगरस्य बलीयसः । ७८.१६/२इतश्चेतश्चरन्तस्ते नैवापश्यन् हयं तदा ॥ ७८.१६॥ ७८.१७/१देवलोकं तदा जग्मुः पर्वतांश्च सरांसि च । ७८.१७/२वनानि च विचिन्वन्तो नैवापश्यन् हयं तदा ॥ ७८.१७॥ ७८.१८/१कृतस्वस्त्ययनो राजा ऋत्विग्भिः कृतमङ्गलः । ७८.१८/२अदृष्ट्वा तु पशुं रम्यं राजा चिन्तामुपेयिवान् ॥ ७८.१८॥ ७८.१९/१अटन्तः सागराः सर्वे देवलोकमुपागमन् । ७८.१९/२हयं तमनुचिन्वन्तस्तत्रापि न हयोऽभवत् ॥ ७८.१९॥ ७८.२०/१ततो महीं समाजग्मुः पर्वतांश्च वनानि च । ७८.२०/२तत्रापि च हयं नैव दृष्टवन्तो नृपात्मजाः ॥ ७८.२०॥ ७८.२१/१एतस्मिन्न् अन्तरे तत्र दैवी वाग् अभवत् तदा । ७८.२१/२रसातले हयो बद्ध आस्ते नान्यत्र सागराः ॥ ७८.२१॥ ७८.२२/१इति श्रुत्वा ततो वाक्यं गन्तुकामा रसातलम् । ७८.२२/२अखनन् पृथिवीं सर्वां परितः सागरास्ततः ॥ ७८.२२॥ ७८.२३/१ते क्षुधार्ता मृदं शुष्कां भक्षयन्तस्त्वहर्निशम् । ७८.२३/२न्यखनंश्चापि जग्मुश्च सत्वरास्ते रसातलम् ॥ ७८.२३॥ ७८.२४/१तान् आगतान् भूपसुतान् सागरान् बलिनः कृतीन् । ७८.२४/२श्रुत्वा रक्षांसि संत्रस्ता व्यगमन् कपिलान्तिकम् ॥ ७८.२४॥ ७८.२५/१कपिलोऽपि महाप्राज्ञस्तत्र शेते रसातले । ७८.२५/२पुरा च साधितं तेन देवानां कार्यमुत्तमम् ॥ ७८.२५॥ ७८.२६/१विनिद्रेण ततः श्रान्तः सिद्धे कार्ये सुरान् प्रति । ७८.२६/२अब्रवीत् कपिलः श्रीमान् निद्रास्थानं प्रयच्छथ ॥ ७८.२६॥ ७८.२७/१रसातलं ददुस्तस्मै पुनराह सुरान् मुनिः । ७८.२७/२यो मामुत्थापयेन् मन्दो भस्मी भूयाच्च सत्वरम् ॥ ७८.२७॥ ७८.२८/१ततः शये तलगतो नो चेन् न स्वप्न एव हि । ७८.२८/२तथेत्युक्तः सुरगणैस्तत्र शेते रसातले ॥ ७८.२८॥ ७८.२९/१तस्य प्रभावं ते ज्ञात्वा राक्षसा मायया युताः । ७८.२९/२सागराणां च सर्वेषां वधोपायं प्रचक्रिरे ॥ ७८.२९॥ ७८.३०/१विना युद्धेन ते भीता राक्षसाः सत्वरास्तदा । ७८.३०/२आगत्य यत्र स मुनिः कपिलः कोपनो महान् ॥ ७८.३०॥ ७८.३१/१शिरोदेशे हयं ते वै बद्ध्वाथ त्वरयान्विताः । ७८.३१/२दूरे स्थित्वा मौनिनश्च प्रेक्षन्तः किं भवेद् इति ॥ ७८.३१॥ ७८.३२/१ततस्तु सागराः सर्वे निर्विशन्तो रसातलम् । ७८.३२/२ददृशुस्ते हयं बद्धं शयानं पुरुषं तथा ॥ ७८.३२॥ ७८.३३/१तं मेनिरे च हर्तारं क्रतुहन्तारमेव च । ७८.३३/२एनं हत्वा महापापं नयामोऽश्वं नृपान्तिकम् ॥ ७८.३३॥ ७८.३४/१केचिद् ऊचुः पशुं बद्धं नयामोऽनेन किं फलम् । ७८.३४/२तदाहुरपरे शूरा राजानः शासका वयम् ॥ ७८.३४॥ ७८.३५/१उत्थाप्यैनं महापापं हन्मः क्षात्रेण वर्चसा । ७८.३५/२ते तं जघ्नुर्मुनिं पादैर्ब्रुवन्तो निष्ठुराणि च ॥ ७८.३५॥ ७८.३६/१ततः कोपेन महता कपिलो मुनिसत्तमः । ७८.३६/२सागरान् ईक्षयामास तान् कोपाद् भस्मसात् करोत् ॥ ७८.३६॥ ७८.३७/१जज्वलुस्ते ततस्तत्र सागराः सर्व एव हि । ७८.३७/२तत् तु सर्वं न जानाति दीक्षितः सगरो नृपः ॥ ७८.३७॥ ७८.३८/१नारदः कथयामास सगराय महात्मने । ७८.३८/२कपिलस्य तु संस्थानं हयस्यापि तु संस्थितिम् ॥ ७८.३८॥ ७८.३९/१राक्षसानां तु विकृतिं सागराणां च नाशनम् । ७८.३९/२ततश्चिन्तापरो राजा कर्तव्यं नावबुध्यत ॥ ७८.३९॥ ७८.४०/१अपरोऽपि सुतश्चासीद् असमञ्जा इति श्रुतः । ७८.४०/२स तु बालांस्तथा पौरान् मौर्ख्यात् क्षिपति चाम्भसि ॥ ७८.४०॥ ७८.४१/१सगरोऽप्यथ विज्ञप्तः पौरैः सम्मिलितैस्तदा । ७८.४१/२दुर्नयं तस्य तं ज्ञात्वा ततः क्रुद्धोऽब्रवीन् नृपः ॥ ७८.४१॥ ७८.४२/१स्वान् अमात्यांस्तदा राजा देशत्यागं करोत्वयम् । ७८.४२/२असमञ्जाः क्षत्रधर्म+ ।त्यागी वै बालघातकः ॥ ७८.४२॥ ७८.४३/१सगरस्य तु तद् वाक्यं श्रुत्वामात्यास्त्वरान्विताः । ७८.४३/२तत्यजुर्नृपतेः पुत्रमसमञ्जा गतो वनम् ॥ ७८.४३॥ ७८.४४/१सागरा ब्रह्मशापेन नष्टाः सर्वे रसातले । ७८.४४/२एकोऽपि च वनं प्राप्त इदानीं का गतिर्मम ॥ ७८.४४॥ ७८.४५/१अंशुमान् इति विख्यातः पुत्रस्तस्यासमञ्जसः । ७८.४५/२आनाय्य बालकं राजा कार्यं तस्मै न्यवेदयत् ॥ ७८.४५॥ ७८.४६/१कपिलं च समाराध्य अंशुमान् अपि बालकः । ७८.४६/२सगराय हयं प्रादात् ततः पूर्णोऽभवत् क्रतुः ॥ ७८.४६॥ ७८.४७/१तस्यापि पुत्रस्तेजस्वी दिलीप इति धार्मिकः । ७८.४७/२तस्यापि पुत्रो मतिमान् भगीरथ इति श्रुतः ॥ ७८.४७॥ ७८.४८/१पितामहानां सर्वेषां गतिं श्रुत्वा सुदुःखितः । ७८.४८/२सगरं नृपशार्दूलं पप्रच्छ विनयान्वितः ॥ ७८.४८॥ ७८.४९/१सागराणां तु सर्वेषां निष्कृतिस्तु कथं भवेत् । ७८.४९/२भगीरथं नृपः प्राह कपिलो वेत्ति पुत्रक ॥ ७८.४९॥ ७८.५०/१तस्य तद् वचनं श्रुत्वा बालः प्रायाद् रसातलम् । ७८.५०/२कपिलं च नमस्कृत्वा सर्वं तस्मै न्यवेदयत् ॥ ७८.५०॥ ७८.५१/१स मुनिस्तु चिरं ध्यात्वा तपसाराध्य शंकरम् । ७८.५१/२जटाजलेन स्वपितृन् आप्लाव्य नृपसत्तम ॥ ७८.५१॥ ७८.५२/१ततः कृतार्थो भविता त्वं च ते पितरस्तथा । ७८.५२/२तथा करोमीति मुनिं प्रणम्य पुनरब्रवीत् ॥ ७८.५२॥ ७८.५३/१क्व गच्छेऽहं मुनिश्रेष्ठ कर्तव्यं चापि तद् वद ॥ ७८.५३॥ ७८.५४/१कपिल उवाच । कैलासं तं नरश्रेष्ठ गत्वा स्तुहि महेश्वरम् । ७८.५४/२तपः कुरु यथाशक्ति ततश्चेप्सितमाप्स्यसि ॥ ७८.५४॥ ७८.५५/१ब्रह्मोवाच । तच्छ्रुत्वा स मुनेर्वाक्यं मुनिं नत्वा त्वगान् नगम् । ७८.५५/२कैलासं स शुचिर्भूत्वा बालो बालक्रियान्वितः । ७८.५५/३तपसे निश्चयं कृत्वा उवाच स भगीरथः ॥ ७८.५५॥ ७८.५६/१भगीरथ उवाच । बालोऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो । ७८.५६/२नाहं किमपि जानामि ततः प्रीतो भव प्रभो ॥ ७८.५६॥ ७८.५७/१वाग्भिर्मनोभिः कृतिभिः कदाचिन् । ७८.५७/२ममोपकुर्वन्ति हिते रता ये । ७८.५७/३तेभ्यो हितार्थं त्विह चामरेश । ७८.५७/४सोमं नमस्यामि सुरादिपूज्यम् ॥ ७८.५७॥ ७८.५८/१उत्पादितो यैरभिवर्धितश्च । ७८.५८/२समानगोत्रश्च समानधर्मा । ७८.५८/३तेषामभीष्टानि शिवः करोतु । ७८.५८/४बालेन्दुमौलिं प्रणतोऽस्मि नित्यम् ॥ ७८.५८॥ ७८.५९/१ब्रह्मोवाच । एवं तु ब्रुवतस्तस्य पुरस्ताद् अभवच्छिवः । ७८.५९/२वरेण च्छन्दयानो वै भगीरथमुवाच ह ॥ ७८.५९॥ ७८.६०/१शिव उवाच । यन् न साध्यं सुरगणैर्देयं तत् ते मया ध्रुवम् । ७८.६०/२वदस्व निर्भयो भूत्वा भगीरथ महामते ॥ ७८.६०॥ ७८.६१/१ब्रह्मोवाच । भगीरथः प्रणम्येशं हृष्टः प्रोवाच शंकरम् ॥ ७८.६१॥ ७८.६२/१भगीरथ उवाच । जटास्थितां पितृणां मे पावनाय सरिद्वराम् । ७८.६२/२तामेव देहि देवेश सर्वमाप्तं ततो भवेत् ॥ ७८.६२॥ ७८.६३/१ब्रह्मोवाच । महेशोऽपि विहस्याथ भगीरथमुवाच ह ॥ ७८.६३॥ ७८.६४/१शिव उवाच । दत्ता मयेयं ते पुत्र पुनस्तां स्तुहि सुव्रत ॥ ७८.६४॥ ७८.६५/१ब्रह्मोवाच । तद् देववचनं श्रुत्वा तदर्थं तु तपो महत् । ७८.६५/२स्तुतिं चकार गङ्गाया भक्त्या प्रयतमानसः ॥ ७८.६५॥ ७८.६६/१तस्या अपि प्रसादं च प्राप्य बालोऽप्यबालवत् । ७८.६६/२गङ्गां महेश्वरात् प्राप्तामादायागाद् रसातलम् ॥ ७८.६६॥ ७८.६७/१न्यवेदयत् स मुनये कपिलाय महात्मने । ७८.६७/२यथोदितप्रकारेण गङ्गां संस्थाप्य यत्नतः ॥ ७८.६७॥ ७८.६८/१प्रदक्षिणमथावर्त्य कृताञ्जलिपुटोऽब्रवीत् ॥ ७८.६८॥ ७८.६९/१भगीरथ उवाच । देवि मे पितरः शापात् कपिलस्य महामुनेः । ७८.६९/२प्राप्तास्ते विगतिं मातस्तस्मात् तान् पातुमर्हसि ॥ ७८.६९॥ ७८.७०/१ब्रह्मोवाच । तथेत्युक्त्वा सुरनदी सर्वेषामुपकारिका । ७८.७०/२लोकानामुपकारार्थं पितृणां पावनाय च ॥ ७८.७०॥ ७८.७१/१अगस्त्यपीतस्याम्भोधेः पूरणाय विशेषतः । ७८.७१/२स्मरणाद् एव पापानां नाशाय सुरनिम्नगा ॥ ७८.७१॥ ७८.७२/१भगीरथोदितं चक्रे रसातलतले स्थितान् । ७८.७२/२भस्मीभूतान् नृपसुतान् सागरांश्च विशेषतः ॥ ७८.७२॥ ७८.७३/१विनिर्दग्धान् अथाप्लाव्य खातपूरमथाकरोत् । ७८.७३/२ततो मेरुं समाप्लाव्य स्थितां बालोऽब्रवीन् नृपः ॥ ७८.७३॥ ७८.७४/१कर्मभूमौ त्वया भाव्यं तथेत्यागाद् धिमालयम् । ७८.७४/२हिमवत्पर्वतात् पुण्याद् भारतं वर्षमभ्यगात् ॥ ७८.७४॥ ७८.७५/१तन्मध्यतः पुण्यनदी प्रायात् पूर्वार्णवं प्रति । ७८.७५/२एवमेषापि ते प्रोक्ता गङ्गा क्षात्रा महामुने ॥ ७८.७५॥ ७८.७६/१माहेश्वरी वैष्णवी च सैव ब्राह्मी च पावनी । ७८.७६/२भागीरथी देवनदी हिमवच्छिखराश्रया ॥ ७८.७६॥ ७८.७७/१महेश्वरजटावारि एवं द्वैविध्यमागतम् । ७८.७७/२विन्ध्यस्य दक्षिणे गङ्गा गौतमी सा निगद्यते । ७८.७७/३उत्तरे सापि विन्ध्यस्य भागीरथ्यभिधीयते ॥ ७८.७७॥ ७९.१/१नारद उवाच । न मनस्तृप्तिमाधत्ते कथाः श‍ृण्वत् त्वयेरिताः । ७९.१/२पृथक् तीर्थफलं श्रोतुं प्रवृत्तं मम मानसम् ॥ ७९.१॥ ७९.२/१क्रमशो ब्राह्मणानीतां गङ्गां मे प्रथमं वद । ७९.२/२पृथक् तीर्थफलं पुण्यं सेतिहासं यथाक्रमम् ॥ ७९.२॥ ७९.३/१ब्रह्मोवाच । तीर्थानां च पृथग् भावं फलं माहात्म्यमेव च । ७९.३/२सर्वं वक्तुं न शक्नोमि न च त्वं श्रवणे क्षमः ॥ ७९.३॥ ७९.४/१तथापि किंचिद् वक्ष्यामि श‍ृणु नारद यत्नतः । ७९.४/२यान्युक्तानि च तीर्थानि श्रुतिवाक्यानि यानि च ॥ ७९.४॥ ७९.५/१तानि वक्ष्यामि संक्षेपान् नमस्कृत्वा त्रिलोचनम् । ७९.५/२यत्रासौ भगवान् आसीत् प्रत्यक्षस्त्र्यम्बको मुने ॥ ७९.५॥ ७९.६/१त्र्यम्बकं नाम तत् तीर्थं भुक्तिमुक्तिप्रदायकम् । ७९.६/२वाराहमपरं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ७९.६॥ ७९.७/१तस्य रूपं प्रवक्ष्यामि नाम विष्णोर्यथाभवत् । ७९.७/२पुरा देवान् पराभूय यज्ञमादाय राक्षसः ॥ ७९.७॥ ७९.८/१रसातलमनुप्राप्तः सिन्धुसेन इति श्रुतः । ७९.८/२यज्ञे तलमनुप्राप्ते निर्यज्ञा ह्यभवन् मही ॥ ७९.८॥ ७९.९/१नायं लोकोऽस्ति न परो यज्ञे नष्ट इतीत्वराः । ७९.९/२सुरास्तमेव विविशू रसातलमनुद्विषम् ॥ ७९.९॥ ७९.१०/१नाशक्नुवंस्तु तं जेतुं देवा इन्द्रपुरोगमाः । ७९.१०/२विष्णुं पुराणपुरुषं गत्वा तस्मै न्यवेदयन् ॥ ७९.१०॥ ७९.११/१राक्षसस्य तु तत् कर्म यज्ञभ्रंशमशेषतः । ७९.११/२ततः प्रोवाच भगवान् वाराहं वपुरास्थितः ॥ ७९.११॥ ७९.१२/१शङ्खचक्रगदापाणिर्गत्वा चैव रसातलम् । ७९.१२/२आनयिष्ये मखं पुण्यं हत्वा राक्षसपुंगवान् ॥ ७९.१२॥ ७९.१३/१स्वः प्रयान्तु सुराः सर्वे व्येतु वो मानसो ज्वरः । ७९.१३/२येन गङ्गा तलं प्राप्ता पथा तेनैव चक्रधृक् ॥ ७९.१३॥ ७९.१४/१जगाम तरसा पुत्र भुवं भित्त्वा रसातलम् । ७९.१४/२स वराहवपुः श्रीमान् रसातलनिवासिनः ॥ ७९.१४॥ ७९.१५/१राक्षसान् दानवान् हत्वा मुखे धृत्वा महाध्वरम् । ७९.१५/२वाराहरूपी भगवान् मखमादाय यज्ञभुक् ॥ ७९.१५॥ ७९.१६/१येन प्राप तलं विष्णुः पथा तेनैव शत्रुजित् । ७९.१६/२मुखे न्यस्य महायज्ञं निश्चक्राम रसातलात् ॥ ७९.१६॥ ७९.१७/१तत्र ब्रह्मगिरौ देवाः प्रतीक्षां चक्रिरे हरेः । ७९.१७/२पथस्तस्माद् विनिःसृत्य गङ्गास्रवणमभ्यगात् ॥ ७९.१७॥ ७९.१८/१प्राक्षालयच्च स्वाङ्गानि असृग्लिप्तानि नारद । ७९.१८/२गङ्गाम्भसा तत्र कुण्डं वाराहमभवत् ततः ॥ ७९.१८॥ ७९.१९/१मुखे न्यस्तं महायज्ञं देवानां पुरतो हरिः । ७९.१९/२दत्तवांस्त्रिदशश्रेष्ठो मुखाद् यज्ञोऽभ्यजायत ॥ ७९.१९॥ ७९.२०/१ततः प्रभृति यज्ञाङ्गं प्रधानं स्रुव उच्यते । ७९.२०/२वाराहरूपमभवद् एवं वै कारणान्तरात् ॥ ७९.२०॥ ७९.२१/१तस्मात् पुण्यतमं तीर्थं वाराहं सर्वकामदम् । ७९.२१/२तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ ७९.२१॥ ७९.२२/१तत्र स्थितोऽपि यः कश्चित् पितृन् स्मरति पुण्यकृत् । ७९.२२/२विमुक्ताः सर्वपापेभ्यः पितरः स्वर्गमाप्नुयुः ॥ ७९.२२॥ ८०.१/१ब्रह्मोवाच । कुशावर्तस्य माहात्म्यमहं वक्तुं न ते क्षमः । ८०.१/२तस्य स्मरणमात्रेण कृतकृत्यो भवेन् नरः ॥ ८०.१॥ ८०.२/१कुशावर्तमिति ख्यातं नराणां सर्वकामदम् । ८०.२/२कुशेनावर्तितं यत्र गौतमेन महात्मना ॥ ८०.२॥ ८०.३/१कुशेनावर्तयित्वा तु आनयामास तां मुनिः । ८०.३/२तत्र स्नानं च दानं च पितृणां तृप्तिदायकम् ॥ ८०.३॥ ८०.४/१नीलगङ्गा सरिच्छ्रेष्ठा निःसृता नीलपर्वतात् । ८०.४/२तत्र स्नानादि यत् किंचित् करोति प्रयतो नरः ॥ ८०.४॥ ८०.५/१सर्वं तद् अक्षयं विद्यात् पितृणां तृप्तिदायकम् । ८०.५/२विश्रुतं त्रिषु लोकेषु कपोतं तीर्थमुत्तमम् ॥ ८०.५॥ ८०.६/१तस्य रूपं च वक्ष्यामि मुने श‍ृणु महाफलम् । ८०.६/२तत्र ब्रह्मगिरौ कश्चिद् व्याधः परमदारुणः ॥ ८०.६॥ ८०.७/१हिनस्ति ब्राह्मणान् साधून् यतीन् गोपक्षिणो मृगान् । ८०.७/२एवम्भूतः स पापात्मा क्रोधनोऽनृतभाषणः ॥ ८०.७॥ ८०.८/१भीषणाकृतिरत्युग्रो नीलाक्षो ह्रस्वबाहुकः । ८०.८/२दन्तुरो नष्टनासाक्षो ह्रस्वपात् पृथुकुक्षिकः ॥ ८०.८॥ ८०.९/१ह्रस्वोदरो ह्रस्वभुजो विकृतो गर्दभस्वनः । ८०.९/२पाशहस्तः पापचित्तः पापिष्ठः सधनुः सदा ॥ ८०.९॥ ८०.१०/१तस्य भार्या तथाभूता अपत्यान्यपि नारद । ८०.१०/२तया तु प्रेर्यमाणोऽसौ विवेश गहनं वनम् ॥ ८०.१०॥ ८०.११/१स जघान मृगान् पापः पक्षिणो बहुरूपिणः । ८०.११/२पञ्जरे प्राक्षिपत् कांश्चिज्जीवमानांस्तथेतरान् ॥ ८०.११॥ ८०.१२/१क्षुधया परितप्ताङ्गो विह्वलस्तृषया तथा । ८०.१२/२भ्रान्तदेशो बहुतरं न्यवर्तत गृहं प्रति ॥ ८०.१२॥ ८०.१३/१ततोऽपराह्णे सम्प्राप्ते निवृत्ते मधुमाधवे । ८०.१३/२क्षणात् तडिद् गर्जितं च साभ्रं चैवाभवत् तदा ॥ ८०.१३॥ ८०.१४/१ववौ वायुः साश्मवर्षो वारिधारातिभीषणः । ८०.१४/२स गच्छंल्लुब्धकः श्रान्तः पन्थानं नावबुध्यत ॥ ८०.१४॥ ८०.१५/१जलं स्थलं गर्तमथो पन्थानमथवा दिशः । ८०.१५/२न बुबोध तदा पापः श्रान्तः शरणमप्यथ ॥ ८०.१५॥ ८०.१६/१क्व गच्छामि क्व तिष्ठेयं किं करोमीत्यचिन्तयत् । ८०.१६/२सर्वेषां प्राणिनां प्राणान् आहर्ताहं यथान्तकः ॥ ८०.१६॥ ८०.१७/१ममाप्यन्तकरं भूतं सम्प्राप्तं चाश्मवर्षणम् । ८०.१७/२त्रातारं नैव पश्यामि शिलां वा वृक्षमन्तिके ॥ ८०.१७॥ ८०.१८/१एवं बहुविधं व्याधो विचिन्त्यापश्यद् अन्तिके । ८०.१८/२वने वनस्पतिमिव नक्षत्राणां यथात्रिजम् ॥ ८०.१८॥ ८०.१९/१मृगाणां च यथा सिंहमाश्रमाणां गृहाधिपम् । ८०.१९/२इन्द्रियाणां मन इव त्रातारं प्राणिनां नगम् ॥ ८०.१९॥ ८०.२०/१श्रेष्ठं विटपिनं शुभ्रं शाखापल्लवमण्डितम् । ८०.२०/२तमाश्रित्योपविष्टोऽभूत् क्लिन्नवासा स लुब्धकः ॥ ८०.२०॥ ८०.२१/१स्मरन् भार्यामपत्यानि जीवेयुरथवा न वा । ८०.२१/२एतस्मिन्न् अन्तरे तत्र चास्तं प्राप्तो दिवाकरः ॥ ८०.२१॥ ८०.२२/१तमेव नगमाश्रित्य कपोतो भार्यया सह । ८०.२२/२पुत्रपौत्रैः परिवृतो ह्यास्ते तत्र नगोत्तमे ॥ ८०.२२॥ ८०.२३/१सुखेन निर्भयो भूत्वा सुतृप्तः प्रीत एव च । ८०.२३/२बहवो वत्सरा याता वसतस्तस्य पक्षिणः ॥ ८०.२३॥ ८०.२४/१पतिव्रता तस्य भार्या सुप्रीता तेन चैव हि । ८०.२४/२कोटरे तन्नगे श्रेष्ठे जलवाय्वग्निवर्जिते ॥ ८०.२४॥ ८०.२५/१भार्यापुत्रैः परिवृतः सर्वदास्ते कपोतकः । ८०.२५/२तस्मिन् दिने दैववशात् कपोतश्च कपोतकी ॥ ८०.२५॥ ८०.२६/१भक्ष्यार्थं तु उभौ यातौ कपोतो नगमभ्यगात् । ८०.२६/२सापि दैववशात् पुत्र पञ्जरस्थैव वर्तते ॥ ८०.२६॥ ८०.२७/१गृहीता लुब्धकेनाथ जीवमानेव वर्तते । ८०.२७/२कपोतकोऽप्यपत्यानि मातृहीनान्युदीक्ष्य च ॥ ८०.२७॥ ८०.२८/१वर्षं च भीषणं प्राप्तमस्तं यातो दिवाकरः । ८०.२८/२स्वकोटरं तया हीनमालोक्य विललाप सः ॥ ८०.२८॥ ८०.२९/१तां बद्धां पञ्जरस्थां वा न बुबोध कपोतराट् । ८०.२९/२अन्वारेभे कपोतो वै प्रियाया गुणकीर्तनम् ॥ ८०.२९॥ ८०.३०/१नाद्याप्यायाति कल्याणी मम हर्षविवर्धिनी । ८०.३०/२मम धर्मस्य जननी मम देहस्य चेश्वरी ॥ ८०.३०॥ ८०.३१/१धर्मार्थकाममोक्षाणां सैव नित्यं सहायिनी । ८०.३१/२तुष्टे हसन्ती रुष्टे च मम दुःखप्रमार्जनी ॥ ८०.३१॥ ८०.३२/१सखी मन्त्रेषु सा नित्यं मम वाक्यरता सदा । ८०.३२/२नाद्याप्यायाति कल्याणी सम्प्रयातेऽपि भास्करे ॥ ८०.३२॥ ८०.३३/१न जानाति व्रतं मन्त्रं दैवं धर्मार्थमेव च । ८०.३३/२पतिव्रता पतिप्राणा पतिमन्त्रा पतिप्रिया ॥ ८०.३३॥ ८०.३४/१नाद्याप्यायाति कल्याणी किं करोमि क्व यामि वा । ८०.३४/२किं मे गृहं काननं च तया हीनं हि दृश्यते ॥ ८०.३४॥ ८०.३५/१तया युक्तं श्रिया युक्तं भीषणं वापि शोभनम् । ८०.३५/२नाद्याप्यायाति मे कान्ता यया गृहमुदीरितम् ॥ ८०.३५॥ ८०.३६/१विनानया न जीविष्ये त्यजे वापि प्रियां तनुम् । ८०.३६/२किं कुर्वन्तु त्वपत्यानि लुप्तधर्मस्त्वहं पुनः ॥ ८०.३६॥ ८०.३७/१एवं विलपतस्तस्य भर्तुर्वाक्यं निशम्य सा । ८०.३७/२पञ्जरस्थैव सा वाक्यं भर्तारमिदमब्रवीत् ॥ ८०.३७॥ ८०.३८/१कपोतक्युवाच । अत्राहमस्मि बद्धैव विवशास्मि खगोत्तम । ८०.३८/२आनीताहं लुब्धकेन बद्धा पाशैर्महामते ॥ ८०.३८॥ ८०.३९/१धन्यास्म्यनुगृहीतास्मि पतिर्वक्ति गुणान् मम । ८०.३९/२सतो वाप्यसतो वापि कृतार्थाहं न संशयः ॥ ८०.३९॥ ८०.४०/१तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः । ८०.४०/२विपर्यये तु नारीणामवश्यं नाशमाप्नुयात् ॥ ८०.४०॥ ८०.४१/१त्वं दैवं त्वं प्रभुर्मह्यं त्वं सुहृत् त्वं परायणम् । ८०.४१/२त्वं व्रतं त्वं परं ब्रह्म स्वर्गो मोक्षस्त्वमेव च ॥ ८०.४१॥ ८०.४३/१मा चिन्तां कुरु कल्याण धर्मे बुद्धिं स्थिरां कुरु । ८०.४३/२त्वत्प्रसादाच्च भुक्ता हि भोगाश्च विविधा मया । ८०.४३/३अलं खेदेन मज्जेन धर्मे बुद्धिं कुरु स्थिराम् ॥ ८०.४३॥ ८०.४४/१ब्रह्मोवाच । इति श्रुत्वा प्रियावाक्यमुत्ततार नगोत्तमात् । ८०.४४/२यत्र सा पञ्जरस्था तु कपोती वर्तते त्वरम् ॥ ८०.४४॥ ८०.४५/१तामागत्य प्रियां दृष्ट्वा मृतवच्चापि लुब्धकम् । ८०.४५/२मोचयामीति तामाह निश्चेष्टो लुब्धकोऽधुना ॥ ८०.४५॥ ८०.४६/१मा मुञ्चस्व महाभाग ज्ञात्वा सम्बन्धमस्थिरम् । ८०.४६/२लुब्धानां खेचरा ह्यन्नं जीवो जीवस्य चाशनम् ॥ ८०.४६॥ ८०.४७/१नापराधं स्मराम्यस्य धर्मबुद्धिं स्थिरां कुरु । ८०.४७/२गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥ ८०.४७॥ ८०.४८/१पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः । ८०.४८/२अभ्यागतमनुप्राप्तं वचनैस्तोषयन्ति ये ॥ ८०.४८॥ ८०.४९/१तेषां वागीश्वरी देवी तृप्ता भवति निश्चितम् । ८०.४९/२तस्यान्नस्य प्रदानेन शक्रस्तृप्तिमवाप्नुयात् ॥ ८०.४९॥ ८०.५०/१पितरः पादशौचेन अन्नाद्येन प्रजापतिः । ८०.५०/२तस्योपचाराद् वै लक्ष्मीर्विष्णुना प्रीतिमाप्नुयात् ॥ ८०.५०॥ ८०.५१/१शयने सर्वदेवास्तु तस्मात् पूज्यतमोऽतिथिः । ८०.५१/२अभ्यागतमनुश्रान्तं सूर्योढं गृहमागतम् । ८०.५१/३तं विद्याद् देवरूपेण सर्वक्रतुफलो ह्यसौ ॥ ८०.५१॥ ८०.५२/१अभ्यागतं श्रान्तमनुव्रजन्ति । ८०.५२/२देवाश्च सर्वे पितरोऽग्नयश्च । ८०.५२/३तस्मिन् हि तृप्ते मुदमाप्नुवन्ति । ८०.५२/४गते निराशेऽपि च ते निराशाः ॥ ८०.५२॥ ८०.५३/१तस्मात् सर्वात्मना कान्त दुःखं त्यक्त्वा शमं व्रज । ८०.५३/२कृत्वा तिष्ठ शुभां बुद्धिं धर्मकृत्यं समाचर ॥ ८०.५३॥ ८०.५४/१उपकारोऽपकारश्च प्रवराविति सम्मतौ । ८०.५४/२उपकारिषु सर्वोऽपि करोत्युपकृतिं पुनः ॥ ८०.५४॥ ८०.५५/१अपकारिषु यः साधुः पुण्यभाक् स उदाहृतः ॥ ८०.५५॥ ८०.५६/१कपोत उवाच । आवयोरनुरूपं च त्वयोक्तं साधु मन्यसे । ८०.५६/२किंतु वक्तव्यमप्यस्ति तच्छृणुष्व वरानने ॥ ८०.५६॥ ८०.५७/१सहस्रं भरते कश्चिच्छतमन्यो दशापरः । ८०.५७/२आत्मानं च सुखेनान्यो वयं कष्टोदरम्भराः ॥ ८०.५७॥ ८०.५८/१गर्तधान्यधनाः केचित् कुशूलधनिनोऽपरे । ८०.५८/२घटक्षिप्तधनाः केचिच्चञ्चुक्षिप्तधना वयम् ॥ ८०.५८॥ ८०.५९/१पूजयामि कथं श्रान्तमभ्यागतमिमं शुभे ॥ ८०.५९॥ ८०.६०/१कपोत्युवाच । अग्निरापः शुभा वाणी तृणकाष्ठादिकं च यत् । ८०.६०/२एतद् अप्यर्थिने देयं शीतार्तो लुब्धकस्त्वयम् ॥ ८०.६०॥ ८०.६१/१ब्रह्मोवाच । एतच्छ्रुत्वा प्रियावाक्यं वृक्षमारुह्य पक्षिराट् । ८०.६१/२आलोकयामास तदा वह्निं दूरं ददर्श ह ॥ ८०.६१॥ ८०.६२/१स तु गत्वा वह्निदेशं चञ्चुनोल्मुकमाहरत् । ८०.६२/२पुरोऽग्निं ज्वालयामास लुब्धकस्य कपोतकः ॥ ८०.६२॥ ८०.६३/१शुष्ककाष्ठानि पर्णानि तृणानि च पुनः पुनः । ८०.६३/२अग्नौ निक्षेपयामास निशीथे स कपोतराट् ॥ ८०.६३॥ ८०.६४/१तमग्निं ज्वलितं दृष्ट्वा लुब्धकः शीतदुःखितः । ८०.६४/२अवशानि स्वकाङ्गानि प्रताप्य सुखमाप्तवान् ॥ ८०.६४॥ ८०.६५/१क्षुधाग्निना दह्यमानं व्याधं दृष्ट्वा कपोतकी । ८०.६५/२मा मुञ्चस्व महाभाग इति भर्तारमब्रवीत् ॥ ८०.६५॥ ८०.६६/१स्वशरीरेण दुःखार्तं लुब्धकं प्रीणयामि तम् । ८०.६६/२इष्टातिथीनां ये लोकास्तांस्त्वं प्राप्नुहि सुव्रत ॥ ८०.६६॥ ८०.६७/१कपोत उवाच । मयि तिष्ठति नैवायं तव धर्मो विधीयते । ८०.६७/२इष्टातिथिर्भवामीह अनुजानीहि मां शुभे ॥ ८०.६७॥ ८०.६८/१ब्रह्मोवाच । इत्युक्त्वाग्निं त्रिरावर्त्य स्मरन् देवं चतुर्भुजम् । ८०.६८/२विश्वात्मकं महाविष्णुं शरण्यं भक्तवत्सलम् ॥ ८०.६८॥ ८०.६९/१यथासुखं जुषस्वेति वदन्न् अग्निं तथाविशत् । ८०.६९/२तं दृष्ट्वाग्नौ क्षिप्तजीवं लुब्धको वाक्यमब्रवीत् ॥ ८०.६९॥ ८०.७०/१लुब्धक उवाच । अहो मानुषदेहस्य धिग् जीवितमिदं मम । ८०.७०/२यद् इदं पक्षिराजेन मदर्थे साहसं कृतम् ॥ ८०.७०॥ ८०.७१/१ब्रह्मोवाच । एवं ब्रुवन्तं तं लुब्धं पक्षिणी वाक्यमब्रवीत् ॥ ८०.७१॥ ८०.७२/१कपोतक्युवाच । मां त्वं मुञ्च महाभाग दूरं यात्येष मे पतिः ॥ ८०.७२॥ ८०.७३/१ब्रह्मोवाच । तस्यास्तद् वचनं श्रुत्वा पञ्जरस्थां कपोतकीम् । ८०.७३/२लुब्धको मोचयामास तरसा भीतवत् तदा ॥ ८०.७३॥ ८०.७४/१सापि प्रदक्षिणं कृत्वा पतिमग्निं तदा जगौ ॥ ८०.७४॥ ८०.७५/१कपोत्युवाच । स्त्रीणामयं परो धर्मो यद् भर्तुरनुवेशनम् । ८०.७५/२वेदे च विहितो मार्गः सर्वलोकेषु पूजितः ॥ ८०.७५॥ ८०.७६/१व्यालग्राही यथा व्यालं बिलाद् उद्धरते बलात् । ८०.७६/२एवं त्वनुगता नारी सह भर्त्रा दिवं व्रजेत् ॥ ८०.७६॥ ८०.७७/१तिस्रः कोट्योऽर्धकोटी च यानि रोमाणि मानुषे । ८०.७७/२तावत्कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥ ८०.७७॥ ८०.७८/१नमस्कृत्वा भुवं देवान् गङ्गां चापि वनस्पतीन् । ८०.७८/२आश्वास्य तान्यपत्यानि लुब्धकं वाक्यमब्रवीत् ॥ ८०.७८॥ ८०.७९/१कपोत्युवाच । त्वत्प्रसादान् महाभाग उपपन्नं ममेदृशम् । ८०.७९/२अपत्यानां क्षमस्वेह भर्त्रा यामि त्रिविष्टपम् ॥ ८०.७९॥ ८०.८०/१ब्रह्मोवाच । इत्युक्त्वा पक्षिणी साध्वी प्रविवेश हुताशनम् । ८०.८०/२प्रविष्टायां हुतवहे जयशब्दो न्यवर्तत ॥ ८०.८०॥ ८०.८१/१गगने सूर्यसंकाशं विमानमतिशोभनम् । ८०.८१/२तदारूढौ सुरनिभौ दम्पती ददृशे ततः ॥ ८०.८१॥ ८०.८२/१हर्षेण प्रोचतुरुभौ लुब्धकं विस्मयान्वितम् ॥ ८०.८२॥ ८०.८३/१दम्पती ऊचतुः । गच्छावस्त्रिदशस्थानमापृष्टोऽसि महामते । ८०.८३/२आवयोः स्वर्गसोपानमतिथिस्त्वं नमोऽस्तु ते ॥ ८०.८३॥ ८०.८४/१ब्रह्मोवाच । विमानवरमारूढौ तौ दृष्ट्वा लुब्धकोऽपि सः । ८०.८४/२सधनुः पञ्जरं त्यक्त्वा कृताञ्जलिरभाषत ॥ ८०.८४॥ ८०.८५/१लुब्धक उवाच । न त्यक्तव्यो महाभागौ देयं किंचिद् अजानते । ८०.८५/२अहमत्रातिथिर्मान्यो निष्कृतिं वक्तुमर्हथः ॥ ८०.८५॥ ८०.८६/१दम्पती ऊचतुः । गौतमीं गच्छ भद्रं ते तस्याः पापं निवेदय । ८०.८६/२तत्रैवाप्लवनात् पक्षं सर्वपापैर्विमोक्ष्यसे ॥ ८०.८६॥ ८०.८७/१मुक्तपापः पुनस्तत्र गङ्गायामवगाहने । ८०.८७/२अश्वमेधफलं पुण्यं प्राप्य पुण्यो भविष्यसि ॥ ८०.८७॥ ८०.८८/१सरिद्वरायां गौतम्यां ब्रह्मविष्ण्वीशसम्भुवि । ८०.८८/२पुनराप्लवनाद् एव त्यक्त्वा देहं मलीमसम् ॥ ८०.८८॥ ८०.८९/१विमानवरमारूढः स्वर्गं गन्तास्यसंशयम् ॥ ८०.८९॥ ८०.९०/१ब्रह्मोवाच । तच्छ्रुत्वा वचनं ताभ्यां तथा चक्रे स लुब्धकः । ८०.९०/२विमानवरमारूढो दिव्यरूपधरोऽभवत् ॥ ८०.९०॥ ८०.९१/१दिव्यमाल्याम्बरधरः पूज्यमानोऽप्सरोगणैः । ८०.९१/२कपोतश्च कपोती च तृतीयो लुब्धकस्तथा । ८०.९१/३गङ्गायाश्च प्रभावेण सर्वे वै दिवमाक्रमन् ॥ ८०.९१॥ ८०.९२/१ततः प्रभृति तत् तीर्थं कापोतमिति विश्रुतम् । ८०.९२/२तत्र स्नानं च दानं च पितृपूजनमेव च ॥ ८०.९२॥ ८०.९३/१जपयज्ञादिकं कर्म तद् आनन्त्याय कल्पते ॥ ८०.९३॥ ८१.१/१ब्रह्मोवाच । कार्त्तिकेयं परं तीर्थं कौमारमिति विश्रुतम् । ८१.१/२यन्नामश्रवणाद् एव कुलवान् रूपवान् भवेत् ॥ ८१.१॥ ८१.२/१निहते तारके दैत्ये स्वस्थे जाते त्रिविष्टपे । ८१.२/२कार्त्तिकेयं सुतं ज्येष्ठं प्रीत्या प्रोवाच पार्वती ॥ ८१.२॥ ८१.३/१यथासुखं भुङ्क्ष्व भोगांस्त्रैलोक्ये मनसः प्रियान् । ८१.३/२ममाज्ञया प्रीतमनाः पितुश्चैव प्रसादतः ॥ ८१.३॥ ८१.४/१एवमुक्तः स वै मात्रा विशाखो देवतास्त्रियः । ८१.४/२यथासुखं बलाद् रेमे देवपत्न्योऽपि रेमिरे ॥ ८१.४॥ ८१.५/१ततः सम्भुज्यमानासु देवपत्नीषु नारद । ८१.५/२नाशक्नुवन् वारयितुं कार्त्तिकेयं दिवौकसः ॥ ८१.५॥ ८१.६/१ततो निवेदयामासुः पार्वत्यै पुत्रकर्म तत् । ८१.६/२असकृद् वार्यमाणोऽपि मात्रा देवैः स शक्तिधृक् ॥ ८१.६॥ ८१.७/१नैवासावकरोद् वाक्यं स्त्रीष्वासक्तस्तु षण्मुखः । ८१.७/२अभिशापभयाद् भीता पार्वती पर्यचिन्तयत् ॥ ८१.७॥ ८१.८/१पुत्रस्नेहात् तथैवेशा देवानां कार्यसिद्धये । ८१.८/२देवपत्न्यश्चिरं रक्ष्या इति मत्वा पुनः पुनः ॥ ८१.८॥ ८१.९/१यस्यां तु रमते स्कन्दः पार्वती त्वपि तादृशी । ८१.९/२तद्रूपमात्मनः कृत्वा वर्तयामास पार्वती ॥ ८१.९॥ ८१.१०/१इन्द्रस्य वरुणस्यापि भार्यामाहूय षण्मुखः । ८१.१०/२यावत् पश्यति तस्यां तु मातृरूपमपश्यत ॥ ८१.१०॥ ८१.११/१तामपास्य नमस्याथ पुनरन्यामथाह्वयत् । ८१.११/२तस्यां तु मातृरूपं स प्रेक्ष्य लज्जामुपेयिवान् ॥ ८१.११॥ ८१.१२/१एवं बह्वीषु तद् रूपं दृष्ट्वा मातृमयं जगत् । ८१.१२/२इति संचिन्त्य गाङ्गेयो वैराग्यमगमत् तदा ॥ ८१.१२॥ ८१.१३/१स तु मातृकृतं ज्ञात्वा प्रवृत्तस्य निवर्तनम् । ८१.१३/२निवार्यश्चेद् अहं भोगात् किंतु पूर्वं प्रवर्तितः ॥ ८१.१३॥ ८१.१४/१तस्मान् मातृकृतं सर्वं मम हास्यास्पदं त्विति । ८१.१४/२लज्जया परया युक्तो गौतमीमगमत् तदा ॥ ८१.१४॥ ८१.१५/१इयं च मातृरूपा मे श‍ृणोतु मम भाषितम् । ८१.१५/२इतः स्त्रीनामधेयं यन् मम मातृसमं मतम् ॥ ८१.१५॥ ८१.१६/१एवं ज्ञात्वा लोकनाथः पार्वत्या सह शंकरः । ८१.१६/२पुत्रं निवारयामास वृत्तमित्यब्रवीद् गुरुः ॥ ८१.१६॥ ८१.१७/१ततः सुरपतिः प्रीतः किं ददामीति चिन्तयन् । ८१.१७/२कृताञ्जलिपुटः स्कन्दः पितरं पुनरब्रवीत् ॥ ८१.१७॥ ८१.१८/१स्कन्द उवाच । सेनापतिः सुरपतिस्तव पुत्रोऽहमित्यपि । ८१.१८/२अलमेतेन देवेश किं वरैः सुरपूजित ॥ ८१.१८॥ ८१.१९/१अथवा दातुकामोऽसि लोकानां हितकाम्यया । ८१.१९/२याचेऽहं नात्मना देव तद् अनुज्ञातुमर्हसि ॥ ८१.१९॥ ८१.२०/१महापातकिनः केचिद् गुरुदाराभिगामिनः । ८१.२०/२अत्राप्लवनमात्रेण धौतपापा भवन्तु ते ॥ ८१.२०॥ ८१.२१/१आप्नुवन्तूत्तमां जातिं तिर्यञ्चोऽपि सुरेश्वर । ८१.२१/२कुरूपो रूपसम्पत्तिमत्र स्नानाद् अवाप्नुयात् ॥ ८१.२१॥ ८१.२२/१ब्रह्मोवाच । एवमस्त्विति तं शम्भुः प्रत्यनन्दत् सुतेरितम् । ८१.२२/२ततः प्रभृति तत् तीर्थं कार्त्तिकेयमिति श्रुतम् । ८१.२२/३तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ ८१.२२॥ ८२.१/१ब्रह्मोवाच । यत् ख्यातं कृत्तिकातीर्थं कार्त्तिकेयाद् अनन्तरम् । ८२.१/२तस्य श्रवणमात्रेण सोमपानफलं लभेत् ॥ ८२.१॥ ८२.२/१पुरा तारकनाशाय भवरेतोऽपिबत् कविः । ८२.२/२रेतोगर्भं कविं दृष्ट्वा ऋषिपत्न्योऽस्पृहन् मुने ॥ ८२.२॥ ८२.३/१सप्तर्षीणाम् ऋतुस्नातां वर्जयित्वा त्वरुन्धतीम् । ८२.३/२तासु गर्भः समभवत् षट्सु स्त्रीषु तदाग्नितः ॥ ८२.३॥ ८२.४/१तप्यमानास्तु शोभिष्ठा ऋतुस्नातास्तु ता मुने । ८२.४/२किं कुर्मः क्व नु गच्छामः किं कृत्वा सुकृतं भवेत् ॥ ८२.४॥ ८२.५/१इत्युक्त्वा ता मिथो गङ्गां व्यग्रा गत्वा व्यपीडयन् । ८२.५/२ताभ्यस्ते निःसृता गर्भाः फेनरूपास्तदाम्भसि ॥ ८२.५॥ ८२.६/१अम्भसा त्वेकतां प्राप्ता वायुना सर्व एव हि । ८२.६/२एकरूपस्तदा ताभ्यः षण्मुखः समजायत ॥ ८२.६॥ ८२.७/१स्रावयित्वा तु तान् गर्भान् ऋषिपत्न्यो गृहान् ययुः । ८२.७/२तासां विकृतरूपाणि दृष्ट्वा ते ऋषयोऽब्रुवन् ॥ ८२.७॥ ८२.८/१गम्यतां गम्यतां शीघ्रं स्वैरी वृत्तिर्न युज्यते । ८२.८/२स्त्रीणामिति ततो वत्स निरस्ताः पतिभिस्तु ताः ॥ ८२.८॥ ८२.९/१ततो दुःखं समाविष्टास्त्यक्ताः स्वपतिभिश्च षट् । ८२.९/२ता दृष्ट्वा नारदः प्राह कार्त्तिकेयो हरोद्भवः ॥ ८२.९॥ ८२.१०/१गाङ्गेयोऽग्निभवश्चेति विख्यातस्तारकान्तकः । ८२.१०/२तं यान्तु न चिराद् एव प्रीतो भोगं प्रदास्यति ॥ ८२.१०॥ ८२.११/१देवर्षेर्वचनाद् एव समभ्येत्य च षण्मुखम् । ८२.११/२कृत्तिकाः स्वयमेवैतद् यथावृत्तं न्यवेदयत् ॥ ८२.११॥ ८२.१२/१ताभ्यो वाक्यं कृत्तिकाभ्यः कार्त्तिकेयोऽनुमन्य च । ८२.१२/२गौतमीं यान्तु सर्वाश्च स्नात्वापूज्य महेश्वरम् ॥ ८२.१२॥ ८२.१३/१एष्यामि चाहं तत्रैव यास्यामि सुरमन्दिरम् । ८२.१३/२तथेत्युक्त्वा कृत्तिकाश्च स्नात्वा गङ्गां च गौतमीम् ॥ ८२.१३॥ ८२.१४/१देवेश्वरं च सम्पूज्य कार्त्तिकेयानुशासनात् । ८२.१४/२देवेश्वरप्रसादेन प्रययुः सुरमन्दिरम् ॥ ८२.१४॥ ८२.१५/१ततः प्रभृति तत् तीर्थं कृत्तिकातीर्थमुच्यते । ८२.१५/२कार्त्तिक्यां कृत्तिकायोगे तत्र यः स्नानमाचरेत् ॥ ८२.१५॥ ८२.१६/१सर्वक्रतुफलं प्राप्य राजा भवति धार्मिकः । ८२.१६/२तत्तीर्थस्मरणं वापि यः करोति श‍ृणोति च । ८२.१६/३सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात् ॥ ८२.१६॥ ८३.१/१ब्रह्मोवाच । दशाश्वमेधिकं तीर्थं तच्छृणुष्व महामुने । ८३.१/२यस्य श्रवणमात्रेण हयमेधफलं लभेत् ॥ ८३.१॥ ८३.२/१विश्वकर्मसुतः श्रीमान् विश्वरूपो महाबलः । ८३.२/२तस्यापि प्रथमः पुत्रस्तत्पुत्रो भौवनो विभुः ॥ ८३.२॥ ८३.३/१पुरोधाः कश्यपस्तस्य सर्वज्ञानविशारदः । ८३.३/२तमपृच्छन् महाबाहुर्भौवनः सार्वभौवनः ॥ ८३.३॥ ८३.४/१यक्ष्येऽहं हयमेधैश्च युगपद् दशभिर्मुने । ८३.४/२इत्यपृच्छद् गुरुं विप्रं क्व यक्ष्यामि सुरान् इति ॥ ८३.४॥ ८३.५/१सोऽवदद् देवयजनं तत्र तत्र नृपोत्तम । ८३.५/२यत्र यत्र द्विजश्रेष्ठाः प्रावर्तन्त महाक्रतून् ॥ ८३.५॥ ८३.६/१तत्राभवन्न् ऋषिगणा आर्त्विज्ये मखमण्डले । ८३.६/२युगपद् दशमेधानि प्रवृत्तानि पुरोधसा ॥ ८३.६॥ ८३.७/१पूर्णतां नाययुस्तानि दृष्ट्वा चिन्तापरो नृपः । ८३.७/२विहाय देवयजनं पुनरन्यत्र तान् क्रतून् ॥ ८३.७॥ ८३.८/१उपाक्रामत् तथा तत्र विघ्नदोषास्तमाययुः । ८३.८/२दृष्ट्वापूर्णांस्ततो यज्ञान् राजा गुरुमभाषत ॥ ८३.८॥ ८३.९/१राजोवाच । देशदोषात् कालदोषान् मम दोषात् तवापि वा । ८३.९/२पूर्णतां नाप्नुवन्ति स्म दशमेधानि वाजिनः ॥ ८३.९॥ ८३.१०/१ब्रह्मोवाच । ततश्च दुःखितो राजा कश्यपेन पुरोधसा । ८३.१०/२गीष्पतेर्भ्रातरं ज्येष्ठं गत्वा संवर्तमूचतुः ॥ ८३.१०॥ ८३.११/१कश्यपभौवनावूचतुः । भगवन् युगपत् कार्याण्यश्वमेधानि मानद । ८३.११/२दश सम्पूर्णतां यान्ति तं देशं तं गुरुं वद ॥ ८३.११॥ ८३.१२/१ब्रह्मोवाच । ततो ध्यात्वा ऋषिश्रेष्ठः संवर्तो भौवनं तदा । ८३.१२/२अब्रवीद् गच्छ ब्रह्माणं गुरुं देशं वदिष्यति ॥ ८३.१२॥ ८३.१३/१भौवनोऽपि महाप्राज्ञः कश्यपेन महात्मना । ८३.१३/२आगत्य मामब्रवीच्च गुरुं देशादिकं च यत् ॥ ८३.१३॥ ८३.१४/१ततोऽहमब्रवं पुत्र भौवनं कश्यपं तथा । ८३.१४/२गौतमीं गच्छ राजेन्द्र स देशः क्रतुपुण्यवान् ॥ ८३.१४॥ ८३.१५/१अयमेव गुरुः श्रेष्ठः कश्यपो वेदपारगः । ८३.१५/२गुरोरस्य प्रसादेन गौतम्याश्च प्रसादतः ॥ ८३.१५॥ ८३.१६/१एकेन हयमेधेन तत्र स्नानेन वा पुनः । ८३.१६/२सेत्स्यन्ति तत्र यज्ञाश्च दशमेधानि वाजिनः ॥ ८३.१६॥ ८३.१७/१तच्छ्रुत्वा भौवनो राजा गौतमीतीरमभ्यगात् । ८३.१७/२कश्यपेन सहायेन हयमेधाय दीक्षितः ॥ ८३.१७॥ ८३.१८/१ततः प्रवृत्ते यज्ञेशे हयमेधे महाक्रतौ । ८३.१८/२सम्पूर्णे तु तदा राजा पृथिवीं दातुमुद्यतः ॥ ८३.१८॥ ८३.१९/१ततोऽन्तरिक्षे वाग् उच्चैरुवाच नृपसत्तमम् । ८३.१९/२पूजयित्वा स्थितं विप्रान् ऋत्विजोऽथ सदस्पतीन् ॥ ८३.१९॥ ८३.२०/१आकाशवाग् उवाच । पुरोधसे कश्यपाय सशैलवनकाननाम् । ८३.२०/२पृथिवीं दातुकामेन दत्तं सर्वं त्वया नृप ॥ ८३.२०॥ ८३.२१/१भूमिदानस्पृहां त्यक्त्वा अन्नं देहि महाफलम् । ८३.२१/२नान्नदानसमं पुण्यं त्रिषु लोकेषु विद्यते ॥ ८३.२१॥ ८३.२२/१विशेषतस्तु गङ्गायाः श्रद्धया पुलिने मुने । ८३.२२/२त्वया तु हयमेधोऽयं कृतः सबहुदक्षिणः । ८३.२२/३कृतकृत्योऽसि भद्रं ते नात्र कार्या विचारणा ॥ ८३.२२॥ ८३.२३/१ब्रह्मोवाच । तथापि दातुकामं तं मही प्रोवाच भौवनम् ॥ ८३.२३॥ ८३.२४/१पृथिव्युवाच । विश्वकर्मज सार्वभौम मा मां देहि पुनः पुनः । ८३.२४/२निमज्जेऽहं सलिलस्य मध्ये तस्मान् न दीयताम् ॥ ८३.२४॥ ८३.२५/१ब्रह्मोवाच । ततश्च भौवनो भीतः किं देयमिति चाब्रवीत् । ८३.२५/२पुनश्चोवाच सा पृथ्वी भौवनं ब्राह्मणैर्वृतम् ॥ ८३.२५॥ ८३.२६/१भूम्युवाच । तिला गावो धनं धान्यं यत् किंचिद् गौतमीतटे । ८३.२६/२सर्वं तद् अक्षयं दानं किं मां भौवन दास्यसि ॥ ८३.२६॥ ८३.२७/१गङ्गातीरं समाश्रित्य ग्रासमेकं ददाति यः । ८३.२७/२तेनाहं सकला दत्ता किं मां भौवन दास्यसि ॥ ८३.२७॥ ८३.२८/१ब्रह्मोवाच । तद् भुवो वचनं श्रुत्वा भौवनः सार्वभौवनः । ८३.२८/२तथेति मत्वा विप्रेभ्यो ह्यन्नं प्रादात् सुविस्तरम् ॥ ८३.२८॥ ८३.२९/१ततः प्रभृति तत् तीर्थं दशाश्वमेधिकं विदुः । ८३.२९/२दशानामश्वमेधानां फलं स्नानाद् अवाप्यते ॥ ८३.२९॥ ८४.१/१ब्रह्मोवाच । पैशाचं तीर्थमपरं पूजितं ब्रह्मवादिभिः । ८४.१/२तस्य स्वरूपं वक्ष्यामि गौतम्या दक्षिणे तटे ॥ ८४.१॥ ८४.२/१गिरिर्ब्रह्मगिरेः पार्श्वे अञ्जनो नाम नारद । ८४.२/२तस्मिञ् शैले मुनिवर शापभ्रष्टा वराप्सरा ॥ ८४.२॥ ८४.३/१अञ्जना नाम तत्रासीद् उत्तमाङ्गेन वानरी । ८४.३/२केसरी नाम तद्भर्ता अद्रिकेति तथापरा ॥ ८४.३॥ ८४.४/१सापि केसरिणो भार्या शापभ्रष्टा वराप्सरा । ८४.४/२उत्तमाङ्गेन मार्जारी साप्यास्तेऽञ्जनपर्वते ॥ ८४.४॥ ८४.५/१दक्षिणार्णवमभ्यागात् केसरी लोकविश्रुतः । ८४.५/२एतस्मिन्न् अन्तरेऽगस्त्योऽञ्जनं पर्वतमभ्यगात् ॥ ८४.५॥ ८४.६/१अञ्जना चाद्रिका चैव अगस्त्यम् ऋषिसत्तमम् । ८४.६/२पूजयामासतुरुभे यथान्यायं यथासुखम् ॥ ८४.६॥ ८४.७/१ततः प्रसन्नो भगवान् आहोभे व्रियतां वरः । ८४.७/२ते आहतुरुभेऽगस्त्यं पुत्रौ देहि मुनीश्वर ॥ ८४.७॥ ८४.८/१सर्वेभ्यो बलिनौ श्रेष्ठौ सर्वलोकोपकारकौ । ८४.८/२तथेत्युक्त्वा मुनिश्रेष्ठो जगामाशां स दक्षिणाम् ॥ ८४.८॥ ८४.९/१ततः कदाचित् ते काले अञ्जना चाद्रिका तथा । ८४.९/२गीतं नृत्यं च हास्यं च कुर्वत्यौ गिरिमूर्धनि ॥ ८४.९॥ ८४.१०/१वायुश्च निरृतिश्चापि ते दृष्ट्वा सस्मितौ सुरौ । ८४.१०/२कामाक्रान्तधियौ चोभौ तदा सत्वरमीयतुः ॥ ८४.१०॥ ८४.११/१भार्ये भवेतामुभयोरावां देवौ वरप्रदौ । ८४.११/२ते अप्यूचतुरस्त्वेतद् रेमाते गिरिमूर्धनि ॥ ८४.११॥ ८४.१२/१अञ्जनायां तथा वायोर्हनुमान् समजायत । ८४.१२/२अद्रिकायां च निरृतेरद्रिर्नाम पिशाचराट् ॥ ८४.१२॥ ८४.१३/१पुनस्ते आहतुरुभे पुत्रौ जातौ मुनेर्वरात् । ८४.१३/२आवयोर्विकृतं रूपमुत्तमाङ्गेन दूषितम् ॥ ८४.१३॥ ८४.१४/१शापाच्छचीपतेस्तत्र युवामाज्ञातुमर्हथः । ८४.१४/२ततः प्रोवाच भगवान् वायुश्च निरृतिस्तथा ॥ ८४.१४॥ ८४.१५/१गौतम्यां स्नानदानाभ्यां शापमोक्षो भविष्यति । ८४.१५/२इत्युक्त्वा तावुभौ प्रीतौ तत्रैवान्तरधीयताम् ॥ ८४.१५॥ ८४.१६/१ततोऽञ्जनां समादाय अद्रिः पैशाचमूर्तिमान् । ८४.१६/२भ्रातुर्हनुमतः प्रीत्यै स्नापयामास मातरम् ॥ ८४.१६॥ ८४.१७/१तथैव हनुमान् गङ्गामादायाद्रिमतित्वरन् । ८४.१७/२मार्जाररूपिणीं नीत्वा गौतम्यास्तीरमाप्तवान् ॥ ८४.१७॥ ८४.१८/१ततः प्रभृति तत् तीर्थं पैशाचं चाञ्जनं तथा । ८४.१८/२ब्रह्मणो गिरिमासाद्य सर्वकामप्रदं शुभम् ॥ ८४.१८॥ ८४.१९/१योजनानां त्रिपञ्चाशन् मार्जारं पूर्वतो भवेत् । ८४.१९/२मार्जारसंज्ञितात् तस्माद् धनूमन्तं वृषाकपिम् ॥ ८४.१९॥ ८४.२०/१फेनासंगममाख्यातं सर्वकामप्रदं शुभम् । ८४.२०/२तस्य स्वरूपं व्युष्टिश्च तत्रैव प्रोच्यते शुभा ॥ ८४.२०॥ ८५.१/१ब्रह्मोवाच । क्षुधातीर्थमिति ख्यातं श‍ृणु नारद तन्मनाः । ८५.१/२कथ्यमानं महापुण्यं सर्वकामप्रदं नृणाम् ॥ ८५.१॥ ८५.२/१ऋषिरासीत् पुरा कण्वस्तपस्वी वेदवित्तमः । ८५.२/२परिभ्रमन्न् आश्रमाणि क्षुधया परिपीडितः ॥ ८५.२॥ ८५.३/१गौतमस्याश्रमं पुण्यं समृद्धं चान्नवारिणा । ८५.३/२आत्मानं च क्षुधायुक्तं समृद्धं चापि गौतमम् ॥ ८५.३॥ ८५.४/१वीक्ष्य कण्वोऽथ वैषम्यं वैराग्यमगमत् तदा । ८५.४/२गौतमोऽपि द्विजश्रेष्ठो ह्यहं तपसि निष्ठितः ॥ ८५.४॥ ८५.५/१समेन याच्ञायुक्ता स्यात् तस्माद् गौतमवेश्मनि । ८५.५/२न भोक्ष्येऽहं क्षुधार्तोऽपि पीडितेऽपि कलेवरे ॥ ८५.५॥ ८५.६/१गच्छेयं गौतमीं गङ्गामर्जयेयं च सम्पदम् । ८५.६/२इति निश्चित्य मेधावी गत्वा गङ्गां च पावनीम् ॥ ८५.६॥ ८५.७/१स्नात्वा शुचिर्यतमना उपविश्य कुशासने । ८५.७/२तुष्टाव गौतमीं गङ्गां क्षुधां च परमापदम् ॥ ८५.७॥ ८५.८/१कण्व उवाच । नमोऽस्तु गङ्गे परमार्तिहारिणि । ८५.८/२नमः क्षुधे सर्वजनार्तिकारिणि । ८५.८/३नमो महेशानजटोद्भवे शुभे । ८५.८/४नमो महामृत्युमुखाद् विनिसृते ॥ ८५.८॥ ८५.९/१पुण्यात्मनां शान्तरूपे क्रोधरूपे दुरात्मनाम् । ८५.९/२सरिद्रूपेण सर्वेषां तापपापापहारिणि ॥ ८५.९॥ ८५.१०/१क्षुधारूपेण सर्वेषां तापपापप्रदे नमः । ८५.१०/२नमः श्रेयस्करि देवि नमः पापप्रतर्दिनि । ८५.१०/३नमः शान्तिकरि देवि नमो दारिद्र्यनाशिनि ॥ ८५.१०॥ ८५.११/१ब्रह्मोवाच । इत्येवं स्तुवतस्तस्य पुरस्ताद् अभवद् द्वयम् । ८५.११/२एकं गाङ्गं मनोहारि ह्यपरं भीषणाकृति । ८५.११/३पुनः कृताञ्जलिर्भूत्वा नमस्कृत्वा द्विजोत्तमः ॥ ८५.११॥ ८५.१२/१कण्व उवाच । सर्वमङ्गलमाङ्गल्ये ब्राह्मि माहेश्वरि शुभे । ८५.१२/२वैष्णवि त्र्यम्बके देवि गोदावरि नमोऽस्तु ते ॥ ८५.१२॥ ८५.१३/१त्र्यम्बकस्य जटोद्भूते गौतमस्याघनाशिनि । ८५.१३/२सप्तधा सागरं यान्ति गोदावरि नमोऽस्तु ते ॥ ८५.१३॥ ८५.१४/१सर्वपापकृतां पापे धर्मकामार्थनाशिनि । ८५.१४/२दुःखलोभमयि देवि क्षुधे तुभ्यं नमो नमः ॥ ८५.१४॥ ८५.१५/१ब्रह्मोवाच । तत् कण्ववचनं श्रुत्वा सुप्रीते आहतुर्द्विजम् ॥ ८५.१५॥ ८५.१६/१गङ्गाक्षुधे ऊचतुः । अभीष्टं वद कल्याण वरान् वरय सुव्रत ॥ ८५.१६॥ ८५.१७/१ब्रह्मोवाच । प्रोवाच प्रणतो गङ्गां कण्वः क्षुधां यथाक्रमम् ॥ ८५.१७॥ ८५.१८/१कण्व उवाच । देहि देवि मनोज्ञानि कामानि विभवं मम । ८५.१८/२आयुर्वित्तं च भुक्तिं च मुक्तिं गङ्गे प्रयच्छ मे ॥ ८५.१८॥ ८५.१९/१ब्रह्मोवाच । इत्युक्त्वा गौतमीं गङ्गां क्षुधां चाह द्विजोत्तमः ॥ ८५.१९॥ ८५.२०/१कण्व उवाच । मयि मद्वंशजे चापि क्षुधे तृष्णे दरिद्रिणि । ८५.२०/२याहि पापतरे रूक्षे न भूयास्त्वं कदाचन ॥ ८५.२०॥ ८५.२१/१अनेन स्तवेन ये वै त्वां स्तुवन्ति क्षुधातुराः । ८५.२१/२तेषां दारिद्र्यदुःखानि न भवेयुर्वरोऽपरः ॥ ८५.२१॥ ८५.२२/१अस्मिंस्तीर्थे महापुण्ये स्नानदानजपादिकम् । ८५.२२/२ये कुर्वन्ति नरा भक्त्या लक्ष्मीभाजो भवन्तु ते ॥ ८५.२२॥ ८५.२३/१यस्त्विदं पठते स्तोत्रं तीर्थे वा यदि वा गृहे । ८५.२३/२तस्य दारिद्र्यदुःखेभ्यो न भयं स्याद् वरोऽपरः ॥ ८५.२३॥ ८५.२५/१ब्रह्मोवाच । एवमस्त्विति चोक्त्वा ते कण्वं याते स्वमालयम् । ८५.२५/२ततः प्रभृति तत् तीर्थं काण्वं गाङ्गं क्षुधाभिधम् । ८५.२५/३सर्वपापहरं वत्स पितृणां प्रीतिवर्धनम् ॥ ८५.२५॥ ८६.१/१ब्रह्मोवाच । अस्ति ब्रह्मन् महातीर्थं चक्रतीर्थमिति श्रुतम् । ८६.१/२तत्र स्नानान् नरो भक्त्या हरेर्लोकमवाप्नुयात् ॥ ८६.१॥ ८६.२/१एकादश्यां तु शुक्लायामुपोष्य पृथिवीपते । ८६.२/२गणिकासंगमे स्नात्वा प्राप्नुयाद् अक्षयं पदम् ॥ ८६.२॥ ८६.३/१पुरा तत्र यथा वृत्तं तन् मे निगदतः श‍ृणु । ८६.३/२आसीद् विश्वधरो नाम वैश्यो बहुधनान्वितः ॥ ८६.३॥ ८६.४/१उत्तरे वयसि श्रेष्ठस्तस्य पुत्रोऽभवद् ऋषे । ८६.४/२गुणवान् रूपसम्पन्नो विलासी शुभदर्शनः ॥ ८६.४॥ ८६.५/१प्राणेभ्योऽपि प्रियः पुत्रः काले पञ्चत्वमागतः । ८६.५/२तथा दृष्ट्वा तु तं पुत्रं दम्पती दुःखपीडितौ ॥ ८६.५॥ ८६.६/१कुर्वाते स्म तदा तेन सहैव मरणे मतिम् । ८६.६/२हा पुत्र हन्त कालेन पापेन सुदुरात्मना ॥ ८६.६॥ ८६.७/१यौवने वर्तमानोऽपि नीतोऽसि गुणसागर । ८६.७/२आवयोश्च तथैव त्वं प्राणेभ्योऽपि सुदुर्लभः ॥ ८६.७॥ ८६.८/१इत्थं तु रुदितं श्रुत्वा दम्पत्योः करुणं यमः । ८६.८/२त्यक्त्वा निजपुरं तूर्णं कृपयाविष्टमानसः ॥ ८६.८॥ ८६.९/१गोदावर्याः शुभे तीरे स्थितो ध्यायञ् जनार्दनम् । ८६.९/२अपि स्वल्पेन कालेन प्रजा वृद्धाः समन्ततः ॥ ८६.९॥ ८६.१०/१इयत इति मे पृथ्वी कथ्यतां केन पूरिता । ८६.१०/२न कश्चिन् म्रियते जन्तुर्भाराक्रान्ता वसुंधरा ॥ ८६.१०॥ ८६.११/१ततो देवी गता तूर्णं वसुधा मुनिसत्तम । ८६.११/२यत्रास्ति सुरसंयुक्तः शक्रः परपुरंजयः । ८६.११/३दृष्ट्वा वसुंधरामिन्द्रः प्रणिपत्येदमब्रवीत् ॥ ८६.११॥ ८६.१२/१इन्द्र उवाच । किमागमनकार्यं त इति मे पृथ्वि कथ्यताम् ॥ ८६.१२॥ ८६.१३/१धरोवाच । भारेण गुरुणा शक्र पीडिताहं विना वधम् । ८६.१३/२कारणं प्रष्टुमायाता किमिदं कथ्यतां मम ॥ ८६.१३॥ ८६.१४/१ब्रह्मोवाच । इति श्रुत्वा महीवाक्यमिन्द्रो वचनमब्रवीत् ॥ ८६.१४॥ ८६.१५/१इन्द्र उवाच । कारणं यदि नाम स्यात् तदानीं ज्ञायते मया । ८६.१५/२सुराणां हि पतिर्यस्माद् अहं सर्वासु मेदिनि ॥ ८६.१५॥ ८६.१६/१ब्रह्मोवाच । अथ पृथ्वी तदा वाक्यं श्रुत्वा चाह शचीपतिम् । ८६.१६/२यम आदिश्यतां तर्हि यथा संहरते प्रजाः ॥ ८६.१६॥ ८६.१७/१इति श्रुत्वा वचो मह्या आदिष्टाः सिद्धकिंनराः । ८६.१७/२यमस्यानयने शीघ्रं महेन्द्रेण महामुने ॥ ८६.१७॥ ८६.१८/१ततस्ते सत्वरं याताः सर्वे वैवस्वतं पुरम् । ८६.१८/२नैवापश्यन् यमं तत्र ते सिद्धाः सह किंनरैः । ८६.१८/३तथागत्य पुनर्वेगाद् वार्त्ता शक्रे निवेदिता ॥ ८६.१८॥ ८६.१९/१सिद्धकिंनरा ऊचुः । यमो यमपुरे नाथ अस्माभिर्नावलोकितः । ८६.१९/२महतापि सुयत्नेन वीक्ष्यमाणः समन्ततः ॥ ८६.१९॥ ८६.२०/१ब्रह्मोवाच । इति श्रुत्वा वचस्तेषां पृष्टः शक्रेण वै तदा । ८६.२०/२सविता स पिता तस्य यमः कुत्रास्त इत्यथ ॥ ८६.२०॥ ८६.२१/१सूर्य उवाच । शक्र गोदावरीतीरे कृतान्तो वर्ततेऽधुना । ८६.२१/२चरंस्तत्र तपस्तीव्रं न जाने किं नु कारणम् ॥ ८६.२१॥ ८६.२२/१ब्रह्मोवाच । इति श्रुत्वा वचो भानोः शक्रः शङ्कामुपाविशत् ॥ ८६.२२॥ ८६.२३/१शक्र उवाच । अहो कष्टं महाकष्टं नष्टा मे सुरनाथता । ८६.२३/२गोदावर्यां तपः कुर्याद् यमो वै दुष्टचेष्टितः । ८६.२३/३जिघृक्षुर्मत्पदं नूनं देवा इति मतिर्मम ॥ ८६.२३॥ ८६.२४/१ब्रह्मोवाच । इत्युक्त्वा सहसेन्द्रेण आहूतश्चाप्सरोगणः ॥ ८६.२४॥ ८६.२५/१इन्द्र उवाच । का भवतीषु कालस्य स्थितस्य तपसि द्विषः । ८६.२५/२तपःप्रणाशने शक्ता इति मे शीघ्रमुच्यताम् ॥ ८६.२५॥ ८६.२६/१ब्रह्मोवाच । इति शक्रवचः श्रुत्वा नोचे कापि महामुने । ८६.२६/२अथ शक्रः प्रकोपेण प्रत्युवाचाप्सरोगणम् ॥ ८६.२६॥ ८६.२७/१इन्द्र उवाच । उत्तरं नाब्रवीत् किंचिद् यामस्तर्हि वयं स्वयम् । ८६.२७/२सज्जा भवन्तु विबुधाः सैन्यैरायान्तु मा चिरम् । ८६.२७/३घातयामो वयं शत्रुं तपसा स्वर्गकामुकम् ॥ ८६.२७॥ ८६.२८/१ब्रह्मोवाच । इत्युक्ते सति देवानां सेना प्रादुर्बभूव ह । ८६.२८/२इतीन्द्रहृदयं ज्ञात्वा हरिणा लोकधारिणा ॥ ८६.२८॥ ८६.२९/१प्रेषितं चक्रिणा चक्रं रक्षणाय यमस्य हि । ८६.२९/२चक्रं यत्राभवत् तत्र चक्रतीर्थमनुत्तमम् ॥ ८६.२९॥ ८६.३०/१अथेन्द्रं मेनका प्राह शङ्कितेति वचस्तदा ॥ ८६.३०॥ ८६.३१/१मेनकोवाच । कालावलोकने नालं काचिद् अस्ति सुरेश्वर । ८६.३१/२मरणं च वरं देव भवतो न यमात् पुनः ॥ ८६.३१॥ ८६.३२/१रूपयौवनमत्तेयं गणिकायाचनं प्रभो । ८६.३२/२प्रेषणं तत् प्रयच्छैषा स्वामित्वं मन्यते त्वया ॥ ८६.३२॥ ८६.३३/१ब्रह्मोवाच । इति श्रुत्वा वचस्तस्याः शक्रः सुरवरेश्वरः । ८६.३३/२आदिदेशाबलां क्षामां सत्कृत्य गणिकां तथा ॥ ८६.३३॥ ८६.३४/१शक्र उवाच । गणिके गच्छ मे कार्यं कुरु सुन्दरि मा चिरम् । ८६.३४/२कृतकृत्यागता भूयो वल्लभा मे यथा शची ॥ ८६.३४॥ ८६.३५/१ब्रह्मोवाच । इत्याकर्ण्य वचः शक्राद् उत्पत्य गणिका दिशः । ८६.३५/२क्षणेन यमसांनिध्यमायाता चारुरूपिणी ॥ ८६.३५॥ ८६.३६/१यमान्तिकमनुप्राप्ता द्योतयन्ती दिशो दश । ८६.३६/२सलीलं ललितं बाला जगौ हिन्दोलकङ्कलम् ॥ ८६.३६॥ ८६.३७/१ततश्चचाल कालस्य मनो लोलं चलाचलम् । ८६.३७/२अथोन्मील्य यमो नेत्रे कामपावकपूरिते ॥ ८६.३७॥ ८६.३८/१तस्यां व्यापारयामास श्रेयःशत्रौ महामुने । ८६.३८/२ततो विलीय सा सद्यः सरित्त्वमगमत् तदा ॥ ८६.३८॥ ८६.३९/१गौतम्यां तु समागम्य गणिकागणकिंकरैः । ८६.३९/२गीयमाना गता स्वर्गे तस्य तीर्थप्रभावतः ॥ ८६.३९॥ ८६.४०/१गच्छन्तीं गणिकां दृष्ट्वा विमानस्थां दिवं प्रति । ८६.४०/२विस्मयं परमं प्राप्तः कालस्तरललोचनः । ८६.४०/३अथादित्येन चागत्य एवमुक्तो यमस्तदा ॥ ८६.४०॥ ८६.४१/१सूर्य उवाच । कुरु पुत्र निजं कर्म प्रजानां त्वं परिक्षयम् । ८६.४१/२पश्य वातं सदा वान्तं सृजन्तं वेधसं प्रजाः । ८६.४१/३पर्यटन्तं त्रिलोकीं मां वहन्तीं वसुधां प्रजाः ॥ ८६.४१॥ ८६.४२/१ब्रह्मोवाच । इति श्रुत्वा यमो वाक्यं पितुर्वचनमब्रवीत् ॥ ८६.४२॥ ८६.४३/१यम उवाच । एतन् न गर्हितं कर्म कुर्यामहमिदं ध्रुवम् । ८६.४३/२कर्मण्यस्मिन् महाक्रूरे समादेष्टुं न वार्हसि ॥ ८६.४३॥ ८६.४४/१इति श्रुत्वा च तद् वाक्यं भानुर्वचनमब्रवीत् । ८६.४४/२किं नाम गर्हितं कर्म तव कर्तुमलं यम ॥ ८६.४४॥ ८६.४५/१किं न दृष्टा त्वया यान्ती गणिका गणकिंकरैः । ८६.४५/२गीयमाना दिवं सद्यो गौतमीतोयमाप्लुता ॥ ८६.४५॥ ८६.४६/१त्वया चात्र तपस्तीव्रं कृतं पुत्र सुदुष्करम् । ८६.४६/२नैवान्तं तस्य पश्यामि तस्माद् गच्छ निजं पुरम् ॥ ८६.४६॥ ८६.४७/१इत्युक्त्वा भगवान् भानुस्तत्र स्नात्वा गतो दिवम् । ८६.४७/२यमोऽपि संगमे स्नात्वा ततो निजपुरं ययौ ॥ ८६.४७॥ ८६.४८/१भूतहापि ततः शङ्कां तत्याज च महामुने । ८६.४८/२तथा दृष्ट्वा यमं यान्तं चक्रे चक्रं प्रयाणकम् ॥ ८६.४८॥ ८६.४९/१भगवान् यत्र गोविन्दो वनमालाविभूषितः । ८६.४९/२इति यः श‍ृणुयान् मर्त्यः पठेद् वापि समाहितः ॥ ८६.४९॥ ८६.५०/१आपदस्तस्य नश्यन्ति दीर्घमायुरवाप्नुयात् ॥ ८६.५०॥ ८७.१/१ब्रह्मोवाच । अहल्यासंगमं चेह तीर्थं त्रैलोक्यपावनम् । ८७.१/२श‍ृणु सम्यङ् मुनिश्रेष्ठ तत्र वृत्तमिदं यथा ॥ ८७.१॥ ८७.२/१कौतुकेनातिमहता मया पूर्वं मुनीश्वर । ८७.२/२सृष्टा कन्या बहुविधा रूपवत्यो गुणान्विताः ॥ ८७.२॥ ८७.३/१तासामेकां श्रेष्ठतमां निर्ममे शुभलक्षणाम् । ८७.३/२तां बालां चारुसर्वाङ्गीं दृष्ट्वा रूपगुणान्विताम् ॥ ८७.३॥ ८७.४/१को वास्याः पोषणे शक्त इति मे बुद्धिराविशत् । ८७.४/२न दैत्यानां सुराणां च न मुनीनां तथैव च ॥ ८७.४॥ ८७.५/१नास्त्यस्याः पोषणे शक्तिरिति मे बुद्धिरन्वभूत् । ८७.५/२गुणज्येष्ठाय विप्राय तपोयुक्ताय धीमते ॥ ८७.५॥ ८७.६/१सर्वलक्षणयुक्ताय वेदवेदाङ्गवेदिने । ८७.६/२गौतमाय महाप्राज्ञामददां पोषणाय ताम् ॥ ८७.६॥ ८७.७/१पालयस्व मुनिश्रेष्ठ यावद् आप्स्यति यौवनम् । ८७.७/२यौवनस्थां पुनः साध्वीमानयेथा ममान्तिकम् ॥ ८७.७॥ ८७.८/१एवमुक्त्वा गौतमाय प्रादां कन्यां सुमध्यमाम् । ८७.८/२तामादाय मुनिश्रेष्ठ तपसा हतकल्मषः ॥ ८७.८॥ ८७.९/१तां पोषयित्वा विधिवद् अलंकृत्य ममान्तिकम् । ८७.९/२निर्विकारो मुनिश्रेष्ठो ह्यहल्यामानयत् तदा ॥ ८७.९॥ ८७.१०/१तां दृष्ट्वा विबुधाः सर्वे शक्राग्निवरुणादयः । ८७.१०/२मम देया सुरेशान इत्यूचुस्ते पृथक् पृथक् ॥ ८७.१०॥ ८७.११/१तथैव मुनयः साध्या दानवा यक्षराक्षसाः । ८७.११/२तान् सर्वान् आगतान् दृष्ट्वा कन्यार्थमथ संगतान् ॥ ८७.११॥ ८७.१२/१इन्द्रस्य तु विशेषेण महांश्चाभूत् तदा ग्रहः । ८७.१२/२गौतमस्य तु माहात्म्यं गाम्भीर्यं धैर्यमेव च ॥ ८७.१२॥ ८७.१३/१स्मृत्वा सुविस्मितो भूत्वा ममैवमभवत् सुधीः । ८७.१३/२देयेयं गौतमायैव नान्ययोग्या शुभानना ॥ ८७.१३॥ ८७.१४/१तस्मै एव तु तां दास्ये तथाप्येवमचिन्तयम् । ८७.१४/२सर्वेषां च मतिर्धैर्यं मथितं बालयानया ॥ ८७.१४॥ ८७.१५/१अहल्येति सुरैः प्रोक्तं मया च ऋषिभिस्तदा । ८७.१५/२देवान् ऋषींस्तदा वीक्ष्य मया तत्रोक्तमुच्चकैः ॥ ८७.१५॥ ८७.१६/१तस्मै सा दीयते सुभ्रूर्यः पृथिव्याः प्रदक्षिणाम् । ८७.१६/२कृत्वोपतिष्ठते पूर्वं न चान्यस्मै पुनः पुनः ॥ ८७.१६॥ ८७.१७/१ततः सर्वे सुरगणाः श्रुत्वा वाक्यं मयेरितम् । ८७.१७/२अहल्यार्थं सुरा जग्मुः पृथिव्याश्च प्रदक्षिणे ॥ ८७.१७॥ ८७.१८/१गतेषु सुरसंघेषु गौतमोऽपि मुनीश्वर । ८७.१८/२प्रयत्नमकरोत् किंचिद् अहल्यार्थमिमं तथा ॥ ८७.१८॥ ८७.१९/१एतस्मिन्न् अन्तरे ब्रह्मन् सुरभिः सर्वकामधुक् । ८७.१९/२अर्धप्रसूता ह्यभवत् तां ददर्श स गौतमः ॥ ८७.१९॥ ८७.२०/१तस्याः प्रदक्षिणं चक्रे इयमुर्वीति संस्मरन् । ८७.२०/२लिङ्गस्य च सुरेशस्य प्रदक्षिणमथाकरोत् ॥ ८७.२०॥ ८७.२१/१तयोः प्रदक्षिणं कृत्वा गौतमो मुनिसत्तमः । ८७.२१/२सर्वेषां चैव देवानामेकं चापि प्रदक्षिणम् ॥ ८७.२१॥ ८७.२२/१नैवाभवद् भुवो गन्तुः संजातं द्वितयं मम । ८७.२२/२एवं निश्चित्य स मुनिर्ममान्तिकमथाभ्यगात् ॥ ८७.२२॥ ८७.२३/१नमस्कृत्वाब्रवीद् वाक्यं गौतमो मां महामतिः । ८७.२३/२कमलासन विश्वात्मन् नमस्तेऽस्तु पुनः पुनः ॥ ८७.२३॥ ८७.२४/१प्रदक्षिणीकृता ब्रह्मन् मयेयं वसुधाखिला । ८७.२४/२यद् अत्र युक्तं देवेश जानीते तद् भवान् स्वयम् ॥ ८७.२४॥ ८७.२५/१मया तु ध्यानयोगेन ज्ञात्वा गौतममब्रवम् । ८७.२५/२तवैव दीयते सुभ्रूः प्रदक्षिणमिदं कृतम् ॥ ८७.२५॥ ८७.२६/१धर्मं जानीहि विप्रर्षे दुर्ज्ञेयं निगमैरपि । ८७.२६/२अर्धप्रसूता सुरभिः सप्तद्वीपवती मही ॥ ८७.२६॥ ८७.२७/१कृता प्रदक्षिणा तस्याः पृथिव्याः सा कृता भवेत् । ८७.२७/२लिङ्गं प्रदक्षिणीकृत्य तद् एव फलमाप्नुयात् ॥ ८७.२७॥ ८७.२८/१तस्मात् सर्वप्रयत्नेन मुने गौतम सुव्रत । ८७.२८/२तुष्टोऽहं तव धैर्येण ज्ञानेन तपसा तथा ॥ ८७.२८॥ ८७.२९/१दत्तेयम् ऋषिशार्दूल कन्या लोकवरा मया । ८७.२९/२इत्युक्त्वाहं गौतमाय अहल्यामददां मुने ॥ ८७.२९॥ ८७.३०/१जाते विवाहे ते देवाः कृत्वेलायाः प्रदक्षिणम् । ८७.३०/२शनैः शनैरथागत्य ददृशुः सर्व एव ते ॥ ८७.३०॥ ८७.३१/१तं गौतममहल्यां च दाम्पत्यं प्रीतिवर्धनम् । ८७.३१/२ते चागत्याथ पश्यन्तो विस्मिताश्चाभवन् सुराः ॥ ८७.३१॥ ८७.३२/१अतिक्रान्ते विवाहे तु सुराः सर्वे दिवं ययुः । ८७.३२/२समत्सरः शचीभर्ता तामीक्ष्य च दिवं ययौ ॥ ८७.३२॥ ८७.३३/१ततः प्रीतमनास्तस्मै गौतमाय महात्मने । ८७.३३/२प्रादां ब्रह्मगिरिं पुण्यं सर्वकामप्रदं शुभम् ॥ ८७.३३॥ ८७.३४/१अहल्यायां मुनिश्रेष्ठो रेमे तत्र स गौतमः । ८७.३४/२गौतमस्य कथां पुण्यां श्रुत्वा शक्रस्त्रिविष्टपे ॥ ८७.३४॥ ८७.३५/१तमाश्रमं तं च मुनिं तस्य भार्यामनिन्दिताम् । ८७.३५/२भूत्वा ब्राह्मणवेषेण द्रष्टुमागाच्छतक्रतुः ॥ ८७.३५॥ ८७.३६/१स दृष्ट्वा भवनं तस्य भार्यां च विभवं तथा । ८७.३६/२पापीयसीं मतिं कृत्वा अहल्यां समुदैक्षत ॥ ८७.३६॥ ८७.३७/१नात्मानं न परं देशं कालं शापाद् ऋषेर्भयम् । ८७.३७/२न बुबोध तदा वत्स कामाकृष्टः शतक्रतुः ॥ ८७.३७॥ ८७.३८/१तद्ध्यानपरमो नित्यं सुरराज्येन गर्वितः । ८७.३८/२संतप्ताङ्गः कथं कुर्यां प्रवेशो मे कथं भवेत् ॥ ८७.३८॥ ८७.३९/१एवं वसन् विप्ररूपो नान्तरं त्वध्यगच्छत । ८७.३९/२स कदाचिन् महाप्राज्ञः कृत्वा पौर्वाह्णिकीं क्रियाम् ॥ ८७.३९॥ ८७.४०/१सहितो गौतमः शिष्यैर्निर्गतश्चाश्रमाद् बहिः । ८७.४०/२आश्रमं गौतमीं विप्रान् धान्यानि विविधानि च ॥ ८७.४०॥ ८७.४१/१द्रष्टुं गतो मुनिवर इन्द्रस्तं समुदैक्षत । ८७.४१/२इदमन्तरमित्युक्त्वा चक्रे कार्यं मनःप्रियम् ॥ ८७.४१॥ ८७.४२/१रूपं कृत्वा गौतमस्य प्रियेप्सुः स शतक्रतुः । ८७.४२/२तां दृष्ट्वा चारुसर्वाङ्गीमहल्यां वाक्यमब्रवीत् ॥ ८७.४२॥ ८७.४३/१इन्द्र उवाच । आकृष्टोऽहं तव गुणै रूपं स्मृत्वा स्खलत्पदः । ८७.४३/२इति ब्रुवन् हसन् हस्तमादायान्तः समाविशत् ॥ ८७.४३॥ ८७.४४/१न बुबोध त्वहल्या तं जारं मेने तु गौतमम् । ८७.४४/२रममाणा यथासौख्यं प्रागाच्छिष्यैः स गौतमः ॥ ८७.४४॥ ८७.४५/१आगच्छन्तं नित्यमेव अहल्या प्रियवादिनी । ८७.४५/२प्रतियाति प्रियं वक्ति तोषयन्ती च तं गुणैः ॥ ८७.४५॥ ८७.४६/१तामदृष्ट्वा महाप्राज्ञो मेने तन् महद् अद्भुतम् । ८७.४६/२द्वारस्थितं मुनिश्रेष्ठं सर्वे पश्यन्ति नारद ॥ ८७.४६॥ ८७.४७/१अग्निहोत्रस्य शालाया रक्षिणो गृहकर्मिणः । ८७.४७/२ऊचुर्मुनिवरं भीता गौतमं विस्मयान्विताः ॥ ८७.४७॥ ८७.४८/१रक्षिण ऊचुः । भगवन् किमिदं चित्रं बहिरन्तश्च दृश्यसे । ८७.४८/२प्रिययान्तः प्रविष्टोऽसि तथैव च बहिर्भवान् । ८७.४८/३अहो तपःप्रभावोऽयं नानारूपधरो भवान् ॥ ८७.४८॥ ८७.५०/१ब्रह्मोवाच । तच्छ्रुत्वा विस्मितस्त्वन्तः प्रविष्टः को नु तिष्ठति । ८७.५०/२प्रिये अहल्ये भवति किं मां न प्रतिभाषसे । ८७.५०/३इत्यृषेर्वचनं श्रुत्वा अहल्या जारमब्रवीत् ॥ ८७.५०॥ ८७.५१/१अहल्योवाच । को भवान् मुनिरूपेण पापं त्वं कृतवान् असि । ८७.५१/२इति ब्रुवती शयनाद् उत्थिता सत्वरं भयात् ॥ ८७.५१॥ ८७.५२/१स चापि पापकृच्छक्रो बिडालोऽभून् मुनेर्भयात् । ८७.५२/२त्रस्तां च विकृतां दृष्ट्वा स्वप्रियां दूषितां तदा ॥ ८७.५२॥ ८७.५३/१उवाच स मुनिः कोपात् किमिदं साहसं कृतम् । ८७.५३/२इति ब्रुवन्तं भर्तारं सापि नोवाच लज्जिता ॥ ८७.५३॥ ८७.५४/१अन्वेषयंस्तु तं जारं बिडालं ददृशे मुनिः । ८७.५४/२को भवान् इति तं प्राह भस्मीकुर्यां मृषावदन् ॥ ८७.५४॥ ८७.५५/१इन्द्र उवाच । कृताञ्जलिपुटो भूत्वा चैवमाह शचीपतिः । ८७.५५/२शचीभर्ता पुरां भेत्ता तपोधन पुरुष्टुतः ॥ ८७.५५॥ ८७.५६/१ममेदं पापमापन्नं सत्यमुक्तं मयानघ । ८७.५६/२महद्विगर्हितं कर्म कृतवान् अस्म्यहं मुने ॥ ८७.५६॥ ८७.५७/१स्मरसायकनिर्भिन्न+ ऋदयाः किं न कुर्वते । ८७.५७/२ब्रह्मन् मयि महापापे क्षमस्व करुणानिधे ॥ ८७.५७॥ ८७.५८/१सन्तः कृतापराधेऽपि न रौक्ष्यं जातु कुर्वते । ८७.५८/२निशम्य तद् वचो विप्रो हरिमाह रुषान्वितः ॥ ८७.५८॥ ८७.५९/१गौतम उवाच । भगभक्त्या कृतं पापं सहस्रभगवान् भव । ८७.५९/२तामप्याह मुनिः कोपात् त्वं च शुष्कनदी भव ॥ ८७.५९॥ ८७.६०/१ततः प्रसादयामास कथयन्ती तदाकृतिम् ॥ ८७.६०॥ ८७.६१/१अहल्योवाच । मनसाप्यन्यपुरुषं पापिष्ठाः कामयन्ति याः । ८७.६१/२अक्षयान् यान्ति नरकांस्तासां सर्वेऽपि पूर्वजाः ॥ ८७.६१॥ ८७.६२/१भूत्वा प्रसन्नो भगवन्न् अवधारय मद्वचः । ८७.६२/२तव रूपेण चागत्य मामगात् साक्षिणस्त्विमे ॥ ८७.६२॥ ८७.६३/१तथेति रक्षिणः प्रोचुरहल्या सत्यवादिनी । ८७.६३/२ध्यानेनापि मुनिर्ज्ञात्वा शान्तः प्राह पतिव्रताम् ॥ ८७.६३॥ ८७.६४/१गौतम उवाच । यदा तु संगता भद्रे गौतम्या सरिदीशया । ८७.६४/२नदी भूत्वा पुना रूपं प्राप्स्यसे प्रियकृन् मम ॥ ८७.६४॥ ८७.६५/१इत्यृषेर्वचनं श्रुत्वा तथा चक्रे पतिव्रता । ८७.६५/२तया तु संगता देव्या अहल्या गौतमप्रिया ॥ ८७.६५॥ ८७.६६/१पुनस्तद् रूपमभवद् यन् मया निर्मितं पुरा । ८७.६६/२ततः कृताञ्जलिपुटः सुरराट् प्राह गौतमम् ॥ ८७.६६॥ ८७.६७/१इन्द्र उवाच । मां पाहि मुनिशार्दूल पापिष्ठं गृहमागतम् । ८७.६७/२पादयोः पतितं दृष्ट्वा कृपया प्राह गौतमः ॥ ८७.६७॥ ८७.६८/१गौतम उवाच । गौतमीं गच्छ भद्रं ते स्नानं कुरु पुरंदर । ८७.६८/२क्षणान् निर्धूतपापस्त्वं सहस्राक्षो भविष्यसि ॥ ८७.६८॥ ८७.६९/१उभयं विस्मयकरं दृष्टवान् अस्मि नारद । ८७.६९/२अहल्यायाः पुनर्भावं शचीभर्ता सहस्रदृक् ॥ ८७.६९॥ ८७.७०/१ततः प्रभृति तत् तीर्थमहल्यासंगमं शुभम् । ८७.७०/२इन्द्रतीर्थमिति ख्यातं सर्वकामप्रदं नृणाम् ॥ ८७.७०॥ ८८.१/१ब्रह्मोवाच । तस्माद् अप्यपरं तीर्थं जनस्थानमिति श्रुतम् । ८८.१/२चतुर्योजनविस्तीर्णं स्मरणान् मुक्तिदं नृणाम् ॥ ८८.१॥ ८८.२/१वैवस्वतान्वये जातो राजाभूज्जनकः पुरा । ८८.२/२सोऽपाम्पतेस्तु तनुजामुपयेमे गुणार्णवाम् ॥ ८८.२॥ ८८.३/१धर्मार्थकाममोक्षाणां जनकां जनको नृपः । ८८.३/२अनुरूपगुणत्वाच्च तस्य भार्या गुणार्णवा ॥ ८८.३॥ ८८.४/१याज्ञवल्क्यश्च विप्रेन्द्रस्तस्य राज्ञः पुरोहितः । ८८.४/२तमपृच्छन् नृपश्रेष्ठो याज्ञवल्क्यं पुरोहितम् ॥ ८८.४॥ ८८.५/१जनक उवाच । भुक्तिमुक्ती उभे श्रेष्ठे निर्णीते मुनिसत्तमैः । ८८.५/२दासीदासेभतुरग+ ।रथाद्यैर्भुक्तिरुत्तमा ॥ ८८.५॥ ८८.६/१किंत्वन्तविरसा भुक्तिर्मुक्तिरेका निरत्यया । ८८.६/२भुक्तेर्मुक्तिः श्रेष्ठतमा भुक्त्या मुक्तिं कथं व्रजेत् ॥ ८८.६॥ ८८.७/१सर्वसङ्गपरित्यागान् मुक्तिप्राप्तिः सुदुःखतः । ८८.७/२तद् ब्रूहि द्विजशार्दूल सुखान् मुक्तिः कथं भवेत् ॥ ८८.७॥ ८८.८/१याज्ञवल्क्य उवाच । अपाम्पतिस्तव गुरुः श्वशुरः प्रियकृत् तथा । ८८.८/२तं गत्वा पृच्छ नृपते उपदेक्ष्यति ते हितम् ॥ ८८.८॥ ८८.९/१याज्ञवल्क्यश्च जनको राजानं वरुणं तदा । ८८.९/२गत्वा चोचतुरव्यग्रौ मुक्तिमार्गं यथाक्रमम् ॥ ८८.९॥ ८८.१०/१वरुण उवाच । द्विधा तु संस्थिता मुक्तिः कर्मद्वारेऽप्यकर्मणि । ८८.१०/२वेदे च निश्चितो मार्गः कर्म ज्यायो ह्यकर्मणः ॥ ८८.१०॥ ८८.११/१सर्वं च कर्मणा बद्धं पुरुषार्थचतुष्टयम् । ८८.११/२अकर्मणैवाप्यत इति मुक्तिमार्गो मृषोच्यते ॥ ८८.११॥ ८८.१२/१कर्मणा सर्वधान्यानि सेत्स्यन्ति नृपसत्तम । ८८.१२/२तस्मात् सर्वात्मना कर्म कर्तव्यं वैदिकं नृभिः ॥ ८८.१२॥ ८८.१३/१तेन भुक्तिं च मुक्तिं च प्राप्नुवन्तीह मानवाः । ८८.१३/२अकर्मणः कर्म पुण्यं कर्म चाप्याश्रमेषु च ॥ ८८.१३॥ ८८.१४/१जात्याश्रितं च राजेन्द्र तत्रापि श‍ृणु धर्मवित् । ८८.१४/२आश्रमाणि च चत्वारि कर्मद्वाराणि मानद ॥ ८८.१४॥ ८८.१५/१चतुर्णामाश्रमाणां च गार्हस्थ्यं पुण्यदं स्मृतम् । ८८.१५/२तस्माद् भुक्तिश्च मुक्तिश्च भवतीति मतिर्मम ॥ ८८.१५॥ ८८.१६/१ब्रह्मोवाच । एतच्छ्रुत्वा तु जनको याज्ञवल्क्यश्च बुद्धिमान् । ८८.१६/२वरुणं पूजयित्वा तु पुनर्वचनमूचतुः ॥ ८८.१६॥ ८८.१७/१को देशः किं च तीर्थं स्याद् भुक्तिमुक्तिप्रदायकम् । ८८.१७/२तद् वदस्व सुरश्रेष्ठ सर्वज्ञोऽसि नमोऽस्तु ते ॥ ८८.१७॥ ८८.१८/१वरुण उवाच । पृथिव्यां भारतं वर्षं दण्डकं तत्र पुण्यदम् । ८८.१८/२तस्मिन् क्षेत्रे कृतं कर्म भुक्तिमुक्तिप्रदं नृणाम् ॥ ८८.१८॥ ८८.१९/१तीर्थानां गौतमी गङ्गा श्रेष्ठा मुक्तिप्रदा नृणाम् । ८८.१९/२तत्र यज्ञेन दानेन भोगान् मुक्तिमवाप्स्यति ॥ ८८.१९॥ ८८.२०/१ब्रह्मोवाच । याज्ञवल्क्यश्च जनको वाचं श्रुत्वा ह्यपाम्पतेः । ८८.२०/२वरुणेन ह्यनुज्ञातौ स्वपुरीं जग्मतुस्तदा ॥ ८८.२०॥ ८८.२१/१अश्वमेधादिकं कर्म चकार जनको नृपः । ८८.२१/२याजयामास विप्रेन्द्रो याज्ञवल्क्यश्च तं नृपम् ॥ ८८.२१॥ ८८.२२/१गङ्गातीरं समाश्रित्य यज्ञान् मुक्तिमवाप राट् । ८८.२२/२तथा जनकराजानो बहवस्तत्र कर्मणा ॥ ८८.२२॥ ८८.२३/१मुक्तिं प्रापुर्महाभागा गौतम्याश्च प्रसादतः । ८८.२३/२ततः प्रभृति तत् तीर्थं जनस्थानेति विश्रुतम् ॥ ८८.२३॥ ८८.२४/१जनकानां यज्ञसदो जनस्थानं प्रकीर्तितम् । ८८.२४/२चतुर्योजनविस्तीर्णं स्मरणात् सर्वपापनुत् ॥ ८८.२४॥ ८८.२५/१तत्र स्नानेन दानेन पितृणां तर्पणेन तु । ८८.२५/२तीर्थस्य स्मरणाद् वापि गमनाद् भक्तिसेवनात् ॥ ८८.२५॥ ८८.२६/१सर्वान् कामान् अवाप्नोति मुक्तिं च समवाप्नुयात् ॥ ८८.२६॥ ८९.१/१ब्रह्मोवाच । अरुणा वरुणा चैव नद्यौ पुण्यतरे शुभे । ८९.१/२तयोश्च संगमः पुण्यो गङ्गायां मुनिसत्तम ॥ ८९.१॥ ८९.२/१तदुत्पत्तिं श‍ृणुष्वेह सर्वपापविनाशिनीम् । ८९.२/२कश्यपस्य सुतो ज्येष्ठ आदित्यो लोकविश्रुतः ॥ ८९.२॥ ८९.३/१त्रैलोक्यचक्षुस्तीक्ष्णांशुः सप्ताश्वो लोकपूजितः । ८९.३/२तस्य पत्नी उषा ख्याता त्वाष्ट्री त्रैलोक्यसुन्दरी ॥ ८९.३॥ ८९.४/१भर्तुः प्रतापतीव्रत्वमसहन्ती सुमध्यमा । ८९.४/२चिन्तयामास किं कृत्यं मम स्याद् इति भामिनी ॥ ८९.४॥ ८९.५/१तस्याः पुत्रौ महाराज्ञौ मनुर्वैवस्वतो यमः । ८९.५/२यमुना च नदी पुण्या श‍ृणु विस्मयकारणम् ॥ ८९.५॥ ८९.६/१साकरोद् आत्मनश्छायामात्मरूपेण यत्नतः । ८९.६/२तामब्रवीत् ततश्चोषा त्वं च मत्सदृशी भव ॥ ८९.६॥ ८९.७/१भर्तारं त्वमपत्यानि पालयस्व ममाज्ञया । ८९.७/२यावद् आगमनं मे स्यात् पत्युस्तावत् प्रिया भव ॥ ८९.७॥ ८९.८/१नाख्यातव्यं त्वया क्वापि अपत्यानां तथा प्रिये । ८९.८/२तथेत्याह च सा छाया निर्जगाम गृहाद् उषा ॥ ८९.८॥ ८९.९/१इत्युक्त्वा सा जगामाशु शान्तं रूपमभीप्सती । ८९.९/२सा गत्वोषा गृहं त्वष्टुः पित्रे सर्वं न्यवेदयत् । ८९.९/३त्वष्टापि चकितः प्राह तां सुतां सुतवत्सलः ॥ ८९.९॥ ८९.१०/१त्वष्टोवाच । नैतद् युक्तं भर्तृमत्या यत् स्वैरेण प्रवर्तनम् । ८९.१०/२अपत्यानां कथं वृत्तिर्भर्तुर्वा सवितुस्तव । ८९.१०/३बिभेमि भद्रे शिष्टोऽहं भर्तुर्गेहं पुनर्व्रज ॥ ८९.१०॥ ८९.११/१ब्रह्मोवाच । एवमुक्ता तु पित्रा सा नेत्युक्त्वा वै पुनः पुनः । ८९.११/२उत्तरं च कुरोर्देशं जगाम तपसे त्वरा ॥ ८९.११॥ ८९.१२/१तत्र तेपे तपस्तीव्रं वडवारूपधारिणी । ८९.१२/२दुष्प्रेक्षं तं स्वकं कान्तं ध्यायन्ती निश्चला उषा ॥ ८९.१२॥ ८९.१३/१एतस्मिन्न् अन्तरे तात छाया चोषास्वरूपिणी । ८९.१३/२पत्यौ सा वर्तयामास अपत्यान्यथ जज्ञिरे ॥ ८९.१३॥ ८९.१४/१सावर्णिश्च शनिश्चैव विष्टिर्या दुष्टकन्यका । ८९.१४/२सा छाया वर्तयामास वैषम्येणैव नित्यशः ॥ ८९.१४॥ ८९.१५/१स्वेष्वपत्येषु चोषाया यमस्तत्र चुकोप ह । ८९.१५/२वैषम्येणाथ वर्तन्तीं छायां तां मातरं तदा ॥ ८९.१५॥ ८९.१६/१ताडयामास पादेन दक्षिणाशापतिर्यमः । ८९.१६/२पुत्रदौर्जन्यसंक्षोभाच्छाया वैवस्वतं यमम् ॥ ८९.१६॥ ८९.१७/१शशाप पाप ते पादो विशीर्यतु ममाज्ञया । ८९.१७/२विशीर्णचरणो दुःखाद् रुदन् पितरमभ्यगात् । ८९.१७/३सवित्रे तं तु वृत्तान्तं न्यवेदयद् अशेषतः ॥ ८९.१७॥ ८९.१८/१यम उवाच । नेयं माता सुरश्रेष्ठ यया शप्तोऽहमीदृशः । ८९.१८/२अपत्येषु विरुद्धेषु जननी नैव कुप्यते ॥ ८९.१८॥ ८९.१९/१यद् बाल्याद् अब्रवं किंचिद् अथवा दुष्कृतं कृतम् । ८९.१९/२नैव कुप्यति सा माता तस्मान् नेयं ममाम्बिका ॥ ८९.१९॥ ८९.२०/१यद् अपत्यकृतं किंचित् साध्वसाधु यथा तथा । ८९.२०/२मात्यस्यां सर्वमप्येतत् तस्मान् मातेति गीयते ॥ ८९.२०॥ ८९.२१/१प्रधक्ष्यन्तीव मां तात नित्यं पश्यति चक्षुषा । ८९.२१/२वक्त्यग्निकालसदृशा वाचा नेयं मदम्बिका ॥ ८९.२१॥ ८९.२२/१ब्रह्मोवाच । तत् पुत्रवचनं श्रुत्वा सविताचिन्तयत् ततः । ८९.२२/२इयं छाया नास्य माता उषा माता तु सान्यतः ॥ ८९.२२॥ ८९.२३/१मम शान्तिमभीप्सन्ती देशेऽन्यस्मिंस्तपोरता । ८९.२३/२उत्तरे च कुरौ त्वाष्ट्री वडवारूपधारिणी ॥ ८९.२३॥ ८९.२४/१तत्रास्ते सा इति ज्ञात्वा जगामेशो दिवाकरः । ८९.२४/२यत्र सा वर्तते कान्ता अश्वरूपः स्वयं तदा ॥ ८९.२४॥ ८९.२५/१तां दृष्ट्वा वडवारूपां पर्यधावद् धयाकृतिः । ८९.२५/२कामातुरं हयं दृष्ट्वा श्रुत्वा वै हेषितस्वनम् ॥ ८९.२५॥ ८९.२६/१उषा पतिव्रतोपेता पतिध्यानपरायणा । ८९.२६/२हयधर्षणसम्भीता को न्वयं चेत्यजानती ॥ ८९.२६॥ ८९.२७/१अपलायत् पतौ प्राप्ते दक्षिणाभिमुखी त्वरा । ८९.२७/२को नु मे रक्षकोऽत्र स्याद् ऋषयो वाथवा सुराः ॥ ८९.२७॥ ८९.२८/१धावन्तीं तां प्रियामश्वामश्वरूपधरः स्वयम् । ८९.२८/२पर्यधावद् यतो याति उषा भानुस्ततस्ततः ॥ ८९.२८॥ ८९.२९/१स्मरग्रहवशे जातः को दुश्चेष्टं न चेष्टते । ८९.२९/२भागीरथीं नदीश्चान्या वनान्युपवनानि च ॥ ८९.२९॥ ८९.३०/१नर्मदां चाथ विन्ध्यं च दक्षिणाभिमुखावुभौ । ८९.३०/२अतिक्रम्य भयोद्विग्ना त्वाष्ट्र्यभ्यगाच्च गौतमीम् ॥ ८९.३०॥ ८९.३१/१त्रातारः सन्ति मुनयो जनस्थान इति श्रुतम् । ८९.३१/२ऋषीणामाश्रमं साश्वा प्रविष्टा गौतमीं तथा ॥ ८९.३१॥ ८९.३२/१अनुप्राप्तस्तथा चाश्वो भानुस्तद्रूपवांस्ततः । ८९.३२/२अश्वं निवारयामासुर्जनस्था मुनिदारकाः । ८९.३२/३ततः कोपाद् ऋषींस्तांश्च शशापोषापतिः प्रभुः ॥ ८९.३२॥ ८९.३३/१भानुरुवाच । निवारयथ मां यस्माद् वटा यूयं भविष्यथ ॥ ८९.३३॥ ८९.३४/१ब्रह्मोवाच । ज्ञानदृष्ट्या तु मुनयो मेनिरेऽश्वमुषापतिम् । ८९.३४/२स्तुवन्तो देवदेवेशं भानुं तं मुनयो मुदा ॥ ८९.३४॥ ८९.३५/१स्तूयमानो मुनिगणैरश्वां भानुरथागमत् । ८९.३५/२वडवाया मुखे लग्नं मुखं चाश्वस्वरूपिणम् ॥ ८९.३५॥ ८९.३६/१ज्ञात्वा त्वाष्ट्री च भर्तारं मुखाद् वीर्यं प्रसुस्रुवे । ८९.३६/२तयोर्वीर्येण गङ्गायामश्विनौ समजायताम् ॥ ८९.३६॥ ८९.३७/१तत्रागच्छन् सुरगणाः सिद्धाश्च मुनयस्तथा । ८९.३७/२नद्यो गावस्तथौषध्यो देवा ज्योतिर्गणास्तथा ॥ ८९.३७॥ ८९.३८/१सप्ताश्वश्च रथः पुण्यो ह्यरुणो भानुसारथिः । ८९.३८/२यमो मनुश्च वरुणः शनिर्वैवस्वतस्तथा ॥ ८९.३८॥ ८९.३९/१यमुना च नदी पुण्या तापी चैव महानदी । ८९.३९/२तत्तद्रूपं समास्थाय नद्यस्ता विस्मयान् मुने ॥ ८९.३९॥ ८९.४०/१द्रष्टुं ते विस्मयाविष्टा आजग्मुः श्वशुरस्तथा । ८९.४०/२अभिप्रायं विदित्वा तु श्वशुरं भानुरब्रवीत् ॥ ८९.४०॥ ८९.४१/१भानुरुवाच । उषायाः प्रीतये त्वष्टः कुर्वत्यास्तप उत्तमम् । ८९.४१/२यन्त्रारूढं च मां कृत्वा छिन्धि तेजांस्यनेकशः । ८९.४१/३यावत् सौख्यं भवेद् अस्यास्तावच्छिन्धि प्रजापते ॥ ८९.४१॥ ८९.४२/१ब्रह्मोवाच । तथेत्युक्त्वा ततस्त्वष्टा सोमनाथस्य संनिधौ । ८९.४२/२तेजसां छेदनं चक्रे प्रभासं तु ततो विदुः ॥ ८९.४२॥ ८९.४३/१भर्त्रा च संगता यत्र गौतम्यामश्वरूपिणी । ८९.४३/२अश्विनोर्यत्र चोत्पत्तिरश्वतीर्थं तद् उच्यते ॥ ८९.४३॥ ८९.४४/१भानुतीर्थं तद् आख्यातं तथा पञ्चवटाश्रमः । ८९.४४/२तापी च यमुना चैव पितरं द्रष्टुमागते ॥ ८९.४४॥ ८९.४५/१अरुणावरुणानद्योर्गङ्गायां संगमः शुभः । ८९.४५/२देवानां तत्र तीर्थानामागतानां पृथक् पृथक् ॥ ८९.४५॥ ८९.४६/१नव त्रीणि सहस्राणि तीर्थानि गुणवन्ति च । ८९.४६/२तत्र स्नानं च दानं च सर्वमक्षयपुण्यदम् ॥ ८९.४६॥ ८९.४७/१स्मरणात् पठनाद् वापि श्रवणाद् अपि नारद । ८९.४७/२सर्वपापविनिर्मुक्तो धर्मवान् स सुखी भवेत् ॥ ८९.४७॥ ९०.१/१ब्रह्मोवाच । गारुडं नाम यत् तीर्थं सर्वविघ्नप्रशान्तिदम् । ९०.१/२तस्य प्रभावं वक्ष्यामि श‍ृणु नारद यत्नतः ॥ ९०.१॥ ९०.२/१मणिनाग इति त्वासीच्छेषपुत्रो महाबलः । ९०.२/२गरुडस्य भयाद् भक्त्या तोषयामास शंकरम् ॥ ९०.२॥ ९०.३/१ततः प्रसन्नो भगवान् परमेष्ठी महेश्वरः । ९०.३/२तमुवाच महानागं वरं वरय पन्नग ॥ ९०.३॥ ९०.४/१नागः प्राह प्रभो मह्यं देहि मे गरुडाभयम् । ९०.४/२तथेत्याह च तं शम्भुर्गरुडाद् अभयं भवेत् ॥ ९०.४॥ ९०.५/१निर्गतो निर्भयो नागो गरुडाद् अरुणानुजात् । ९०.५/२क्षीरोदशायी यत्रास्ते क्षीरार्णवसमीपतः ॥ ९०.५॥ ९०.६/१इतश्चेतश्च चरति नागोऽसौ सुखशीतले । ९०.६/२गरुडोऽपि च यत्रास्ते तं देशमपि यात्यसौ ॥ ९०.६॥ ९०.७/१गरुडः पन्नगं दृष्ट्वा चरन्तं निर्भयेन तु । ९०.७/२तं गृहीत्वा महानागं प्राक्षिपत् स्वस्य वेश्मनि ॥ ९०.७॥ ९०.८/१तं बद्ध्वा गारुडैः पाशैर्गरुडो नागसत्तमम् । ९०.८/२एतस्मिन्न् अन्तरे नन्दी प्रोवाचेशं जगत्प्रभुम् ॥ ९०.८॥ ९०.९/१नन्दिकेश्वर उवाच । नूनं नागो न चायाति भक्षितो बद्ध एव वा । ९०.९/२गरुडेन सुरेशान जीवन् नागो न संव्रजेत् ॥ ९०.९॥ ९०.१०/१ब्रह्मोवाच । नन्दिनो वचनं श्रुत्वा ज्ञात्वा शम्भुरथाब्रवीत् ॥ ९०.१०॥ ९०.११/१शिव उवाच । गरुडस्य गृहे नागो बद्धस्तिष्ठति सत्वरम् । ९०.११/२गत्वा तं जगतामीशं विष्णुं स्तुहि जनार्दनम् ॥ ९०.११॥ ९०.१२/१बद्धं नागं काश्यपेन मद्वाक्याद् आनय स्वयम् । ९०.१२/२तत् प्रभोर्वचनं श्रुत्वा नन्दी गत्वा श्रियः पतिम् ॥ ९०.१२॥ ९०.१३/१व्यज्ञापयत् स्वयं वाक्यं विष्णुं लोकपरायणम् । ९०.१३/२नारायणः प्रीतमना गरुडं वाक्यमब्रवीत् ॥ ९०.१३॥ ९०.१४/१विष्णुरुवाच । विनतात्मज मे वाक्यान् नन्दिने देहि पन्नगम् । ९०.१४/२कम्पमानस्तद् आकर्ण्य नेत्युवाच विहंगमः । ९०.१४/३विष्णुमप्यब्रवीत् कोपात् सुपर्णो नन्दिनोऽन्तिके ॥ ९०.१४॥ ९०.१५/१गरुड उवाच । यद् यत् प्रियतमं किंचिद् भृत्येभ्यः प्रभविष्णवः । ९०.१५/२दास्यन्त्यन्ये भवान् नैव मयानीतं हरिष्यति ॥ ९०.१५॥ ९०.१६/१पश्य देवं त्रिनयनं नागं मोक्ष्यति नन्दिना । ९०.१६/२मयोपपादितं नागं त्वं तु दास्यसि नन्दिने ॥ ९०.१६॥ ९०.१७/१त्वां वहामि सदा स्वामिन् मम देयं सदा त्वया । ९०.१७/२मयोपपादितं नागं वक्तुं देहीति नोचितम् ॥ ९०.१७॥ ९०.१८/१सतां प्रभूणां नेयं स्याद् वृत्तिः सद्वृत्तिकारिणाम् । ९०.१८/२सन्तो दास्यन्ति भृत्येभ्यो मदुपात्तहरो भवान् ॥ ९०.१८॥ ९०.१९/१दैत्याञ् जयसि संग्रामे मद्बलेनैव केशव । ९०.१९/२अहं महाबलीत्येवं मुधैव श्लाघते भवान् ॥ ९०.१९॥ ९०.२०/१ब्रह्मोवाच । गरुडस्येति तद् वाक्यं श्रुत्वा चक्रगदाधरः । ९०.२०/२विहस्य नन्दिनः पार्श्वे पश्यद्भिर्लोकपालकैः ॥ ९०.२०॥ ९०.२१/१इदमाह महाबुद्धिर्मां समुह्य कृशो भवान् । ९०.२१/२त्वद्बलाद् असुरान् सर्वाञ् जेष्येऽहं खगसत्तम ॥ ९०.२१॥ ९०.२२/१इत्युक्त्वा श्रीपतिर्ब्रह्मञ् शान्तकोपोऽब्रवीद् इदम् । ९०.२२/२वहाङ्गुलिं करस्याशु कनिष्ठां नन्दिनोऽन्तिके ॥ ९०.२२॥ ९०.२३/१गरुडस्य ततो मूर्ध्नि न्यस्येदं पुनरब्रवीत् । ९०.२३/२सत्यं मां वहसे नित्यं पश्य धर्मं विहंगम ॥ ९०.२३॥ ९०.२४/१न्यस्तायां च ततोऽङ्गुल्यां शिरः कुक्षौ समाविशत् । ९०.२४/२कुक्षिश्च चरणस्यान्तः प्राविशच्चूर्णितोऽभवत् । ९०.२४/३ततः कृताञ्जलिर्दीनो व्यथितो लज्जयान्वितः ॥ ९०.२४॥ ९०.२५/१गरुड उवाच । त्राहि त्राहि जगन्नाथ भृत्यं मामपराधिनम् । ९०.२५/२त्वं प्रभुः सर्वलोकानां धर्ता धार्यस्त्वमेव च ॥ ९०.२५॥ ९०.२६/१अपराधसहस्राणि क्षमन्ते प्रभविष्णवः । ९०.२६/२कृतापराधेऽपि जने महती यस्य वै कृपा ॥ ९०.२६॥ ९०.२७/१वदन्ति मुनयः सर्वे त्वामेव करुणाकरम् । ९०.२७/२रक्षस्वार्तं जगन्मातर्मामम्बुजनिवासिनि । ९०.२७/३कमले बालकं दीनमार्तं तनयवत्सले ॥ ९०.२७॥ ९०.२८/१ब्रह्मोवाच । ततः कृपान्विता देवी श्रीरप्याह जनार्दनम् ॥ ९०.२८॥ ९०.२९/१कमलोवाच । रक्ष नाथ स्वकं भृत्यं गरुडं विपदं गतम् । ९०.२९/२जनार्दन उवाचेदं नन्दिनं शम्भुवाहनम् ॥ ९०.२९॥ ९०.३०/१विष्णुरुवाच । नय नागं सगरुडं शम्भोरन्तिकमेव च । ९०.३०/२तत्प्रसादाच्च गरुडो महेश्वरनिरीक्षितः । ९०.३०/३आत्मीयं च पुना रूपं गरुडः समवाप्स्यति ॥ ९०.३०॥ ९०.३१/१ब्रह्मोवाच । तथेत्युक्त्वा च वृषभो नागेन गरुडेन च । ९०.३१/२शनैः स शंकरं गत्वा सर्वं तस्मै न्यवेदयत् । ९०.३१/३शंकरोऽपि गरुत्मन्तं प्रोवाच शशिशेखरः ॥ ९०.३१॥ ९०.३२/१शिव उवाच । याहि गङ्गां महाबाहो गौतमीं लोकपावनीम् । ९०.३२/२सर्वकामप्रदां शान्तां तामाप्लुत्य पुनर्वपुः ॥ ९०.३२॥ ९०.३३/१प्राप्स्यसे सर्वकामांश्च शतधाथ सहस्रधा । ९०.३३/२सर्वपापोपतप्ता ये दुर्दैवोन्मूलितोद्यमाः । ९०.३३/३प्राणिनोऽभीष्टदा तेषां शरणं खग गौतमी ॥ ९०.३३॥ ९०.३४/१ब्रह्मोवाच । तद्वाक्यं प्रणतो भूत्वा श्रुत्वा तु गरुडोऽभ्यगात् । ९०.३४/२गङ्गामाप्लुत्य गरुडः शिवं विष्णुं ननाम सः ॥ ९०.३४॥ ९०.३५/१ततः स्वर्णमयः पक्षी वज्रदेहो महाबलः । ९०.३५/२वेगी भवन् मुनिश्रेष्ठ पुनर्विष्णुमियात् सुधीः ॥ ९०.३५॥ ९०.३६/१ततः प्रभृति तत् तीर्थं गारुडं सर्वकामदम् । ९०.३६/२तत्र स्नानादि यत् किंचित् करोति प्रयतो नरः । ९०.३६/३सर्वं तद् अक्षयं वत्स शिवविष्णुप्रियावहम् ॥ ९०.३६॥ ९१.१/१ब्रह्मोवाच । ततो गोवर्धनं तीर्थं सर्वपापप्रणाशनम् । ९१.१/२पितृणां पुण्यजननं स्मरणाद् अपि पापनुत् ॥ ९१.१॥ ९१.२/१तस्य प्रभाव एष स्यान् मया दृष्टस्तु नारद । ९१.२/२ब्राह्मणः कर्षकः कश्चिज्जाबालिरिति विश्रुतः ॥ ९१.२॥ ९१.३/१न विमुञ्चत्यनड्वाहौ मध्यं यातेऽपि भास्करे । ९१.३/२प्रतोदेन प्रतुदति पृष्ठतोऽपि च पार्श्वयोः ॥ ९१.३॥ ९१.४/१तौ गावावश्रुपूर्णाक्षौ दृष्ट्वा गौः कामदोहिनी । ९१.४/२सुरभिर्जगतां माता नन्दिने सर्वमब्रवीत् ॥ ९१.४॥ ९१.५/१स चापि व्यथितो भूत्वा शम्भवे तन् न्यवेदयत् । ९१.५/२शम्भुश्च वृषभं प्राह सर्वं सिध्यतु ते वचः ॥ ९१.५॥ ९१.६/१शिवाज्ञासहितो नन्दी गोजातं सर्वमाहरत् । ९१.६/२नष्टेषु गोषु सर्वेषु स्वर्गे मर्त्ये ततस्त्वरा ॥ ९१.६॥ ९१.७/१मामवोचन् सुरगणा विना गोभिर्न जीव्यते । ९१.७/२तान् अवोचं सुरान् सर्वाञ् शंकरं यात याचत ॥ ९१.७॥ ९१.८/१तथैवेशं तु ते सर्वे स्तुत्वा कार्यं न्यवेदयन् । ९१.८/२ईशोऽपि विबुधान् आह जानाति वृषभो मम ॥ ९१.८॥ ९१.९/१ते वृषं प्रोचुरमरा देहि गा उपकारिणः । ९१.९/२वृषोऽपि विबुधान् आह गोसवः क्रियतां क्रतुः ॥ ९१.९॥ ९१.१०/१ततः प्राप्स्यथ गाः सर्वा या दिव्या याश्च मानुषाः । ९१.१०/२ततः प्रवर्तते यज्ञो गोसवो देवनिर्मितः ॥ ९१.१०॥ ९१.११/१गौतम्याश्च शुभे पार्श्वे गावो ववृधिरे ततः । ९१.११/२गोवर्धनं तु तत् तीर्थं देवानां प्रीतिवर्धनम् ॥ ९१.११॥ ९१.१२/१तत्र स्नानं मुनिश्रेष्ठ गोसहस्रफलप्रदम् । ९१.१२/२किंचिद् दानादिना यत् स्यात् फलं तत् तु न विद्महे ॥ ९१.१२॥ ९२.१/१ब्रह्मोवाच । पापप्रणाशनं नाम तीर्थं पापभयापहम् । ९२.१/२नामधेयं प्रवक्ष्यामि श‍ृणु नारद यत्नतः ॥ ९२.१॥ ९२.२/१धृतव्रत इति ख्यातो ब्राह्मणो लोकविश्रुतः । ९२.२/२तस्य भार्या मही नाम तरुणी लोकसुन्दरी ॥ ९२.२॥ ९२.३/१तस्य पुत्रः सूर्यनिभः सनाज्जात इति श्रुतः । ९२.३/२धृतव्रतं तथाकर्षन् मृत्युः कालेरितो मुने ॥ ९२.३॥ ९२.४/१ततः सा बालविधवा बालपुत्रा सुरूपिणी । ९२.४/२त्रातारं नैव पश्यन्ती गालवाश्रममभ्यगात् ॥ ९२.४॥ ९२.५/१तस्मै पुत्रं निवेद्याथ स्वैरिणी पापमोहिता । ९२.५/२सा बभ्राम बहून् देशान् पुंस्कामा कामचारिणी ॥ ९२.५॥ ९२.६/१तत्पुत्रो गालवगृहे वेदवेदाङ्गपारगः । ९२.६/२जातोऽपि मातृदोषेण वेश्येरितमतिस्त्वभूत् ॥ ९२.६॥ ९२.७/१जनस्थानमिति ख्यातं नानाजातिसमावृतम् । ९२.७/२तत्रासौ पण्यवेषेण अध्यास्ते च मही तथा ॥ ९२.७॥ ९२.८/१तत्सुतोऽपि बहून् देशान् परिबभ्राम कामुकः । ९२.८/२सोऽपि कालवशात् तत्र जनस्थानेऽवसत् तदा ॥ ९२.८॥ ९२.९/१स्त्रियमाकाङ्क्षते वेश्यां धृतव्रतसुतो द्विजः । ९२.९/२मही चापि धनं दातृन् पुरुषान् समपेक्षते ॥ ९२.९॥ ९२.१०/१मेने न पुत्रमात्मीयं स चापि न तु मातरम् । ९२.१०/२तयोः समागमश्चासीद् विधिना मातृपुत्रयोः ॥ ९२.१०॥ ९२.११/१एवं बहुतिथे काले पुत्रे मातरि गच्छति । ९२.११/२तयोः परस्परं ज्ञानं नैवासीन् मातृपुत्रयोः ॥ ९२.११॥ ९२.१२/१एवं प्रवर्तमानस्य पितृधर्मेण सन्मतिः । ९२.१२/२आसीत् तस्याप्यसद्वृत्तेः श‍ृणु नारद चित्रवत् ॥ ९२.१२॥ ९२.१३/१स्वैरस्थित्या वर्तमानो नेदं स परिहातवान् । ९२.१३/२ब्राह्मीं संध्यामनुष्ठाय तद् ऊर्ध्वं तु धनार्जनम् ॥ ९२.१३॥ ९२.१४/१विद्याबलेन वित्तानि बहून्यार्ज्य ददात्यसौ । ९२.१४/२तथा स प्रातरुत्थाय गङ्गां गत्वा यथाविधि ॥ ९२.१४॥ ९२.१५/१शौचादि स्नानसंध्यादि सर्वं कार्यं यथाक्रमम् । ९२.१५/२कृत्वा तु ब्राह्मणान् नत्वा ततोऽभ्येति स्वकर्मसु ॥ ९२.१५॥ ९२.१६/१प्रातःकाले गौतमीं तु यदा याति विरूपवान् । ९२.१६/२कुष्ठसर्वाङ्गशिथिलः पूयशोणितनिःस्रवः ॥ ९२.१६॥ ९२.१७/१स्नात्वा तु गौतमीं गङ्गां यदा याति सुरूपधृक् । ९२.१७/२शान्तः सूर्याग्निसदृशो मूर्तिमान् इव भास्करः ॥ ९२.१७॥ ९२.१८/१एतद् रूपद्वयं स्वस्य नैव पश्यति स द्विजः । ९२.१८/२गालवो यत्र भगवांस्तपोज्ञानपरायणः ॥ ९२.१८॥ ९२.१९/१आश्रित्य गौतमीं देवीं आस्ते च मुनिभिर्वृतः । ९२.१९/२ब्राह्मणोऽपि च तत्रैव नित्यं तीर्थं समेत्य च ॥ ९२.१९॥ ९२.२०/१गालवं च नमस्याथ ततो याति स्वमन्दिरम् । ९२.२०/२गङ्गायाः सेवनात् पूर्वं सनाज्जातस्य यद् वपुः ॥ ९२.२०॥ ९२.२१/१स्नानसंध्योत्तरे काले पुनर्यद् अपि तद् द्विजे । ९२.२१/२उभयं तस्य तद् रूपं गालवो नित्यमेव च ॥ ९२.२१॥ ९२.२२/१दृष्ट्वा सविस्मयो मेने किंचिद् अस्त्यत्र कारणम् । ९२.२२/२एवं सविस्मयो भूत्वा गालवः प्राह तं द्विजम् ॥ ९२.२२॥ ९२.२३/१गच्छन्तं तु नमस्याथ सनाज्जातं गुरुर्गृहम् । ९२.२३/२आहूय यत्नतो धीमान् कृपया विस्मयेन च ॥ ९२.२३॥ ९२.२४/१गालव उवाच । को भवान् क्व च गन्तासि किं करोषि क्व भोक्ष्यसि । ९२.२४/२किंनामा त्वं क्व शय्या ते का ते भार्या वदस्व मे ॥ ९२.२४॥ ९२.२५/१ब्रह्मोवाच । गालवस्य वचः श्रुत्वा ब्राह्मणोऽप्याह तं मुनिम् ॥ ९२.२५॥ ९२.२६/१ब्राह्मण उवाच । श्वः कथ्यते मया सर्वं ज्ञात्वा कार्यविनिर्णयम् ॥ ९२.२६॥ ९२.२७/१ब्रह्मोवाच । एवमुक्त्वा गालवं तं सनाज्जातो गृहं ययौ । ९२.२७/२भुक्त्वा रात्रौ तया सम्यक् शय्यामासाद्य बन्धकीम् । ९२.२७/३उवाच चकितः स्मृत्वा गालवस्य तु यद् वचः ॥ ९२.२७॥ ९२.२८/१ब्राह्मण उवाच । त्वं तु सर्वगुणोपेता बन्धक्यपि पतिव्रता । ९२.२८/२आवयोः सदृशी प्रीतिर्यावज्जीवं प्रवर्तताम् ॥ ९२.२८॥ ९२.२९/१तथापि किंचित् पृच्छामि किंनाम्नी त्वं क्व वा कुलम् । ९२.२९/२किं नु स्थानं क्व वा बन्धुर्मम सर्वं निवेद्यताम् ॥ ९२.२९॥ ९२.३०/१बन्धक्युवाच । धृतव्रत इति ख्यातो ब्राह्मणो दीक्षितः शुचिः । ९२.३०/२तस्य भार्या मही चाहं मत्पुत्रो गालवाश्रमे ॥ ९२.३०॥ ९२.३१/१उत्सृष्टो मतिमान् बालः सनाज्जात इति श्रुतः । ९२.३१/२अहं तु पूर्वदोषेण त्यक्त्वा धर्मं कुलागतम् । ९२.३१/३स्वैरिणी त्विह वर्तेऽहं विद्धि मां ब्राह्मणीं द्विज ॥ ९२.३१॥ ९२.३२/१ब्रह्मोवाच । तस्यास्तद् वचनं श्रुत्वा मर्मविद्ध इवाभवत् । ९२.३२/२पपात सहसा भूमौ वेश्या तं वाक्यमब्रवीत् ॥ ९२.३२॥ ९२.३३/१वेश्योवाच । किं तु जातं द्विजश्रेष्ठ क्व च प्रीतिर्गता तव । ९२.३३/२किं तु वाक्यं मया चोक्तं तव चित्तविरोधकृत् ॥ ९२.३३॥ ९२.३४/१आत्मानमात्मनाश्वास्य ब्राह्मणो वाक्यमब्रवीत् ॥ ९२.३४॥ ९२.३५/१ब्राह्मण उवाच । धृतव्रतः पिता विप्रस्तत्पुत्रोऽहं सनाद्यतः । ९२.३५/२माता मही मम इयं मम दैवाद् उपागता ॥ ९२.३५॥ ९२.३६/१ब्रह्मोवाच । एतच्छ्रुत्वा तस्य वाक्यं साप्यभूद् अतिदुःखिता । ९२.३६/२तयोस्तु शोचतोः पश्चात् प्रभाते विमले रवौ । ९२.३६/३गालवं मुनिशार्दूलं गत्वा विप्रो न्यवेदयत् ॥ ९२.३६॥ ९२.३७/१ब्राह्मण उवाच । धृतव्रतसुतो ब्रह्मंस्त्वया पूर्वं तु पालितः । ९२.३७/२उपनीतस्त्वया चैव मही माता मम प्रभो ॥ ९२.३७॥ ९२.३८/१किं करोमि च किं कृत्वा निष्कृतिर्मम वै भवेत् ॥ ९२.३८॥ ९२.३९/१ब्रह्मोवाच । तद् विप्रवचनं श्रुत्वा गालवः प्राह मा शुचः । ९२.३९/२तवेदं द्विविधं रूपं नित्यं पश्याम्यपूर्ववत् ॥ ९२.३९॥ ९२.४०/१ततः पृष्टोऽसि वृत्तान्तं श्रुतं ज्ञातं मया यथा । ९२.४०/२यत् कृत्यं तव तत् सर्वं गङ्गायां प्रत्यगात् क्षयम् ॥ ९२.४०॥ ९२.४१/१अस्य तीर्थस्य माहात्म्याद् अस्या देव्याः प्रसादतः । ९२.४१/२पूतोऽसि प्रत्यहं वत्स नात्र कार्या विचारणा ॥ ९२.४१॥ ९२.४२/१प्रभाते तव रूपाणि सपापानि त्वहर्निशम् । ९२.४२/२पश्येऽहं पुनरप्येव रूपं तव गुणोत्तमम् ॥ ९२.४२॥ ९२.४३/१आगच्छन्तं त्वागोयुक्तं गच्छन्तं त्वामनागसम् । ९२.४३/२पश्यामि नित्यं तस्मात् त्वं पूतो देव्या कृतोऽधुना ॥ ९२.४३॥ ९२.४४/१तस्मान् न कार्यं ते किंचिद् अवशिष्टं भविष्यति । ९२.४४/२इयं च माता ते विप्र ज्ञाता या चैव बन्धकी ॥ ९२.४४॥ ९२.४५/१पश्चात्तापं गतात्यन्तं निवृत्ता त्वथ पातकात् । ९२.४५/२भूतानां विषये प्रीतिर्वत्स स्वाभाविकी यतः ॥ ९२.४५॥ ९२.४६/१सत्सङ्गतो महापुण्यान् निवृत्तिर्दैवतो भवेत् । ९२.४६/२अत्यर्थमनुतप्तेयं प्रागाचरितपुण्यतः ॥ ९२.४६॥ ९२.४७/१स्नानं कृत्वा चात्र तीर्थे ततः पूता भविष्यति । ९२.४७/२तथा तौ चक्रतुरुभौ मातापुत्रौ च नारद ॥ ९२.४७॥ ९२.४८/१स्नानाद् बभूवतुरुभौ गतपापावसंशयम् । ९२.४८/२ततः प्रभृति तत् तीर्थं धौतपापं प्रचक्षते ॥ ९२.४८॥ ९२.४९/१पापप्रणाशनं नाम गालवं चेति विश्रुतम् । ९२.४९/२महापातकमल्पं वा तथा यच्चोपपातकम् । ९२.४९/३तत् सर्वं नाशयेद् एतद् धौतपापं सुपुण्यदम् ॥ ९२.४९॥ ९३.१/१ब्रह्मोवाच । यत्र दाशरथी रामः सीतया सहितो द्विज । ९३.१/२पितृन् संतर्पयामास पितृतीर्थं ततो विदुः ॥ ९३.१॥ ९३.२/१तत्र स्नानं च दानं च पितृणां तर्पणं तथा । ९३.२/२सर्वमक्षयतामेति नात्र कार्या विचारणा ॥ ९३.२॥ ९३.३/१यत्र दाशरथी रामो विश्वामित्रं महामुनिम् । ९३.३/२पूजयामास राजेन्द्रो मुनिभिस्तत्त्वदर्शिभिः ॥ ९३.३॥ ९३.४/१विश्वामित्रं तु तत् तीर्थम् ऋषिजुष्टं सुपुण्यदम् । ९३.४/२तत्स्वरूपं च वक्ष्यामि पठितं वेदवादिभिः ॥ ९३.४॥ ९३.५/१अनावृष्टिरभूत् पूर्वं प्रजानामतिभीषणा । ९३.५/२विश्वामित्रो महाप्राज्ञः सशिष्यो गौतमीमगात् ॥ ९३.५॥ ९३.६/१शिष्यान् पुत्रांश्च जायां च कृशान् दृष्ट्वा क्षुधातुरान् । ९३.६/२व्यथितः कौशिकः श्रीमाञ् शिष्यान् इदमुवाच ह ॥ ९३.६॥ ९३.७/१विश्वामित्र उवाच । यथा कथंचिद् यत् किंचिद् यत्र क्वापि यथा तथा । ९३.७/२आनीयतां किंतु भक्ष्यं भोज्यं वा मा विलम्ब्यताम् । ९३.७/३इदानीमेव गन्तव्यमानेतव्यं क्षणेन तु ॥ ९३.७॥ ९३.८/१ब्रह्मोवाच । ऋषेस्तद् वचनाच्छिष्याः क्षुधितास्त्वरया ययुः । ९३.८/२अटमाना इतश्चेतो मृतं ददृशिरे शुनम् ॥ ९३.८॥ ९३.९/१तमादाय त्वरायुक्ता आचार्याय न्यवेदयन् । ९३.९/२सोऽपि तं भद्रमित्युक्त्वा प्रतिजग्राह पाणिना ॥ ९३.९॥ ९३.१०/१विशसध्वं श्वमांसं च क्षालयध्वं च वारिणा । ९३.१०/२पचध्वं मन्त्रवच्चापि हुत्वाग्नौ तु यथाविधि ॥ ९३.१०॥ ९३.११/१देवान् ऋषीन् पितृन् अन्यांस्तर्पयित्वातिथीन् गुरून् । ९३.११/२सर्वे भोक्ष्यामहे शेषमित्युवाच स कौशिकः ॥ ९३.११॥ ९३.१२/१विश्वामित्रवचः श्रुत्वा शिष्याश्चक्रुस्तथैव तत् । ९३.१२/२पच्यमाने श्वमांसे तु देवदूतोऽग्निरभ्यगात् । ९३.१२/३देवानां सदने सर्वं देवेभ्यस्तन् न्यवेदयत् ॥ ९३.१२॥ ९३.१३/१अग्निरुवाच । देवैः श्वमांसं भोक्तव्यमापन्नम् ऋषिकल्पितम् ॥ ९३.१३॥ ९३.१४/१ब्रह्मोवाच । अग्नेस्तद्वचनाद् इन्द्रः श्येनो भूत्वा विहायसि । ९३.१४/२स्थालीमथाहरत् पूर्णां मांसेन पिहितां तदा ॥ ९३.१४॥ ९३.१५/१तत् कर्म दृष्ट्वा शिष्यास्ते ऋषेः श्येनं न्यवेदयन् । ९३.१५/२हृता स्थाली मुनिश्रेष्ठ श्येनेनाकृतबुद्धिना ॥ ९३.१५॥ ९३.१६/१ततश्चुकोप भगवाञ् शप्तुकामस्तदा हरिम् । ९३.१६/२ततो ज्ञात्वा सुरपतिः स्थालीं चक्रे मधुप्लुताम् ॥ ९३.१६॥ ९३.१७/१पुनर्निवेशयामास उल्कास्वेव खगो हरिः । ९३.१७/२मधुना तु समायुक्तां विश्वामित्रश्चुकोप ह । ९३.१७/३स्थालीं वीक्ष्य ततः कोपाद् इदमाह स कौशिकः ॥ ९३.१७॥ ९३.१८/१विश्वामित्र उवाच । श्वमांसमेव नो देहि त्वं हरामृतमुत्तमम् । ९३.१८/२नो चेत् त्वां भस्मसात् कुर्यामिन्द्रो भीतस्तदाब्रवीत् ॥ ९३.१८॥ ९३.१९/१इन्द्र उवाच । मधु हुत्वा यथान्यायं पिब पुत्रैः समन्वितः । ९३.१९/२किमनेन श्वमांसेन अमेध्येन महामुने ॥ ९३.१९॥ ९३.२०/१ब्रह्मोवाच । विश्वामित्रोऽपि नेत्याह भुक्तेनैकेन किं फलम् । ९३.२०/२प्रजाः सर्वाश्च सीदन्ति किं तेन मधुना हरे ॥ ९३.२०॥ ९३.२१/१सर्वेषाममृतं चेत् स्याद् भोक्ष्येऽहममृतं शुचि । ९३.२१/२अथवा देवपितरो भोक्ष्यन्तीदं श्वमांसकम् ॥ ९३.२१॥ ९३.२२/१पश्चाद् अहं तच्च मांसं भोक्ष्ये नानृतमस्ति मे । ९३.२२/२ततो भीतः सहस्राक्षो मेघान् आहूय तत्क्षणात् ॥ ९३.२२॥ ९३.२३/१ववर्ष चामृतं वारि ह्यमृतेनार्पिताः प्रजाः । ९३.२३/२पश्चात् तद् अमृतं पुण्यं हरिदत्तं यथाविधि ॥ ९३.२३॥ ९३.२४/१तर्पयित्वा सुरान् आदौ तर्पयित्वा जगत्त्रयम् । ९३.२४/२विप्रः सम्भुक्तवाञ् शिष्यैर्विश्वामित्रः स्वभार्यया ॥ ९३.२४॥ ९३.२५/१ततः प्रभृति तत् तीर्थमाख्यातं चातिपुण्यदम् । ९३.२५/२यत्रागतः सुरपतिर्लोकानाममृतार्पणम् ॥ ९३.२५॥ ९३.२६/१संजातं मांसवर्जं तु तत् तीर्थं पुण्यदं नृणाम् । ९३.२६/२तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ ९३.२६॥ ९३.२७/१ततः प्रभृति तत् तीर्थं विश्वामित्रमिति स्मृतम् । ९३.२७/२मधुतीर्थमथैन्द्रं च श्येनं पर्जन्यमेव च ॥ ९३.२७॥ ९४.१/१ब्रह्मोवाच । श्वेततीर्थमिति ख्यातं त्रैलोक्ये विश्रुतं शुभम् । ९४.१/२तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ ९४.१॥ ९४.२/१श्वेतो नाम पुरा विप्रो गौतमस्य प्रियः सखा । ९४.२/२आतिथ्यपूजानिरतो गौतमीतीरमाश्रितः ॥ ९४.२॥ ९४.३/१मनसा कर्मणा वाचा शिवभक्तिपरायणः । ९४.३/२ध्यायन्तं तं द्विजश्रेष्ठं पूजयन्तं सदा शिवम् ॥ ९४.३॥ ९४.४/१पूर्णायुषं द्विजवरं शिवभक्तिपरायणम् । ९४.४/२नेतुं दूताः समाजग्मुर्दक्षिणाशापतेस्तदा ॥ ९४.४॥ ९४.५/१नाशक्नुवन् गृहं तस्य प्रवेष्टुमपि नारद । ९४.५/२तदा काले व्यतिक्रान्ते चित्रको मृत्युमब्रवीत् ॥ ९४.५॥ ९४.६/१चित्रक उवाच । किं नायाति क्षीणजीवो मृत्यो श्वेतः कथं त्विति । ९४.६/२नाद्याप्यायान्ति दूतास्ते मृत्योर्नैवोचितं तु ते ॥ ९४.६॥ ९४.७/१ब्रह्मोवाच । ततश्च कुपितो मृत्युः प्रायाच्छ्वेतगृहं स्वयम् । ९४.७/२बहिःस्थितांस्तदा पश्यन् मृत्युर्दूतान् भयार्दितान् । ९४.७/३प्रोवाच किमिदं दूता मृत्युमूचुश्च दूतकाः ॥ ९४.७॥ ९४.८/१दूता ऊचुः । शिवेन रक्षितं श्वेतं वयं नो वीक्षितुं क्षमाः । ९४.८/२येषां प्रसन्नो गिरिशस्तेषां का नाम भीतयः ॥ ९४.८॥ ९४.९/१ब्रह्मोवाच । पाशपाणिस्तदा मृत्युः प्राविशद् यत्र स द्विजः । ९४.९/२नासौ विप्रो विजानाति मृत्युं वा यमकिंकरान् ॥ ९४.९॥ ९४.१०/१शिवं पूजयते भक्त्या श्वेतस्य तु समीपतः । ९४.१०/२मृत्युं पाशधरं दृष्ट्वा दण्डी प्रोवाच विस्मितः ॥ ९४.१०॥ ९४.११/१दण्ड्युवाच । किमत्र वीक्षसे मृत्यो दण्डिनं मृत्युरब्रवीत् ॥ ९४.११॥ ९४.१२/१मृत्युरुवाच । श्वेतं नेतुमिहायातस्तस्माद् वीक्षे द्विजोत्तमम् ॥ ९४.१२॥ ९४.१३/१ब्रह्मोवाच । त्वं गच्छेत्यब्रवीद् दण्डी मृत्युः पाशान् अथाक्षिपत् । ९४.१३/२श्वेताय मुनिशार्दूल ततो दण्डी चुकोप ह ॥ ९४.१३॥ ९४.१४/१शिवदत्तेन दण्डेन दण्डी मृत्युमताडयत् । ९४.१४/२ततः पाशधरो मृत्युः पपात धरणीतले ॥ ९४.१४॥ ९४.१५/१ततस्ते सत्वरं दूता हतं मृत्युमवेक्ष्य च । ९४.१५/२यमाय सर्वमवदन् वधं मृत्योस्तु दण्डिना ॥ ९४.१५॥ ९४.१६/१ततश्च कुपितो धर्मो यमो महिषवाहनः । ९४.१६/२चित्रगुप्तं बहुबलं यमदण्डं च रक्षकम् ॥ ९४.१६॥ ९४.१७/१महिषं भूतवेतालान् आधिव्याधींस्तथैव च । ९४.१७/२अक्षिरोगान् कुक्षिरोगान् कर्णशूलं तथैव च ॥ ९४.१७॥ ९४.१८/१ज्वरं च त्रिविधं पापं नरकाणि पृथक् पृथक् । ९४.१८/२त्वरन्तामिति तान् उक्त्वा जगाम त्वरितो यमः ॥ ९४.१८॥ ९४.१९/१एतैरन्यैः परिवृतो यत्र श्वेतो द्विजोत्तमः । ९४.१९/२तमायान्तं यमं दृष्ट्वा नन्दी प्रोवाच सायुधः ॥ ९४.१९॥ ९४.२०/१विनायकं तथा स्कन्दं भूतनाथं तु दण्डिनम् । ९४.२०/२तत्र तद् युद्धमभवत् सर्वलोकभयावहम् ॥ ९४.२०॥ ९४.२१/१कार्त्तिकेयः स्वयं शक्त्या बिभेद यमकिंकरान् । ९४.२१/२दक्षिणाशापतिं चापि निजघान बलान्वितम् ॥ ९४.२१॥ ९४.२२/१हतावशिष्टा याम्यास्ते आदित्याय न्यवेदयन् । ९४.२२/२आदित्योऽपि सुरैः सार्धं श्रुत्वा तन् महद् अद्भुतम् ॥ ९४.२२॥ ९४.२३/१लोकपालैरनुवृतो ममान्तिकमुपागमत् । ९४.२३/२अहं विष्णुश्च भगवान् इन्द्रोऽग्निर्वरुणस्तथा ॥ ९४.२३॥ ९४.२४/१चन्द्रादित्यावश्विनौ च लोकपाला मरुद्गणाः । ९४.२४/२एते चान्ये च बहवो वयं याता यमान्तिकम् ॥ ९४.२४॥ ९४.२५/१मृत आस्ते दक्षिणेशो गङ्गातीरे बलान्वितः । ९४.२५/२समुद्राश्च नदा नागा नानाभूतान्यनेकशः ॥ ९४.२५॥ ९४.२६/१तत्राजग्मुः सुरेशानं द्रष्टुं वैवस्वतं यमम् । ९४.२६/२तं दृष्ट्वा हतसैन्यं च यमं देवा भयार्दिताः । ९४.२६/३कृताञ्जलिपुटाः शम्भुमूचुः सर्वे पुनः पुनः ॥ ९४.२६॥ ९४.२७/१देवा ऊचुः । भक्तिप्रियत्वं ते नित्यं दुष्टहन्तृत्वमेव च । ९४.२७/२आदिकर्तर्नमस्तुभ्यं नीलकण्ठ नमोऽस्तु ते । ९४.२७/३ब्रह्मप्रिय नमस्तेऽस्तु देवप्रिय नमोऽस्तु ते ॥ ९४.२७॥ ९४.२८/१श्वेतं द्विजं भक्तमनायुषं ते । ९४.२८/२नेतुं यमादिः सकलोऽसमर्थः । ९४.२८/३संतोषमाप्ताः परमं समीक्ष्य । ९४.२८/४भक्तप्रियत्वं त्वयि नाथ सत्यम् ॥ ९४.२८॥ ९४.२९/१ये त्वां प्रपन्नाः शरणं कृपालुम् । ९४.२९/२नालं कृतान्तोऽप्यनुवीक्षितुं तान् । ९४.२९/३एवं विदित्वा शिव एव सर्वे । ९४.२९/४त्वामेव भक्त्या परया भजन्ते ॥ ९४.२९॥ ९४.३०/१त्वमेव जगतां नाथ किं न स्मरसि शंकर । ९४.३०/२त्वां विना कः समर्थोऽत्र व्यवस्थां कर्तुमीश्वरः ॥ ९४.३०॥ ९४.३१/१ब्रह्मोवाच । एवं तु स्तुवतां तेषां पुरस्ताद् अभवच्छिवः । ९४.३१/२किं ददामीति तान् आह इदमूचुः सुरा अपि ॥ ९४.३१॥ ९४.३२/१देवा ऊचुः । अयं वैवस्वतो धर्मो नियन्ता सर्वदेहिनाम् । ९४.३२/२धर्माधर्मव्यवस्थायां स्थापितो लोकपालकः ॥ ९४.३२॥ ९४.३३/१नायं वधमवाप्नोति नापराधी न पापकृत् । ९४.३३/२विना तेन जगद्धातुर्नैव किंचिद् भविष्यति ॥ ९४.३३॥ ९४.३४/१तस्माज्जीवय देवेश यमं सबलवाहनम् । ९४.३४/२प्रार्थना सफला नाथ महत्सु न वृथा भवेत् ॥ ९४.३४॥ ९४.३५/१ब्रह्मोवाच । ततः प्रोवाच भगवाञ् जीवयेयमसंशयम् । ९४.३५/२यमं यदि वचो मेऽद्य अनुमन्यन्ति देवताः ॥ ९४.३५॥ ९४.३६/१ततः प्रोचुः सुराः सर्वे कुर्मो वाक्यं त्वयोदितम् । ९४.३६/२हरिब्रह्मादिसहितं वशे यस्याखिलं जगत् ॥ ९४.३६॥ ९४.३७/१ततः प्रोवाच भगवान् अमरान् समुपागतान् । ९४.३७/२मद्भक्तो न मृतिं यातु नेत्यूचुरमराः पुनः ॥ ९४.३७॥ ९४.३८/१अमराः स्युस्ततो देव सर्वलोकाश्चराचराः । ९४.३८/२अमर्त्यमर्त्यभेदोऽयं न स्याद् देव जगन्मय ॥ ९४.३८॥ ९४.३९/१पुनरप्याह ताञ् शम्भुः श‍ृण्वन्तु मम भाषितम् । ९४.३९/२मद्भक्तानां वैष्णवानां गौतमीमनुसेवताम् ॥ ९४.३९॥ ९४.४०/१वयं तु स्वामिनो नित्यं न मृत्युः स्वाम्यमर्हति । ९४.४०/२वार्त्ताप्येषां न कर्तव्या यमेन तु कदाचन ॥ ९४.४०॥ ९४.४१/१आधिव्याध्यादिभिर्जातु कार्यो नाभिभवः क्वचित् । ९४.४१/२ये शिवं शरणं यातास्ते मुक्तास्तत्क्षणाद् अपि ॥ ९४.४१॥ ९४.४२/१सानुगस्य यमस्यातो नमस्याः सर्व एव ते । ९४.४२/२तथेत्यूचुः सुरगणा देवदेवं शिवं प्रति ॥ ९४.४२॥ ९४.४३/१ततश्च भगवान् नाथो नन्दिनं प्राह वाहनम् ॥ ९४.४३॥ ९४.४४/१शिव उवाच । गौतम्या उदकेन त्वमभिषिञ्च मृतं यमम् ॥ ९४.४४॥ ९४.४५/१ब्रह्मोवाच । ततो यमादयः सर्वे अभिषिक्तास्तु नन्दिना । ९४.४५/२उत्थिताश्च सजीवास्ते दक्षिणाशां ततो गताः ॥ ९४.४५॥ ९४.४६/१उत्तरे गौतमीतीरे विष्ण्वाद्याः सर्वदैवताः । ९४.४६/२स्थिता आसन् पूजयन्तो देवदेवं महेश्वरम् ॥ ९४.४६॥ ९४.४७/१तत्रासन्न् अयुतान्यष्ट सहस्राणि चतुर्दश । ९४.४७/२तथा षट् च सहस्राणि पुनः षट् च तथैव च ॥ ९४.४७॥ ९४.४८/१षड् दक्षिणे तथा तीरे तीर्थानामयुतत्रयम् । ९४.४८/२पुण्यमाख्यानमेतद् धि श्वेततीर्थस्य नारद ॥ ९४.४८॥ ९४.४९/१यत्रासौ पतितो मृत्युर्मृत्युतीर्थं तद् उच्यते । ९४.४९/२तस्य श्रवणमात्रेण सहस्रं जीवते समाः ॥ ९४.४९॥ ९४.५०/१तत्र स्नानं च दानं च सर्वपापप्रणाशनम् । ९४.५०/२श्रवणं पठनं चापि स्मरणं च मलक्षयम् । ९४.५०/३करोति सर्वलोकानां भुक्तिमुक्तिप्रदायकम् ॥ ९४.५०॥ ९५.१/१ब्रह्मोवाच । शुक्रतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । ९५.१/२सर्वपापप्रशमनं सर्वव्याधिविनाशनम् ॥ ९५.१॥ ९५.२/१अङ्गिराश्च भृगुश्चैव ऋषी परमधार्मिकौ । ९५.२/२तयोः पुत्रौ महाप्राज्ञौ रूपबुद्धिविलासिनौ ॥ ९५.२॥ ९५.३/१जीवः कविरिति ख्यातौ मातापित्रोर्वशे रतौ । ९५.३/२उपनीतौ सुतौ दृष्ट्वा पितरावूचतुर्मिथः ॥ ९५.३॥ ९५.४/१ऋषी ऊचतुः । आवयोरेक एवास्तु शास्ता नित्यं च पुत्रयोः । ९५.४/२तस्माद् एकः शासिता स्यात् तिष्ठत्वेको यथासुखम् ॥ ९५.४॥ ९५.५/१ब्रह्मोवाच । एतच्छ्रुत्वा ततः शीघ्रमङ्गिराः प्राह भार्गवम् । ९५.५/२अध्यापयिष्ये सदृशं सुखं तिष्ठतु भार्गवः ॥ ९५.५॥ ९५.६/१एतच्छ्रुत्वा चाङ्गिरसो वाक्यं भृगुकुलोद्वहः । ९५.६/२तथेति मत्वाङ्गिरसे शुक्रं तस्मै न्यवेदयत् ॥ ९५.६॥ ९५.७/१उभावपि सुतौ नित्यमध्यापयति वै पृथक् । ९५.७/२वैषम्यबुद्ध्या तौ बालौ चिराच्छुक्रोऽब्रवीद् इदम् ॥ ९५.७॥ ९५.८/१शुक्र उवाच । वैषम्येण गुरो मां त्वमध्यापयसि नित्यशः । ९५.८/२गुरूणां नेदमुचितं वैषम्यं पुत्रशिष्ययोः ॥ ९५.८॥ ९५.९/१वैषम्येण च वर्तन्ते मूढाः शिष्येषु देशिकाः । ९५.९/२नैषा विषमबुद्धीनां संख्या पापस्य विद्यते ॥ ९५.९॥ ९५.१०/१आचार्य सम्यग् ज्ञातोऽसि नमस्येऽहं पुनः पुनः । ९५.१०/२गच्छेयं गुरुमन्यं वै मामनुज्ञातुमर्हसि ॥ ९५.१०॥ ९५.११/१गच्छेयं पितरं ब्रह्मन् यद्यसौ विषमो भवेत् । ९५.११/२ततो वान्यत्र गच्छामि स्वामिन् पृष्टोऽसि गम्यते ॥ ९५.११॥ ९५.१२/१ब्रह्मोवाच । गुरुं बृहस्पतिं दृष्ट्वा अनुज्ञातस्त्वगात् ततः । ९५.१२/२अवाप्तविद्यः पितरं गच्छेयं चेत्यचिन्तयत् ॥ ९५.१२॥ ९५.१३/१तस्मात् कमनुपृच्छेयमुत्कृष्टः को गुरुर्भवेत् । ९५.१३/२इति स्मरन् महाप्राज्ञमपृच्छद् वृद्धगौतमम् ॥ ९५.१३॥ ९५.१४/१शुक्र उवाच । को गुरुः स्यान् मुनिश्रेष्ठ मम ब्रूहि गुरुर्भवेत् । ९५.१४/२त्रयाणामपि लोकानां यो गुरुस्तं व्रजाम्यहम् ॥ ९५.१४॥ ९५.१५/१ब्रह्मोवाच । स प्राह जगतामीशं शम्भुं देवं जगद्गुरुम् । ९५.१५/२क्वाराधयामि गिरिशमित्युक्तः प्राह गौतमः ॥ ९५.१५॥ ९५.१६/१गौतम उवाच । गौतम्यां तु शुचिर्भूत्वा स्तोत्रैस्तोषय शंकरम् । ९५.१६/२ततस्तुष्टो जगन्नाथः स ते विद्यां प्रदास्यति ॥ ९५.१६॥ ९५.१७/१ब्रह्मोवाच । गौतमस्य तु तद्वाक्यात् प्रागाद् गङ्गां स भार्गवः । ९५.१७/२स्नात्वा भूत्वा शुचिः सम्यक् स्तुतिं चक्रे स बालकः ॥ ९५.१७॥ ९५.१८/१शुक्र उवाच । बालोऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो । ९५.१८/२नाहं जानामि ते किंचित् स्तुतिं कर्तुं नमोऽस्तु ते ॥ ९५.१८॥ ९५.१९/१परित्यक्तस्य गुरुणा न ममास्ति सुहृत् सखा । ९५.१९/२त्वं प्रभुः सर्वभावेन जगन्नाथ नमोऽस्तु ते ॥ ९५.१९॥ ९५.२०/१गुरुर्गुरुमतां देव महतां च महान् असि । ९५.२०/२अहमल्पतरो बालो जगन्मय नमोऽस्तु ते ॥ ९५.२०॥ ९५.२१/१विद्यार्थं हि सुरेशान नाहं वेद्मि भवद्गतिम् । ९५.२१/२मां त्वं च कृपया पश्य लोकसाक्षिन् नमोऽस्तु ते ॥ ९५.२१॥ ९५.२२/१ब्रह्मोवाच । एवं तु स्तुवतस्तस्य प्रसन्नोऽभूत् सुरेश्वरः ॥ ९५.२२॥ ९५.२३/१शिव उवाच । कामं वरय भद्रं ते यच्चापि सुरदुर्लभम् ॥ ९५.२३॥ ९५.२४/१ब्रह्मोवाच । कविरप्याह देवेशं कृताञ्जलिरुदारधीः ॥ ९५.२४॥ ९५.२५/१शुक्र उवाच । ब्रह्मादिभिश्च ऋषिभिर्या विद्या नैव गोचरा । ९५.२५/२तां विद्यां नाथ याचिष्ये त्वं गुरुर्मम दैवतम् ॥ ९५.२५॥ ९५.२६/१ब्रह्मोवाच । मृतसंजीविनीं विद्यामज्ञातां त्रिदशैरपि । ९५.२६/२तां दत्तवान् सुरश्रेष्ठस्तस्मै शुक्राय याचते ॥ ९५.२६॥ ९५.२७/१इतरा लौकिकी विद्या वैदिकी चान्यगोचरा । ९५.२७/२किं पुनः शंकरे तुष्टे विचार्यमवशिष्यते ॥ ९५.२७॥ ९५.२८/१स तु लब्ध्वा महाविद्यां प्रायात् स्वपितरं गुरुम् । ९५.२८/२दैत्यानां च गुरुश्चासीद् विद्यया पूजितः कविः ॥ ९५.२८॥ ९५.२९/१ततः कदाचित् तां विद्यां कस्मिंश्चित् कारणान्तरे । ९५.२९/२कचो बृहस्पतिसुतो विद्यां प्राप्तः कवेस्तु ताम् ॥ ९५.२९॥ ९५.३०/१कचाद् बृहस्पतिश्चापि ततो देवाः पृथक् पृथक् । ९५.३०/२अवापुर्महतीं विद्यां यामाहुर्मृतजीविनीम् ॥ ९५.३०॥ ९५.३१/१यत्र सा कविना प्राप्ता विद्यापूज्य महेश्वरम् । ९५.३१/२गौतम्या उत्तरे पारे शुक्रतीर्थं तद् उच्यते ॥ ९५.३१॥ ९५.३२/१मृतसंजीविनीतीर्थमायुरारोग्यवर्धनम् । ९५.३२/२स्नानं दानं च यत् किंचित् सर्वमक्षयपुण्यदम् ॥ ९५.३२॥ ९६.१/१ब्रह्मोवाच । इन्द्रतीर्थमिति ख्यातं ब्रह्महत्याविनाशनम् । ९६.१/२स्मरणाद् अपि पापौघ+ ।क्लेशसंघविनाशनम् ॥ ९६.१॥ ९६.२/१पुरा वृत्रवधे वृत्ते ब्रह्महत्या तु नारद । ९६.२/२शचीपतिं चानुगता तां दृष्ट्वा भीतवद् धरिः ॥ ९६.२॥ ९६.३/१इन्द्रस्ततो वृत्रहन्ता इतश्चेतश्च धावति । ९६.३/२यत्र यत्र त्वसौ याति हत्या सापीन्द्रगामिनी ॥ ९६.३॥ ९६.४/१स महत् सर आविश्य पद्मनालमुपागमत् । ९६.४/२तत्रासौ तन्तुवद् भूत्वा वासं चक्रे शचीपतिः ॥ ९६.४॥ ९६.५/१सरस्तीरेऽपि हत्यासीद् दिव्यं वर्षसहस्रकम् । ९६.५/२एतस्मिन्न् अन्तरे देवा निरिन्द्रा ह्यभवन् मुने ॥ ९६.५॥ ९६.६/१मन्त्रयामासुरव्यग्राः कथमिन्द्रो भवेद् इति । ९६.६/२तत्राहमवदं देवान् हत्यास्थानं प्रकल्प्य च ॥ ९६.६॥ ९६.७/१इन्द्रस्य पावनार्थाय गौतम्यामभिषिच्यताम् । ९६.७/२यत्राभिषिक्तः पूतात्मा पुनरिन्द्रो भविष्यति ॥ ९६.७॥ ९६.८/१तथा ते निश्चयं कृत्वा गौतमीं शीघ्रमागमन् । ९६.८/२तत्र स्नातं सुरपतिं देवाश्च ऋषयस्तथा ॥ ९६.८॥ ९६.९/१अभिषेक्तुकामास्ते सर्वे शचीकान्तं च तस्थिरे । ९६.९/२अभिषिच्यमानमिन्द्रं तं प्रकोपाद् गौतमोऽब्रवीत् ॥ ९६.९॥ ९६.१०/१गौतम उवाच । अभिषेक्ष्यन्ति पापिष्ठं महेन्द्रं गुरुतल्पगम् । ९६.१०/२तान् सर्वान् भस्मसात् कुर्यां शीघ्रं यान्त्वसुरारयः ॥ ९६.१०॥ ९६.११/१ब्रह्मोवाच । तद् ऋषेर्वचनं श्रुत्वा परिहृत्य च गौतमीम् । ९६.११/२नर्मदामगमन् सर्व इन्द्रमादाय सत्वराः ॥ ९६.११॥ ९६.१२/१उत्तरे नर्मदातीरे अभिषेकाय तस्थिरे । ९६.१२/२अभिषेक्ष्यमाणमिन्द्रं तं माण्डव्यो भगवान् ऋषिः ॥ ९६.१२॥ ९६.१३/१अब्रवीद् भस्मसात् कुर्यां यदि स्याद् अभिषेचनम् । ९६.१३/२पूजयामासुरमरा माण्डव्यं युक्तिभिः स्तवैः ॥ ९६.१३॥ ९६.१४/१देवा ऊचुः । अयमिन्द्रः सहस्राक्षो यस्मिन् देशेऽभिषिच्यते । ९६.१४/२तत्रातिदारुणं विघ्नं मुने समुपजायते ॥ ९६.१४॥ ९६.१५/१तच्छान्तिं कुरु कल्याण प्रसीद वरदो भव । ९६.१५/२मलनिर्यातनं यस्मिन् कुर्मस्तस्मिन् वरान् बहून् ॥ ९६.१५॥ ९६.१६/१देशे दास्यामहे सर्वे तद् अनुज्ञातुमर्हसि । ९६.१६/२यस्मिन् देशे सुरेन्द्रस्य अभिषेको भविष्यति ॥ ९६.१६॥ ९६.१७/१स सर्वकामदः पुंसां धान्यवृक्षफलैर्युतः । ९६.१७/२नानावृष्टिर्न दुर्भिक्षं भवेद् अत्र कदाचन ॥ ९६.१७॥ ९६.१८/१ब्रह्मोवाच । मेने ततो मुनिश्रेष्ठो माण्डव्यो लोकपूजितः । ९६.१८/२अभिषेकः कृतस्तत्र मलनिर्यातनं तथा ॥ ९६.१८॥ ९६.१९/१देवैस्तदोक्तो मुनिभिः स देशो मालवस्ततः । ९६.१९/२अभिषिक्ते सुरपतौ जाते च विमले तदा ॥ ९६.१९॥ ९६.२०/१आनीय गौतमीं गङ्गां तं पुण्यायाभिषेचिरे । ९६.२०/२सुराश्च ऋषयश्चैव अहं विष्णुस्तथैव च ॥ ९६.२०॥ ९६.२१/१वसिष्ठो गौतमश्चापि अगस्त्योऽत्रिश्च कश्यपः । ९६.२१/२एते चान्ये च ऋषयो देवा यक्षाः सपन्नगाः ॥ ९६.२१॥ ९६.२२/१स्नानं तत्पुण्यतोयेन अकुर्वन्न् अभिषेचनम् । ९६.२२/२मया पुनः शचीभर्ता कमण्डलुभवेन च ॥ ९६.२२॥ ९६.२३/१वारिणाप्यभिषिक्तश्च तत्र पुण्याभवन् नदी । ९६.२३/२सिक्ता चेति च तत्रासीत् ते गङ्गायां च संगते ॥ ९६.२३॥ ९६.२४/१संगमौ तत्र विख्यातौ सर्वदा मुनिसेवितौ । ९६.२४/२ततः प्रभृति तत् तीर्थं पुण्यासंगममुच्यते ॥ ९६.२४॥ ९६.२५/१सिक्तायाः संगमे पुण्यमैन्द्रं तद् अभिधीयते । ९६.२५/२तत्र सप्त सहस्राणि तीर्थान्यासञ् शुभानि च ॥ ९६.२५॥ ९६.२६/१तेषु स्नानं च दानं च विशेषेण तु संगमे । ९६.२६/२सर्वं तद् अक्षयं विद्यान् नात्र कार्या विचारणा ॥ ९६.२६॥ ९६.२७/१यद् एतत् पुण्यमाख्यानं यः पठेच्च श‍ृणोति वा । ९६.२७/२सर्वपापैः स मुच्येत मनोवाक्कायकर्मजैः ॥ ९६.२७॥ ९७.१/१ब्रह्मोवाच । पौलस्त्यं तीर्थमाख्यातं सर्वसिद्धिप्रदं नृणाम् । ९७.१/२प्रभावं तस्य वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥ ९७.१॥ ९७.२/१उत्तराशापतिः पूर्वम् ऋद्धिसिद्धिसमन्वितः । ९७.२/२पुरा लङ्कापतिश्चासीज्ज्येष्ठो विश्रवसः सुतः ॥ ९७.२॥ ९७.३/१तस्यैते भ्रातरश्चासन् बलवन्तोऽमितप्रभाः । ९७.३/२सापत्ना रावणश्चैव कुम्भकर्णो विभीषणः ॥ ९७.३॥ ९७.४/१तेऽपि विश्रवसः पुत्रा राक्षस्यां राक्षसास्तु ते । ९७.४/२मद्दत्तेन विमानेन धनदो भ्रातृभिः सह ॥ ९७.४॥ ९७.५/१ममान्तिकं भक्तियुक्तो नित्यमेति तु याति च । ९७.५/२रावणस्य तु या माता कुपिता साब्रवीत् सुतान् ॥ ९७.५॥ ९७.६/१रावणमातोवाच । मरिष्ये न च जीविष्ये पुत्रा वैरूप्यकारणात् । ९७.६/२देवाश्च दानवाश्चासन् सापत्ना भ्रातरो मिथः ॥ ९७.६॥ ९७.७/१अन्योन्यवधमीप्सन्ते जयैश्वर्यवशानुगाः । ९७.७/२तद्भवन्तो न पुरुषा न शक्ता न जयैषिणः । ९७.७/३सापत्न्यं योऽनुमन्यते तस्य जीवो निरर्थकः ॥ ९७.७॥ ९७.८/१ब्रह्मोवाच । तन् मातृवचनं श्रुत्वा भ्रातरस्ते त्रयो मुने । ९७.८/२जग्मुस्ते तपसेऽरण्यं कृतवन्तस्तपो महत् ॥ ९७.८॥ ९७.९/१मत्तो वरान् अवापुश्च त्रय एते च राक्षसाः । ९७.९/२मातुलेन मरीचेन तथा मातामहेन तु ॥ ९७.९॥ ९७.१०/१तन्मातृवचनाच्चापि ततो लङ्कामयाचत । ९७.१०/२रक्षोभावान् मातृदोषाद् भ्रात्रोर्वैरमभून् महत् ॥ ९७.१०॥ ९७.११/१ततस्तद् अभवद् युद्धं देवदानवयोरिव । ९७.११/२युद्धे जित्वाग्रजं शान्तं धनदं भ्रातरं तथा ॥ ९७.११॥ ९७.१२/१पुष्पकं च पुरीं लङ्कां सर्वं चैव व्यपाहरत् । ९७.१२/२रावणो घोषयामास त्रैलोक्ये सचराचरे ॥ ९७.१२॥ ९७.१३/१यो दद्याद् आश्रयं भ्रातुः स च वध्यो भवेन् मम । ९७.१३/२भ्रात्रा निरस्तो वैश्रवणो नैव प्रापाश्रयं क्वचित् । ९७.१३/३पितामहं पुलस्त्यं तं गत्वा नत्वाब्रवीद् वचः ॥ ९७.१३॥ ९७.१४/१धनद उवाच । भ्रात्रा निरस्तो दुष्टेन किं करोमि वदस्व मे । ९७.१४/२आश्रयः शरणं यत् स्याद् दैवं वा तीर्थमेव च ॥ ९७.१४॥ ९७.१५/१ब्रह्मोवाच । तत् पौत्रवचनं श्रुत्वा पुलस्त्यो वाक्यमब्रवीत् ॥ ९७.१५॥ ९७.१६/१पुलस्त्य उवाच । गौतमीं गच्छ पुत्र त्वं स्तुहि देवं महेश्वरम् । ९७.१६/२तत्र नास्य प्रवेशः स्याद् गङ्गाया जलमध्यतः ॥ ९७.१६॥ ९७.१७/१सिद्धिं प्राप्स्यसि कल्याणीं तथा कुरु मया सह ॥ ९७.१७॥ ९७.१८/१ब्रह्मोवाच । तथेत्युक्त्वा जगामासौ सभार्यो धनदस्तथा । ९७.१८/२पित्रा मात्रा च वृद्धेन पुलस्त्येन धनेश्वरः ॥ ९७.१८॥ ९७.१९/१गत्वा तु गौतमीं गङ्गां शुचिः स्नात्वा यतव्रतः । ९७.१९/२तुष्टाव देवदेवेशं भुक्तिमुक्तिप्रदं शिवम् ॥ ९७.१९॥ ९७.२०/१धनद उवाच । स्वामी त्वमेवास्य चराचरस्य । ९७.२०/२विश्वस्य शम्भो न परोऽस्ति कश्चित् । ९७.२०/३त्वामप्यवज्ञाय यदीह मोहात् । ९७.२०/४प्रगल्भते कोऽपि स शोच्य एव ॥ ९७.२०॥ ९७.२१/१त्वमष्टमूर्त्या सकलं बिभर्षि । ९७.२१/२त्वदाज्ञया वर्तत एव सर्वम् । ९७.२१/३तथापि वेदेति बुधो भवन्तम् । ९७.२१/४न जात्वविद्वान् महिमा पुरातनम् ॥ ९७.२१॥ ९७.२२/१मलप्रसूतं यद् अवोचद् अम्बा । ९७.२२/२हास्यात् सुतोऽयं तव देव शूरः । ९७.२२/३त्वत्प्रेक्षिताद् यः स च विघ्नराजो । ९७.२२/४जज्ञे त्वहो चेष्टितमीशदृष्टेः ॥ ९७.२२॥ ९७.२३/१अश्रुप्लुताङ्गी गिरिजा समीक्ष्य । ९७.२३/२वियुक्तदाम्पत्यमितीशमूचे । ९७.२३/३मनोभवोऽभून् मदनो रतिश्च । ९७.२३/४सौभाग्यपूर्वत्वमवाप सोमात् ॥ ९७.२३॥ ९७.२४/१ब्रह्मोवाच । इत्यादि स्तुवतस्तस्य पुरतोऽभूत् त्रिलोचनः । ९७.२४/२वरेण च्छन्दयामास हर्षान् नोवाच किंचन ॥ ९७.२४॥ ९७.२५/१तूष्णीम्भूते तु धनदे पुलस्त्ये च महेश्वरे । ९७.२५/२पुनः पुनर्वरस्वेति शिवे वादिनि हर्षिते ॥ ९७.२५॥ ९७.२६/१एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी । ९७.२६/२प्राप्तव्यं धनपालत्वं वदन्तीदं महेश्वरम् ॥ ९७.२६॥ ९७.२७/१पुलस्त्यस्य तु यच्चित्तं पितुर्वैश्रवणस्य तु । ९७.२७/२विदित्वेव तदा वाणी शुभमर्थमुदीरयत् ॥ ९७.२७॥ ९७.२८/१भूतवद् भवितव्यं स्याद् दास्यमानं तु दत्तवत् । ९७.२८/२प्राप्तव्यं प्राप्तवत् तत्र दैवी वाग् अभवच्छुभा ॥ ९७.२८॥ ९७.२९/१प्रभूतशत्रुः परिभूतदुःखः । ९७.२९/२सम्पूज्य सोमेश्वरमाप लिङ्गम् । ९७.२९/३दिगीश्वरत्वं द्रविणप्रभुत्वम् । ९७.२९/४अपारदातृत्वकलत्रपुत्रान् ॥ ९७.२९॥ ९७.३०/१तां वाचं धनदः श्रुत्वा देवदेवं त्रिशूलिनम् । ९७.३०/२एवं भवतु नामेति धनदो वाक्यमब्रवीत् ॥ ९७.३०॥ ९७.३१/१तथैवास्त्विति देवेशो दैवीं वाचममन्यत । ९७.३१/२पुलस्त्यं च वरैः पुण्यैस्तथा विश्रवसं मुनिम् ॥ ९७.३१॥ ९७.३२/१धनपालं च देवेशो ह्यभिनन्द्य ययौ शिवः । ९७.३२/२ततः प्रभृति तत् तीर्थं पौलस्त्यं धनदं विदुः ॥ ९७.३२॥ ९७.३३/१तथा वैश्रवसं पुण्यं सर्वकामप्रदं शुभम् । ९७.३३/२तेषु स्नानादि यत् किंचित् तत् सर्वं बहुपुण्यदम् ॥ ९७.३३॥ ९८.१/१ब्रह्मोवाच । अग्नितीर्थमिति ख्यातं सर्वक्रतुफलप्रदम् । ९८.१/२सर्वविघ्नोपशमनं तत्तीर्थस्य फलं श‍ृणु ॥ ९८.१॥ ९८.२/१जातवेदा इति ख्यातो अग्नेर्भ्राता स हव्यवाट् । ९८.२/२हव्यं वहन्तं देवानां गौतम्यास्तीर एव तु ॥ ९८.२॥ ९८.३/१ऋषीणां सत्त्रसदने अग्नेर्भ्रातरमुत्तमम् । ९८.३/२भ्रातुः प्रियं तथा दक्षं मधुर्दितिसुतो बली ॥ ९८.३॥ ९८.४/१जघान ऋषिमुख्येषु पश्यत्सु च सुरेष्वपि । ९८.४/२हव्यं देवा नैव चापुर्मृते वै जातवेदसि ॥ ९८.४॥ ९८.५/१मृते भ्रातरि स त्वग्निः प्रिये वै जातवेदसि । ९८.५/२कोपेन महताविष्टो गाङ्गमम्भः समाविशत् ॥ ९८.५॥ ९८.६/१गङ्गाम्भसि समाविष्टे ह्यग्नौ देवाश्च मानुषाः । ९८.६/२जीवमुत्सर्जयामासुरग्निजीवा यतो मताः ॥ ९८.६॥ ९८.७/१यत्राग्निर्जलमाविष्टस्तं देशं सर्व एव ते । ९८.७/२आजग्मुर्विबुधाः सर्व ऋषयः पितरस्तथा ॥ ९८.७॥ ९८.८/१विनाग्निना न जीवामः स्तुवन्तोऽग्निं विशेषतः । ९८.८/२अग्निं जलगतं दृष्ट्वा प्रियं चोचुर्दिवौकसः ॥ ९८.८॥ ९८.९/१देवा ऊचुः । देवाञ् जीवय हव्येन कव्येन च पितृंस्तथा । ९८.९/२मानुषान् अन्नपाकेन बीजानां क्लेदनेन च ॥ ९८.९॥ ९८.१०/१ब्रह्मोवाच । अग्निरप्याह तान् देवाञ् शक्तो यो मे गतोऽनुजः । ९८.१०/२क्रियमाणे भवत्कार्ये या गतिर्जातवेदसः ॥ ९८.१०॥ ९८.११/१सा वापि स्यान् मम सुरा नोत्सहे कार्यसाधने । ९८.११/२कार्यं तु सर्वतस्तस्य भवतां जातवेदसः ॥ ९८.११॥ ९८.१२/१इमां स्थितिमनुप्राप्तो न जाने मे कथं भवेत् । ९८.१२/२इह चामुत्र च व्याप्तौ शक्तिरप्यत्र नो भवेत् ॥ ९८.१२॥ ९८.१३/१अथापि क्रियमाणे वै कार्ये सैव गतिर्मम । ९८.१३/२देवास्तमूचुर्भावेन सर्वेण ऋषयस्तथा ॥ ९८.१३॥ ९८.१४/१आयुः कर्मणि च प्रीतिर्व्याप्तौ शक्तिश्च दीयते । ९८.१४/२प्रयाजान् अनुयाजांश्च दास्यामो हव्यवाहन ॥ ९८.१४॥ ९८.१५/१देवानां त्वं मुखं श्रेष्ठमाहुत्यः प्रथमास्तव । ९८.१५/२त्वया दत्तं तु यद् द्रव्यं भोक्ष्यामः सुरसत्तम ॥ ९८.१५॥ ९८.१६/१ब्रह्मोवाच । ततस्तुष्टोऽभवद् वह्निर्देववाक्याद् यथाक्रमम् । ९८.१६/२इह चामुत्र च व्याप्तौ हव्ये वा लौकिके तथा ॥ ९८.१६॥ ९८.१७/१सर्वत्र वह्निरभयः समर्थोऽभूत् सुराज्ञया । ९८.१७/२जातवेदा बृहद्भानुः सप्तार्चिर्नीललोहितः ॥ ९८.१७॥ ९८.१८/१जलगर्भः शमीगर्भो यज्ञगर्भः स उच्यते । ९८.१८/२जलाद् आकृष्य विबुधा अभिषिच्य विभावसुम् ॥ ९८.१८॥ ९८.१९/१उभयत्र पदे वासः सर्वगोऽग्निस्ततोऽभवत् । ९८.१९/२यथागतं सुरा जग्मुर्वह्नितीर्थं तद् उच्यते ॥ ९८.१९॥ ९८.२०/१तत्र सप्त शतान्यासंस्तीर्थानि गुणवन्ति च । ९८.२०/२तेषु स्नानं च दानं च यः करोति जितात्मवान् ॥ ९८.२०॥ ९८.२१/०अश्वमेधफलं साग्रं प्राप्नोत्यविकलं शुभम् । ९८.२२/०देवतीर्थं च तत्रैव आग्नेयं जातवेदसम् ॥ २१.२॥ ९८.२२/१अग्निप्रतिष्ठितं लिङ्गं तत्रास्तेऽनेकवर्णवत् । ९८.२२/२तद्देवदर्शनाद् एव सर्वक्रतुफलं लभेत् ॥ ९८.२२॥ ९९.१/१ब्रह्मोवाच । ऋणप्रमोचनं नाम तीर्थं वेदविदो विदुः । ९९.१/२तस्य स्वरूपं वक्ष्यामि श‍ृणु नारद तन्मनाः ॥ ९९.१॥ ९९.२/१आसीत् पृथुश्रवा नाम प्रियः कक्षीवतः सुतः । ९९.२/२न दारसंग्रहं लेभे वैराग्यान् नाग्निपूजनम् ॥ ९९.२॥ ९९.३/१कनीयांस्तु समर्थोऽपि परिवित्तिभयान् मुने । ९९.३/२नाकरोद् दारकर्मादि नैवाग्नीनामुपासनम् ॥ ९९.३॥ ९९.४/१ततः प्रोचुः पितृगणाः पुत्रं कक्षीवतः शुभम् । ९९.४/२ज्येष्ठं चैव कनिष्ठं च पृथक् पृथग् इदं वचः ॥ ९९.४॥ ९९.५/१पितर ऊचुः । ऋणत्रयापनोदाय क्रियतां दारसंग्रहः ॥ ९९.५॥ ९९.६/१ब्रह्मोवाच । नेत्युवाच ततो ज्येष्ठः किम् ऋणं केन युज्यते । ९९.६/२कनीयांस्तु पितृन् प्राह न योग्यो दारसंग्रहः ॥ ९९.६॥ ९९.७/१ज्येष्ठे सति महाप्राज्ञः परिवित्तिभयाद् इति । ९९.७/२तावुभौ पुनरप्येवमूचुस्ते वै पितामहाः ॥ ९९.७॥ ९९.८/१पितर ऊचुः । यातामुभौ गौतमीं तु पुण्यां कक्षीवतः सुतौ । ९९.८/२कुरुतां गौतमीस्नानं सर्वाभीष्टप्रदायकम् ॥ ९९.८॥ ९९.९/१गच्छतां गौतमीं गङ्गां लोकत्रितयपावनीम् । ९९.९/२स्नानं च तर्पणं तस्यां कुरुतां श्रद्धयान्वितौ ॥ ९९.९॥ ९९.१०/१दृष्टावनामिता ध्याता गौतमी सर्वकामदा । ९९.१०/२न देशकालजात्यादि+ ंइयमोऽत्रावगाहने । ९९.१०/३ज्येष्ठोऽनृणस्ततो भूयात् परिवित्तिर्न चेतरः ॥ ९९.१०॥ ९९.११/१ब्रह्मोवाच । ततः पृथुश्रवा ज्येष्ठः कृत्वा स्नानं सतर्पणम् । ९९.११/२त्रयाणामपि लोकानां काक्षीवतोऽनृणोऽभवत् ॥ ९९.११॥ ९९.१२/१ततः प्रभृति तत् तीर्थम् ऋणमोचनमुच्यते । ९९.१२/२श्रौतस्मार्तर्णेभ्यश्च इतरेभ्यश्च नारद । ९९.१२/३तत्र स्नानेन दानेन ऋणी मुक्तः सुखी भवेत् ॥ ९९.१२॥ १००.१/१ब्रह्मोवाच । सुपर्णासंगमं नाम काद्रवासंगमं तथा । १००.१/२महेश्वरो यत्र देवो गङ्गापुलिनमाश्रितः ॥ १००.१॥ १००.२/१अग्निकुण्डं च तत्रैव रौद्रं वैष्णवमेव च । १००.२/२सौरं सौम्यं तथा ब्राह्मं कौमारं वारुणं तथा ॥ १००.२॥ १००.३/१अप्सरा च नदी यत्र संगता गङ्गया तथा । १००.३/२तत्तीर्थस्मरणाद् एव कृतकृत्यो भवेन् नरः ॥ १००.३॥ १००.४/१सर्वपापप्रशमनं श‍ृणु यत्नेन नारद । १००.४/२इन्द्रेण हिंसिताः पूर्वं वालखिल्या महर्षयः । १००.४/३दत्तार्धतपसः सर्वे प्रोचुस्ते काश्यपं मुनिम् ॥ १००.४॥ १००.५/१वालखिल्या ऊचुः । पुत्रमुत्पादयानेन इन्द्रदर्पहरं शुभम् । १००.५/२तपसोऽर्धं तु दास्यामस्तथेत्याह मुनिस्तु तान् ॥ १००.५॥ १००.६/१सुपर्णायां ततो गर्भमादधे स प्रजापतिः । १००.६/२कद्र्वां चैव शनैर्ब्रह्मन् सर्पाणां सर्पमातरि ॥ १००.६॥ १००.७/१ते गर्भिण्यावुभे आह गन्तुकामः प्रजापतिः । १००.७/२अपराधो न च क्वापि कार्यो गमनमेव च ॥ १००.७॥ १००.८/१अन्यत्र गमनाच्छापो भविष्यति न संशयः ॥ १००.८॥ १००.९/१ब्रह्मोवाच । इत्युक्त्वा स ययौ पत्न्यौ गते भर्तरि ते उभे । १००.९/२तदैव जग्मतुः सत्त्रम् ऋषीणां भावितात्मनाम् ॥ १००.९॥ १००.१०/१ब्रह्मवृन्दसमाकीर्णं गङ्गातीरसमाश्रितम् । १००.१०/२उन्मत्ते ते उभे नित्यं वयःसम्पत्तिगर्विते ॥ १००.१०॥ १००.११/१निवार्यमाणे बहुशो मुनिभिस्तत्त्वदर्शिभिः । १००.११/२विकुर्वत्यौ तत्र सत्त्रे समानि च हवींषि च ॥ १००.११॥ १००.१२/१योषितां दुर्विलसितं कः संवरितुमीश्वरः । १००.१२/२ते दृष्ट्वा चुक्षुभुर्विप्रा अपमार्गरते उभे ॥ १००.१२॥ १००.१३/१अपमार्गस्थिते यस्माद् आपगे हि भविष्यथः । १००.१३/२सुपर्णा चैव कद्रूश्च नद्यौ ते सम्बभूवतुः ॥ १००.१३॥ १००.१४/१स कदाचिद् गृहं प्रायात् कश्यपोऽथ प्रजापतिः । १००.१४/२ऋषिभ्यस्तत्र वृत्तान्तं शापं ताभ्यां सविस्तरम् ॥ १००.१४॥ १००.१५/१श्रुत्वा तु विस्मयाविष्टः किं करोमीत्यचिन्तयत् । १००.१५/२ऋषिभ्यः कथयामास वालखिल्या इति श्रुताः ॥ १००.१५॥ १००.१६/१त ऊचुः कश्यपं विप्रं गत्वा गङ्गां तु गौतमीम् । १००.१६/२तत्र स्तुहि महेशानं पुनर्भार्ये भविष्यतः ॥ १००.१६॥ १००.१७/१ब्रह्महत्याभयाद् एव यत्र देवो महेश्वरः । १००.१७/२गङ्गामध्ये सदा ह्यास्ते मध्यमेश्वरसंज्ञया ॥ १००.१७॥ १००.१८/१तथेत्युक्त्वा कश्यपोऽपि स्नात्वा गङ्गां जितव्रतः । १००.१८/२तुष्टाव स्तवनैः पुण्यैर्देवदेवं महेश्वरम् ॥ १००.१८॥ १००.१९/१कश्यप उवाच । लोकत्रयैकाधिपतेर्न यस्य । १००.१९/२कुत्रापि वस्तुन्यभिमानलेशः । १००.१९/३स सिद्धनाथोऽखिलविश्वकर्ता । १००.१९/४भर्ता शिवाया भवतु प्रसन्नः ॥ १००.१९॥ १००.२०/१तापत्रयोष्णद्युतितापितानाम् । १००.२०/२इतस्ततो वै परिधावतां च । १००.२०/३शरीरिणां स्थावरजङ्गमानाम् । १००.२०/४त्वमेव दुःखव्यपनोददक्षः ॥ १००.२०॥ १००.२१/१सत्त्वादियोगस्त्रिविधोऽपि यस्य । १००.२१/२शक्रादिभिर्वक्तुमशक्य एव । १००.२१/३विचित्रवृत्तिं परिचिन्त्य सोमम् । १००.२१/४सुखी सदा दानपरो वरेण्यः ॥ १००.२१॥ १००.२२/१ब्रह्मोवाच । इत्यादिस्तुतिभिर्देवः स्तुतो गौरीपतिः शिवः । १००.२२/२प्रसन्नो ह्यददाच्छम्भुः कश्यपाय वरान् बहून् ॥ १००.२२॥ १००.२३/१भार्यार्थिनं तु तं प्राह स्यातां भार्ये उभे तु ते । १००.२३/२नदीस्वरूपे पत्न्यौ ये गङ्गां प्राप्य सरिद्वराम् ॥ १००.२३॥ १००.२४/१तत्संगमनमात्रेण ताभ्यां भूयात् स्वकं वपुः । १००.२४/२ते गर्भिण्यौ पुनर्जाते गङ्गायाश्च प्रसादतः ॥ १००.२४॥ १००.२५/१ततः प्रजापतिः प्रीतो भार्ये प्राप्य महामनाः । १००.२५/२आह्वयामास तान् विप्रान् गौतमीतीरमाश्रितान् ॥ १००.२५॥ १००.२६/१सीमन्तोन्नयनं चक्रे ताभ्यां प्रीतः प्रजापतिः । १००.२६/२ब्राह्मणान् पूजयामास विधिदृष्टेन कर्मणा ॥ १००.२६॥ १००.२७/१भुक्तवत्स्वथ विप्रेषु कश्यपस्याथ मन्दिरे । १००.२७/२भर्तृसमीपोपविष्टा कद्रूर्विप्रान् निरीक्ष्य च ॥ १००.२७॥ १००.२८/१ततः कद्रूरृषीन् अक्ष्णा प्राहसत् ते च चुक्षुभुः । १००.२८/२येनाक्ष्णा हसिता पापे भज्यतां तेऽक्षि पापवत् ॥ १००.२८॥ १००.२९/१काणाभवत् ततः कद्रूः सर्पमातेति योच्यते । १००.२९/२ततः प्रसादयामास कश्यपो भगवान् ऋषीन् ॥ १००.२९॥ १००.३०/१ततः प्रसन्नास्ते प्रोचुर्गौतमी सरितां वरा । १००.३०/२अपराधसहस्रेभ्यो रक्षिष्यति च सेवनात् ॥ १००.३०॥ १००.३१/१भार्यान्वितस्तथा चक्रे कश्यपो मुनिसत्तमः । १००.३१/२ततः प्रभृति तत् तीर्थमुभयोः संगमं विदुः । १००.३१/३सर्वपापप्रशमनं सर्वक्रतुफलप्रदम् ॥ १००.३१॥ १०१.१/१ब्रह्मोवाच । पुरूरवसमाख्यातं तीर्थं वेदविदो विदुः । १०१.१/२स्मरणाद् एव पापानां नाशनं किं तु दर्शनात् ॥ १०१.१॥ १०१.२/१पुरूरवा ब्रह्मसदः प्राप्य तत्र सरस्वतीम् । १०१.२/२यदृच्छया देवनदीं हसन्तीं ब्रह्मणोऽन्तिके । १०१.२/३तां दृष्ट्वा रूपसम्पन्नामुर्वशीं प्राह भूपतिः ॥ १०१.२॥ १०१.३/१राजोवाच । केयं रूपवती साध्वी स्थितेयं ब्रह्मणोऽन्तिके । १०१.३/२सर्वासामुत्तमा योषिद् दीपयन्ती सभामिमाम् ॥ १०१.३॥ १०१.४/१ब्रह्मोवाच । उर्वशी प्राह राजानमियं देवनदी शुभा । १०१.४/२सरस्वती ब्रह्मसुता नित्यमेति च याति च । १०१.४/३तच्छ्रुत्वा विस्मितो राजा आनयेमां ममान्तिकम् ॥ १०१.४॥ १०१.५/१ब्रह्मोवाच । उर्वशी पुनरप्याह राजानं भूरिदक्षिणम् ॥ १०१.५॥ १०१.६/१उर्वश्युवाच । आनीयते महाराज तस्याः सर्वं निवेद्य च ॥ १०१.६॥ १०१.७/१ब्रह्मोवाच । ततस्तां प्राहिणोत् तत्र राजा प्रीत्या तदोर्वशीम् । १०१.७/२सा गत्वा राजवचनं न्यवेदयद् अथोर्वशी ॥ १०१.७॥ १०१.८/१सरस्वत्यपि तन् मेने उर्वश्या यन् निवेदितम् । १०१.८/२सा तथेति प्रतिज्ञाय प्रायाद् यत्र पुरूरवाः ॥ १०१.८॥ १०१.९/१सरस्वत्यास्ततस्तीरे स रेमे बहुलाः समाः । १०१.९/२सरस्वान् अभवत् पुत्रो यस्य पुत्रो बृहद्रथः ॥ १०१.९॥ १०१.१०/१तां गच्छन्तीं नृपगृहं नित्यमेव सरस्वतीम् । १०१.१०/२सरस्वन्तं ततो लक्ष्म ज्ञात्वान्येषु तथा कृतम् ॥ १०१.१०॥ १०१.११/१तस्यै ददावहं शापं भूया इति महानदी । १०१.११/२मच्छापभीता वागीशा प्रागाद् देवीं च गौतमीम् ॥ १०१.११॥ १०१.१२/१कमण्डलुभवां पूतां मातरं लोकपावनीम् । १०१.१२/२तापत्रयोपशमनीमैहिकामुष्मिकप्रदाम् ॥ १०१.१२॥ १०१.१३/१सा गत्वा गौतमीं देवीं प्राह मच्छापमादितः । १०१.१३/२गङ्गापि मामुवाचेदं विशापां कर्तुमर्हसि ॥ १०१.१३॥ १०१.१४/१न युक्तं यत् सरस्वत्याः शापं त्वं दत्तवान् असि । १०१.१४/२स्त्रीणामेष स्वभावो वै पुंस्कामा योषितो यतः ॥ १०१.१४॥ १०१.१५/१स्वभावचपला ब्रह्मन् योषितः सकला अपि । १०१.१५/२त्वं कथं तु न जानीषे जगत्स्रष्टाम्बुजासन ॥ १०१.१५॥ १०१.१६/१विडम्बयति कं वा न कामो वापि स्वभावतः । १०१.१६/२ततो विशापमवदं दृश्यापि स्यात् सरस्वती ॥ १०१.१६॥ १०१.१७/१तस्माच्छापान् नदी मर्त्ये दृश्यादृश्या सरस्वती । १०१.१७/२यत्रैषा संगता देवी गङ्गायां शापविह्वला ॥ १०१.१७॥ १०१.१८/१तत्र प्रायान् नृपवरो धार्मिकः स पुरूरवाः । १०१.१८/२तपस्तप्त्वा समाराध्य देवं सिद्धेश्वरं हरम् ॥ १०१.१८॥ १०१.१९/१सर्वान् कामान् अथावाप गङ्गायाश्च प्रसादतः । १०१.१९/२ततः प्रभृति तत् तीर्थं पुरूरवसमुच्यते ॥ १०१.१९॥ १०१.२०/१सरस्वतीसंगमं च ब्रह्मतीर्थं तद् उच्यते । १०१.२०/२सिद्धेश्वरो यत्र देवः सर्वकामप्रदं तु तत् ॥ १०१.२०॥ १०२.१/१ब्रह्मोवाच । सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती । १०२.१/२एतानि पञ्च तीर्थानि पुण्यानि मुनयो विदुः ॥ १०२.१॥ १०२.२/१तत्र स्नात्वा तु पीत्वा तु मुच्यते सर्वकल्मषात् । १०२.२/२सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती ॥ १०२.२॥ १०२.३/१एता मम सुता ज्येष्ठा धर्मसंस्थानहेतवः । १०२.३/२सर्वासामुत्तमां कांचिन् निर्ममे लोकसुन्दरीम् ॥ १०२.३॥ १०२.४/१तां दृष्ट्वा विकृता बुद्धिर्ममासीन् मुनिसत्तम । १०२.४/२गृह्यमाणा मया बाला सा मां दृष्ट्वा पलायिता ॥ १०२.४॥ १०२.५/१मृगीभूता तु सा बाला मृगोऽहमभवं तदा । १०२.५/२मृगव्याधोऽभवच्छम्भुर्धर्मसंरक्षणाय च ॥ १०२.५॥ १०२.६/१ता मद्भीताः पञ्च सुता गङ्गामीयुर्महानदीम् । १०२.६/२ततो महेश्वरः प्रायाद् धर्मसंरक्षणाय सः ॥ १०२.६॥ १०२.७/१धनुर्गृहीत्वा सशरमीशोऽपि मृगरूपिणम् । १०२.७/२मामुवाच वधिष्ये त्वां मृगव्याधस्तदा हरः ॥ १०२.७॥ १०२.८/१तत्कर्मणो निवृत्तोऽहं प्रादां कन्यां विवस्वते । १०२.८/२सावित्र्याद्याः पञ्च सुता नदीरूपेण संगताः ॥ १०२.८॥ १०२.९/१ता आगताः पुनश्चापि स्वर्गं लोकं ममान्तिकम् । १०२.९/२यत्र ताः संगता देव्या पञ्च तीर्थानि नारद ॥ १०२.९॥ १०२.१०/१संगतानि च पुण्यानि पञ्च नद्यः सरस्वती । १०२.१०/२तेषु स्नानं तथा दानं यत् किंचित् कुरुते नरः ॥ १०२.१०॥ १०२.११/१सर्वकामप्रदं तत् स्यान् नैष्कर्म्यान् मुक्तिदं स्मृतम् । १०२.११/२तत्राभवन् मृगव्याधं तीर्थं सर्वार्थदं नृणाम् । १०२.११/३स्वर्गमोक्षफलं चान्यद् ब्रह्मतीर्थफलं स्मृतम् ॥ १०२.११॥ १०३.१/१ब्रह्मोवाच । शमीतीर्थमिति ख्यातं सर्वपापोपशान्तिदम् । १०३.१/२तस्याख्यानं प्रवक्ष्यामि श‍ृणु यत्नेन नारद ॥ १०३.१॥ १०३.२/१आसीत् प्रियव्रतो नाम क्षत्रियो जयतां वरः । १०३.२/२गौतम्या दक्षिणे तीरे दीक्षां चक्रे पुरोधसा ॥ १०३.२॥ १०३.३/१हयमेध उपक्रान्ते ऋत्विग्भिरृषिभिर्वृते । १०३.३/२तस्य राज्ञो महाबाहोर्वसिष्ठस्तु पुरोहितः ॥ १०३.३॥ १०३.४/१तद्यज्ञवाटमगमद् दानवोऽथ हिरण्यकः । १०३.४/२तं दानवमभिप्रेक्ष्य देवास्त्विन्द्रपुरोगमाः ॥ १०३.४॥ १०३.५/१भीताः केचिद् दिवं जग्मुर्हव्यवाट् शमिमाविशत् । १०३.५/२अश्वत्थं विष्णुरगमद् भानुरर्कं वटं शिवः ॥ १०३.५॥ १०३.६/१सोमः पलाशमगमद् गङ्गाम्भो हव्यवाहनः । १०३.६/२अश्विनौ तु हयं गृह्य वायसोऽभूद् यमः स्वयम् ॥ १०३.६॥ १०३.७/१एतस्मिन्न् अन्तरे तत्र वसिष्ठो भगवान् ऋषिः । १०३.७/२यष्टिमादाय दैतेयान् न्यवारयद् अथाज्ञया ॥ १०३.७॥ १०३.८/१ततः प्रवृत्तः पुनरेव यज्ञो । १०३.८/२दैत्यो गतः स्वेन बलेन युक्तः । १०३.८/३इमानि तीर्थानि ततः शुभानि । १०३.८/४दशाश्वमेधस्य फलानि दद्युः ॥ १०३.८॥ १०३.९/१प्रथमं तु शमीतीर्थं द्वितीयं वैष्णवं विदुः । १०३.९/२आर्कं शैवं च सौम्यं च वासिष्ठं सर्वकामदम् ॥ १०३.९॥ १०३.१०/१देवाश्च ऋषयः सर्वे निवृत्ते मखविस्तरे । १०३.१०/२तुष्टाः प्रोचुर्वसिष्ठं तं यजमानं प्रियव्रतम् ॥ १०३.१०॥ १०३.११/१तांश्च वृक्षांस्तां च गङ्गां मुदा युक्ताः पुनः पुनः । १०३.११/२हयमेधस्य निष्पत्त्यै एते याता इतस्ततः ॥ १०३.११॥ १०३.१२/१हयमेधफलं दद्युस्तीर्थानीत्यवदन् सुराः । १०३.१२/२तस्मात् स्नानेन दानेन तेषु तीर्थेषु नारद । १०३.१२/३हयमेधफलं पुण्यं प्राप्नोति न मृषा वचः ॥ १०३.१२॥ १०४.१/१ब्रह्मोवाच । विश्वामित्रं हरिश्चन्द्रं शुनःशेपं च रोहितम् । १०४.१/२वारुणं ब्राह्ममाग्नेयमैन्द्रमैन्दवमैश्वरम् ॥ १०४.१॥ १०४.२/१मैत्रं च वैष्णवं चैव याम्यमाश्विनमौशनम् । १०४.२/२एतेषां पुण्यतीर्थानां नामधेयं श‍ृणुष्व मे ॥ १०४.२॥ १०४.३/१हरिश्चन्द्र इति त्वासीद् इक्ष्वाकुप्रभवो नृपः । १०४.३/२तस्य गृहे मुनी प्राप्तौ नारदः पर्वतस्तथा । १०४.३/३कृत्वातिथ्यं तयोः सम्यग् *घरिश्चन्द्रोऽब्रवीद् ऋषी ॥ १०४.३॥ १०४.४/१हरिश्चन्द्र उवाच । पुत्रार्थं क्लिश्यते लोकः किं पुत्रेण भविष्यति । १०४.४/२ज्ञानी वाप्यथवाज्ञानी उत्तमो मध्यमोऽथवा । १०४.४/३एतं मे संशयं नित्यं ब्रूताम् ऋषिवरावुभौ ॥ १०४.४॥ १०४.५/१ब्रह्मोवाच । तावूचतुर्हरिश्चन्द्रं पर्वतो नारदस्तथा ॥ १०४.५॥ १०४.६/१नारदपर्वतावूचतुः । एकधा दशधा राजञ् शतधा च सहस्रधा । १०४.६/२उत्तरं विद्यते सम्यक् तथाप्येतद् उदीर्यते ॥ १०४.६॥ १०४.७/१नापुत्रस्य परो लोको विद्यते नृपसत्तम । १०४.७/२जाते पुत्रे पिता स्नानं यः करोति जनाधिप ॥ १०४.७॥ १०४.८/१दशानामश्वमेधानामभिषेकफलं लभेत् । १०४.८/२आत्मप्रतिष्ठा पुत्रात् स्याज्जायते चामरोत्तमः ॥ १०४.८॥ १०४.९/१अमृतेनामरा देवाः पुत्रेण ब्राह्मणादयः । १०४.९/२त्रिऋणान् मोचयेत् पुत्रः पितरं च पितामहान् ॥ १०४.९॥ १०४.१०/१किं तु मूलं किमु जलं किं तु श्मश्रूणि किं तपः । १०४.१०/२विना पुत्रेण राजेन्द्र स्वर्गो मुक्तिः सुतात् स्मृताः ॥ १०४.१०॥ १०४.११/१पुत्र एव परो लोको धर्मः कामोऽर्थ एव च । १०४.११/२पुत्रो मुक्तिः परं ज्योतिस्तारकः सर्वदेहिनाम् ॥ १०४.११॥ १०४.१२/१विना पुत्रेण राजेन्द्र स्वर्गमोक्षौ सुदुर्लभौ । १०४.१२/२पुत्र एव परो लोके धर्मकामार्थसिद्धये ॥ १०४.१२॥ १०४.१३/१विना पुत्रेण यद् दत्तं विना पुत्रेण यद् धुतम् । १०४.१३/२विना पुत्रेण यज्जन्म व्यर्थं तद् अवभाति मे ॥ १०४.१३॥ १०४.१४/१तस्मात् पुत्रसमं किंचित् काम्यं नास्ति जगत्त्रये । १०४.१४/२तच्छ्रुत्वा विस्मयवांस्तावुवाच नृपः पुनः ॥ १०४.१४॥ १०४.१५/१हरिश्चन्द्र उवाच । कथं मे स्यात् सुतो ब्रूतां यत्र क्वापि यथातथम् । १०४.१५/२येन केनाप्युपायेन कृत्वा किंचित् तु पौरुषम् । १०४.१५/३मन्त्रेण यागदानाभ्यामुत्पाद्योऽसौ सुतो मया ॥ १०४.१५॥ १०४.१६/१ब्रह्मोवाच । तावूचतुर्नृपश्रेष्ठं हरिश्चन्द्रं सुतार्थिनम् । १०४.१६/२ध्यात्वा क्षणं तथा सम्यग् गौतमीं याहि मानद ॥ १०४.१६॥ १०४.१७/१तत्रापाम्पतिरुत्कृष्टं ददाति मनसीप्सितम् । १०४.१७/२वरुणः सर्वदाता वै मुनिभिः परिकीर्तितः ॥ १०४.१७॥ १०४.१८/१स तु प्रीतः शनैः काले तव पुत्रं प्रदास्यति । १०४.१८/२एतच्छ्रुत्वा नृपश्रेष्ठो मुनिवाक्यं तथाकरोत् ॥ १०४.१८॥ १०४.१९/१तोषयामास वरुणं गौतमीतीरमाश्रितः । १०४.१९/२ततश्च तुष्टो वरुणो हरिश्चन्द्रमुवाच ह ॥ १०४.१९॥ १०४.२०/१वरुण उवाच । पुत्रं दास्यामि ते राजंल्लोकत्रयविभूषणम् । १०४.२०/२यदि यक्ष्यसि तेनैव तव पुत्रो भवेद् ध्रुवम् ॥ १०४.२०॥ १०४.२१/१ब्रह्मोवाच । हरिश्चन्द्रोऽपि वरुणं यक्ष्ये तेनेत्यवोचत । १०४.२१/२ततो गत्वा हरिश्चन्द्रश्चरुं कृत्वा तु वारुणम् ॥ १०४.२१॥ १०४.२२/१भार्यायै नृपतिः प्रादात् ततो जातः सुतो नृपात् । १०४.२२/२जाते पुत्रे अपामीशः प्रोवाच वदतां वरः ॥ १०४.२२॥ १०४.२३/१वरुण उवाच । अद्यैव पुत्रो यष्टव्यः स्मरसे वचनं पुरा ॥ १०४.२३॥ १०४.२४/१ब्रह्मोवाच । हरिश्चन्द्रोऽपि वरुणं प्रोवाचेदं क्रमागतम् ॥ १०४.२४॥ १०४.२५/१हरिश्चन्द्र उवाच । निर्दशो मेध्यतां याति पशुर्यक्ष्ये ततो ह्यहम् ॥ १०४.२५॥ १०४.२६/१ब्रह्मोवाच । तच्छ्रुत्वा वचनं राज्ञो वरुणोऽगात् स्वमालयम् । १०४.२६/२निर्दशे पुनरभ्येत्य यजस्वेत्याह तं नृपम् ॥ १०४.२६॥ १०४.२७/१राजापि वरुणं प्राह निर्दन्तो निष्फलः पशुः । १०४.२७/२पशोर्दन्तेषु जातेषु एहि गच्छाधुनाप्पते ॥ १०४.२७॥ १०४.२८/१तच्छ्रुत्वा राजवचनं पुनः प्रायाद् अपाम्पतिः । १०४.२८/२जातेषु चैव दन्तेषु सप्तवर्षेषु नारद ॥ १०४.२८॥ १०४.२९/१पुनरप्याह राजानं यजस्वेति ततोऽब्रवीत् । १०४.२९/२राजापि वरुणं प्राह पत्स्यन्तीमे अपाम्पते ॥ १०४.२९॥ १०४.३०/१सम्पत्स्यन्ति तथा चान्ये ततो यक्ष्ये व्रजाधुना । १०४.३०/२पुनः प्रायात् स वरुणः पुनर्दन्तेषु नारद । १०४.३०/३यजस्वेति नृपं प्राह राजा प्राह त्वपाम्पतिम् ॥ १०४.३०॥ १०४.३१/१राजोवाच । यदा तु क्षत्रियो यज्ञे पशुर्भवति वारिप । १०४.३१/२धनुर्वेदं यदा वेत्ति तदा स्यात् पशुरुत्तमः ॥ १०४.३१॥ १०४.३२/१ब्रह्मोवाच । तच्छ्रुत्वा राजवचनं वरुणोऽगात् स्वमालयम् । १०४.३२/२यदास्त्रेषु च शस्त्रेषु समर्थोऽभूत् स रोहितः ॥ १०४.३२॥ १०४.३३/१सर्ववेदेषु शास्त्रेषु वेत्ताभूत् स त्वरिंदमः । १०४.३३/२युवराज्यमनुप्राप्ते रोहिते षोडशाब्दिके ॥ १०४.३३॥ १०४.३४/१प्रीतिमान् अगमत् तत्र यत्र राजा सरोहितः । १०४.३४/२आगत्य वरुणः प्राह यजस्वाद्य सुतं स्वकम् ॥ १०४.३४॥ १०४.३५/१ओमित्युक्त्वा नृपवर ऋत्विजः प्राह भूपतिः । १०४.३५/२रोहितं च सुतं ज्येष्ठं श‍ृण्वतो वरुणस्य च ॥ १०४.३५॥ १०४.३६/१हरिश्चन्द्र उवाच । एहि पुत्र महावीर यक्ष्ये त्वां वरुणाय हि ॥ १०४.३६॥ १०४.३७/१ब्रह्मोवाच । किमेतद् इत्यथोवाच रोहितः पितरं प्रति । १०४.३७/२पितापि तद् यथावृत्तमाचचक्षे सविस्तरम् । १०४.३७/३रोहितः पितरं प्राह श‍ृण्वतो वरुणस्य च ॥ १०४.३७॥ १०४.३८/१रोहित उवाच । अहं पूर्वं महाराज ऋत्विग्भिः सपुरोहितः । १०४.३८/२विष्णवे लोकनाथाय यक्ष्येऽहं त्वरितं शुचिः । १०४.३८/३पशुना वरुणेनाथ तद् अनुज्ञातुमर्हसि ॥ १०४.३८॥ १०४.३९/१ब्रह्मोवाच । रोहितस्य तु तद् वाक्यं श्रुत्वा वारीश्वरस्तदा । १०४.३९/२कोपेन महताविष्टो जलोदरमथाकरोत् ॥ १०४.३९॥ १०४.४०/१हरिश्चन्द्रस्य नृपते रोहितः स वनं ययौ । १०४.४०/२गृहीत्वा स धनुर्दिव्यं रथारूढो गतव्यथः ॥ १०४.४०॥ १०४.४१/१यत्र चाराध्य वरुणं हरिश्चन्द्रो जनेश्वरः । १०४.४१/२गङ्गायां प्राप्तवान् पुत्रं तत्रागात् सोऽपि रोहितः ॥ १०४.४१॥ १०४.४२/१व्यतीतान्यथ वर्षाणि पञ्च षष्ठे प्रवर्तति । १०४.४२/२तत्र स्थित्वा नृपसुतः शुश्राव नृपते रुजम् ॥ १०४.४२॥ १०४.४३/१मया पुत्रेण जातेन पितुर्वै क्लेशकारिणा । १०४.४३/२किं फलं किं नु कृत्यं स्याद् इत्येवं पर्यचिन्तयत् ॥ १०४.४३॥ १०४.४४/१तस्यास्तीरे ऋषीन् पुण्यान् अपश्यन् नृपतेः सुतः । १०४.४४/२गङ्गातीरे वर्तमानमपश्यद् ऋषिसत्तमम् ॥ १०४.४४॥ १०४.४५/१अजीगर्तमिति ख्यातम् ऋषेस्तु वयसः सुतम् । १०४.४५/२त्रिभिः पुत्रैरनुवृतं भार्यया क्षीणवृत्तिकम् । १०४.४५/३तं दृष्ट्वा नृपतेः पुत्रो नमस्येदं वचोऽब्रवीत् ॥ १०४.४५॥ १०४.४६/१रोहित उवाच । क्षीणवृत्तिः कृशः कस्माद् दुर्मना इव लक्ष्यसे ॥ १०४.४६॥ १०४.४७/१ब्रह्मोवाच । अजीगर्तोऽपि चोवाच रोहितं नृपतेः सुतम् ॥ १०४.४७॥ १०४.४८/१अजीगर्त उवाच । वर्तनं नास्ति देहस्य भोक्तारो बहवश्च मे । १०४.४८/२विनान्नेन मरिष्यामो ब्रूहि किं करवामहे ॥ १०४.४८॥ १०४.४९/१ब्रह्मोवाच । तच्छ्रुत्वा पुनरप्याह नृपपुत्र ऋषिं तदा ॥ १०४.४९॥ १०४.५०/१रोहित उवाच । तव किं वर्तते चित्ते तद् ब्रूहि वदतां वर ॥ १०४.५०॥ १०४.५१/१अजीगर्त उवाच । हिरण्यं रजतं गावो धान्यं वस्त्रादिकं न मे । १०४.५१/२विद्यते नृपशार्दूल वर्तनं नास्ति मे ततः ॥ १०४.५१॥ १०४.५२/१सुता मे सन्ति भार्या च अहं वै पञ्चमस्तथा । १०४.५२/२नैतेषां कतमस्यापि क्रेतान्नेन नृपोत्तम ॥ १०४.५२॥ १०४.५३/१रोहित उवाच । किं क्रीणासि महाबुद्धेऽजीगर्त सत्यमेव मे । १०४.५३/२वद नान्यच्च वक्तव्यं विप्रा वै सत्यवादिनः ॥ १०४.५३॥ १०४.५४/१अजीगर्त उवाच । त्रयाणामपि पुत्राणामेकं वा मां तथैव च । १०४.५४/२भार्यां वापि गृहाणेमां क्रीत्वा जीवामहे वयम् ॥ १०४.५४॥ १०४.५५/१रोहित उवाच । किं भार्यया महाबुद्धे किं त्वया वृद्धरूपिणा । १०४.५५/२युवानं देहि पुत्रं मे पुत्राणां यं त्वमिच्छसि ॥ १०४.५५॥ १०४.५६/१अजीगर्त उवाच । ज्येष्ठपुत्रं शुनःपुच्छं नाहं क्रीणामि रोहित । १०४.५६/२माता कनीयसं चापि न क्रीणाति ततोऽनयोः । १०४.५६/३मध्यमं तु शुनःशेपं क्रीणामि वद तद्धनम् ॥ १०४.५६॥ १०४.५७/१रोहित उवाच । वरुणाय पशुः कल्प्यः पुरुषो गुणवत्तरः । १०४.५७/२यदि क्रीणासि मूल्यं त्वं वद सत्यं महामुने ॥ १०४.५७॥ १०४.५८/१ब्रह्मोवाच । तथेत्युक्त्वा त्वजीगर्तः पुत्रमूल्यमकल्पयत् । १०४.५८/२गवां सहस्रं धान्यानां निष्कानां चापि वाससाम् । १०४.५८/३राजपुत्र वरं देहि दास्यामि स्वसुतं तव ॥ १०४.५८॥ १०४.५९/१ब्रह्मोवाच । तथेत्युक्त्वा रोहितोऽपि प्रादात् सवसनं धनम् । १०४.५९/२दत्त्वा जगाम पितरम् ऋषिपुत्रेण रोहितः । १०४.५९/३पित्रे निवेदयामास क्रयक्रीतम् ऋषेः सुतम् ॥ १०४.५९॥ १०४.६०/१रोहित उवाच । वरुणाय यजस्व त्वं पशुना त्वमरुग् भव ॥ १०४.६०॥ १०४.६१/१ब्रह्मोवाच । तथोवाच हरिश्चन्द्रः पुत्रवाक्याद् अनन्तरम् ॥ १०४.६१॥ १०४.६२/१हरिश्चन्द्र उवाच । ब्राह्मणाः क्षत्रिया वैश्या राज्ञा पाल्या इति श्रुतिः । १०४.६२/२विशेषतस्तु वर्णानां गुरवो हि द्विजोत्तमाः ॥ १०४.६२॥ १०४.६३/१विष्णोरपि हि ये पूज्या मादृशाः कुत एव हि । १०४.६३/२अवज्ञयापि येषां स्यान् नृपाणां स्वकुलक्षयः ॥ १०४.६३॥ १०४.६४/१तान् पशून् कृत्वा कृपणं कथं रक्षितुमुत्सहे । १०४.६४/२अहं च ब्राह्मणं कुर्यां पशुं नैतद् धि युज्यते ॥ १०४.६४॥ १०४.६५/१वरं हि जातु मरणं न कथंचिद् द्विजं पशुम् । १०४.६५/२करोमि तस्मात् पुत्र त्वं ब्राह्मणेन सुखं व्रज ॥ १०४.६५॥ १०४.६६/१ब्रह्मोवाच । एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी ॥ १०४.६६॥ १०४.६७/१आकाशवाग् उवाच । गौतमीं गच्छ राजेन्द्र ऋत्विग्भिः सपुरोहितः । १०४.६७/२पशुना विप्रपुत्रेण रोहितेन सुतेन च ॥ १०४.६७॥ १०४.६८/१त्वया कार्यः क्रतुश्चैव शुनःशेपवधं विना । १०४.६८/२क्रतुः पूर्णो भवेत् तत्र तस्माद् याहि महामते ॥ १०४.६८॥ १०४.६९/१ब्रह्मोवाच । तच्छ्रुत्वा वचनं शीघ्रं गङ्गामगान् नृपोत्तमः । १०४.६९/२विश्वामित्रेण ऋषिणा वसिष्ठेन पुरोधसा ॥ १०४.६९॥ १०४.७०/१वामदेवेन ऋषिणा तथान्यैर्मुनिभिः सह । १०४.७०/२प्राप्य गङ्गां गौतमीं तां नरमेधाय दीक्षितः ॥ १०४.७०॥ १०४.७१/१वेदिमण्डपकुण्डादि यूपपश्वादि चाकरोत् । १०४.७१/२कृत्वा सर्वं यथान्यायं तस्मिन् यज्ञे प्रवर्तिते ॥ १०४.७१॥ १०४.७२/१शुनःशेपं पशुं यूपे निबध्याथ समन्त्रकम् । १०४.७२/२वारिभिः प्रोक्षितं दृष्ट्वा विश्वामित्रोऽब्रवीद् इदम् ॥ १०४.७२॥ १०४.७३/१विश्वामित्र उवाच । देवान् ऋषीन् हरिश्चन्द्रं रोहितं च विशेषतः । १०४.७३/२अनुजानन्त्विमं सर्वे शुनःशेपं द्विजोत्तमम् ॥ १०४.७३॥ १०४.७४/१येभ्यस्त्वयं हविर्देयो देवेभ्योऽयं पृथक् पृथक् । १०४.७४/२अनुजानन्तु ते सर्वे शुनःशेपं विशेषतः ॥ १०४.७४॥ १०४.७५/१वसाभिर्लोमभिस्त्वग्भिर्मांसैः सन्मन्त्रितैर्मखे । १०४.७५/२अग्नौ होष्यः पशुश्चायं शुनःशेपो द्विजोत्तमः ॥ १०४.७५॥ १०४.७६/१उपासिताः स्युर्विप्रेन्द्रास्ते सर्वे त्वनुमन्य माम् । १०४.७६/२गौतमीं यान्तु विप्रेन्द्राः स्नात्वा देवान् पृथक् पृथक् ॥ १०४.७६॥ १०४.७७/१मन्त्रैः स्तोत्रैः स्तुवन्तस्ते मुदं यान्तु शिवे रताः । १०४.७७/२एनं रक्षन्तु मुनयो देवाश्च हविषो भुजः ॥ १०४.७७॥ १०४.७८/१ब्रह्मोवाच । तथेत्यूचुश्च मुनयो मेने च नृपसत्तमः । १०४.७८/२ततो गत्वा शुनःशेपो गङ्गां त्रैलोक्यपावनीम् ॥ १०४.७८॥ १०४.७९/१स्नात्वा तुष्टाव तान् देवान् ये तत्र हविषो भुजः । १०४.७९/२ततस्तुष्टाः सुरगणाः शुनःशेपं च ते मुने । १०४.७९/३अवदन्त सुराः सर्वे विश्वामित्रस्य श‍ृण्वतः ॥ १०४.७९॥ १०४.८०/१सुरा ऊचुः । क्रतुः पूर्णो भवत्वेष शुनःशेपवधं विना ॥ १०४.८०॥ १०४.८१/१ब्रह्मोवाच । विशेषेणाथ वरुणश्चावदन् नृपसत्तमम् । १०४.८१/२ततः पूर्णोऽभवद् राज्ञो नृमेधो लोकविश्रुतः ॥ १०४.८१॥ १०४.८२/१देवानां च प्रसादेन मुनीनां च प्रसादतः । १०४.८२/२तीर्थस्य तु प्रसादेन राज्ञः पूर्णोऽभवत् क्रतुः ॥ १०४.८२॥ १०४.८३/१विश्वामित्रः शुनःशेपं पूजयामास संसदि । १०४.८३/२अकरोद् आत्मनः पुत्रं पूजयित्वा सुरान्तिके ॥ १०४.८३॥ १०४.८४/१ज्येष्ठं चकार पुत्राणामात्मनः स तु कौशिकः । १०४.८४/२न मेनिरे ये च पुत्रा विश्वामित्रस्य धीमतः ॥ १०४.८४॥ १०४.८५/१शुनःशेपस्य च ज्यैष्ठ्यं ताञ् शशाप स कौशिकः । १०४.८५/२ज्यैष्ठ्यं ये मेनिरे पुत्राः पूजयामास तान् सुतान् ॥ १०४.८५॥ १०४.८६/१वरेण मुनिशार्दूलस्तद् एतत् कथितं मया । १०४.८६/२एतत् सर्वं यत्र जातं गौतम्या दक्षिणे तटे ॥ १०४.८६॥ १०४.८७/१तत्र तीर्थानि पुण्यानि विख्यातानि सुरादिभिः । १०४.८७/२बहूनि तेषां नामानि मत्तः श‍ृणु महामते ॥ १०४.८७॥ १०४.८८/१हरिश्चन्द्रं शुनःशेपं विश्वामित्रं सरोहितम् । १०४.८८/२इत्याद्यष्ट सहस्राणि तीर्थान्यथ चतुर्दश ॥ १०४.८८॥ १०४.८९/१तेषु स्नानं च दानं च नरमेधफलप्रदम् । १०४.८९/२आख्यातं चास्य माहात्म्यं तीर्थस्य मुनिसत्तम ॥ १०४.८९॥ १०४.९०/१यः पठेत् पाठयेद् वापि श‍ृणुयाद् वापि भक्तितः । १०४.९०/२अपुत्रः पुत्रमाप्नोति यच्चान्यन् मनसः प्रियम् ॥ १०४.९०॥ १०५.१/१ब्रह्मोवाच । सोमतीर्थमिति ख्यातं पितृणां प्रीतिवर्धनम् । १०५.१/२तत्र वृत्तं महापुण्यं श‍ृणु यत्नेन नारद ॥ १०५.१॥ १०५.२/१सोमो राजामृतमयो गन्धर्वाणां पुराभवत् । १०५.२/२न देवानां तदा देवा मामभ्येत्येदमब्रुवन् ॥ १०५.२॥ १०५.३/१देवा ऊचुः । गन्धर्वैराहृतः सोमो देवानां प्राणदः पुरा । १०५.३/२तमध्यायन् सुरगणा ऋषयस्त्वतिदुःखिताः । १०५.३/३यथा स्यात् सोमो ह्यस्माकं तथा नीतिर्विधीयताम् ॥ १०५.३॥ १०५.४/१ब्रह्मोवाच । तत्र वाग् विबुधान् आह गन्धर्वाः स्त्रीषु कामुकाः । १०५.४/२तेभ्यो दत्त्वाथ मां देवाः सोममाहर्तुमर्हथ ॥ १०५.४॥ १०५.५/१वाचं प्रत्यूचुरमरास्त्वां दातुं न क्षमा वयम् । १०५.५/२विना तेनापि न स्थातुं शक्यं नैव त्वया विना ॥ १०५.५॥ १०५.६/१पुनर्वाग् अब्रवीद् देवान् पुनरेष्याम्यहं त्विह । १०५.६/२अत्र बुद्धिर्विधातव्या क्रियतां क्रतुरुत्तमः ॥ १०५.६॥ १०५.७/१गौतम्या दक्षिणे तीरे भवेद् देवागमो यदि । १०५.७/२मखं तु विषयं कृत्वा आयान्तु सुरसत्तमाः ॥ १०५.७॥ १०५.८/१गन्धर्वाः स्त्रीप्रिया नित्यं पणध्वं तं मया सह । १०५.८/२तथेत्युक्त्वा सुरगणाः सरस्वत्या वचःस्थिताः ॥ १०५.८॥ १०५.९/१देवदूतैः पृथग् देवान् यक्षान् गन्धर्वपन्नगान् । १०५.९/२आह्वानं चक्रिरे तत्र पुण्ये देवगिरौ तदा ॥ १०५.९॥ १०५.१०/१ततो देवगिरिर्नाम पर्वतस्याभवन् मुने । १०५.१०/२तत्रागमन् सुरगणा गन्धर्वा यक्षकिंनराः ॥ १०५.१०॥ १०५.११/१देवाः सिद्धाश्च ऋषयस्तथाष्टौ देवयोनयः । १०५.११/२ऋषिभिर्गौतमीतीरे क्रियमाणे महाध्वरे ॥ १०५.११॥ १०५.१२/१तत्र देवैः परिवृतः सहस्राक्षोऽभ्यभाषत ॥ १०५.१२॥ १०५.१३/१इन्द्र उवाच । गन्धर्वान् अथ सम्पूज्य सरस्वत्याः समीपतः । १०५.१३/२सरस्वत्या पणध्वं नो युष्माकममृतात्मना ॥ १०५.१३॥ १०५.१४/१ब्रह्मोवाच । तच्छक्रवचनात् ते वै गन्धर्वाः स्त्रीषु कामुकाः । १०५.१४/२सोमं दत्त्वा सुरेभ्यस्तु जगृहुस्तां सरस्वतीम् ॥ १०५.१४॥ १०५.१५/१सोमोऽभवच्चामराणां गन्धर्वाणां सरस्वती । १०५.१५/२अवसत् तत्र वागीशा तथापि च सुरान्तिके ॥ १०५.१५॥ १०५.१६/१आयाति च रहो नित्यमुपांशु क्रियतामिति । १०५.१६/२अत एव हि सोमस्य क्रयो भवति नारद ॥ १०५.१६॥ १०५.१७/१उपांशुना वर्तितव्यं सोमक्रयण एव हि । १०५.१७/२ततोऽभवद् देवतानां सोमश्चापि सरस्वती ॥ १०५.१७॥ १०५.१८/१गन्धर्वाणां नैव सोमो नैवासीच्च सरस्वती । १०५.१८/२तत्रागमन् सर्व एव सोमार्थं गौतमीतटम् ॥ १०५.१८॥ १०५.१९/१गावो देवाः पर्वता यक्षरक्षाः । १०५.१९/२सिद्धाः साध्या मुनयो गुह्यकाश्च । १०५.१९/३गन्धर्वास्ते मरुतः पन्नगाश्च । १०५.१९/४सर्वौषध्यो मातरो लोकपालाः । १०५.१९/५रुद्रादित्या वसवश्चाश्विनौ च । १०५.१९/६येऽन्ये देवा यज्ञभागस्य योग्याः ॥ १०५.१९॥ १०५.२०/१पञ्चविंशतिनद्यस्तु गङ्गायां संगता मुने । १०५.२०/२पूर्णाहुतिर्यत्र दत्ता पूर्णाख्यानं तद् उच्यते ॥ १०५.२०॥ १०५.२१/१गौतम्यां संगता यास्तु सर्वाश्चापि यथोदिताः । १०५.२१/२तन्नामधेयतीर्थानि संक्षेपाच्छृणु नारद ॥ १०५.२१॥ १०५.२२/१सोमतीर्थं च गान्धर्वं देवतीर्थमतः परम् । १०५.२२/२पूर्णातीर्थं ततः शालं श्रीपर्णासंगमं तथा ॥ १०५.२२॥ १०५.२३/१स्वागतासंगमं पुण्यं कुसुमायाश्च संगमम् । १०५.२३/२पुष्टिसंगममाख्यातं कर्णिकासंगमं शुभम् ॥ १०५.२३॥ १०५.२४/१वैणवीसंगमश्चैव कृशरासंगमस्तथा । १०५.२४/२वासवीसंगमश्चैव शिवशर्या तथा शिखी ॥ १०५.२४॥ १०५.२५/१कुसुम्भिका उपारथ्या शान्तिजा देवजा तदा । १०५.२५/२अजो वृद्धः सुरो भद्रो गौतम्या सह संगताः ॥ १०५.२५॥ १०५.२६/१एते चान्ये च बहवो नदीनदसहायगाः । १०५.२६/२पृथिव्यां यानि तीर्थानि ह्यगमन् देवपर्वते ॥ १०५.२६॥ १०५.२७/१सोमार्थं वै तथा चान्येऽप्यागमन् मखमण्डपम् । १०५.२७/२तानि तीर्थानि गङ्गायां संगतानि यथाक्रमम् ॥ १०५.२७॥ १०५.२८/१नदीरूपेण कान्येव नदरूपेण कानिचित् । १०५.२८/२सरोरूपेण कान्यत्र स्तवरूपेण कानिचित् ॥ १०५.२८॥ १०५.२९/१तान्येव सर्वतीर्थानि विख्यातानि पृथक् पृथक् । १०५.२९/२तेषु स्नानं जपो होमः पितृतर्पणमेव च ॥ १०५.२९॥ १०५.३०/१सर्वकामप्रदं पुंसां भुक्तिदं मुक्तिभाजनम् । १०५.३०/२एतेषां पठनं चापि स्मरणं वा करोति यः । १०५.३०/३सर्वपापविनिर्मुक्तो याति विष्णुपुरं जनः ॥ १०५.३०॥ १०६.१/१ब्रह्मोवाच । प्रवरासंगमो नाम श्रेष्ठा चैव महानदी । १०६.१/२यत्र सिद्धेश्वरो देवः सर्वलोकोपकारकृत् ॥ १०६.१॥ १०६.२/१देवानां दानवानां च संगमोऽभूत् सुदारुणः । १०६.२/२तेषां परस्परं वापि प्रीतिश्चाभून् महामुने ॥ १०६.२॥ १०६.३/१तेऽप्येवं मन्त्रयामासुर्देवा वै दानवा मिथः । १०६.३/२मेरुपर्वतमासाद्य परस्परहितैषिणः ॥ १०६.३॥ १०६.४/१देवदैत्या ऊचुः । अमृतेनामरत्वं स्याद् उत्पाद्यामृतमुत्तमम् । १०६.४/२पिबामः सर्व एवैते भवामश्चामरा वयम् ॥ १०६.४॥ १०६.५/१एकीभूत्वा वयं लोकान् पालयामः सुखानि च । १०६.५/२प्राप्स्यामः संगरं हित्वा संगरो दुःखकारणम् ॥ १०६.५॥ १०६.६/१प्रीत्या चैवार्जितान् अर्थान् भोक्ष्यामो गतमत्सराः । १०६.६/२यतः स्नेहेन वृत्तिर्या सास्माकं सुखदा सदा ॥ १०६.६॥ १०६.७/१वैपरीत्यं तु यद् वृत्तं न स्मर्तव्यं कदाचन । १०६.७/२न च त्रैलोक्यराज्येऽपि कैवल्ये वा सुखं मनाक् । १०६.७/३तद् ऊर्ध्वमपि वा यत् तु निर्वैरत्वाद् अवाप्यते ॥ १०६.७॥ १०६.८/१ब्रह्मोवाच । एवं परस्परं प्रीताः सन्तो देवाश्च दानवाः । १०६.८/२एकीभूताश्च सुप्रीता विमथ्य वरुणालयम् ॥ १०६.८॥ १०६.९/१मन्थानं मन्दरं कृत्वा रज्जुं कृत्वा तु वासुकिम् । १०६.९/२देवाश्च दानवाः सर्वे ममन्थुर्वरुणालयम् ॥ १०६.९॥ १०६.१०/१उत्पन्नं च ततः पुण्यममृतं सुरवल्लभम् । १०६.१०/२निष्पन्ने चामृते पुण्ये ते च प्रोचुः परस्परम् ॥ १०६.१०॥ १०६.११/१यामः स्वं स्वमधिष्ठानं कृतकार्याः श्रमं गताः । १०६.११/२सर्वे समं च सर्वेभ्यो यथायोग्यं विभज्यताम् ॥ १०६.११॥ १०६.१२/१यदा सर्वागमो यत्र यस्मिंल्लग्ने शुभावहे । १०६.१२/२विभज्यतामिदं पुण्यममृतं सुरसत्तमाः ॥ १०६.१२॥ १०६.१३/१इत्युक्त्वा ते ययुः सर्वे दैत्यदानवराक्षसाः । १०६.१३/२गतेषु दैत्यसंघेषु देवाः सर्वेऽन्वमन्त्रयन् ॥ १०६.१३॥ १०६.१४/१देवा ऊचुः । गतास्ते रिपवोऽस्माकं दैवयोगाद् अरिंदमाः । १०६.१४/२रिपूणाममृतं नैव देयं भवति सर्वथा ॥ १०६.१४॥ १०६.१५/१ब्रह्मोवाच । बृहस्पतिस्तथेत्याह पुनराह सुरान् इदम् ॥ १०६.१५॥ १०६.१६/१बृहस्पतिरुवाच । न जानन्ति यथा पापा पिबध्वं च तथामृतम् । १०६.१६/२अयमेवोचितो मन्त्रो यच्छत्रूणां पराभवः ॥ १०६.१६॥ १०६.१७/१द्वेष्याः सर्वात्मना द्वेष्या इति नीतिविदो विदुः । १०६.१७/२न विश्वास्या न चाख्येया नैव मन्त्र्याश्च शत्रवः ॥ १०६.१७॥ १०६.१८/१तेभ्यो न देयममृतं भवेयुरमरास्ततः । १०६.१८/२अमरेषु च जातेषु तेषु दैत्येषु शत्रुषु । १०६.१८/३ताञ् जेतुं नैव शक्ष्यामो न देयममृतं ततः ॥ १०६.१८॥ १०६.१९/१ब्रह्मोवाच । इति सम्मन्त्र्य ते देवा वाचस्पतिमथाब्रुवन् ॥ १०६.१९॥ १०६.२०/१देवा ऊचुः । क्व यामः कुत्र मन्त्रः स्यात् क्व पिबामः क्व संस्थितिः । १०६.२०/२कुर्मस्तद् एव प्रथमं वद वाचस्पते तथा ॥ १०६.२०॥ १०६.२१/१बृहस्पतिरुवाच । यान्तु ब्रह्माणममराः पृच्छन्त्वत्र गतिं पराम् । १०६.२१/२स तु ज्ञाता च वक्ता च दाता चैव पितामहः ॥ १०६.२१॥ १०६.२२/१ब्रह्मोवाच । बृहस्पतेर्वचः श्रुत्वा मदन्तिकमथागमन् । १०६.२२/२नमस्य मां सुराः सर्वे यद् वृत्तं तन् न्यवेदयन् ॥ १०६.२२॥ १०६.२३/१तद् देववचनात् पुत्र तैः सुरैरगमं हरिम् । १०६.२३/२विष्णवे कथितं सर्वं शम्भवे विषहारिणे ॥ १०६.२३॥ १०६.२४/१अहं विष्णुश्च शम्भुश्च देवगन्धर्वकिंनरैः । १०६.२४/२मेरुकन्दरमागत्य न जानन्ति यथासुराः ॥ १०६.२४॥ १०६.२५/१रक्षकं च हरिं कृत्वा सोमपानाय तस्थिरे । १०६.२५/२आदित्यस्तत्र विज्ञाता सोमभोज्यान् अथेतरान् ॥ १०६.२५॥ १०६.२६/१सोमो दातामृतं भागं चक्रधृग् रक्षकस्तथा । १०६.२६/२नैव जानन्ति तद् दैत्या दनुजा राक्षसास्तथा ॥ १०६.२६॥ १०६.२७/१विना राहुं महाप्राज्ञं सैंहिकेयं च सोमपम् । १०६.२७/२कामरूपधरो राहुर्मरुतां मध्यमाविशत् ॥ १०६.२७॥ १०६.२८/१मरुद्रूपं समास्थाय पानपात्रधरस्तथा । १०६.२८/२ज्ञात्वा दिवाकरो दैत्यं तं सोमाय न्यवेदयत् ॥ १०६.२८॥ १०६.२९/१तदा तद् अमृतं तस्मै दैत्यायादैत्यरूपिणे । १०६.२९/२दत्त्वा सोमं तदा सोमो विष्णवे तन् न्यवेदयत् ॥ १०६.२९॥ १०६.३०/१विष्णुः पीतामृतं दैत्यं चक्रेणोद्यम्य तच्छिरः । १०६.३०/२चिच्छेद तरसा वत्स तच्छिरस्त्वमरं त्वभूत् ॥ १०६.३०॥ १०६.३१/१शिरोमात्रविहीनं यद् देहं तद् अपतद् भुवि । १०६.३१/२देहं तद् अमृतस्पृष्टं पतितं दक्षिणे तटे ॥ १०६.३१॥ १०६.३२/१गौतम्या मुनिशार्दूल कम्पयद् वसुधातलम् । १०६.३२/२देहं चाप्यमरं पुत्र तद् अद्भुतमिवाभवत् ॥ १०६.३२॥ १०६.३३/१देहं च शिरसोऽपेक्षि शिरो देहमपेक्षते । १०६.३३/२उभयं चामरं जातं दैत्यश्चायं महाबलः ॥ १०६.३३॥ १०६.३४/१शिरः काये समाविष्टं सर्वान् भक्षयते सुरान् । १०६.३४/२तस्माद् देहमिदं पूर्वं नाशयामो महीगतम् । १०६.३४/३ततस्ते शंकरं प्राहुर्देवाः सर्वे ससम्भ्रमाः ॥ १०६.३४॥ १०६.३५/१देवा ऊचुः । महीगतं दैत्यदेहं नाशयस्व सुरोत्तम । १०६.३५/२त्वं देव करुणासिन्धुः शरणागतरक्षकः ॥ १०६.३५॥ १०६.३६/१शिरसा नैव युज्येत दैत्यदेहं तथा कुरु ॥ १०६.३६॥ १०६.३७/१ब्रह्मोवाच । प्रेषयामास चेशोऽपि श्रेष्ठां शक्तिं तदात्मनः । १०६.३७/२मातृभिः सहितां देवीं मातरं लोकपालिनीम् ॥ १०६.३७॥ १०६.३८/१ईशायुधधरा देवी ईशशक्तिसमन्विता । १०६.३८/२महीगतं यत्र देहं तत्रागाद् भक्ष्यकाङ्क्षिणी ॥ १०६.३८॥ १०६.३९/१शिरोमात्रं सुराः सर्वे मेरौ तत्रैव सान्त्वयन् । १०६.३९/२देहो देव्या पुनस्तत्र युयुधे बहवः समाः ॥ १०६.३९॥ १०६.४०/१राहुस्तत्र सुरान् आह भित्त्वा देहं पुरा मम । १०६.४०/२अत्रास्ते रसमुत्कृष्टं तद् आकृष्य शरीरतः ॥ १०६.४०॥ १०६.४१/१पृथक्भूते रसे देहं प्रवरेऽमृतमुत्तमम् । १०६.४१/२भस्मीभूयात् क्षणेनैव तस्मात् कुर्वन्तु तत् पुरा ॥ १०६.४१॥ १०६.४२/१ब्रह्मोवाच । एतद् राहुवचः श्रुत्वा प्रीताः सर्वेऽसुरारयः । १०६.४२/२अभ्यषिञ्चन् ग्रहाणां त्वं ग्रहो भूया मुदान्वितः ॥ १०६.४२॥ १०६.४३/१तद्देववचनाच्छक्तिरीश्वरी या निगद्यते । १०६.४३/२देहं भित्त्वा दैत्यपतेः सुरशक्तिसमन्विता ॥ १०६.४३॥ १०६.४४/१आकृष्य शीघ्रमुत्कृष्टं प्रवरं चामृतं बहिः । १०६.४४/२स्थापयित्वा तु तद् देहं भक्षयामास चाम्बिका ॥ १०६.४४॥ १०६.४५/१कालरात्रिर्भद्रकाली प्रोच्यते या महाबला । १०६.४५/२स्थापितं रसमुत्कृष्टं रसानां प्रवरं रसम् ॥ १०६.४५॥ १०६.४६/१व्यस्रवत् स्थापितं तत् तु प्रवरा साभवन् नदी । १०६.४६/२आकृष्टममृतं चैव स्थापितं साप्यभक्षयत् ॥ १०६.४६॥ १०६.४७/१ततः श्रेष्ठा नदी जाता प्रवरा चामृता शुभा । १०६.४७/२राहुदेहसमुद्भूता रुद्रशक्तिसमन्विता ॥ १०६.४७॥ १०६.४८/१नदीनां प्रवरा रम्या चामृता प्रेरिता तहा । १०६.४८/२तत्र पञ्च सहस्राणि तीर्थानि गुणवन्ति च ॥ १०६.४८॥ १०६.४९/१तत्र शम्भुः स्वयं तस्थौ सर्वदा सुरपूजितः । १०६.४९/२तस्यै तुष्टाः सुराः सर्वे देव्यै नद्यै पृथक् पृथक् ॥ १०६.४९॥ १०६.५०/१वरान् ददुर्मुदा युक्ता यथा पूजामवाप्स्यति । १०६.५०/२शम्भुः सुरपतिर्लोके तथा पूजामवाप्स्यसि ॥ १०६.५०॥ १०६.५१/१निवासं कुरु देवि त्वं लोकानां हितकाम्यया । १०६.५१/२सदा तिष्ठ रसेशानि सर्वेषां सर्वसिद्धिदा ॥ १०६.५१॥ १०६.५२/१स्तवनात् कीर्तनाद् ध्यानात् सर्वकामप्रदायिनी । १०६.५२/२त्वां नमस्यन्ति ये भक्त्या किंचिद् आपेक्ष्य सर्वदा ॥ १०६.५२॥ १०६.५३/१तेषां सर्वाणि कार्याणि भवेयुर्देवताज्ञया । १०६.५३/२शिवशक्त्योर्यतस्तस्मिन् निवासोऽभूत् सनातनः ॥ १०६.५३॥ १०६.५४/१अतो वदन्ति मुनयो निवासपुरमित्यदः । १०६.५४/२प्रवरायाः पुरा देवाः सुप्रीतास्ते वरान् ददुः ॥ १०६.५४॥ १०६.५५/१गङ्गायाः संगमो यस्ते विख्यातः सुरवल्लभः । १०६.५५/२तत्राप्लुतानां सर्वेषां भुक्तिर्वा मुक्तिरेव च ॥ १०६.५५॥ १०६.५६/१यद् वापि मनसः काम्यं देवानामपि दुर्लभम् । १०६.५६/२स्यात् तेषां सर्वमेवेह एवं दत्त्वा सुरा ययुः ॥ १०६.५६॥ १०६.५७/१ततः प्रभृति तत् तीर्थं प्रवरासंगमं विदुः । १०६.५७/२प्रेरिता देवदेवेन शक्तिर्या प्रेरिता तु सा ॥ १०६.५७॥ १०६.५८/१अमृता सैव विख्याता प्रवरैवं महानदी ॥ १०६.५८॥ १०७.१/१ब्रह्मोवाच । वृद्धासंगममाख्यातं यत्र वृद्धेश्वरः शिवः । १०७.१/२तस्याख्यानं प्रवक्ष्यामि श‍ृणु पापप्रणाशनम् ॥ १०७.१॥ १०७.२/१गौतमो वृद्ध इत्युक्तो मुनिरासीन् महातपाः । १०७.२/२यदा पुराभवद् बालो गौतमस्य सुतो द्विजः ॥ १०७.२॥ १०७.३/१अनासः स पुरोत्पन्नस्तस्माद् विकृतरूपधृक् । १०७.३/२स वैराग्याज्जगामाथ देशं तीर्थमितस्ततः ॥ १०७.३॥ १०७.४/१उपाध्यायेन नैवासील्लज्जितस्य समागमः । १०७.४/२शिष्यैरन्यैः सहाध्यायो लज्जितस्य च नाभवत् ॥ १०७.४॥ १०७.५/१उपनीतः कथंचिच्च पित्रा वै गौतमेन सः । १०७.५/२एतावता गौतमोऽपि व्यगमच्चरितुं बहिः ॥ १०७.५॥ १०७.६/१एवं बहुतिथे काले ब्रह्ममात्रा धृते द्विजे । १०७.६/२नैव चाध्ययनं तस्य संजातं गौतमस्य हि ॥ १०७.६॥ १०७.७/१नैव शास्त्रस्य चाभ्यासो गौतमस्याभवत् तदा । १०७.७/२अग्निकार्यं ततश्चक्रे नित्यमेव यतव्रतः ॥ १०७.७॥ १०७.८/१गायत्र्यभ्यासमात्रेण ब्राह्मणो नामधारकः । १०७.८/२अग्न्युपासनमात्रं च गायत्र्यभ्यसनं तथा ॥ १०७.८॥ १०७.९/१एतावता ब्राह्मणत्वं गौतमस्याभवन् मुने । १०७.९/२उपासतोऽग्निं विधिवद् गायत्रीं च महात्मनः ॥ १०७.९॥ १०७.१०/१तस्यायुर्ववृधे पुत्र गौतमस्य चिरायुषः । १०७.१०/२न दारसंग्रहं लेभे नैव दातास्ति कन्यकाम् ॥ १०७.१०॥ १०७.११/१तथा चरंस्तीर्थदेशे वनेषु विविधेषु च । १०७.११/२आश्रमेषु च पुण्येषु अटन्न् आस्ते स गौतमः ॥ १०७.११॥ १०७.१२/१एवं भ्रमञ् शीतगिरिमाश्रित्यास्ते स गौतमः । १०७.१२/२तत्रापश्यद् गुहां रम्यां वल्लीविटपमालिनीम् ॥ १०७.१२॥ १०७.१३/१तत्रोपविश्य विप्रेन्द्रो वस्तुं समकरोन् मतिम् । १०७.१३/२चिन्तयंस्तु प्रविष्टोऽसावपश्यत् स्त्रियमुत्तमाम् ॥ १०७.१३॥ १०७.१४/१शिथिलाङ्गीमथ कृशां वृद्धां च तपसि स्थिताम् । १०७.१४/२ब्रह्मचर्येण वर्तन्तीं विरागां रहसि स्थिताम् ॥ १०७.१४॥ १०७.१५/१स तां दृष्ट्वा मुनिश्रेष्ठो नमस्काराय तस्थिवान् । १०७.१५/२नमस्यन्तं मुनिश्रेष्ठं तं गौतममवारयत् ॥ १०७.१५॥ १०७.१६/१वृद्धोवाच । गुरुस्त्वं भविता मह्यं न मां वन्दितुमर्हसि । १०७.१६/२आयुर्विद्या धनं कीर्तिर्धर्मः स्वर्गादिकं च यत् । १०७.१६/३तस्य नश्यति वै सर्वं यं नमस्यति वै गुरुः ॥ १०७.१६॥ १०७.१७/१ब्रह्मोवाच । कृताञ्जलिपुटस्तां वै गौतमः प्राह विस्मितः ॥ १०७.१७॥ १०७.१८/१गौतम उवाच । तपस्विनी त्वं वृद्धा च गुणज्येष्ठा च भामिनी । १०७.१८/२अल्पविद्यस्त्वल्पवया अहं तव गुरुः कथम् ॥ १०७.१८॥ १०७.१९/१वृद्धोवाच । आर्ष्टिषेणप्रियपुत्र ऋतध्वज इति श्रुतः । १०७.१९/२गुणवान् मतिमाञ् शूरः क्षत्रधर्मपरायणः ॥ १०७.१९॥ १०७.२०/१स कदाचिद् वनं प्रायान् मृगयाकृष्टचेतनः । १०७.२०/२विश्राममकरोद् अस्यां गुहायां स ऋतध्वजः ॥ १०७.२०॥ १०७.२१/१युवा स मतिमान् दक्षो बलेन महता वृतः । १०७.२१/२तं विश्रान्तं नृपवरमप्सरा ददृशे ततः ॥ १०७.२१॥ १०७.२२/१गन्धर्वराजस्य सुता सुश्यामा इति विश्रुता । १०७.२२/२तां दृष्ट्वा चकमे राजा राजानं चकमे च सा ॥ १०७.२२॥ १०७.२३/१इति क्रीडा समभवत् तया राज्ञो महामते । १०७.२३/२निवृत्तकामो राजेन्द्रस्तामापृच्छ्यागमद् गृहम् ॥ १०७.२३॥ १०७.२४/१उत्पन्नाहं ततस्तस्यां सुश्यामायां महामते । १०७.२४/२गच्छन्ती मां तदा माता इदमाह तपोधन ॥ १०७.२४॥ १०७.२५/१सुश्यामोवाच । यस्त्वस्यां प्रविशेद् भद्रे स ते भर्ता भविष्यति ॥ १०७.२५॥ १०७.२६/१वृद्धोवाच । इत्युक्त्वा सा जगमाथ माता मम महामते । १०७.२६/२तस्माद् अत्र प्रविष्टस्त्वं पुमान् नान्यः कदाचन ॥ १०७.२६॥ १०७.२७/१सहस्राणि तथाशीतिं कृत्वा राज्यं पिता मम । १०७.२७/२अत्रैव च तपस्तप्त्वा ततः स्वर्गमुपेयिवान् ॥ १०७.२७॥ १०७.२८/१स्वर्गं यातेऽपि पितरि सहस्राणि तथा दश । १०७.२८/२वर्षाणि मुनिशार्दूल राज्यं कृत्वा तथा परः ॥ १०७.२८॥ १०७.२९/१स्वर्गे यातो मम भ्राता अहमत्रैव संस्थिता । १०७.२९/२अहं ब्रह्मन् नान्यवृत्ता न माता न पिता मम ॥ १०७.२९॥ १०७.३०/१अहमात्मेश्वरी ब्रह्मन् निविष्टा क्षत्रकन्यका । १०७.३०/२तस्माद् भजस्व मां ब्रह्मन् व्रतस्थां पुरुषार्थिनीम् ॥ १०७.३०॥ १०७.३१/१गौतम उवाच । सहस्रायुरहं भद्रे मत्तस्त्वं वयसाधिका । १०७.३१/२अहं बालस्त्वं तु वृद्धा नैवायं घटते मिथः ॥ १०७.३१॥ १०७.३२/१वृद्धोवाच । त्वं भर्ता मे पुरा दिष्टो नान्यो भर्ता मतो मम । १०७.३२/२धात्रा दत्तस्ततस्त्वं मां न निराकर्तुमर्हसि ॥ १०७.३२॥ १०७.३३/१अथवा नेच्छसि मां त्वमप्रदुष्टामनुव्रताम् । १०७.३३/२ततस्त्यक्ष्यामि जीवं मे इदानीं तव पश्यतः ॥ १०७.३३॥ १०७.३४/१अपेक्षिताप्राप्तितो हि देहिनां मरणं वरम् । १०७.३४/२अनुरक्तजनत्यागे पातकान्तो न विद्यते ॥ १०७.३४॥ १०७.३५/१ब्रह्मोवाच । वृद्धायास्तद् वचः श्रुत्वा गौतमो वाक्यमब्रवीत् ॥ १०७.३५॥ १०७.३६/१गौतम उवाच । अहं तपोविरहितो विद्याहीनो ह्यकिंचनः । १०७.३६/२नाहं वरो हि योग्यस्ते कुरूपो भोगवर्जितः ॥ १०७.३६॥ १०७.३७/१अनासोऽहं किं करोमि अतपोविद्य एव च । १०७.३७/२तस्मात् सुरूपं सुविद्यामापाद्य प्रथमं शुभे । १०७.३७/३पश्चात् ते वचनं कार्यं ततो वृद्धाब्रवीद् द्विजम् ॥ १०७.३७॥ १०७.३८/१वृद्धोवाच । मया सरस्वती देवी तोषिता तपसा द्विज । १०७.३८/२तथैवापो रूपवत्यो रूपदाताग्निरेव च ॥ १०७.३८॥ १०७.३९/१तस्माद् वागीश्वरी देवी सा ते विद्यां प्रदास्यति । १०७.३९/२अग्निश्च रूपवान् देवस्तव रूपं प्रदास्यति ॥ १०७.३९॥ १०७.४०/१ब्रह्मोवाच । एवमुक्त्वा गौतमं तं वृद्धोवाच विभावसुम् । १०७.४०/२प्रार्थयित्वा सुविद्यं तं सुरूपं चाकरोन् मुनिम् ॥ १०७.४०॥ १०७.४१/१ततः सुविद्यः सुभगः सुकान्तो । १०७.४१/२वृद्धां स पत्नीमकरोत् प्रीतियुक्तः । १०७.४१/३तया स रेमे बहुला मनोज्ञया । १०७.४१/४समाः सुखं प्रीतमना गुहायाम् ॥ १०७.४१॥ १०७.४२/१कदाचित् तत्र वसतोर्दम्पत्योर्मुदतोर्गिरौ । १०७.४२/२गुहायां मुनिशार्दूल आजग्मुर्मुनयोऽमलाः ॥ १०७.४२॥ १०७.४३/१वसिष्ठवामदेवाद्या ये चान्ये च महर्षयः । १०७.४३/२भ्रमन्तः पुण्यतीर्थानि प्राप्नुवंस्तस्य तां गुहाम् ॥ १०७.४३॥ १०७.४४/१आगतांस्तान् ऋषीञ् ज्ञात्वा गौतमः सह भार्यया । १०७.४४/२सत्कारमकरोत् तेषां जहसुस्तं च केचन ॥ १०७.४४॥ १०७.४५/१ये बाला यौवनोन्मत्ता वयसा ये च मध्यमाः । १०७.४५/२वृद्धां च गौतमं प्रेक्ष्य जहसुस्तत्र केचन ॥ १०७.४५॥ १०७.४६/१ऋषय ऊचुः । पुत्रोऽयं तव पौत्रो वा वृद्धे को गौतमोऽभवत् । १०७.४६/२सत्यं वदस्व कल्याणि इत्येवं जहसुर्द्विजाः ॥ १०७.४६॥ १०७.४७/१विषं वृद्धस्य युवती वृद्धाया अमृतं युवा । १०७.४७/२इष्टानिष्टसमायोगो दृष्टोऽस्माभिरहो चिरात् ॥ १०७.४७॥ १०७.४८/१ब्रह्मोवाच । इत्येवमूचिरे केचिद् दम्पत्योः श‍ृण्वतोस्तदा । १०७.४८/२एवमुक्त्वा कृतातिथ्या ययुः सर्वे महर्षयः ॥ १०७.४८॥ १०७.४९/१ऋषीणां वचनं श्रुत्वा उभावपि सुदुःखितौ । १०७.४९/२लज्जितौ च महाप्राज्ञौ गौतमो भार्यया सह । १०७.४९/३पप्रच्छ मुनिशार्दूलमगस्त्यम् ऋषिसत्तमम् ॥ १०७.४९॥ १०७.५०/१गौतम उवाच । को देशः किमु तीर्थं वा यत्र श्रेयः समाप्यते । १०७.५०/२शीघ्रमेव महाप्राज्ञ भुक्तिमुक्तिप्रदायकम् ॥ १०७.५०॥ १०७.५१/१अगस्त्य उवाच । वदद्भिर्मुनिभिर्ब्रह्मन् मया श्रुतमिदं वचः । १०७.५१/२सर्वे कामास्तत्र पूर्णा गौतम्यां नात्र संशयः ॥ १०७.५१॥ १०७.५२/१तस्माद् गच्छ महाबुद्धे गौतमीं पापनाशिनीम् । १०७.५२/२अहं त्वामनुयास्यामि यथेच्छसि तथा कुरु ॥ १०७.५२॥ १०७.५३/१ब्रह्मोवाच । एतच्छ्रुत्वागस्त्यवाक्यं वृद्धया गौतमोऽभ्यगात् । १०७.५३/२तत्र तेपे तपस्तीव्रं पत्न्या स भगवान् ऋषिः ॥ १०७.५३॥ १०७.५४/१स्तुतिं चकार देवस्य शम्भोर्विष्णोस्तथैव च । १०७.५४/२गङ्गां च तोषयामास भार्यार्थं भगवान् ऋषिः ॥ १०७.५४॥ १०७.५५/१गौतम उवाच । खिन्नात्मनामत्र भवे त्वमेव शरणं शिवः । १०७.५५/२मरुभूमावध्वगानां विटपीव प्रियायुतः ॥ १०७.५५॥ १०७.५६/१उच्चावचानां भूतानां सर्वथा पापनोदनः । १०७.५६/२सस्यानां घनवत् कृष्ण त्वमवग्रहशोषिणाम् ॥ १०७.५६॥ १०७.५७/१वैकुण्ठदुर्गनिःश्रेणिस्त्वं पीयूषतरंगिणी । १०७.५७/२अधोगतानां तप्तानां शरणं भव गौतमि ॥ १०७.५७॥ १०७.५८/१ब्रह्मोवाच । ततस्तुष्टावदद् वाक्यं गौतमं वृद्धया युतम् । १०७.५८/२शरणागतदीनार्तं शरण्या गौतमी मुदा ॥ १०७.५८॥ १०७.५९/१गौतम्युवाच । अभिषिञ्चस्व भार्यां त्वं मज्जलैर्मन्त्रसंयुतैः । १०७.५९/२कलशैरुपचारैश्च ततः पत्नी तव प्रिया ॥ १०७.५९॥ १०७.६०/१सुरूपा चारुसर्वाङ्गी सुभगा चारुलोचना । १०७.६०/२सर्वलक्षणसम्पूर्णा रम्यरूपमवाप्स्यति ॥ १०७.६०॥ १०७.६१/१रूपवत्या पुनस्त्वं वै भार्यया चाभिषेचितः । १०७.६१/२सर्वलक्षणसम्पूर्णः कान्तं रूपमवाप्स्यसि ॥ १०७.६१॥ १०७.६२/१ब्रह्मोवाच । तथेति गाङ्गवचनाद् यथोक्तं तौ च चक्रतुः । १०७.६२/२सुरूपतामुभौ प्राप्तौ गौतम्याश्च प्रसादतः ॥ १०७.६२॥ १०७.६३/१अभिषेकोदकं यच्च सा नदी समजायत । १०७.६३/२तस्या नाम्ना तु विख्याता वृद्धाया मुनिसत्तम ॥ १०७.६३॥ १०७.६४/१वृद्धा नदीति विख्याता गौतमोऽपि तथोच्यते । १०७.६४/२वृद्धगौतम इत्युक्त ऋषिभिः समवासिभिः । १०७.६४/३वृद्धा तु गौतमीं प्राह गङ्गां प्रत्यक्षरूपिणीम् ॥ १०७.६४॥ १०७.६५/१वृद्धोवाच । मन्नाम्नीयं नदी देवि वृद्धा चेत्यभिधीयताम् । १०७.६५/२त्वया च संगमस्तस्यास्तस्यास्तीर्थमनुत्तमम् ॥ १०७.६५॥ १०७.६६/१रूपसौभाग्यसम्पत्ति+ ।पुत्रपौत्रप्रवर्धनम् । १०७.६६/२आयुरारोग्यकल्याणं जयप्रीतिविवर्धनम् । १०७.६६/३स्नानदानादिहोमैश्च पितृणां पावनं परम् ॥ १०७.६६॥ १०७.६७/१ब्रह्मोवाच । अस्त्वित्याह च तां गङ्गा सुवृद्धां गौतमप्रियाम् । १०७.६७/२गौतमस्थापितं लिङ्गं वृद्धानाम्नैव कीर्तितम् ॥ १०७.६७॥ १०७.६८/१तत्रैव च मुदं प्राप्तो वृद्धया मुनिसत्तमः । १०७.६८/२तत्र स्नानं च दानं च सर्वाभीष्टप्रदायकम् ॥ १०७.६८॥ १०७.६९/१ततः प्रभृति तत् तीर्थं वृद्धासंगममुच्यते ॥ १०७.६९॥ १०८.१/१ब्रह्मोवाच । इलातीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । १०८.१/२ब्रह्महत्यादिपापानां पावनं सर्वकामदम् ॥ १०८.१॥ १०८.२/१वैवस्वतान्वये जात इलो नाम जनेश्वरः । १०८.२/२महत्या सेनया सार्धं जगाम मृगयावनम् ॥ १०८.२॥ १०८.३/१परिबभ्राम गहनं बहुव्यालसमाकुलम् । १०८.३/२नानाकारद्विजयुतं विटपैः परिशोभितम् ॥ १०८.३॥ १०८.४/१वनेचरं नृपश्रेष्ठो मृगयागतमानसः । १०८.४/२तत्रैव मतिमाधत्त इलोऽमात्यान् अथाब्रवीत् ॥ १०८.४॥ १०८.५/१इल उवाच । गच्छन्तु नगरं सर्वे मम पुत्रेण पालितम् । १०८.५/२देशं कोशं बलं राज्यं पालयन्तु पुनश्च तम् ॥ १०८.५॥ १०८.६/१वसिष्ठोऽपि तथा यातु आदायाग्नीन् पितेव नः । १०८.६/२पत्नीभिः सहितो धीमान् अरण्येऽहं वसाम्यथ ॥ १०८.६॥ १०८.७/१अरण्यभोगभुग्भिश्च वाजिवारणमानुषैः । १०८.७/२मृगयाशीलिभिः कैश्चिद् यान्तु सर्व इतः पुरीम् ॥ १०८.७॥ १०८.८/१ब्रह्मोवाच । तथेत्युक्त्वा ययुस्तेऽपि स्वयं प्रायाच्छनैर्गिरिम् । १०८.८/२हिमवन्तं रत्नमयं वसंस्तत्र इलो नृपः ॥ १०८.८॥ १०८.९/१ददर्श कन्दरं तत्र नानारत्नविचित्रितम् । १०८.९/२तत्र यक्षेश्वरः कश्चित् समन्युरिति विश्रुतः ॥ १०८.९॥ १०८.१०/१तस्य भार्या समानाम्नी भर्तृव्रतपरायणा । १०८.१०/२तस्मिन् वसत्यसौ यक्षो रमणीये नगोत्तमे ॥ १०८.१०॥ १०८.११/१मृगरूपेण व्यचरद् भार्यया स महामतिः । १०८.११/२स्वेच्छया स्ववने यक्षः क्रीडते नृत्यगीतकैः ॥ १०८.११॥ १०८.१२/१इत्थं स यक्षो जानाति मृगरूपधरोऽपि च । १०८.१२/२इलस्तु तं न जानाति कन्दरं यक्षपालितम् ॥ १०८.१२॥ १०८.१३/१यक्षस्य गेहं विपुलं नानारत्नविचित्रितम् । १०८.१३/२तत्रोपविष्टो नृपतिर्महत्या सेनया वृतः ॥ १०८.१३॥ १०८.१४/१वासं चक्रे स तत्रैव गेहे यक्षस्य धीमतः । १०८.१४/२स यक्षोऽधर्मकोपेन भार्यया मृगरूपधृक् ॥ १०८.१४॥ १०८.१५/१इलं जेतुं न शक्नोमि याचितो न ददाति च । १०८.१५/२हृतं गेहं ममानेन किं करोमीत्यचिन्तयत् ॥ १०८.१५॥ १०८.१६/१युधि मत्तं कथं हन्यां चेति स्थित्वा स यक्षराट् । १०८.१६/२आत्मीयान् प्रेषयामास यक्षाञ् शूरान् धनुर्धरान् ॥ १०८.१६॥ १०८.१७/१यक्ष उवाच । युद्धे जित्वा च राजानमिलमुद्धतदन्तिनम् । १०८.१७/२गृहाद् यथान्यतो याति मम तत् कर्तुमर्हथ ॥ १०८.१७॥ १०८.१८/१ब्रह्मोवाच । यक्षेश्वरस्य तद् वाक्याद् यक्षास्ते युद्धदुर्मदाः । १०८.१८/२इलं गत्वाब्रुवन् सर्वे निर्गच्छास्माद् गुहालयात् ॥ १०८.१८॥ १०८.१९/१न चेद् युद्धात् परिभ्रष्टः पलाय्य क्व गमिष्यसि । १०८.१९/२तद् यक्षवचनात् कोपाद् युद्धं चक्रे स राजराट् ॥ १०८.१९॥ १०८.२०/१जित्वा यक्षान् बहुविधान् उवास दश शर्वरीः । १०८.२०/२यक्षेश्वरो मृगो भूत्वा भार्ययापि वने वसन् ॥ १०८.२०॥ १०८.२१/१हृतगेहो वनं प्राप्तो हृतभृत्यः स यक्षिणीम् । १०८.२१/२प्राह चिन्तापरो भूत्वा मृगीरूपधरां प्रियाम् ॥ १०८.२१॥ १०८.२२/१यक्ष उवाच । राजाऽयं दुर्मनाः कान्ते व्यसनासक्तमानसः । १०८.२२/२कथमायाति विपदं तत्रोपायो विचिन्त्यताम् ॥ १०८.२२॥ १०८.२३/१पापर्द्धिव्यसनान्तानि राज्यान्यखिलभूभुजाम् । १०८.२३/२प्रापयोमावनं सुभ्रूर्मृगी भूत्वा मनोहरा ॥ १०८.२३॥ १०८.२४/१प्रविशेत् तत्र राजायं स्त्री भविष्यत्यसंशयम् । १०८.२४/२करणीयं त्वया भद्रे न चैतद् युज्यते मम । १०८.२४/३अहं तु पुरुषो येन त्वं पुनः स्त्री च यक्षिणी ॥ १०८.२४॥ १०८.२५/१यक्षिण्युवाच । कथं त्वया न गन्तव्यमुमावनमनुत्तमम् । १०८.२५/२गतेऽपि त्वयि को दोषस्तन् मे कथय तत्त्वतः ॥ १०८.२५॥ १०८.२६/१यक्ष उवाच । हिमवत्पर्वतश्रेष्ठ उमया सहितः शिवः । १०८.२६/२देवैर्गणैरनुवृतो विचचार यथासुखम् । १०८.२६/३पार्वती शंकरं प्राह कदाचिद् रहसि स्थितम् ॥ १०८.२६॥ १०८.२७/१पार्वत्युवाच । स्त्रीणामेष स्वभावोऽस्ति रतं गोपायितं भवेत् । १०८.२७/२तस्मान् मे नियतं देशमाज्ञया रक्षितं तव ॥ १०८.२७॥ १०८.२८/१देहि मे त्रिदशेशान उमावनमिति श्रुतम् । १०८.२८/२विना त्वया गणेशेन कार्त्तिकेयेन नन्दिना ॥ १०८.२८॥ १०८.२९/१यस्त्वत्र प्रविशेन् नाथ स्त्रीत्वं तस्य भवेद् इति ॥ १०८.२९॥ १०८.३०/१यक्ष उवाच । इत्याज्ञोमावने दत्ता प्रसन्नेनेन्दुमौलिना । १०८.३०/२किं करोमि पुमान् कान्ते त्वया प्रणयनार्दितः । १०८.३०/३तस्मान् मया न गन्तव्यमुमाया वनमुत्तमम् ॥ १०८.३०॥ १०८.३१/१ब्रह्मोवाच । तद् भर्तृवचनं श्रुत्वा यक्षिणी कामरूपिणी । १०८.३१/२मृगी भूत्वा विशालाक्षी इलस्य पुरतोऽभवत् ॥ १०८.३१॥ १०८.३२/१यक्षस्तु संस्थितस्तत्र ददर्शेलो मृगीं तदा । १०८.३२/२मृगयासक्तचित्तो वै मृगीं दृष्ट्वा विशेषतः ॥ १०८.३२॥ १०८.३३/१एक एव हयारूढो निर्ययौ तां मृगीमनु । १०८.३३/२साकर्षत शनैस्तं तु राजानं मृगयाकुलम् ॥ १०८.३३॥ १०८.३४/१शनैर्जगाम सा तत्र यद् उमावनमुच्यते । १०८.३४/२अदृश्या तु मृगी तस्मै दर्शयन्ती क्वचित् क्वचित् ॥ १०८.३४॥ १०८.३५/१तिष्ठन्ती चैव गच्छन्ती धावन्ती च विभीतवत् । १०८.३५/२हरिणी चपलाक्षी सा तमाकर्षद् उमावनम् ॥ १०८.३५॥ १०८.३६/१अनुप्राप्तो हयारूढस्तत् प्राप स उमावनम् । १०८.३६/२उमावनं प्रविष्टं तं ज्ञात्वा सा यक्षिणी तदा ॥ १०८.३६॥ १०८.३७/१मृगीरूपं परित्यज्य यक्षिणी कामरूपिणी । १०८.३७/२दिव्यरूपं समास्थाय चाशोकतरुसंनिधौ ॥ १०८.३७॥ १०८.३८/१तच्छाखालम्बितकरा दिव्यगन्धानुलेपना । १०८.३८/२दिव्यरूपधरा तन्वी कृतकार्या समा तदा ॥ १०८.३८॥ १०८.३९/१हसन्ती नृपतिं प्रेक्ष्य श्रान्तं हयगतं तदा । १०८.३९/२मृगीमालोकयन्तं तं चपलाक्षमिलं तदा ॥ १०८.३९॥ १०८.४०/१भर्तृवाक्यमशेषेण स्मरन्ती प्राह भूमिपम् ॥ १०८.४०॥ १०८.४१/१समोवाच । हयारूढाबला तन्वि क्व एकैव तु गच्छसि । १०८.४१/२पुरुषस्य च वेषेण इले कमनुयास्यसि ॥ १०८.४१॥ १०८.४२/१ब्रह्मोवाच । इलेति वचनं श्रुत्वा राजासौ क्रोधमूर्छितः । १०८.४२/२यक्षिणीं भर्त्सयित्वासौ तामपृच्छन् मृगीं पुनः ॥ १०८.४२॥ १०८.४३/१तथापि यक्षिणी प्राह इले किमनुवीक्षसे । १०८.४३/२इलेति वचनं श्रुत्वा धृतचापो हयस्थितः ॥ १०८.४३॥ १०८.४४/१कुपितो दर्शयामास त्रैलोक्यविजयी धनुः । १०८.४४/२पुनः सा प्राह नृपतिं महात्मानमिले स्वयम् ॥ १०८.४४॥ १०८.४५/१प्रेक्षस्व पश्चान् मां ब्रूहि असत्यां सत्यवादिनीम् । १०८.४५/२तदा चालोकयद् राजा स्तनौ तुङ्गौ भुजान्तरे ॥ १०८.४५॥ १०८.४६/१किमिदं मम संजातमित्येवं चकितोऽभवत् ॥ १०८.४६॥ १०८.४७/१इलोवाच । किमिदं मम संजातं जानीते भवती स्फुटम् । १०८.४७/२वद सर्वं यथातथ्यं त्वं का वा वद सुव्रते ॥ १०८.४७॥ १०८.४८/१यक्षिण्युवाच । हिमवत्कन्दरश्रेष्ठे समन्युर्वसते पतिः । १०८.४८/२यक्षाणामधिपः श्रीमांस्तद्भार्याहं तु यक्षिणी ॥ १०८.४८॥ १०८.४९/१यत्कन्दरे भवान् राजा तूपविष्टः सुशीतले । १०८.४९/२यस्य यक्षा हता मोहात् त्वया हि संगरं विना ॥ १०८.४९॥ १०८.५०/१ततोऽहं निर्गमार्थं ते मृगी भूत्वा उमावनम् । १०८.५०/२प्रविष्टा त्वं प्रविष्टोऽसि पुरा प्राह महेश्वरः ॥ १०८.५०॥ १०८.५१/१यस्त्वत्र प्रविशेन् मन्दः पुमान् स्त्रीत्वमवाप्स्यति । १०८.५१/२तस्मात् स्त्रीत्वमवाप्तोऽसि न त्वं दुःखितुमर्हसि । १०८.५१/३प्रौढोऽपि कोऽत्र जानाति विचित्रभवितव्यताम् ॥ १०८.५१॥ १०८.५२/१ब्रह्मोवाच । यक्षिणीवचनं श्रुत्वा हयारूढस्तदापतत् । १०८.५२/२तमाश्वास्य पुनः सैव यक्षिणी वाक्यमब्रवीत् ॥ १०८.५२॥ १०८.५३/१यक्षिण्युवाच । स्त्रीत्वं जातं जातमेव न पुंस्त्वं कर्तुमर्हसि । १०८.५३/२गृहाण विद्यां स्त्रीयोग्यां नृत्यं गीतमलंकृतिम् । १०८.५३/३स्त्रीलालित्यं स्त्रीविलासं स्त्रीकृत्यं सर्वमेव तत् ॥ १०८.५३॥ १०८.५४/१ब्रह्मोवाच । इला सर्वमथावाप्य यक्षिणीं वाक्यमब्रवीत् ॥ १०८.५४॥ १०८.५५/१इलोवाच । को वा भर्ता किं तु कृत्यं पुनः पुंस्त्वं कथं भवेत् । १०८.५५/२एतद् वदस्व कल्याणी दुःखार्ताया विशेषतः । १०८.५५/३आर्तानामार्तिशमनाच्छ्रेयो नाभ्यधिकं क्वचित् ॥ १०८.५५॥ १०८.५६/१यक्षिण्युवाच । बुधः सोमसुतो नाम वनाद् अस्माच्च पूर्वतः । १०८.५६/२आश्रमस्तस्य सुभगे पितरं नित्यमेष्यति ॥ १०८.५६॥ १०८.५७/१अनेनैव पथा सोमं पितरं स बुधो ग्रहः । १०८.५७/२द्रष्टुं याति ततो नित्यं नमस्कर्तुं तथैव च ॥ १०८.५७॥ १०८.५८/१यदा याति बुधः शान्तस्तदात्मानं च दर्शय । १०८.५८/२तं दृष्ट्वा त्वं तु सुभगे सर्वकामान् अवाप्स्यसि ॥ १०८.५८॥ १०८.५९/१ब्रह्मोवाच । तामाश्वास्य ततः सुभ्रूर्यक्षिण्यन्तरधीयत । १०८.५९/२यक्षिणी सा तमाचष्ट यक्षोऽपि सुखमाप्तवान् ॥ १०८.५९॥ १०८.६०/१इलसैन्यं च तत्रासीत् तद् गतं च यथासुखम् । १०८.६०/२उमावनस्थिता चेला गायन्ती नृत्यती पुनः ॥ १०८.६०॥ १०८.६१/१स्त्रीभावमनुचेष्टन्ती स्मरन्ती कर्मणो गतिम् । १०८.६१/२कदाचित् क्रियमाणे तु इलया नृत्यकर्मणि ॥ १०८.६१॥ १०८.६२/१तामपश्यद् बुधो धीमान् पितरं गन्तुमुद्यतः । १०८.६२/२इलां दृष्ट्वा गतिं त्यक्त्वा तामागत्याब्रवीद् बुधः ॥ १०८.६२॥ १०८.६३/१बुध उवाच । भार्या भव मम स्वस्था सर्वाभ्यस्त्वं प्रिया भव ॥ १०८.६३॥ १०८.६४/१ब्रह्मोवाच । बुधवाक्यमिला भक्त्या त्वभिनन्द्य तथाकरोत् । १०८.६४/२स्मृत्वा च यक्षिणीवाक्यं ततस्तुष्टाभवन् मुने ॥ १०८.६४॥ १०८.६५/१बुधो रेमे तया प्रीत्या नीत्वा स्वस्थानमुत्तमम् । १०८.६५/२सा चापि सर्वभावेन तोषयामास तं पतिम् । १०८.६५/३ततो बहुतिथे काले बुधस्तुष्टोऽवदत् प्रियाम् ॥ १०८.६५॥ १०८.६६/१बुध उवाच । किं ते देयं मया भद्रे प्रियं यन् मनसि स्थितम् ॥ १०८.६६॥ १०८.६७/१ब्रह्मोवाच । तद्वाक्यसमकालं तु पुत्रं देहीत्यभाषत । १०८.६७/२इला बुधं सोमसुतं प्रीतिमन्तं प्रियं तथा ॥ १०८.६७॥ १०८.६८/१बुध उवाच । अमोघमेतन् मद्वीर्यं तथा प्रीतिसमुद्भवम् । १०८.६८/२पुत्रस्ते भविता तस्मात् क्षत्रियो लोकविश्रुतः ॥ १०८.६८॥ १०८.६९/१सोमवंशकरः श्रीमान् आदित्य इव तेजसा । १०८.६९/२बुद्ध्या बृहस्पतिसमः क्षमया पृथिवीसमः ॥ १०८.६९॥ १०८.७०/१वीर्येणाजौ हरिरिव कोपेन हुतभुग् यथा ॥ १०८.७०॥ १०८.७१/१ब्रह्मोवाच । तस्मिन्न् उत्पद्यमाने तु बुधपुत्रे महात्मनि । १०८.७१/२जयशब्दश्च सर्वत्र त्वासीच्च सुरवेश्मनि ॥ १०८.७१॥ १०८.७२/१बुधपुत्रे समुत्पन्ने तत्राजग्मुः सुरेश्वराः । १०८.७२/२अहमप्यागमं तत्र मुदा युक्तो महामते ॥ १०८.७२॥ १०८.७३/१जातमात्रः सुतो रावमकरोत् स पृथुस्वरम् । १०८.७३/२तेन सर्वेऽप्यवोचन् वै संगता ऋषयः सुराः ॥ १०८.७३॥ १०८.७४/१यस्मात् पुरू रवोऽस्येति तस्माद् एष पुरूरवाः । १०८.७४/२स्याद् इत्येवं नाम चक्रुः सर्वे संतुष्टमानसाः ॥ १०८.७४॥ १०८.७५/१बुधोऽप्यध्यापयामास क्षात्रविद्यां सुतं शुभाम् । १०८.७५/२धनुर्वेदं सप्रयोगं बुधः प्रादात् तदात्मजे ॥ १०८.७५॥ १०८.७६/१स शीघ्रं वृद्धिमगमच्छुक्लपक्षे यथा शशी । १०८.७६/२स मातरं दुःखयुतां समीक्ष्येलां महामतिः । १०८.७६/३नमस्याथ विनीतात्मा इलामैलोऽब्रवीद् इदम् ॥ १०८.७६॥ १०८.७७/१ऐल उवाच । बुधो मातर्मम पिता तव भर्ता प्रियस्तथा । १०८.७७/२अहं च पुत्रः कर्मण्यः कस्मात् ते मानसो ज्वरः ॥ १०८.७७॥ १०८.७८/१इलोवाच । सत्यं पुत्र बुधो भर्ता त्वं च पुत्रो गुणाकरः । १०८.७८/२भर्तृपुत्रकृता चिन्ता न ममास्ति कदाचन ॥ १०८.७८॥ १०८.७९/१तथापि पूर्वजं किंचिद् दुःखं स्मृत्वा पुनः पुनः । १०८.७९/२चिन्तयेयं महाबुद्धे ततो मातरमब्रवीत् ॥ १०८.७९॥ १०८.८०/१ऐल उवाच । निवेदयस्व मे मातस्तद् एव प्रथमं मम ॥ १०८.८०॥ १०८.८१/१ब्रह्मोवाच । इला चैनमुवाचेदं रहोवाचं कथं वदे । १०८.८१/२तथापि पुत्र ते वच्मि पित्रोः पुत्रो यतो गतिः । १०८.८१/३मग्नानां दुःखपाथोब्धौ पुत्रः प्रवहणं परम् ॥ १०८.८१॥ १०८.८२/१ब्रह्मोवाच । तन् मातृवचनं श्रुत्वा विनीतः प्राह मातरम् । १०८.८२/२पादयोः पतितश्चापि वद मातर्यथा तथा ॥ १०८.८२॥ १०८.८३/१ब्रह्मोवाच । सा पुरूरवसं प्राह इक्ष्वाकूणां तथा कुलम् । १०८.८३/२तत्रोत्पत्तिं स्वस्य नाम राज्यप्राप्तिं प्रियान् सुतान् ॥ १०८.८३॥ १०८.८४/१पुरोधसं वसिष्ठं च प्रियां भार्यां स्वकं पदम् । १०८.८४/२वननिर्याणमेवाथ अमात्यानां पुरोधसः ॥ १०८.८४॥ १०८.८५/१प्रेषणं च नगर्यां तां मृगयासक्तिमेव च । १०८.८५/२हिमवत्कन्दरगतिं यक्षेश्वरगृहे गतिम् ॥ १०८.८५॥ १०८.८६/१उमावनप्रवेशं च स्त्रीत्वप्राप्तिमशेषतः । १०८.८६/२महेश्वराज्ञया तत्र चाप्रवेशं नरस्य तु ॥ १०८.८६॥ १०८.८७/१यक्षिणीवाक्यमप्यस्य वरदानं तथैव च । १०८.८७/२बुधप्राप्तिं तथा प्रीतिं पुत्रोत्पत्त्याद्यशेषतः ॥ १०८.८७॥ १०८.८८/१कथयामास तत् सर्वं श्रुत्वा मातरमब्रवीत् । १०८.८८/२पुरूरवाः किं करोमि किं कृत्वा सुकृतं भवेत् ॥ १०८.८८॥ १०८.८९/१एतावता ते तृप्तिश्चेद् अलमेतेन चाम्बिके । १०८.८९/२यद् अप्यन्यन् मनोवर्ति तद् अप्याज्ञापयस्व मे ॥ १०८.८९॥ १०८.९०/१इलोवाच । इच्छेयं पुंस्त्वमुत्कृष्टमिच्छेयं राज्यमुत्तमम् । १०८.९०/२अभिषेकं च पुत्राणां तव चापि विशेषतः ॥ १०८.९०॥ १०८.९१/१दानं दातुं च यष्टुं च मुक्तिमार्गस्य वीक्षणम् । १०८.९१/२सर्वं च कर्तुमिच्छामि तव पुत्र प्रसादतः ॥ १०८.९१॥ १०८.९२/१पुत्र उवाच । उपायं त्वा तु पृच्छामि येन पुंस्त्वमवाप्स्यसि । १०८.९२/२तपसो वान्यतो वापि वदस्व मम तत्त्वतः ॥ १०८.९२॥ १०८.९३/१इलोवाच । बुधं त्वं पितरं पृच्छ गत्वा पुत्र यथार्थवत् । १०८.९३/२स तु सर्वं तु जानाति उपदेक्ष्यति ते हितम् ॥ १०८.९३॥ १०८.९४/१ब्रह्मोवाच । तन्मातृवचनाद् ऐलो गत्वा पितरमञ्जसा । १०८.९४/२उवाच प्रणतो भूत्वा मातुः कृत्यं तथात्मनः ॥ १०८.९४॥ १०८.९५/१बुध उवाच । इलं जाने महाप्राज्ञ इलां जातां पुनस्तथा । १०८.९५/२उमावनप्रवेशं च शम्भोराज्ञां तथैव च ॥ १०८.९५॥ १०८.९६/१तस्माच्छम्भुप्रसादेन उमायाश्च प्रसादतः । १०८.९६/२विशापो भविता पुत्र तावाराध्य न चान्यथा ॥ १०८.९६॥ १०८.९७/१पुरूरवा उवाच । पश्येयं तं कथं देवं कथं वा मातरं शिवाम् । १०८.९७/२तीर्थाद् वा तपसो वापि तत् पितः प्रथमं वद ॥ १०८.९७॥ १०८.९८/१बुध उवाच । गौतमीं गच्छ पुत्र त्वं तत्रास्ते सर्वदा शिवः । १०८.९८/२उमया सहितः श्रीमाञ् शापहन्ता वरप्रदः ॥ १०८.९८॥ १०८.९९/१ब्रह्मोवाच । पुरूरवाः पितुर्वाक्यं श्रुत्वा तु मुदितोऽभवत् । १०८.९९/२गौतमीं तपसे धीमान् गङ्गां त्रैलोक्यपावनीम् ॥ १०८.९९॥ १०८.१००/१पुंस्त्वमिच्छंस्तथा मातुर्जगाम तपसे त्वरन् । १०८.१००/२हिमवन्तं गिरिं नत्वा मातरं पितरं गुरुम् ॥ १०८.१००॥ १०८.१०१/१गच्छन्तमन्वगात् पुत्रमिला सोमसुतस्तथा । १०८.१०१/२ते सर्वे गौतमीं प्राप्ता हिमवत्पर्वतोत्तमात् ॥ १०८.१०१॥ १०८.१०२/१तत्र स्नात्वा तपः किंचित् कृत्वा चक्रुः स्तुतिं पराम् । १०८.१०२/२भवस्य देवदेवस्य स्तुतिक्रममिमं श‍ृणु ॥ १०८.१०२॥ १०८.१०३/१बुधस्तुष्टाव प्रथममिला च तदनन्तरम् । १०८.१०३/२ततः पुरूरवाः पुत्रो गौरीं देवीं च शंकरम् ॥ १०८.१०३॥ १०८.१०४/१बुध उवाच । यौ कुङ्कुमेन स्वशरीरजेन । १०८.१०४/२स्वभावहेमप्रतिमौ सरूपौ । १०८.१०४/३यावर्चितौ स्कन्दगणेश्वराभ्याम् । १०८.१०४/४तौ मे शरण्यौ शरणं भवेताम् ॥ १०८.१०४॥ १०८.१०५/१इलोवाच । संसारतापत्रयदावदग्धाः । १०८.१०५/२शरीरिणो यौ परिचिन्तयन्तः । १०८.१०५/३सद्यः परां निर्वृतिमाप्नुवन्ति । १०८.१०५/४तौ शंकरौ मे शरणं भवेताम् ॥ १०८.१०५॥ १०८.१०६/१आर्ता ह्यहं पीडितमानसा ते । १०८.१०६/२क्लेशादिगोप्ता न परोऽस्ति कश्चित् । १०८.१०६/३देव त्वदीयौ चरणौ सुपुण्यौ । १०८.१०६/४तौ मे शरण्यौ शरणं भवेताम् ॥ १०८.१०६॥ १०८.१०७/१पुरूरवा उवाच । ययोः सकाशाद् इदमभ्युदैति । १०८.१०७/२प्रयाति चान्ते लयमेव सर्वम् । १०८.१०७/३जगच्छरण्यौ जगदात्मकौ तु । १०८.१०७/४गौरीहरौ मे शरणं भवेताम् ॥ १०८.१०७॥ १०८.१०८/१यौ देववृन्देषु महोत्सवे तु । १०८.१०८/२पादौ गृहाणेश गिरीशपुत्र्याः । १०८.१०८/३प्रोक्तं धृतौ प्रीतिवशाच्छिवेन । १०८.१०८/४तौ मे शरण्यौ शरणं भवेताम् ॥ १०८.१०८॥ १०८.१०९/१श्रीदेव्युवाच । किमभीष्टं प्रदास्यामि युष्मभ्यं तद् वदन्तु मे । १०८.१०९/२कृतकृत्याः स्थ भद्रं वो देवानामपि दुष्करम् ॥ १०८.१०९॥ १०८.११०/१पुरूरवा उवाच । इलो राजा तवाज्ञात्वा वनं प्राविशद् अम्बिके । १०८.११०/२तत् क्षमस्व सुरेशानि पुंस्त्वं दातुं त्वमर्हसि ॥ १०८.११०॥ १०८.१११/१ब्रह्मोवाच । तथेत्युवाच तान् सर्वान् भवस्य तु मते स्थिता । १०८.१११/२ततः स भगवान् आह देवीवाक्यरतः सदा ॥ १०८.१११॥ १०८.११२/१शिव उवाच । अत्राभिषेकमात्रेण पुंस्त्वं प्राप्नोत्वयं नृपः ॥ १०८.११२॥ १०८.११३/१ब्रह्मोवाच । स्नाताया बुधभार्यायाः शरीराद् वारि सुस्रुवे । १०८.११३/२नृत्यं गीतं च लावण्यं यक्षिण्या यद् उपार्जितम् ॥ १०८.११३॥ १०८.११४/१तत् सर्वं वारिधाराभिर्गङ्गाम्भसि समाविशत् । १०८.११४/२नृत्या गीता च सौभाग्या इमा नद्यो बभूविरे ॥ १०८.११४॥ १०८.११५/१ताश्चापि संगता गङ्गां ते पुण्याः संगमास्त्रयः । १०८.११५/२तेषु स्नानं च दानं च सुरराज्यफलप्रदम् ॥ १०८.११५॥ १०८.११६/१इला पुंस्त्वमवाप्याथ गौरीशम्भोः प्रसादतः । १०८.११६/२महाभ्युदयसिद्ध्यर्थं वाजिमेधमथाकरोत् ॥ १०८.११६॥ १०८.११७/१पुरोधसं वसिष्ठं च भार्यां पुत्रांस्तथैव च । १०८.११७/२अमात्यांश्च बलं कोशमानीय स नृपोत्तमः ॥ १०८.११७॥ १०८.११८/१चतुरङ्गं बलं राज्यं दण्डकेऽस्थापयत् तदा । १०८.११८/२इलस्य नाम्ना विख्यातं तत्र तत् पुरमुच्यते ॥ १०८.११८॥ १०८.११९/१पूर्वजातान् अथो पुत्रान् सूर्यवंशक्रमागते । १०८.११९/२राज्येऽभिषिच्य पश्चात् तमैलं स्नेहाद् असिञ्चयत् ॥ १०८.११९॥ १०८.१२०/१सोमवंशकरः श्रीमान् अयं राजा भवेद् इति । १०८.१२०/२सर्वेभ्यो मतिमानेभ्यो ज्येष्ठः श्रेष्ठोऽभवन् मुने ॥ १०८.१२०॥ १०८.१२१/१यत्र च क्रतवो वृत्ता इलस्य नृपतेः शुभाः । १०८.१२१/२यत्र पुंस्त्वमवाप्याथ यत्र पुत्राः समागताः ॥ १०८.१२१॥ १०८.१२२/१यक्षिणीदत्तनृत्यादि+ ।गीतसौभाग्यमङ्गलाः । १०८.१२२/२नद्यो भूत्वा यत्र गङ्गां संगतास्तानि नारद ॥ १०८.१२२॥ १०८.१२३/१तीर्थानि शुभदान्यासन् सहस्राण्यथ षोडश । १०८.१२३/२उभयोस्तीरयोस्तात तत्र शम्भुरिलेश्वरः । १०८.१२३/३तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ १०८.१२३॥ १०९.१/१ब्रह्मोवाच । चक्रतीर्थमिति ख्यातं ब्रह्महत्यादिनाशनम् । १०९.१/२यत्र चक्रेश्वरो देवश्चक्रमाप यतो हरिः ॥ १०९.१॥ १०९.२/१यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शंकरं प्रभुः । १०९.२/२पूजयामास तत् तीर्थं चक्रतीर्थमुदाहृतम् ॥ १०९.२॥ १०९.३/१यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते । १०९.३/२दक्षक्रतौ प्रवृत्ते तु देवानां च समागमे ॥ १०९.३॥ १०९.४/१दक्षेण दूषिते देवे शिवे शर्वे महेश्वरे । १०९.४/२अनाह्वाने सुरेशस्य दक्षचित्ते मलीमसे ॥ १०९.४॥ १०९.५/१दाक्षायण्या श्रुते वाक्ये अनाह्वानस्य कारणे । १०९.५/२अहल्यायां चोक्तवत्यां कुपिताभूत् सुरेश्वरी ॥ १०९.५॥ १०९.६/१पितरं नाशये पापं क्षमेयं न कथंचन । १०९.६/२श‍ृण्वती दोषवाक्यानि पित्रा चोक्तानि भर्तरि ॥ १०९.६॥ १०९.७/१पत्युः श‍ृण्वन्ति या निन्दां तासां पापावधिः कुतः । १०९.७/२यादृशस्तादृशो वापि पतिः स्त्रीणां परा गतिः ॥ १०९.७॥ १०९.८/१किं पुनः सकलाधीशो महादेवो जगद्गुरुः । १०९.८/२श्रुतं तन्निन्दनं तर्हि धारयामि न देहकम् ॥ १०९.८॥ १०९.९/१तस्मात् त्यक्ष्य इमं देहमित्युक्त्वा सा महासती । १०९.९/२कोपेन महताविष्टा प्रजज्वाल सुरेश्वरी ॥ १०९.९॥ १०९.१०/१शिवैकचेतना देहं बलाद् योगाच्च तत्यजे । १०९.१०/२महेश्वरोऽपि सकलं वृत्तमाकर्ण्य नारदात् ॥ १०९.१०॥ १०९.११/१दृष्ट्वा चुकोप पप्रच्छ जयां च विजयां तथा । १०९.११/२ते ऊचतुरुभे देवं दक्षक्रतुविनाशनम् ॥ १०९.११॥ १०९.१२/१दाक्षायण्या इति श्रुत्वा मखं प्रायान् महेश्वरः । १०९.१२/२भीमैर्गणैः परिवृतो भूतनाथैः समं ययौ ॥ १०९.१२॥ १०९.१३/१मखस्तैर्वेष्टितः सर्वो देवब्रह्मपुरस्कृतः । १०९.१३/२दक्षेण यजमानेन शुद्धभावेन रक्षितः ॥ १०९.१३॥ १०९.१४/१वसिष्ठादिभिरत्युग्रैर्मुनिभिः परिवारितः । १०९.१४/२इन्द्रादित्याद्यैर्वसुभिः सर्वतःपरिपालितः ॥ १०९.१४॥ १०९.१५/१ऋग्यजुःसामवेदैश्च स्वाहाशब्दैरलंकृतः । १०९.१५/२श्रद्धा पुष्टिस्तथा तुष्टिः शान्तिर्लज्जा सरस्वती ॥ १०९.१५॥ १०९.१६/१भूमिर्द्यौः शर्वरी क्षान्तिरुषा आशा जया मतिः । १०९.१६/२एताभिश्च तथान्याभिः सर्वतः समलंकृतः ॥ १०९.१६॥ १०९.१७/१त्वष्ट्रा महात्मना चापि कारितो विश्वकर्मणा । १०९.१७/२सुरभिर्नन्दिनी धेनुः कामधुक् कामदोहिनी ॥ १०९.१७॥ १०९.१८/१एताभिः कामवर्षाभिः सर्वकामसमृद्धिमान् । १०९.१८/२कल्पवृक्षः पारिजातो लताः कल्पलतादिकाः ॥ १०९.१८॥ १०९.१९/१यद् यद् इष्टतमं किंचित् तत्र तस्मिन् मखे स्थितम् । १०९.१९/२स्वयं मघवता पूष्णा हरिणा परिरक्षितः ॥ १०९.१९॥ १०९.२०/१दीयतां भुज्यतां वापि क्रियतां स्थीयतां सुखम् । १०९.२०/२एतैश्च सर्वतो वाक्यैर्दक्षस्य पूजितं मखम् ॥ १०९.२०॥ १०९.२१/१आदौ तु वीरभद्रोऽसौ भद्रकाल्या युतो ययौ । १०९.२१/२शोककोपपरीतात्मा पश्चाच्छूलपिनाकधृक् ॥ १०९.२१॥ १०९.२२/१अभ्याययौ महादेवो महाभूतैरलंकृतः । १०९.२२/२तानि भूतानि परितो मखे वेष्ट्य महेश्वरम् ॥ १०९.२२॥ १०९.२३/१क्रतुं विध्वंसयामासुस्तत्र क्षोभो महान् अभूत् । १०९.२३/२पलायन्त ततः केचित् केचिद् गत्वा ततः शिवम् ॥ १०९.२३॥ १०९.२४/१केचित् स्तुवन्ति देवेशं केचित् कुप्यन्ति शंकरम् । १०९.२४/२एवं विध्वंसितं यज्ञं दृष्ट्वा पूषा समभ्यगात् ॥ १०९.२४॥ १०९.२५/१पूष्णो दन्तान् अथोत्पाट्य इन्द्रं व्यद्रावयत् क्षणात् । १०९.२५/२भगस्य चक्षुषी विप्र वीरभद्रो व्यपाटयत् ॥ १०९.२५॥ १०९.२६/१दिवाकरं पुनर्दोर्भ्यां परिभ्राम्य समाक्षिपत् । १०९.२६/२ततः सुरगणाः सर्वे विष्णुं ते शरणं ययुः ॥ १०९.२६॥ १०९.२७/१देवा ऊचुः । त्राहि त्राहि गदापाणे भूतनाथकृताद् भयात् । १०९.२७/२महेश्वरगणः कश्चित् प्रमथानां तु नायकः । १०९.२७/३तेन दग्धो मखः सर्वो वैष्णवः पश्यतो हरेः ॥ १०९.२७॥ १०९.२८/१ब्रह्मोवाच । हरिणा चक्रमुत्सृष्टं भूतनाथवधं प्रति । १०९.२८/२भूतनाथोऽपि तच्चक्रमापतच्च तदाग्रसत् ॥ १०९.२८॥ १०९.२९/१ग्रस्ते चक्रे ततो विष्णोर्लोकपाला भयाद् ययुः । १०९.२९/२तथा स्थितान् अवेक्ष्याथ दक्षो यज्ञं सुरान् अपि । १०९.२९/३तुष्टाव शंकरं देवं दक्षो भक्त्या प्रजापतिः ॥ १०९.२९॥ १०९.३०/१दक्ष उवाच । जय शंकर सोमेश जय सर्वज्ञ शम्भवे । १०९.३०/२जय कल्याणभृच्छम्भो जय कालात्मने नमः ॥ १०९.३०॥ १०९.३१/१आदिकर्तर्नमस्तेऽस्तु नीलकण्ठ नमोऽस्तु ते । १०९.३१/२ब्रह्मप्रिय नमस्तेऽस्तु ब्रह्मरूप नमोऽस्तु ते ॥ १०९.३१॥ १०९.३२/१त्रिमूर्तये नमो देव त्रिधाम परमेश्वर । १०९.३२/२सर्वमूर्ते नमस्तेऽस्तु त्रैलोक्याधार कामद ॥ १०९.३२॥ १०९.३३/१नमो वेदान्तवेद्याय नमस्ते परमात्मने । १०९.३३/२यज्ञरूप नमस्तेऽस्तु यज्ञधाम नमोऽस्तु ते ॥ १०९.३३॥ १०९.३४/१यज्ञदान नमस्तेऽस्तु हव्यवाह नमोऽस्तु ते । १०९.३४/२यज्ञहर्त्रे नमस्तेऽस्तु फलदाय नमोऽस्तु ते ॥ १०९.३४॥ १०९.३५/१त्राहि त्राहि जगन्नाथ शरणागतवत्सल । १०९.३५/२भक्तानामप्यभक्तानां त्वमेव शरणं प्रभो ॥ १०९.३५॥ १०९.३६/१ब्रह्मोवाच । एवं तु स्तुवतस्तस्य प्रसन्नोऽभून् महेश्वरः । १०९.३६/२किं ददामीति तं प्राह क्रतुः पूर्णोऽस्तु मे प्रभो ॥ १०९.३६॥ १०९.३७/१तथेत्युवाच भगवान् देवदेवो महेश्वरः । १०९.३७/२शंकरः सर्वभूतात्मा करुणावरुणालयः ॥ १०९.३७॥ १०९.३८/१क्रतुं कृत्वा ततः पूर्णं तस्य दक्षस्य वै मुने । १०९.३८/२एवमुक्त्वा स भगवान् भूतैरन्तरधीयत ॥ १०९.३८॥ १०९.३९/१यथागतं सुरा जग्मुः स्वमेव सदनं प्रति । १०९.३९/२ततः कदाचिद् देवानां दैत्यानां विग्रहो महान् ॥ १०९.३९॥ १०९.४०/१बभूव तत्र दैत्येभ्यो भीता देवाः श्रियः पतिम् । १०९.४०/२तुष्टुवुः सर्वभावेन वचोभिस्तं जनार्दनम् ॥ १०९.४०॥ १०९.४१/१देवा ऊचुः । शक्रादयोऽपि त्रिदशाः कटाक्षम् । १०९.४१/२अवेक्ष्य यस्यास्तप आचरन्ति । १०९.४१/३सा चापि यत्पादरता च लक्ष्मीस्- । १०९.४१/४तं ब्रह्मभूतं शरणं प्रपद्ये ॥ १०९.४१॥ १०९.४२/१यस्मात् त्रिलोक्यां न परः समानो । १०९.४२/२न चाधिकस्तार्क्ष्यरथान् नृसिंहात् । १०९.४२/३स देवदेवोऽवतु नः समस्तान् । १०९.४२/४महाभयेभ्यः कृपया प्रपन्नान् ॥ १०९.४२॥ १०९.४३/१ब्रह्मोवाच । ततः प्रसन्नो भगवाञ् शङ्खचक्रगदाधरः । १०९.४३/२किमर्थमागताः सर्वे तत्कर्तास्मीत्युवाच तान् ॥ १०९.४३॥ १०९.४४/१देवा ऊचुः । भयं च तीव्रं दैत्येभ्यो देवानां मधुसूदन । १०९.४४/२ततस्त्राणाय देवानां मतिं कुरु जनार्दन ॥ १०९.४४॥ १०९.४६/१ब्रह्मोवाच । तान् आगतान् हरिः प्राह ग्रस्तं चक्रं हरेण मे । १०९.४६/२किं करोमि गतं चक्रं भवन्तश्चार्तिमागताः । १०९.४६/३यान्तु सर्वे देवगणा रक्षा वः क्रियते मया ॥ १०९.४६॥ १०९.४७/१ब्रह्मोवाच । ततो गतेषु देवेषु विष्णुश्चक्रार्थमुद्यतः । १०९.४७/२गोदावरीं ततो गत्वा शम्भोः पूजां प्रचक्रमे ॥ १०९.४७॥ १०९.४८/१सुवर्णकमलैर्दिव्यैः सुगन्धैर्दशभिः शतैः । १०९.४८/२भक्तितो नित्यवत् पूजां चक्रे विष्णुरुमापतेः ॥ १०९.४८॥ १०९.४९/१एवं सम्पूज्यमाने तु तयोस्तत्त्वमिदं श‍ृणु । १०९.४९/२कमलानां सहस्रे तु यदैकं नैव पूर्यते ॥ १०९.४९॥ १०९.५०/१तदासुरारिः स्वं नेत्रमुत्पाट्यार्घ्यमकल्पयत् । १०९.५०/२अर्घ्यपात्रं करे गृह्य सहस्रकमलान्वितम् । १०९.५०/३ध्यात्वा शम्भुं ददावर्घ्यमनन्यशरणो हरिः ॥ १०९.५०॥ १०९.५१/१विष्णुरुवाच । त्वमेव देव जानीषे भावमन्तर्गतं नृणाम् । १०९.५१/२त्वमेव शरणोऽधीशोऽत्र का भवेद् विचारणा ॥ १०९.५१॥ १०९.५२/१ब्रह्मोवाच । वदन्न् उदश्रुनयनो निलिल्येऽसावितीश्वरे । १०९.५२/२भवानीसहितः शम्भुः पुरस्ताद् अभवत् तदा ॥ १०९.५२॥ १०९.५३/१गाढमालिङ्ग्य विविधैर्वरैरापूरयद् धरिम् । १०९.५३/२तद् एव चक्रमभवन् नेत्रं चापि यथा पुरा ॥ १०९.५३॥ १०९.५४/१ततः सुरगणाः सर्वे तुष्टुवुर्हरिशंकरौ । १०९.५४/२गङ्गां चापि सरिच्छ्रेष्ठां देवं च वृषभध्वजम् ॥ १०९.५४॥ १०९.५५/१ततः प्रभृति तत् तीर्थं चक्रतीर्थमिति स्मृतम् । १०९.५५/२यस्यानुश्रवणेनैव मुच्यते सर्वकिल्बिषैः ॥ १०९.५५॥ १०९.५६/१तत्र स्नानं च दानं च यः कुर्यात् पितृतर्पणम् । १०९.५६/२सर्वपापविनिर्मुक्तः पितृभिः स्वर्गभाग् भवेत् । १०९.५६/३तत् तु चक्राङ्कितं तीर्थमद्यापि परिदृश्यते ॥ १०९.५६॥ ११०.१/१ब्रह्मोवाच । पिप्पलं तीर्थमाख्यातं चक्रतीर्थाद् अनन्तरम् । ११०.१/२यत्र चक्रेश्वरो देवश्चक्रमाप यतो हरिः ॥ ११०.१॥ ११०.२/१यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शंकरं विभुम् । ११०.२/२पूजयामास तत् तीर्थं चक्रतीर्थमुदाहृतम् ॥ ११०.२॥ ११०.३/१यत्र प्रीतोऽभवद् विष्णोः शम्भुस्तत् पिप्पलं विदुः । ११०.३/२महिमानं यस्य वक्तुं न क्षमोऽप्यहिनायकः ॥ ११०.३॥ ११०.४/१चक्रेश्वरो पिप्पलेशो नामधेयस्य कारणम् । ११०.४/२श‍ृणु नारद तद् भक्त्या साक्षाद् वेदोदितं मया ॥ ११०.४॥ ११०.५/१दधीचिरिति विख्यातो मुनिरासीद् गुणान्वितः । ११०.५/२तस्य भार्या महाप्राज्ञा कुलीना च पतिव्रता ॥ ११०.५॥ ११०.६/१लोपामुद्रेति या ख्याता स्वसा तस्या गभस्तिनी । ११०.६/२इति नाम्ना च विख्याता वडवेति प्रकीर्तिता ॥ ११०.६॥ ११०.७/१दधीचेः सा प्रिया नित्यं तपस्तेपे तया महत् । ११०.७/२दधीचिरग्निमान् नित्यं गृहधर्मपरायणः ॥ ११०.७॥ ११०.८/१भागीरथीं समाश्रित्य देवातिथिपरायणः । ११०.८/२स्वकलत्ररतः शान्तः कुम्भयोनिरिवापरः ॥ ११०.८॥ ११०.९/१तस्य प्रभावात् तं देशं नारयो दैत्यदानवाः । ११०.९/२आजग्मुर्मुनिशार्दूल यत्रागस्त्यस्य चाश्रमः ॥ ११०.९॥ ११०.१०/१तत्र देवाः समाजग्मू रुद्रादित्यास्तथाश्विनौ । ११०.१०/२इन्द्रो विष्णुर्यमोऽग्निश्च जित्वा दैत्यान् उपागतान् ॥ ११०.१०॥ ११०.११/१जयेन जातसंहर्षाः स्तुताश्चैव मरुद्गणैः । ११०.११/२दधीचिं मुनिशार्दूलं दृष्ट्वा नेमुः सुरेश्वराः ॥ ११०.११॥ ११०.१२/१दधीचिर्जातसंहर्षः सुरान् पूज्य पृथक् पृथक् । ११०.१२/२गृहकृत्यं ततश्चक्रे सुरेभ्यो भार्यया सह ॥ ११०.१२॥ ११०.१३/१पृष्टाश्च कुशलं तेन कथाश्चक्रुः सुरा अपि । ११०.१३/२दधीचिमब्रुवन् देवा भार्यया सुखितं पुनः ॥ ११०.१३॥ ११०.१४/१आसीनं हृष्टमनस ऋषिं नत्वा पुनः पुनः ॥ ११०.१४॥ ११०.१५/१देवा ऊचुः । किमद्य दुर्लभं लोके ऋषेऽस्माकं भविष्यति । ११०.१५/२त्वादृशः सकृपो येषु मुनिर्भूकल्पपादपः ॥ ११०.१५॥ ११०.१६/१एतद् एव फलं पुंसां जीवतां मुनिसत्तम । ११०.१६/२तीर्थाप्लुतिर्भूतदया दर्शनं च भवादृशाम् ॥ ११०.१६॥ ११०.१७/१यत् स्नेहाद् उच्यतेऽस्माभिरवधारय तन् मुने । ११०.१७/२जित्वा दैत्यान् इह प्राप्ता हत्वा राक्षसपुंगवान् ॥ ११०.१७॥ ११०.१८/१वयं च सुखिनो ब्रह्मंस्त्वयि दृष्टे विशेषतः । ११०.१८/२नायुधैः फलमस्माकं वोढुं नैव क्षमा वयम् ॥ ११०.१८॥ ११०.१९/१स्थाप्यदेशं न पश्याम आयुधानां मुनीश्वर । ११०.१९/२स्वर्गे सुरद्विषो ज्ञात्वा स्थापितानि हरन्ति च ॥ ११०.१९॥ ११०.२०/१नयेयुरायुधानीति तथैव च रसातले । ११०.२०/२तस्मात् तवाश्रमे पुण्ये स्थाप्यन्तेऽस्त्राणि मानद ॥ ११०.२०॥ ११०.२१/१नैवात्र किंचिद् भयमस्ति विप्र । ११०.२१/२न दानवेभ्यो राक्षसेभ्यश्च घोरम् । ११०.२१/३त्वदाज्ञया रक्षितपुण्यदेशो । ११०.२१/४न विद्यते तपसा ते समानः ॥ ११०.२१॥ ११०.२२/१जितारयो ब्रह्मविदां वरिष्ठम् । ११०.२२/२वयं च पूर्वं निहता दैत्यसंघाः । ११०.२२/३अस्त्रैरलं भारभूतैः कृतार्थैः । ११०.२२/४स्थाप्यं स्थानं ते समीपे मुनीश ॥ ११०.२२॥ ११०.२३/१दिव्यान् भोगान् कामिनीभिः समेतान् । ११०.२३/२देवोद्याने नन्दने सम्भजामः । ११०.२३/३ततो यामः कृतकार्याः सहेन्द्राः । ११०.२३/४स्वं स्वं स्थानं चायुधानां च रक्षा ॥ ११०.२३॥ ११०.२४/१त्वया कृता जायतां तत् प्रशाधि । ११०.२४/२समर्थस्त्वं रक्षणे धारणे च ॥ ११०.२४॥ ११०.२५/१ब्रह्मोवाच । तद्वाक्यमाकर्ण्य दधीचिरेवम् । ११०.२५/२वाक्यं जगौ विबुधान् एवमस्तु । ११०.२५/३निवार्यमाणः प्रियशीलया स्त्रिया । ११०.२५/४किं देवकार्येण विरुद्धकारिणा ॥ ११०.२५॥ ११०.२६/१ये ज्ञातशास्त्राः परमार्थनिष्ठाः । ११०.२६/२संसारचेष्टासु गतानुरागाः । ११०.२६/३तेषां परार्थव्यसनेन किं मुने । ११०.२६/४येनात्र वामुत्र सुखं न किंचित् ॥ ११०.२६॥ ११०.२७/१देवद्विषो द्वेषमनुप्रयान्ति । ११०.२७/२दत्ते स्थाने विप्रवर्य श‍ृणुष्व । ११०.२७/३नष्टे हृते चायुधानां मुनीश । ११०.२७/४कुप्यन्ति देवा रिपवस्ते भवन्ति ॥ ११०.२७॥ ११०.२८/१तस्मान् नेदं वेदविदां वरिष्ठ । ११०.२८/२युक्तं द्रव्ये परकीये ममत्वम् । ११०.२८/३तावच्च मैत्री द्रव्यभावश्च तावन् । ११०.२८/४नष्टे हृते रिपवस्ते भवन्ति ॥ ११०.२८॥ ११०.२९/१चेद् अस्ति शक्तिर्द्रव्यदाने ततस्ते । ११०.२९/२दातव्यमेवार्थिने किं विचार्यम् । ११०.२९/३नो चेत् सन्तः परकार्याणि कुर्युर्। ११०.२९/४वाग्भिर्मनोभिः कृतिभिस्तथैव ॥ ११०.२९॥ ११०.३०/१परस्वसंधारणमेतद् एव । ११०.३०/२सद्भिर्निरस्तं त्यज कान्त सद्यः ॥ ११०.३०॥ ११०.३१/१ब्रह्मोवाच । एवं प्रियाया वचनं स विप्रो । ११०.३१/२निशम्य भार्यामिदमाह सुभ्रूम् ॥ ११०.३१॥ ११०.३२/१दधीचिरुवाच । पुरा सुराणामनुमान्य भद्रे । ११०.३२/२नेतीति वाणी न सुखं ममैति ॥ ११०.३२॥ ११०.३३/१ब्रह्मोवाच । श्रुत्वेरितं पत्युरिति प्रियायाम् । ११०.३३/२दैवं विनान्यन् न नृणां समर्थम् । ११०.३३/३तूष्णीं स्थितायां सुरसत्तमास्ते । ११०.३३/४संस्थाप्य चास्त्राण्यतिदीप्तिमन्ति ॥ ११०.३३॥ ११०.३४/१नत्वा मुनीन्द्रं ययुरेव लोकान् । ११०.३४/२दैत्यद्विषो न्यस्तशस्त्राः कृतार्थाः । ११०.३४/३गतेषु देवेषु मुनिप्रवर्यो । ११०.३४/४हृष्टोऽवसद् भार्यया धर्मयुक्तः ॥ ११०.३४॥ ११०.३५/१गते च काले ह्यतिविप्रयुक्ते । ११०.३५/२दैवे वर्षे संख्यया वै सहस्रे । ११०.३५/३न ते सुरा आयुधानां मुनीश । ११०.३५/४वाचं मनश्चापि तथैव चक्रुः ॥ ११०.३५॥ ११०.३६/१दधीचिरप्याह गभस्तिमोजसा । ११०.३६/२देवारयो मां द्विषतीह भद्रे । ११०.३६/३न ते सुरा नेतुकामा भवन्ति । ११०.३६/४संस्थापितान्यत्र वदस्व युक्तम् ॥ ११०.३६॥ ११०.३७/१सा चाह कान्तं विनयाद् उक्तमेव । ११०.३७/२त्वं जानीषे नाथ यद् अत्र युक्तम् । ११०.३७/३दैत्या हरिष्यन्ति महाप्रवृद्धास्- । ११०.३७/४तपोयुक्ता बलिनः स्वायुधानि ॥ ११०.३७॥ ११०.३८/१तदस्त्ररक्षार्थमिदं स चक्रे । ११०.३८/२मन्त्रैस्तु संक्षाल्य जलैश्च पुण्यैः । ११०.३८/३तद् वारि सर्वास्त्रमयं सुपुण्यम् । ११०.३८/४तेजोयुक्तं तच्च पपौ दधीचिः ॥ ११०.३८॥ ११०.३९/१निर्वीर्यरूपाणि तदायुधानि । ११०.३९/२क्षयं जग्मुः क्रमशः कालयोगात् । ११०.३९/३सुराः समागत्य दधीचिमूचुर्। ११०.३९/४महाभयं ह्यागतं शात्रवं नः ॥ ११०.३९॥ ११०.४०/१ददस्व चास्त्राणि मुनिप्रवीर । ११०.४०/२यानि त्वदन्ते निहितानि देवैः । ११०.४०/३दधीचिरप्याह सुरारिभीत्या । ११०.४०/४अनागत्या भवतां चाचिरेण ॥ ११०.४०॥ ११०.४१/१अस्त्राणि पीतानि शरीरसंस्थान्य्। ११०.४१/२उक्तानि युक्तं मम तद् वदन्तु । ११०.४१/३श्रुत्वा तदुक्तं वचनं तु देवाः । ११०.४१/४प्रोचुस्तमित्थं विनयावनम्राः ॥ ११०.४१॥ ११०.४२/१अस्त्राणि देहीति च वक्तुमेतच् । ११०.४२/२छक्यं न वान्यत् प्रतिवक्तुं मुनीन्द्र । ११०.४२/३विना च तैः परिभूयेम नित्यम् । ११०.४२/४पुष्टारयः क्व प्रयामो मुनीश ॥ ११०.४२॥ ११०.४३/१न मर्त्यलोके न तले न नाके । ११०.४३/२वासः सुराणां भविताद्य तात । ११०.४३/३त्वं विप्रवर्यस्तपसा चैव युक्तो । ११०.४३/४नान्यद् वक्तुं युज्यते ते पुरस्तात् ॥ ११०.४३॥ ११०.४४/१विप्रस्तदोवाच मदस्थिसंस्थान्य्। ११०.४४/२अस्त्राणि गृह्णन्तु न संशयोऽत्र । ११०.४४/३देवास्तमप्याहुरनेन किं नो ह्य्। ११०.४४/४अस्त्रैर्हीनाः स्त्रीत्वमाप्ताः सुरेन्द्राः ॥ ११०.४४॥ ११०.४५/१पुनस्तदा चाह मुनिप्रवीरस्- । ११०.४५/२त्यक्ष्ये जीवान् दैहिकान् योगयुक्तः । ११०.४५/३अस्त्राणि कुर्वन्तु मदस्थिभूतान्य्। ११०.४५/४अनुत्तमान्युत्तमरूपवन्ति ॥ ११०.४५॥ ११०.४६/१कुरुष्व चेत्याहुरदीनसत्त्वम् । ११०.४६/२दधीचिमित्युत्तरमग्निकल्पम् । ११०.४६/३तदा तु तस्य प्रियमीरयन्ती । ११०.४६/४न सांनिध्ये प्रातिथेयी मुनीश ॥ ११०.४६॥ ११०.४७/१ते चापि देवास्तामदृष्ट्वैव शीघ्रम् । ११०.४७/२तस्या भीता विप्रमूचुः कुरुष्व । ११०.४७/३तत्याज जीवान् दुस्त्यजान् प्रीतियुक्तो । ११०.४७/४यथासुखं देहमिमं जुषध्वम् ॥ ११०.४७॥ ११०.४८/१मदस्थिभिः प्रीतिमन्तो भवन्तु । ११०.४८/२सुराः सर्वे किं तु देहेन कार्यम् ॥ ११०.४८॥ ११०.४९/१ब्रह्मोवाच । इत्युक्त्वासौ बद्धपद्मासनस्थो । ११०.४९/२नासाग्रदत्ताक्षिप्रकाशप्रसन्नः । ११०.४९/३वायुं सवह्निं मध्यमोद्घाटयोगान् । ११०.४९/४नीत्वा शनैर्दहराकाशगर्भम् ॥ ११०.४९॥ ११०.५०/१यद् अप्रमेयं परमं पदं यद् । ११०.५०/२यद् ब्रह्मरूपं यद् उपासितव्यम् । ११०.५०/३तत्रैव विन्यस्य धियं महात्मा । ११०.५०/४सायुज्यतां ब्रह्मणोऽसौ जगाम ॥ ११०.५०॥ ११०.५१/१निर्जीवतां प्राप्तमभीक्ष्य देवाः । ११०.५१/२कलेवरं तस्य सुराश्च सम्यक् । ११०.५१/३त्वष्टारमप्यूचुरतित्वरन्तः । ११०.५१/४कुरुष्व चास्त्राणि बहूनि सद्यः ॥ ११०.५१॥ ११०.५२/१स चापि तान् आह कथं नु कार्यम् । ११०.५२/२कलेवरं ब्राह्मणस्येह देवाः । ११०.५२/३बिभेमि कर्तुं दारुणं चाक्षमोऽहम् । ११०.५२/४विदारितान्यायुधान्युत्तमानि ॥ ११०.५२॥ ११०.५३/१तदस्थिभूतानि करोमि सद्यस्- । ११०.५३/२ततो देवा गाः समूचुस्त्वरन्तः ॥ ११०.५३॥ ११०.५४/१देवा ऊचुः । वज्रं मुखं वः क्रियते हितार्थम् । ११०.५४/२गावो देवैरायुधार्थं क्षणेन । ११०.५४/३दधीचिदेहं तु विदार्य यूयम् । ११०.५४/४अस्थीनि शुद्धानि प्रयच्छताद्य ॥ ११०.५४॥ ११०.५५/१ब्रह्मोवाच । ता देववाक्याच्च तथैव चक्रुः । ११०.५५/२संलिह्य चास्थीनि ददुः सुराणाम् । ११०.५५/३सुरास्त्वरा जग्मुरदीनसत्त्वाः । ११०.५५/४स्वमालयं चापि तथैव गावः ॥ ११०.५५॥ ११०.५६/१कृत्वा तथास्त्राणि च देवतानाम् । ११०.५६/२त्वष्टा जगामाथ सुराज्ञया तदा । ११०.५६/३ततश्चिराच्छीलवती सुभद्रा । ११०.५६/४भर्तुः प्रिया बालगर्भा त्वरन्ती ॥ ११०.५६॥ ११०.५७/१करे गृहीत्वा कलशं वारिपूर्णम् । ११०.५७/२उमां नत्वा फलपुष्पैः समेत्य । ११०.५७/३अग्निं च भर्तारमथाश्रमं च । ११०.५७/४संद्रष्टुकामा ह्याजगामाथ शीघ्रम् ॥ ११०.५७॥ ११०.५८/१आगच्छन्तीं तां प्रातिथेयीं तदानीम् । ११०.५८/२निवारयामास तदोल्कपातः । ११०.५८/३सा सम्भ्रमाद् आगता चाश्रमं स्वम् । ११०.५८/४नैवापश्यत् तत्र भर्तारमग्रे ॥ ११०.५८॥ ११०.५९/१क्व वा गतश्चेति सविस्मया सा । ११०.५९/२पप्रच्छ चाग्निं प्रातिथेयी तदानीम् । ११०.५९/३अग्निस्तदोवाच सविस्तरं ताम् । ११०.५९/४देवागमं याचनं वै शरीरे ॥ ११०.५९॥ ११०.६०/१अस्थ्नामुपादानमथ प्रयाणम् । ११०.६०/२श्रुत्वा सर्वं दुःखिता सा बभूव । ११०.६०/३दुःखोद्वेगात् सा पपाताथ पृथ्व्याम् । ११०.६०/४मन्दं मन्दं वह्निनाश्वासिता च ॥ ११०.६०॥ ११०.६१/१प्रातिथेय्युवाच । शापेऽमराणां तु नाहं समर्था । ११०.६१/२अग्निं प्राप्स्ये किं नु कार्यं भवेन् मे ॥ ११०.६१॥ ११०.६२/१ब्रह्मोवाच । कोपं च दुःखं च नियम्य साध्वी । ११०.६२/२तदावादीद् धर्मयुक्तं च भर्तुः ॥ ११०.६२॥ ११०.६३/१प्रातिथेय्युवाच । उत्पद्यते यत् तु विनाशि सर्वम् । ११०.६३/२न शोच्यमस्तीति मनुष्यलोके । ११०.६३/३गोविप्रदेवार्थमिह त्यजन्ति । ११०.६३/४प्राणान् प्रियान् पुण्यभाजो मनुष्याः ॥ ११०.६३॥ ११०.६४/१संसारचक्रे परिवर्तमाने । ११०.६४/२देहं समर्थं धर्मयुक्तं त्ववाप्य । ११०.६४/३प्रियान् प्राणान् देवविप्रार्थहेतोस्- । ११०.६४/४ते वै धन्याः प्राणिनो ये त्यजन्ति ॥ ११०.६४॥ ११०.६५/१प्राणाः सर्वेऽस्यापि देहान्वितस्य । ११०.६५/२यातारो वै नात्र संदेहलेशः । ११०.६५/३एवं ज्ञात्वा विप्रगोदेवदीनाद्य्+ । ११०.६५/४अर्थं चैनान् उत्सृजन्तीश्वरास्ते ॥ ११०.६५॥ ११०.६६/१निवार्यमाणोऽपि मया प्रपन्नया । ११०.६६/२चकार देवास्त्रपरिग्रहं सः । ११०.६६/३मनोगतं वेत्त्यथवा विधातुः । ११०.६६/४को मर्त्यलोकातिगचेष्टितस्य ॥ ११०.६६॥ ११०.६७/१ब्रह्मोवाच । इत्येवमुक्त्वापूज्य चाग्नीन् यथावद् । ११०.६७/२भर्तुस्त्वचा लोमभिः सा विवेश । ११०.६७/३गर्भस्थितं बालकं प्रातिथेयी । ११०.६७/४कुक्षिं विदार्याथ करे गृहीत्वा ॥ ११०.६७॥ ११०.६८/१नत्वा च गङ्गां भुवमाश्रमं च । ११०.६८/२वनस्पतीन् ओषधीराश्रमस्थान् ॥ ११०.६८॥ ११०.६९/१प्रातिथेय्युवाच । पित्रा हीनो बन्धुभिर्गोत्रजैश्च । ११०.६९/२मात्रा हीनो बालकः सर्व एव । ११०.६९/३रक्षन्तु सर्वेऽपि च भूतसंघास्- । ११०.६९/४तथौषध्यो बालकं लोकपालाः ॥ ११०.६९॥ ११०.७०/१ये बालकं मातृपितृप्रहीणम् । ११०.७०/२सनिर्विशेषं स्वतनुप्ररूढैः । ११०.७०/३पश्यन्ति रक्षन्ति त एव नूनम् । ११०.७०/४ब्रह्मादिकानामपि वन्दनीयाः ॥ ११०.७०॥ ११०.७१/१ब्रह्मोवाच । इत्युक्त्वा चात्यजद् बालं भर्तृचित्तपरायणा । ११०.७१/२पिप्पलानां समीपे तु न्यस्य बालं नमस्य च ॥ ११०.७१॥ ११०.७२/१अग्निं प्रदक्षिणीकृत्य यज्ञपात्रसमन्विता । ११०.७२/२विवेशाग्निं प्रातिथेयी भर्त्रा सह दिवं ययौ ॥ ११०.७२॥ ११०.७३/१रुरुदुश्चाश्रमस्था ये वृक्षाश्च वनवासिनः । ११०.७३/२पुत्रवत् पोषिता येन ऋषिणा च दधीचिना ॥ ११०.७३॥ ११०.७४/१विना तेन न जीवामस्तया मात्रा विना तथा । ११०.७४/२मृगाश्च पक्षिणः सर्वे वृक्षाः प्रोचुः परस्परम् ॥ ११०.७४॥ ११०.७५/१वृक्षा ऊचुः । स्वर्गमासेदुषोः पित्रोस्तदपत्येष्वकृत्रिमम् । ११०.७५/२ये कुर्वन्त्यनिशं स्नेहं त एव कृतिनो नराः ॥ ११०.७५॥ ११०.७६/१दधीचिः प्रातिथेयी वा वीक्षतेऽस्मान् यथा पुरा । ११०.७६/२तथा पिता न माता वा धिग् अस्मान् पापिनो वयम् ॥ ११०.७६॥ ११०.७७/१अस्माकमपि सर्वेषामतः प्रभृति निश्चितम् । ११०.७७/२बालो दधीचिः प्रातिथेयी बालो धर्मः सनातनः ॥ ११०.७७॥ ११०.७८/१ब्रह्मोवाच । एवमुक्त्वा तदौषध्यो वनस्पतिसमन्विताः । ११०.७८/२सोमं राजानमभ्येत्य याचिरेऽमृतमुत्तमम् ॥ ११०.७८॥ ११०.७९/१स चापि दत्तवांस्तेभ्यः सोमोऽमृतमनुत्तमम् । ११०.७९/२ददुर्बालाय ते चापि अमृतं सुरवल्लभम् ॥ ११०.७९॥ ११०.८०/१स तेन तृप्तो ववृधे शुक्लपक्षे यथा शशी । ११०.८०/२पिप्पलैः पालितो यस्मात् पिप्पलादः स बालकः । ११०.८०/३प्रवृद्धः पिप्पलान् एवमुवाच त्वतिविस्मितः ॥ ११०.८०॥ ११०.८१/१पिप्पलाद उवाच । मानुषेभ्यो मानुषास्तु जायन्ते पक्षिभिः खगाः । ११०.८१/२बीजेभ्यो वीरुधो लोके वैषम्यं नैव दृश्यते । ११०.८१/३वार्क्षस्त्वहं कथं जातो हस्तपादादिजीववान् ॥ ११०.८१॥ ११०.८२/१ब्रह्मोवाच । वृक्षास्तद्वचनं श्रुत्वा सर्वमूचुर्यथाक्रमम् । ११०.८२/२दधीचेर्मरणं साध्व्यास्तथा चाग्निप्रवेशनम् ॥ ११०.८२॥ ११०.८३/१अस्थ्नां संहरणं देवैरेतत् सर्वं सविस्तरम् । ११०.८३/२श्रुत्वा दुःखसमाविष्टो निपपात तदा भुवि ॥ ११०.८३॥ ११०.८४/१आश्वासितः पुनर्वृक्षैर्वाक्यैर्धर्मार्थसंहितैः । ११०.८४/२आश्वस्तः स पुनः प्राह तदौषधिवनस्पतीन् ॥ ११०.८४॥ ११०.८५/१पिप्पलाद उवाच । पितृहन्तृन् हनिष्येऽहं नान्यथा जीवितुं क्षमः । ११०.८५/२पितुर्मित्राणि शत्रूंश्च तथा पुत्रोऽनुवर्तते ॥ ११०.८५॥ ११०.८६/१स एव पुत्रो योऽन्यस्तु पुत्ररूपो रिपुः स्मृतः । ११०.८६/२वदन्ति पितृमित्राणि तारयन्त्यहितान् अपि ॥ ११०.८६॥ ११०.८७/१ब्रह्मोवाच । वृक्षास्तं बालमादाय सोमान्तिकमथाययुः । ११०.८७/२बालवाक्यं तु ते वृक्षाः सोमायाथ न्यवेदयन् । ११०.८७/३श्रुत्वा सोमोऽपि तं बालं पिप्पलादमभाषत ॥ ११०.८७॥ ११०.८८/१सोम उवाच । गृहाण विद्यां विधिवत् समग्राम् । ११०.८८/२तपःसमृद्धिं च शुभां च वाचम् । ११०.८८/३शौर्यं च रूपं च बलं च बुद्धिम् । ११०.८८/४सम्प्राप्स्यसे पुत्र मदाज्ञया त्वम् ॥ ११०.८८॥ ११०.८९/१ब्रह्मोवाच । पिप्पलादस्तमप्याह ओषधीशं विनीतवत् ॥ ११०.८९॥ ११०.९०/१पिप्पलाद उवाच । सर्वमेतद् वृथा मन्ये पितृहन्तृविनिष्कृतिम् । ११०.९०/२न करोम्यत्र यावच्च तस्मात् तत् प्रथमं वद ॥ ११०.९०॥ ११०.९१/१यस्मिन् देशे यत्र काले यस्मिन् देवे च मन्त्रके । ११०.९१/२यत्र तीर्थे च सिध्येत मत्संकल्पः सुरोत्तम ॥ ११०.९१॥ ११०.९२/१ब्रह्मोवाच । चन्द्रः प्राह चिरं ध्यात्वा भुक्तिर्वा मुक्तिरेव वा । ११०.९२/२सर्वं महेश्वराद् देवाज्जायते नात्र संशयः ॥ ११०.९२॥ ११०.९३/१स सोमं पुनरप्याह कथं द्रक्ष्ये महेश्वरम् । ११०.९३/२बालोऽहं बालबुद्धिश्च न सामर्थ्यं तपस्तथा ॥ ११०.९३॥ ११०.९४/१चन्द्र उवाच । गौतमीं गच्छ भद्र त्वं स्तुहि चक्रेश्वरं हरम् । ११०.९४/२प्रसन्नस्तु तवेशानो ह्यल्पायासेन वत्सक ॥ ११०.९४॥ ११०.९५/१प्रीतो भवेन् महादेवः साक्षात् कारुणिकः शिवः । ११०.९५/२आस्ते साक्षात्कृतः शम्भुर्विष्णुना प्रभविष्णुना ॥ ११०.९५॥ ११०.९६/१वरं च दत्तवान् विष्णोश्चक्रं च त्रिदशार्चितम् । ११०.९६/२गच्छ तत्र महाबुद्धे दण्डके गौतमीं नदीम् ॥ ११०.९६॥ ११०.९७/१चक्रेश्वरं नाम तीर्थं जानन्त्योषधयस्तु तत् । ११०.९७/२तं गत्वा स्तुहि देवेशं सर्वभावेन शंकरम् । ११०.९७/३स ते प्रीतमनास्तात सर्वान् कामान् प्रदास्यति ॥ ११०.९७॥ ११०.९८/१ब्रह्मोवाच । तद् राजवचनाद् ब्रह्मन् पिप्पलादो महामुनिः । ११०.९८/२आजगाम जगन्नाथो यत्र रुद्रः स चक्रदः ॥ ११०.९८॥ ११०.९९/१तं बालं कृपयाविष्टाः पिप्पलाः स्वाश्रमान् ययुः । ११०.९९/२गोदावर्यां ततः स्नात्वा नत्वा त्रिभुवनेश्वरम् । ११०.९९/३तुष्टाव सर्वभावेन पिप्पलादः शिवं शुचिः ॥ ११०.९९॥ ११०.१००/१पिप्पलाद उवाच । सर्वाणि कर्माणि विहाय धीरास्- । ११०.१००/२त्यक्तैषणा निर्जितचित्तवाताः । ११०.१००/३यं यान्ति मुक्त्यै शरणं प्रयत्नात् । ११०.१००/४तमादिदेवं प्रणमामि शम्भुम् ॥ ११०.१००॥ ११०.१०१/१यः सर्वसाक्षी सकलान्तरात्मा । ११०.१०१/२सर्वेश्वरः सर्वकलानिधानम् । ११०.१०१/३विज्ञाय मच्चित्तगतं समस्तम् । ११०.१०१/४स मे स्मरारिः करुणां करोतु ॥ ११०.१०१॥ ११०.१०२/१दिगीश्वराञ् जित्य सुरार्चितस्य । ११०.१०२/२कैलासमान्दोलयतः पुरारेः । ११०.१०२/३अङ्गुष्ठकृत्यैव रसातलाद् अधो+ । ११०.१०२/४गतस्य तस्यैव दशाननस्य ॥ ११०.१०२॥ ११०.१०३/१आलूनकायस्य गिरं निशम्य । ११०.१०३/२विहस्य देव्या सह दत्तमिष्टम् । ११०.१०३/३तस्मै प्रसन्नः कुपितोऽपि तद्वद् । ११०.१०३/४अयुक्तदातासि महेश्वर त्वम् ॥ ११०.१०३॥ ११०.१०४/१सौत्रामणीम् ऋद्धिमधः स चक्रे । ११०.१०४/२योऽर्चां हरौ नित्यमतीव कृत्वा । ११०.१०४/३बाणः प्रशस्यः कृतवान् उच्चपूजाम् । ११०.१०४/४रम्यां मनोज्ञां शशिखण्डमौलेः ॥ ११०.१०४॥ ११०.१०५/१जित्वा रिपून् देवगणान् प्रपूज्य । ११०.१०५/२गुरुं नमस्कर्तुमगाद् विशाखः । ११०.१०५/३चुकोप दृष्ट्वा गणनाथमूढम् । ११०.१०५/४अङ्के तमारोप्य जहास सोमः ॥ ११०.१०५॥ ११०.१०६/१ईशाङ्करूढोऽपि शिशुस्वभावान् । ११०.१०६/२न मातुरङ्कं प्रमुमोच बालः । ११०.१०६/३क्रुद्धं सुतं बोधितुमप्यशक्तस्- । ११०.१०६/४ततोऽर्धनारित्वमवाप सोमः ॥ ११०.१०६॥ ११०.१०७/१ब्रह्मोवाच । ततः स्वयम्भूः सुप्रीतः पिप्पलादमभाषत ॥ ११०.१०७॥ ११०.१०८/१शिव उवाच । वरं वरय भद्रं ते पिप्पलाद यथेप्सितम् ॥ ११०.१०८॥ ११०.१०९/१पिप्पलाद उवाच । हतो देवैर्महादेव पिता मम महायशाः । ११०.१०९/२अदाम्भिकः सत्यवादी तथा माता पतिव्रता ॥ ११०.१०९॥ ११०.११०/१देवेभ्यश्च तयोर्नाशं श्रुत्वा नाथ सविस्तरम् । ११०.११०/२दुःखकोपसमाविष्टो नाहं जीवितुमुत्सहे ॥ ११०.११०॥ ११०.१११/१तस्मान् मे देहि सामर्थ्यं नाशयेयं सुरान् यथा । ११०.१११/२अवध्यसेव्यस्त्रैलोक्ये त्वमेव शशिशेखर ॥ ११०.१११॥ ११०.११२/१ईश्वर उवाच । तृतीयं नयनं द्रष्टुं यदि शक्नोषि मेऽनघ । ११०.११२/२ततः समर्थो भविता देवांश्छेदयितुं भवान् ॥ ११०.११२॥ ११०.११३/१ब्रह्मोवाच । ततो द्रष्टुं मनश्चक्रे तृतीयं लोचनं विभोः । ११०.११३/२न शशाक तदोवाच न शक्तोऽस्मीति शंकरम् ॥ ११०.११३॥ ११०.११४/१ईश्वर उवाच । किंचित् कुरु तपो बाल यदा द्रक्ष्यसि लोचनम् । ११०.११४/२तृतीयं त्वं तदाभीष्टं प्राप्स्यसे नात्र संशयः ॥ ११०.११४॥ ११०.११५/१ब्रह्मोवाच । एतच्छ्रुत्वेशानवाक्यं तपसे कृतनिश्चयः । ११०.११५/२दधीचिसूनुर्धर्मात्मा तत्रैव बहुलाः समाः ॥ ११०.११५॥ ११०.११६/१शिवध्यानैकनिरतो बालोऽपि बलवान् इव । ११०.११६/२प्रत्यहं प्रातरुत्थाय स्नात्वा नत्वा गुरून् क्रमात् ॥ ११०.११६॥ ११०.११७/१सुखासीनो मनः कृत्वा सुषुम्नायामनन्यधीः । ११०.११७/२हस्तस्वस्तिकमारोप्य नाभौ विस्मृतसंसृतिः ॥ ११०.११७॥ ११०.११८/१स्थानात् स्थानान्तरोत्कर्षान् विदध्यौ शाम्भवं महः । ११०.११८/२ददर्श चक्षुर्देवस्य तृतीयं पिप्पलाशनः । ११०.११८/३कृताञ्जलिपुटो भूत्वा विनीत इदमब्रवीत् ॥ ११०.११८॥ ११०.११९/१पिप्पलाद उवाच । शम्भुना देवदेवेन वरो दत्तः पुरा मम । ११०.११९/२तार्तीयचक्षुषो ज्योतिर्यदा पश्यसि तत्क्षणात् ॥ ११०.११९॥ ११०.१२०/१सर्वं ते प्रार्थितं सिध्येद् इत्याह त्रिदशेश्वरः । ११०.१२०/२तस्माद् रिपुविनाशाय हेतुभूतां प्रयच्छ मे ॥ ११०.१२०॥ ११०.१२१/१तदैव पिप्पलाः प्रोचुर्वडवापि महाद्युते । ११०.१२१/२माता तव प्रातिथेयी वदन्त्येवं दिवं गता ॥ ११०.१२१॥ ११०.१२२/१पराभिद्रोहनिरता विस्मृतात्महिता नराः । ११०.१२२/२इतस्ततो भ्रान्तचित्ताः पतन्ति नरकावटे ॥ ११०.१२२॥ ११०.१२३/१तन् मातृवचनं श्रुत्वा कुपितः पिप्पलाशनः । ११०.१२३/२अभिमाने ज्वलत्यन्तः साधुवादो निरर्थकः ॥ ११०.१२३॥ ११०.१२४/१देहि देहीति तं प्राह कृत्या नेत्रविनिर्गता । ११०.१२४/२वडवेति स्मरन् विप्रः कृत्यापि वडवाकृतिः ॥ ११०.१२४॥ ११०.१२५/१सर्वसत्त्वविनाशाय प्रभूतानलगर्भिणी । ११०.१२५/२गभस्तिनी बालगर्भा या माता पिप्पलाशिनः ॥ ११०.१२५॥ ११०.१२६/१तद्ध्यानयोगात् तु जाता कृत्या सानलगर्भिणी । ११०.१२६/२उत्पन्ना सा महारौद्रा मृत्युजिह्वेव भीषणा ॥ ११०.१२६॥ ११०.१२७/१अवोचत् पिप्पलादं तं किं कृत्यं मे वदस्व तत् । ११०.१२७/२पिप्पलादोऽपि तां प्राह देवान् खाद रिपून् मम ॥ ११०.१२७॥ ११०.१२८/१जग्राह सा तथेत्युक्त्वा पिप्पलादं पुरस्थितम् । ११०.१२८/२स प्राह किमिदं कृत्ये सा चाप्याह त्वयोदितम् ॥ ११०.१२८॥ ११०.१२९/१देवैश्च निर्मितं देहं ततो भीतः शिवं ययौ । ११०.१२९/२तुष्टाव देवं स मुनिः कृत्यां प्राह तदा शिवः ॥ ११०.१२९॥ ११०.१३०/१शिव उवाच । योजनान्तःस्थिताञ् जीवान् न गृहाण मदाज्ञया । ११०.१३०/२तस्माद् याहि ततो दूरं कृत्ये कृत्यं ततः कुरु ॥ ११०.१३०॥ ११०.१३१/१ब्रह्मोवाच । तीर्थात् तु पिप्पलात् पूर्वं यावद् योजनसंख्यया । ११०.१३१/२प्रातिष्ठद् वडवारूपा कृत्या सा ऋषिनिर्मिता ॥ ११०.१३१॥ ११०.१३२/१तस्यां जातो महान् अग्निर्लोकसंहरणक्षमः । ११०.१३२/२तं दृष्ट्वा विबुधाः सर्वे त्रस्ताः शम्भुमुपागमन् ॥ ११०.१३२॥ ११०.१३३/१चक्रेश्वरं पिप्पलेशं पिप्पलादेन तोषितम् । ११०.१३३/२स्तुवन्तो भीतमनसः शम्भुमूचुर्दिवौकसः ॥ ११०.१३३॥ ११०.१३४/१देवा ऊचुः । रक्षस्व शम्भो कृत्यास्मान् बाधते तद्भवानलः । ११०.१३४/२शरणं भव सर्वेश भीतानामभयप्रद ॥ ११०.१३४॥ ११०.१३५/१सर्वतः परिभूतानामार्तानां श्रान्तचेतसाम् । ११०.१३५/२सर्वेषामेव जन्तूनां त्वमेव शरणं शिव ॥ ११०.१३५॥ ११०.१३६/१ऋषिणाभ्यर्थिता कृत्या त्वच्चक्षुर्वह्निनिर्गता । ११०.१३६/२सा जिघांसति लोकांस्त्रींस्त्वं नस्त्राता न चेतरः ॥ ११०.१३६॥ ११०.१३७/१ब्रह्मोवाच । तान् अब्रवीज्जगन्नाथो योजनान्तर्निवासिनः । ११०.१३७/२न बाधते त्वसौ कृत्या तस्माद् यूयमहर्निशम् । ११०.१३७/३इहैवासध्वममरास्तस्या वो न भयं भवेत् ॥ ११०.१३७॥ ११०.१३८/१ब्रह्मोवाच । पुनरूचुः सुरेशानं त्वया दत्तं त्रिविष्टपम् । ११०.१३८/२तत् त्यक्त्वात्र कथं नाथ वत्स्यामस्त्रिदशार्चित ॥ ११०.१३८॥ ११०.१४०/१ब्रह्मोवाच । देवानां वचनं श्रुत्वा शिवो वाक्यमथाब्रवीत् ॥ ११०.१४०॥ ११०.१४१/१शिव उवाच । देवोऽसौ विश्वतश्चक्षुर्यो देवो विश्वतोमुखः । ११०.१४१/२यो रश्मिभिस्तु धमते नित्यं यो जनको मतः ॥ ११०.१४१॥ ११०.१४२/१स सूर्य एक एवात्र साक्षाद् रूपेण सर्वदा । ११०.१४२/२स्थितिं करोतु तन्मूर्तौ भविष्यन्त्यखिलाः स्थिताः ॥ ११०.१४२॥ ११०.१४३/१ब्रह्मोवाच । तथेति शम्भुवचनात् पारिजाततरोस्तदा । ११०.१४३/२देवा दिवाकरं चक्रुस्त्वष्टा भास्करमब्रवीत् ॥ ११०.१४३॥ ११०.१४४/१त्वष्टोवाच । इहैवास्स्व जगत्स्वामिन् रक्षेमान् विबुधान् स्वयम् । ११०.१४४/२स्वांशैश्च वयमप्यत्र तिष्ठामः शम्भुसंनिधौ ॥ ११०.१४४॥ ११०.१४५/१चक्रेश्वरस्य परितो यावद् योजनसंख्यया । ११०.१४५/२गङ्गाया उभयं तीरमासाद्यासन् सुरोत्तमाः ॥ ११०.१४५॥ ११०.१४६/१अङ्गुल्यर्धार्धमात्रं तु गङ्गातीरं समाश्रिताः । ११०.१४६/२तिस्रः कोट्यस्तथा पञ्च शतानि मुनिसत्तम । ११०.१४६/३तीर्थानां तत्र व्युष्टिं च कः श‍ृणोति ब्रवीति वा ॥ ११०.१४६॥ ११०.१४७/१ब्रह्मोवाच । ततः सुरगणाः सर्वे विनीताः शिवमब्रुवन् ॥ ११०.१४७॥ ११०.१४८/१देवा ऊचुः । पिप्पलादं सुरेशान शमं नय जगन्मय ॥ ११०.१४८॥ ११०.१४९/१ब्रह्मोवाच । ओमित्युक्त्वा जगन्नाथः पिप्पलादमवोचत ॥ ११०.१४९॥ ११०.१५०/१शिव उवाच । नाशितेष्वपि देवेषु पिता ते नागमिष्यति । ११०.१५०/२दत्ताः पित्रा तव प्राणा देवानां कार्यसिद्धये ॥ ११०.१५०॥ ११०.१५१/१दीनार्तकरुणाबन्धुः को हि तादृग्भवे भवेत् । ११०.१५१/२तथा याता दिवं तात तव माता पतिव्रता ॥ ११०.१५१॥ ११०.१५२/१समा काप्यत्र मतया लोपामुद्राप्यरुन्धती । ११०.१५२/२यद् अस्थिभिः सुराः सर्वे जयिनः सुखिनः सदा ॥ ११०.१५२॥ ११०.१५३/१तेनावाप्तं यशः स्फीतं तव मात्राक्षयं कृतम् । ११०.१५३/२त्वया पुत्रेण सर्वत्र नातः परतरं कृतम् ॥ ११०.१५३॥ ११०.१५४/१त्वत्प्रतापभयात् स्वर्गाच्च्युतांस्त्वं पातुमर्हसि । ११०.१५४/२कांदिशीकांस्तव भयाद् अमरांस्त्रातुमर्हसि । ११०.१५४/३नार्तत्राणाद् अभ्यधिकं सुकृतं क्वापि विद्यते ॥ ११०.१५४॥ ११०.१५५/१यावद् यशः स्फुरति चारु मनुष्यलोके । ११०.१५५/२अहानि तावन्ति दिवं गतस्य । ११०.१५५/३दिने दिने वर्षसंख्या परस्मिंल् । ११०.१५५/४लोके वासो जायते निर्विकारः ॥ ११०.१५५॥ ११०.१५६/१मृतास्त एवात्र यशो न येषाम् । ११०.१५६/२अन्धास्त एव श्रुतवर्जिता ये । ११०.१५६/३ये दानशीला न नपुंसकास्ते । ११०.१५६/४ये धर्मशीला न त एव शोच्याः ॥ ११०.१५६॥ ११०.१५७/१ब्रह्मोवाच । भाषितं देवदेवस्य श्रुत्वा शान्तोऽभवन् मुनिः । ११०.१५७/२कृताञ्जलिपुटो भूत्वा नत्वा नाथमथाब्रवीत् ॥ ११०.१५७॥ ११०.१५८/१पिप्पलाद उवाच । वाग्भिर्मनोभिः कृतिभिः कदाचिन् । ११०.१५८/२ममोपकुर्वन्ति हिते रता ये । ११०.१५८/३तेभ्यो हितार्थं त्विह चापरेषाम् । ११०.१५८/४सोमं नमस्यामि सुरादिपूज्यम् ॥ ११०.१५८॥ ११०.१५९/१संरक्षितो यैरभिवर्धितश्च । ११०.१५९/२समानगोत्रश्च समानधर्मा । ११०.१५९/३तेषामभीष्टानि शिवः करोतु । ११०.१५९/४बालेन्दुमौलिं प्रणतोऽस्मि नित्यम् ॥ ११०.१५९॥ ११०.१६०/१यैरहं वर्धितो नित्यं मातृवत् पितृवत् प्रभो । ११०.१६०/२तन्नाम्ना जायतां तीर्थं देवदेव जगत्त्रये ॥ ११०.१६०॥ ११०.१६१/१यशस्तु तेषां भविता तेभ्योऽहमनृणस्ततः । ११०.१६१/२यानि क्षेत्राणि देवानां यानि तीर्थानि भूतले ॥ ११०.१६१॥ ११०.१६२/१तेभ्यो यद् इदमधिकमनुमन्यन्तु देवताः । ११०.१६२/२ततः क्षमेऽहं देवानामपराधं निरञ्जनः ॥ ११०.१६२॥ ११०.१६३/१ब्रह्मोवाच । ततः समक्षं सुरसाक्षरां गिरम् । ११०.१६३/२सहस्रचक्षुःप्रमुखांस्तथाग्रतः । ११०.१६३/३उवाच देवा अपि मेनिरे वचो । ११०.१६३/४दधीचिपुत्रोदितमादरेण ॥ ११०.१६३॥ ११०.१६४/१बालस्य बुद्धिं विनयं च विद्याम् । ११०.१६४/२शौर्यं बलं साहसं सत्यवाचम् । ११०.१६४/३पित्रोर्भक्तिं भावशुद्धिं विदित्वा । ११०.१६४/४तदावादीच्छंकरः पिप्पलादम् ॥ ११०.१६४॥ ११०.१६५/१शंकर उवाच । वत्स यद् वै प्रियं कामं यच्चापि सुरवल्लभम् । ११०.१६५/२प्राप्स्यसे वद कल्याणं नान्यथा त्वं मनः कृथाः ॥ ११०.१६५॥ ११०.१६६/१पिप्पलाद उवाच । ये गङ्गायामाप्लुता धर्मनिष्ठाः । ११०.१६६/२सम्पश्यन्ति त्वत्पदाब्जं महेश । ११०.१६६/३सर्वान् कामान् आप्नुवन्तु प्रसह्य । ११०.१६६/४देहान्ते ते पदमायान्तु शैवम् ॥ ११०.१६६॥ ११०.१६७/१तातः प्राप्तस्त्वत्पदं चाम्बिका मे । ११०.१६७/२नाथ प्राप्ता पिप्पलश्चामराश्च । ११०.१६७/३सुखं प्राप्ता नाथनाथं विलोक्य । ११०.१६७/४त्वां पश्येयुस्त्वत्पदं ते प्रयान्तु ॥ ११०.१६७॥ ११०.१६८/१ब्रह्मोवाच । तथेत्युक्त्वा पिप्पलादं देवदेवो महेश्वरः । ११०.१६८/२अभिनन्द्य च तं देवैः सार्धं वाक्यमथाब्रवीत् ॥ ११०.१६८॥ ११०.१६९/१देवा अपि मुदा युक्ता निर्भयास्तत्कृताद् भयात् । ११०.१६९/२इदमूचुः सर्व एव दाधीचं शिवसंनिधौ ॥ ११०.१६९॥ ११०.१७०/१देवा ऊचुः । सुराणां यद् अभीष्टं च त्वया कृतमसंशयम् । ११०.१७०/२पालिता देवदेवस्य आज्ञा त्रैलोक्यमण्डनी ॥ ११०.१७०॥ ११०.१७१/१याचितं च त्वया पूर्वं परार्थं नात्मने द्विज । ११०.१७१/२तस्माद् अन्यतमं ब्रूहि किंचिद् दास्यामहे वयम् ॥ ११०.१७१॥ ११०.१७२/१ब्रह्मोवाच । पुनः पुनस्तद् एवोचुः सुरसंघा द्विजोत्तमम् । ११०.१७२/२कृताञ्जलिपुटः पूर्वं नत्वा शम्भुसुरान् इदम् । ११०.१७२/३उवाच पिप्पलादश्च उमां नत्वा च पिप्पलान् ॥ ११०.१७२॥ ११०.१७३/१पिप्पलाद उवाच । पितरौ द्रष्टुकामोऽस्मि सदा मे शब्दगोचरौ । ११०.१७३/२ते धन्याः प्राणिनो लोके मातापित्रोर्वशे स्थिताः ॥ ११०.१७३॥ ११०.१७४/१शुश्रूषणपरा नित्यं तत्पादाज्ञाप्रतीक्षकाः । ११०.१७४/२इन्द्रियाणि शरीरं च कुलं शक्तिं धियं वपुः ॥ ११०.१७४॥ ११०.१७५/१परिलभ्य तयोः कृत्ये कृतकृत्यो भवेत् स्वयम् । ११०.१७५/२पशूनां पक्षिणां चापि सुलभं मातृदर्शनम् ॥ ११०.१७५॥ ११०.१७६/१दुर्लभं मम तच्चापि पृच्छे पापफलं नु किम् । ११०.१७६/२दुर्लभं च तथा चेत् स्यात् सर्वेषां यस्य कस्यचित् ॥ ११०.१७६॥ ११०.१७७/१नोपपद्येत सुलभं मत्तो नान्योऽस्ति पापकृत् । ११०.१७७/२तयोर्दर्शनमात्रं च यदि प्राप्स्ये सुरोत्तमाः ॥ ११०.१७७॥ ११०.१७८/१मनोवाक्कायकर्मभ्यः फलं प्राप्तं भविष्यति । ११०.१७८/२पितरौ ये न पश्यन्ति समुत्पन्ना न संसृतौ । ११०.१७८/३तेषां महापातकानां कः संख्यां कर्तुमीश्वरः ॥ ११०.१७८॥ ११०.१७९/१ब्रह्मोवाच । तद् ऋषेर्वचनं श्रुत्वा मिथः सम्मन्त्र्य ते सुराः । ११०.१७९/२विमानवरमारूढौ पितरौ दम्पती शुभौ ॥ ११०.१७९॥ ११०.१८०/१तव संदर्शनाकाङ्क्षौ द्रक्ष्यसे वाद्य निश्चितम् । ११०.१८०/२विषादं लोभमोहौ च त्यक्त्वा चित्तं शमं नय ॥ ११०.१८०॥ ११०.१८१/१पश्य पश्येति तं प्राहुर्दाधीचं सुरसत्तमाः । ११०.१८१/२विमानवरमारूढौ स्वर्गिणौ स्वर्णभूषणौ ॥ ११०.१८१॥ ११०.१८२/१तव संदर्शनाकाङ्क्षौ पितरौ दम्पती शुभौ । ११०.१८२/२वीज्यमानौ सुरस्त्रीभिः स्तूयमानौ च किंनरैः ॥ ११०.१८२॥ ११०.१८३/१दृष्ट्वा स मातापितरौ ननाम शिवसंनिधौ । ११०.१८३/२हर्षबाष्पाश्रुनयनौ स कथंचिद् उवाच तौ ॥ ११०.१८३॥ ११०.१८४/१पुत्र उवाच । तारयन्त्येव पितरावन्ये पुत्राः कुलोद्वहाः । ११०.१८४/२अहं तु मातुरुदरे केवलं भेदकारणम् । ११०.१८४/३एवम्भूतोऽपि तौ मोहात् पश्येयमतिदुर्मतिः ॥ ११०.१८४॥ ११०.१८५/१ब्रह्मोवाच । तावालोक्य ततो दुःखाद् वक्तुं नैव शशाक सः । ११०.१८५/२देवाश्च मातापितरौ पिप्पलादमथाब्रुवन् ॥ ११०.१८५॥ ११०.१८६/१धन्यस्त्वं पुत्र लोकेषु यस्य कीर्तिर्गता दिवम् । ११०.१८६/२साक्षात्कृतस्त्वया त्र्यक्षो देवाश्चाश्वासितास्त्वया । ११०.१८६/३त्वया पुत्रेण सल्लोका न क्षीयन्ते कदाचन ॥ ११०.१८६॥ ११०.१८७/१ब्रह्मोवाच । पुष्पवृष्टिस्तदा स्वर्गात् पपात तस्य मूर्धनि । ११०.१८७/२जयशब्दः सुरैरुक्तः प्रादुर्भूतो महामुने ॥ ११०.१८७॥ ११०.१८८/१आशिषं तु सुते दत्त्वा दधीचिः सह भार्यया । ११०.१८८/२शम्भुं गङ्गां सुरान् नत्वा पुत्रं वाक्यमथाब्रवीत् ॥ ११०.१८८॥ ११०.१८९/१दधीचिरुवाच । प्राप्य भार्यां शिवे भक्तिं कुरु गङ्गां च सेवय । ११०.१८९/२पुत्रान् उत्पाद्य विधिवद् यज्ञान् इष्ट्वा सदक्षिणान् । ११०.१८९/३कृतकृत्यस्ततो वत्स आक्रमस्व चिरं दिवम् ॥ ११०.१८९॥ ११०.१९०/१ब्रह्मोवाच । करोम्येवमिति प्राह दधीचिं पिप्पलाशनः । ११०.१९०/२दधीचिः पुत्रमाश्वास्य भार्यया च पुनः पुनः ॥ ११०.१९०॥ ११०.१९१/१अनुज्ञातः सुरगणैः पुनः स दिवमाक्रमत् । ११०.१९१/२देवा अप्यूचिरे सर्वे पिप्पलादं ससम्भ्रमाः ॥ ११०.१९१॥ ११०.१९२/१देवा ऊचुः । कृत्यां शमय भद्रं ते तद् उत्पन्नं महानलम् ॥ ११०.१९२॥ ११०.१९३/१ब्रह्मोवाच । पिप्पलादस्तु तान् आह न शक्तोऽहं निवारणे । ११०.१९३/२असत्यं नैव वक्ताहं यूयं कृत्यां तु ब्रूत ताम् ॥ ११०.१९३॥ ११०.१९४/१मां दृष्ट्वा सा महारौद्रा विपरीतं करिष्यति । ११०.१९४/२तामेव गत्वा विबुधाः प्रोचुस्ते शान्तिकारणम् ॥ ११०.१९४॥ ११०.१९५/१अनलं च यथाप्रीति ते उभे नेत्यवोचताम् । ११०.१९५/२सर्वेषां भक्षणायैव सृष्टा चाहं द्विजन्मना ॥ ११०.१९५॥ ११०.१९६/१तथा च मत्प्रसूतोऽग्निरन्यथा तत् कथं भवेत् । ११०.१९६/२महाभूतानि पञ्चापि स्थावरं जङ्गमं तथा ॥ ११०.१९६॥ ११०.१९७/१सर्वमस्मन्मुखे विद्याद् वक्तव्यं नावशिष्यते । ११०.१९७/२मया सम्मन्त्र्य ते देवाः पुनरूचुरुभावपि ॥ ११०.१९७॥ ११०.१९८/१भक्षयेतामुभौ सर्वं यथानुक्रमतस्तथा । ११०.१९८/२वडवापि सुरान् एवमुवाच श‍ृणु नारद ॥ ११०.१९८॥ ११०.१९९/१वडवोवाच । भवतामिच्छया सर्वं भक्ष्यं मे सुरसत्तमाः ॥ ११०.१९९॥ ११०.२००/१ब्रह्मोवाच । वडवा सा नदी जाता गङ्गया संगता मुने । ११०.२००/२तद्भवस्तु महान् अग्निर्य आसीद् अतिभीषणः । ११०.२००/३तमाहुरमरा वह्निं भूतानामादितो विदुः ॥ ११०.२००॥ ११०.२०१/१सुरा ऊचुः । आपो ज्येष्ठतमा ज्ञेयास्तथैव प्रथमं भवान् । ११०.२०१/२तत्राप्यपाम्पतिं ज्येष्ठं समुद्रमशनं कुरु । ११०.२०१/३यथैव तु वयं ब्रूमो गच्छ भुङ्क्ष्व यथासुखम् ॥ ११०.२०१॥ ११०.२०२/१ब्रह्मोवाच । अनलस्त्वमरान् आह आपस्तत्र कथं त्वहम् । ११०.२०२/२व्रजेयं यदि मां तत्र प्रापयन्त्युदकं महत् ॥ ११०.२०२॥ ११०.२०३/१भवन्त एव तेऽप्याहुः कथं तेऽग्ने गतिर्भवेत् । ११०.२०३/२अग्निरप्याह तान् देवान् कन्या मां गुणशालिनी ॥ ११०.२०३॥ ११०.२०४/१हिरण्यकलशे स्थाप्य नयेद् यत्र गतिर्मम । ११०.२०४/२तस्य तद् वचनं श्रुत्वा कन्यामूचुः सरस्वतीम् ॥ ११०.२०४॥ ११०.२०५/१देवा ऊचुः । नयैनमनलं शीघ्रं शिरसा वरुणालयम् ॥ ११०.२०५॥ ११०.२०६/१ब्रह्मोवाच । सरस्वती सुरान् आह नैका शक्ता च धारणे । ११०.२०६/२युक्ता चतसृभिः शीघ्रं वहेयं वरुणालयम् ॥ ११०.२०६॥ ११०.२०७/१सरस्वत्या वचः श्रुत्वा गङ्गां च यमुनां तथा । ११०.२०७/२नर्मदां तपतीं चैव सुराः प्रोचुः पृथक् पृथक् ॥ ११०.२०७॥ ११०.२०८/१ताभिः समन्वितोवाह हिरण्यकलशेऽनलम् । ११०.२०८/२संस्थाप्य शिरसाधार्य ता जग्मुर्वरुणालयम् ॥ ११०.२०८॥ ११०.२०९/१संस्थाप्य यत्र देवेशः सोमनाथो जगत्पतिः । ११०.२०९/२अध्यास्ते विबुधैः सार्धं प्रभासे शशिभूषणः ॥ ११०.२०९॥ ११०.२१०/१प्रापयामासुरनलं पञ्चनद्यः सरस्वती । ११०.२१०/२अध्यास्ते च महान् अग्निः पिबन् वारि शनैः शनैः ॥ ११०.२१०॥ ११०.२११/१ततः सुरगणाः सर्वे शिवमूचुः सुरोत्तमम् ॥ ११०.२११॥ ११०.२१२/१देवा ऊचुः । अस्थ्नां च पावनं ब्रूहि अस्माकं च गवां तथा ॥ ११०.२१२॥ ११०.२१३/१ब्रह्मोवाच । शिवः प्राह तदा सर्वान् गङ्गामाप्लुत्य यत्नतः । ११०.२१३/२देवाश्च गावस्तत्पापान् मुच्यन्ते नात्र संशयः ॥ ११०.२१३॥ ११०.२१४/१प्रक्षालितानि चास्थीनि ऋषिदेहभवान्यथ । ११०.२१४/२तानि प्रक्षालनाद् एव तत्र प्राप्तानि पूतताम् ॥ ११०.२१४॥ ११०.२१५/१यत्र देवा मुक्तपापास्तत् तीर्थं पापनाशनम् । ११०.२१५/२तत्र स्नानं च दानं च ब्रह्महत्याविनाशनम् ॥ ११०.२१५॥ ११०.२१६/१गवां च पावनं यत्र गोतीर्थं तद् उदाहृतम् । ११०.२१६/२तत्र स्नानान् महाबुद्धिर्गोमेधफलमाप्नुयात् ॥ ११०.२१६॥ ११०.२१७/१यत्र तद्ब्राह्मणास्थीनि आसन् पुण्यानि नारद । ११०.२१७/२पितृतीर्थं तु वै ज्ञेयं पितृणां प्रीतिवर्धनम् ॥ ११०.२१७॥ ११०.२१८/१भस्मास्थिनखरोमाणि प्राणिनो यस्य कस्यचित् । ११०.२१८/२तत्र तीर्थे संक्रमेरन् यावच्चन्द्रार्कतारकम् ॥ ११०.२१८॥ ११०.२१९/१स्वर्गे वासो भवेत् तस्य अपि दुष्कृतकर्मणः । ११०.२१९/२तथा चक्रेश्वरात् तीर्थात् त्रीणि तीर्थानि नारद । ११०.२१९/३ततः पूताः सुरगणा गावः शम्भुमथाब्रुवन् ॥ ११०.२१९॥ ११०.२२०/१गोसुरा ऊचुः । यामः स्वं स्वमधिष्ठानमत्र सूर्यः प्रतिष्ठितः । ११०.२२०/२अस्मिन् स्थिते दिनकरे सुराः सर्वे प्रतिष्ठिताः ॥ ११०.२२०॥ ११०.२२१/१भवेयुर्जगतामीश तद् अनुज्ञातुमर्हसि । ११०.२२१/२सूर्यो ह्यात्मास्य जगतस्तस्थुषश्च सनातनः ॥ ११०.२२१॥ ११०.२२२/१दिवाकरो देवमयस्तत्रास्माभिः प्रतिष्ठितः । ११०.२२२/२यत्र गङ्गा जगद्धात्री यत्र वै त्र्यम्बकः स्वयम् । ११०.२२२/३सुरवासं प्रतिष्ठानं भवेद् यत्र च त्र्यम्बकम् ॥ ११०.२२२॥ ११०.२२३/१ब्रह्मोवाच । आपृच्छ्य पिप्पलादं तं सुराः स्वं सदनं ययुः । ११०.२२३/२पिप्पलाः कालपर्याये स्वर्गं जग्मुरथाक्षयम् ॥ ११०.२२३॥ ११०.२२४/१पादपानां पदं विप्रः पिप्पलादः प्रतापवान् । ११०.२२४/२क्षेत्राधिपत्ये संस्थाप्य पूजयामास शंकरम् ॥ ११०.२२४॥ ११०.२२५/१दधीचिसूनुर्मुनिरुग्रतेजा । ११०.२२५/२अवाप्य भार्यां गौतमस्यात्मजां च । ११०.२२५/३पुत्रान् अथावाप्य श्रियं यशश्च । ११०.२२५/४सुहृज्जनैः स्वर्गमवाप धीरः ॥ ११०.२२५॥ ११०.२२६/१ततः प्रभृति तत् तीर्थं पिप्पलेश्वरमुच्यते । ११०.२२६/२सर्वक्रतुफलं पुण्यं स्मरणाद् अघनाशनम् ॥ ११०.२२६॥ ११०.२२७/१किं पुनः स्नानदानाभ्यामादित्यस्य तु दर्शनात् । ११०.२२७/२चक्रेश्वरः पिप्पलेशो देवदेवस्य नामनी ॥ ११०.२२७॥ ११०.२२८/१सरहस्यं विदित्वा तु सर्वकामान् अवाप्नुयात् । ११०.२२८/२सूर्यस्य च प्रतिष्ठानात् सुरवासे प्रतिष्ठिते । ११०.२२८/३प्रतिष्ठानं तु तत् क्षेत्रं सुराणामपि वल्लभम् ॥ ११०.२२८॥ ११०.२२९/१इतीदमाख्यानमतीव पुण्यम् । ११०.२२९/२पठेत वा यः श‍ृणुयात् स्मरेद् वा । ११०.२२९/३स दीर्घजीवी धनवान् धर्मयुक्तश् । ११०.२२९/४चान्ते स्मरञ् शम्भुमुपैति नित्यम् ॥ ११०.२२९॥ १११.१/१ब्रह्मोवाच । नागतीर्थमिति ख्यातं सर्वकामप्रदं शुभम् । १११.१/२यत्र नागेश्वरो देवः श‍ृणु तस्यापि विस्तरम् ॥ १११.१॥ १११.२/१प्रतिष्ठानपुरे राजा शूरसेन इति श्रुतः । १११.२/२सोमवंशभवः श्रीमान् मतिमान् गुणसागरः ॥ १११.२॥ १११.३/१पुत्रार्थं स महायत्नमकरोत् प्रियया सह । १११.३/२तस्य पुत्रश्चिराद् आसीत् सर्पो वै भीषणाकृतिः ॥ १११.३॥ १११.४/१पुत्रं तं गोपयामास शूरसेनो महीपतिः । १११.४/२राज्ञः पुत्रः सर्प इति न कश्चिद् विन्दते जनः ॥ १११.४॥ १११.५/१अन्तर्वर्ती परो वापि मातरं पितरं विना । १११.५/२धात्रेय्यपि न जानाति नामात्यो न पुरोहितः ॥ १११.५॥ १११.६/१तं दृष्ट्वा भीषणं सर्पं सभार्यो नृपसत्तमः । १११.६/२संतापं नित्यमाप्नोति सर्पाद् वरमपुत्रता ॥ १११.६॥ १११.७/१एतद् अस्ति महासर्पो वक्ति नित्यं मनुष्यवत् । १११.७/२स सर्पः पितरं प्राह कुरु चूडामपि क्रियाम् ॥ १११.७॥ १११.८/१तथोपनयनं चापि वेदाध्ययनमेव च । १११.८/२यावद् वेदं न चाधीते तावच्छूद्रसमो द्विजः ॥ १११.८॥ १११.९/१ब्रह्मोवाच । एतच्छ्रुत्वा पुत्रवचः शूरसेनोऽतिदुःखितः । १११.९/२ब्राह्मणं कंचनानीय संस्कारादि तदाकरोत् । १११.९/३अधीतवेदः सर्पोऽपि पितरं चाब्रवीद् इदम् ॥ १११.९॥ १११.१०/१सर्प उवाच । विवाहं कुरु मे राजन् स्त्रीकामोऽहं नृपोत्तम । १११.१०/२अन्यथापि च कृत्यं ते न सिध्येद् इति मे मतिः ॥ १११.१०॥ १११.११/१जनयित्वात्मजान् वेद+ ।विधिनाखिलसंस्कृतीः । १११.११/२न कुर्याद् यः पिता तस्य नरकान् नास्ति निष्कृतिः ॥ १११.११॥ १११.१२/१ब्रह्मोवाच । विस्मितः स पिता प्राह सुतं तमुरगाकृतिम् ॥ १११.१२॥ १११.१३/१शूरसेन उवाच । यस्य शब्दाद् अपि त्रासं यान्ति शूराश्च पूरुषाः । १११.१३/२तस्मै कन्यां तु को दद्याद् वद पुत्र करोमि किम् ॥ १११.१३॥ १११.१४/१ब्रह्मोवाच । तत् पितुर्वचनं श्रुत्वा सर्पः प्राह विचक्षणः ॥ १११.१४॥ १११.१५/१सर्प उवाच । विवाहा बहवो राजन् राज्ञां सन्ति जनेश्वर । १११.१५/२प्रसह्याहरणं चापि शस्त्रैर्वैवाह एव च ॥ १११.१५॥ १११.१६/१जाते विवाहे पुत्रस्य पितासौ कृतकृद् भवेत् । १११.१६/२नो चेद् अत्रैव गङ्गायां मरिष्ये नात्र संशयः ॥ १११.१६॥ १११.१७/१ब्रह्मोवाच । तत् पुत्रनिश्चयं ज्ञात्वा अपुत्रो नृपसत्तमः । १११.१७/२विवाहार्थममात्यांस्तान् आहूयेदं वचोऽब्रवीत् ॥ १११.१७॥ १११.१८/१शूरसेन उवाच । नागेश्वरो मम सुतो युवराजो गुणाकरः । १११.१८/२गुणवान् मतिमाञ् शूरो दुर्जयः शत्रुतापनः ॥ १११.१८॥ १११.१९/१रथे नागे स धनुषि पृथिव्यां नोपमीयते । १११.१९/२विवाहस्तस्य कर्तव्यो ह्यहं वृद्धस्तथैव च ॥ १११.१९॥ १११.२०/१राज्यभारं सुते न्यस्य निश्चिन्तोऽहं भवाम्यतः । १११.२०/२न दारसंग्रहो यावत् तावत् पुत्रो मम प्रियः ॥ १११.२०॥ १११.२१/१बालभावं नो जहाति तस्मात् सर्वेऽनुमन्य च । १११.२१/२विवाहायाथ कुर्वन्तु यत्नं मम हिते रताः ॥ १११.२१॥ १११.२२/१न मे काचित् तदा चिन्ता कृतोद्वाहो यदात्मजः । १११.२२/२सुते न्यस्तभरा यान्ति कृतिनस्तपसे वनम् ॥ १११.२२॥ १११.२३/१ब्रह्मोवाच । अमात्या राजवचनं श्रुत्वा सर्वे विनीतवत् । १११.२३/२ऊचुः प्राञ्जलयो हर्षाद् राजानं भूरितेजसम् ॥ १११.२३॥ १११.२४/१अमात्या ऊचुः । तव पुत्रो गुणज्येष्ठस्त्वं च सर्वत्र विश्रुतः । १११.२४/२विवाहे तव पुत्रस्य किं मन्त्र्यं किं तु चिन्त्यते ॥ १११.२४॥ १११.२५/१ब्रह्मोवाच । अमात्येषु तथोक्तेषु गम्भीरो नृपसत्तमः । १११.२५/२पुत्रं सर्पं त्वमात्यानां न चाख्याति न ते विदुः ॥ १११.२५॥ १११.२६/१राजा पुनस्तान् उवाच का स्यात् कन्या गुणाधिका । १११.२६/२महावंशभवः श्रीमान् को राजा स्याद् गुणाश्रयः ॥ १११.२६॥ १११.२७/१सम्बन्धयोग्यः शूरश्च यत्सम्बन्धः प्रशस्यते । १११.२७/२तद् राजवचनं श्रुत्वा अमात्यानां महामतिः ॥ १११.२७॥ १११.२८/१कुलीनः साधुरत्यन्तं राजकार्यहिते रतः । १११.२८/२राज्ञो मतिं विदित्वा तु इङ्गितज्ञोऽब्रवीद् इदम् ॥ १११.२८॥ १११.२९/१अमात्य उवाच । पूर्वदेशे महाराज विजयो नाम भूपतिः । १११.२९/२वाजिवारणरत्नानां यस्य संख्या न विद्यते ॥ १११.२९॥ १११.३०/१अष्टौ पुत्रा महेष्वासा महाराजस्य धीमतः । १११.३०/२तेषां स्वसा भोगवती साक्षाल्लक्ष्मीरिवापरा । १११.३०/३तव पुत्रस्य योग्या सा भार्या राजन् मयोदिता ॥ १११.३०॥ १११.३१/१ब्रह्मोवाच । वृद्धामात्यवचः श्रुत्वा राजा तं प्रत्यभाषत ॥ १११.३१॥ १११.३२/१राजोवाच । सुता तस्य कथं मेऽस्य सुतस्य स्याद् वदस्व तत् ॥ १११.३२॥ १११.३३/१वृद्धामात्य उवाच । लक्षितोऽसि महाराज यत् ते मनसि वर्तते । १११.३३/२यच्छूरसेन कृत्यं स्याद् अनुजानीहि मां ततः ॥ १११.३३॥ १११.३४/१ब्रह्मोवाच । वृद्धामात्यवचः श्रुत्वा भूषणाच्छादनोक्तिभिः । १११.३४/२सम्पूज्य प्रेषयामास महत्या सेनया सह ॥ १११.३४॥ १११.३५/१स पूर्वदेशमागत्य महाराजं समेत्य च । १११.३५/२सम्पूज्य विविधैर्वाक्यैरुपायैर्नीतिसम्भवैः ॥ १११.३५॥ १११.३६/१महाराजसुतायाश्च भोगवत्या महामतिः । १११.३६/२शूरसेनस्य नृपतेः सूनोर्नागस्य धीमतः ॥ १११.३६॥ १११.३७/१विवाहायाकरोत् संधिं मिथ्यामिथ्यावचोउक्तिभिः । १११.३७/२पूजयामास नृपतिं भूषणाच्छादनादिभिः ॥ १११.३७॥ १११.३८/१अवाप्य पूजां नृपतिर्ददामीत्यवदत् तदा । १११.३८/२तत आगत्य राज्ञेऽसौ वृद्धामात्यो महामतिः ॥ १११.३८॥ १११.३९/१शूरसेनाय तद् वृत्तं वैवाहिकमवेदयत् । १११.३९/२ततो बहुतिथे काले वृद्धामात्यो महामतिः ॥ १११.३९॥ १११.४०/१पुनर्बलेन महता वस्त्रालंकारभूषितः । १११.४०/२जगाम तरसा सर्वैरन्यैश्च सचिवैर्वृतः ॥ १११.४०॥ १११.४१/१विवाहाय महामात्यो महाराजाय बुद्धिमान् । १११.४१/२सर्वं प्रोवाच वृद्धोऽसावमात्यः सचिवैर्वृतः ॥ १११.४१॥ १११.४२/१वृद्धामात्य उवाच । अत्रागन्तुं न चायाति शूरसेनस्य भूपतेः । १११.४२/२पुत्रो नाग इति ख्यातो बुद्धिमान् गुणसागरः ॥ १११.४२॥ १११.४३/१क्षत्रियाणां विवाहाश्च भवेयुर्बहुधा नृप । १११.४३/२तस्माच्छस्त्रैरलंकारैर्विवाहः स्यान् महामते ॥ १११.४३॥ १११.४४/१क्षत्रिया ब्राह्मणाश्चैव सत्यां वाचं वदन्ति हि । १११.४४/२तस्माच्छस्त्रैरलंकारैर्विवाहस्त्वनुमन्यताम् ॥ १११.४४॥ १११.४५/१ब्रह्मोवाच । वृद्धामात्यवचः श्रुत्वा विजयो राजसत्तमः । १११.४५/२मेने वाक्यं तथा सत्यममात्यं भूपतिं तदा ॥ १११.४५॥ १११.४६/१विवाहमकरोद् राजा भोगवत्याः सविस्तरम् । १११.४६/२शस्त्रेण च यथाशास्त्रं प्रेषयामास तां पुनः ॥ १११.४६॥ १११.४७/१स्वान् अमात्यांस्तथा गाश्च हिरण्यतुरगादिकम् । १११.४७/२बहु दत्त्वाथ विजयो हर्षेण महता युतः ॥ १११.४७॥ १११.४८/१तामादायाथ सचिवा वृद्धामात्यपुरोगमाः । १११.४८/२प्रतिष्ठानमथाभ्येत्य शूरसेनाय तां स्नुषाम् ॥ १११.४८॥ १११.४९/१न्यवेदयंस्तथोचुस्ते विजयस्य वचो बहु । १११.४९/२भूषणानि विचित्राणि दास्यो वस्त्रादिकं च यत् ॥ १११.४९॥ १११.५०/१निवेद्य शूरसेनाय कृतकृत्या बभूविरे । १११.५०/२विजयस्य तु येऽमात्या भोगवत्या सहागताः ॥ १११.५०॥ १११.५१/१तान् पूजयित्वा राजासौ बहुमानपुरःसरम् । १११.५१/२विजयाय यथा प्रीतिस्तथा कृत्वा व्यसर्जयत् ॥ १११.५१॥ १११.५२/१विजयस्य सुता बाला रूपयौवनशालिनी । १११.५२/२श्वश्रूश्वशुरयोर्नित्यं शुश्रूषन्ती सुमध्यमा ॥ १११.५२॥ १११.५३/१भोगवत्याश्च यो भर्ता महासर्पोऽतिभीषणः । १११.५३/२एकान्तदेशे विजने गृहे रत्नसुशोभिते ॥ १११.५३॥ १११.५४/१सुगन्धकुसुमाकीर्णे तत्रास्ते सुखशीतले । १११.५४/२स सर्पो मातरं प्राह पितरं च पुनः पुनः ॥ १११.५४॥ १११.५५/१मम भार्या राजपुत्री किं मां नैवोपसर्पति । १११.५५/२तत् पुत्रवचनं श्रुत्वा सर्पमातेदमब्रवीत् ॥ १११.५५॥ १११.५६/१राजपत्न्युवाच । धात्रिके गच्छ सुभगे शीघ्रं भोगवतीं वद । १११.५६/२तव भर्ता सर्प इति ततः सा किं वदिष्यति ॥ १११.५६॥ १११.५७/१ब्रह्मोवाच । धात्रिका च तथेत्युक्त्वा गत्वा भोगवतीं तदा । १११.५७/२रहोगता उवाचेदं विनीतवद् अपूर्ववत् ॥ १११.५७॥ १११.५८/१धात्रिकोवाच । जानेऽहं सुभगे भद्रे भर्तारं तव दैवतम् । १११.५८/२न चाख्येयं त्वया क्वापि सर्पो न पुरुषो ध्रुवम् ॥ १११.५८॥ १११.५९/१ब्रह्मोवाच । तस्यास्तद् वचनं श्रुत्वा भोगवत्यब्रवीद् इदम् ॥ १११.५९॥ १११.६०/१भोगवत्युवाच । मानुषीणां मनुष्यो हि भर्ता सामान्यतो भवेत् । १११.६०/२किं पुनर्देवजातिस्तु भर्ता पुण्येन लभ्यते ॥ १११.६०॥ १११.६१/१ब्रह्मोवाच । भोगवत्यास्तु तद् वाक्यं सा च सर्वं न्यवेदयत् । १११.६१/२सर्पाय सर्पमात्रे च राज्ञे चैव यथाक्रमम् ॥ १११.६१॥ १११.६२/१रुरोद राजा तद्वाक्यात् स्मृत्वा तां कर्मणो गतिम् । १११.६२/२भोगवत्यपि तां प्राह उक्तपूर्वां पुनः सखीम् ॥ १११.६२॥ १११.६३/१भोगवत्युवाच । कान्तं दर्शय भद्रं ते वृथा याति वयो मम ॥ १११.६३॥ १११.६४/१ब्रह्मोवाच । ततः सा दर्शयामास सर्पं तमतिभीषणम् । १११.६४/२सुगन्धकुसुमाकीर्णे शयने सा रहोगता ॥ १११.६४॥ १११.६५/१तं दृष्ट्वा भीषणं सर्पं भर्तारं रत्नभूषितम् । १११.६५/२कृताञ्जलिपुटा वाक्यमवदत् कान्तमञ्जसा ॥ १११.६५॥ १११.६६/१भोगवत्युवाच । धन्यास्म्यनुगृहीतास्मि यस्या मे दैवतं पतिः ॥ १११.६६॥ १११.६७/१ब्रह्मोवाच । इत्युक्त्वा शयने स्थित्वा तं सर्पं सर्पभावनैः । १११.६७/२खेलयामास तन्वङ्गी गीतैश्चैवाङ्गसंगमैः ॥ १११.६७॥ १११.६८/१सुगन्धकुसुमैः पानैस्तोषयामास तं पतिम् । १११.६८/२तस्याश्चैव प्रसादेन सर्पस्याभूत् स्मृतिर्मुने । १११.६८/३स्मृत्वा सर्वं दैवकृतं रात्रौ सर्पोऽब्रवीत् प्रियाम् ॥ १११.६८॥ १११.६९/१सर्प उवाच । राजकन्यापि मां दृष्ट्वा न भीतासि कथं प्रिये । १११.६९/२सोवाच दैवविहितं कोऽतिक्रमितुमीश्वरः । १११.६९/३पतिरेव गतिः स्त्रीणां सर्वदैव विशेषतः ॥ १११.६९॥ १११.७०/१ब्रह्मोवाच । श्रुत्वेति हृष्टस्तामाह नागः प्रहसिताननः ॥ १११.७०॥ १११.७१/१सर्प उवाच । तुष्टोऽस्मि तव भक्त्याहं किं ददामि तवेप्सितम् । १११.७१/२तव प्रसादाच्चार्वङ्गि सर्वस्मृतिरभूद् इयम् ॥ १११.७१॥ १११.७२/१शप्तोऽहं देवदेवेन कुपितेन पिनाकिना । १११.७२/२महेश्वरकरे नागः शेषपुत्रो महाबलः ॥ १११.७२॥ १११.७३/१सोऽहं पतिस्त्वं च भार्या नाम्ना भोगवती पुरा । १११.७३/२उमावाक्याज्जहासोच्चैः शम्भुः प्रीतो रहोगतः ॥ १११.७३॥ १११.७४/१ममापि चागतं भद्रे हास्यं तद्देवसंनिधौ । १११.७४/२ततस्तु कुपितः शम्भुः प्रादाच्छापं ममेदृशम् ॥ १११.७४॥ १११.७५/१शिव उवाच । मनुष्ययोनौ त्वं सर्पो भविता ज्ञानवान् इति ॥ १११.७५॥ १११.७६/१सर्प उवाच । ततः प्रसादितः शम्भुस्त्वया भद्रे मया सह । १११.७६/२ततश्चोक्तं तेन भद्रे गौतम्यां मम पूजनम् ॥ १११.७६॥ १११.७७/१कुर्वतो ज्ञानमाधास्ये यदा सर्पाकृतेस्तव । १११.७७/२तदा विशापो भविता भोगवत्याः प्रसादतः ॥ १११.७७॥ १११.७८/१तस्माद् इदं ममापन्नं तव चापि शुभानने । १११.७८/२तस्मान् नीत्वा गौतमीं मां पूजां कुरु मया सह ॥ १११.७८॥ १११.७९/१ततो विशापो भविता आवां यावः शिवं पुनः । १११.७९/२सर्वेषां सर्वदार्तानां शिव एव परा गतिः ॥ १११.७९॥ १११.८०/१ब्रह्मोवाच । तच्छ्रुत्वा भर्तृवचनं सा भर्त्रा गौतमीं ययौ । १११.८०/२ततः स्नात्वा तु गौतम्यां पूजां चक्रे शिवस्य तु ॥ १११.८०॥ १११.८१/१ततः प्रसन्नो भगवान् दिव्यरूपं ददौ मुने । १११.८१/२आपृच्छ्य पितरौ सर्पो भार्यया गन्तुमुद्यतः । १११.८१/३शिवलोकं ततो ज्ञात्वा पिता प्राह महामतिः ॥ १११.८१॥ १११.८२/१पितोवाच । युवराज्यधरो ज्येष्ठः पुत्र एको भवान् इति । १११.८२/२तस्माद् राज्यमशेषेण कृत्वोत्पाद्य सुतान् बहून् । १११.८२/३याते मयि परं धाम ततो याहि शिवं पुरम् ॥ १११.८२॥ १११.८३/१ब्रह्मोवाच । एतच्छ्रुत्वा पितृवचस्तथेत्याह स नागराट् । १११.८३/२कामरूपमवाप्याथ भार्यया सह सुव्रतः ॥ १११.८३॥ १११.८४/१पित्रा मात्रा तथा पुत्रै राज्यं कृत्वा सुविस्तरम् । १११.८४/२याते पितरि स्वर्लोकं पुत्रान् स्थाप्य स्वके पदे ॥ १११.८४॥ १११.८५/१भार्यामात्यादिसहितस्ततः शिवपुरं ययौ । १११.८५/२ततः प्रभृति तत् तीर्थं नागतीर्थमिति श्रुतम् ॥ १११.८५॥ १११.८६/१यत्र नागेश्वरो देवो भोगवत्या प्रतिष्ठितः । १११.८६/२तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ १११.८६॥ ११२.१/१ब्रह्मोवाच । मातृतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । ११२.१/२आधिभिर्मुच्यते जन्तुस्तत्तीर्थस्मरणाद् अपि ॥ ११२.१॥ ११२.२/१देवानामसुराणां च संगरोऽभूत् सुदारुणः । ११२.२/२नाशक्नुवंस्तदा जेतुं देवा दानवसंगरम् ॥ ११२.२॥ ११२.३/१तदाहमगमं देवैस्तिष्ठन्तं शूलपाणिनम् । ११२.३/२अस्तवं विविधैर्वाक्यैः कृताञ्जलिपुटः शनैः ॥ ११२.३॥ ११२.४/१सम्मन्त्र्य देवैरसुरैश्च सर्वैर्। ११२.४/२यदाहृतं सम्मथितुं समुद्रम् । ११२.४/३यत् कालकूटं समभून् महेश । ११२.४/४तत् त्वां विना को ग्रसितुं समर्थः ॥ ११२.४॥ ११२.५/१पुष्पप्रहारेण जगत्त्रयं यः । ११२.५/२स्वाधीनमापादयितुं समर्थः । ११२.५/३मारो हरेऽप्यन्यसुरादिवन्द्यो । ११२.५/४वितायमानो विलयं प्रयातः ॥ ११२.५॥ ११२.६/१विमथ्य वारीशमनङ्गशत्रो । ११२.६/२यद् उत्तमं तत् तु दिवौकसेभ्यः । ११२.६/३दत्त्वा विषं संहरन् नीलकण्ठ । ११२.६/४को वा धर्तुं त्वाम् ऋते वै समर्थः ॥ ११२.६॥ ११२.७/१ततश्च तुष्टो भगवान् आदिकर्ता त्रिलोचनः ॥ ११२.७॥ ११२.८/१शिव उवाच । दास्येऽहं यद् अभीष्टं वो ब्रुवन्तु सुरसत्तमाः ॥ ११२.८॥ ११२.९/१देवा ऊचुः । दानवेभ्यो भयं घोरं तत्रैहि वृषभध्वज । ११२.९/२जहि शत्रून् सुरान् पाहि नाथवन्तस्त्वया प्रभो ॥ ११२.९॥ ११२.१०/१निष्कारणः सुहृच्छम्भो नाभविष्यद् भवान् यदि । ११२.१०/२तदाकरिष्यन् किमिव दुःखार्ताः सर्वदेहिनः ॥ ११२.१०॥ ११२.११/१ब्रह्मोवाच । इत्युक्तस्तत्क्षणात् प्रायाद् यत्र ते देवशत्रवः । ११२.११/२तत्र तद् युद्धमभवच्छंकरेण सुरद्विषाम् ॥ ११२.११॥ ११२.१२/१ततस्त्रिलोचनः श्रान्तस्तमोरूपधरः शिवः । ११२.१२/२ललाटाद् व्यपतंस्तस्य युध्यतः स्वेदबिन्दवः ॥ ११२.१२॥ ११२.१३/१स संहरन् दैत्यगणांस्तामसीं मूर्तिमाश्रितः । ११२.१३/२तां मूर्तिमसुरा दृष्ट्वा मेरुपृष्ठाद् भुवं ययुः ॥ ११२.१३॥ ११२.१४/१स संहरन् सर्वदैत्यांस्तदागच्छद् भुवं हरः । ११२.१४/२इतश्चेतश्च भीतास्तेऽधावन् सर्वां महीमिमाम् ॥ ११२.१४॥ ११२.१५/१तथैव कोपाद् रुद्रोऽपि शत्रूंस्तान् अनुधावति । ११२.१५/२तथैव युध्यतः शम्भोः पतिताः स्वेदबिन्दवः ॥ ११२.१५॥ ११२.१६/१यत्र यत्र भुवं प्राप्तो बिन्दुर्माहेश्वरो मुने । ११२.१६/२तत्र तत्र शिवाकारा मातरो जज्ञिरे ततः ॥ ११२.१६॥ ११२.१७/१प्रोचुर्महेश्वरं सर्वाः खादामस्त्वसुरान् इति । ११२.१७/२ततः प्रोवाच भगवान् सर्वैः सुरगणैर्वृतः ॥ ११२.१७॥ ११२.१८/१शिव उवाच । स्वर्गाद् भुवमनुप्राप्ता राक्षसास्ते रसातलम् । ११२.१८/२अनुप्राप्तास्ततः सर्वाः श‍ृण्वन्तु मम भाषितम् ॥ ११२.१८॥ ११२.१९/१यत्र यत्र द्विषो यान्ति तत्र गच्छन्तु मातरः । ११२.१९/२रसातलमनुप्राप्ता इदानीं मद्भयाद् द्विषः । ११२.१९/३भवत्योऽप्यनुगच्छन्तु रसातलमनु द्विषः ॥ ११२.१९॥ ११२.२०/१ब्रह्मोवाच । ताश्च जग्मुर्भुवं भित्त्वा यत्र ते दैत्यदानवाः । ११२.२०/२तान् हत्वा मातरः सर्वान् देवारीन् अतिभीषणान् ॥ ११२.२०॥ ११२.२१/१पुनर्देवान् उपाजग्मुः पथा तेनैव मातरः । ११२.२१/२गताश्च मातरो यावद् यावच्च पुनरागताः ॥ ११२.२१॥ ११२.२२/१तावद् देवाः स्थिता आसन् गौतमीतीरमाश्रिताः । ११२.२२/२प्रस्थानात् तत्र मातृणां सुराणां च प्रतिष्ठितेः ॥ ११२.२२॥ ११२.२३/१प्रतिष्ठानं तु तत् क्षेत्रं पुण्यं विजयवर्धनम् । ११२.२३/२मातृणां यत्र चोत्पत्तिर्मातृतीर्थं पृथक् पृथक् ॥ ११२.२३॥ ११२.२४/१तत्र तत्र बिलान्यासन् रसातलगतानि च । ११२.२४/२सुरास्ताभ्यो वरान् प्रोचुर्लोके पूजां यथा शिवः ॥ ११२.२४॥ ११२.२५/१प्राप्नोति तद्वन् मातृभ्यः पूजा भवतु सर्वदा । ११२.२५/२इत्युक्त्वान्तर्दधुर्देवा आसंस्तत्रैव मातरः ॥ ११२.२५॥ ११२.२६/१यत्र यत्र स्थिता देव्यो मातृतीर्थं ततो विदुः । ११२.२६/२सुराणामपि सेव्यानि किं पुनर्मानुषादिभिः ॥ ११२.२६॥ ११२.२७/१तेषु स्नानमथो दानं पितृणां चैव तर्पणम् । ११२.२७/२सर्वं तद् अक्षयं ज्ञेयं शिवस्य वचनं यथा ॥ ११२.२७॥ ११२.२८/१यस्त्विदं श‍ृणुयान् नित्यं स्मरेद् अपि पठेत् तथा । ११२.२८/२आख्यानं मातृतीर्थानामायुष्मान् स सुखी भवेत् ॥ ११२.२८॥ ११३.१/१ब्रह्मोवाच । इदमप्यपरं तीर्थं देवानामपि दुर्लभम् । ११३.१/२ब्रह्मतीर्थमिति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् ॥ ११३.१॥ ११३.२/१स्थितेषु देवसैन्येषु प्रविष्टेषु रसातलम् । ११३.२/२दैत्येषु च मुनिश्रेष्ठ तथा मातृषु तान् अनु ॥ ११३.२॥ ११३.३/१मदीयं पञ्चमं वक्त्रं गर्दभाकृति भीषणम् । ११३.३/२तद् वक्त्रं देवसैन्येषु मयि तिष्ठत्युवाच ह ॥ ११३.३॥ ११३.४/१हे दैत्याः किं पलायन्ते न भयं वोऽस्तु सत्वरम् । ११३.४/२आगच्छन्तु सुरान् सर्वान् भक्षयिष्ये क्षणाद् इति ॥ ११३.४॥ ११३.५/१निवारयन्तं मामेवं भक्षणायोद्यतं तथा । ११३.५/२तं दृष्ट्वा विबुधाः सर्वे वित्रस्ता विष्णुमब्रुवन् ॥ ११३.५॥ ११३.६/१त्राहि विष्णो जगन्नाथ ब्रह्मणोऽस्य मुखं लुन । ११३.६/२चक्रधृग् विबुधान् आह *च्छेद्मि चक्रेण वै शिरः ॥ ११३.६॥ ११३.७/१किं तु तच्छिन्नमेवेदं संहरेत् सचराचरम् । ११३.७/२मन्त्रं ब्रूमोऽत्र विबुधाः श्रूयतां सर्वमेव हि ॥ ११३.७॥ ११३.८/१त्रिनेत्रः कशिरश्छेत्ता स च धत्ते न संशयः । ११३.८/२मया च शम्भुः सर्वैश्च स्तुतः प्रोक्तस्तथैव च ॥ ११३.८॥ ११३.९/१यागः क्षणी दृष्टफलेऽसमर्थः । ११३.९/२स नैव कर्तुः फलतीति मत्वा । ११३.९/३फलस्य दाने प्रतिभूर्जटीति । ११३.९/४निश्चित्य लोकः प्रतिकर्म यातः ॥ ११३.९॥ ११३.१०/१ततः सुरेशः संतुष्टो देवानां कार्यसिद्धये । ११३.१०/२लोकानामुपकारार्थं तथेत्याह सुरान् प्रति ॥ ११३.१०॥ ११३.११/१तद्वक्त्रं पापरूपं यद् भीषणं लोमहर्षणम् । ११३.११/२निकृत्य नखशस्त्रैश्च क्व स्थाप्यं चेत्यथाब्रवीत् ॥ ११३.११॥ ११३.१२/१तत्रेला विबुधान् आह नाहं वोढुं शिरः क्षमा । ११३.१२/२रसातलमथो यास्ये उदधिश्चाप्यथाब्रवीत् ॥ ११३.१२॥ ११३.१३/१शोषं यास्ये क्षणाद् एव पुनश्चोचुः शिवं सुराः । ११३.१३/२त्वयैवैतद् ब्रह्मशिरो धार्यं लोकानुकम्पया ॥ ११३.१३॥ ११३.१४/१अच्छेदे जगतां नाशश्छेदे दोषश्च तादृशः । ११३.१४/२एवं विमृश्य सोमेशो दधार कशिरस्तदा ॥ ११३.१४॥ ११३.१५/१तद् दृष्ट्वा दुष्करं कर्म गौतमीं प्राप्य पावनीम् । ११३.१५/२अस्तुवञ् जगतामीशं प्रणयाद् भक्तितः सुराः ॥ ११३.१५॥ ११३.१६/१देवेष्वमित्रं कशिरोऽतिभीमम् । ११३.१६/२तान् भक्षणायोपगतं निकृत्य । ११३.१६/३नखाग्रसूच्या शकलेन्दुमौलिस्- । ११३.१६/४त्यागेऽपि दोषात् कृपयानुधत्ते ॥ ११३.१६॥ ११३.१७/१तत्र ते विबुधाः सर्वे स्थिता ये ब्रह्मणोऽन्तिके । ११३.१७/२तुष्टुवुर्विबुधेशानं कर्म दृष्ट्वातिदैवतम् ॥ ११३.१७॥ ११३.१८/१ततः प्रभृति तत् तीर्थं ब्रह्मतीर्थमिति श्रुतम् । ११३.१८/२अद्यापि ब्रह्मणो रूपं चतुर्मुखमवस्थितम् ॥ ११३.१८॥ ११३.१९/१शिरोमात्रं तु यः पश्येत् स गच्छेद् ब्रह्मणः पदम् । ११३.१९/२यत्र स्थित्वा स्वयं रुद्रो लूनवान् ब्रह्मणः शिरः ॥ ११३.१९॥ ११३.२०/१रुद्रतीर्थं तद् एव स्यात् तत्र साक्षाद् दिवाकरः । ११३.२०/२देवानां च स्वरूपेण स्थितो यस्मात् तद् उत्तमम् ॥ ११३.२०॥ ११३.२१/१सौर्यं तीर्थं तद् आख्यातं सर्वक्रतुफलप्रदम् । ११३.२१/२तत्र स्नात्वा रविं दृष्ट्वा पुनर्जन्म न विद्यते ॥ ११३.२१॥ ११३.२२/१महादेवेन यच्छिन्नं ब्रह्मणः पञ्चमं शिरः । ११३.२२/२क्षेत्रेऽविमुक्ते संस्थाप्य देवतानां हितं कृतम् ॥ ११३.२२॥ ११३.२३/१ब्रह्मतीर्थे शिरोमात्रं यो दृष्ट्वा गौतमीतटे । ११३.२३/२क्षेत्रेऽविमुक्ते तस्यैव स्थापितं योऽनुपश्यति । ११३.२३/३कपालं ब्रह्मणः पुण्यं ब्रह्महा पूततां व्रजेत् ॥ ११३.२३॥ ११४.१/१ब्रह्मोवाच । अविघ्नं तीर्थमाख्यातं सर्वविघ्नविनाशनम् । ११४.१/२तत्रापि वृत्तमाख्यास्ये श‍ृणु नारद भक्तितः ॥ ११४.१॥ ११४.२/१देवसत्त्रे प्रवृत्ते तु गौतम्याश्चोत्तरे तटे । ११४.२/२समाप्तिर्नैव सत्त्रस्य संजाता विघ्नदोषतः ॥ ११४.२॥ ११४.३/१ततः सुरगणाः सर्वे मामवोचन् हरिं तदा । ११४.३/२ततो ध्यानगतोऽहं तान् अवोचं वीक्ष्य कारणम् ॥ ११४.३॥ ११४.४/१विनायककृतैर्विघ्नैर्नैतत् सत्त्रं समाप्यते । ११४.४/२तस्मात् स्तुवन्तु ते सर्वे आदिदेवं विनायकम् ॥ ११४.४॥ ११४.५/१तथेत्युक्त्वा सुरगणाः स्नात्वा ते गौतमीतटे । ११४.५/२अस्तुवन् भक्तितो देवा आदिदेवं गणेश्वरम् ॥ ११४.५॥ ११४.६/१देवा ऊचुः । यः सर्वकार्येषु सदा सुराणाम् । ११४.६/२अपीशविष्ण्वम्बुजसम्भवानाम् । ११४.६/३पूज्यो नमस्यः परिचिन्तनीयस्- । ११४.६/४तं विघ्नराजं शरणं व्रजामः ॥ ११४.६॥ ११४.७/१न विघ्नराजेन समोऽस्ति कश्चिद् । ११४.७/२देवो मनोवाञ्छितसम्प्रदाता । ११४.७/३निश्चित्य चैतत् त्रिपुरान्तकोऽपि । ११४.७/४तं पूजयामास वधे पुराणाम् ॥ ११४.७॥ ११४.८/१करोतु सोऽस्माकमविघ्नमस्मिन् । ११४.८/२महाक्रतौ सत्वरमाम्बिकेयः । ११४.८/३ध्यातेन येनाखिलदेहभाजाम् । ११४.८/४पूर्णा भविष्यन्ति मनोभिलाषाः ॥ ११४.८॥ ११४.९/१महोत्सवोऽभूद् अखिलस्य देव्या । ११४.९/२जातः सुतश्चिन्तितमात्र एव । ११४.९/३अतोऽवदन् सुरसंघाः कृतार्थाः । ११४.९/४सद्योजातं विघ्नराजं नमन्तः ॥ ११४.९॥ ११४.१०/१यो मातुरुत्सङ्गगतोऽथ मात्रा । ११४.१०/२निवार्यमाणोऽपि बलाच्च चन्द्रम् । ११४.१०/३संगोपयामास पितुर्जटासु । ११४.१०/४गणाधिनाथस्य विनोद एषः ॥ ११४.१०॥ ११४.११/१पपौ स्तनं मातुरथापि तृप्तो । ११४.११/२यो भ्रातृमात्सर्यकषायबुद्धिः । ११४.११/३लम्बोदरस्त्वं भव विघ्नराजो । ११४.११/४लम्बोदरं नाम चकार शम्भुः ॥ ११४.११॥ ११४.१२/१संवेष्टितो देवगणैर्महेशः । ११४.१२/२प्रवर्ततां नृत्यमितीत्युवाच । ११४.१२/३संतोषितो नूपुररावमात्राद् । ११४.१२/४गणेश्वरत्वेऽभिषिषेच पुत्रम् ॥ ११४.१२॥ ११४.१३/१यो विघ्नपाशं च करेण बिभ्रत् । ११४.१३/२स्कन्धे कुठारं च तथा परेण । ११४.१३/३अपूजितो विघ्नमथोऽपि मातुः । ११४.१३/४करोति को विघ्नपतेः समोऽन्यः ॥ ११४.१३॥ ११४.१४/१धर्मार्थकामादिषु पूर्वपूज्यो । ११४.१४/२देवासुरैः पूज्यत एव नित्यम् । ११४.१४/३यस्यार्चनं नैव विनाशमस्ति । ११४.१४/४तं पूर्वपूज्यं प्रथमं नमामि ॥ ११४.१४॥ ११४.१५/१यस्यार्चनात् प्रार्थनयानुरूपाम् । ११४.१५/२दृष्ट्वा तु सर्वस्य फलस्य सिद्धिम् । ११४.१५/३स्वतन्त्रसामर्थ्यकृतातिगर्वम् । ११४.१५/४भ्रातृप्रियं त्वाखुरथं तमीडे ॥ ११४.१५॥ ११४.१६/१यो मातरं सरसैर्नृत्यगीतैस्- । ११४.१६/२तथाभिलाषैरखिलैर्विनोदैः । ११४.१६/३संतोषयामास तदातितुष्टम् । ११४.१६/४तं श्रीगणेशं शरणं प्रपद्ये ॥ ११४.१६॥ ११४.१७/१सुरोपकारैरसुरैश्च युद्धैः । ११४.१७/२स्तोत्रैर्नमस्कारपरैश्च मन्त्रैः । ११४.१७/३पितृप्रसादेन सदा समृद्धम् । ११४.१७/४तं श्रीगणेशं शरणं प्रपद्ये ॥ ११४.१७॥ ११४.१८/१जये पुराणामकरोत् प्रतीपम् । ११४.१८/२पित्रापि हर्षात् प्रतिपूजितो यः । ११४.१८/३निर्विघ्नतां चापि पुनश्चकार । ११४.१८/४तस्मै गणेशाय नमस्करोमि ॥ ११४.१८॥ ११४.१९/१ब्रह्मोवाच । इति स्तुतः सुरगणैर्विघ्नेशः प्राह तान् पुनः ॥ ११४.१९॥ ११४.२०/१गणेश उवाच । इतो निर्विघ्नता सत्त्रे मत्तः स्याद् असुरारिणः ॥ ११४.२०॥ ११४.२१/१ब्रह्मोवाच । देवसत्त्रे निवृत्ते तु गणेशः प्राह तान् सुरान् ॥ ११४.२१॥ ११४.२२/१गणेश उवाच । स्तोत्रेणानेन ये भक्त्या मां स्तोष्यन्ति यतव्रताः । ११४.२२/२तेषां दारिद्र्यदुःखानि न भवेयुः कदाचन ॥ ११४.२२॥ ११४.२३/१अत्र ये भक्तितः स्नानं दानं कुर्युरतन्द्रिताः । ११४.२३/२तेषां सर्वाणि कार्याणि भवेयुरिति मन्यताम् ॥ ११४.२३॥ ११४.२४/१ब्रह्मोवाच । तद्वाक्यसमकालं तु तथेत्यूचुः सुरा अपि । ११४.२४/२निवृत्ते तु मखे तस्मिन् सुरा जग्मुः स्वमालयम् ॥ ११४.२४॥ ११४.२५/१ततः प्रभृति तत् तीर्थमविघ्नमिति गद्यते । ११४.२५/२सर्वकामप्रदं पुंसां सर्वविघ्नविनाशनम् ॥ ११४.२५॥ ११५.१/१ब्रह्मोवाच । शेषतीर्थमिति ख्यातं सर्वकामप्रदायकम् । ११५.१/२तस्य रूपं प्रवक्ष्यामि यन् मया परिभाषितम् ॥ ११५.१॥ ११५.२/१शेषो नाम महानागो रसातलपतिः प्रभुः । ११५.२/२सर्वनागैः परिवृतो रसातलमथाभ्यगात् ॥ ११५.२॥ ११५.३/१राक्षसा दैत्यदनुजाः प्रविष्टा ये रसातलम् । ११५.३/२तैर्निरस्तो भोगिपतिर्मामुवाचाथ विह्वलः ॥ ११५.३॥ ११५.४/१शेष उवाच । रसातलं त्वया दत्तं राक्षसानां ममापि च । ११५.४/२ते मे स्थानं न दास्यन्ति तस्मात् त्वां शरणं गतः ॥ ११५.४॥ ११५.५/१ततोऽहमब्रवं नागं गौतमीं याहि पन्नग । ११५.५/२तत्र स्तुत्वा महादेवं लप्स्यसे त्वं मनोरथम् ॥ ११५.५॥ ११५.६/१नान्योऽस्ति लोकत्रितये मनोरथसमर्पकः । ११५.६/२मद्वाक्यप्रेरितो नागो गङ्गामाप्लुत्य यत्नतः । ११५.६/३कृताञ्जलिपुटो भूत्वा तुष्टाव त्रिदशेश्वरम् ॥ ११५.६॥ ११५.७/१शेष उवाच । नमस्त्रैलोक्यनाथाय दक्षयज्ञविभेदिने । ११५.७/२आदिकर्त्रे नमस्तुभ्यं नमस्त्रैलोक्यरूपिणे ॥ ११५.७॥ ११५.८/१नमः सहस्रशिरसे नमः संहारकारिणे । ११५.८/२सोमसूर्याग्निरूपाय जलरूपाय ते नमः ॥ ११५.८॥ ११५.९/१सर्वदा सर्वरूपाय कालरूपाय ते नमः । ११५.९/२पाहि शंकर सर्वेश पाहि सोमेश सर्वग । ११५.९/३जगन्नाथ नमस्तुभ्यं देहि मे मनसेप्सितम् ॥ ११५.९॥ ११५.१०/१ब्रह्मोवाच । ततो महेश्वरः प्रीतः प्रादान् नागेप्सितान् वरान् । ११५.१०/२विनाशाय सुरारीणां दैत्यदानवरक्षसाम् ॥ ११५.१०॥ ११५.११/१शेषाय प्रददौ शूलं जह्यनेनारिपुंगवान् । ११५.११/२ततः प्रोक्तः शिवेनासौ शेषः शूलेन भोगिभिः ॥ ११५.११॥ ११५.१२/१रसातलमथो गत्वा निजघान रिपून् रणे । ११५.१२/२निहत्य नागः शूलेन दैत्यदानवराक्षसान् ॥ ११५.१२॥ ११५.१३/१न्यवर्तत पुनर्देवो यत्र शेषेश्वरो हरः । ११५.१३/२पथा येन समायातो देवं द्रष्टुं स नागराट् ॥ ११५.१३॥ ११५.१४/१रसातलाद् यत्र देवो बिलं तत्र व्यजायत । ११५.१४/२तस्माद् बिलतलाद् यातं गाङ्गं वार्यतिपुण्यदम् ॥ ११५.१४॥ ११५.१५/१तद् वारि गङ्गामगमद् गङ्गायाः संगमस्ततः । ११५.१५/२देवस्य पुरतश्चापि कुण्डं तत्र सुविस्तरम् ॥ ११५.१५॥ ११५.१६/१नागस्तत्राकरोद् धोमं यत्र चाग्निः सदा स्थितः । ११५.१६/२सोष्णं तद् अभवद् वारि गङ्गायास्तत्र संगमः ॥ ११५.१६॥ ११५.१७/१देवदेवं समाराध्य नागः प्रीतो महायशाः । ११५.१७/२रसातलं ततोऽभीष्टं शिवात् प्राप्य तलं ययौ ॥ ११५.१७॥ ११५.१८/१ततः प्रभृति तत् तीर्थं नागतीर्थमुदाहृतम् । ११५.१८/२सर्वकामप्रदं पुण्यं रोगदारिद्र्यनाशनम् ॥ ११५.१८॥ ११५.१९/१आयुर्लक्ष्मीकरं पुण्यं स्नानदानाच्च मुक्तिदम् । ११५.१९/२श‍ृणुयाद् वा पठेद् भक्त्या यो वापि स्मरते तु तत् ॥ ११५.१९॥ ११५.२०/१तीर्थं शेषेश्वरो यत्र यत्र शक्तिप्रदः शिवः । ११५.२०/२एकविंशतितीर्थानामुभयोस्तत्र तीरयोः । ११५.२०/३शतानि मुनिशार्दूल सर्वसम्पत्प्रदायिनाम् ॥ ११५.२०॥ ११६.१/१ब्रह्मोवाच । महानलमिति ख्यातं वडवानलमुच्यते । ११६.१/२महानलो यत्र देवो वडवा यत्र सा नदी ॥ ११६.१॥ ११६.२/१तत् तीर्थं पुत्र वक्ष्यामि मृत्युदोषजरापहम् । ११६.२/२पुरासन् नैमिषारण्ये ऋषयः सत्त्रकारिणः ॥ ११६.२॥ ११६.३/१शमितारं च ऋषयो मृत्युं चक्रुस्तपस्विनः । ११६.३/२वर्तमाने सत्त्रयागे मृत्यौ शमितरि स्थिते ॥ ११६.३॥ ११६.४/१न ममार तदा कश्चिद् उभयं स्थास्नु जङ्गमम् । ११६.४/२विना पशून् मुनिश्रेष्ठ मर्त्यं चामर्त्यतां गतम् ॥ ११६.४॥ ११६.५/१ततस्त्रिविष्टपे शून्ये मर्त्ये चैवातिसम्भृते । ११६.५/२मृत्युनोपेक्षिते देवा राक्षसान् ऊचिरे तदा ॥ ११६.५॥ ११६.६/१देवा ऊचुः । गच्छध्वम् ऋषिसत्त्रं तन् नाशयध्वं महाध्वरम् । ११६.६/२ब्रह्मोवाच । इति देववचः श्रुत्वा प्रोचुस्ते राक्षसाः सुरान् ॥ ११६.६॥ ११६.७/१असुरा ऊचुः । विध्वंसयामस्तं यज्ञमस्माकं किं फलं ततः । ११६.७/२प्रवर्तते विना हेतुं न कोऽपि क्वापि जातुचित् ॥ ११६.७॥ ११६.८/१ब्रह्मोवाच । देवा अप्यसुरान् ऊचुर्यज्ञार्धं भवतामपि । ११६.८/२भवेद् एव ततो यान्तु ऋषीणां सत्त्रमुत्तमम् ॥ ११६.८॥ ११६.९/१ते श्रुत्वा त्वरिताः सर्वे यत्र यज्ञः प्रवर्तते । ११६.९/२जग्मुस्तत्र विनाशाय देववाक्याद् विशेषतः ॥ ११६.९॥ ११६.१०/१तज्ज्ञात्वा ऋषयो मृत्युमाहुः किं कुर्महे वयम् । ११६.१०/२आगता देववचनाद् राक्षसा यज्ञनाशिनः ॥ ११६.१०॥ ११६.११/१मृत्युना सह सम्मन्त्र्य नैमिषारण्यवासिनः । ११६.११/२सर्वे त्यक्त्वा स्वाश्रमं तं शमित्रा सह नारद ॥ ११६.११॥ ११६.१२/१अग्निमात्रमुपादाय त्यक्त्वा पात्रादिकं तु यत् । ११६.१२/२क्रतुनिष्पत्तये जग्मुर्गौतमीं प्रति सत्वराः ॥ ११६.१२॥ ११६.१३/१तत्र स्नात्वा महेशानं रक्षणायोपतस्थिरे । ११६.१३/२कृताञ्जलिपुटास्ते तु तुष्टुवुस्त्रिदशेश्वरम् ॥ ११६.१३॥ ११६.१४/१ऋषय ऊचुः । यो लीलया विश्वमिदं चकार । ११६.१४/२धाता विधाता भुवनत्रयस्य । ११६.१४/३यो विश्वरूपः सदसत्परो यः । ११६.१४/४सोमेश्वरं तं शरणं व्रजामः ॥ ११६.१४॥ ११६.१५/१मृत्युरुवाच । इच्छामात्रेण यः सर्वं हन्ति पाति करोति च । ११६.१५/२तमहं त्रिदशेशानं शरणं यामि शंकरम् ॥ ११६.१५॥ ११६.१६/१महानलं महाकायं महानागविभूषणम् । ११६.१६/२महामूर्तिधरं देवं शरणं यामि शंकरम् ॥ ११६.१६॥ ११६.१७/१ब्रह्मोवाच । ततः प्रोवाच भगवान् मृत्यो का प्रीतिरस्तु ते ॥ ११६.१७॥ ११६.१८/१मृत्युरुवाच । राक्षसेभ्यो भयं घोरमापन्नं त्रिदशेश्वर । ११६.१८/२यज्ञमस्मांश्च रक्षस्व यावत् सत्त्रं समाप्यते ॥ ११६.१८॥ ११६.१९/१ब्रह्मोवाच । तथा चकार भगवांस्त्रिनेत्रो वृषभध्वजः । ११६.१९/२शमित्रा मृत्युना सत्त्रम् ऋषीणां पूर्णतां ययौ ॥ ११६.१९॥ ११६.२०/१हविषां भागधेयाय आजग्मुरमराः क्रमात् । ११६.२०/२तान् अवोचन् मुनिगणाः संक्षुब्धा मृत्युना सह ॥ ११६.२०॥ ११६.२१/१ऋषय ऊचुः । अस्मन्मखविनाशाय राक्षसाः प्रेषिता यतः । ११६.२१/२तस्माद् भवद्भ्यः पापिष्ठा राक्षसाः सन्तु शत्रवः ॥ ११६.२१॥ ११६.२२/१ब्रह्मोवाच । ततः प्रभृति देवानां राक्षसा वैरिणोऽभवन् । ११६.२२/२कृत्यां च वडवां तत्र देवाश्च ऋषयोऽमलाः ॥ ११६.२२॥ ११६.२३/१मृत्योर्भार्या भव त्वं तामित्युक्त्वा तेऽभ्यषेचयन् । ११६.२३/२अभिषेकोदकं यत् तु सा नदी वडवाभवत् ॥ ११६.२३॥ ११६.२४/१मृत्युना स्थापितं लिङ्गं महानलमिति श्रुतम् । ११६.२४/२ततः प्रभृति तत् तीर्थं वडवासंगमं विदुः ॥ ११६.२४॥ ११६.२५/१महानलो यत्र देवस्तत् तीर्थं भुक्तिमुक्तिदम् । ११६.२५/२सहस्रं तत्र तीर्थानां सर्वाभीष्टप्रदायिनाम् । ११६.२५/३उभयोस्तीरयोस्तत्र स्मरणाद् अघघातिनाम् ॥ ११६.२५॥ ११७.१/१ब्रह्मोवाच । आत्मतीर्थमिति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् । ११७.१/२तस्य प्रभावं वक्ष्यामि यत्र ज्ञानेश्वरः शिवः ॥ ११७.१॥ ११७.२/१दत्त इत्यपि विख्यातः सोऽत्रिपुत्रो हरप्रियः । ११७.२/२दुर्वाससः प्रियो भ्राता सर्वज्ञानविशारदः । ११७.२/३स गत्वा पितरं प्राह विनयेन प्रणम्य च ॥ ११७.२॥ ११७.३/१दत्त उवाच । ब्रह्मज्ञानं कथं मे स्यात् कं पृच्छामि क्व यामि च ॥ ११७.३॥ ११७.४/१ब्रह्मोवाच । तच्छ्रुत्वात्रिः पुत्रवाक्यं ध्यात्वा वचनमब्रवीत् ॥ ११७.४॥ ११७.५/१अत्रिरुवाच । गौतमीं पुत्र गच्छ त्वं तत्र स्तुहि महेश्वरम् । ११७.५/२स तु प्रीतो यदैव स्यात् तदा ज्ञानमवाप्स्यसि ॥ ११७.५॥ ११७.६/१ब्रह्मोवाच । तथेत्युक्त्वा तदात्रेयो गङ्गां गत्वा शुचिर्यतः । ११७.६/२कृताञ्जलिपुटो भूत्वा भक्त्या तुष्टाव शंकरम् ॥ ११७.६॥ ११७.७/१दत्त उवाच । संसारकूपे पतितोऽस्मि दैवान् । ११७.७/२मोहेन गुप्तो भवदुःखपङ्के । ११७.७/३अज्ञाननाम्ना तमसावृतोऽहम् । ११७.७/४परं न विन्दामि सुराधिनाथ ॥ ११७.७॥ ११७.८/१भिन्नस्त्रिशूलेन बलीयसाहम् । ११७.८/२पापेन चिन्ताक्षुरपाटितश्च । ११७.८/३तप्तोऽस्मि पञ्चेन्द्रियतीव्रतापैः । ११७.८/४श्रान्तोऽस्मि संतारय सोमनाथ ॥ ११७.८॥ ११७.९/१बद्धोऽस्मि दारिद्र्यमयैश्च बन्धैर्। ११७.९/२हतोऽस्मि रोगानलतीव्रतापैः । ११७.९/३क्रान्तोऽस्म्यहं मृत्युभुजंगमेन । ११७.९/४भीतो भृशं किं करवाणि शम्भो ॥ ११७.९॥ ११७.१०/१भवाभवाभ्यामतिपीडितोऽहम् । ११७.१०/२तृष्णाक्षुधाभ्यां च रजस्तमोभ्याम् । ११७.१०/३ईदृक्षया जरया चाभिभूतः । ११७.१०/४पश्यावस्थां कृपया मेऽद्य नाथ ॥ ११७.१०॥ ११७.११/१कामेन कोपेन च मत्सरेण । ११७.११/२दम्भेन दर्पादिभिरप्यनेकैः । ११७.११/३एकैकशः कष्टगतोऽस्मि विद्धस्- । ११७.११/४त्वं नाथवद् वारय नाथ शत्रून् ॥ ११७.११॥ ११७.१२/१कस्यापि कश्चित् पतितस्य पुंसो । ११७.१२/२दुःखप्रणोदी भवतीति सत्यम् । ११७.१२/३विना भवन्तं मम सोमनाथ । ११७.१२/४कुत्रापि कारुण्यवचोऽपि नास्ति ॥ ११७.१२॥ ११७.१३/१तावत् स कोपो भयमोहदुःखान्य्। ११७.१३/२अज्ञानदारिद्र्यरुजस्तथैव । ११७.१३/३कामादयो मृत्युरपीह यावन् । ११७.१३/४नमः शिवायेति न वच्मि वाक्यम् ॥ ११७.१३॥ ११७.१४/१न मेऽस्ति धर्मो न च मेऽस्ति भक्तिर्। ११७.१४/२नाहं विवेकी करुणा कुतो मे । ११७.१४/३दातासि तेनाशु शरण्य चित्ते । ११७.१४/४निधेहि सोमेति पदं मदीये ॥ ११७.१४॥ ११७.१५/१याचे न चाहं सुरभूपतित्वम् । ११७.१५/२हृत्पद्ममध्ये मम सोमनाथ । ११७.१५/३श्रीसोमपादाम्बुजसंनिधानम् । ११७.१५/४याचे विचार्यैव च तत् कुरुष्व ॥ ११७.१५॥ ११७.१६/१यथा तवाहं विदितोऽस्मि पापस्- । ११७.१६/२तथापि विज्ञापनमाश‍ृणुष्व । ११७.१६/३संश्रूयते यत्र वचः शिवेति । ११७.१६/४तत्र स्थितिः स्यान् मम सोमनाथ ॥ ११७.१६॥ ११७.१७/१गौरीपते शंकर सोमनाथ । ११७.१७/२विश्वेश कारुण्यनिधेऽखिलात्मन् । ११७.१७/३संस्तूयते यत्र सदेति तत्र । ११७.१७/४केषामपि स्यात् कृतिनां निवासः ॥ ११७.१७॥ ११७.१८/१ब्रह्मोवाच । इत्यात्रेयस्तुतिं श्रुत्वा तुतोष भगवान् हरः । ११७.१८/२वरदोऽस्मीति तं प्राह योगिनं विश्वकृद् भवः ॥ ११७.१८॥ ११७.१९/१आत्रेय उवाच । आत्मज्ञानं च मुक्तिं च भुक्तिं च विपुलां त्वयि । ११७.१९/२तीर्थस्यापि च माहात्म्यं वरोऽयं त्रिदशार्चित ॥ ११७.१९॥ ११७.२०/१ब्रह्मोवाच । एवमस्त्विति तं शम्भुरुक्त्वा चान्तरधीयत । ११७.२०/२ततः प्रभृति तत् तीर्थमात्मतीर्थं विदुर्बुधाः । ११७.२०/३तत्र स्नानेन दानेन मुक्तिः स्याद् इह नारद ॥ ११७.२०॥ ११८.१/१ब्रह्मोवाच । अश्वत्थतीर्थमाख्यातं पिप्पलं च ततः परम् । ११८.१/२उत्तरे मन्दतीर्थं तु तत्र व्युष्टिमितः श‍ृणु ॥ ११८.१॥ ११८.२/१पुरा त्वगस्त्यो भगवान् दक्षिणाशापतिः प्रभुः । ११८.२/२देवैस्तु प्रेरितः पूर्वं विन्ध्यस्य प्रार्थनं प्रति ॥ ११८.२॥ ११८.३/१स शनैर्विन्ध्यमभ्यागात् सहस्रमुनिभिर्वृतः । ११८.३/२तमागत्य नगश्रेष्ठं बहुवृक्षसमाकुलम् ॥ ११८.३॥ ११८.४/१स्पर्धिनं मेरुभानुभ्यां विन्ध्यं श‍ृङ्गशतैर्वृतम् । ११८.४/२अत्युन्नतं नगं धीरो लोपामुद्रापतिर्मुनिः ॥ ११८.४॥ ११८.५/१कृतातिथ्यो द्विजैः सार्धं प्रशस्य च नगं पुनः । ११८.५/२इदमाह मुनिश्रेष्ठो देवकार्यार्थसिद्धये ॥ ११८.५॥ ११८.६/१अगस्त्य उवाच । अहं यामि नगश्रेष्ठ मुनिभिस्तत्त्वदर्शिभिः । ११८.६/२तीर्थयात्रां करोमीति दक्षिणाशां व्रजाम्यहम् ॥ ११८.६॥ ११८.७/१देहि मार्गं नगपते आतिथ्यं देहि याचते । ११८.७/२यावद् आगमनं मे स्यात् स्थातव्यं तावद् एव हि ॥ ११८.७॥ ११८.८/१नान्यथा भवितव्यं ते तथेत्याह नगोत्तमः । ११८.८/२आक्रामन् दक्षिणामाशां तैर्वृतो मुनिभिर्मुनिः ॥ ११८.८॥ ११८.९/१शनैः स गौतमीमागात् सत्त्रयागाय दीक्षितः । ११८.९/२यावत् संवत्सरं सत्त्रमकरोद् ऋषिभिर्वृतः ॥ ११८.९॥ ११८.१०/१कैटभस्य सुतौ पापौ राक्षसौ धर्मकण्टकौ । ११८.१०/२अश्वत्थः पिप्पलश्चेति विख्यातौ त्रिदशालये ॥ ११८.१०॥ ११८.११/१अश्वत्थोऽश्वत्थरूपेण पिप्पलो ब्रह्मरूपधृक् । ११८.११/२तावुभावन्तरं प्रेप्सू यज्ञविध्वंसनाय तु ॥ ११८.११॥ ११८.१२/१कुरुतां काङ्क्षितं रूपं दानवौ पापचेतसौ । ११८.१२/२अश्वत्थो वृक्षरूपेण पिप्पलो ब्राह्मणाकृतिः ॥ ११८.१२॥ ११८.१३/१उभौ तौ ब्राह्मणान् नित्यं पीडयेतां तपोधन । ११८.१३/२आलभन्ते च येऽश्वत्थं तांस्तान् अश्नात्यसौ तरुः ॥ ११८.१३॥ ११८.१४/१पिप्पलः सामगो भूत्वा शिष्यान् अश्नाति राक्षसः । ११८.१४/२तस्माद् अद्यापि विप्रेषु सामगोऽतीव निष्कृपः ॥ ११८.१४॥ ११८.१५/१क्षीयमाणान् द्विजान् दृष्ट्वा मुनयो राक्षसाविमौ । ११८.१५/२इति बुद्ध्वा महाप्राज्ञा दक्षिणं तीरमाश्रितम् ॥ ११८.१५॥ ११८.१६/१सौरिं शनैश्चरं मन्दं तपस्यन्तं धृतव्रतम् । ११८.१६/२गत्वा मुनिगणाः सर्वे रक्षःकर्म न्यवेदयन् ॥ ११८.१६॥ ११८.१७/१सौरिर्मुनिगणान् आह पूर्णे तपसि मे द्विजाः । ११८.१७/२राक्षसौ हन्म्यपूर्णे तु तपस्यक्षम एव हि ॥ ११८.१७॥ ११८.१८/१पुनः प्रोचुर्मुनिगणा दास्यामस्ते तपो महत् । ११८.१८/२इत्युक्तो ब्राह्मणैः सौरिः कृतमित्याह तान् अपि ॥ ११८.१८॥ ११८.१९/१सौरिर्ब्राह्मणवेषेण प्रायाद् अश्वत्थरूपिणम् । ११८.१९/२राक्षसं ब्राह्मणो भूत्वा प्रदक्षिणमथाकरोत् ॥ ११८.१९॥ ११८.२०/१प्रदक्षिणं तु कुर्वाणं मेने ब्राह्मणमेव तम् । ११८.२०/२नित्यवद् राक्षसः पापो भक्षयामास मायया ॥ ११८.२०॥ ११८.२१/१तस्य कायं समाविश्य चक्षुषान्त्राण्यपश्यत । ११८.२१/२दृष्टः स राक्षसः पापो मन्देन रविसूनुना ॥ ११८.२१॥ ११८.२२/१भस्मीभूतः क्षणेनैव गिरिर्वज्रहतो यथा । ११८.२२/२अश्वत्थं भस्मसात् कृत्वा अन्यं ब्राह्मणरूपिणम् ॥ ११८.२२॥ ११८.२३/१राक्षसं पापनिलयमेक एव तमभ्यगात् । ११८.२३/२अधीयानो विप्र इव शिष्यरूपो विनीतवत् ॥ ११८.२३॥ ११८.२४/१पिप्पलः पूर्ववच्चापि भक्षयामास भानुजम् । ११८.२४/२स भक्षितः पूर्ववच्च कुक्षावन्त्राण्यवैक्षत ॥ ११८.२४॥ ११८.२५/१तेनालोकितमात्रोऽसौ राक्षसो भस्मसाद् अभूत् । ११८.२५/२उभौ हत्वा भानुसुतः किं कृत्यं मे वदन्त्वथ ॥ ११८.२५॥ ११८.२६/१मुनयो जातसंहर्षाः सर्व एव तपस्विनः । ११८.२६/२ततः प्रसन्ना ह्यभवन्न् ऋषयोऽगस्त्यपूर्वकाः ॥ ११८.२६॥ ११८.२७/१वरान् ददुर्यथाकामं सौरये मन्दगामिने । ११८.२७/२स प्रीतो ब्राह्मणान् आह शनिः सूर्यसुतो बली ॥ ११८.२७॥ ११८.२८/१सौरिरुवाच । मद्द्वारे नियता ये च कुर्वन्त्यश्वत्थलम्भनम् । ११८.२८/२तेषां सर्वाणि कार्याणि स्युः पीडा मद्भवा न च ॥ ११८.२८॥ ११८.२९/१तीर्थे चाश्वत्थसंज्ञे वै स्नानं कुर्वन्ति ये नराः । ११८.२९/२तेषां सर्वाणि कार्याणि भवेयुरपरो वरः ॥ ११८.२९॥ ११८.३०/१मन्दवारे तु येऽश्वत्थं प्रातरुत्थाय मानवाः । ११८.३०/२आलभन्ते च तेषां वै ग्रहपीडा व्यपोहतु ॥ ११८.३०॥ ११८.३१/१ब्रह्मोवाच । ततः प्रभृति तत् तीर्थमश्वत्थं पिप्पलं विदुः । ११८.३१/२तीर्थं शनैश्चरं तत्र तत्रागस्त्यं च सात्त्रिकम् ॥ ११८.३१॥ ११८.३२/१याज्ञिकं चापि तत् तीर्थं सामगं तीर्थमेव च । ११८.३२/२इत्याद्यष्टोत्तराण्यासन् सहस्राण्यथ षोडश । ११८.३२/३तेषु स्नानं च दानं च सत्त्रयागफलप्रदम् ॥ ११८.३२॥ ११९.१/१ब्रह्मोवाच । सोमतीर्थमिति ख्यातं तद् अप्युक्तं महात्मभिः । ११९.१/२तत्र स्नानेन दानेन सोमपानफलं लभेत् ॥ ११९.१॥ ११९.२/१जगतां मातरः पूर्वमोषध्यो जीवसम्मताः । ११९.२/२ममापि मातरो देव्यः पूर्वासां पूर्ववत्तराः ॥ ११९.२॥ ११९.३/१आसु प्रतिष्ठितो धर्मः स्वाध्यायो यज्ञकर्म च । ११९.३/२आभिरेव धृतं सर्वं त्रैलोक्यं सचराचरम् ॥ ११९.३॥ ११९.४/१अशेषरोगोपशमो भवत्याभिरसंशयम् । ११९.४/२अन्नमेताभिरेव स्याद् अशेषप्राणरक्षणम् । ११९.४/३अत्रौषध्यो जगद्वन्द्या मामूचुरनहंकृताः ॥ ११९.४॥ ११९.५/१ओषध्य ऊचुः । अस्माकं त्वं पतिं देहि राजानं सुरसत्तम ॥ ११९.५॥ ११९.६/१ब्रह्मोवाच । तच्छ्रुत्वा वचनं तासां मयोक्ता ओषधीरिदम् । ११९.६/२पतिं प्राप्स्यथ सर्वाश्च राजानं प्रीतिवर्धनम् ॥ ११९.६॥ ११९.७/१राजानमिति तच्छ्रुत्वा ता मामूचुः पुनर्मुने । ११९.७/२गन्तव्यं क्व पुनश्चोक्ता गौतमीं यान्तु मातरः ॥ ११९.७॥ ११९.८/१तुष्टायामथ तस्यां वो राजा स्याल्लोकपूजितः । ११९.८/२ताश्च गत्वा मुनिश्रेष्ठ तुष्टुवुर्गौतमीं नदीम् ॥ ११९.८॥ ११९.९/१ओषध्य ऊचुः । किं वाकरिष्यन् भववर्तिनो जना । ११९.९/२नानाघसंघाभिभवाच्च दुःखिताः । ११९.९/३न चागमिष्यद् भवती भुवं चेत् । ११९.९/४पुण्योदके गौतमि शम्भुकान्ते ॥ ११९.९॥ ११९.१०/१को वेत्ति भाग्यं नरदेहभाजाम् । ११९.१०/२महीगतानां सरितामधीशे । ११९.१०/३एषां महापातकसंघहन्त्री । ११९.१०/४त्वमम्ब गङ्गे सुलभा सदैव ॥ ११९.१०॥ ११९.११/१न ते विभूतिं ननु वेत्ति कोऽपि । ११९.११/२त्रैलोक्यवन्द्ये जगदम्ब गङ्गे । ११९.११/३गौरीसमालिङ्गितविग्रहोऽपि । ११९.११/४धत्ते स्मरारिः शिरसापि यत् त्वाम् ॥ ११९.११॥ ११९.१२/१नमोऽस्तु ते मातरभीष्टदायिनि । ११९.१२/२नमोऽस्तु ते ब्रह्ममयेऽघनाशिनि । ११९.१२/३नमोऽस्तु ते विष्णुपदाब्जनिःसृते । ११९.१२/४नमोऽस्तु ते शम्भुजटाविनिःसृते ॥ ११९.१२॥ ११९.१३/१ब्रह्मोवाच । इत्येवं स्तुवतामीशा किं ददामीत्यवोचत ॥ ११९.१३॥ ११९.१४/१ओषध्य ऊचुः । पतिं देहि जगन्माता राजानमतितेजसम् ॥ ११९.१४॥ ११९.१५/१ब्रह्मोवाच । तदोवाच नदी गङ्गा ओषधीस्ता इदं वचः ॥ ११९.१५॥ ११९.१६/१गङ्गोवाच । अहं चामृतरूपास्मि ओषध्यो मातरोऽमृताः । ११९.१६/२तादृशं चामृतात्मानं पतिं सोमं ददामि वः ॥ ११९.१६॥ ११९.१७/१ब्रह्मोवाच । देवाश्च ऋषयो वाक्यं मेनिरे सोम एव च । ११९.१७/२ओषध्यश्चापि तद् वाक्यं ततो जग्मुः स्वमालयम् ॥ ११९.१७॥ ११९.१८/१यत्र चापुर्महौषध्यो राजानममृतात्मकम् । ११९.१८/२सोमं समस्तसंताप+ ।पापसंघनिवारकम् ॥ ११९.१८॥ ११९.१९/१सोमतीर्थं तु तत् ख्यातं सोमपानफलप्रदम् । ११९.१९/२तत्र स्नानेन दानेन पितरः स्वर्गमाप्नुयुः ॥ ११९.१९॥ ११९.२०/१य इदं श‍ृणुयान् नित्यं पठेद् वा भक्तितः स्मरेत् । ११९.२०/२दीर्घमायुरवाप्नोति स पुत्री धनवान् भवेत् ॥ ११९.२०॥ १२०.१/१ब्रह्मोवाच । धान्यतीर्थमिति ख्यातं सर्वकामप्रदं नृणाम् । १२०.१/२सुभिक्षं क्षेमदं पुंसां सर्वापद्विनिवारणम् ॥ १२०.१॥ १२०.२/१ओषध्यः सोमराजानं पतिं प्राप्य मुदान्विताः । १२०.२/२ऊचुः सर्वस्य लोकस्य गङ्गायाश्चेप्सितं वचः ॥ १२०.२॥ १२०.३/१ओषध्य ऊचुः । वैदिकी पुण्यगाथास्ति यां वै वेदविदो विदुः । १२०.३/२भूमिं सस्यवतीं कश्चिन् मातरं मातृसम्मिताम् ॥ १२०.३॥ १२०.४/१गङ्गासमीपे यो दद्यात् सर्वकामान् अवाप्नुयात् । १२०.४/२भूमिं सस्यवतीं गाश्च ओषधीश्च मुदान्वितः ॥ १२०.४॥ १२०.५/१विष्णुब्रह्मेशरूपाय यो दद्याद् भक्तिमान् नरः । १२०.५/२सर्वं तद् अक्षयं विद्यात् सर्वकामान् अवाप्नुयात् ॥ १२०.५॥ १२०.६/१ओषध्यः सोमराजन्याः सोमश्चाप्योषधीपतिः । १२०.६/२इति ज्ञात्वा ब्रह्मविद ओषधीर्यः प्रदास्यति ॥ १२०.६॥ १२०.७/१सर्वान् कामान् अवाप्नोति ब्रह्मलोके महीयते । १२०.७/२ता एव सोमराजन्याः प्रीताः प्रोचुः पुनः पुनः ॥ १२०.७॥ १२०.८/१ओषध्य ऊचुः । योऽस्मान् ददाति गङ्गायां तं राजन् पारयामसि । १२०.८/२त्वमुत्तमश्चौषधीश त्वदधीनं चराचरम् ॥ १२०.८॥ १२०.९/१ओषधयः संवदन्ते सोमेन सह राज्ञा । १२०.९/२योऽस्मान् ददाति विप्रेभ्यस्तं राजन् पारयामसि ॥ १२०.९॥ १२०.१०/१वयं च ब्रह्मरूपिण्यः प्राणरूपिण्य एव च । १२०.१०/२योऽस्मान् ददाति विप्रेभ्यस्तं राजन् पारयामसि ॥ १२०.१०॥ १२०.११/१अस्मान् ददाति यो नित्यं ब्राह्मणेभ्यो जितव्रतः । १२०.११/२उपास्तिरस्ति सास्माकं तं राजन् पारयामसि ॥ १२०.११॥ १२०.१२/१स्थावरं जङ्गमं किंचिद् अस्माभिर्व्यापृतं जगत् । १२०.१२/२योऽस्मान् ददाति विप्रेभ्यस्तं राजन् पारयामसि ॥ १२०.१२॥ १२०.१३/१हव्यं कव्यं यद् अमृतं यत् किंचिद् उपभुज्यते । १२०.१३/२तद्गरीयश्च यो दद्यात् तं राजन् पारयामसि ॥ १२०.१३॥ १२०.१४/१इत्येतां वैदिकीं गाथां यः श‍ृणोति स्मरेत वा । १२०.१४/२पठते भक्तिमापन्नस्तं राजन् पारयामसि ॥ १२०.१४॥ १२०.१५/१ब्रह्मोवाच । यत्रैषा पठिता गाथा सोमेन सह राज्ञा । १२०.१५/२गङ्गातीरे चौषधीभिर्धान्यतीर्थं तद् उच्यते ॥ १२०.१५॥ १२०.१६/१ततः प्रभृति तत् तीर्थमौषध्यं सौम्यमेव च । १२०.१६/२अमृतं वेदगाथं च मातृतीर्थं तथैव च ॥ १२०.१६॥ १२०.१७/१एषु स्नानं जपो होमो दानं च पितृतर्पणम् । १२०.१७/२अन्नदानं तु यः कुर्यात् तद् आनन्त्याय कल्पते ॥ १२०.१७॥ १२०.१८/१षट्शताधिकसाहस्रं तीर्थानां तीरयोर्द्वयोः । १२०.१८/२सर्वपापनिहन्तृणां सर्वसम्पद्विवर्धनम् ॥ १२०.१८॥ १२१.१/१ब्रह्मोवाच । विदर्भासंगमं पुण्यं रेवतीसंगमं तथा । १२१.१/२तत्र यद् वृत्तमाख्यास्ये यत् पुराणविदो विदुः ॥ १२१.१॥ १२१.२/१भरद्वाज इति ख्यात ऋषिरासीत् तपोधिकः । १२१.२/२तस्य स्वसा रेवतीति कुरूपा विकृतस्वरा ॥ १२१.२॥ १२१.३/१तां दृष्ट्वा विकृतां भ्राता भरद्वाजः प्रतापवान् । १२१.३/२चिन्तया परया युक्तो गङ्गाया दक्षिणे तटे ॥ १२१.३॥ १२१.४/१कस्मै दद्यामिमां कन्यां स्वसारं भीषणाकृतिम् । १२१.४/२न कश्चित् प्रतिगृह्णाति दातव्या च स्वसा तथा ॥ १२१.४॥ १२१.५/१अहो भूयान् न कस्यापि कन्या दुःखैककारणम् । १२१.५/२मरणं जीवतोऽप्यस्य प्राणिनस्तु पदे पदे ॥ १२१.५॥ १२१.६/१एवं विमृशतस्तस्य स्वाश्रमे चातिशोभने । १२१.६/२द्रष्टुं मुनिवरः प्रायाद् भरद्वाजं यतव्रतम् ॥ १२१.६॥ १२१.७/१द्व्यष्टवर्षः शुभवपुः शान्तो दान्तो गुणाकरः । १२१.७/२नाम्ना कठ इति ख्यातो भरद्वाजं ननाम सः ॥ १२१.७॥ १२१.८/१विधिवत् पूज्य तं विप्रं भरद्वाजः कठं तदा । १२१.८/२तस्यागमनकार्यं च पप्रच्छ पुरतः स्थितः ॥ १२१.८॥ १२१.९/१कठोऽप्याह भरद्वाजं विद्यार्थ्यहमुपागतः । १२१.९/२तथा च दर्शनाकाङ्क्षी यद् युक्तं तद् विधीयताम् ॥ १२१.९॥ १२१.१०/१भरद्वाजः कठं प्राह अधीष्व यद् अभीप्सितम् । १२१.१०/२पुराणं स्मृतयो वेदा धर्मस्थानान्यनेकशः ॥ १२१.१०॥ १२१.११/१सर्वं वेद्मि महाप्राज्ञ रुचिरं वद मा चिरम् । १२१.११/२कुलीनो धर्मनिरतो गुरुशुश्रूषणे रतः । १२१.११/३अभिमानी श्रुतधरः शिष्यः पुण्यैरवाप्यते ॥ १२१.११॥ १२१.१२/१कठ उवाच । अध्यापयस्व भो ब्रह्मञ् शिष्यं मां वीतकल्मषम् । १२१.१२/२शुश्रूषणरतं भक्तं कुलीनं सत्यवादिनम् ॥ १२१.१२॥ १२१.१३/१ब्रह्मोवाच । तथेत्युक्त्वा भरद्वाजः प्रादाद् विद्यामशेषतः । १२१.१३/२प्राप्तविद्यः कठः प्रीतो भरद्वाजमथाब्रवीत् ॥ १२१.१३॥ १२१.१४/१कठ उवाच । इच्छेयं दक्षिणां दातुं गुरो तव मनःप्रियाम् । १२१.१४/२वदस्व दुर्लभं वापि गुरो तुभ्यं नमोऽस्तु ते ॥ १२१.१४॥ १२१.१५/१विद्यां प्राप्यापि ये मोहात् स्वगुरोः पारितोषिकम् । १२१.१५/२न प्रयच्छन्ति निरयं ते यान्त्याचन्द्रतारकम् ॥ १२१.१५॥ १२१.१६/१भरद्वाज उवाच । गृहाण कन्यां विधिवद् भार्यां कुरु मम स्वसाम् । १२१.१६/२अस्यां प्रीत्या वर्तितव्यं याचेयं दक्षिणामिमाम् ॥ १२१.१६॥ १२१.१७/१कठ उवाच । भ्रातृवत् पुत्रवच्चापि शिष्यः स्यात् तु गुरोः सदा । १२१.१७/२गुरुश्च पितृवच्च स्यात् सम्बन्धोऽत्र कथं भवेत् ॥ १२१.१७॥ १२१.१८/१भरद्वाज उवाच । मद्वाक्यं कुरु सत्यं त्वं ममाज्ञा तव दक्षिणा । १२१.१८/२सर्वं स्मृत्वा कठाद्य त्वं रेवतीं भर तन्मनाः ॥ १२१.१८॥ १२१.१९/१ब्रह्मोवाच । तथेत्युक्त्वा गुरोर्वाक्यात् कठो जग्राह पाणिना । १२१.१९/२रेवतीं विधिवद् दत्तां तां समीक्ष्य कठस्त्वथ ॥ १२१.१९॥ १२१.२०/१तत्रैव पूजयामास देवेशं शंकरं तदा । १२१.२०/२रेवत्या रूपसम्पत्त्यै शिवप्रीत्यै च रेवती ॥ १२१.२०॥ १२१.२१/१सुरूपा चारुसर्वाङ्गी न रूपेणोपमीयते । १२१.२१/२अभिषेकोदकं तत्र रेवत्या यद् विनिःसृतम् ॥ १२१.२१॥ १२१.२२/१साभवत् तत्र गङ्गायां तस्मात् तन्नामतो नदी । १२१.२२/२रेवतीति समाख्याता रूपसौभाग्यदायिनी ॥ १२१.२२॥ १२१.२३/१पुनर्दर्भैश्च विविधैरभिषेकं चकार सः । १२१.२३/२पुण्यरूपत्वसंसिद्ध्यै विदर्भा तद् अभून् नदी ॥ १२१.२३॥ १२१.२४/१श्रद्धया संगमे स्नात्वा रेवतीगङ्गयोर्नरः । १२१.२४/२सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ १२१.२४॥ १२१.२५/१तथा विदर्भागौतम्योः संगमे श्रद्धया मुने । १२१.२५/२स्नानं करोत्यसौ याति भुक्तिं मुक्तिं च तत्क्षणात् ॥ १२१.२५॥ १२१.२६/१उभयोस्तीरयोस्तत्र तीर्थानां शतमुत्तमम् । १२१.२६/२सर्वपापक्षयकरं सर्वसिद्धिप्रदायकम् ॥ १२१.२६॥ १२२.१/१ब्रह्मोवाच । पूर्णतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे । १२२.१/२तत्र स्नात्वा नरोऽज्ञानात् तथापि शुभमाप्नुयात् ॥ १२२.१॥ १२२.२/१पूर्णतीर्थस्य माहात्म्यं वर्ण्यते केन जन्तुना । १२२.२/२स्वयं संस्थीयते यत्र चक्रिणा च पिनाकिना ॥ १२२.२॥ १२२.३/१पुरा धन्वन्तरिर्नाम कल्पादावायुषः सुतः । १२२.३/२इष्ट्वा बहुविधैर्यज्ञैरश्वमेधपुरःसरैः ॥ १२२.३॥ १२२.४/१दत्त्वा दानान्यनेकानि भुक्त्वा भोगांश्च पुष्कलान् । १२२.४/२विज्ञाय भोगवैषम्यं परं वैराग्यमाश्रितः ॥ १२२.४॥ १२२.५/१गिरिश‍ृङ्गेऽम्बुधेः पारे तथा गङ्गानदीतटे । १२२.५/२शिवविष्ण्वोर्गृहे वापि विशेषात् पुण्यसंगमे ॥ १२२.५॥ १२२.६/१तप्तं हुतं च जप्तं च सर्वमक्षयतां व्रजेत् । १२२.६/२धन्वन्तरिरिति ज्ञात्वा तत्र तेपे तपो महत् ॥ १२२.६॥ १२२.७/१ज्ञानवैराग्यसम्पन्नो भीमेशचरणाश्रयः । १२२.७/२तपश्चकार विपुलं गङ्गासागरसंगमे ॥ १२२.७॥ १२२.८/१पुरा च निकृतो राज्ञा रणं हित्वा महासुरः । १२२.८/२सहस्रमेकं वर्षाणां समुद्रं प्राविशद् भयात् ॥ १२२.८॥ १२२.९/१धन्वन्तरौ वनं प्राप्ते राज्यं प्राप्ते तु तत्सुते । १२२.९/२विरागं च गते राज्ञि ततः प्रायाद् अथार्णवात् ॥ १२२.९॥ १२२.१०/१तपस्यन्तं तमो नाम बलवान् असुरो मुने । १२२.१०/२गङ्गातीरं समाश्रित्य राजा धन्वन्तरिर्यतः ॥ १२२.१०॥ १२२.११/१जपहोमरतो नित्यं ब्रह्मज्ञानपरायणः । १२२.११/२तं रिपुं नाशयामीति तमः प्रायाद् अथार्णवात् ॥ १२२.११॥ १२२.१२/१नाशितो बहुशोऽनेन राज्ञा बलवता त्वहम् । १२२.१२/२तं रिपुं नाशयामीति तमः प्रायाद् अथार्णवात् ॥ १२२.१२॥ १२२.१३/१मायया प्रमदारूपं कृत्वा राजानमभ्यगात् । १२२.१३/२नृत्यगीतवती सुभ्रूर्हसन्ती चारुदर्शना ॥ १२२.१३॥ १२२.१४/१तां दृष्ट्वा चारुसर्वाङ्गीं बहुकालं नयान्विताम् । १२२.१४/२शान्तामनुव्रतां भक्तां कृपया चाब्रवीन् नृपः ॥ १२२.१४॥ १२२.१५/१नृप उवाच । कासि त्वं कस्य हेतोर्वा वर्तसे गहने वने । १२२.१५/२कं दृष्ट्वा हर्षसीव त्वं वद कल्याणि पृच्छते ॥ १२२.१५॥ १२२.१६/१ब्रह्मोवाच । प्रमदा चापि तद्वाक्यं श्रुत्वा राजानमब्रवीत् ॥ १२२.१६॥ १२२.१७/१प्रमदोवाच । त्वयि तिष्ठति को लोके हेतुर्हर्षस्य मे भवेत् । १२२.१७/२अहमिन्द्रस्य या लक्ष्मीस्त्वां दृष्ट्वा कामसम्भृतम् ॥ १२२.१७॥ १२२.१८/१हर्षाच्चरामि पुरतो राजंस्तव पुनः पुनः । १२२.१८/२अगण्यपुण्यविरहाद् अहं सर्वस्य दुर्लभा ॥ १२२.१८॥ १२२.१९/१ब्रह्मोवाच । एतद् वचो निशम्याशु तपस्त्यक्त्वा सुदुष्करम् । १२२.१९/२तामेव मनसा ध्यायंस्तन्निष्ठस्तत्परायणः ॥ १२२.१९॥ १२२.२०/१तदेकशरणो राजा बभूव स यदा तमः । १२२.२०/२अन्तर्धानं गतो ब्रह्मन् नाशयित्वा तपो बृहत् ॥ १२२.२०॥ १२२.२१/१एतस्मिन्न् अन्तरेऽहं वै वरान् दातुं समभ्यगाम् । १२२.२१/२तं दृष्ट्वा विह्वलीभूतं तपोभ्रष्टं यथा मृतम् ॥ १२२.२१॥ १२२.२२/१तमाश्वास्याथ विविधैर्हेतुभिर्नृपसत्तमम् । १२२.२२/२तव शत्रुस्तमो नाम कृत्वा तां तपसश्च्युतिम् ॥ १२२.२२॥ १२२.२३/१चरितार्थो गतो राजन् न त्वं शोचितुमर्हसि । १२२.२३/२आनन्दयन्ति प्रमदास्तापयन्ति च मानवम् ॥ १२२.२३॥ १२२.२४/१सर्वा एव विशेषेण किमु मायामयी तु सा । १२२.२४/२ततः कृताञ्जली राजा मामाह विगतभ्रमः ॥ १२२.२४॥ १२२.२५/१राजोवाच । किं करोमि कथं ब्रह्मंस्तपसः पारमाप्नुयाम् ॥ १२२.२५॥ १२२.२६/१ब्रह्मोवाच । ततस्तस्योत्तरं प्रादां देवदेवं जनार्दनम् । १२२.२६/२स्तुहि सर्वप्रयत्नेन ततः सिद्धिमवाप्स्यसि ॥ १२२.२६॥ १२२.२७/१स ह्यशेषजगत्स्रष्टा वेदवेद्यः पुरातनः । १२२.२७/२सर्वार्थसिद्धिदः पुंसां नान्योऽस्ति भुवनत्रये ॥ १२२.२७॥ १२२.२८/१स जगाम नगश्रेष्ठं हिमवन्तं नृपोत्तमः । १२२.२८/२कृताञ्जलिपुटो भूत्वा विष्णुं तुष्टाव भक्तितः ॥ १२२.२८॥ १२२.२९/१धन्वन्तरिरुवाच । जय विष्णो जयाचिन्त्य जय जिष्णो जयाच्युत । १२२.२९/२जय गोपाल लक्ष्मीश जय कृष्ण जगन्मय ॥ १२२.२९॥ १२२.३०/१जय भूतपते नाथ जय पन्नगशायिने । १२२.३०/२जय सर्वग गोविन्द जय विश्वकृते नमः ॥ १२२.३०॥ १२२.३१/१जय विश्वभुजे देव जय विश्वधृते नमः । १२२.३१/२जयेश सदसत् त्वं वै जय माधव धर्मिणे ॥ १२२.३१॥ १२२.३२/१जय कामद काम त्वं जय राम गुणार्णव । १२२.३२/२जय पुष्टिद पुष्टीश जय कल्याणदायिने ॥ १२२.३२॥ १२२.३३/१जय भूतप भूतेश जय मानविधायिने । १२२.३३/२जय कर्मद कर्म त्वं जय पीताम्बरच्छद ॥ १२२.३३॥ १२२.३४/१जय सर्वेश सर्वस्त्वं जय मङ्गलरूपिणे । १२२.३४/२जय सत्त्वाधिनाथाय जय वेदविदे नमः ॥ १२२.३४॥ १२२.३५/१जय जन्मद जन्मिस्थ परमात्मन् नमोऽस्तु ते । १२२.३५/२जय मुक्तिद मुक्तिस्त्वं जय भुक्तिद केशव ॥ १२२.३५॥ १२२.३६/१जय लोकद लोकेश जय पापविनाशन । १२२.३६/२जय वत्सल भक्तानां जय चक्रधृते नमः ॥ १२२.३६॥ १२२.३७/१जय मानद मानस्त्वं जय लोकनमस्कृत । १२२.३७/२जय धर्मद धर्मस्त्वं जय संसारपारग ॥ १२२.३७॥ १२२.३८/१जय अन्नद अन्नं त्वं जय वाचस्पते नमः । १२२.३८/२जय शक्तिद शक्तिस्त्वं जय जैत्रवरप्रद ॥ १२२.३८॥ १२२.३९/१जय यज्ञद यज्ञस्त्वं जय पद्मदलेक्षण । १२२.३९/२जय दानद दानं त्वं जय कैटभसूदन ॥ १२२.३९॥ १२२.४०/१जय कीर्तिद कीर्तिस्त्वं जय मूर्तिद मूर्तिधृक् । १२२.४०/२जय सौख्यद सौख्यात्मञ् जय पावनपावन ॥ १२२.४०॥ १२२.४१/१जय शान्तिद शान्तिस्त्वं जय शंकरसम्भव । १२२.४१/२जय पानद पानस्त्वं जय ज्योतिःस्वरूपिणे ॥ १२२.४१॥ १२२.४२/१जय वामन वित्तेश जय धूमपताकिने । १२२.४२/२जय सर्वस्य जगतो दातृमूर्ते नमोऽस्तु ते ॥ १२२.४२॥ १२२.४३/१त्वमेव लोकत्रयवर्तिजीव+ । १२२.४३/२निकायसंक्लेशविनाशदक्ष । १२२.४३/३श्रीपुण्डरीकाक्ष कृपानिधे त्वम् । १२२.४३/४निधेहि पाणिं मम मूर्ध्नि विष्णो ॥ १२२.४३॥ १२२.४४/१ब्रह्मोवाच । एवं स्तुवन्तं भगवाञ् शङ्खचक्रगदाधरः । १२२.४४/२वरेण च्छन्दयामास सर्वकामसमृद्धिदः ॥ १२२.४४॥ १२२.४५/१धन्वन्तरिः प्रीतमना वरदानेन चक्रिणः । १२२.४५/२वरदानाय देवेशं गोविन्दं संस्थितं पुरः ॥ १२२.४५॥ १२२.४६/१तमाह नृपतिः प्रह्वः सुरराज्यं ममेप्सितम् । १२२.४६/२तच्च दत्तं त्वया विष्णो प्राप्तोऽस्मि कृतकृत्यताम् ॥ १२२.४६॥ १२२.४७/१स्तुतः सम्पूजितो विष्णुस्तत्रैवान्तरधीयत । १२२.४७/२तथैव त्रिदशेशत्वमवाप नृपतिः क्रमात् ॥ १२२.४७॥ १२२.४८/१प्रागर्जितानेककर्म+ ।परिपाकवशात् ततः । १२२.४८/२त्रिःकृत्वो नाशमगमत् सहस्राक्षः स्वकात् पदात् ॥ १२२.४८॥ १२२.४९/१नहुषाद् वृत्रहत्यायाः सिन्धुसेनवधात् ततः । १२२.४९/२अहल्यायां च गमनाद् येन केन च हेतुना ॥ १२२.४९॥ १२२.५०/१स्मारं स्मारं तत् तद् इन्द्रश्चिन्तासंतापदुर्मनाः । १२२.५०/२ततः सुरपतिः प्राह वाचस्पतिमिदं वचः ॥ १२२.५०॥ १२२.५१/१इन्द्र उवाच । हेतुना केन वागीश भ्रष्टराज्यो भवाम्यहम् । १२२.५१/२मध्ये मध्ये पदभ्रंशाद् वरं निःश्रीकता नृणाम् ॥ १२२.५१॥ १२२.५२/१गहनां कर्मणां जीव+ ।गतिं को वेत्ति तत्त्वतः । १२२.५२/२रहस्यं सर्वभावानां ज्ञातुं नान्यः प्रगल्भते ॥ १२२.५२॥ १२२.५३/१ब्रह्मोवाच । बृहस्पतिर्हरिं प्राह ब्रह्माणं पृच्छ गच्छ तम् । १२२.५३/२स तु जानाति यद् भूतं भविष्यच्चापि वर्तनम् ॥ १२२.५३॥ १२२.५४/१स तु वक्ष्यति येनेदं जातं तच्च महामते । १२२.५४/२तावागत्य महाप्राज्ञौ नमस्कृत्य ममान्तिकम् । १२२.५४/३कृताञ्जलिपुटो भूत्वा मामूचतुरिदं वचः ॥ १२२.५४॥ १२२.५५/१इन्द्रबृहस्पती ऊचतुः । भगवन् केन दोषेण शचीभर्ता उदारधीः । १२२.५५/२राज्यात् प्रभ्रश्यते नाथ संशयं छेत्तुमर्हसि ॥ १२२.५५॥ १२२.५६/१ब्रह्मोवाच । तदाहमब्रवं ब्रह्मंश्चिरं ध्यात्वा बृहस्पतिम् । १२२.५६/२खण्डधर्माख्यदोषेण तेन राज्यपदाच्च्युतः ॥ १२२.५६॥ १२२.५७/१देशकालादिदोषेण श्रद्धामन्त्रविपर्ययात् । १२२.५७/२यथावद्दक्षिणादानाद् असद्द्रव्यप्रदानतः ॥ १२२.५७॥ १२२.५८/१देवभूदेवतावज्ञा+ ।पातकाच्च विशेषतः । १२२.५८/२यत् खण्डत्वं स्वधर्मस्य देहिनामुपजायते ॥ १२२.५८॥ १२२.५९/१तेनातिमानसस्तापः पदहानिश्च दुस्त्यजा । १२२.५९/२कृतोऽपि धर्मोऽनिष्टाय जायते क्षुब्धचेतसा ॥ १२२.५९॥ १२२.६०/१कार्यस्य न भवेत् सिद्ध्यै तस्माद् अव्याकुलाय च । १२२.६०/२असम्पूर्णे स्वधर्मे हि किमनिष्टं न जायते ॥ १२२.६०॥ १२२.६१/१ताभ्यां यत् पूर्ववृत्तान्तं तद् अप्युक्तं मयानघ । १२२.६१/२आयुषस्तु सुतः श्रीमान् धन्वन्तरिरुदारधीः ॥ १२२.६१॥ १२२.६२/१तमसा च कृतं विघ्नं विष्णुना तच्च नाशितम् । १२२.६२/२पूर्वजन्मसु वृत्तान्तमित्यादि परिकीर्तितम् ॥ १२२.६२॥ १२२.६३/१तच्छ्रुत्वा विस्मितौ चोभौ मामेव पुनरूचतुः ॥ १२२.६३॥ १२२.६४/१इन्द्रबृहस्पती ऊचतुः । तद्दोषप्रतिबन्धस्तु केन स्यात् सुरसत्तम ॥ १२२.६४॥ १२२.६५/१ब्रह्मोवाच । पुनर्ध्यात्वा ताववदं श्रूयतां दोषकारकम् । १२२.६५/२कारणं सर्वसिद्धीनां दुःखसंसारतारणम् ॥ १२२.६५॥ १२२.६६/१शरणं तप्तचित्तानां निर्वाणं जीवतामपि । १२२.६६/२गत्वा तु गौतमीं देवीं स्तूयेतां हरिशंकरौ ॥ १२२.६६॥ १२२.६७/१नोपायोऽन्योऽस्ति संशुद्ध्यै तौ तां हित्वा जगत्त्रये । १२२.६७/२तदैव जग्मतुरुभौ गौतमीं मुनिसत्तम । १२२.६७/३स्नातौ कृतक्षणौ चोभौ देवौ तुष्टुवतुर्मुदा ॥ १२२.६७॥ १२२.६८/१इन्द्र उवाच । नमो मत्स्याय कूर्माय वराहाय नमो नमः । १२२.६८/२नरसिंहाय देवाय वामनाय नमो नमः ॥ १२२.६८॥ १२२.६९/१नमोऽस्तु हयरूपाय त्रिविक्रम नमोऽस्तु ते । १२२.६९/२नमोऽस्तु बुद्धरूपाय रामरूपाय कल्किने ॥ १२२.६९॥ १२२.७०/१अनन्तायाच्युतायेश जामदग्न्याय ते नमः । १२२.७०/२वरुणेन्द्रस्वरूपाय यमरूपाय ते नमः ॥ १२२.७०॥ १२२.७१/१परमेशाय देवाय नमस्त्रैलोक्यरूपिणे । १२२.७१/२बिभ्रत्सरस्वतीं वक्त्रे सर्वज्ञोऽसि नमोऽस्तु ते ॥ १२२.७१॥ १२२.७२/१लक्ष्मीवान् अस्यतो लक्ष्मीं बिभ्रद् वक्षसि चानघ । १२२.७२/२बहुबाहूरुपादस्त्वं बहुकर्णाक्षिशीर्षकः । १२२.७२/३त्वामेव सुखिनं प्राप्य बहवः सुखिनोऽभवन् ॥ १२२.७२॥ १२२.७३/१तावन् निःश्रीकता पुंसां मालिन्यं दैन्यमेव वा । १२२.७३/२यावन् न यान्ति शरणं हरे त्वां करुणार्णवम् ॥ १२२.७३॥ १२२.७४/१बृहस्पतिरुवाच । सूक्ष्मं परं जोतिरनन्तरूपम् । १२२.७४/२ओंकारमात्रं प्रकृतेः परं यत् । १२२.७४/३चिद्रूपमानन्दमयं समस्तम् । १२२.७४/४एवं वदन्तीश मुमुक्षवस्त्वाम् ॥ १२२.७४॥ १२२.७५/१आराधयन्त्यत्र भवन्तमीशम् । १२२.७५/२महामखैः पञ्चभिरप्यकामाः । १२२.७५/३संसारसिन्धोः परमाप्तकामा । १२२.७५/४विशन्ति दिव्यं भुवनं वपुस्ते ॥ १२२.७५॥ १२२.७६/१सर्वेषु सत्त्वेषु समत्वबुद्ध्या । १२२.७६/२संवीक्ष्य षट्सूर्मिषु शान्तभावाः । १२२.७६/३ज्ञानेन ते कर्मफलानि हित्वा । १२२.७६/४ध्यानेन ते त्वां प्रविशन्ति शम्भो ॥ १२२.७६॥ १२२.७७/१न जातिधर्माणि न वेदशास्त्रम् । १२२.७७/२न ध्यानयोगो न समाधिधर्मः । १२२.७७/३रुद्रं शिवं शंकरं शान्तिचित्तम् । १२२.७७/४भक्त्या देवं सोममहं नमस्ये ॥ १२२.७७॥ १२२.७८/१मूर्खोऽपि शम्भो तव पादभक्त्या । १२२.७८/२समाप्नुयान् मुक्तिमयीं तनुं ते । १२२.७८/३ज्ञानेषु यज्ञेषु तपःसु चैव । १२२.७८/४ध्यानेषु होमेषु महाफलेषु ॥ १२२.७८॥ १२२.७९/१सम्पन्नमेतत् फलमुत्तमं यत् । १२२.७९/२सोमेश्वरे भक्तिरहर्निशं यत् । १२२.७९/३सर्वस्य जीवस्य सदा प्रियस्य । १२२.७९/४फलस्य दृष्टस्य तथा श्रुतस्य ॥ १२२.७९॥ १२२.८०/१स्वर्गस्य मोक्षस्य जगन्निवास । १२२.८०/२सोपानपङ्क्तिस्तव भक्तिरेषा । १२२.८०/३त्वत्पादसम्प्राप्तिफलाप्तये तु । १२२.८०/४सोपानपङ्क्तिं न वदन्ति धीराः ॥ १२२.८०॥ १२२.८१/१तस्माद् दयालो मम भक्तिरस्तु । १२२.८१/२नैवास्त्युपायस्तव रूपसेवा । १२२.८१/३आत्मीयमालोक्य महत्त्वमीश । १२२.८१/४पापेषु चास्मासु कुरु प्रसादम् ॥ १२२.८१॥ १२२.८२/१स्थूलं च सूक्ष्मं त्वमनादि नित्यम् । १२२.८२/२पिता च माता यद् असच्च सच्च । १२२.८२/३एवं स्तुतो यः श्रुतिभिः पुराणैर्। १२२.८२/४नमामि सोमेश्वरमीशितारम् ॥ १२२.८२॥ १२२.८३/१ब्रह्मोवाच । ततः प्रीतौ हरिहरावूचतुस्त्रिदशेश्वरौ ॥ १२२.८३॥ १२२.८४/१हरिहरावूचतुः । व्रियतां यन् मनोभीष्टं यद् वरं चातिदुर्लभम् ॥ १२२.८४॥ १२२.८५/१ब्रह्मोवाच । इन्द्रः प्राह सुरेशानं मद्राज्यं तु पुनः पुनः । १२२.८५/२जायते भ्रश्यते चैव तत् पापमुपशाम्यताम् ॥ १२२.८५॥ १२२.८६/१यथा स्थिरोऽहं राज्ये स्यां सर्वं स्यान् निश्चलं मम । १२२.८६/२सुप्रीतौ यदि देवेशौ सर्वं स्यान् निश्चलं सदा ॥ १२२.८६॥ १२२.८७/१तथेति हरिवाक्यं तावभिनन्द्येदमूचतुः । १२२.८७/२परं प्रसादमापन्नौ तावालोक्य स्मिताननौ ॥ १२२.८७॥ १२२.८८/१निरपायनिराधार+ ंइर्विकारस्वरूपिणौ । १२२.८८/२शरण्यौ सर्वलोकानां भुक्तिमुक्तिप्रदावुभौ ॥ १२२.८८॥ १२२.८९/१हरिहरावूचतुः । त्रिदैवत्यं महातीर्थं गौतमी वाञ्छितप्रदा । १२२.८९/२तस्यामनेन मन्त्रेण कुरुतां स्नानमादरात् ॥ १२२.८९॥ १२२.९०/१अभिषेकं महेन्द्रस्य मङ्गलाय बृहस्पतिः । १२२.९०/२करोतु संस्मरन्न् आवां सम्पदां स्थैर्यसिद्धये ॥ १२२.९०॥ १२२.९१/१इह जन्मनि पूर्वस्मिन् यत् किंचित् सुकृतं कृतम् । १२२.९१/२तत् सर्वं पूर्णतामेतु गोदावरि नमोऽस्तु ते ॥ १२२.९१॥ १२२.९२/१एवं स्मृत्वा तु यः कश्चिद् गौतम्यां स्नानमाचरेत् । १२२.९२/२आवाभ्यां तु प्रसादेन धर्मः सम्पूर्णतामियात् । १२२.९२/३पूर्वजन्मकृताद् दोषात् स मुक्तः पुण्यवान् भवेत् ॥ १२२.९२॥ १२२.९३/१ब्रह्मोवाच । तथेति चक्रतुः प्रीतौ सुरेन्द्रधिषणौ ततः । १२२.९३/२महाभिषेकमिन्द्रस्य चकार द्युसदां गुरुः ॥ १२२.९३॥ १२२.९४/१तेनाभूद् या नदी पुण्या मङ्गलेत्युदिता तु सा । १२२.९४/२तया च संगमः पुण्यो गङ्गायाः शुभदस्त्वसौ ॥ १२२.९४॥ १२२.९५/१इन्द्रेण संस्तुतो विष्णुः प्रत्यक्षोऽभूज्जगन्मयः । १२२.९५/२त्रिलोकसम्मितां शक्रो भूमिं लेभे जगत्पतेः ॥ १२२.९५॥ १२२.९६/१तन्नाम्ना चापि विख्यातो गोविन्द इति तत्र च । १२२.९६/२त्रिलोकसम्मिता लब्धा तेन गौर्वज्रधारिणा ॥ १२२.९६॥ १२२.९७/१दत्ता च हरिणा तत्र गोविन्दस्तद् अभूद् धरिः । १२२.९७/२त्रैलोक्यराज्यं यत् प्राप्तं हरिणा च हरेर्मुने ॥ १२२.९७॥ १२२.९८/१निश्चलं येन संजातं देवदेवान् महेश्वरात् । १२२.९८/२बृहस्पतिर्देवगुरुर्यत्रास्तौषीन् महेश्वरम् ॥ १२२.९८॥ १२२.९९/१राज्यस्य स्थिरभावाय देवेन्द्रस्य महात्मनः । १२२.९९/२सिद्धेश्वरस्तत्र देवो लिङ्गं तु त्रिदशार्चितम् ॥ १२२.९९॥ १२२.१००/१ततः प्रभृति तत् तीर्थं गोविन्दमिति विश्रुतम् । १२२.१००/२मङ्गलासंगमं चैव पूर्णतीर्थं ततः परम् ॥ १२२.१००॥ १२२.१०१/१इन्द्रतीर्थमिति ख्यातं बार्हस्पत्यं च विश्रुतम् । १२२.१०१/२यत्र सिद्धेश्वरो देवो विष्णुर्गोविन्द एव च ॥ १२२.१०१॥ १२२.१०२/१तेषु स्नानं च दानं च यत् किंचित् सुकृतार्जनम् । १२२.१०२/२सर्वं तद् अक्षयं विद्यात् पितृणामतिवल्लभम् ॥ १२२.१०२॥ १२२.१०३/१श‍ृणोति यश्चापि पठेद् यश्च स्मरति नित्यशः । १२२.१०३/२तस्य तीर्थस्य माहात्म्यं भ्रष्टराज्यप्रदायकम् ॥ १२२.१०३॥ १२२.१०४/१सप्तत्रिंशत् सहस्राणि तीर्थानां तीरयोर्द्वयोः । १२२.१०४/२उभयोर्मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥ १२२.१०४॥ १२२.१०५/१न पूर्णतीर्थसदृशं तीर्थमस्ति महाफलम् । १२२.१०५/२निष्फलं तस्य जन्मादि यो न सेवेत तन् नरः ॥ १२२.१०५॥ १२३.१/१ब्रह्मोवाच । रामतीर्थमिति ख्यातं भ्रूणहत्याविनाशनम् । १२३.१/२तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ १२३.१॥ १२३.२/१इक्ष्वाकुवंशप्रभवः क्षत्रियो लोकविश्रुतः । १२३.२/२बलवान् मतिमाञ् शूरो यथा शक्रः पुरंदरः ॥ १२३.२॥ १२३.३/१पितृपैतामहं राज्यं कुर्वन्न् आस्ते यथा बलिः । १२३.३/२तस्य तिस्रो महिष्यः स्यू राज्ञो दशरथस्य हि ॥ १२३.३॥ १२३.४/१कौशल्या च सुमित्रा च कैकेयी च महामते । १२३.४/२एताः कुलीनाः सुभगा रूपलक्षणसंयुताः ॥ १२३.४॥ १२३.५/१तस्मिन् राजनि राज्ये तु स्थितेऽयोध्यापतौ मुने । १२३.५/२वसिष्ठे ब्रह्मविच्छ्रेष्ठे पुरोधसि विशेषतः ॥ १२३.५॥ १२३.६/१न च व्याधिर्न दुर्भिक्षं न चावृष्टिर्न चाधयः । १२३.६/२ब्रह्मक्षत्रविशां नित्यं शूद्राणां च विशेषतः ॥ १२३.६॥ १२३.७/१आश्रमाणां तु सर्वेषामानन्दोऽभूत् पृथक् पृथक् । १२३.७/२तस्मिञ् शासति राजेन्द्र इक्ष्वाकूणां कुलोद्वहे ॥ १२३.७॥ १२३.८/१देवानां दानवानां तु राज्यार्थे विग्रहोऽभवत् । १२३.८/२क्वापि तत्र जयं प्रापुर्देवाः क्वापि तथेतरे ॥ १२३.८॥ १२३.९/१एवं प्रवर्तमाने तु त्रैलोक्यमतिपीडितम् । १२३.९/२अभून् नारद तत्राहमवदं दैत्यदानवान् ॥ १२३.९॥ १२३.१०/१देवांश्चापि विशेषेण न कृतं तैर्मदीरितम् । १२३.१०/२पुनश्च संगरस्तेषां बभूव सुमहान् मिथः ॥ १२३.१०॥ १२३.११/१विष्णुं गत्वा सुराः प्रोचुस्तथेशानं जगन्मयम् । १२३.११/२तावूचतुरुभौ देवान् असुरान् दैत्यदानवान् ॥ १२३.११॥ १२३.१२/१तपसा बलिनो यान्तु पुनः कुर्वन्तु संगरम् । १२३.१२/२तथेत्याहुर्ययुः सर्वे तपसे नियतव्रताः ॥ १२३.१२॥ १२३.१३/१ययुस्तु राक्षसान् देवाः पुनस्ते मत्सरान्विताः । १२३.१३/२देवानां दानवानां च संगरोऽभूत् सुदारुणः ॥ १२३.१३॥ १२३.१४/१न तत्र देवा जेतारो नैव दैत्याश्च दानवाः । १२३.१४/२संयुगे वर्तमाने तु वाग् उवाचाशरीरिणी ॥ १२३.१४॥ १२३.१५/१आकाशवाग् उवाच । येषां दशरथो राजा ते जेतारो न चेतरे ॥ १२३.१५॥ १२३.१६/१ब्रह्मोवाच । इति श्रुत्वा जयायोभौ जग्मतुर्देवदानवौ । १२३.१६/२तत्र वायुस्त्वरन् प्राप्तो राजानमवदत् तदा ॥ १२३.१६॥ १२३.१७/१वायुरुवाच । आगन्तव्यं त्वया राजन् देवदानवसंगरे । १२३.१७/२यत्र राजा दशरथो जयस्तत्रेति विश्रुतम् ॥ १२३.१७॥ १२३.१८/१तस्मात् त्वं देवपक्षे स्या भवेयुर्जयिनः सुराः ॥ १२३.१८॥ १२३.१९/१ब्रह्मोवाच । तद् वायुवचनं श्रुत्वा राजा दशरथो नृपः । १२३.१९/२आगम्यते मया सत्यं गच्छ वायो यथासुखम् ॥ १२३.१९॥ १२३.२०/१गते वायौ तदा दैत्या आजग्मुर्भूपतिं प्रति । १२३.२०/२तेऽप्यूचुर्भगवन्न् अस्मत्+ ।साहाय्यं कर्तुमर्हसि ॥ १२३.२०॥ १२३.२१/१राजन् दशरथ श्रीमन् विजयस्त्वयि संस्थितः । १२३.२१/२तस्मात् त्वं वै दैत्यपतेः साहाय्यं कर्तुमर्हसि ॥ १२३.२१॥ १२३.२२/१ततः प्रोवाच नृपतिर्वायुना प्रार्थितः पुरा । १२३.२२/२प्रतिज्ञातं मया तच्च यान्तु दैत्याश्च दानवाः ॥ १२३.२२॥ १२३.२३/१स तु राजा तथा चक्रे गत्वा चैव त्रिविष्टपम् । १२३.२३/२युद्धं चक्रे तथा दैत्यैर्दानवैः सह राक्षसैः ॥ १२३.२३॥ १२३.२४/१पश्यत्सु देवसंघेषु नमुचेर्भ्रातरस्तदा । १२३.२४/२विविधुर्निशितैर्बाणैरथाक्षं नृपतेस्तथा ॥ १२३.२४॥ १२३.२५/१भिन्नाक्षं तं रथं राजा न जानाति स सम्भ्रमात् । १२३.२५/२राजान्तिके स्थिता सुभ्रूः कैकेय्याज्ञायि नारद ॥ १२३.२५॥ १२३.२६/१न ज्ञापितं तया राज्ञे स्वयमालोक्य सुव्रता । १२३.२६/२भग्नमक्षं समालक्ष्य चक्रे हस्तं तदा स्वकम् ॥ १२३.२६॥ १२३.२७/१अक्षवन् मुनिशार्दूल तद् एतन् महद् अद्भुतम् । १२३.२७/२रथेन रथिनां श्रेष्ठस्तया दत्तकरेण च ॥ १२३.२७॥ १२३.२८/१जितवान् दैत्यदनुजान् देवैः प्राप्य वरान् बहून् । १२३.२८/२ततो देवैरनुज्ञातस्त्वयोध्यां पुनरभ्यगात् ॥ १२३.२८॥ १२३.२९/१स तु मध्ये महाराजो मार्गे वीक्ष्य तदा प्रियाम् । १२३.२९/२कैकेय्याः कर्म तद् दृष्ट्वा विस्मयं परमं गतः ॥ १२३.२९॥ १२३.३०/१ततस्तस्यै वरान् प्रादात् त्रींस्तु नारद सा अपि । १२३.३०/२अनुमान्य नृपप्रोक्तं कैकेयी वाक्यमब्रवीत् ॥ १२३.३०॥ १२३.३१/१कैकेय्युवाच । त्वयि तिष्ठन्तु राजेन्द्र त्वया दत्ता वरा अमी ॥ १२३.३१॥ १२३.३२/१ब्रह्मोवाच । विभूषणानि राजेन्द्रो दत्त्वा स प्रियया सह । १२३.३२/२रथेन विजयी राजा ययौ स्वनगरं सुखी ॥ १२३.३२॥ १२३.३३/१योषितां किमदेयं हि प्रियाणामुचितागमे । १२३.३३/२स कदाचिद् दशरथो मृगयाशीलिभिर्वृतः ॥ १२३.३३॥ १२३.३४/१अटन्न् अरण्ये शर्वर्यां वारिबन्धमथाकरोत् । १२३.३४/२सप्तव्यसनहीनेन भवितव्यं तु भूभुजा ॥ १२३.३४॥ १२३.३५/१इति जानन्न् अपि च तच्चकार तु विधेर्वशात् । १२३.३५/२गर्तं प्रविश्य पानार्थमागतान् निशितैः शरैः ॥ १२३.३५॥ १२३.३६/१मृगान् हन्ति महाबाहुः श‍ृणु कालविपर्ययम् । १२३.३६/२गर्तं प्रविष्टे नृपतौ तस्मिन्न् एव नगोत्तमे ॥ १२३.३६॥ १२३.३७/१वृद्धो वैश्रवणो नाम न श‍ृणोति न पश्यति । १२३.३७/२तस्य भार्या तथाभूता तावब्रूतां तदा सुतम् ॥ १२३.३७॥ १२३.३८/१मातापितरावूचतुः । आवां तृषार्तौ रात्रिश्च कृष्णा चापि प्रवर्तते । १२३.३८/२वृद्धानां जीवितं कृत्स्नं बालस्त्वमसि पुत्रक ॥ १२३.३८॥ १२३.३९/१अन्धानां बधिराणां च वृद्धानां धिक् च जीवितम् । १२३.३९/२जराजर्जरदेहानां धिग् धिक् पुत्रक जीवितम् ॥ १२३.३९॥ १२३.४०/१तावत् पुम्भिर्जीवितव्यं यावल्लक्ष्मीर्दृढं वपुः । १२३.४०/२यावद् आज्ञाप्रतिहता तीर्थादावन्यथा मृतिः ॥ १२३.४०॥ १२३.४१/१ब्रह्मोवाच । इत्येतद् वचनं श्रुत्वा वृद्धयोर्गुरुवत्सलः । १२३.४१/२पुत्रः प्रोवाच तद् दुःखं गिरा मधुरया हरन् ॥ १२३.४१॥ १२३.४२/१पुत्र उवाच । मयि जीवति किं नाम युवयोर्दुःखमीदृशम् । १२३.४२/२न हरत्यात्मजः पित्रोर्यश्चरित्रैर्मनोरुजम् ॥ १२३.४२॥ १२३.४३/१तेन किं तनुजेनेह कुलोद्वेगविधायिना ॥ १२३.४३॥ १२३.४४/१ब्रह्मोवाच । इत्युक्त्वा पितरौ नत्वा तावाश्वास्य महामनाः । १२३.४४/२तरुस्कन्धे समारोप्य वृद्धौ च पितरौ तदा ॥ १२३.४४॥ १२३.४५/१हस्ते गृहीत्वा कलशं जगाम ऋषिपुत्रकः । १२३.४५/२स ऋषिर्न तु राजानं जानाति नृपतिर्द्विजम् ॥ १२३.४५॥ १२३.४६/१उभौ सरभसौ तत्र द्विजो वारि समाविशत् । १२३.४६/२सत्वरं कलशे न्युब्जे वारि गृह्णन्तमाशुगैः ॥ १२३.४६॥ १२३.४७/१द्विजं राजा द्विपं मत्वा विव्याध निशितैः शरैः । १२३.४७/२वनद्विपोऽपि भूपानामवध्यस्तद् विदन्न् अपि ॥ १२३.४७॥ १२३.४८/१विव्याध तं नृपः कुर्यान् न किं किं विधिवञ्चितः । १२३.४८/२स विद्धो मर्मदेशे तु दुःखितो वाक्यमब्रवीत् ॥ १२३.४८॥ १२३.४९/१द्विज उवाच । केनेदं दुःखदं कर्म कृतं सद्ब्राह्मणस्य मे । १२३.४९/२मैत्रो ब्राह्मण इत्युक्तो नापराधोऽस्ति कश्चन ॥ १२३.४९॥ १२३.५०/१ब्रह्मोवाच । तद् एतद् वचनं श्रुत्वा मुनेरार्तस्य भूपतिः । १२३.५०/२निश्चेष्टश्च निरुत्साहो शनैस्तं देशमभ्यगात् ॥ १२३.५०॥ १२३.५१/१तं तु दृष्ट्वा द्विजवरं ज्वलन्तमिव तेजसा । १२३.५१/२असावप्यभवत् तत्र सशल्य इव मूर्च्छितः ॥ १२३.५१॥ १२३.५२/१आत्मानमात्मना कृत्वा स्थिरं राजाब्रवीद् इदम् ॥ १२३.५२॥ १२३.५३/१राजोवाच । को भवान् द्विजशार्दूल किमर्थमिह चागतः । १२३.५३/२वद पापकृते मह्यं वद मे निष्कृतिं पराम् ॥ १२३.५३॥ १२३.५४/१ब्रह्महा वर्णिभिः किंतु श्वपचैरपि जातुचित् । १२३.५४/२न स्प्रष्टव्यो महाबुद्धे द्रष्टव्यो न कदाचन ॥ १२३.५४॥ १२३.५५/१ब्रह्मोवाच । तद् राजवचनं श्रुत्वा मुनिपुत्रोऽब्रवीद् वचः ॥ १२३.५५॥ १२३.५६/१मुनिपुत्र उवाच । उत्क्रमिष्यन्ति मे प्राणा अतो वक्ष्यामि किंचन । १२३.५६/२स्वच्छन्दवृत्तिताज्ञाने विद्धि पाकं च कर्मणाम् ॥ १२३.५६॥ १२३.५७/१आत्मार्थं तु न शोचामि वृद्धौ तु पितरौ मम । १२३.५७/२तयोः शुश्रूषकः कः स्याद् अन्धयोरेकपुत्रयोः ॥ १२३.५७॥ १२३.५८/१विना मया महारण्ये कथं तौ जीवयिष्यतः । १२३.५८/२ममाभाग्यमहो कीदृक् पितृशुश्रूषणे क्षतिः ॥ १२३.५८॥ १२३.५९/१जाता मेऽद्य विना प्राणैर्हा विधे किं कृतं त्वया । १२३.५९/२तथापि गच्छ तत्र त्वं गृहीतकलशस्त्वरन् ॥ १२३.५९॥ १२३.६०/१ताभ्यां देह्युदपानं त्वं यथा तौ न मरिष्यतः ॥ १२३.६०॥ १२३.६१/१ब्रह्मोवाच । इत्येवं ब्रुवतस्तस्य गताः प्राणा महावने । १२३.६१/२विसृज्य सशरं चापमादाय कलशं नृपः ॥ १२३.६१॥ १२३.६२/१तत्रागात् स तु वेगेन यत्र वृद्धौ महावने । १२३.६२/२वृद्धौ चापि तदा रात्रौ तावन्योन्यं समूचतुः ॥ १२३.६२॥ १२३.६३/१वृद्धावूचतुः । उद्विग्नः कुपितो वा स्याद् अथवा भक्षितः कथम् । १२३.६३/२न प्राप्तश्चावयोर्यष्टिः किं कुर्मः का गतिर्भवेत् ॥ १२३.६३॥ १२३.६४/१न कोऽपि तादृशः पुत्रो विद्यते सचराचरे । १२३.६४/२यः पित्रोरन्यथा वाक्यं न करोत्यपि निन्दितः ॥ १२३.६४॥ १२३.६५/१वज्राद् अपि कठोरं वा जीवितं तमपश्यतोः । १२३.६५/२शीघ्रं न यान्ति यत् प्राणास्तदेकायत्तजीवयोः ॥ १२३.६५॥ १२३.६६/१ब्रह्मोवाच । एवं बहुविधा वाचो वृद्धयोर्वदतोर्वने । १२३.६६/२तदा दशरथो राजा शनैस्तं देशमभ्यगात् ॥ १२३.६६॥ १२३.६७/१पादसंचारशब्देन मेनाते सुतमागतम् ॥ १२३.६७॥ १२३.६८/१वृद्धावूचतुः । कुतो वत्स चिरात् प्राप्तस्त्वं दृष्टिस्त्वं परायणम् । १२३.६८/२न ब्रूषे किंतु रुष्टोऽसि वृद्धयोरन्धयोः सुतः ॥ १२३.६८॥ १२३.६९/१ब्रह्मोवाच । सशल्य इव दुःखार्तः शोचन् दुष्कृतमात्मनः । १२३.६९/२स भीत इव राजेन्द्रस्तावुवाचाथ नारद ॥ १२३.६९॥ १२३.७०/१उदपानं च कुरुतां तच्छ्रुत्वा नृपभाषितम् । १२३.७०/२नायं वक्ता सुतोऽस्माकं को भवांस्तत् पुरा वद ॥ १२३.७०॥ १२३.७१/१पश्चात् पिबावः पानीयं ततो राजाब्रवीच्च तौ ॥ १२३.७१॥ १२३.७२/१राजोवाच । तत्र तिष्ठति वां पुत्रो यत्र वारिसमाश्रयः ॥ १२३.७२॥ १२३.७३/१ब्रह्मोवाच । तच्छ्रुत्वोचतुरार्तौ तौ सत्यं ब्रूहि न चान्यथा । १२३.७३/२आचचक्षे ततो राजा सर्वमेव यथातथम् ॥ १२३.७३॥ १२३.७४/१ततस्तु पतितौ वृद्धौ तत्रावां नय मा स्पृश । १२३.७४/२ब्रह्मघ्नस्पर्शनं पापं न कदाचिद् विनश्यति ॥ १२३.७४॥ १२३.७५/१निन्ये वै श्रवणं वृद्धं सभार्यं नृपसत्तमः । १२३.७५/२यत्रासौ पतितः पुत्रस्तं स्पृष्ट्वा तौ विलेपतुः ॥ १२३.७५॥ १२३.७६/१वृद्धावूचतुः । यथा पुत्रवियोगेन मृत्युर्नौ विहितस्तथा । १२३.७६/२त्वं चापि पाप पुत्रस्य वियोगान् मृत्युमाप्स्यसि ॥ १२३.७६॥ १२३.७७/१ब्रह्मोवाच । एवं तु जल्पतोर्ब्रह्मन् गताः प्राणास्ततो नृपः । १२३.७७/२अग्निना योजयामास वृद्धौ च ऋषिपुत्रकम् ॥ १२३.७७॥ १२३.७८/१ततो जगाम नगरं दुःखितो नृपतिर्मुने । १२३.७८/२वसिष्ठाय च तत् सर्वं न्यवेदयद् अशेषतः ॥ १२३.७८॥ १२३.७९/१नृपाणां सूर्यवंश्यानां वसिष्ठो हि परा गतिः । १२३.७९/२वसिष्ठोऽपि द्विजश्रेष्ठैः सम्मन्त्र्याह च निष्कृतिम् ॥ १२३.७९॥ १२३.८०/१वसिष्ठ उवाच । गालवं वामदेवं च जाबालिमथ कश्यपम् । १२३.८०/२एतान् अन्यान् समाहूय हयमेधाय यत्नतः ॥ १२३.८०॥ १२३.८१/१यजस्व हयमेधैश्च बहुभिर्बहुदक्षिणैः ॥ १२३.८१॥ १२३.८२/१ब्रह्मोवाच । अकरोद् धयमेधांश्च राजा दशरथो द्विजैः । १२३.८२/२एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी ॥ १२३.८२॥ १२३.८३/१आकाशवाण्युवाच । पूतं शरीरमभवद् राज्ञो दशरथस्य हि । १२३.८३/२व्यवहार्यश्च भविता भविष्यन्ति तथा सुताः । १२३.८३/३ज्येष्ठपुत्रप्रसादेन राजापापो भविष्यति ॥ १२३.८३॥ १२३.८४/१ब्रह्मोवाच । ततो बहुतिथे काले ऋष्यश‍ृङ्गान् मुनीश्वरात् । १२३.८४/२देवानां कार्यसिद्ध्यर्थं सुता आसन् सुरोपमाः ॥ १२३.८४॥ १२३.८५/१कौशल्यायां तथा रामः सुमित्रायां च लक्ष्मणः । १२३.८५/२शत्रुघ्नश्चापि कैकेय्यां भरतो मतिमत्तरः ॥ १२३.८५॥ १२३.८६/१ते सर्वे मतिमन्तश्च प्रिया राज्ञो वशे स्थिताः । १२३.८६/२तं राजानम् ऋषिः प्राप्य विश्वामित्रः प्रजापतिः ॥ १२३.८६॥ १२३.८७/१रामं च लक्ष्मणं चापि अयाचत महामते । १२३.८७/२यज्ञसंरक्षणार्थाय ज्ञाततन्महिमा मुनिः ॥ १२३.८७॥ १२३.८८/१चिरप्राप्तसुतो वृद्धो राजा नैवेत्यभाषत ॥ १२३.८८॥ १२३.८९/१राजोवाच । महता दैवयोगेन कथंचिद् वार्धके मुने । १२३.८९/२जातावानन्दसंदोह+ ।दायकौ मम बालकौ ॥ १२३.८९॥ १२३.९०/१सशरीरमिदं राज्यं दास्ये नैव सुताविमौ ॥ १२३.९०॥ १२३.९१/१ब्रह्मोवाच । वसिष्ठेन तदा प्रोक्तो राजा दशरथस्त्विति ॥ १२३.९१॥ १२३.९२/१वसिष्ठ उवाच । रघवः प्रार्थनाभङ्गं न राजन् क्वापि शिक्षिताः ॥ १२३.९२॥ १२३.९३/१ब्रह्मोवाच । रामं च लक्ष्मणं चैव कथंचिद् अवदन् नृपः ॥ १२३.९३॥ १२३.९४/१राजोवाच । विश्वामित्रस्य ब्रह्मर्षेः कुरुतां यज्ञरक्षणम् ॥ १२३.९४॥ १२३.९५/१ब्रह्मोवाच । वदन्न् इति सुतौ सोष्णं निश्वसन् ग्लपिताधरः । १२३.९५/२पुत्रौ समर्पयामास विश्वामित्रस्य शास्त्रकृत् ॥ १२३.९५॥ १२३.९६/१तथेत्युक्त्वा दशरथं नमस्य च पुनः पुनः । १२३.९६/२जग्मतू रक्षणार्थाय विश्वामित्रेण तौ मुदा ॥ १२३.९६॥ १२३.९७/१ततः प्रहृष्टः स मुनिर्मुदा प्रादात् तदोभयोः । १२३.९७/२माहेश्वरीं महाविद्यां धनुर्विद्यापुरःसराम् ॥ १२३.९७॥ १२३.९८/१शास्त्रीमास्त्रीं लौकिकीं च रथविद्यां गजोद्भवाम् । १२३.९८/२अश्वविद्यां गदाविद्यां मन्त्राह्वानविसर्जने ॥ १२३.९८॥ १२३.९९/१सर्वविद्यामथावाप्य उभौ तौ रामलक्ष्मणौ । १२३.९९/२वनौकसां हितार्थाय जघ्नतुस्ताटकां वने ॥ १२३.९९॥ १२३.१००/१अहल्यां शापनिर्मुक्तां पादस्पर्शाच्च चक्रतुः । १२३.१००/२यज्ञविध्वंसनायाताञ् जघ्नतुस्तत्र राक्षसान् ॥ १२३.१००॥ १२३.१०१/१कृतविद्यौ धनुष्पाणी चक्रतुर्यज्ञरक्षणम् । १२३.१०१/२ततो महामखे वृत्ते विश्वामित्रो मुनीश्वरः ॥ १२३.१०१॥ १२३.१०२/१पुत्राभ्यां सहितो राज्ञो जनकं द्रष्टुमभ्यगात् । १२३.१०२/२चित्रामदर्शयत् तत्र राजमध्ये नृपात्मजः ॥ १२३.१०२॥ १२३.१०३/१रामः सौमित्रिसहितो धनुर्विद्यां गुरोर्मताम् । १२३.१०३/२तत्प्रीतो जनकः प्रादात् सीतां लक्ष्मीमयोनिजाम् ॥ १२३.१०३॥ १२३.१०४/१तथैव लक्ष्मणस्यापि भरतस्यानुजस्य च । १२३.१०४/२शत्रुघ्नभरतादीनां वसिष्ठादिमते स्थितः ॥ १२३.१०४॥ १२३.१०५/१राजा दशरथः श्रीमान् विवाहमकरोन् मुने । १२३.१०५/२ततो बहुतिथे काले राज्यं तस्य प्रयच्छति ॥ १२३.१०५॥ १२३.१०६/१नृपतौ सर्वलोकानामनुमत्या गुरोरपि । १२३.१०६/२मन्थरात्मकदुर्दैव+ ।प्रेरिता मत्सराकुला ॥ १२३.१०६॥ १२३.१०७/१कैकेयी विघ्नमातस्थे वनप्रव्राजनं तथा । १२३.१०७/२भरतस्य च तद् राज्यं राजा नैव च दत्तवान् ॥ १२३.१०७॥ १२३.१०८/१पितरं सत्यवाक्यं तं कुर्वन् रामो महावनम् । १२३.१०८/२विवेश सीतया सार्धं तथा सौमित्रिणा सह ॥ १२३.१०८॥ १२३.१०९/१सतां च मानसं शुद्धं स विवेश स्वकैर्गुणैः । १२३.१०९/२तस्मिन् विनिर्गते रामे वनवासाय दीक्षिते ॥ १२३.१०९॥ १२३.११०/१समं लक्ष्मणसीताभ्यां राज्यतृष्णाविवर्जिते । १२३.११०/२तं रामं चापि सौमित्रिं सीतां च गुणशालिनीम् ॥ १२३.११०॥ १२३.१११/१दुःखेन महताविष्टो ब्रह्मशापं च संस्मरन् । १२३.१११/२तदा दशरथो राजा प्राणांस्तत्याज दुःखितः ॥ १२३.१११॥ १२३.११२/१कृतकर्मविपाकेन राजा नीतो यमानुगैः । १२३.११२/२तस्मै राज्ञे महाप्राज्ञ यावत् स्थावरजङ्गमे ॥ १२३.११२॥ १२३.११३/१यमसद्मन्यनेकानि तामिस्रादीनि नारद । १२३.११३/२नरकाण्यथ घोराणि भीषणानि बहूनि च ॥ १२३.११३॥ १२३.११४/१तत्र क्षिप्तस्तदा राजा नरकेषु पृथक् पृथक् । १२३.११४/२पच्यते छिद्यते राजा पिष्यते चूर्ण्यते तथा ॥ १२३.११४॥ १२३.११५/१शोष्यते दश्यते भूयो दह्यते च निमज्ज्यते । १२३.११५/२एवमादिषु घोरेषु नरकेषु स पच्यते ॥ १२३.११५॥ १२३.११६/१रामोऽपि गच्छन्न् अध्वानं चित्रकूटमथागमत् । १२३.११६/२तत्रैव त्रीणि वर्षाणि व्यतीतानि महामते ॥ १२३.११६॥ १२३.११७/१पुनः स दक्षिणामाशामाक्रामद् दण्डकं वनम् । १२३.११७/२विख्यातं त्रिषु लोकेषु देशानां तद् धि पुण्यदम् ॥ १२३.११७॥ १२३.११८/१प्राविशत् तन् महारण्यं भीषणं दैत्यसेवितम् । १२३.११८/२तद्भयाद् ऋषिभिस्त्यक्तं हत्वा दैत्यांस्तु राक्षसान् ॥ १२३.११८॥ १२३.११९/१विचरन् दण्डकारण्ये ऋषिसेव्यमथाकरोत् । १२३.११९/२तत्रेदं वृत्तमाख्यास्ये श‍ृणु नारद यत्नतः ॥ १२३.११९॥ १२३.१२०/१तावच्छनैस्त्वगाद् रामो यावद् योजनपञ्चकम् । १२३.१२०/२गौतमीं समनुप्राप्तो राजापि नरके स्थितः ॥ १२३.१२०॥ १२३.१२१/१यमः स्वकिंकरान् आह रामो दशरथात्मजः । १२३.१२१/२गौतमीमभितो याति पितरं तस्य धीमतः ॥ १२३.१२१॥ १२३.१२२/१आकर्षन्त्वथ राजानं नरकान् नात्र संशयः । १२३.१२२/२उत्तीर्य गौतमीं याति यावद् योजनपञ्चकम् ॥ १२३.१२२॥ १२३.१२३/१रामस्तावत् तस्य पिता नरके नैव पच्यताम् । १२३.१२३/२यद् एतन् मद्वचः पुण्यं न कुर्युर्यदि दूतकाः ॥ १२३.१२३॥ १२३.१२४/१ततश्च नरके घोरे यूयं सर्वे निमज्जथ । १२३.१२४/२या काप्युक्ता परा शक्तिः शिवस्य समवायिनी ॥ १२३.१२४॥ १२३.१२५/१तामेव गौतमीं सन्तो वदन्त्यम्भःस्वरूपिणीम् । १२३.१२५/२हरिब्रह्ममहेशानां मान्या वन्द्या च सैव यत् ॥ १२३.१२५॥ १२३.१२६/१निस्तीर्यते न केनापि तद् अतिक्रमजं त्वघम् । १२३.१२६/२पापिनोऽप्यात्मजः कश्चिद् यश्च गङ्गामनुस्मरेत् ॥ १२३.१२६॥ १२३.१२७/१सोऽनेकदुर्गनिरयान् निर्गतो मुक्ततां व्रजेत् । १२३.१२७/२किं पुनस्तादृशः पुत्रो गौतमीनिकटे स्थितः ॥ १२३.१२७॥ १२३.१२८/१यस्यासौ नरके पक्तुं न कैरपि हि शक्यते । १२३.१२८/२दक्षिणाशापतेर्वाक्यं निशम्य यमकिंकराः ॥ १२३.१२८॥ १२३.१२९/१नरके पच्यमानं तमयोध्याधिपतिं नृपम् । १२३.१२९/२उत्तार्य घोरनरकाद् वचनं चेदमब्रुवन् ॥ १२३.१२९॥ १२३.१३०/१यमकिंकरा ऊचुः । धन्योऽसि नृपशार्दूल यस्य पुत्रः स तादृशः । १२३.१३०/२इह चामुत्र विश्रान्तिः सुपुत्रः केन लभ्यते ॥ १२३.१३०॥ १२३.१३१/१ब्रह्मोवाच । स विश्रान्तः शनै राजा किंकरान् वाक्यमब्रवीत् ॥ १२३.१३१॥ १२३.१३२/१राजोवाच । नरकेष्वथ घोरेषु पच्यमानः पुनः पुनः । १२३.१३२/२कथं त्वाकर्षितः शीघ्रं तन् मे वक्तुमिहार्हथ ॥ १२३.१३२॥ १२३.१३३/१ब्रह्मोवाच । तत्र कश्चिच्छान्तमना राजानमिदमब्रवीत् ॥ १२३.१३३॥ १२३.१३४/१यमदूत उवाच । वेदशास्त्रपुराणादावेतद् गोप्यं प्रयत्नतः । १२३.१३४/२प्रकाश्यते तद् अपि ते सामर्थ्यं पुत्रतीर्थयोः ॥ १२३.१३४॥ १२३.१३५/१रामस्तव सुतः श्रीमान् गौतमीतीरमागतः । १२३.१३५/२तस्मात् त्वं नरकाद् घोराद् आकृष्टोऽसि नरोत्तम ॥ १२३.१३५॥ १२३.१३६/१यदि त्वां तत्र गौतम्यां स्मरेद् रामः सलक्ष्मणः । १२३.१३६/२स्नानं कृत्वाथ पिण्डादि ते दद्यात् स नृपोत्तम । १२३.१३६/३ततस्त्वं सर्वपापेभ्यो मुक्तो यासि त्रिविष्टपम् ॥ १२३.१३६॥ १२३.१३७/१राजोवाच । तत्र गत्वा भवद्वाक्यमाख्यास्ये स्वसुतौ प्रति । १२३.१३७/२भवन्त एव शरणमनुज्ञां दातुमर्हथ ॥ १२३.१३७॥ १२३.१३८/१ब्रह्मोवाच । तद् राजवचनं श्रुत्वा कृपया यमकिंकराः । १२३.१३८/२आज्ञां च प्रददुस्तस्मै राजा प्रागात् सुतौ प्रति ॥ १२३.१३८॥ १२३.१३९/१भीषणं यातनादेहमापन्नो निःश्वसन् मुहुः । १२३.१३९/२निरीक्ष्य स्वं लज्जमानः कृतं कर्म च संस्मरन् ॥ १२३.१३९॥ १२३.१४०/१स्वेच्छया विहरन् गङ्गामाससाद च राघवः । १२३.१४०/२गौतम्यास्तटमाश्रित्य रामो लक्ष्मण एव च ॥ १२३.१४०॥ १२३.१४१/१सीतया सह वैदेह्या सस्नौ चैव यथाविधि । १२३.१४१/२नैव तत्राभवद् भोज्यं भक्ष्यं वा गौतमीतटे ॥ १२३.१४१॥ १२३.१४२/१तद्दिने तत्र वसतां गौतमीतीरवासिनाम् । १२३.१४२/२तद् दृष्ट्वा दुःखितो भ्राता लक्ष्मणो राममब्रवीत् ॥ १२३.१४२॥ १२३.१४३/१लक्ष्मण उवाच । पुत्रौ दशरथस्यावां तवापि बलमीदृशम् । १२३.१४३/२नास्ति भोज्यमथास्माकं गङ्गातीरनिवासिनाम् ॥ १२३.१४३॥ १२३.१४४/१राम उवाच । भ्रातर्यद् विहितं कर्म नैव तच्चान्यथा भवेत् । १२३.१४४/२पृथिव्यामन्नपूर्णायां वयमन्नाभिलाषिणः ॥ १२३.१४४॥ १२३.१४५/१सौमित्रे नूनमस्माभिर्न ब्राह्मणमुखे हुतम् । १२३.१४५/२अवज्ञया महीदेवांस्तर्पयन्त्यर्चयन्ति न ॥ १२३.१४५॥ १२३.१४६/१ते ये लक्ष्मण जायन्ते सर्वदैव बुभुक्षिताः । १२३.१४६/२स्नात्वा देवान् अथाभ्यर्च्य होतव्यश्च हुताशनः । १२३.१४६/३ततः स्वसमये देवो विधास्यत्यशनं तु नौ ॥ १२३.१४६॥ १२३.१४७/१ब्रह्मोवाच । भ्रात्रोः संजल्पतोरेवं पश्यतोः कर्मणो गतिम् । १२३.१४७/२शनैर्दशरथो राजा तं देशमुपजग्मिवान् ॥ १२३.१४७॥ १२३.१४८/१तं दृष्ट्वा लक्ष्मणः शीघ्रं तिष्ठ तिष्ठेति चाब्रवीत् । १२३.१४८/२धनुराकृष्य कोपेन रक्षस्त्वं दानवोऽथवा ॥ १२३.१४८॥ १२३.१४९/१आसन्नं च पुनर्दृष्ट्वा याहि याह्यत्र पुण्यभाक् । १२३.१४९/२रामो दाशरथी राजा धर्मभाक् पश्य वर्तते ॥ १२३.१४९॥ १२३.१५०/१गुरुभक्तः सत्यसंधो देवब्राह्मणसेवकः । १२३.१५०/२त्रैलोक्यरक्षादक्षोऽसौ वर्तते यत्र राघवः ॥ १२३.१५०॥ १२३.१५१/१न तत्र त्वादृशामस्ति प्रवेशः पापकर्मणाम् । १२३.१५१/२यदि प्रविशसे पाप ततो वधमवाप्स्यसि ॥ १२३.१५१॥ १२३.१५२/१तत् पुत्रवचनं श्रुत्वा शनैराहूय वाचया । १२३.१५२/२उवाचाधोमुखो भूत्वा स्नुषां पुत्रौ कृताञ्जलिः । १२३.१५२/३मुहुरन्तर्विनिध्यायन् गतिं दुष्कृतकर्मणः ॥ १२३.१५२॥ १२३.१५३/१राजोवाच । अहं दशरथो राजा पुत्रौ मे श‍ृणुतं वचः । १२३.१५३/२तिसृभिर्ब्रह्महत्याभिर्वृतोऽहं दुःखमागतः । १२३.१५३/३छिन्नं पश्यत मे देहं नरकेषु च पातितम् ॥ १२३.१५३॥ १२३.१५४/१ब्रह्मोवाच । ततः कृताञ्जली रामः सीतया लक्ष्मणेन च । १२३.१५४/२भूमौ प्रणेमुस्ते सर्वे वचनं चैतद् अब्रुवन् ॥ १२३.१५४॥ १२३.१५५/१सीतारामलक्ष्मणा ऊचुः । कस्येदं कर्मणस्तात फलं नृपतिसत्तम ॥ १२३.१५५॥ १२३.१५६/१ब्रह्मोवाच । स च प्राह यथावृत्तं ब्रह्महत्यात्रयं तथा ॥ १२३.१५६॥ १२३.१५७/१राजोवाच । निष्कृतिर्ब्रह्महन्तृणां पुत्रौ क्वापि न विद्यते ॥ १२३.१५७॥ १२३.१५८/१ब्रह्मोवाच । ततो दुःखेन महता *आवृताः सर्वे भुवं गताः । १२३.१५८/२राजानं वनवासं च मातरं पितरं तथा ॥ १२३.१५८॥ १२३.१५९/१दुःखागमं कर्मगतिं नरके पातनं तथा । १२३.१५९/२एवमाद्यथ संस्मृत्य मुमोह नृपतेः सुतः । १२३.१५९/३विसंज्ञं नृपतिं दृष्ट्वा सीता वाक्यमथाब्रवीत् ॥ १२३.१५९॥ १२३.१६०/१सीतोवाच । न शोचन्ति महात्मानस्त्वादृशा व्यसनागमे । १२३.१६०/२चिन्तयन्ति प्रतीकारं दैव्यमप्यथ मानुषम् ॥ १२३.१६०॥ १२३.१६१/१शोचद्भिर्युगसाहस्रं विपत्तिर्नैव तीर्यते । १२३.१६१/२व्यामोहमाप्नुवन्तीह न कदाचिद् विचक्षणाः ॥ १२३.१६१॥ १२३.१६२/१किमनेनात्र दुःखेन निष्फलेन जनेश्वर । १२३.१६२/२देहि हत्यां प्रथमतो या जाता ह्यतिभीषणा ॥ १२३.१६२॥ १२३.१६३/१पितृभक्तः पुण्यशीलो वेदवेदाङ्गपारगः । १२३.१६३/२अनागा यो हतो विप्रस्तत्पापस्यात्र निष्कृतिम् ॥ १२३.१६३॥ १२३.१६४/१आचरामि यथाशास्त्रं मा शोकं कुरुतं युवाम् । १२३.१६४/२द्वितीयां लक्ष्मणो हत्यां गृह्णातु त्वपरां भवान् ॥ १२३.१६४॥ १२३.१६५/१ब्रह्मोवाच । एतद् धर्मयुतं वाक्यं सीतया भाषितं दृढम् । १२३.१६५/२तथेति चाहतुरुभौ ततो दशरथोऽब्रवीत् ॥ १२३.१६५॥ १२३.१६६/१दशरथ उवाच । त्वं हि ब्रह्मविदः कन्या जनकस्य त्वयोनिजा । १२३.१६६/२भार्या रामस्य किं चित्रं यद् युक्तमनुभाषसे ॥ १२३.१६६॥ १२३.१६७/१न कोऽपि भवतां किंतु श्रमः स्वल्पोऽपि विद्यते । १२३.१६७/२गौतम्यां स्नानदानेन पिण्डनिर्वपणेन च ॥ १२३.१६७॥ १२३.१६८/१तिसृभिर्ब्रह्महत्याभिर्मुक्तो यामि त्रिविष्टपम् । १२३.१६८/२त्वया जनकसम्भूते स्वकुलोचितमीरितम् ॥ १२३.१६८॥ १२३.१६९/१प्रापयन्ति परं पारं भवाब्धेः कुलयोषितः । १२३.१६९/२गोदावर्याः प्रसादेन किं नामास्त्यत्र दुर्लभम् ॥ १२३.१६९॥ १२३.१७०/१ब्रह्मोवाच । तथेति क्रियमाणे तु पिण्डदानाय शत्रुहा । १२३.१७०/२नैवापश्यद् भक्ष्यभोज्यं ततो लक्ष्मणमब्रवीत् ॥ १२३.१७०॥ १२३.१७१/१लक्ष्मणः प्राह विनयाद् इङ्गुद्याश्च फलानि च । १२३.१७१/२सन्ति तेषां च पिण्याकमानीतं तत्क्षणाद् इव ॥ १२३.१७१॥ १२३.१७२/१पिण्याकेनाथ गङ्गायां पिण्डं दातुं तथा पितुः । १२३.१७२/२मनः कुर्वंस्ततो रामो मन्दोऽभूद् दुःखितस्तदा ॥ १२३.१७२॥ १२३.१७३/१दैवी वाग् अभवत् तत्र दुःखं त्यज नृपात्मज । १२३.१७३/२राज्यभ्रष्टो वनं प्राप्तः किं वै निष्किंचनो भवान् ॥ १२३.१७३॥ १२३.१७४/१अशठो धर्मनिरतो न शोचितुमिहार्हसि । १२३.१७४/२वित्तशाठ्येन यो धर्मं करोति स तु पातकी ॥ १२३.१७४॥ १२३.१७५/१श्रूयते सर्वशास्त्रेषु यद् राम श‍ृणु यत्नतः । १२३.१७५/२यदन्नः पुरुषो राजंस्तदन्नास्तस्य देवताः ॥ १२३.१७५॥ १२३.१७६/१पिण्डे निपतिते भूमौ नापश्यत् पितरं तदा । १२३.१७६/२शवं च पतितं यत्र शवतीर्थमनुत्तमम् ॥ १२३.१७६॥ १२३.१७७/१महापातकसंघात+ ।विघातकृद् अनुस्मृतिः । १२३.१७७/२तत्रागच्छंल्लोकपाला रुद्रादित्यास्तथाश्विनौ ॥ १२३.१७७॥ १२३.१७८/१स्वं स्वं विमानमारूढास्तेषां मध्येऽतिदीप्तिमान् । १२३.१७८/२विमानवरमारूढः स्तूयमानश्च किंनरैः ॥ १२३.१७८॥ १२३.१७९/१आदित्यसदृशाकारस्तेषां मध्ये बभौ पिता । १२३.१७९/२तमदृष्ट्वा स्वपितरं देवान् दृष्ट्वा विमानिनः ॥ १२३.१७९॥ १२३.१८०/१कृताञ्जलिपुटो रामः पिता मे क्वेत्यभाषत । १२३.१८०/२इति दिव्याभवद् वाणी रामं सम्बोध्य सीतया ॥ १२३.१८०॥ १२३.१८१/१तिसृभिर्ब्रह्महत्याभिर्मुक्तो दशरथो नृपः । १२३.१८१/२वृतं पश्य सुरैस्तात देवा अप्यूचिरे च तम् ॥ १२३.१८१॥ १२३.१८२/१देवा ऊचुः । धन्योऽसि कृतकृत्योऽसि राम स्वर्गं गतः पिता । १२३.१८२/२नानानिरयसंघातात् पूर्वजान् उद्धरेत् तु यः ॥ १२३.१८२॥ १२३.१८३/१स धन्योऽलंकृतं तेन कृतिना भुवनत्रयम् । १२३.१८३/२एनं पश्य महाबाहो मुक्तपापं रविप्रभम् ॥ १२३.१८३॥ १२३.१८४/१सर्वसम्पत्तियुक्तोऽपि पापी दग्धद्रुमोपमः । १२३.१८४/२निष्किंचनोऽपि सुकृती दृश्यते चन्द्रमौलिवत् ॥ १२३.१८४॥ १२३.१८५/१ब्रह्मोवाच । दृष्ट्वाब्रवीत् सुतं राजा आशीर्भिरभिनन्द्य च ॥ १२३.१८५॥ १२३.१८६/१राजोवाच । कृतकृत्योऽसि भद्रं ते तारितोऽहं त्वयानघ । १२३.१८६/२धन्यः स पुत्रो लोकेऽस्मिन् पितृणां यस्तु तारकः ॥ १२३.१८६॥ १२३.१८७/१ब्रह्मोवाच । ततः सुरगणाः प्रोचुर्देवानां कार्यसिद्धये । १२३.१८७/२रामं च पुरुषश्रेष्ठं गच्छ तात यथासुखम् । १२३.१८७/३ततस्तद्वचनं श्रुत्वा रामस्तान् अब्रवीत् सुरान् ॥ १२३.१८७॥ १२३.१८८/१राम उवाच । गुरौ पितरि मे देवाः किं कृत्यमवशिष्यते ॥ १२३.१८८॥ १२३.१८९/१देवा ऊचुः । नदी न गङ्गया तुल्या न त्वया सदृशः सुतः । १२३.१८९/२न शिवेन समो देवो न तारेण समो मनुः ॥ १२३.१८९॥ १२३.१९०/१त्वया राम गुरूणां च कार्यं सर्वमनुष्ठितम् । १२३.१९०/२तारिताः पितरो राम त्वया पुत्रेण मानद । १२३.१९०/३गच्छन्तु सर्वे स्वस्थानं त्वं च गच्छ यथासुखम् ॥ १२३.१९०॥ १२३.१९१/१ब्रह्मोवाच । तद् देववचनाद् धृष्टः सीतया लक्ष्मणाग्रजः । १२३.१९१/२तद् दृष्ट्वा गङ्गामाहात्म्यं विस्मितो वाक्यमब्रवीत् ॥ १२३.१९१॥ १२३.१९२/१राम उवाच । अहो गङ्गाप्रभावोऽयं त्रैलोक्ये नोपमीयते । १२३.१९२/२वयं धन्या यतो गङ्गा दृष्टास्माभिस्त्रिपावनी ॥ १२३.१९२॥ १२३.१९३/१ब्रह्मोवाच । हर्षेण महता युक्तो देवं स्थाप्य महेश्वरम् । १२३.१९३/२तं षोडशभिरीशानमुपचारैः प्रयत्नतः ॥ १२३.१९३॥ १२३.१९४/१सम्पूज्यावरणैर्युक्तं षट्त्रिंशत्कलमीश्वरम् । १२३.१९४/२कृताञ्जलिपुटो भूत्वा रामस्तुष्टाव शंकरम् ॥ १२३.१९४॥ १२३.१९५/१राम उवाच । नमामि शम्भुं पुरुषं पुराणम् । १२३.१९५/२नमामि सर्वज्ञमपारभावम् । १२३.१९५/३नमामि रुद्रं प्रभुमक्षयं तम् । १२३.१९५/४नमामि शर्वं शिरसा नमामि ॥ १२३.१९५॥ १२३.१९६/१नमामि देवं परमव्ययं तम् । १२३.१९६/२उमापतिं लोकगुरुं नमामि । १२३.१९६/३नमामि दारिद्र्यविदारणं तम् । १२३.१९६/४नमामि रोगापहरं नमामि ॥ १२३.१९६॥ १२३.१९७/१नमामि कल्याणमचिन्त्यरूपम् । १२३.१९७/२नमामि विश्वोद्भवबीजरूपम् । १२३.१९७/३नमामि विश्वस्थितिकारणं तम् । १२३.१९७/४नमामि संहारकरं नमामि ॥ १२३.१९७॥ १२३.१९८/१नमामि गौरीप्रियमव्ययं तम् । १२३.१९८/२नमामि नित्यं क्षरमक्षरं तम् । १२३.१९८/३नमामि चिद्रूपममेयभावम् । १२३.१९८/४त्रिलोचनं तं शिरसा नमामि ॥ १२३.१९८॥ १२३.१९९/१नमामि कारुण्यकरं भवस्य । १२३.१९९/२भयंकरं वापि सदा नमामि । १२३.१९९/३नमामि दातारमभीप्सितानाम् । १२३.१९९/४नमामि सोमेशमुमेशमादौ ॥ १२३.१९९॥ १२३.२००/१नमामि वेदत्रयलोचनं तम् । १२३.२००/२नमामि मूर्तित्रयवर्जितं तम् । १२३.२००/३नमामि पुण्यं सदसद्व्यतीतम् । १२३.२००/४नमामि तं पापहरं नमामि ॥ १२३.२००॥ १२३.२०१/१नमामि विश्वस्य हिते रतं तम् । १२३.२०१/२नमामि रूपाणि बहूनि धत्ते । १२३.२०१/३यो विश्वगोप्ता सदसत्प्रणेता । १२३.२०१/४नमामि तं विश्वपतिं नमामि ॥ १२३.२०१॥ १२३.२०२/१यज्ञेश्वरं सम्प्रति हव्यकव्यम् । १२३.२०२/२तथा गतिं लोकसदाशिवो यः । १२३.२०२/३आराधितो यश्च ददाति सर्वम् । १२३.२०२/४नमामि दानप्रियमिष्टदेवम् ॥ १२३.२०२॥ १२३.२०३/१नमामि सोमेश्वरमस्वतन्त्रम् । १२३.२०३/२उमापतिं तं विजयं नमामि । १२३.२०३/३नमामि विघ्नेश्वरनन्दिनाथम् । १२३.२०३/४पुत्रप्रियं तं शिरसा नमामि ॥ १२३.२०३॥ १२३.२०४/१नमामि देवं भवदुःखशोक+ । १२३.२०४/२विनाशनं चन्द्रधरं नमामि । १२३.२०४/३नमामि गङ्गाधरमीशमीड्यम् । १२३.२०४/४उमाधवं देववरं नमामि ॥ १२३.२०४॥ १२३.२०५/१नमाम्यजादीशपुरंदरादि+ । १२३.२०५/२सुरासुरैरर्चितपादपद्मम् । १२३.२०५/३नमामि देवीमुखवादनानाम् । १२३.२०५/४ईक्षार्थमक्षित्रितयं य ऐच्छत् ॥ १२३.२०५॥ १२३.२०६/१पञ्चामृतैर्गन्धसुधूपदीपैर्। १२३.२०६/२विचित्रपुष्पैर्विविधैश्च मन्त्रैः । १२३.२०६/३अन्नप्रकारैः सकलोपचारैः । १२३.२०६/४सम्पूजितं सोममहं नमामि ॥ १२३.२०६॥ १२३.२०७/१ब्रह्मोवाच । ततः स भगवान् आह रामं शम्भुः सलक्ष्मणम् । १२३.२०७/२वरान् वृणीष्व भद्रं ते रामः प्राह वृषध्वजम् ॥ १२३.२०७॥ १२३.२०८/१राम उवाच । स्तोत्रेणानेन ये भक्त्या तोष्यन्ति त्वां सुरोत्तम । १२३.२०८/२तेषां सर्वाणि कार्याणि सिद्धिं यान्तु महेश्वर ॥ १२३.२०८॥ १२३.२०९/१येषां च पितरः शम्भो पतिता नरकार्णवे । १२३.२०९/२तेषां पिण्डादिदानेन पूता यान्तु त्रिविष्टपम् ॥ १२३.२०९॥ १२३.२१०/१जन्मप्रभृति पापानि मनोवाक्कायिकं त्वघम् । १२३.२१०/२अत्र तु स्नानमात्रेण तत् सद्यो नाशमाप्नुयात् ॥ १२३.२१०॥ १२३.२११/१अत्र ये भक्तितः शम्भो ददत्यर्थिभ्य अण्वपि । १२३.२११/२सर्वं तद् अक्षयं शम्भो दातृणां फलकृद् भवेत् ॥ १२३.२११॥ १२३.२१२/१ब्रह्मोवाच । एवमस्त्विति तं रामं शंकरो हृषितोऽब्रवीत् । १२३.२१२/२गते तस्मिन् सुरश्रेष्ठे रामोऽप्यनुचरैः सह ॥ १२३.२१२॥ १२३.२१३/१गौतमी यत्र चोत्पन्ना शनैस्तं देशमभ्यगात् । १२३.२१३/२ततः प्रभृति तत् तीर्थं रामतीर्थमुदाहृतम् ॥ १२३.२१३॥ १२३.२१४/१दयालोरपतत् तत्र लक्ष्मणस्य कराच्छरः । १२३.२१४/२तद् बाणतीर्थमभवत् सर्वापद्विनिवारणम् ॥ १२३.२१४॥ १२३.२१५/१यत्र सौमित्रिणा स्नानं शंकरस्यार्चनं कृतम् । १२३.२१५/२तत् तीर्थं लक्ष्मणं जातं तथा सीतासमुद्भवम् ॥ १२३.२१५॥ १२३.२१६/१नानाविधाशेषपाप+ ।संघनिर्मूलनक्षमम् । १२३.२१६/२यद् अङ्घ्रिसंगाद् अभवद् गङ्गा त्रैलोक्यपावनी ॥ १२३.२१६॥ १२३.२१७/१स यत्र स्नानमकरोत् तद् वैशिष्ट्यं किमुच्यते । १२३.२१७/२तद् रामतीर्थसदृशं तीर्थं क्वापि न विद्यते ॥ १२३.२१७॥ १२४.१/१ब्रह्मोवाच । पुत्रतीर्थमिति ख्यातं पुण्यतीर्थं तद् उच्यते । १२४.१/२सर्वान् कामान् अवाप्नोति यन्महिम्नः श्रुतेरपि ॥ १२४.१॥ १२४.२/१तस्य स्वरूपं वक्ष्यामि श‍ृणु यत्नेन नारद । १२४.२/२दितेः पुत्राश्च दनुजाः परिक्षीणा यदाभवन् । १२४.२/३अदितेस्तु सुता ज्येष्ठाः सर्वभावेन नारद ॥ १२४.२॥ १२४.३/१तदा दितिः पुत्रवियोगदुःखात् । १२४.३/२संस्पर्धमाना दनुमाजगाम ॥ १२४.३॥ १२४.४/१दितिरुवाच । क्षीणाः सुता आवयोरेव भद्रे । १२४.४/२किं कुर्महे कर्म लोके गरीयः । १२४.४/३पश्यादितेर्वंशमभिन्नमुत्तमम् । १२४.४/४सौराज्ययुक्तं यशसा जयश्रिया ॥ १२४.४॥ १२४.५/१जितारिमभ्युन्नतकीर्तिधर्मम् । १२४.५/२मच्चित्तसंहर्षविनाशदक्षम् । १२४.५/३समानभर्तृत्वसमानधर्मे । १२४.५/४समानगोत्रेऽपि समानरूपे ॥ १२४.५॥ १२४.६/१न जीवयेयं श्रियमुन्नतिं च । १२४.६/२जीर्णास्मि दृष्ट्वा त्वदितिप्रसूतान् । १२४.६/३कामप्यवस्थामनुयामि दुःस्था । <124।6/4>ऽदितेर्विलोक्याथ परां समृद्धिम् । १२४.६/५दावप्रवेशोऽपि सुखाय नूनम् । १२४.६/६स्वप्नेऽप्यवेक्ष्या न सपत्नलक्ष्मीः ॥ १२४.६॥ १२४.७/१ब्रह्मोवाच । एवं ब्रुवाणामतिदीनवक्त्राम् । १२४.७/२विनिश्वसन्तीं परमेष्ठिपुत्रः । १२४.७/३कृताभिपूजो विगतश्रमस्ताम् । १२४.७/४स सान्त्वयन्न् आह मनोभिरामाम् ॥ १२४.७॥ १२४.८/१परमेष्ठिपुत्र उवाच । खेदो न कार्यः समभीप्सितं यत् । १२४.८/२तत् प्राप्यते पुण्यत एव भद्रे । १२४.८/३तत्साधनं वेत्ति महानुभावः । १२४.८/४प्रजापतिस्ते स तु वक्ष्यतीति ॥ १२४.८॥ १२४.९/१साध्व्येतत् सर्वभावेन प्रश्रयावनता सती ॥ १२४.९॥ १२४.१०/१ब्रह्मोवाच । एवं ब्रुवाणां च दितिं दनुः प्रोवाच नारद ॥ १२४.१०॥ १२४.११/१दनुरुवाच । भर्तारं कश्यपं भद्रे तोषयस्व निजैर्गुणैः । १२४.११/२तुष्टो यदि भवेद् भर्ता ततः कामान् अवाप्स्यसि ॥ १२४.११॥ १२४.१२/१ब्रह्मोवाच । तथेत्युक्त्वा सर्वभावैस्तोषयामास कश्यपम् । १२४.१२/२दितिं प्रोवाच भगवान् कश्यपोऽथ प्रजापतिः ॥ १२४.१२॥ १२४.१३/१कश्यप उवाच । किं ददामि वदाभीष्टं दिते वरय सुव्रते ॥ १२४.१३॥ १२४.१४/१ब्रह्मोवाच । दितिरप्याह भर्तारं पुत्रं बहुगुणान्वितम् । १२४.१४/२जेतारं सर्वलोकानां सर्वलोकनमस्कृतम् ॥ १२४.१४॥ १२४.१५/१येन जातेन लोकेऽस्मिन् भवेयं वीरपुत्रिणी । १२४.१५/२तं वरेयं सुरपितरित्याह विनयान्विता ॥ १२४.१५॥ १२४.१६/१कश्यप उवाच । उपदेक्ष्ये व्रतं श्रेष्ठं द्वादशाब्दफलप्रदम् । १२४.१६/२तत आगत्य ते गर्भमाधास्ये यन् मनोगतम् । १२४.१६/३निष्पापतायां जातायां सिध्यन्ति हि मनोरथाः ॥ १२४.१६॥ १२४.१७/१ब्रह्मोवाच । भर्तृवाक्याद् दितिः प्रीता तं नमस्यायतेक्षणा । १२४.१७/२उपदिष्टं व्रतं चक्रे भर्त्रादिष्टं यथाविधि ॥ १२४.१७॥ १२४.१८/१तीर्थसेवापात्रदान+ ।व्रतचर्यादिवर्जिताः । १२४.१८/२कथमासादयिष्यन्ति प्राणिनोऽत्र मनोरथान् ॥ १२४.१८॥ १२४.१९/१ततश्चीर्णे व्रते तस्यां दित्यां गर्भमधारयत् । १२४.१९/२पुनः कान्तामथोवाच कश्यपस्तां दितिं रहः ॥ १२४.१९॥ १२४.२०/१कश्यप उवाच । न प्राप्नुवन्ति यत्कामान् मुनयोऽपि तपस्स्थिताः । १२४.२०/२यथाविहितकर्माङ्ग+ ऽवज्ञया तच्छुचिस्मिते ॥ १२४.२०॥ १२४.२१/१निन्दितं च न कर्तव्यं संध्ययोरुभयोरपि । १२४.२१/२न स्वप्तव्यं न गन्तव्यं मुक्तकेशी च नो भव ॥ १२४.२१॥ १२४.२२/१भोक्तव्यं सुभगे नैव क्षुतं वा जृम्भणं तथा । १२४.२२/२संध्याकाले न कर्तव्यं भूतसंघसमाकुले ॥ १२४.२२॥ १२४.२३/१सान्तर्धानं सदा कार्यं हसितं तु विशेषतः । १२४.२३/२गृहान्तदेशे संध्यासु न स्थातव्यं कदाचन ॥ १२४.२३॥ १२४.२४/१मुशलोलूखलादीनि शूर्पपीठपिधानकम् । १२४.२४/२नैवातिक्रमणीयानि दिवा रात्रौ सदा प्रिये ॥ १२४.२४॥ १२४.२५/१उदक्षीर्षं तु शयनं न संध्यासु विशेषतः । १२४.२५/२वक्तव्यं नानृतं किंचिन् नान्यगेहाटनं तथा ॥ १२४.२५॥ १२४.२६/१कान्ताद् अन्यो न वीक्ष्यस्तु प्रयत्नेन नरः क्वचित् । १२४.२६/२इत्यादिनियमैर्युक्ता यदि त्वमनुवर्तसे । १२४.२६/३ततस्ते भविता पुत्रस्त्रैलोक्यैश्वर्यभाजनम् ॥ १२४.२६॥ १२४.२७/१ब्रह्मोवाच । तथेति प्रतिजज्ञे सा भर्तारं लोकपूजितम् । १२४.२७/२गतश्च कश्यपो ब्रह्मन्न् इतश्चेतः सुरान् प्रति ॥ १२४.२७॥ १२४.२८/१दितेर्गर्भोऽपि ववृधे बलवान् पुण्यसम्भवः । १२४.२८/२एतत् सर्वं मयो दैत्यो मायया वेत्ति तत्त्वतः ॥ १२४.२८॥ १२४.२९/१इन्द्रस्य सख्यमभवन् मयेन प्रीतिपूर्वकम् । १२४.२९/२मयो गत्वा रहः प्राह इन्द्रं स विनयान्वितः ॥ १२४.२९॥ १२४.३०/१दितेर्दनोरभिप्रायं व्रतं गर्भस्य वर्धनम् । १२४.३०/२तस्य वीर्यं च विविधं प्रीत्येन्द्राय न्यवेदयत् ॥ १२४.३०॥ १२४.३१/१विश्वासैकगृहं मित्रमपायत्रासवर्जितम् । १२४.३१/२अर्जितं सुकृतं नाना+ ।विधं चेत् तद् अवाप्यते ॥ १२४.३१॥ १२४.३२/१नारद उवाच । नमुचेश्च प्रियो भ्राता मयो दैत्यो महाबलः । १२४.३२/२भ्रातृहन्त्रा कथं मैत्र्यं मयस्यासीत् सुरेश्वर ॥ १२४.३२॥ १२४.३३/१ब्रह्मोवाच । दैत्यानामधिपश्चासीद् बलवान् नमुचिः पुरा । १२४.३३/२इन्द्रेण वैरमभवद् भीषणं लोमहर्षणम् ॥ १२४.३३॥ १२४.३४/१युद्धं हित्वा कदाचिद् भो गच्छन्तं तु शतक्रतुम् । १२४.३४/२दृष्ट्वा दैत्यपतिः शूरो नमुचिः पृष्ठतोऽन्वगात् ॥ १२४.३४॥ १२४.३५/१तमायान्तमभिप्रेक्ष्य शचीभर्ता भयातुरः । १२४.३५/२ऐरावतं गजं त्यक्त्वा इन्द्रः फेनमथाविशत् ॥ १२४.३५॥ १२४.३६/१स वज्रपाणिस्तरसा फेनेनैवाहनद् रिपुम् । १२४.३६/२नमुचिर्नाशमगमत् तस्य भ्राता मयोऽनुजः ॥ १२४.३६॥ १२४.३७/१भ्रातृहन्तृविनाशाय तपस्तेपे मयो महत् । १२४.३७/२मायां च विविधामाप देवानामतिभीषणाम् ॥ १२४.३७॥ १२४.३८/१वरांश्चावाप्य तपसा विष्णोर्लोकपरायणात् । १२४.३८/२दानशौण्डः प्रियालापी तदाभवद् असौ मयः ॥ १२४.३८॥ १२४.३९/१अग्नींश्च ब्राह्मणान् पूज्य जेतुमिन्द्रं कृतक्षणः । १२४.३९/२दातारं च तदार्थिभ्यः स्तूयमानं च बन्दिभिः ॥ १२४.३९॥ १२४.४०/१विदित्वा मघवा वायोर्मयं मायाविनं रिपुम् । १२४.४०/२उपक्रान्तं सुयुद्धाय विप्रो भूत्वा तमभ्यगात् । १२४.४०/३शचीभर्ता मयं दैत्यं प्रोवाचेदं पुनः पुनः ॥ १२४.४०॥ १२४.४१/१इन्द्र उवाच । देहि दैत्यपते मह्यमर्थिनेऽपेक्षितं वरम् । १२४.४१/२त्वां श्रुत्वा दातृतिलकमागतोऽहं द्विजोत्तमः ॥ १२४.४१॥ १२४.४२/१ब्रह्मोवाच । मयोऽपि ब्राह्मणं मत्वाऽवदद् दत्तं मया तव । १२४.४२/२विचारयन्ति कृतिनो बह्वल्पं वा पुरोऽर्थिनि ॥ १२४.४२॥ १२४.४३/१इत्युक्ते तु हरिः प्राह सख्यमिच्छे ह्यहं त्वया । १२४.४३/२इन्द्रं मयः पुनः प्राह किमनेन द्विजोत्तम ॥ १२४.४३॥ १२४.४४/१न त्वया मम वैरं भोः स्वस्तीत्याह हरिर्मयम् । १२४.४४/२तत्त्वं वदेति स हरिर्दैत्येनोक्तः स्वकं वपुः ॥ १२४.४४॥ १२४.४५/१दर्शयामास दैत्याय सहस्राक्षं यद् उच्यते । १२४.४५/२ततः सविस्मयो दैत्यो मयो हरिमुवाच ह ॥ १२४.४५॥ १२४.४६/१मय उवाच । किमिदं वज्रपाणिस्त्वं तवायोग्या कृतिः सखे ॥ १२४.४६॥ १२४.४७/१ब्रह्मोवाच । परिष्वज्य विहस्याथ वृत्तमित्यब्रवीद् धरिः । १२४.४७/२केनापि साधयन्त्यत्र पण्डिताश्च समीहितम् ॥ १२४.४७॥ १२४.४८/१ततः प्रभृति शक्रस्य मयेन महती ह्यभूत् । १२४.४८/२सुप्रीतिर्मुनिशार्दूल मयो हरिहितः सदा ॥ १२४.४८॥ १२४.४९/१इन्द्रस्य भवनं गत्वा तस्मै सर्वं न्यवेदयत् । १२४.४९/२किं मे कृत्यमिति प्राह मयं मायाविनं हरिः ॥ १२४.४९॥ १२४.५०/१हरये च मयो मायां प्रादात् प्रीत्या तथा हरिः । १२४.५०/२प्राप्तः सम्प्रीतिमान् आह किं कृत्यं मय तद् वद ॥ १२४.५०॥ १२४.५१/१मय उवाच । अगस्त्यस्याश्रमं गच्छ तत्रास्ते गर्भिणी दितिः । १२४.५१/२तस्याः शुश्रूषणं कुर्वन्न् आस्स्व तत्र कियन्ति च ॥ १२४.५१॥ १२४.५२/१अहानि मघवंस्तस्या गर्भमाविश्य वज्रधृक् । १२४.५२/२वर्धमानं च तं छिन्धि यावद् वश्योऽथवा मृतिम् । १२४.५२/३प्राप्नोति तावद् वज्रेण ततो न भविता रिपुः ॥ १२४.५२॥ १२४.५३/१ब्रह्मोवाच । तथेत्युक्त्वा मयं पूज्य मघवान् एक एव हि । १२४.५३/२विनीतवत् तदा प्रायाद् दितिं मातरमञ्जसा । १२४.५३/३शुश्रूषमाणस्तां देवीं शक्रो दैतेयमातरम् । १२४.५३/४सा न जानाति तच्चित्तं शक्रस्य द्विषतो दितिः ॥ १२४.५३॥ १२४.५४/१गर्भे स्थितं तु यद् भूतं देवेन्द्रस्य विचेष्टितम् । १२४.५४/२अमोघं तन् मुनेस्तेजः कश्यपस्य दुरासदम् ॥ १२४.५४॥ १२४.५५/१ततः प्रगृह्य कुलिशं सहस्राक्षः पुरंदरः । १२४.५५/२अन्तःप्रवेशकामोऽसौ बहुकालं समावसन् ॥ १२४.५५॥ १२४.५६/१संध्योदक्षीर्षनिद्रां तामवेक्ष्य कुलिशायुधः । १२४.५६/२इदमन्तरमित्युक्त्वा दित्याः कुक्षिं समाविशत् ॥ १२४.५६॥ १२४.५७/१अन्तर्वर्ति च यद् भूतमिन्द्रं दृष्ट्वा धृतायुधम् । १२४.५७/२हन्तुकामं तदोवाच पुनः पुनरभीतवत् ॥ १२४.५७॥ १२४.५८/१गर्भस्थ उवाच । किं मां न रक्षसे वज्रिन् भ्रातरं त्वं जिघांससि । १२४.५८/२नारणे मारणाद् अन्यत् पातकं विद्यते महत् ॥ १२४.५८॥ १२४.५९/१ऋते युद्धान् महाबाहो शक्र युध्यस्व निर्गते । १२४.५९/२मयि तस्मान् नैतद् एवं तव युक्तं भविष्यति ॥ १२४.५९॥ १२४.६०/१शतक्रतुः सहस्राक्षः शचीभर्ता पुरंदरः । १२४.६०/२वज्रपाणिः सुरेन्द्रस्त्वं ते न युक्तं भवेत् प्रभो ॥ १२४.६०॥ १२४.६१/१अथवा युद्धकामस्त्वं मम निष्क्रमणं यथा । १२४.६१/२तथा कुरु महाबाहो मार्गाद् अस्माद् अपासर ॥ १२४.६१॥ १२४.६२/१कुमार्गे न प्रवर्तन्ते महान्तोऽपि विपद्गताः । १२४.६२/२अविद्यश्चाप्यशस्त्रश्च नैव चायुधसंग्रहः ॥ १२४.६२॥ १२४.६३/१त्वं विद्यावान् वज्रपाणे मां निघ्नन् किं न लज्जसे । १२४.६३/२कुर्वन्ति गर्हितं कर्म न कुलीनाः कदाचन ॥ १२४.६३॥ १२४.६४/१हत्वा वा किं तु जायेत यशो वा पुण्यमेव वा । १२४.६४/२वध्यन्ते भ्रातरः कामाद् गर्भस्थाः किं नु पौरुषम् ॥ १२४.६४॥ १२४.६५/१यदि वा युद्धभक्तिस्ते मयि भ्रातरसंशयम् । १२४.६५/२ततो मुष्टिं पुरस्कृत्य वज्रिणेऽसौ व्यवस्थितः ॥ १२४.६५॥ १२४.६६/१बालघाती ब्रह्मघाती तथा विश्वासघातकः । १२४.६६/२एवम्भूतं फलं शक्र कस्मान् मां हन्तुमुद्यतः ॥ १२४.६६॥ १२४.६७/१यस्याज्ञया सर्वमिदं वर्तते सचराचरम् । १२४.६७/२स हन्ता बालकं मां वै किं यशः किं तु पौरुषम् ॥ १२४.६७॥ १२४.६८/१ब्रह्मोवाच । एवं ब्रुवन्तं तं गर्भं चिच्छेद कुलिशेन सः । १२४.६८/२क्रोधान्धानां लोभिनां च न घृणा क्वापि विद्यते ॥ १२४.६८॥ १२४.६९/१न ममार ततो दुःखाद् आहुस्ते भ्रातरो वयम् । १२४.६९/२पुनश्चिच्छेद तान् खण्डान् मा वधीरिति चाब्रुवन् ॥ १२४.६९॥ १२४.७०/१विश्वस्तान् मातृगर्भस्थान् निजभ्रातृञ् शतक्रतो । १२४.७०/२द्वेषविध्वस्तबुद्धीनां न चित्ते करुणाकणः ॥ १२४.७०॥ १२४.७१/१एवं तु खण्डितं खण्डं हस्तपादादिजीववत् । १२४.७१/२निर्विकारं ततो दृष्ट्वा सप्तसप्त सुविस्मितः ॥ १२४.७१॥ १२४.७२/१एकवद् बहुरूपाणि गर्भस्थानि शुभानि च । १२४.७२/२रुदन्ति बहुरूपाणि मा रुतेत्यब्रवीद् धरिः ॥ १२४.७२॥ १२४.७३/१ततस्ते मरुतो जाता बलवन्तो महौजसः । १२४.७३/२गर्भस्था एव तेऽन्योन्यमूचुः शक्रं गतभ्रमाः ॥ १२४.७३॥ १२४.७४/१अगस्त्यं मुनिशार्दूलं माता यस्याश्रमे स्थिता । १२४.७४/२अस्मत्पिता तव भ्राता सख्यं ते बहु मन्यते ॥ १२४.७४॥ १२४.७५/१अस्मान् उपरि सस्नेहं मनस्ते विद्महे मुने । १२४.७५/२न यत् करोति श्वपचः प्रवृत्तस्तत्र वज्रधृक् ॥ १२४.७५॥ १२४.७६/१इत्येतद् वचनं श्रुत्वा अगस्त्योऽगात् ससम्भ्रमः । १२४.७६/२दितिं सम्बोधयामास व्यथितां गर्भवेदनात् ॥ १२४.७६॥ १२४.७७/१तत्रागस्त्यः शचीकान्तमशपत् कुपितो भृशम् ॥ १२४.७७॥ १२४.७८/१अगस्त्य उवाच । संग्रामे रिपवः पृष्ठं पश्येयुस्ते सदा हरे । १२४.७८/२जीवतामेव मरणमेतद् एव हि मानिनाम् । १२४.७८/३पृष्ठं पलायमानानां यत् पश्यन्त्यहिता रणे ॥ १२४.७८॥ १२४.७९/१ब्रह्मोवाच । सापि तं गर्भसंस्थं च शशापेन्द्रं रुषा दितिः ॥ १२४.७९॥ १२४.८०/१दितिरुवाच । न पौरुषं कृतं तस्माच्छापोऽयं भविता तव । १२४.८०/२स्त्रीभिः परिभवं प्राप्य राज्यात् प्रभ्रश्यसे हरे ॥ १२४.८०॥ १२४.८१/१ब्रह्मोवाच । एतस्मिन्न् अन्तरे तत्र कश्यपो वै प्रजापतिः । १२४.८१/२प्रायाच्च व्यथितोऽगस्त्याच्छ्रुत्वा शक्रविचेष्टितम् । १२४.८१/३गर्भान्तरगतः शक्रः पितरं प्राह भीतवत् ॥ १२४.८१॥ १२४.८२/१शक्र उवाच । अगस्त्याच्च दितेश्चैव बिभेमि क्रमितुं बहिः ॥ १२४.८२॥ १२४.८३/१ब्रह्मोवाच । एतस्मिन्न् अन्तरे प्राप्य कश्यपोऽपि प्रजापतिः । १२४.८३/२पुत्रकर्म च तद् दृष्ट्वा गर्भान्तःस्थितिमेव च । १२४.८३/३दितिशापमगस्त्यस्य श्रुत्वासौ दुःखितोऽभवत् ॥ १२४.८३॥ १२४.८४/१कश्यप उवाच । निर्गच्छ शक्र पुत्रैतत् पापं किं कृतवान् असि । १२४.८४/२न निर्मलकुलोत्पन्ना मनः कुर्वन्ति पातके ॥ १२४.८४॥ १२४.८५/१ब्रह्मोवाच । स निर्गतो वज्रपाणिः सव्रीडोऽधोमुखोऽब्रवीत् । १२४.८५/२तन्मूर्तिरेव वदति सदसच्चेष्टितं नृणाम् ॥ १२४.८५॥ १२४.८६/१शक्र उवाच । यद् उक्तमत्र श्रेयः स्यात् तत्कर्ताहमसंशयम् ॥ १२४.८६॥ १२४.८७/१ब्रह्मोवाच । ततो ममान्तिकं प्रायाल्लोकपालैः स कश्यपः । १२४.८७/२सर्वं वृत्तमथोवाच पुनः पप्रच्छ मां सुरैः ॥ १२४.८७॥ १२४.८८/१दितिगर्भस्य वै शान्तिं सहस्राक्षविशापताम् । १२४.८८/२गर्भस्थानां च सर्वेषामिन्द्रेण सह मित्रताम् ॥ १२४.८८॥ १२४.८९/१तेषामारोग्यतां चापि शचीभर्तुरदोषताम् । १२४.८९/२अगस्त्यदत्तशापस्य विशापत्वमपि क्रमात् ॥ १२४.८९॥ १२४.९०/१ततोऽहमब्रवं वाक्यं कश्यपं विनयान्वितम् । १२४.९०/२प्रजापते कश्यप त्वं वसुभिर्लोकपालकैः ॥ १२४.९०॥ १२४.९१/१इन्द्रेण सहितः शीघ्रं गौतमीं याहि मानद । १२४.९१/२तत्र स्नात्वा महेशानं स्तुहि सर्वैः समन्वितः ॥ १२४.९१॥ १२४.९२/१ततः शिवप्रसादेन सर्वं श्रेयो भवेद् इति । १२४.९२/२तथेत्युक्त्वा जगामासौ कश्यपो गौतमीं तदा ॥ १२४.९२॥ १२४.९३/१स्नात्वा तुष्टाव देवेशमेभिरेव पदक्रमैः । १२४.९३/२सर्वदुःखापनोदाय द्वयमेव प्रकीर्तितम् । १२४.९३/३गौतमी वा पुण्यनदी शिवो वा करुणाकरः ॥ १२४.९३॥ १२४.९४/१कश्यप उवाच । पाहि शंकर देवेश पाहि लोकनमस्कृत । १२४.९४/२पाहि पावन वागीश पाहि पन्नगभूषण ॥ १२४.९४॥ १२४.९५/१पाहि धर्म वृषारूढ पाहि वेदत्रयेक्षण । १२४.९५/२पाहि गोधर लक्ष्मीश पाहि शर्व गजाम्बर ॥ १२४.९५॥ १२४.९६/१पाहि त्रिपुरहन् नाथ पाहि सोमार्धभूषण । १२४.९६/२पाहि यज्ञेश सोमेश पाह्यभीष्टप्रदायक ॥ १२४.९६॥ १२४.९७/१पाहि कारुण्यनिलय पाहि मङ्गलदायक । १२४.९७/२पाहि प्रभव सर्वस्य पाहि पालक वासव ॥ १२४.९७॥ १२४.९८/१पाहि भास्कर वित्तेश पाहि ब्रह्मनमस्कृत । १२४.९८/२पाहि विश्वेश सिद्धेश पाहि पूर्ण नमोऽस्तु ते ॥ १२४.९८॥ १२४.९९/१घोरसंसारकान्तार+ ।संचारोद्विग्नचेतसाम् । १२४.९९/२शरीरिणां कृपासिन्धो त्वमेव शरणं शिव ॥ १२४.९९॥ १२४.१००/१ब्रह्मोवाच । एवं संस्तुवतस्तस्य पुरतोऽभूद् वृषध्वजः । १२४.१००/२वरेण च्छन्दयामास कश्यपं तं प्रजापतिम् ॥ १२४.१००॥ १२४.१०१/१कश्यपोऽपि शिवं प्राह विनीतवद् इदं वचः । १२४.१०१/२स प्राह विस्तरेणाथ इन्द्रस्य तु विचेष्टितम् ॥ १२४.१०१॥ १२४.१०२/१शापं नाशं च पुत्राणां परस्परममित्रताम् । १२४.१०२/२पापप्राप्तिं तु शक्रस्य शापप्राप्तिं तथैव च । १२४.१०२/३ततो वृषाकपिः प्राह दितिं चागस्त्यमेव च ॥ १२४.१०२॥ १२४.१०३/१शिव उवाच । मरुतो ये भवत्पुत्राः पञ्चाशच्चैकवर्जिताः । १२४.१०३/२सर्वे भवेयुः सुभगा भवेयुर्यज्ञभागिनः ॥ १२४.१०३॥ १२४.१०४/१इन्द्रेण सहिता नित्यं वर्तयेयुर्मुदान्विताः ॥ १२४.१०४॥ १२४.१०५/१इन्द्रस्य तु हविर्भागो यत्र यत्र मखे भवेत् । १२४.१०५/२आदौ तु मरुतस्तत्र भवेयुर्नात्र संशयः ॥ १२४.१०५॥ १२४.१०६/१मरुद्भिः सहितं शक्रं न जयेयुः कदाचन । १२४.१०६/२जेता भवेत् सर्वदैव सुखं तिष्ठ प्रजापते ॥ १२४.१०६॥ १२४.१०७/१अद्यप्रभृति ये कुर्युरनयाद् भ्रातृघातनम् । १२४.१०७/२वंशच्छेदो विपत्तिश्च नित्यं तेषां भविष्यति ॥ १२४.१०७॥ १२४.१०८/१ब्रह्मोवाच । अगस्त्यम् ऋषिशार्दूलं शम्भुरप्याह यत्नतः ॥ १२४.१०८॥ १२४.१०९/१शम्भुरुवाच । न कुर्यास्त्वं च कोपं च शचीभर्तरि वै मुने । १२४.१०९/२शमं व्रज महाप्राज्ञ मरुतस्त्वमरा भवन् ॥ १२४.१०९॥ १२४.११०/१ब्रह्मोवाच । दितिं चापि शिवः प्राह प्रसन्नो वृषभध्वजः ॥ १२४.११०॥ १२४.१११/१शिव उवाच । एको भूयान् मम सुतस्त्रैलोक्यैश्वर्यमण्डितः । १२४.१११/२इत्येवं चिन्तयन्ती त्वं तपसे नियताभवः ॥ १२४.१११॥ १२४.११२/१तद् एतत् सफलं तेऽद्य पुत्रा बहुगुणाः शुभाः । १२४.११२/२अभवन् बलिनः शूरास्तस्माज्जहि मनोरुजम् । १२४.११२/३अन्यान् अपि वरान् सुभ्रूर्याचस्व गतसम्भ्रमा ॥ १२४.११२॥ १२४.११३/१ब्रह्मोवाच । तद् एतद् वचनं श्रुत्वा देवदेवस्य सा दितिः । १२४.११३/२कृताञ्जलिपुटा नत्वा शम्भुं वाक्यमथाब्रवीत् ॥ १२४.११३॥ १२४.११४/१दितिरुवाच । लोके यद् एतत् परमं यत् पित्रोः पुत्रदर्शनम् । १२४.११४/२विशेषेण तु तन् मातुः प्रियं स्यात् सुरपूजित ॥ १२४.११४॥ १२४.११५/१तत्रापि रूपसम्पत्ति+ ।शौर्यविक्रमवान् भवेत् । १२४.११५/२एकोऽपि तनयः किंतु बहवश्चेत् किमुच्यते ॥ १२४.११५॥ १२४.११६/१मत्पुत्रास्ते प्रभावाच्च जेतारो बलिनो ध्रुवम् । १२४.११६/२इन्द्रस्य भ्रातरः सत्यं पुत्राश्चैव प्रजापतेः ॥ १२४.११६॥ १२४.११७/१अगस्त्यस्य प्रसादाच्च गङ्गायाश्च प्रसादतः । १२४.११७/२यत्र देव प्रसादस्ते तच्छुभं कोऽत्र संशयः ॥ १२४.११७॥ १२४.११८/१कृतार्थाहं तथापि त्वां भक्त्या विज्ञापयाम्यहम् । १२४.११८/२श‍ृणुष्व देव वचनं कुरुष्व च जगद्धितम् ॥ १२४.११८॥ १२४.११९/१ब्रह्मोवाच । वदेत्युक्ता जगद्धात्रा दितिर्नम्राब्रवीद् इदम् ॥ १२४.११९॥ १२४.१२०/१दितिरुवाच । संततिप्रापणं लोके दुर्लभं सुरवन्दित । १२४.१२०/२विशेषेण प्रियं मातुः पुत्रश्चेत् किं नु वर्ण्यते ॥ १२४.१२०॥ १२४.१२१/१स चापि गुणवाञ् श्रीमान् आयुष्मान् यदि जायते । १२४.१२१/२किं तु स्वर्गेण देवेश पारमेष्ठ्यपदेन वा ॥ १२४.१२१॥ १२४.१२२/१सर्वेषामपि भूतानामिहामुत्र फलैषिणाम् । १२४.१२२/२गुणवत्पुत्रसम्प्राप्तिरभीष्टा सर्वदैव च । १२४.१२२/३तस्माद् आप्लवनाद् अत्र क्रियतां समनुग्रहः ॥ १२४.१२२॥ १२४.१२३/१शंकर उवाच । महापापफलं चेदं यद् एतद् अनपत्यता । १२४.१२३/२स्त्रिया वा पुरुषस्यापि वन्ध्यत्वं यदि जायते ॥ १२४.१२३॥ १२४.१२४/१तद् अत्र स्नानमात्रेण तद्दोषो नाशमाप्नुयात् । १२४.१२४/२स्नात्वा तत्र फलं दद्यात् स्तोत्रमेतच्च यः पठेत् ॥ १२४.१२४॥ १२४.१२५/१स तु पुत्रमवाप्नोति त्रिमासस्नानदानतः । १२४.१२५/२अपुत्रिणी त्वत्र स्नानं कृत्वा पुत्रमवाप्नुयात् ॥ १२४.१२५॥ १२४.१२६/१ऋतुस्नाता तु या काचित् तत्र स्नाता सुतांल्लभेत् । १२४.१२६/२त्रिमासाभ्यन्तरं या तु गुर्विणी भक्तितस्त्विह ॥ १२४.१२६॥ १२४.१२७/१फलैः स्नात्वा तु मां पश्येत् स्तोत्रेण स्तौति मां तथा । १२४.१२७/२तस्याः शक्रसमः पुत्रो जायते नात्र संशयः ॥ १२४.१२७॥ १२४.१२८/१पितृदोषैश्च ये पुत्रं न लभन्ते दिते श‍ृणु । १२४.१२८/२धनापहारदोषैश्च तत्रैषा निष्कृतिः परा ॥ १२४.१२८॥ १२४.१२९/१तत्रैषां पिण्डदानेन पितृणां प्रीणनेन च । १२४.१२९/२किंचित् सुवर्णदानेन ततः पुत्रो भवेद् ध्रुवम् ॥ १२४.१२९॥ १२४.१३०/१ये न्यासाद्यपहर्तारो रत्नापह्नवकारकाः । १२४.१३०/२श्राद्धकर्मविहीनाश्च तेषां वंशो न वर्धते ॥ १२४.१३०॥ १२४.१३१/१दोषिणां तु परेतानां गतिरेषा भवेद् इति । १२४.१३१/२संततिर्जायतां श्लाघ्या जीवतां तीर्थसेवनात् ॥ १२४.१३१॥ १२४.१३२/१संगमे दितिगङ्गायाः स्नात्वा सिद्धेश्वरं प्रभुम् । १२४.१३२/२अनाद्यपारमजरं चित्सदानन्दविग्रहम् ॥ १२४.१३२॥ १२४.१३३/१देवर्षिसिद्धगन्धर्व+ ।योगीश्वरनिषेवितम् । १२४.१३३/२लिङ्गात्मकं महादेवं ज्योतिर्मयमनामयम् ॥ १२४.१३३॥ १२४.१३४/१पूजयित्वोपचारैश्च नित्यं भक्त्या यतव्रतः । १२४.१३४/२स्तोत्रेणानेन यः स्तौति चतुर्दश्यष्टमीषु च ॥ १२४.१३४॥ १२४.१३५/१यथाशक्त्या स्वर्णदानं ब्राह्मणानां च भोजनम् । १२४.१३५/२यः करोत्यत्र गङ्गायां स पुत्रशतमाप्नुयात् ॥ १२४.१३५॥ १२४.१३६/१सम्प्राप्य सकलान् कामान् अन्ते शिवपुरं व्रजेत् । १२४.१३६/२स्तोत्रेणानेन यः कश्चिद् यत्र क्वापि स्तवीति माम् । १२४.१३६/३षण्मासात् पुत्रमाप्नोति अपि वन्ध्याप्यशङ्कितम् ॥ १२४.१३६॥ १२४.१३७/१ब्रह्मोवाच । ततः प्रभृति तत् तीर्थं पुत्रतीर्थमुदाहृतम् । १२४.१३७/२तत्र तु स्नानदानाद्यैः सर्वकामान् अवाप्नुयात् ॥ १२४.१३७॥ १२४.१३८/१मरुद्भिः सह मैत्र्येण मित्रतीर्थं तद् उच्यते । १२४.१३८/२निष्पापत्वेन चेन्द्रस्य शक्रतीर्थं तद् उच्यते ॥ १२४.१३८॥ १२४.१३९/१ऐन्द्रीं श्रियं यत्र लेभे तत् तीर्थं कमलाभिधम् । १२४.१३९/२एतानि सर्वतीर्थानि सर्वाभीष्टप्रदानि हि ॥ १२४.१३९॥ १२४.१४०/१सर्वं भविष्यतीत्युक्त्वा शिवश्चान्तरधीयत । १२४.१४०/२कृतकृत्याश्च ते जग्मुः सर्व एव यथागतम् । १२४.१४०/३तीर्थानां पुण्यदं तत्र लक्षमेकं प्रकीर्तितम् ॥ १२४.१४०॥ १२५.१/१ब्रह्मोवाच । यमतीर्थमिति ख्यातं पितृणां प्रीतिवर्धनम् । १२५.१/२दृष्टादृष्टेष्टदं सर्व+ ।देवर्षिगणसेवितम् ॥ १२५.१॥ १२५.२/१तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् । १२५.२/२अनुह्राद इति ख्यातः कपोतो बलवान् अभूत् ॥ १२५.२॥ १२५.३/१तस्य भार्या हेतिनाम्नी पक्षिणी कामरूपिणी । १२५.३/२मृत्योः पौत्रो ह्यनुह्रादो दौहित्री हेतिरेव च ॥ १२५.३॥ १२५.४/१कालेनाथ तयोः पुत्राः पौत्राश्चैव बभूविरे । १२५.४/२तस्य शत्रुश्च बलवान् उलूको नाम पक्षिराट् ॥ १२५.४॥ १२५.५/१तस्य पुत्राश्च पौत्राश्च आग्नेयास्ते बलोत्कटाः । १२५.५/२तयोश्च वैरमभवद् बहुकालं द्विजन्मनोः ॥ १२५.५॥ १२५.६/१गङ्गाया उत्तरे तीरे कपोतस्याश्रमोऽभवत् । १२५.६/२तस्याश्च दक्षिणे कूल उलूको नाम पक्षिराट् ॥ १२५.६॥ १२५.७/१वासं चक्रे तत्र पुत्रैः पौत्रैश्च द्विजसत्तम । १२५.७/२तयोश्च युद्धमभवद् बहुकालं विरुद्धयोः ॥ १२५.७॥ १२५.८/१पुत्रैः पौत्रैश्च वृतयोर्बलिनोर्बलिभिः सह । १२५.८/२उलूको वा कपोतो वा नैवाप्नोति जयाजयौ ॥ १२५.८॥ १२५.९/१कपोतो यममाराध्य मृत्युं पैतामहं तथा । १२५.९/२याम्यमस्त्रमवाप्याथ सर्वेभ्योऽप्यधिकोऽभवत् ॥ १२५.९॥ १२५.१०/१तथोलूकोऽग्निमाराध्य बलवान् अभवद् भृशम् । १२५.१०/२वरैरुन्मत्तयोर्युद्धमभवच्चातिभीषणम् ॥ १२५.१०॥ १२५.११/१तत्राग्नेयमुलूकोऽपि कपोतायास्त्रमाक्षिपत् । १२५.११/२कपोतोऽप्यथ पाशान् वै याम्यान् आक्षिप्य शत्रवे ॥ १२५.११॥ १२५.१२/१उलूकायाथ दण्डं च मृत्युपाशान् अवासृजत् । १२५.१२/२पुनस्तद् अभवद् युद्धं पुराडिबकयोर्यथा ॥ १२५.१२॥ १२५.१३/१हेतिः कपोतकी दृष्ट्वा ज्वलनं प्राप्तमन्तिके । १२५.१३/२पतिव्रता महायुद्धे भर्तुः सा दुःखविह्वला ॥ १२५.१३॥ १२५.१४/१अग्निना वेष्ट्यमानांश्च पुत्रान् दृष्ट्वा विशेषतः । १२५.१४/२सा गत्वा ज्वलनं हेतिस्तुष्टाव विविधोक्तिभिः ॥ १२५.१४॥ १२५.१५/१हेतिरुवाच । रूपं न दानं न परोक्षमस्ति । १२५.१५/२यस्यात्मभूतं च पदार्थजातम् । १२५.१५/३अश्नन्ति हव्यानि च येन देवाः । १२५.१५/४स्वाहापतिं यज्ञभुजं नमस्ये ॥ १२५.१५॥ १२५.१६/१मुखभूतं च देवानां देवानां हव्यवाहनम् । १२५.१६/२होतारं चापि देवानां देवानां दूतमेव च ॥ १२५.१६॥ १२५.१७/१तं देवं शरणं यामि आदिदेवं विभावसुम् । १२५.१७/२अन्तः स्थितः प्राणरूपो बहिश्चान्नप्रदो हि यः । १२५.१७/३यो यज्ञसाधनं यामि शरणं तं धनंजयम् ॥ १२५.१७॥ १२५.१८/१अग्निरुवाच । अमोघमेतद् अस्त्रं मे न्यस्तं युद्धे कपोतकि । १२५.१८/२यत्र विश्रमयेद् अस्त्रं तन् मे ब्रूहि पतिव्रते ॥ १२५.१८॥ १२५.१९/१कपोत्युवाच । मयि विश्रम्यतामस्त्रं न पुत्रे न च भर्तरि । १२५.१९/२सत्यवाग् भव हव्येश जातवेदो नमोऽस्तु ते ॥ १२५.१९॥ १२५.२०/१जातवेदा उवाच । तुष्टोऽस्मि तव वाक्येन भर्तृभक्त्या पतिव्रते । १२५.२०/२तवापि भर्तृपुत्राणां हेति क्षेमं ददाम्यहम् ॥ १२५.२०॥ १२५.२१/१आग्नेयमेतद् अस्त्रं मे न भर्तारं सुतान् अपि । १२५.२१/२न त्वां दहेत् ततो याहि सुखेन त्वं कपोतकि ॥ १२५.२१॥ १२५.२२/१ब्रह्मोवाच । एतस्मिन्न् अन्तरे तत्र उलूकी ददृशे पतिम् । १२५.२२/२वेष्ट्यमानं याम्यपाशैर्यमदण्डेन ताडितम् । १२५.२२/३उलूकी दुःखिता भूत्वा यमं प्रायाद् भयातुरा ॥ १२५.२२॥ १२५.२३/१उलूक्युवाच । त्वद्भीता अनुद्रवन्ते जनास्- । १२५.२३/२त्वद्भीता ब्रह्मचर्यं चरन्ति । १२५.२३/३त्वद्भीताः साधु चरन्ति धीरास्- । १२५.२३/४त्वद्भीताः कर्मनिष्ठा भवन्ति ॥ १२५.२३॥ १२५.२४/१त्वद्भीता अनाशकमाचरन्ति । १२५.२४/२ग्रामाद् अरण्यमभि यच्चरन्ति । १२५.२४/३त्वद्भीताः सौम्यतामाश्रयन्ते । १२५.२४/४त्वद्भीताः सोमपानं भजन्ते । १२५.२४/५त्वद्भीताश्चान्नगोदाननिष्ठास्- । १२५.२४/६त्वद्भीता ब्रह्मवादं वदन्ति ॥ १२५.२४॥ १२५.२५/१ब्रह्मोवाच । एवं ब्रुवत्यां तस्यां तामाह दक्षिणदिक्पतिः ॥ १२५.२५॥ १२५.२६/१यम उवाच । वरं वरय भद्रं ते दास्येऽहं मनसः प्रियम् ॥ १२५.२६॥ १२५.२७/१ब्रह्मोवाच । यमस्येति वचः श्रुत्वा सा तमाह पतिव्रता ॥ १२५.२७॥ १२५.२८/१उलूक्युवाच । भर्ता मे वेष्टितः पाशैर्दण्डेनाभिहतस्तव । १२५.२८/२तस्माद् रक्ष सुरश्रेष्ठ पुत्रान् भर्तारमेव च ॥ १२५.२८॥ १२५.२९/१ब्रह्मोवाच । तद्वाक्यात् कृपया युक्तो यमः प्राह पुनः पुनः ॥ १२५.२९॥ १२५.३०/१यम उवाच । पाशानां चापि दण्डस्य स्थानं वद शुभानने ॥ १२५.३०॥ १२५.३१/१ब्रह्मोवाच । सा प्रोवाच यमं देवं मयि पाशास्त्वयेरिताः । १२५.३१/२आविशन्तु जगन्नाथ दण्डो मय्येव संविशेत् । १२५.३१/३ततः प्रोवाच भगवान् यमस्तां कृपया पुनः ॥ १२५.३१॥ १२५.३२/१यम उवाच । तव भर्ता च पुत्राश्च सर्वे जीवन्तु विज्वराः ॥ १२५.३२॥ १२५.३३/१ब्रह्मोवाच । न्यवारयद् यमः पाशान् आग्नेयास्त्रं तु हव्यवाट् । १२५.३३/२कपोतोलूकयोश्चापि प्रीतिं वै चक्रतुः सुरौ । १२५.३३/३आहतुश्च द्विजन्मानौ व्रियतां वर ईप्सितः ॥ १२५.३३॥ १२५.३४/१पक्षिणावूचतुः । भवतोर्दर्शनं लब्धं वैरव्याजेन दुष्करम् । १२५.३४/२वयं च पक्षिणः पापाः किं वरेण सुरोत्तमौ ॥ १२५.३४॥ १२५.३५/१अथ देयो वरोऽस्माकं भवद्भ्यां प्रीतिपूर्वकम् । १२५.३५/२नात्मार्थमनुयाचावो दीयमानं वरं शुभम् ॥ १२५.३५॥ १२५.३६/१आत्मार्थं यस्तु याचेत स शोच्यो हि सुरेश्वरौ । १२५.३६/२जीवितं सफलं तस्य यः परार्थोद्यतः सदा ॥ १२५.३६॥ १२५.३७/१अग्निरापो रविः पृथ्वी धान्यानि विविधानि च । १२५.३७/२परार्थं वर्तनं तेषां सतां चापि विशेषतः ॥ १२५.३७॥ १२५.३८/१ब्रह्मादयोऽपि हि यतो युज्यन्ते मृत्युना सह । १२५.३८/२एवं ज्ञात्वा तु देवेशौ वृथा स्वार्थपरिश्रमः ॥ १२५.३८॥ १२५.३९/१जन्मना सह यत् पुंसां विहितं परमेष्ठिना । १२५.३९/२कदाचिन् नान्यथा तद् वै वृथा क्लिश्यन्ति जन्तवः ॥ १२५.३९॥ १२५.४०/१तस्माद् याचावहे किंचिद् धिताय जगतां शुभम् । १२५.४०/२गुणदायि तु सर्वेषां तद् युवामनुमन्यताम् ॥ १२५.४०॥ १२५.४१/१ब्रह्मोवाच । तावाहतुरुभौ देवौ पक्षिणौ लोकविश्रुतौ । १२५.४१/२धर्मस्य यशसोऽवाप्त्ये लोकानां हितकाम्यया ॥ १२५.४१॥ १२५.४२/१पक्षिणावूचतुः । आवाभ्यामाश्रमौ तीर्थे गङ्गाया उभये तटे । १२५.४२/२भवेतां जगतां नाथावेष एव परो वरः ॥ १२५.४२॥ १२५.४३/१स्नानं दानं जपो होमः पितृणां चापि पूजनम् । १२५.४३/२सुकृती दुष्कृती वापि यः करोति यथा तथा । १२५.४३/३सर्वं तद् अक्षयं पुण्यं स्याद् इत्येष परो वरः ॥ १२५.४३॥ १२५.४४/१देवावूचतुः । एवमस्तु तथा चान्यत् सुप्रीतौ तु ब्रवावहै ॥ १२५.४४॥ १२५.४५/१यम उवाच । उत्तरे गौतमीतीरे यमस्तोत्रं पठन्ति ये । १२५.४५/२तेषां सप्तसु वंशेषु नाकाले मृत्युमाप्नुयात् ॥ १२५.४५॥ १२५.४६/१पुरुषो भाजनं च स्यात् सर्वदा सर्वसम्पदाम् । १२५.४६/२यस्त्विदं पठते नित्यं मृत्युस्तोत्रं जितात्मवान् ॥ १२५.४६॥ १२५.४७/१अष्टाशीतिसहस्रैश्च व्याधिभिर्न स बाध्यते । १२५.४७/२अस्मिंस्तीर्थे द्विजश्रेष्ठौ त्रिमासाद् गुर्विणी सती ॥ १२५.४७॥ १२५.४८/१अर्वाग्वन्ध्या च षण्मासात् सप्ताहं स्नानमाचरेत् । १२५.४८/२वीरसूः सा भवेन् नारी शतायुः स सुतो भवेत् ॥ १२५.४८॥ १२५.४९/१लक्ष्मीवान् मतिमाञ् शूरः पुत्रपौत्रविवर्धनः । १२५.४९/२तत्र पिण्डादिदानेन पितरो मुक्तिमाप्नुयुः । १२५.४९/३मनोवाक्कायजात् पापात् स्नानान् मुक्तो भवेन् नरः ॥ १२५.४९॥ १२५.५०/१ब्रह्मोवाच । यमवाक्याद् अनु तथा हव्यवाड् आह पक्षिणौ ॥ १२५.५०॥ १२५.५१/१अग्निरुवाच । मत्स्तोत्रं दक्षिणे तीरे ये पठन्ति यतव्रताः । १२५.५१/२तेषामारोग्यमैश्वर्यं लक्ष्मीं रूपं ददाम्यहम् ॥ १२५.५१॥ १२५.५२/१इदं स्तोत्रं तु यः कश्चिद् यत्र क्वापि पठेन् नरः । १२५.५२/२नैवाग्नितो भयं तस्य लिखितेऽपि गृहे स्थिते ॥ १२५.५२॥ १२५.५३/१स्नानं दानं च यः कुर्याद् अग्नितीर्थे शुचिर्नरः । १२५.५३/२अग्निष्टोमफलं तस्य भवेद् एव न संशयः ॥ १२५.५३॥ १२५.५४/१ब्रह्मोवाच । ततः प्रभृति तत् तीर्थं याम्यमाग्नेयमेव च । १२५.५४/२कपोतं च तथोलूकं हेत्युलूकं विदुर्बुधाः ॥ १२५.५४॥ १२५.५५/१तत्र त्रीणि सहस्राणि तावन्त्येव शतानि च । १२५.५५/२पुनर्नवतितीर्थानि प्रत्येकं मुक्तिभाजनम् ॥ १२५.५५॥ १२५.५६/१तेषु स्नानेन दानेन प्रेतीभूताश्च ये नराः । १२५.५६/२पूतास्ते पुत्रवित्ताढ्या आक्रमेयुर्दिवं शुभाः ॥ १२५.५६॥ १२६.१/१ब्रह्मोवाच । तपस्तीर्थमिति ख्यातं तपोवृद्धिकरं महत् । १२६.१/२सर्वकामप्रदं पुण्यं पितृणां प्रीतिवर्धनम् ॥ १२६.१॥ १२६.२/१तस्मिंस्तीर्थे तु यद् वृत्तं श‍ृणु पापप्रणाशनम् । १२६.२/२अपामग्नेश्च संवादम् ऋषीणां च परस्परम् ॥ १२६.२॥ १२६.३/१अपो ज्येष्ठतमाः केचिन् मेनिरेऽग्निं तथापरे । १२६.३/२एवं ब्रुवन्तो मुनयः संवादं चाग्निवारिणोः ॥ १२६.३॥ १२६.४/१विनाग्निं जीवनं क्व स्याज्जीवभूतो यतोऽनलः । १२६.४/२आत्मभूतो हव्यभूतश्चाग्निना जायतेऽखिलम् ॥ १२६.४॥ १२६.५/१अग्निना ध्रियते लोको ह्यग्निर्ज्योतिर्मयं जगत् । १२६.५/२तस्माद् अग्नेः परं नास्ति पावनं दैवतं महत् ॥ १२६.५॥ १२६.६/१अन्तर्ज्योतिः स एवोक्तः परं ज्योतिः स एव हि । १२६.६/२विनाग्निना किंचिद् अस्ति यस्य धाम जगत्त्रयम् ॥ १२६.६॥ १२६.७/१तस्माद् अग्नेः परं नास्ति भूतानां ज्यैष्ठ्यभाजनम् । १२६.७/२योषित्क्षेत्रेऽर्पितं बीजं पुरुषेण यथा तथा ॥ १२६.७॥ १२६.८/१तस्य देहादिका शक्तिः कृशानोरेव नान्यथा । १२६.८/२देवानां हि मुखं वह्निस्तस्मान् नातः परं विदुः ॥ १२६.८॥ १२६.९/१अपरे तु ह्यपां ज्यैष्ठ्यं मेनिरे वेदवादिनः । १२६.९/२अद्भिः सम्पत्स्यते ह्यन्नं शुचिरद्भिः प्रजायते ॥ १२६.९॥ १२६.१०/१अद्भिरेव धृतं सर्वमापो वै मातरः स्मृताः । १२६.१०/२त्रैलोक्यजीवनं वारि वदन्तीति पुराविदः ॥ १२६.१०॥ १२६.११/१उत्पन्नममृतं ह्यद्भ्यस्ताभ्यश्चौषधिसम्भवः । १२६.११/२अग्निर्ज्येष्ठ इति प्राहुरापो ज्येष्ठतमाः परे ॥ १२६.११॥ १२६.१२/१एवं मीमांसमानास्ते ऋषयो वेदवादिनः । १२६.१२/२विरुद्धवादिनो मां च समभ्येत्येदमब्रुवन् ॥ १२६.१२॥ १२६.१३/१ऋषय ऊचुः । अग्नेरपां वद ज्यैष्ठ्यं त्रैलोक्यस्य भवान् प्रभुः ॥ १२६.१३॥ १२६.१४/१ब्रह्मोवाच । अहमप्यब्रवं प्राप्तान् ऋषीन् सर्वान् यतव्रतान् । १२६.१४/२उभौ पूज्यतमौ लोक उभाभ्यां जायते जगत् ॥ १२६.१४॥ १२६.१५/१उभाभ्यां जायते हव्यं कव्यं चामृतमेव च । १२६.१५/२उभाभ्यां जीवनं लोके शरीरस्य च धारणम् ॥ १२६.१५॥ १२६.१६/१नानयोश्च विशेषोऽस्ति ततो ज्यैष्ठ्यं समं मतम् । १२६.१६/२ततो मद्वचनाज्ज्यैष्ठ्यमुभयोर्नैव कस्यचित् ॥ १२६.१६॥ १२६.१७/१ज्यैष्ठ्यमन्यतरस्येति मेनिरे ऋषिसत्तमाः । १२६.१७/२न तृप्ता मम वाक्येन जग्मुर्वायुं तपस्विनः ॥ १२६.१७॥ १२६.१८/१मुनय ऊचुः । कस्य ज्यैष्ठ्यं भवान् प्राणो वायो सत्यं त्वयि स्थितम् ॥ १२६.१८॥ १२६.१९/१ब्रह्मोवाच । वायुराहानलो ज्येष्ठः सर्वमग्नौ प्रतिष्ठितम् । १२६.१९/२नेत्युक्त्वान्योन्यम् ऋषयो जग्मुस्तेऽपि वसुंधराम् ॥ १२६.१९॥ १२६.२०/१मुनय ऊचुः । सत्यं भूमे वद ज्यैष्ठ्यमाधारासि चराचरे ॥ १२६.२०॥ १२६.२१/१ब्रह्मोवाच । भूमिरप्याह विनयाद् आगतांस्तान् ऋषीन् इदम् ॥ १२६.२१॥ १२६.२२/१भूमिरुवाच । ममाप्याधारभूताः स्युरापो देव्यः सनातनाः । १२६.२२/२अद्भ्यस्तु जायते सर्वं ज्यैष्ठ्यमप्सु प्रतिष्ठितम् ॥ १२६.२२॥ १२६.२३/१ब्रह्मोवाच । नेत्युक्त्वान्योन्यम् ऋषयो जग्मुः क्षीरोदशायिनम् । १२६.२३/२तुष्टुवुर्विविधैः स्तोत्रैः शङ्खचक्रगदाधरम् ॥ १२६.२३॥ १२६.२४/१ऋषय ऊचुः । यो वेद सर्वं भुवनं भविष्यद् । १२६.२४/२यज्जायमानं च गुहानिविष्टम् । १२६.२४/३लोकत्रयं चित्रविचित्ररूपम् । १२६.२४/४अन्ते समस्तं च यमाविवेश ॥ १२६.२४॥ १२६.२५/१यद् अक्षरं शाश्वतमप्रमेयम् । १२६.२५/२यं वेदवेद्यम् ऋषयो वदन्ति । १२६.२५/३यमाश्रिताः स्वेप्सितमाप्नुवन्ति । १२६.२५/४तद् वस्तु सत्यं शरणं व्रजामः ॥ १२६.२५॥ १२६.२६/१भूतं महाभूतजगत्प्रधानम् । १२६.२६/२न विन्दते योगिनो विष्णुरूपम् । १२६.२६/३तद् वक्तुमेते ऋषयोऽत्र याताः । १२६.२६/४सत्यं वदस्वेह जगन्निवास ॥ १२६.२६॥ १२६.२७/१त्वमन्तरात्माखिलदेहभाजाम् । १२६.२७/२त्वमेव सर्वं त्वयि सर्वमीश । १२६.२७/३तथापि जानन्ति न केअपि कुत्रापि । १२६.२७/४अहो भवन्तं प्रकृतिप्रभावात् । १२६.२७/५अन्तर्बहिः सर्वत एव सन्तम् । १२६.२७/६विश्वात्मना सम्परिवर्तमानम् ॥ १२६.२७॥ १२६.२८/१ब्रह्मोवाच । ततः प्राह जगद्धात्री दैवी वाग् अशरीरिणी ॥ १२६.२८॥ १२६.२९/१दैवी वाग् उवाच । उभावाराध्य तपसा भक्त्या च नियमेन च । १२६.२९/२यस्य स्यात् प्रथमं सिद्धिस्तद् भूतं ज्येष्ठमुच्यते ॥ १२६.२९॥ १२६.३०/१ब्रह्मोवाच । तथेत्य्तथा ययुः सर्वे ऋषयो लोकपूजिताः । १२६.३०/२श्रान्ताः खिन्नान्तरात्मानः परं वैराग्यमाश्रिताः ॥ १२६.३०॥ १२६.३१/१सर्वलोकैकजननीं भुवनत्रयपावनीम् । १२६.३१/२गौतमीमगमन् सर्वे तपस्तप्तुं यतव्रताः ॥ १२६.३१॥ १२६.३२/१अब्दैवतं तथाग्निं च पूजनायोद्यतास्तदा । १२६.३२/२अग्नेश्च पूजका ये च अपां वै पूजने स्थिताः । १२६.३२/३तत्र वाग् अब्रवीद् दैवी वेदमाता सरस्वती ॥ १२६.३२॥ १२६.३३/१दैवी वाग् उवाच । अग्नेरापस्तथा योनिरद्भिः शौचमवाप्यते । १२६.३३/२अग्नेश्च पूजका ये च विनाद्भिः पूजनं कथम् ॥ १२६.३३॥ १२६.३४/१अप्सु जातासु सर्वत्र कर्मण्यधिकृतो भवेत् । १२६.३४/२तावत् कर्मण्यनर्होऽयमशुचिर्मलिनो नरः ॥ १२६.३४॥ १२६.३५/१न मग्नः श्रद्धया यावद् अप्सु शीतासु वेदवित् । १२६.३५/२तस्माद् आपो वरिष्ठाः स्युर्मातृभूता यतः स्मृताः । १२६.३५/३तस्माज्ज्यैष्ठ्यमपामेव जनन्योऽग्नेर्विशेषतः ॥ १२६.३५॥ १२६.३६/१ब्रह्मोवाच । एतद् वचः शुश्रुवुस्ते ऋषयो वेदवादिनः । १२६.३६/२निश्चयं च ततश्चक्रुर्भवेज्ज्यैष्ठ्यमपामिति ॥ १२६.३६॥ १२६.३७/१यत्र तीर्थे वृत्तमिदम् ऋषिसत्त्रे च नारद । १२६.३७/२तपस्तीर्थं तु तत् प्रोक्तं सत्त्रतीर्थं तद् उच्यते ॥ १२६.३७॥ १२६.३८/१अग्नितीर्थं च तत् प्रोक्तं तथा सारस्वतं विदुः । १२६.३८/२तेषु स्नानं च दानं च सर्वकामप्रदं शुभम् ॥ १२६.३८॥ १२६.३९/१चतुर्दश शतान्यत्र तीर्थानां पुण्यदायिनाम् । १२६.३९/२तेषु स्नानं च दानं च स्वर्गमोक्षप्रदायकम् ॥ १२६.३९॥ १२६.४०/१कृतं संदेहहरणम् ऋषीणां यत्र भाषया । १२६.४०/२सरस्वत्यभवत् तत्र गङ्गया संगता नदी । १२६.४०/३माहात्म्यं तस्य को वक्तुं संगमस्य क्षमो नरः ॥ १२६.४०॥ १२७.१/१ब्रह्मोवाच । देवतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे । १२७.१/२तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् ॥ १२७.१॥ १२७.२/१आर्ष्टिषेण इति ख्यातो राजा सर्वगुणान्वितः । १२७.२/२तस्य भार्या जया नाम साक्षाल्लक्ष्मीरिवापरा ॥ १२७.२॥ १२७.३/१तस्य पुत्रो भरो नाम मतिमान् पितृवत्सलः । १२७.३/२धनुर्वेदे च वेदे च निष्णातो दक्ष एव च ॥ १२७.३॥ १२७.४/१तस्य भार्या रूपवती सुप्रभेत्यभिविश्रुता । १२७.४/२आर्ष्टिषेणस्ततो राजा पुत्रे राज्यं निवेश्य सः ॥ १२७.४॥ १२७.५/१पुरोधसा च मुख्येन दीक्षां चक्रे नरेश्वरः । १२७.५/२सरस्वत्यास्ततस्तीरे हयमेधाय यत्नवान् ॥ १२७.५॥ १२७.६/१ऋत्विग्भिरृषिमुख्यैश्च वेदशास्त्रपरायणैः । १२७.६/२दीक्षितं तं नृपश्रेष्ठं ब्राह्मणाग्निसमीपतः ॥ १२७.६॥ १२७.७/१मिथुर्दानवराट् शूरः पापबुद्धिः प्रतापवान् । १२७.७/२मखं विध्वस्य नृपतिं सभार्यं सपुरोहितम् ॥ १२७.७॥ १२७.८/१आदाय वेगात् स प्रागाद् रसातलतलं मुने । १२७.८/२नीते तस्मिन् नृपवरे यज्ञे नष्टे ततोऽमराः ॥ १२७.८॥ १२७.९/१ऋत्विजश्च ययुः सर्वे स्वं स्वं स्थानं मखात् ततः । १२७.९/२पुरोहितसुतो राज्ञो देवापिरिति विश्रुतः ॥ १२७.९॥ १२७.१०/१बालस्तां मातरं दृष्ट्वा आत्मनः पितरं न च । १२७.१०/२दृष्ट्वा सविस्मयो भूत्वा दुःखितोऽतीव चाभवत् ॥ १२७.१०॥ १२७.११/१स मातरं तु पप्रच्छ पिता मे क्व गतोऽम्बिके । १२७.११/२पितृहीनो न जीवेयं मातः सत्यं वदस्व मे ॥ १२७.११॥ १२७.१२/१धिग् धिक् पितृविहीनानां जीवितं पापकर्मणाम् । १२७.१२/२न वक्षि यदि मे मातर्जलमग्निमथाविशे ॥ १२७.१२॥ १२७.१३/१पुत्रं प्रोवाच सा माता राज्ञो भार्या पुरोधसः । १२७.१३/२दानवेन तलं नीतो राज्ञा सह पिता तव ॥ १२७.१३॥ १२७.१४/१देवापिरुवाच । क्व नीतः केन वा नीतः कथं नीतः क्व कर्मणि । १२७.१४/२केषु पश्यत्सु किं स्थानं दानवस्य वदस्व मे ॥ १२७.१४॥ १२७.१५/१मातोवाच । दीक्षितं यज्ञसदसि सभार्यं सपुरोधसम् । १२७.१५/२राजानं तं मिथुर्दैत्यो नीतवान् स रसातलम् । १२७.१५/३पश्यत्सु देवसंघेषु वह्निब्राह्मणसंनिधौ ॥ १२७.१५॥ १२७.१६/१ब्रह्मोवाच । तन् मातृवचनं श्रुत्वा देवापिः कृत्यमस्मरत् । १२७.१६/२देवान् पश्येऽथवाग्निं वा ऋत्विजो वासुरांस्तथा ॥ १२७.१६॥ १२७.१७/१एतेष्वेव पितान्वेष्यो नान्यत्रेति मतिर्मम । १२७.१७/२इति निश्चित्य देवापिर्भरं प्राह नृपात्मजम् ॥ १२७.१७॥ १२७.१८/१देवापिरुवाच । तपसा ब्रह्मचर्येण व्रतेन नियमेन च । १२७.१८/२आनेतव्या मया सर्वे नीता ये च रसातलम् ॥ १२७.१८॥ १२७.१९/१जाते पराभवे घोरे यो न कुर्यात् प्रतिक्रियाम् । १२७.१९/२नराधमेन किं तेन जीवता वा मृतेन वा ॥ १२७.१९॥ १२७.२०/१त्वं प्रशाधि महीं कृत्स्नामार्ष्टिषेणः पिता यथा । १२७.२०/२माता मम त्वया पाल्या राजन् यावन् ममागतिः । १२७.२०/३भवेच्च कृतकार्यस्य अनुजानीहि मां भर ॥ १२७.२०॥ १२७.२१/१ब्रह्मोवाच । भरेणोक्तः स देवापिः सर्वं निश्चित्य यत्नतः ॥ १२७.२१॥ १२७.२२/१भर उवाच । सिद्धिं कुरु सुखं याहि मा चिन्तामल्पिकां भज ॥ १२७.२२॥ १२७.२३/१ब्रह्मोवाच । ततो देवापिरमर+ ।राजाङ्घ्रिध्यानतत्परः । १२७.२३/२ऋत्विजोऽन्वेष्य यत्नेन नत्वा तान् ऋत्विजः पृथक् । १२७.२३/३कृताञ्जलिपुटो बालो देवापिर्वाक्यमब्रवीत् ॥ १२७.२३॥ १२७.२४/१देवापिरुवाच । भवद्भिश्च मखो रक्ष्यो यजमानश्च दीक्षितः । १२७.२४/२पुरोधाश्च तथा रक्ष्यः पत्नी या दीक्षितस्य तु ॥ १२७.२४॥ १२७.२५/१भवत्सु तत्र पश्यत्सु यज्ञं विध्वस्य दैत्यराट् । १२७.२५/२राजादयस्तेन नीतास्तन् न युक्ततमं भवेत् ॥ १२७.२५॥ १२७.२६/१अथाप्येतद् अहं मन्ये भवन्तस्तान् अरोगिणः । १२७.२६/२दातुमर्हन्ति तान् सर्वान् अन्यथा शापमर्हथ ॥ १२७.२६॥ १२७.२७/१ऋत्विज ऊचुः । मखेऽग्निः प्रथमं पूज्यो ह्यग्निरेवात्र दैवतम् । १२७.२७/२तस्माद् वयं न जानीमो ह्यग्नीनां परिचारकाः ॥ १२७.२७॥ १२७.२८/१स एव दाता भोक्ता च हर्ता कर्ता च हव्यवाट् ॥ १२७.२८॥ १२७.२९/१ब्रह्मोवाच । ऋत्विजः पृष्ठतः कृत्वा देवापिर्जातवेदसम् । १२७.२९/२पूजयित्वा यथान्यायमग्नये तन् न्यवेदयत् ॥ १२७.२९॥ १२७.३०/१अग्निरुवाच । यथर्त्विजस्तथा चाहं देवानां परिचारकः । १२७.३०/२हव्यं वहामि देवानां भोक्तारो रक्षकाश्च ते ॥ १२७.३०॥ १२७.३१/१देवापिरुवाच । देवान् आहूय यत्नेन हविर्भागान् पृथक् पृथक् । १२७.३१/२दास्येऽहमेष दोषो मे तस्माद् याहि सुरान् प्रति ॥ १२७.३१॥ १२७.३२/१ब्रह्मोवाच । देवापिः स सुरान् प्राप्य नत्वा तेभ्यः पृथक् पृथक् । १२७.३२/२ऋत्विग्वाक्यं चाग्निवाक्यं शापं चापि न्यवेदयत् ॥ १२७.३२॥ १२७.३३/१देवा ऊचुः । आहूता वैदिकैर्मन्त्रैरृत्विग्भिश्च यथाक्रमम् । १२७.३३/२भोक्ष्यामहे हविर्भागान् न स्वतन्त्रा द्विजोत्तम ॥ १२७.३३॥ १२७.३४/१तस्माद् वेदानुगा नित्यं वयं वेदेन चोदिताः । १२७.३४/२परतन्त्रास्ततो विप्र वेदेभ्यस्तन् निवेदय ॥ १२७.३४॥ १२७.३५/१ब्रह्मोवाच । स देवापिः शुचिर्भूत्वा वेदान् आहूय यत्नतः । १२७.३५/२ध्यानेन तपसा युक्तो वेदाश्चापि पुरोऽभवन् ॥ १२७.३५॥ १२७.३६/१वेदान् उवाच देवापिर्नमस्य तु पुनः पुनः । १२७.३६/२ऋत्विग्वाक्यं चाग्निवाक्यं देववाक्यं न्यवेदयत् ॥ १२७.३६॥ १२७.३७/१वेदा ऊचुः । परतन्त्रा वयं तात ईश्वरस्य वशानुगाः । १२७.३७/२अशेषजगदाधारो निराधारो निरञ्जनः ॥ १२७.३७॥ १२७.३८/१सर्वशक्त्यैकसदनं निधानं सर्वसम्पदाम् । १२७.३८/२स तु कर्ता महादेवः संहर्ता स महेश्वरः ॥ १२७.३८॥ १२७.३९/१वयं शब्दमया ब्रह्मन् वदामो विद्म एव च । १२७.३९/२अस्माकमेतत् कृत्यं स्याद् वदामो यत् तु पृच्छसि ॥ १२७.३९॥ १२७.४०/१केन नीतास्तस्य नाम तत्पुरं तद्बलं तथा । १२७.४०/२भक्षिताः किं तु नो नष्टा एतज्जानीमहे वयम् ॥ १२७.४०॥ १२७.४१/१यथा च तव सामर्थ्यं यमाराध्य च यत्र च । १२७.४१/२स्याद् इत्येतच्च जानीमो यथा प्राप्स्यसि तान् पुरः ॥ १२७.४१॥ १२७.४२/१ब्रह्मोवाच । एतच्छ्रुत्वावदद् वेदान् विचार्य सुचिरं हृदि ॥ १२७.४२॥ १२७.४३/१देवापिरुवाच । वेदा वदन्त्वेतद् एव सर्वमेव यथार्थतः । १२७.४३/२सर्वान् प्राप्स्ये तलं नीतान् अलं तेभ्यो नमोऽस्तु वः ॥ १२७.४३॥ १२७.४४/१वेदा ऊचुः । गौतमीं गच्छ देवापे तत्र स्तुहि महेश्वरम् । १२७.४४/२सुप्रसन्नस्तवाभीष्टं दास्यत्येव कृपाकरः ॥ १२७.४४॥ १२७.४५/१भवेद् देवः शिवः प्रीतः स्तुतः सत्यं महामते । १२७.४५/२आर्ष्टिषेणश्च नृपतिस्तस्य जाया जया सती ॥ १२७.४५॥ १२७.४६/१पिता तवाप्युपमन्युस्तले तिष्ठन्त्यरोगिणः । १२७.४६/२वरदानान् महेशस्य मिथुं हत्वा च राक्षसम् । १२७.४६/३यशः प्राप्स्यसि धर्मं च एतच्छक्यं न चेतरत् ॥ १२७.४६॥ १२७.४७/१ब्रह्मोवाच । तद् वेदवचनाद् बालो देवापिर्गौतमीं गतः । १२७.४७/२स्नात्वा कृतक्षणो विप्रस्तुष्टाव च महेश्वरम् ॥ १२७.४७॥ १२७.४८/१देवापिरुवाच । बालोऽहं देवदेवेश गुरूणां त्वं गुरुर्मम । १२७.४८/२न मे शक्तिस्त्वत्स्तवने तुभ्यं शम्भो नमोऽस्तु ते ॥ १२७.४८॥ १२७.४९/१न त्वां जानन्ति निगमा न देवा मुनयो न च । १२७.४९/२न ब्रह्मा नापि वैकुण्ठो योऽसि सोऽसि नमोऽस्तु ते ॥ १२७.४९॥ १२७.५०/१येऽनाथा ये च कृपणा ये दरिद्राश्च रोगिणः । १२७.५०/२पापात्मानो ये च लोके तांस्त्वं पासि महेश्वर ॥ १२७.५०॥ १२७.५१/१तपसा नियमैर्मन्त्रैः पूजितास्त्रिदिवौकसः । १२७.५१/२त्वया दत्तं फलं तेभ्यो दास्यन्ति जगतां पते ॥ १२७.५१॥ १२७.५२/१याचितारश्च दातारस्तेभ्यो यद् यन् मनीषितम् । १२७.५२/२भवतीति न चित्रं स्यात् त्वं विपर्ययकारकः ॥ १२७.५२॥ १२७.५३/१येऽज्ञानिनो ये च पापा ये मग्ना नरकार्णवे । १२७.५३/२शिवेति वचनान् नाथ तान् पासि त्वं जगद्गुरो ॥ १२७.५३॥ १२७.५४/१ब्रह्मोवाच । एवं तु स्तुवतस्तस्य पुरः प्राह त्रिलोचनः ॥ १२७.५४॥ १२७.५५/१शिव उवाच । वरं ब्रूह्यथ देवापे अलं दैन्येन बालक ॥ १२७.५५॥ १२७.५६/१देवापिरुवाच । राजानं राजपत्नीं च पितरं च गुरुं मम । १२७.५६/२प्राप्तुमिच्छे जगन्नाथ निधनं च रिपोर्मम ॥ १२७.५६॥ १२७.५७/१ब्रह्मोवाच । देवापिवचनं श्रुत्वा तथेत्याहाखिलेश्वरः । १२७.५७/२देवापेः सर्वमभवद् आज्ञया शंकरस्य तत् ॥ १२७.५७॥ १२७.५८/१पुनरप्याह तं शम्भुर्देवापिकरुणाकरः । १२७.५८/२नन्दिनं प्रेषयामास शम्भुः शूलेन नारद ॥ १२७.५८॥ १२७.५९/१रसातलं मिथुं नन्दी हत्वा चासुरपुंगवान् । १२७.५९/२तत्पित्रादीन् समानीय तस्मै तान् स न्यवेदयत् ॥ १२७.५९॥ १२७.६०/१हयमेधश्च तत्रासीद् आर्ष्टिषेणस्य धीमतः । १२७.६०/२अग्निश्च ऋत्विजो देवा वेदाश्च ऋषयोऽब्रुवन् ॥ १२७.६०॥ १२७.६१/१अग्न्यादय ऊचुः । यत्र साक्षाद् अभूच्छम्भुर्देवापे भक्तवत्सलः । १२७.६१/२देवदेवो जगन्नाथो देवतीर्थमभूच्च तत् ॥ १२७.६१॥ १२७.६२/१सर्वपापक्षयकरं सर्वसिद्धिप्रदं नृणाम् । १२७.६२/२पुण्यदं तीर्थमेतत् स्यात् तव कीर्तिश्च शाश्वती ॥ १२७.६२॥ १२७.६३/१ब्रह्मोवाच । अश्वमेधे निवृत्ते तु सुरास्तेभ्यो वरान् ददुः । १२७.६३/२स्नात्वा कृतार्था गङ्गायां ततस्ते दिवमाक्रमन् ॥ १२७.६३॥ १२७.६४/१ततः प्रभृति तत्रासंस्तीर्थानि दश पञ्च च । १२७.६४/२सहस्राणि शतान्यष्टावुभयोरपि तीरयोः । १२७.६४/३तेषु स्नानं च दानं च ह्यतीव फलदं विदुः ॥ १२७.६४॥ १२८.१/१ब्रह्मोवाच । तपोवनमिति ख्यातं नन्दिनीसंगमं तथा । १२८.१/२सिद्धेश्वरं तत्र तीर्थं गौतम्या दक्षिणे तटे ॥ १२८.१॥ १२८.२/१शार्दूलं चेति विख्यातं तेषां वृत्तमिदं श‍ृणु । १२८.२/२यस्याकर्णनमात्रेण सर्वपापैः प्रमुच्यते ॥ १२८.२॥ १२८.३/१अग्निर्होता पुरा त्वासीद् देवानां हव्यवाहनः । १२८.३/२भार्यां प्राप्तो दक्षसुतां स्वाहानाम्नीं सुरूपिणीम् ॥ १२८.३॥ १२८.४/१सानपत्या पुरा चासीत् पुत्रार्थं तप आविशत् । १२८.४/२तपश्चरन्तीं विपुलं तोषयन्तीं हुताशनम् । १२८.४/३स भर्ता हुतभुक् प्राह भार्यां स्वाहामनिन्दिताम् ॥ १२८.४॥ १२८.५/१अग्निरुवाच । अपत्यानि भविष्यन्ति मा तपः कुरु शोभने ॥ १२८.५॥ १२८.६/१ब्रह्मोवाच । एतच्छ्रुत्वा भर्तृवाक्यं निवृत्ता तपसोऽभवत् । १२८.६/२स्त्रीणामभीष्टदं नान्यद् भर्तृवाक्यं विना क्वचित् ॥ १२८.६॥ १२८.७/१ततः कतिपये काले तारकाद् भय आगते । १२८.७/२अनुत्पन्ने कार्त्तिकेये चिरकालरहोगते ॥ १२८.७॥ १२८.८/१महेश्वरे भवान्या च त्रस्ता देवाः समागताः । १२८.८/२देवानां कार्यसिद्ध्यर्थमग्निं प्रोचुर्दिवौकसः ॥ १२८.८॥ १२८.९/१देवा ऊचुः । देव गच्छ महाभाग शम्भुं त्रैलोक्यपूजितम् । १२८.९/२तारकाद् भयमुत्पन्नं शम्भवे त्वं निवेदय ॥ १२८.९॥ १२८.१०/१अग्निरुवाच । न गन्तव्यं तत्र देशे दम्पत्योः स्थितयो रहः । १२८.१०/२सामान्यमात्रतो न्यायः किं पुनः शूलपाणिनि ॥ १२८.१०॥ १२८.११/१एकान्तस्थितयोः स्वैरं जल्पतोर्यः सरागयोः । १२८.११/२दम्पत्योः श‍ृणुयाद् वाक्यं निरयात् तस्य नोद्धृतिः ॥ १२८.११॥ १२८.१२/१स स्वाम्यखिललोकानां महाकालस्त्रिशूलवान् । १२८.१२/२निरीक्षणीयः केन स्याद् भवान्या रहसि स्थितः ॥ १२८.१२॥ १२८.१३/१देवा ऊचुः । महाभये चानुगते न्यायः कोऽन्वत्र वर्ण्यते । १२८.१३/२तारकाद् भय उत्पन्ने गच्छ त्वं तारको भवान् ॥ १२८.१३॥ १२८.१४/१महाभयाब्धौ साधूनां यत् परार्थाय जीवितम् । १२८.१४/२रूपेणान्येन वा गच्छ वाचं वद यथा तथा ॥ १२८.१४॥ १२८.१५/१विश्राव्य देववचनं शम्भुमागच्छ सत्वरः । १२८.१५/२ततो दास्यामहे पूजामुभयोर्लोकयोः कवे ॥ १२८.१५॥ १२८.१६/१ब्रह्मोवाच । शुको भूत्वा जगामाशु देववाक्याद् धुताशनः । १२८.१६/२यत्रासीज्जगतां नाथो रममाणस्तदोमया ॥ १२८.१६॥ १२८.१७/१स भीतवद् अथ प्रायाच्छुको भूत्वा तदानलः । १२८.१७/२नाशकद् द्वारदेशे तु प्रवेष्टुं हव्यवाहनः ॥ १२८.१७॥ १२८.१८/१ततो गवाक्षदेशे तु तस्थौ धुन्वन्न् अधोमुखः । १२८.१८/२तं दृष्ट्वा प्रहसञ् शम्भुरुमां प्राह रहोगतः ॥ १२८.१८॥ १२८.१९/१शम्भुरुवाच । पश्य देवि शुकं प्राप्तं देववाक्याद् धुताशनम् ॥ १२८.१९॥ १२८.२०/१ब्रह्मोवाच । लज्जिता चावदद् देवमलं देवेति पार्वती । १२८.२०/२पुरश्चरन्तं देवेशो ह्यग्निं तं द्विजरूपिणम् ॥ १२८.२०॥ १२८.२१/१आहूय बहुशश्चापि ज्ञातोऽस्यग्नेऽत्र मा वद । १२८.२१/२विदारयस्व स्वमुखं गृहाणेदं नयस्व तत् ॥ १२८.२१॥ १२८.२२/१इत्युक्त्वा तस्य चास्येऽग्ने रेतः स प्राक्षिपद् बहु । १२८.२२/२रेतोगर्भस्तदा चाग्निर्गन्तुं नैव च शक्तवान् ॥ १२८.२२॥ १२८.२३/१सुरनद्यास्ततस्तीरं श्रान्तोऽग्निरुपतस्थिवान् । १२८.२३/२कृत्तिकासु च तद् रेतः प्रक्षेपात् कार्त्तिकोऽभवत् ॥ १२८.२३॥ १२८.२४/१अवशिष्टं च यत् किंचिद् अग्नेर्देहे च शाम्भवम् । १२८.२४/२तद् एव रेतो वह्निस्तु स्वभार्यायां द्विधाक्षिपत् ॥ १२८.२४॥ १२८.२५/१स्वाहायां प्रियभूतायां पुत्रार्थिन्यां विशेषतः । १२८.२५/२पुरा साश्वासिता तेन संततिस्ते भविष्यति ॥ १२८.२५॥ १२८.२६/१तद् वह्निनाथ संस्मृत्य तत् क्षिप्तं शाम्भवं महः । १२८.२६/२तद् अग्ने रेतसस्तस्यां जज्ञे मिथुनमुत्तमम् ॥ १२८.२६॥ १२८.२७/१सुवर्णश्च सुवर्णा च रूपेणाप्रतिमं भुवि । १२८.२७/२अग्नेः प्रीतिकरं नित्यं लोकानां प्रीतिवर्धनम् ॥ १२८.२७॥ १२८.२८/१अग्निः प्रीत्या सुवर्णां तां प्रादाद् धर्माय धीमते । १२८.२८/२सुवर्णस्याथ पुत्रस्य संकल्पामकरोत् प्रियाम् । १२८.२८/३एवं पुत्रस्य पुत्र्याश्च विवाहमकरोत् कविः ॥ १२८.२८॥ १२८.२९/१अन्योन्यरेतोव्यतिषङ्गदोषाद् । १२८.२९/२अग्नेरपत्यमुभयं तथैव । १२८.२९/३पुत्रः सुवर्णो बहुरूपरूपी । १२८.२९/४रूपाणि कृत्वा सुरसत्तमानाम् ॥ १२८.२९॥ १२८.३०/१इन्द्रस्य वायोर्धनदस्य भार्याम् । १२८.३०/२जलेश्वरस्यापि मुनीश्वराणाम् । १२८.३०/३भार्यास्तु गच्छत्यनिशं सुवर्णो । १२८.३०/४यस्याः प्रियं यच्च वपुः स कृत्वा ॥ १२८.३०॥ १२८.३१/१याति क्वचिच्चापि कवेस्तनूजस्- । १२८.३१/२तद्भर्तृरूपं च पतिव्रतासु । १२८.३१/३कृत्वानिशं ताभिरुदारभावः । १२८.३१/४कुर्वन् कृतार्थं मदनं स रेमे ॥ १२८.३१॥ १२८.३२/१कृत्वा गता क्वापि चैवं सुवर्णा । १२८.३२/२धर्मस्य भार्यापि सुवर्णनाम्नी । १२८.३२/३स्वाहासुता स्वैरिणी सा बभूव । १२८.३२/४यस्यापि यस्यापि मनोगता या ॥ १२८.३२॥ १२८.३३/१भार्यास्वरूपा सैव भूत्वा सुवर्णा । १२८.३३/२रेमे पतीन् मानुषान् आसुरांश्च । १२८.३३/३देवान् ऋषीन् पितृरूपांस्तथान्यान् । १२८.३३/४रूपौदार्यस्थैर्यगाम्भीर्ययुक्तान् ॥ १२८.३३॥ १२८.३४/१याभिप्रेता यस्य देवस्य भार्या । १२८.३४/२तद्रूपा सा रमते तेन सार्धम् । १२८.३४/३नानाभेदैः करणैश्चाप्यनेकैर्। १२८.३४/४आकर्षन्ती तन्मनः कामसिद्धिम् ॥ १२८.३४॥ १२८.३५/१एवं सुवर्णस्य निरीक्ष्य चेष्टाम् । १२८.३५/२अग्नेः सूनोः पुत्रिकायास्तथाग्नेः । १२८.३५/३सर्वे च शेपुः कुपितास्तदाग्नेः । १२८.३५/४पुत्रं च पुत्रीं च सुरासुरास्ते ॥ १२८.३५॥ १२८.३६/१सुरासुरा ऊचुः । कृतं यद् एतद् व्यभिचाररूपम् । १२८.३६/२यच्छद्मना वर्तनं पापरूपम् । १२८.३६/३तस्मात् सुतस्ते व्यभिचारवांश्च । १२८.३६/४सर्वत्र गामी जायतां हव्यवाह ॥ १२८.३६॥ १२८.३७/१तथा सुवर्णापि न चैकनिष्ठा । १२८.३७/२भूयाद् अग्ने नैकतृप्ता बहूंश्च । १२८.३७/३नानाजातीन् निन्दितान् देहभाजो । १२८.३७/४भजित्री स्याद् एष दोषश्च पुत्र्याः ॥ १२८.३७॥ १२८.३८/१ब्रह्मोवाच । इत्येतच्छापवचनं श्रुत्वाग्निरतिभीतवत् । १२८.३८/२मामभ्येत्य तदोवाच निष्कृतिं वद पुत्रयोः ॥ १२८.३८॥ १२८.३९/१तदाहमब्रवं वह्ने गौतमीं गच्छ शंकरम् । १२८.३९/२स्तुत्वा तत्र महाबाहो निवेदय जगत्पतेः ॥ १२८.३९॥ १२८.४०/१माहेश्वरेण वीर्येण तव देहस्थितेन च । १२८.४०/२एवंविधं त्वपत्यं ते जातं वह्ने ततो भवान् ॥ १२८.४०॥ १२८.४१/१निवेदयस्व देवाय देवानां शापमीदृशम् । १२८.४१/२स्वापत्यरक्षणायासौ शम्भुः श्रेयः करिष्यति ॥ १२८.४१॥ १२८.४२/१स्तुहि देवं च देवीं च भक्त्या प्रीतो भवेच्छिवः । १२८.४२/२ततस्त्वपत्यविषये प्रियान् कामान् अवाप्स्यसि ॥ १२८.४२॥ १२८.४३/१ततो मद्वचनाद् अग्निर्गङ्गां गत्वा महेश्वरम् । १२८.४३/२तुष्टाव नियतो वाक्यैः स्तुतिभिर्वेदसम्मितैः ॥ १२८.४३॥ १२८.४४/१अग्निरुवाच । विश्वस्य जगतो धाता विश्वमूर्तिर्निरञ्जनः । १२८.४४/२आदिकर्ता स्वयम्भूश्च तं नमामि जगत्पतिम् ॥ १२८.४४॥ १२८.४५/१योऽग्निर्भूत्वा संहरति स्रष्टा वै जलरूपतः । १२८.४५/२सूर्यरूपेण यः पाति तं नमामि च त्र्यम्बकम् ॥ १२८.४५॥ १२८.४६/१ब्रह्मोवाच । ततः प्रसन्नो भगवान् अनन्तः शम्भुरव्ययः । १२८.४६/२वरेण च्छन्दयामास पावकं सुरपूजितम् ॥ १२८.४६॥ १२८.४७/१स विनीतः शिवं प्राह तव वीर्यं मयि स्थितम् । १२८.४७/२तेन जातः सुतो रम्यः सुवर्णो लोकविश्रुतः ॥ १२८.४७॥ १२८.४८/१तथा सुवर्णा पुत्री च तस्माद् एव जगत्प्रभो । १२८.४८/२अन्योन्यवीर्यसङ्गाच्च तद्दोषाद् उभयं त्विदम् ॥ १२८.४८॥ १२८.४९/१व्यभिचारात् सदोषं च अपत्यमभवच्छिव । १२८.४९/२शापं ददुः सुराः सर्वे तयोः शान्तिं कुरु प्रभो ॥ १२८.४९॥ १२८.५०/१तदग्निवचनाच्छम्भुः प्रोवाचेदं शुभोदयम् ॥ १२८.५०॥ १२८.५१/१शम्भुरुवाच । मद्वीर्याद् अभवत् त्वत्तः सुवर्णो भूरिविक्रमः । १२८.५१/२समग्रा ऋद्धयः सर्वाः सुवर्णेऽस्मिन् समाहिताः ॥ १२८.५१॥ १२८.५२/१भविष्यन्ति न संदेहो वह्ने श‍ृणु वचो मम । १२८.५२/२त्रयाणामपि लोकानां पावनः स भविष्यति ॥ १२८.५२॥ १२८.५३/१स एव चामृतं लोके स एव सुरवल्लभः । १२८.५३/२स एव भुक्तिमुक्ती च स एव मखदक्षिणा ॥ १२८.५३॥ १२८.५४/१स एव रूपं सर्वस्य गुरूणामप्यसौ गुरुः । १२८.५४/२वीर्यं श्रेष्ठतमं विद्याद् वीर्यं मत्तो यद् उत्तमम् ॥ १२८.५४॥ १२८.५५/१विशेषतस्त्वयि क्षिप्तं तस्य का स्याद् विचारणा । १२८.५५/२हीनं तेन विना सर्वं सम्पूर्णास्तेन सम्पदः ॥ १२८.५५॥ १२८.५६/१जीवन्तोऽपि मृताः सर्वे सुवर्णेन विना नराः । १२८.५६/२निर्गुणोऽपि धनी मान्यः सगुणोऽप्यधनो नहि ॥ १२८.५६॥ १२८.५७/१तस्मान् नातः परं किंचित् सुवर्णाद् धि भविष्यति । १२८.५७/२तथा चैषा सुवर्णापि स्याद् उत्कृष्टापि चञ्चला ॥ १२८.५७॥ १२८.५८/१अनया वीक्षितं सर्वं न्यूनं पूर्णं भविष्यति । १२८.५८/२तपसा जपहोमैश्च येयं प्राप्या जगत्त्रये ॥ १२८.५८॥ १२८.५९/१तस्याः प्रभावं प्राशस्त्यमग्ने किंचिच्च कीर्त्यते । १२८.५९/२सर्वत्र या तु संतिष्ठेद् आयातु विचरिष्यति ॥ १२८.५९॥ १२८.६०/१सुवर्णा कमला साक्षात् पवित्रा च भविष्यति । १२८.६०/२अद्य प्रभृत्यात्मजयोस्तथा स्वैरं विचेष्टतोः ॥ १२८.६०॥ १२८.६१/१तथापि चैतयोः पुण्यं न भूतं न भविष्यति ॥ १२८.६१॥ १२८.६२/१ब्रह्मोवाच । एवमुक्त्वा ततः शम्भुः साक्षात् तत्राभवच्छिवः । १२८.६२/२लिङ्गरूपेण सर्वेषां लोकानां हितकाम्यया ॥ १२८.६२॥ १२८.६३/१वरान् प्राप्य सुताभ्यां स अग्निस्तुष्टोऽभवत् ततः । १२८.६३/२स्वभर्त्रा च सुवर्णा सा धर्मेणाग्निसुता मुदा ॥ १२८.६३॥ १२८.६४/१वर्तयामास पुत्रोऽपि वह्नेः संकल्पया मुदा । १२८.६४/२एतस्मिन्न् अन्तरे स्वर्णामग्नेर्दुहितरं मुने ॥ १२८.६४॥ १२८.६५/१परिभूय च धर्मं तं शार्दूलो दानवेश्वरः । १२८.६५/२अहरद् भाग्यसौभाग्य+ ।विलासवसतिं छलात् ॥ १२८.६५॥ १२८.६६/१नीता रसातलं तेन सुवर्णा लोकविश्रुता । १२८.६६/२जामाताग्नेः स धर्मश्च अग्निश्चैव स हव्यवाट् ॥ १२८.६६॥ १२८.६७/१विष्णवे लोकनाथाय स्तुत्वा चैव पुनः पुनः । १२८.६७/२कार्यविज्ञापनं चोभौ चक्रतुः प्रभविष्णवे ॥ १२८.६७॥ १२८.६८/१ततश्चक्रेण चिच्छेद शार्दूलस्य शिरो हरिः । १२८.६८/२सानीता विष्णुना देवी सुवर्णा लोकसुन्दरी ॥ १२८.६८॥ १२८.६९/१महेश्वरसुता चैव अग्नेश्चैव तथा प्रिया । १२८.६९/२महेश्वराय तां विष्णुर्दर्शयामास नारद ॥ १२८.६९॥ १२८.७०/१प्रीतोऽभवन् महेशोऽपि सस्वजे तां पुनः पुनः । १२८.७०/२चक्रं प्रक्षालितं यत्र शार्दूलच्छेदि दीप्तिमत् ॥ १२८.७०॥ १२८.७१/१चक्रतीर्थं तु विख्यातं शार्दूलं चेति तद् विदुः । १२८.७१/२यत्र नीता सुवर्णा सा विष्णुना शंकरान्तिकम् ॥ १२८.७१॥ १२८.७२/१तत् तीर्थं शांकरं ज्ञेयं वैष्णवं सिद्धमेव तु । १२८.७२/२यत्रानन्दमनुप्राप्तो ह्यग्निर्धर्मश्च शाश्वतः ॥ १२८.७२॥ १२८.७३/१आनन्दाश्रूणि न्यपतन् यत्राग्नेर्मुनिसत्तम । १२८.७३/२आनन्देति नदी जाता तथा वै नन्दिनीति च ॥ १२८.७३॥ १२८.७४/१तस्याश्च संगमः पुण्यो गङ्गायां तत्र वै शिवः । १२८.७४/२तत्रैव संगमे साक्षात् सुवर्णाद्यापि संस्थिता ॥ १२८.७४॥ १२८.७५/१दाक्षायणी सैव शिवा आग्नेयी चेति विश्रुता । १२८.७५/२अम्बिका जगदाधारा शिवा कात्यायनीश्वरी ॥ १२८.७५॥ १२८.७६/१भक्ताभीष्टप्रदा नित्यमलंकृत्योभयं तटम् । १२८.७६/२तपस्तेपे यत्र चाग्निस्तत् तीर्थं तु तपोवनम् ॥ १२८.७६॥ १२८.७७/१एवमादीनि तीर्थानि तीरयोरुभयोर्मुने । १२८.७७/२तेषु स्नानं च दानं च सर्वकामप्रदं शुभम् ॥ १२८.७७॥ १२८.७८/१उत्तरे चैव पारे च सहस्राणि चतुर्दश । १२८.७८/२दक्षिणे च तथा पारे सहस्राण्यथ षोडश ॥ १२८.७८॥ १२८.७९/१तत्र तत्र च तीर्थानि साभिज्ञानानि सन्ति वै । १२८.७९/२नामानि च पृथक् सन्ति संक्षेपात् तन् मयोच्यते ॥ १२८.७९॥ १२८.८०/१एतानि यश्च श‍ृणुयाद् यश्च वा पठति स्मरेत् । १२८.८०/२सर्वेषु तत्र काम्येषु परिपूर्णो भवेन् नरः ॥ १२८.८०॥ १२८.८१/१एतद् वृत्तं तु यो ज्ञात्वा तत्र स्नानादिकं चरेत् । १२८.८१/२लक्ष्मीवाञ् जायते नित्यं धर्मवांश्च विशेषतः ॥ १२८.८१॥ १२८.८२/१अब्जकात् पश्चिमे तीर्थं तच्छार्दूलमुदाहृतम् । १२८.८२/२वाराणस्यादितीर्थेभ्यः सर्वेभ्यो ह्यधिकं भवेत् ॥ १२८.८२॥ १२८.८३/१तत्र स्नात्वा पितृन् देवान् वन्दते तर्पयत्यपि । १२८.८३/२सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ १२८.८३॥ १२८.८४/१तपोवनाच्च शार्दूलान् मध्ये तीर्थान्यशेषतः । १२८.८४/२तस्यैकैकस्य माहात्म्यं न केनाप्यत्र वर्ण्यते ॥ १२८.८४॥ १२९.१/१ब्रह्मोवाच । इन्द्रतीर्थमिति ख्यातं तत्रैव च वृषाकपम् । १२९.१/२फेनायाः संगमो यत्र हनूमतं तथैव च ॥ १२९.१॥ १२९.२/१अब्जकं चापि यत् प्रोक्तं यत्र देवस्त्रिविक्रमः । १२९.२/२तत्र स्नानं च दानं च पुनरावृत्तिदुर्लभम् ॥ १२९.२॥ १२९.३/१तत्र वृत्तान्यथाख्यास्ये गङ्गाया दक्षिणे तटे । १२९.३/२इन्द्रेश्वरं चोत्तरे च श‍ृणु भक्त्या यतव्रतः ॥ १२९.३॥ १२९.४/१नमुचिर्बलवान् आसीद् इन्द्रशत्रुर्मदोत्कटः । १२९.४/२तस्येन्द्रेणाभवद् युद्धं फेनेनेन्द्रोऽहरच्छिरः ॥ १२९.४॥ १२९.५/१अपां च नमुचेः शत्रोस्तत्फेनवज्ररूपधृक् । १२९.५/२शिरश्छित्त्वा तच्च फेनं गङ्गाया दक्षिणे तटे ॥ १२९.५॥ १२९.६/१न्यपतद् भूमिं भित्त्वा तु रसातलमथाविशत् । १२९.६/२रसातलभवं गाङ्गं वारि यद् विश्वपावनम् ॥ १२९.६॥ १२९.७/१वज्रादिष्टेन मार्गेण व्यगमद् भूमिमण्डलम् । १२९.७/२तज्जलं फेननाम्ना तु नदी फेनेति गद्यते ॥ १२९.७॥ १२९.८/१तस्यास्तु संगमः पुण्यो गङ्गया लोकविश्रुतः । १२९.८/२सर्वपापक्षयकरो गङ्गायमुनयोरिव ॥ १२९.८॥ १२९.९/१हनूमदुपमाता वै यत्राप्लवनमात्रतः । १२९.९/२मार्जारत्वाद् अभून् मुक्ता विष्णुगङ्गाप्रसादतः ॥ १२९.९॥ १२९.१०/१मार्जारं चेति तत् तीर्थं पुरा प्रोक्तं मया तव । १२९.१०/२हनूमतं च तत् प्रोक्तं तत्राख्यानं पुरोदितम् ॥ १२९.१०॥ १२९.११/१वृषाकपं चाब्जकं च तत्रेदं प्रयतः श‍ृणु । १२९.११/२हिरण्य इति विख्यातो दैत्यानां पूर्वजो बली ॥ १२९.११॥ १२९.१२/१तपस्तप्त्वा सुरैः सर्वैरजेयोऽभूत् सुदारुणः । १२९.१२/२तस्यापि बलवान् पुत्रो देवानां दुर्जयः सदा ॥ १२९.१२॥ १२९.१३/१महाशनिरिति ख्यातस्तस्य भार्या पराजिता । १२९.१३/२तेनेन्द्रस्याभवद् युद्धं बहुकालं निरन्तरम् ॥ १२९.१३॥ १२९.१४/१महाशनिर्महावीर्यः सततं रणमूर्धनि । १२९.१४/२जित्वा नागेन सहितं शक्रं पित्रे न्यवेदयत् ॥ १२९.१४॥ १२९.१५/१बद्ध्वा हस्तिसमायुक्तं स्वसारं वीक्ष्य तां तदा । १२९.१५/२विहाय क्रूरतां दैत्यो हिरण्याय न्यवेदयत् ॥ १२९.१५॥ १२९.१६/१महाशनिपिता दैत्यः पूर्वेषां पूर्ववत्तरः । १२९.१६/२शचीकान्तं तले स्थाप्य तस्य रक्षामथाकरोत् ॥ १२९.१६॥ १२९.१७/१महाशनिर्हरिं जित्वा जेतुं वरुणमभ्यगात् । १२९.१७/२वरुणोऽपि महाबुद्धिः प्रादात् कन्यां महाशनेः ॥ १२९.१७॥ १२९.१८/१उदधिं स्वालयं प्रादाद् वरुणस्तु महाशनेः । १२९.१८/२तयोश्च सख्यमभवद् वरुणस्य महाशनेः ॥ १२९.१८॥ १२९.१९/१वारुणी चापि या कन्या सा प्रियाभून् महाशनेः । १२९.१९/२वीर्येण यशसा चापि शौर्येण च बलेन च ॥ १२९.१९॥ १२९.२०/१महाशनिर्महादैत्यस्त्रैलोक्ये नोपमीयते । १२९.२०/२निरिन्द्रत्वं गते लोके देवाः सर्वे न्यमन्त्रयन् ॥ १२९.२०॥ १२९.२१/१देवा ऊचुः । विष्णुरेवेन्द्रदाता स्याद् दैत्यहन्ता स एव च । १२९.२१/२मन्त्रदृग् वा स एव स्याद् इन्द्रं चान्यं करिष्यति ॥ १२९.२१॥ १२९.२२/१ब्रह्मोवाच । एवं सम्मन्त्र्य ते देवा विष्णोर्मन्त्रं न्यवेदयन् । १२९.२२/२ममावध्यो महादैत्यो महाशनिरिति ब्रुवन् ॥ १२९.२२॥ १२९.२३/१प्रायाद् वारीश्वरं विष्णुः श्वशुरं वरुणं तदा । १२९.२३/२केशवो वरुणं गत्वा प्राहेन्द्रस्य पराभवम् ॥ १२९.२३॥ १२९.२४/१तथा त्वयैतत् कर्तव्यं यथायाति पुरंदरः । १२९.२४/२तद्विष्णुवचनाच्छीघ्रं ययौ जलपतिर्मुने ॥ १२९.२४॥ १२९.२५/१सुतापतिं हिरण्यसुतं विक्रान्तं तं महाशनिम् । १२९.२५/२अतिसम्मानितस्तेन जामात्रा वरुणः प्रभुः ॥ १२९.२५॥ १२९.२६/१पप्रच्छागमनं दैत्यो विनयाच्छ्वशुरं तदा । १२९.२६/२वरुणः प्राह तं दैत्यं यद् आगमनकारणम् ॥ १२९.२६॥ १२९.२७/१वरुण उवाच । इन्द्रं देहि महाबाहो यस्त्वया निर्जितः पुरा । १२९.२७/२बद्धं रसातलस्थं तं देवानामधिपं सखे ॥ १२९.२७॥ १२९.२८/१अस्माकं सर्वदा मान्यं देहि त्वं मम शत्रुहन् । १२९.२८/२बद्ध्वा विमोक्षणं शत्रोर्महते यशसे सताम् ॥ १२९.२८॥ १२९.२९/१ब्रह्मोवाच । तथेत्युक्त्वा कथंचित् स दैत्येशो वरुणाय तम् । १२९.२९/२प्रादाद् इन्द्रं शचीकान्तं वारणेन समन्वितम् ॥ १२९.२९॥ १२९.३०/१स दैत्यमध्येऽतिविराजमानो । १२९.३०/२हरिं तदोवाच जलेशसंनिधौ । १२९.३०/३सम्पूज्य चैवाथ महोपचारैर्। १२९.३०/४महाशनिर्मघवन्तं बभाषे ॥ १२९.३०॥ १२९.३१/१महाशनिरुवाच । केन त्वमिन्द्रोऽद्य कृतोऽसि केन । १२९.३१/२वीर्यं तवेदृग् बहु भाषसे च । १२९.३१/३त्वं संगरे शत्रुभिर्बाध्यसे च । १२९.३१/४तथापि चेन्द्रो भवसीति चित्रम् ॥ १२९.३१॥ १२९.३२/१अथापि बद्धा पुरुषेण काचित् । १२९.३२/२तस्याः पतिस्तां मोचयतीति युक्तम् । १२९.३२/३स्त्रियोऽस्वतन्त्राः पुरुषप्रधानास्- । १२९.३२/४त्वं वै पुमान् भविता शक्र साधो ॥ १२९.३२॥ १२९.३३/१बद्धो मया संगरे वाहनेन । १२९.३३/२क्वाप्यस्त्रं ते वज्रमुद्दामशक्ति । १२९.३३/३चिन्तारत्नं नन्दनं योषितस्ता । १२९.३३/४यशो बलं देवराजोपभोग्यम् । १२९.३३/५सर्वं हि त्वा किं तु मुक्तो जलेशाद् । १२९.३३/६आकाङ्क्षसे जीवितं धिक् तवेदम् ॥ १२९.३३॥ १२९.३४/१तज्जीवनं यत् तु यशोनिधानम् । १२९.३४/२स एव मृत्युर्यशसो यद् विरोधि । १२९.३४/३एवं जानञ् शक्र कथं जलेशान् । १२९.३४/४मुक्तिं प्राप्तो नैव लज्जां भजेथाः ॥ १२९.३४॥ १२९.३५/१त्रिविष्टपस्थः परिवेष्टितः सन् । १२९.३५/२सर्वैः सुरैः कान्तया वीज्यमानः । १२९.३५/३संस्तूयमानश्च तथाप्सरोभिर्। १२९.३५/४नूनं लज्जा ते बिभेतीति मन्ये ॥ १२९.३५॥ १२९.३६/१त्वं वृत्रहा नमुचेश्चापि हन्ता । १२९.३६/२पुरां भेत्ता गोत्रभिद् वज्रबाहुः । १२९.३६/३एवं सुरास्त्वां परिपूजयन्तीत्य्। १२९.३६/४अतो जिष्णो सर्वमेतत् त्यजस्व ॥ १२९.३६॥ १२९.३७/१विकारमाप्याप्यहितोद्भवं ये । १२९.३७/२जीवन्ति लोकान् अनुसंविशन्ति । १२९.३७/३भवादृशां दुश्च्यवनाब्जजन्मा । १२९.३७/४कथं न हृद्भेदमवाप कर्ता ॥ १२९.३७॥ १२९.३८/१ब्रह्मोवाच । एवमुक्त्वा तु दैत्येशो वरुणाय महात्मने । १२९.३८/२प्रादाद् इन्द्रं पुनश्चेदं वचनं तद् अभाषत ॥ १२९.३८॥ १२९.३९/१महाशनिरुवाच । अद्य प्रभृत्यसौ शिष्य इन्द्रः स्याद् वरुणो गुरुः । १२९.३९/२श्वशुरो मम येन त्वं मुक्तिमाप्तोऽसि वासव ॥ १२९.३९॥ १२९.४०/१तथा त्वं भृत्यभावेन वर्तेथा वरुणं प्रति । १२९.४०/२नो चेद् बद्ध्वा पुनस्त्वां वै क्षेप्स्ये चैव रसातलम् ॥ १२९.४०॥ १२९.४१/१ब्रह्मोवाच । एवं निर्भर्त्स्य तं शक्रं हसंश्चापि पुनः पुनः । १२९.४१/२अब्रवीद् गच्छ गच्छेति वरुणं चानुमन्य तु ॥ १२९.४१॥ १२९.४२/१स तु प्राप्तः स्वनिलयं लज्जया कलुषीकृतः । १२९.४२/२पौलोम्यां प्राह तत् सर्वं यत् तच्छत्रुपराभवम् ॥ १२९.४२॥ १२९.४३/१इन्द्र उवाच । एवमुक्तः कृतश्चैव शत्रुणाहं वरानने । १२९.४३/२निर्वापयामि येन स्वमात्मानं सुभगे वद ॥ १२९.४३॥ १२९.४४/१इन्द्राण्युवाच । दानवानामथोद्भूतिं शक्र मायां पराभवम् । १२९.४४/२वरदानं तथा मृत्युं जानेऽहं बलसूदन ॥ १२९.४४॥ १२९.४५/१तस्माद् यस्मात् तस्य मृत्युरथवापि पराभवः । १२९.४५/२जायेत श‍ृणु तत् सर्वं वक्ष्येऽहं प्रीतये तव ॥ १२९.४५॥ १२९.४६/१हिरण्यस्य सुतो वीरः पितृव्यस्य सुतो बली । १२९.४६/२तस्मान् मम स्यात् स भ्राता वरदानाच्च दर्पितः ॥ १२९.४६॥ १२९.४७/१ब्रह्माणं तोषयामास तपसा नियमेन च । १२९.४७/२ईदृशं बलमापन्नं तपसा किं न सिध्यति ॥ १२९.४७॥ १२९.४८/१तस्मात् त्वया चित्तरागो विस्मयो वा कथंचन । १२९.४८/२न कार्यः श‍ृणु तत्रेदं कार्यं यत् तु क्रमागतम् ॥ १२९.४८॥ १२९.४९/१ब्रह्मोवाच । एवमुक्त्वा तु पौलोमी प्राहेन्द्रं विनयान्विता ॥ १२९.४९॥ १२९.५०/१इन्द्राण्युवाच । नासाध्यमस्ति तपसो नासाध्यं यज्ञकर्मणः । १२९.५०/२नासाध्यं लोकनाथस्य विष्णोर्भक्त्या हरस्य च ॥ १२९.५०॥ १२९.५१/१पुनश्चेदं मया कान्त श्रुतमस्त्यतिशोभनम् । १२९.५१/२स्त्रीणां स्वभावं जानन्ति स्त्रिय एव सुराधिप ॥ १२९.५१॥ १२९.५२/१तस्माद् भूमेस्तथा चापां नासाध्यं विद्यते प्रभो । १२९.५२/२तपो वा यज्ञकर्मादि ताभ्यामेव यतो भवेत् ॥ १२९.५२॥ १२९.५३/१तत्रापि तीर्थभूता तु या भूमिस्तां व्रजेद् भवान् । १२९.५३/२तत्र विष्णुं शिवं पूज्य सर्वान् कामान् अवाप्स्यसि ॥ १२९.५३॥ १२९.५४/१श्रुतमस्ति पुनश्चेदं स्त्रियो याश्च पतिव्रताः । १२९.५४/२ता एव सर्वं जानन्ति धृतं ताभिश्चराचरम् ॥ १२९.५४॥ १२९.५५/१पृथिव्यां सारभूतं स्यात् तन्मध्ये दण्डकं वनम् । १२९.५५/२तत्र गङ्गा जगद्धात्री तत्रेशं पूजय प्रभो ॥ १२९.५५॥ १२९.५६/१विष्णुं वा जगतामीशं दीनार्तार्तिहरं विभुम् । १२९.५६/२अनाथानामिह नृणां मज्जतां दुःखसागरे ॥ १२९.५६॥ १२९.५७/१हरो हरिर्वा गङ्गा वा क्वाप्यन्यच्छरणं नहि । १२९.५७/२तस्मात् सर्वप्रयत्नेन तोषयैतान् समाहितः ॥ १२९.५७॥ १२९.५८/१भक्त्या स्तोत्रैश्च तपसा कुरु चैव मया सह । १२९.५८/२ततः प्राप्स्यसि कल्याणमीशविष्णुप्रसादजम् ॥ १२९.५८॥ १२९.५९/१अज्ञात्वैकगुणं कर्म फलं दास्यति कर्मिणः । १२९.५९/२ज्ञात्वा शतगुणं तत् स्याद् भार्यया च तद् अक्षयम् ॥ १२९.५९॥ १२९.६०/१पुंसः सर्वेषु कार्येषु भार्यैवेह सहायिनी । १२९.६०/२स्वल्पानामपि कार्याणां नहि सिद्धिस्तया विना ॥ १२९.६०॥ १२९.६१/१एकेन यत् कृतं कर्म तस्माद् अर्धफलं भवेत् । १२९.६१/२जायया तु कृतं नाथ पुष्कलं पुरुषो लभेत् ॥ १२९.६१॥ १२९.६२/१तस्माद् एतत् सुविदितमर्धो जाया इति श्रुतेः । १२९.६२/२श्रूयते दण्डकारण्ये सरिच्छ्रेष्ठास्ति गौतमी ॥ १२९.६२॥ १२९.६३/१अशेषाघप्रशमनी सर्वाभीष्टप्रदायिनी । १२९.६३/२तस्माद् गच्छ मया तत्र कुरु पुण्यं महाफलम् ॥ १२९.६३॥ १२९.६४/१ततः शत्रून् निहत्याजौ महत् सुखमवाप्स्यसि ॥ १२९.६४॥ १२९.६५/१ब्रह्मोवाच । तथेत्युक्त्वा स गुरुणा भार्यया च शतक्रतुः । १२९.६५/२ययौ गङ्गां जगद्धात्रीं गौतमीं चेति विश्रुताम् ॥ १२९.६५॥ १२९.६६/१दण्डकारण्यमध्यस्थां ययौ स प्रीतिमान् हरिः । १२९.६६/२तपः कर्तुं मनश्चक्रे देवदेवाय शम्भवे ॥ १२९.६६॥ १२९.६७/१गङ्गां नत्वा तु प्रथमं स्नात्वा च स कृताञ्जलिः । १२९.६७/२शिवैकशरणो भूत्वा स्तोत्रं चेदं ततोऽब्रवीत् ॥ १२९.६७॥ १२९.६८/१इन्द्र उवाच । स्वमायया यो ह्यखिलं चराचरम् । १२९.६८/२सृजत्यवत्यत्ति न सज्जतेऽस्मिन् । १२९.६८/३एकः स्वतन्त्रोऽद्वयचित् सुखात्मकः । १२९.६८/४स नः प्रसन्नोऽस्तु पिनाकपाणिः ॥ १२९.६८॥ १२९.६९/१न यस्य तत्त्वं सनकादयोऽपि । १२९.६९/२जानन्ति वेदान्तरहस्यविज्ञाः । १२९.६९/३स पार्वतीशः सकलाभिलाष+ । १२९.६९/४दाता प्रसन्नोऽस्तु ममान्धकारिः ॥ १२९.६९॥ १२९.७०/१सृष्ट्वा स्वयम्भूर्भगवान् विरिञ्चिम् । १२९.७०/२भयंकरं चास्य शिरोऽन्वपश्यत् । १२९.७०/३छित्त्वा नखाग्रैर्नखसक्तमेतच् । १२९.७०/४चिक्षेप तस्माद् अभवत् त्रिवर्गः ॥ १२९.७०॥ १२९.७१/१पापं दरिद्रं त्वथ लोभयाच्ञे । १२९.७१/२मोहो विपच्चेति ततोऽप्यनन्तम् । १२९.७१/३जातप्रभावं भवदुःखरूपम् । १२९.७१/४बभूव तैर्व्याप्तमिदं समस्तम् ॥ १२९.७१॥ १२९.७२/१अवेक्ष्य सर्वं चकितः सुरेशो । १२९.७२/२देवीमवोचज्जगद् अस्तमेति । १२९.७२/३त्वं पाहि लोकेश्वरि लोकमातर्। १२९.७२/४उमे शरण्ये सुभगे सुभद्रे ॥ १२९.७२॥ १२९.७३/१जगत्प्रतिष्ठे वरदे जय त्वम् । १२९.७३/२भुक्तिः समाधिः परमा च मुक्तिः । १२९.७३/३स्वाहा स्वधा स्वस्तिरनादिसिद्धिर्। १२९.७३/४गीर्बुद्धिरासीरजरामरे त्वम् ॥ १२९.७३॥ १२९.७४/१विद्यादिरूपेण जगत्त्रये त्वम् । १२९.७४/२रक्षां करोष्येव मदाज्ञया च । १२९.७४/३त्वयैव सृष्टं भुवनत्रयं स्याद् । १२९.७४/४यतः प्रकृत्यैव तथैव चित्रम् ॥ १२९.७४॥ १२९.७५/१इत्येवमुक्ता दयिता हरेण । १२९.७५/२संश्लेषसंलापपरा बभूव । १२९.७५/३श्रान्ता भवस्यार्धतनौ सुलग्ना । १२९.७५/४चिक्षेप च स्वेदजलं कराग्रैः ॥ १२९.७५॥ १२९.७६/१तस्माद् बभूव प्रथमं स धर्मो । १२९.७६/२लक्ष्मीरथो दानमथो सुवृष्टिः । १२९.७६/३सत्त्वं सुसम्पन्नधरं सरांसि । १२९.७६/४धान्यानि पुष्पाणि फलानि चैव ॥ १२९.७६॥ १२९.७७/१सौभाग्यवस्तूनि वपुः सुवेषः । १२९.७७/२श‍ृङ्गारभाजीनि महौषधानि । १२९.७७/३नृत्यानि गीतान्यमृतं पुराणम् । १२९.७७/४श्रुतिस्मृती नीतिरथान्नपाने ॥ १२९.७७॥ १२९.७८/१शस्त्राणि शास्त्राणि गृहोपयोग्यान्य्। १२९.७८/२अस्त्राणि तीर्थानि च काननानि । १२९.७८/३इष्टानि पूर्तानि च मङ्गलानि । १२९.७८/४यानानि शुभ्राभरणासनानि ॥ १२९.७८॥ १२९.७९/१भवाङ्गसंसर्गसुसम्प्रहास+ । १२९.७९/२सुस्वेदसंलापरहःप्रकारैः । १२९.७९/३तथैव जातं सचराचरं च । १२९.७९/४अपापकं देवि ततश्च जातम् ॥ १२९.७९॥ १२९.८०/१सुखं प्रभूतं च शुभं च नित्यम् । १२९.८०/२विराजि चैतत् तव देवि भावात् । १२९.८०/३तस्मात् तु मां रक्ष जगज्जनित्रि । १२९.८०/४भीतं भयेभ्यो जगतां प्रधाने ॥ १२९.८०॥ १२९.८१/१एके तर्कैर्विमुह्यन्ति लीयन्ते तत्र चापरे । १२९.८१/२शिवशक्त्योस्तदाद्वैतं सुन्दरं नौमि विग्रहम् ॥ १२९.८१॥ १२९.८२/१ब्रह्मोवाच । एवं तु स्तुवतस्तस्य पुरस्ताद् अभवच्छिवः ॥ १२९.८२॥ १२९.८३/१शिव उवाच । किमभीष्टं वरयसे हरे वद परायणम् ॥ १२९.८३॥ १२९.८४/१इन्द्र उवाच । बलवान् मे रिपुश्चासीद् दर्शनैश्च शनिर्यथा । १२९.८४/२तेन बद्धस्तलं नीतः परिभूतस्त्वनेकधा ॥ १२९.८४॥ १२९.८५/१वाक्सायकैस्तथा विद्धस्तद्वधाय त्वियं कृतिः । १२९.८५/२तदर्थं जगतामीश येन जेष्ये रिपुं प्रभो ॥ १२९.८५॥ १२९.८६/१तद् एव देहि वीर्यं मे यच्चान्यद् रिपुनाशनम् । १२९.८६/२जातः पराभवो यस्मात् तद्विनाशे कृते सति । १२९.८६/३पुनर्जातमहं मन्ये वरं कीर्तिर्जयश्रियोः ॥ १२९.८६॥ १२९.८७/१ब्रह्मोवाच । स शिवः शक्रमाहेदं न मयैकेन ते रिपुः । १२९.८७/२वधमाप्नोति तस्मात् त्वं विष्णुमप्यव्ययं हरिम् ॥ १२९.८७॥ १२९.८८/१आराधयस्व पौलोम्या सह देवं जनार्दनम् । १२९.८८/२लोकत्रयैकशरणं नारायणमनन्यधीः ॥ १२९.८८॥ १२९.८९/१ततः प्राप्स्यसि तस्माच्च मत्तश्चापि प्रियं हरे । १२९.८९/२पुनश्चोवाच भगवान् आदिकर्ता महेश्वरः ॥ १२९.८९॥ १२९.९०/१मन्त्राभ्यासस्तपो वापि योगाभ्यसनमेव च । १२९.९०/२संगमे यत्र कुत्रापि सिद्धिदं मुनयो विदुः ॥ १२९.९०॥ १२९.९१/१किं पुनः संगमे विप्र गौतमीसिन्धुफेनयोः । १२९.९१/२गिरीणां गह्वरे यद् वा सरितामथ संगमे ॥ १२९.९१॥ १२९.९२/१विप्रो धियैव भवति मुकुन्दाङ्घ्रिनिविष्टया । १२९.९२/२गङ्गाया दक्षिणे तीर आपस्तम्बो मुनीश्वरः ॥ १२९.९२॥ १२९.९३/१आस्ते तस्याप्यहं तोषमगमं बलसूदन । १२९.९३/२तेन त्वं भार्यया चैव तोषयस्व गदाधरम् ॥ १२९.९३॥ १२९.९४/१ब्रह्मोवाच । आपस्तम्बेन सहितो गङ्गाया दक्षिणे तटे । १२९.९४/२तुष्टाव देवं प्रयतः स्नात्वा पुण्येऽथ संगमे ॥ १२९.९४॥ १२९.९५/१फेनायाश्चैव गङ्गायास्तत्र देवं जनार्दनम् । १२९.९५/२वैदिकैर्विविधैर्मन्त्रैस्तपसातोषयत् तदा ॥ १२९.९५॥ १२९.९६/१ततस्तुष्टोऽभवद् विष्णुः किं देयं चेत्यभाषत । १२९.९६/२देहि मे शत्रुहन्तारमित्याह भगवान् हरिः ॥ १२९.९६॥ १२९.९७/१दत्तमित्येव जानीहि तमुवाच जनार्दनः । १२९.९७/२तत्राभवच्छिवस्यैव गङ्गाविष्ण्वोः प्रसादतः ॥ १२९.९७॥ १२९.९८/१अम्भसा पुरुषो जातः शिवविष्णुस्वरूपधृक् । १२९.९८/२चक्रपाणिः शूलधरः स गत्वा तु रसातलम् ॥ १२९.९८॥ १२९.९९/१निजघान तदा दैत्यमिन्द्रशत्रुं महाशनिम् । १२९.९९/२सखाभवत् स चेन्द्रस्य अब्जकः स वृषाकपिः ॥ १२९.९९॥ १२९.१००/१दिविस्थोऽपि सदा चेन्द्रस्तमन्वेति वृषाकपिम् । १२९.१००/२कुपिता प्रणयेनाभूद् अन्यासक्तं विलोक्य तम् । १२९.१००/३शचीं तां सान्त्वयन्न् आह शतमन्युर्हसन्न् इदम् ॥ १२९.१००॥ १२९.१०१/१इन्द्र उवाच । नाहमिन्द्राणि शरणम् ऋते सख्युर्वृषाकपेः । १२९.१०१/२वारि वापि हविर्यस्य अग्नेः प्रियकरं सदा ॥ १२९.१०१॥ १२९.१०२/१नाहमन्यत्र गन्तास्मि प्रिये चाङ्गेन ते शपे । १२९.१०२/२तस्मान् नार्हसि मां वक्तुं शङ्कयान्यत्र भामिनि ॥ १२९.१०२॥ १२९.१०३/१पतिव्रता प्रिया मे त्वं धर्मे मन्त्रे सहायिनी । १२९.१०३/२सापत्या च कुलीना च त्वत्तोऽन्या का प्रिया मम ॥ १२९.१०३॥ १२९.१०४/१तस्मात् तवोपदेशेन गङ्गां प्राप्य महानदीम् । १२९.१०४/२प्रसादाद् देवदेवस्य विष्णोर्वै चक्रपाणिनः ॥ १२९.१०४॥ १२९.१०५/१तथा शिवस्य देवस्य प्रसादाच्च वृषाकपेः । १२९.१०५/२जलोद्भवाच्च मे मित्राद् अब्जकाल्लोकविश्रुतात् ॥ १२९.१०५॥ १२९.१०६/१उत्तीर्णदुःखः सुभगे इत इन्द्रोऽहमच्युतः । १२९.१०६/२किं न साध्यं यत्र भार्या भर्तृचित्तानुगामिनी ॥ १२९.१०६॥ १२९.१०७/१दुष्करा तत्र नो मुक्तिः किंत्वर्थादित्रयं शुभे । १२९.१०७/२जायैव परमं मित्रं लोकद्वयहितैषिणी ॥ १२९.१०७॥ १२९.१०८/१सा चेत् कुलीना प्रियभाषिणी च । १२९.१०८/२पतिव्रता रूपवती गुणाढ्या । १२९.१०८/३सम्पत्सु चापत्सु समानरूपा । १२९.१०८/४तया ह्यसाध्यं किमिह त्रिलोक्याम् ॥ १२९.१०८॥ १२९.१०९/१तस्मात् तव धिया कान्ते ममेदं शुभमागतम् । १२९.१०९/२इतस्तवोदितं चैव कर्तव्यं नान्यद् अस्ति मे ॥ १२९.१०९॥ १२९.११०/१परलोके च धर्मे च सत्पुत्रसदृशं न च । १२९.११०/२आर्तस्य पुरुषस्येह भार्यावद् भेषजं नहि ॥ १२९.११०॥ १२९.१११/१निःश्रेयसपदप्राप्त्यै तथा पापस्य मुक्तये । १२९.१११/२गङ्गया सदृशं नास्ति श‍ृणु चान्यद् वरानने ॥ १२९.१११॥ १२९.११२/१धर्मार्थकाममोक्षाणां प्राप्तये पापमुक्तये । १२९.११२/२शिवविष्ण्वोरनन्यत्व+ ।ज्ञानान् नास्त्यत्र मुक्तये ॥ १२९.११२॥ १२९.११३/१तस्मात् तव धिया साध्वि सर्वमेतन् मनोगतम् । १२९.११३/२अवाप्तं च शिवाद् विष्णोर्गङ्गायाश्च प्रसादतः ॥ १२९.११३॥ १२९.११४/१इन्द्रत्वं मे स्थिरं चेतो मन्ये मित्रबलात् पुनः । १२९.११४/२वृषाकपिर्मम सखा यो जातस्त्वप्सु भामिनि ॥ १२९.११४॥ १२९.११५/१त्वं च प्रियसखी नित्यं नान्यत् प्रियतरं मम । १२९.११५/२तीर्थानां गौतमी गङ्गा देवानां हरिशंकरौ ॥ १२९.११५॥ १२९.११६/१तस्माद् एभ्यः प्रसादेन सर्वं चेप्सितमाप्तवान् । १२९.११६/२मम प्रीतिकरं चेदं तीर्थं त्रैलोक्यविश्रुतम् ॥ १२९.११६॥ १२९.११७/१तस्माद् एतद् धि याचिष्ये देवान् सर्वान् अनुक्रमात् । १२९.११७/२अनुमन्यन्तु ऋषयो गङ्गा च हरिशंकरौ ॥ १२९.११७॥ १२९.११८/१इन्द्रेश्वरे चाब्जके च उभयोस्तीरयोः सुराः । १२९.११८/२एकत्र शंकरो देवो ह्यपरत्र जनार्दनः ॥ १२९.११८॥ १२९.११९/१पावयन् दण्डकारण्यं साक्षाद् विष्णुस्त्रिविक्रमः । १२९.११९/२अन्तरे यानि तीर्थानि सर्वपुण्यप्रदानि च ॥ १२९.११९॥ १२९.१२०/१अत्र तु स्नानमात्रेण सर्वे ते मुक्तिमाप्नुयुः । १२९.१२०/२पापिष्ठाः पापतो मुक्तिमाप्नुयुर्ये च धर्मिणः ॥ १२९.१२०॥ १२९.१२१/१तेषां तु परमा मुक्तिः पितृभिः पञ्चपञ्चभिः । १२९.१२१/२अत्र किंचिच्च ये दद्युरर्थिभ्यस्तिलमात्रकम् ॥ १२९.१२१॥ १२९.१२२/१दातृभ्यो ह्यक्षयं तत् स्यात् कामदं मोक्षदं तथा । १२९.१२२/२धन्यं यशस्यमायुष्यमारोग्यं पुण्यवर्धनम् ॥ १२९.१२२॥ १२९.१२३/१आख्यानं विष्णुशम्भ्वोश्च ज्ञात्वा स्नानाच्च मुक्तिदम् । १२९.१२३/२अस्य तीर्थस्य माहात्म्यं ये श‍ृण्वन्ति पठन्ति च ॥ १२९.१२३॥ १२९.१२४/१पुण्यभाजो भवेयुस्ते तेभ्योऽत्रैव स्मृतिर्भवेत् । १२९.१२४/२शिवविष्ण्वोरशेषाघ+ ।संघविच्छेदकारिणी । १२९.१२४/३यां प्रार्थयन्ति मुनयो विजितेन्द्रियमानसाः ॥ १२९.१२४॥ १२९.१२५/१ब्रह्मोवाच । भविष्यत्येवमेवेति तं देवा ऋषयोऽब्रुवन् । १२९.१२५/२गौतम्या उत्तरे पारे तीर्थानां मोक्षदायिनाम् ॥ १२९.१२५॥ १२९.१२६/१देवर्षिसिद्धसेव्यानां सहस्राण्यथ सप्त वै । १२९.१२६/२तथैव दक्षिणे तीरे तीर्थान्येकादशैव तु ॥ १२९.१२६॥ १२९.१२७/१अब्जकं हृदयं प्रोक्तं गोदावर्या मुनीश्वरैः । १२९.१२७/२विश्रामस्थानमीशस्य विष्णोर्ब्रह्मण एव च ॥ १२९.१२७॥ १३०.१/१ब्रह्मोवाच । आपस्तम्बमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् । १३०.१/२स्मरणाद् अप्यशेषाघ+ ।संघविध्वंसनक्षमम् ॥ १३०.१॥ १३०.२/१आपस्तम्बो महाप्राज्ञो मुनिरासीन् महायशाः । १३०.२/२तस्य भार्याक्षसूत्रेति पतिधर्मपरायणा ॥ १३०.२॥ १३०.३/१तस्य पुत्रो महाप्राज्ञः कर्किनामाथ तत्त्ववित् । १३०.३/२तस्याश्रममनुप्राप्तो ह्यगस्त्यो मुनिसत्तमः ॥ १३०.३॥ १३०.४/१तमगस्त्यं पूजयित्वा आपस्तम्बो मुनीश्वरः । १३०.४/२शिष्यैरनुगतो धीमांस्तं प्रष्टुमुपचक्रमे ॥ १३०.४॥ १३०.५/१आपस्तम्ब उवाच । त्रयाणां को नु पूज्यः स्याद् देवानां मुनिसत्तम । १३०.५/२भुक्तिर्मुक्तिश्च कस्माद् वा स्याद् अनादिश्च को भवेत् ॥ १३०.५॥ १३०.६/१अनन्तश्चापि को विप्र देवानामपि दैवतम् । १३०.६/२यज्ञैः क इज्यते देवः को वेदेष्वनुगीयते । १३०.६/३एतं मे संशयं छेत्तुं वदागस्त्य महामुने ॥ १३०.६॥ १३०.७/१अगस्त्य उवाच । धर्मार्थकाममोक्षाणां प्रमाणं शब्द उच्यते । १३०.७/२तत्रापि वैदिकः शब्दः प्रमाणं परमं मतः ॥ १३०.७॥ १३०.८/१वेदेन गीयते यस्तु पुरुषः स परात् परः । १३०.८/२मृतोऽपरः स विज्ञेयो ह्यमृतः पर उच्यते ॥ १३०.८॥ १३०.९/१योऽमूर्तः स परो ज्ञेयो ह्यपरो मूर्त उच्यते । १३०.९/२गुणाभिव्याप्तिभेदेन मूर्तोऽसौ त्रिविधो भवेत् ॥ १३०.९॥ १३०.१०/१ब्रह्मा विष्णुः शिवश्चेति एक एव त्रिधोच्यते । १३०.१०/२त्रयाणामपि देवानां वेद्यमेकं परं हि तत् ॥ १३०.१०॥ १३०.११/१एकस्य बहुधा व्याप्तिर्गुणकर्मविभेदतः । १३०.११/२लोकानामुपकारार्थमाकृतित्रितयं भवेत् ॥ १३०.११॥ १३०.१२/१यस्तत्त्वं वेत्ति परमं स च विद्वान् न चेतरः । १३०.१२/२तत्र यो भेदमाचष्टे लिङ्गभेदी स उच्यते ॥ १३०.१२॥ १३०.१३/१प्रायश्चित्तं न तस्यास्ति यश्चैषां व्याहरेद् भिदम् । १३०.१३/२त्रयाणामपि देवानां मूर्तिभेदः पृथक् पृथक् ॥ १३०.१३॥ १३०.१४/१वेदाः प्रमाणं सर्वत्र साकारेषु पृथक् पृथक् । १३०.१४/२निराकारं च यत् त्वेकं तत् तेभ्यः परमं मतम् ॥ १३०.१४॥ १३०.१५/१आपस्तम्ब उवाच । नानेन निर्णयः कश्चिन् मयात्र विदितो भवेत् । १३०.१५/२तत्राप्यत्र रहस्यं यत् तद् विमृश्याशु कीर्त्यताम् । १३०.१५/३निःसंशयं निर्विकल्पं भाजनं सर्वसम्पदाम् ॥ १३०.१५॥ १३०.१६/१ब्रह्मोवाच । एतद् आकर्ण्य भगवान् अगस्त्यो वाक्यमब्रवीत् ॥ १३०.१६॥ १३०.१७/१अगस्त्य उवाच । यद्यप्येषां न भेदोऽस्ति देवानां तु परस्परम् । १३०.१७/२तथापि सर्वसिद्धिः स्याच्छिवाद् एव सुखात्मनः ॥ १३०.१७॥ १३०.१८/१प्रपञ्चस्य निमित्तं यत् तज्ज्योतिश्च परं शिवः । १३०.१८/२तमेव साधय हरं भक्त्या परमया मुने । १३०.१८/३गौतम्यां सकलाघौघ+ ।संहर्ता दण्डके वने ॥ १३०.१८॥ १३०.१९/१ब्रह्मोवाच । एतच्छ्रुत्वा मुनेर्वाक्यं परां प्रीतिमुपागतः । १३०.१९/२भुक्तिदो मुक्तिदः पुंसां साकारोऽथ निराकृतिः ॥ १३०.१९॥ १३०.२०/१सृष्ट्याकारस्ततः शक्तः पालनाकार एव च । १३०.२०/२दाता च हन्ति सर्वं यो यस्माद् एतत् समाप्यते ॥ १३०.२०॥ १३०.२१/१अगस्त्य उवाच । ब्रह्माकृतिः कर्तृरूपा वैष्णवी पालनी तथा । १३०.२१/२रुद्राकृतिर्निहन्त्री सा सर्ववेदेषु पठ्यते ॥ १३०.२१॥ १३०.२२/१ब्रह्मोवाच । आपस्तम्बस्तदा गङ्गां गत्वा स्नात्वा यतव्रतः । १३०.२२/२तुष्टाव शंकरं देवं स्तोत्रेणानेन नारद ॥ १३०.२२॥ १३०.२३/१आपस्तम्ब उवाच । काष्ठेषु वह्निः कुसुमेषु गन्धो । १३०.२३/२बीजेषु वृक्षादि दृषत्सु हेम । १३०.२३/३भूतेषु सर्वेषु तथास्ति यो वै । १३०.२३/४तं सोमनाथं शरणं व्रजामि ॥ १३०.२३॥ १३०.२४/१यो लीलया विश्वमिदं चकार । १३०.२४/२धाता विधाता भुवनत्रयस्य । १३०.२४/३यो विश्वरूपः सदसत्परो यः । १३०.२४/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२४॥ १३०.२५/१यं स्मृत्य दारिद्र्यमहाभिशाप+ । १३०.२५/२रोगादिभिर्न स्पृश्यते शरीरी । १३०.२५/३यमाश्रिताश्चेप्सितमाप्नुवन्ति । १३०.२५/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२५॥ १३०.२६/१येन त्रयीधर्ममवेक्ष्य पूर्वम् । १३०.२६/२ब्रह्मादयस्तत्र समीहिताश्च । १३०.२६/३एवं द्विधा येन कृतं शरीरम् । १३०.२६/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२६॥ १३०.२७/१यस्मै नमो गच्छति मन्त्रपूतम् । १३०.२७/२हुतं हविर्या च कृता च पूजा । १३०.२७/३दत्तं हविर्येन सुरा भजन्ते । १३०.२७/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२७॥ १३०.२८/१यस्मात् परं नान्यद् अस्ति प्रशस्तम् । १३०.२८/२यस्मात् परं नैव सुसूक्ष्ममन्यत् । १३०.२८/३यस्मात् परं नो महतां महच्च । १३०.२८/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२८॥ १३०.२९/१यस्याज्ञया विश्वमिदं विचित्रम् । १३०.२९/२अचिन्त्यरूपं विविधं महच्च । १३०.२९/३एकक्रियं यद्वद् अनुप्रयाति । १३०.२९/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२९॥ १३०.३०/१यस्मिन् विभूतिः सकलाधिपत्यम् । १३०.३०/२कर्तृत्वदातृत्वमहत्त्वमेव । १३०.३०/३प्रीतिर्यशः सौख्यमनादिधर्मः । १३०.३०/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.३०॥ १३०.३१/१नित्यं शरण्यः सकलस्य पूज्यो । १३०.३१/२नित्यं प्रियो यः शरणागतस्य । १३०.३१/३नित्यं शिवो यः सकलस्य रूपम् । १३०.३१/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.३१॥ १३०.३२/१ब्रह्मोवाच । ततः प्रसन्नो भगवान् आह नारद तं मुनिम् । १३०.३२/२आत्मार्थं च परार्थं च आपस्तम्बोऽब्रवीच्छिवम् ॥ १३०.३२॥ १३०.३३/१सर्वान् कामान् आप्नुयुस्ते ये स्नात्वा देवमीश्वरम् । १३०.३३/२पश्येयुर्जगतामीशमस्त्वित्याह शिवो मुनिम् ॥ १३०.३३॥ १३०.३४/१ततः प्रभृति तत् तीर्थमापस्तम्बमुदाहृतम् । १३०.३४/२अनाद्यविद्यातिमिर+ ।व्रातनिर्मूलनक्षमम् ॥ १३०.३४॥ १३१.१/१ब्रह्मोवाच । यमतीर्थमिति ख्यातं पितृणां प्रीतिवर्धनम् । १३१.१/२अशेषपापशमनं तत्र वृत्तमिदं श‍ृणु ॥ १३१.१॥ १३१.२/१तत्राख्यानमिदं त्वासीद् इतिहासं पुरातनम् । १३१.२/२सरमेति प्रसिद्धास्ति नाम्ना देवशुनी मुने ॥ १३१.२॥ १३१.३/१तस्याः पुत्रौ महाश्रेष्ठौ श्वानौ नित्यं जनान् अनु । १३१.३/२गामिनौ पवनाहारौ चतुरक्षौ यमप्रियौ ॥ १३१.३॥ १३१.४/१गा रक्षति स्म देवानां यज्ञार्थं कल्पितान् पशून् । १३१.४/२रक्षन्तीमनुजग्मुस्ते राक्षसा दैत्यदानवाः ॥ १३१.४॥ १३१.५/१रक्षन्तीं तां महाप्राज्ञाः श्वानयोर्मातरं शुनीम् । १३१.५/२प्रलोभयित्वा विविधैर्वाक्यैर्दानैश्च यत्नतः ॥ १३१.५॥ १३१.६/१हृता गा राक्षसैः पापैः पश्वर्थे कल्पिताः शुभाः । १३१.६/२तत आगत्य सा देवान् इदमाह क्रमाच्छुनी ॥ १३१.६॥ १३१.७/१सरमोवाच । मां बद्ध्वा राक्षसैः पाशैस्ताडयित्वा प्रहारकैः । १३१.७/२नीता गा यज्ञसिद्ध्यर्थं कल्पिताः पशवः सुराः ॥ १३१.७॥ १३१.८/१ब्रह्मोवाच । तस्या वाचं निशम्याशु सुरान् प्राह बृहस्पतिः ॥ १३१.८॥ १३१.९/१बृहस्पतिरुवाच । इयं विकृतरूपास्ते अस्याः पापं च लक्षये । १३१.९/२अस्या मतेन ता गावो नीता नान्येन हेतुना । १३१.९/३पापेयं सुकृतीवेति लक्ष्यते देहचेष्टितैः ॥ १३१.९॥ १३१.१०/१ब्रह्मोवाच । तद् गुरोर्वचनाच्छक्रः पदा तां प्राहरच्छुनीम् । १३१.१०/२पदाघातात् तदा तस्या मुखात् क्षीरं प्रसुस्रुवे ॥ १३१.१०॥ १३१.११/१पुनः प्राह शचीभर्ता क्षीरं पीतं त्वया शुनि । १३१.११/२राक्षसैश्च तदा दत्तं तस्मान् नीतास्तु गा मम ॥ १३१.११॥ १३१.१२/१सरमोवाच । नापराधोऽस्ति मे नाथ न चान्यस्यापि कस्यचित् । १३१.१२/२नापराधो न चोपेक्षा ममास्ति त्रिदशेश्वर । १३१.१२/३तस्माद् रुष्टोऽसि किं नाथ रिपवो बलिनस्तु ते ॥ १३१.१२॥ १३१.१३/१ब्रह्मोवाच । ततो ध्यात्वा देवगुरुर्ज्ञात्वा तस्या विचेष्टितम् । १३१.१३/२सत्यं शक्र त्वियं दुष्टा रिपूणां पक्षकारिणी ॥ १३१.१३॥ १३१.१४/१ततः शशाप तां शक्रः पापिष्ठे त्वं शुनी भव । १३१.१४/२मर्त्यलोके पापभूता अज्ञानात् पापकारिणी ॥ १३१.१४॥ १३१.१५/१तदेन्द्रस्य तु शापेन मानुषे सा व्यजायत । १३१.१५/२यथा शप्ता मघवता पापात् सा ह्यतिभीषणा ॥ १३१.१५॥ १३१.१६/१गावो या राक्षसैर्नीतास्तासामानयनाय च । १३१.१६/२यत्नं कुर्वन् सुरपतिर्विष्णवे तन् न्यवेदयत् ॥ १३१.१६॥ १३१.१७/१विष्णुर्दैत्यांश्च दनुजान् गोहर्तृंश्चैव राक्षसान् । १३१.१७/२हन्तुं प्रयत्नमकरोज्जगृहे च महद् धनुः ॥ १३१.१७॥ १३१.१८/१शार्ङ्गं यल्लोकविख्यातं दैत्यनाशनमेव च । १३१.१८/२जितारिः पूजितो देवैः स्वयं स्थित्वा जनार्दनः ॥ १३१.१८॥ १३१.१९/१यत्र वै दण्डकारण्ये शार्ङ्गपाणिर्जगत्प्रभुः । १३१.१९/२तत्रस्थान् दैत्यदनुजान् राक्षसांश्च बलीयसः ॥ १३१.१९॥ १३१.२०/१पुनर्जघ्ने स वै विष्णुर्गा यैर्नीताश्च राक्षसैः । १३१.२०/२तत्र वै दण्डकारण्ये शार्ङ्गपाणिरिति श्रुतः ॥ १३१.२०॥ १३१.२१/१युध्यमानस्ततो विष्णुर्दितिजै राक्षसैः सह । १३१.२१/२ते जग्मुर्दक्षिणामाशां विष्णोस्त्रासान् महामुने ॥ १३१.२१॥ १३१.२२/१अन्वगच्छत् ततो विष्णुस्तान् एव परमेश्वरः । १३१.२२/२गरुत्मता तान् अवाप्य शार्ङ्गमुक्तैर्मनोजवैः ॥ १३१.२२॥ १३१.२३/१बाणैस्तान् व्याहनद् विष्णुर्गङ्गाया उत्तरे तटे । १३१.२३/२देवारयः क्षयं नीता विष्णुना प्रभविष्णुना ॥ १३१.२३॥ १३१.२४/१शार्ङ्गमुक्तैर्महावेगैः सुस्वनैश्च सुमन्त्रितैः । १३१.२४/२क्षयं प्राप्ता विष्णुबाणैस्ततस्ते देवशत्रवः ॥ १३१.२४॥ १३१.२५/१गावो लब्धा यत्र देवैर्बाणतीर्थं तद् उच्यते । १३१.२५/२वैष्णवं लोकविदितं गोतीर्थं चेति विश्रुतम् ॥ १३१.२५॥ १३१.२६/१पश्वर्थे कल्पिता गावो गङ्गाया दक्षिणे तटे । १३१.२६/२प्रद्रुतास्ते सुराः सर्वे गङ्गायां संन्यवेशयन् ॥ १३१.२६॥ १३१.२७/१तन्मध्ये कारयामासुर्द्वीपं चैवाश्रयं गवाम् । १३१.२७/२तैर्गोभिस्तत्र गङ्गायां सुरयज्ञो व्यजायत ॥ १३१.२७॥ १३१.२८/१यज्ञतीर्थं तु तत् प्रोक्तं गोद्वीपं गाङ्गमध्यतः । १३१.२८/२देवानां यजनं तच्च सर्वकामप्रदं शुभम् ॥ १३१.२८॥ १३१.२९/१स्वयं मूर्तिमती भूत्वा गङ्गाशक्तिर्महाद्युते । १३१.२९/२असारापारसंसार+ ।सागरोत्तरणे तरिः ॥ १३१.२९॥ १३१.३०/१विश्वेश्वरी योगमाया सद्भक्ताभयदायिनी । १३१.३०/२गोरक्षं तु ततस्तीर्थं गङ्गाया दक्षिणे तटे ॥ १३१.३०॥ १३१.३१/१तौ श्वानौ सरमापुत्रौ चतुरक्षौ यमप्रियौ । १३१.३१/२मातुः शापं चापराधं सर्वं चापि सविस्तरम् ॥ १३१.३१॥ १३१.३२/१निवेद्य तु यथान्यायं कार्यं चापि सुखप्रदम् । १३१.३२/२विशापकरणं चापि पप्रच्छतुरुभौ यमम् ॥ १३१.३२॥ १३१.३३/१स ताभ्यां सहितः सौरिः पित्रे सूर्याय चाब्रवीत् । १३१.३३/२श्रुत्वा सूर्यः सुतं प्राह गङ्गायां सुरसत्तम ॥ १३१.३३॥ १३१.३४/१लोकत्रयैकपावन्यां गौतम्यां दण्डके वने । १३१.३४/२श्रद्धया परया वत्स सुस्नातः सुसमाहितः ॥ १३१.३४॥ १३१.३५/१ब्रह्माणं चैव विष्णुं च मामीशं च यथाक्रमम् । १३१.३५/२स्तुहि त्वं सर्वभावेन भृत्यौ प्रीतिमवाप्स्यतः ॥ १३१.३५॥ १३१.३६/१तत् पितुर्वचनं श्रुत्वा यमः प्रीतमनास्तदा । १३१.३६/२तयोश्च प्रीतये प्रायाद् देवतर्पणयोर्यमः ॥ १३१.३६॥ १३१.३७/१गौतम्यामघहारिण्यां सुसमाहितमानसः । १३१.३७/२तथैव तोषयामास गङ्गायां सुरसत्तमान् ॥ १३१.३७॥ १३१.३८/१श्वभ्यां च सहितः श्रीमान् दक्षिणाशापतिः प्रभुः । १३१.३८/२ब्रह्माणं तोषयामास भानुं वै दक्षिणे तटे ॥ १३१.३८॥ १३१.३९/१ईशानमुत्तरे विष्णुं स्वयं धर्मः प्रतापवान् । १३१.३९/२दत्तवन्तो वरं श्रेष्ठं सरमाया विशापकम् । १३१.३९/३वरान् अयाचत बहूंल्लोकानामुपकारकान् ॥ १३१.३९॥ १३१.४०/१यम उवाच । एषु स्नानं तु ये कुर्युर्ब्रह्मविष्णुमहेश्वराः । १३१.४०/२आत्मार्थं च परार्थं च ते कामान् आप्नुयुः शुभान् ॥ १३१.४०॥ १३१.४१/१बाणतीर्थे तु ये स्नात्वा शार्ङ्गपाणिं स्मरन्ति वै । १३१.४१/२तेभ्यो दारिद्र्यदुःखानि न भवेयुर्युगे युगे ॥ १३१.४१॥ १३१.४२/१गोतीर्थे ब्रह्मतीर्थे वा यस्तु स्नात्वा यतव्रतः । १३१.४२/२ब्रह्माणं तं नमस्याथ द्वीपस्यापि प्रदक्षिणम् ॥ १३१.४२॥ १३१.४३/१यः कुर्यात् तेन पृथिवी सप्तद्वीपा वसुंधरा । १३१.४३/२प्रदक्षिणीकृता तत्र किंचिद् दत्त्वा वसु द्विजम् ॥ १३१.४३॥ १३१.४४/१तद् देवयजनं प्राप्य किंचिद् धुत्वा हुताशने । १३१.४४/२अश्वमेधादियज्ञानां फलं प्राप्नोति पुष्कलम् ॥ १३१.४४॥ १३१.४५/१यः सकृत् तत्र पठति गायत्रीं वेदमातरम् । १३१.४५/२अधीतास्तेन वेदा वै निष्कामो मुक्तिभाजनम् ॥ १३१.४५॥ १३१.४६/१स्नात्वा तु दक्षिणे कूले शक्तिं देवीं तु भक्तितः । १३१.४६/२पूजयित्वा यथान्यायं सर्वान् कामान् अवाप्नुयात् ॥ १३१.४६॥ १३१.४७/१ब्रह्मविष्णुमहेशानां शक्तिर्माता त्रयीमयी । १३१.४७/२सर्वान् कामान् अवाप्नोति पुत्रवान् धनवान् भवेत् ॥ १३१.४७॥ १३१.४८/१आदित्यं भक्तितो यस्तु दक्षिणे नियतो नरः । १३१.४८/२स्नात्वा पश्येत तेनेष्टा यज्ञा विविधदक्षिणाः ॥ १३१.४८॥ १३१.४९/१कूले यश्चोत्तरे चैव गङ्गाया दैत्यसूदनम् । १३१.४९/२स्नात्वा पश्येत तं नत्वा तस्य विष्णोः परं पदम् ॥ १३१.४९॥ १३१.५०/१यमेश्वरं ततो यस्तु यमतीर्थे तु पूजितम् । १३१.५०/२स्नातः पश्यति युक्तात्मा स करोत्यचिरेण हि ॥ १३१.५०॥ १३१.५१/१पितृणामक्षयं पुण्यं फलदं कीर्तिवर्धनम् । १३१.५१/२तत्र स्नानेन दानेन जपेन स्तवनेन च । १३१.५१/३अपि दुष्कृतकर्माणः पितरो मोक्षमाप्नुयुः ॥ १३१.५१॥ १३१.५२/१ब्रह्मोवाच । इत्याद्यष्ट सहस्राणि तीर्थानि त्रीणि नारद । १३१.५२/२तेषु स्नानं च दानं च सर्वमक्षयपुण्यदम् ॥ १३१.५२॥ १३१.५३/१एतेषां स्मरणं पुण्यं नानाजन्माघनाशनम् । १३१.५३/२श्रवणात् पितृभिः सार्धं पठनात् स्वकुलैः सह ॥ १३१.५३॥ १३१.५४/१तेषामप्यतिपापानि नाशं यान्ति ममाज्ञया । १३१.५४/२तत्र स्नानादि यः कृत्वा किंचिद् दत्त्वा यतात्मवान् ॥ १३१.५४॥ १३१.५५/१पितृणां पिण्डदानादि कृत्वा नत्वा सुरान् इमान् । १३१.५५/२धनं धान्यं यशो वीर्यमायुरारोग्यसम्पदः ॥ १३१.५५॥ १३१.५६/१पुत्रान् पौत्रान् प्रियां भार्यां लब्ध्वा चान्यन् मनीषितम् । १३१.५६/२अवियुक्तः प्रीतमना बन्धुभिश्चातिमानितः ॥ १३१.५६॥ १३१.५७/१नरकस्थान् अपि पितृंस्तारयित्वा कुलानि च । १३१.५७/२पावयित्वा प्रियैर्युक्तो ह्यन्ते विष्णुं शिवं स्मरेत् । १३१.५७/३ततो मुक्तिपदं गच्छेद् देवानां वचनं यथा ॥ १३१.५७॥ १३२.१/१ब्रह्मोवाच । यक्षिणीसंगमं नाम तीर्थं सर्वफलप्रदम् । १३२.१/२तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात् ॥ १३२.१॥ १३२.२/१यत्र यक्षेश्वरो देवो दर्शनाद् भुक्तिमुक्तिदः । १३२.२/२तत्र च स्नानमात्रेण सत्त्रयागफलं लभेत् ॥ १३२.२॥ १३२.३/१विश्वावसोः स्वसा नाम्ना पिप्पला गुरुहासिनी । १३२.३/२ऋषीणां सत्त्रमगमद् गौतमीतीरवर्तिनाम् ॥ १३२.३॥ १३२.४/१दृष्ट्वा तत्र ऋषीन् क्षामान् सा जहासातिगर्विता । १३२.४/२या गत्वाश्रावय वौषड् अस्तु श्रौषड् इति स्थिरम् ॥ १३२.४॥ १३२.५/१विस्वरेण ब्रुवती तां ते शेपुः स्राविणी भव । १३२.५/२ततो नद्यभवत् तत्र यक्षिणीति सुविश्रुता ॥ १३२.५॥ १३२.६/१ततो विश्वावसुः पूज्य ऋषीन् देवं त्रिलोचनम् । १३२.६/२संगम्य चैव गौतम्या तां विशापामथाकरोत् ॥ १३२.६॥ १३२.७/१ततः प्रभृति तत् तीर्थं यक्षिणीसंगमं स्मृतम् । १३२.७/२तत्र स्नानादिदानेन सर्वान् कामान् अवाप्नुयात् ॥ १३२.७॥ १३२.८/१विश्वावसोः प्रसन्नोऽभूद् यत्र शम्भुः शिवान्वितः । १३२.८/२शैवं तत् परमं तीर्थं दुर्गातीर्थं च विश्रुतम् ॥ १३२.८॥ १३२.९/१सर्वपापौघहरणं सर्वदुर्गतिनाशनम् । १३२.९/२सर्वेषां तीर्थमुख्यानां तद् धि सारं महामुने । १३२.९/३तीर्थं मुनिवरैः ख्यातं सर्वसिद्धिप्रदं नृणाम् ॥ १३२.९॥ १३३.१/१ब्रह्मोवाच । शुक्लतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । १३३.१/२यस्य स्मरणमात्रेण सर्वकामान् अवाप्नुयात् ॥ १३३.१॥ १३३.२/१भरद्वाज इति ख्यातो मुनिः परमधार्मिकः । १३३.२/२तस्य पैठीनसी नाम भार्या सुकलभूषणा ॥ १३३.२॥ १३३.३/१गौतमीतीरमध्यास्ते पतिव्रतपरायणा । १३३.३/२अग्नीषोमीयमैन्द्राग्नं पुरोडाशमकल्पयत् ॥ १३३.३॥ १३३.४/१पुरोडाशे श्रप्यमाणे धूमात् कश्चिद् अजायत । १३३.४/२पुरोडाशं भक्षयित्वा लोकत्रितयभीषणः ॥ १३३.४॥ १३३.५/१यज्ञं मे ह्यत्र को हंसि कोपात् त्वमिति तं मुनिः । १३३.५/२प्रोवाच सत्वरं क्रुद्धो भरद्वाजो द्विजोत्तमः । १३३.५/३तद् ऋषेर्वचनं श्रुत्वा राक्षसः प्रत्युवाच तम् ॥ १३३.५॥ १३३.६/१राक्षस उवाच । हव्यघ्न इति विख्यातं भरद्वाज निबोध माम् । १३३.६/२संध्यासुतोऽहं ज्येष्ठश्च सुतः प्राचीनबर्हिषः ॥ १३३.६॥ १३३.७/१ब्रह्मणा मे वरो दत्तो यज्ञान् खाद यथासुखम् । १३३.७/२ममानुजः कलिश्चापि बलवान् अतिभीषणः ॥ १३३.७॥ १३३.८/१अहं कृष्णः पिता कृष्णो माता कृष्णा तथानुजः । १३३.८/२अहं मखं हनिष्यामि यूपं छेद्मि कृतान्तकः ॥ १३३.८॥ १३३.९/१भरद्वाज उवाच । रक्ष्यतां मे त्वया यज्ञः प्रियो धर्मः सनातनः । १३३.९/२जाने त्वां यज्ञहन्तारं सद्द्विजं रक्ष मे क्रतुम् ॥ १३३.९॥ १३३.१०/१यज्ञघ्न उवाच । भरद्वाज निबोधेदं वाक्यं मम समासतः । १३३.१०/२ब्रह्मणाहं पुरा शप्तो देवदानवसंनिधौ ॥ १३३.१०॥ १३३.११/१ततः प्रसादितो देवो मया लोकपितामहः । १३३.११/२अमृतैः प्रोक्षयिष्यन्ति यदा त्वां मुनिसत्तमाः ॥ १३३.११॥ १३३.१२/१तदा विशापो भविता हव्यघ्न त्वं न चान्यथा । १३३.१२/२एवं करिष्यसि यदा ततः सर्वं भविष्यति ॥ १३३.१२॥ १३३.१३/१ब्रह्मोवाच । भरद्वाजः पुनः प्राह सखा मेऽसि महामते । १३३.१३/२मखसंरक्षणं येन स्यान् मे वद करोमि तत् ॥ १३३.१३॥ १३३.१४/१सम्भूय देवा दैतेया ममन्थुः क्षीरसागरम् । १३३.१४/२अलभन्तामृतं कष्टात् तद् अस्मत्सुलभं कथम् ॥ १३३.१४॥ १३३.१५/१प्रीत्या यदि प्रसन्नोऽसि सुलभं यद् वदस्व तत् । १३३.१५/२तद् ऋषेर्वचनं श्रुत्वा रक्षः प्राह तदा मुदा ॥ १३३.१५॥ १३३.१६/१रक्ष उवाच । अमृतं गौतमीवारि अमृतं स्वर्णमुच्यते । १३३.१६/२अमृतं गोभवं चाज्यममृतं सोम एव च ॥ १३३.१६॥ १३३.१७/१एतैर्मामभिषिञ्चस्व अथवैतैस्तथा त्रिभिः । १३३.१७/२गङ्गाया वारिणाज्येन हिरण्येन तथैव च । १३३.१७/३सर्वेभ्योऽप्यधिकं दिव्यममृतं गौतमीजलम् ॥ १३३.१७॥ १३३.१८/१ब्रह्मोवाच । एतद् आकर्ण्य स ऋषिः परं संतोषमागतः । १३३.१८/२पाणावादाय गङ्गायाः सलिलामृतमादरात् ॥ १३३.१८॥ १३३.१९/१तेनाकरोद् ऋषी रक्षो ह्यभिषिक्तं तदा मखे । १३३.१९/२पुनश्च यूपे च पशावृत्विक्षु मखमण्डले ॥ १३३.१९॥ १३३.२०/१सर्वमेवाभवच्छुक्लमभिषेकान् महात्मनः । १३३.२०/२तद् रक्षोऽपि तदा शुक्लो भूत्वोत्पन्नो महाबलः ॥ १३३.२०॥ १३३.२१/१यः पुरा कृष्णरूपोऽभूत् स तु शुक्लोऽभवत् क्षणात् । १३३.२१/२यज्ञं सर्वं समाप्याथ भरद्वाजः प्रतापवान् ॥ १३३.२१॥ १३३.२२/१ऋत्विजोऽपि विसृज्याथ यूपं गङ्गोदकेऽक्षिपत् । १३३.२२/२गङ्गामध्ये तद् धि यूपमद्याप्यास्ते महामते ॥ १३३.२२॥ १३३.२३/१अभिषिक्तं चामृतेन अभिज्ञानं तु तन् महत् । १३३.२३/२तत्र तीर्थे पुना रक्षो भरद्वाजमुवाच ह ॥ १३३.२३॥ १३३.२४/१रक्ष उवाच । अहं यामि भरद्वाज कृतः शुक्लस्त्वया पुनः । १३३.२४/२तस्मात् तवात्र तीर्थे ये स्नानदानादिपूजनम् ॥ १३३.२४॥ १३३.२५/१कुर्युस्तेषामभीष्टानि भवेयुर्यत् फलं मखे । १३३.२५/२स्मरणाद् अपि पापानि नाशं यान्तु सदा मुने ॥ १३३.२५॥ १३३.२६/१ततः प्रभृति तत् तीर्थं शुक्लतीर्थमिति स्मृतम् । १३३.२६/२गौतम्यां दण्डकारण्ये स्वर्गद्वारमपावृतम् ॥ १३३.२६॥ १३३.२७/१उभयोस्तीरयोः सप्त सहस्राण्यपराणि च । १३३.२७/२तीर्थानां मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥ १३३.२७॥ १३४.१/१ब्रह्मोवाच । चक्रतीर्थमिति ख्यातं स्मरणात् पापनाशनम् । १३४.१/२तस्य प्रभावं वक्ष्यामि श‍ृणु यत्नेन नारद ॥ १३४.१॥ १३४.२/१ऋषयः सप्त विख्याता वसिष्ठप्रमुखा मुने । १३४.२/२गौतम्यास्तीरमाश्रित्य सत्त्रयज्ञमुपासते ॥ १३४.२॥ १३४.३/१तत्र विघ्न उपक्रान्ते रक्षोभिरतिभीषणे । १३४.३/२मामभ्येत्याथ मुनयो रक्षःकृत्यं न्यवेदयन् ॥ १३४.३॥ १३४.४/१तदाहं प्रमदारूपं माययासृज्य नारद । १३४.४/२यस्याश्च दर्शनाद् एव नाशं यान्त्यथ राक्षसाः ॥ १३४.४॥ १३४.५/१एवमुक्त्वा तु तां प्रादाम् ऋषिभ्यः प्रमदां मुने । १३४.५/२मद्वाक्याद् ऋषयो मायामादाय पुनरागमन् ॥ १३४.५॥ १३४.६/१अजैका या समाख्याता कृष्णलोहितरूपिणी । १३४.६/२मुक्तकेशीत्यभिधया सास्तेऽद्यापि स्वरूपिणी ॥ १३४.६॥ १३४.७/१लोकत्रितयसम्मोह+ ।दायिनी कामरूपिणी । १३४.७/२तद्बलात् स्वस्थमनसः सर्वे च मुनिपुंगवः ॥ १३४.७॥ १३४.८/१गौतमीं सरितां श्रेष्ठां पुनर्यज्ञाय दीक्षिताः । १३४.८/२पुनस्तन्मखनाशाय राक्षसाः समुपागमन् ॥ १३४.८॥ १३४.९/१यक्षवाटान्तिके मायां दृष्ट्वा राक्षसपुंगवाः । १३४.९/२ततो नृत्यन्ति गायन्ति हसन्ति च रुदन्ति च ॥ १३४.९॥ १३४.१०/१माहेश्वरी महामाया प्रभावेणातिदर्पिता । १३४.१०/२तेषां मध्ये दैत्यपतिः शम्बरो नाम वीर्यवान् ॥ १३४.१०॥ १३४.११/१मायारूपां तु प्रमदां भक्षयामास नारद । १३४.११/२तद् अद्भुतमतीवासीत् तन्मायाबलदर्शिनाम् ॥ १३४.११॥ १३४.१२/१मखे विध्वंस्यमाने तु ते विष्णुं शरणं ययुः । १३४.१२/२प्रादाद् विष्णुश्चक्रमथो मुनीनां रक्षणाय तु ॥ १३४.१२॥ १३४.१३/१चक्रं तद् राक्षसान् आजौ दैत्यांश्च दनुजांस्तथा । १३४.१३/२चिच्छेद तद्भयाद् एव मृता राक्षसपुंगवाः ॥ १३४.१३॥ १३४.१४/१ऋषिभिस्तन् महासत्त्रं सम्पूर्णमभवत् तदा । १३४.१४/२विष्णोः प्रक्षालितं चक्रं गङ्गाम्भोभिः सुदर्शनम् ॥ १३४.१४॥ १३४.१५/१ततः प्रभृति तत् तीर्थं चक्रतीर्थमुदाहृतम् । १३४.१५/२तत्र स्नानेन दानेन सत्त्रयागफलं लभेत् ॥ १३४.१५॥ १३४.१६/१तत्र पञ्च शतान्यासंस्तीर्थानां पापहारिणाम् । १३४.१६/२तेषु स्नानं तथा दानं प्रत्येकं मुक्तिदायकम् ॥ १३४.१६॥ १३५.१/१ब्रह्मोवाच । वाणीसंगममाख्यातं यत्र वागीश्वरो हरः । १३५.१/२तत् तीर्थं सर्वपापानां मोचनं सर्वकामदम् ॥ १३५.१॥ १३५.२/१तत्र स्नानेन दानेन ब्रह्महत्यादिनाशनम् । १३५.२/२ब्रह्मविष्ण्वोश्च संवादे महत्त्वे च परस्परम् ॥ १३५.२॥ १३५.३/१तयोर्मध्ये महादेवो ज्योतिर्मूर्तिरभूत् किल । १३५.३/२तत्रैव वाग् उवाचेदं दैवी पुत्र तयोः शुभा ॥ १३५.३॥ १३५.४/१अहमस्मि महांस्तत्र अहमस्मीति वै मिथः । १३५.४/२दैवी वाक् तावुभौ प्राह यस्त्वस्यान्तं तु पश्यति ॥ १३५.४॥ १३५.५/१स तु ज्येष्ठो भवेत् तस्मान् मा वादं कर्तुमर्हथः । १३५.५/२तद्वाक्याद् विष्णुरगमद् अधोऽहं चोर्ध्वमेव च ॥ १३५.५॥ १३५.६/१ततो विष्णुः शीघ्रमेत्य ज्योतिःपार्श्व उपाविशत् । १३५.६/२अप्राप्यान्तमहं प्रायां दूराद् दूरतरं मुने ॥ १३५.६॥ १३५.७/१ततः श्रान्तो निवृत्तोऽहं द्रष्टुमीशं तु तं प्रभुम् । १३५.७/२तदैवं मम धीरासीद् दृष्टश्चान्तो मया भृशम् ॥ १३५.७॥ १३५.८/१अस्य देवस्य तद् विष्णोर्मम ज्यैष्ठ्यं स्फुटं भवेत् । १३५.८/२पुनश्चापि मम त्वेवं मतिरासीन् महामते ॥ १३५.८॥ १३५.९/१सत्यैर्वक्त्रैः कथं वक्ष्ये पीडितोऽप्यनृतं वचः । १३५.९/२नानाविधेषु पापेषु नानृतात् पातकं परम् ॥ १३५.९॥ १३५.१०/१सत्यैर्वक्त्रैरसत्यां वा वाचं वक्ष्ये कथं त्विति । १३५.१०/२ततोऽहं पञ्चमं वक्त्रं गर्दभाकृतिभीषणम् ॥ १३५.१०॥ १३५.११/१कृत्वा तेनानृतं वक्ष्य इति ध्यात्वा चिरं तदा । १३५.११/२अब्रवं तं हरिं तत्र आसीनं जगतां प्रभुम् ॥ १३५.११॥ १३५.१२/१अस्य चान्तो मया दृष्टस्तेन ज्यैष्ठ्यं जनार्दन । १३५.१२/२ममेति वदतः पार्श्वे उभौ तौ हरिशंकरौ ॥ १३५.१२॥ १३५.१३/१एकरूपत्वमापन्नौ सूर्याचन्द्रमसाविव । १३५.१३/२तौ दृष्ट्वा विस्मितो भीतश्चास्तवं तावुभावपि । १३५.१३/३ततः क्रुद्धौ जगन्नाथौ वाचं तामिदमूचतुः ॥ १३५.१३॥ १३५.१४/१हरिहरावूचतुः । दुष्टे त्वं निम्नगा भूया नानृताद् अस्ति पातकम् ॥ १३५.१४॥ १३५.१५/१ब्रह्मोवाच । ततः सा विह्वला भूत्वा नदीभावमुपागता । १३५.१५/२तद् दृष्ट्वा विस्मितो भीतस्तामब्रवमहं तदा ॥ १३५.१५॥ १३५.१६/१यस्माद् असत्यमुक्तासि ब्रह्मवाचि स्थिता सती । १३५.१६/२तस्माद् अदृश्या त्वं भूयाः पापरूपास्यसंशयम् ॥ १३५.१६॥ १३५.१७/१एतच्छापं विदित्वा तु तौ देवौ प्रणता तदा । १३५.१७/२विशापत्वं प्रार्थयन्ती तुष्टाव च पुनः पुनः ॥ १३५.१७॥ १३५.१८/१ततस्तुष्टौ देवदेवौ प्रार्थितौ त्रिदशार्चितौ । १३५.१८/२प्रीत्या हरिहरावेवं वाचं वाचमथोचतुः ॥ १३५.१८॥ १३५.१९/१हरिहरावूचतुः । गङ्गया संगता भद्रे यदा त्वं लोकपावनी । १३५.१९/२तदा पुनर्वपुस्ते स्यात् पवित्रं हि सुशोभने ॥ १३५.१९॥ १३५.२०/१ब्रह्मोवाच । तथेत्युक्त्वा सापि देवी गङ्गया संगताभवत् । १३५.२०/२भागीरथी गौतमी च ततश्चापि स्वकं वपुः ॥ १३५.२०॥ १३५.२१/१देवी सा व्यगमद् ब्रह्मन् देवानामपि दुर्लभम् । १३५.२१/२गौतम्यां सैव विख्याता नाम्ना वाणीति पुण्यदा ॥ १३५.२१॥ १३५.२२/१भागीरथ्यां सैव देवी सरस्वत्यभिधीयते । १३५.२२/२उभयत्रापि विख्यातः संगमो लोकपूजितः ॥ १३५.२२॥ १३५.२३/१सरस्वतीसंगमश्च वाणीसंगम एव च । १३५.२३/२गौतम्या संगता देवी वाणी वाचा सरस्वती ॥ १३५.२३॥ १३५.२४/१सर्वत्र पूजितं तीर्थं तत्र वाचा शिवं प्रभुम् । १३५.२४/२देवेश्वरं पूजयित्वा विशापमगमद् यतः ॥ १३५.२४॥ १३५.२५/१ब्रह्मा विधूय वाग्दौष्ट्यं स्वं च धामागमत् पुनः । १३५.२५/२तस्मात् तत्र शुचिर्भूत्वा स्नात्वा तत्र च संगमे ॥ १३५.२५॥ १३५.२६/१वागीश्वरं ततो दृष्ट्वा तावता मुक्तिमाप्नुयात् । १३५.२६/२दानहोमादिकं किंचिद् उपवासादिकां क्रियाम् ॥ १३५.२६॥ १३५.२७/१यः कुर्यात् संगमे पुण्ये संसारे न भवेत् पुनः । १३५.२७/२एकोनविंशतिशतं तीर्थानां तीरयोर्द्वयोः । १३५.२७/३नानाजन्मार्जिताशेष+ ।पापक्षयविधायिनाम् ॥ १३५.२७॥ १३६.१/१ब्रह्मोवाच । विष्णुतीर्थमिति ख्यातं तत्र वृत्तमिदं श‍ृणु । १३६.१/२मौद्गल्य इति विख्यातो मुद्गलस्य सुतो ऋषिः ॥ १३६.१॥ १३६.२/१तस्य भार्या तु जाबाला नाम्ना ख्याता सुपुत्रिणी । १३६.२/२पिता ऋषिस्तथा वृद्धो मुद्गलो लोकविश्रुतः ॥ १३६.२॥ १३६.३/१तस्य भार्या तथा ख्याता नाम्ना भागीरथी शुभा । १३६.३/२स मौद्गल्यः प्रातरेव गङ्गां स्नाति यतव्रतः ॥ १३६.३॥ १३६.४/१नित्यमेव त्विदं कर्म तस्यासीन् मुनिसत्तम । १३६.४/२गङ्गातीरे कुशैर्मृद्भिः शमीपुष्पैरहर्निशम् ॥ १३६.४॥ १३६.५/१गुरूदितेन मार्गेण स्वमानससरोरुहे । १३६.५/२आवाहनं नित्यमेव विष्णोश्चक्रे स मौद्गलिः ॥ १३६.५॥ १३६.६/१तेनाहूतस्त्वरन्न् एति लक्ष्मीभर्ता जगत्पतिः । १३६.६/२वैनतेयमथारुह्य शङ्खचक्रगदाधरः ॥ १३६.६॥ १३६.७/१पूजितस्तेन ऋषिणा स मौद्गल्येन यत्नतः । १३६.७/२प्रब्रूते च कथाश्चित्रा मौद्गल्याय जगत्प्रभुः ॥ १३६.७॥ १३६.८/१ततोऽपराह्णसमये विष्णुः प्राह स मौद्गलिम् । १३६.८/२याहि वत्स स्वभवनं श्रान्तोऽसीति पुनः पुनः ॥ १३६.८॥ १३६.९/१एवमुक्तः स देवेन विष्णुना याति स द्विजः । १३६.९/२जगत्प्रभुस्ततो याति देवैर्युक्तः स्वमन्दिरम् ॥ १३६.९॥ १३६.१०/१मौद्गल्योऽपि तथाभ्येत्य किंचिद् आदाय नित्यशः । १३६.१०/२स्वमेव भवनं विद्वान् भार्यायै स्वार्जितं धनम् ॥ १३६.१०॥ १३६.११/१ददाति स महाविष्णु+ ॅहरणाब्जपरायणः । १३६.११/२मौद्गल्यस्य प्रिया सापि पतिव्रतपरायणा ॥ १३६.११॥ १३६.१२/१शाकं मूलं फलं वापि भर्त्रानीतं तु यत्नतः । १३६.१२/२सुसंस्कृत्याप्यतिथीनां बालानां भर्तुरेव च ॥ १३६.१२॥ १३६.१३/१दत्त्वा तु भोजनं तेभ्यः पश्चाद् भुङ्क्ते यतव्रता । १३६.१३/२भुक्तवत्स्वथ सर्वेषु रात्रौ नित्यं स मौद्गलिः ॥ १३६.१३॥ १३६.१४/१विष्णोः श्रुताः कथाश्चित्रास्तेभ्यो वक्त्यथ हर्षितः । १३६.१४/२एवं बहुतिथे काले व्यतीते चातिविस्मिता । १३६.१४/३मौद्गल्यस्य रहो भार्या भर्तारं वाक्यमब्रवीत् ॥ १३६.१४॥ १३६.१५/१जाबालोवाच । यदि ते विष्णुरभ्येति समीपं त्रिदशार्चितः । १३६.१५/२तथापि कष्टमस्माकं कस्माद् इति जगत्प्रभुम् ॥ १३६.१५॥ १३६.१६/१तत् पृच्छ त्वं महाप्राज्ञ यदासौ विष्णुरेति च । १३६.१६/२यस्मिंश्च स्मृतमात्रे तु जराजन्मरुजो मृतिः । १३६.१६/३नाशं यान्ति कुतो दृष्टे तस्मात् पृच्छ जगत्पतिम् ॥ १३६.१६॥ १३६.१७/१ब्रह्मोवाच । तथेत्युक्त्वा प्रियावाक्यान् मौद्गल्यो नित्यवद् धरिम् । १३६.१७/२पूजयित्वा विनीतश्च पप्रच्छ स कृताञ्जलिः ॥ १३६.१७॥ १३६.१८/१मौद्गल्य उवाच । त्वयि स्मृते जगन्नाथ शोकदारिद्र्यदुष्कृतम् । १३६.१८/२नाशं याति विपत्तिर्मे त्वयि दृष्टे कथं स्थिता ॥ १३६.१८॥ १३६.१९/१श्रीविष्णुरुवाच । स्वकृतं भुज्यते भूतैः सर्वैः सर्वत्र सर्वदा । १३६.१९/२न कोऽपि कस्यचित् किंचित् करोत्यत्र हिताहिते ॥ १३६.१९॥ १३६.२०/१यादृशं चोप्यते बीजं फलं भवति तादृशम् । १३६.२०/२रसालः स्यान् न निम्बस्य बीजाज्जात्वपि कुत्रचित् ॥ १३६.२०॥ १३६.२१/१न कृता गौतमीसेवा नार्चितौ हरिशंकरौ । १३६.२१/२न दत्तं यैश्च विप्रेभ्यस्ते कथं भाजनं श्रियः ॥ १३६.२१॥ १३६.२२/१त्वया न दत्तं किंचिच्च ब्राह्मणेभ्यो ममापि च । १३६.२२/२यद् दीयते तद् एवेह परस्मिंश्चोपतिष्ठति ॥ १३६.२२॥ १३६.२३/१मृद्भिर्वार्भिः कुशैर्मन्त्रैः शुचिकर्म सदैव यत् । १३६.२३/२करोति तस्मात् पूतात्मा शरीरस्य च शोषणात् ॥ १३६.२३॥ १३६.२४/१विना दानेन न क्वापि भोगावाप्तिर्नृणां भवेत् । १३६.२४/२सत्कर्माचरणाच्छुद्धो विरक्तः स्यात् ततो नरः ॥ १३६.२४॥ १३६.२५/१ततोऽप्रतिहतज्ञानो जीवन्मुक्तस्ततो भवेत् । १३६.२५/२सर्वेषां सुलभा मुक्तिर्मद्भक्त्या चेह पूर्ततः ॥ १३६.२५॥ १३६.२६/१भुक्तिर्दानादिना सर्व+ ।भूतदुःखनिबर्हणात् । १३६.२६/२अथवा लप्स्यसे मुक्तिं भक्त्या भुक्तिं न लप्स्यसे ॥ १३६.२६॥ १३६.२७/१मौद्गल्य उवाच । भक्त्या मुक्तिः कथं भूयाद् भुक्तेर्मुक्तिः सुदुर्लभा । १३६.२७/२जाता चेद् देहिनां मुक्तिः किमन्येन प्रयोजनम् ॥ १३६.२७॥ १३६.२८/१भक्त्या मुक्तिः सर्वपूज्या तामिच्छेयं जगन्मय ॥ १३६.२८॥ १३६.२९/१विष्णुरुवाच । एतद् एवान्तरं ब्रह्मन् दीयते मामनुस्मरन् । १३६.२९/२ब्राह्मणायाथवार्थिभ्यस्तद् एवाक्षयतां व्रजेत् ॥ १३६.२९॥ १३६.३०/१मामध्यात्वाथ यद् दद्यात् तत् तन्मात्रफलप्रदम् । १३६.३०/२तत् पुनर्दत्तमेवेह न भोगायात्र कल्पते ॥ १३६.३०॥ १३६.३१/१तस्माद् देहि महाबुद्धे भोज्यं किंचिन् मम ध्रुवम् । १३६.३१/२अथवा विप्रमुख्याय गौतमीतीरमाश्रितः ॥ १३६.३१॥ १३६.३२/१ब्रह्मोवाच । मौद्गल्यः प्राह तं विष्णुं देयं मम न विद्यते । १३६.३२/२नान्यत् किंचन देहादि यत् तत् त्वयि समर्पितम् ॥ १३६.३२॥ १३६.३३/१ततो विष्णुर्गरुत्मन्तं प्राह शीघ्रं जगत्पतिः । १३६.३३/२इहानयस्व कणिशं ममायं चार्पयिष्यति ॥ १३६.३३॥ १३६.३४/१ततो योग्यान् अयं भोगान् प्राप्स्यते मनसः प्रियान् । १३६.३४/२आकर्ण्य स्वामिनादिष्टं तथा चक्रे स पक्षिराट् ॥ १३६.३४॥ १३६.३५/१विष्णुहस्ते कणान् प्रादात् स मौद्गल्यो यतव्रतः । १३६.३५/२एतस्मिन्न् अन्तरे विष्णुर्विश्वकर्माणमब्रवीत् ॥ १३६.३५॥ १३६.३६/१विष्णुरुवाच । यावच्चास्य कुले सप्त पुरुषास्तावद् एव तु । १३६.३६/२भवितारो महाबुद्धे तावत् कामा मनीषिताः । १३६.३६/३गावो हिरण्यं धान्यानि वस्त्राण्याभरणानि च ॥ १३६.३६॥ १३६.३७/१ब्रह्मोवाच । यच्च किंचिन् मनःप्रीत्यै लोके भवति भूषणम् । १३६.३७/२तत् सर्वमाप मौद्गल्यो विष्णुगङ्गाप्रभावतः ॥ १३६.३७॥ १३६.३८/१गृहं गच्छेति मौद्गल्यो विष्णुनोक्तस्ततो ययौ । १३६.३८/२आश्रमे स्वस्य सर्वर्द्धिं दृष्ट्वा ऋषिरभाषत ॥ १३६.३८॥ १३६.३९/१ऋषिरुवाच । अहो दानप्रभावोऽयमहो विष्णोरनुस्मृतिः । १३६.३९/२अहो गङ्गाप्रभावश्च कैर्विचार्यो महान् अयम् ॥ १३६.३९॥ १३६.४०/१ब्रह्मोवाच । मौद्गल्यो भार्यया सार्धं पुत्रैः पौत्रैश्च बन्धुभिः । १३६.४०/२पितृभ्यां बुभुजे भोगान् भुक्तिं मुक्तिमवाप च ॥ १३६.४०॥ १३६.४१/१ततः प्रभृति तत् तीर्थं मौद्गल्यं वैष्णवं तथा । १३६.४१/२तत्र स्नानं च दानं च भुक्तिमुक्तिफलप्रदम् ॥ १३६.४१॥ १३६.४२/१तत्र श्रुतिः स्मृतिर्वापि तीर्थस्य स्यात् कथंचन । १३६.४२/२तस्य विष्णुर्भवेत् प्रीतः पापैर्मुक्तः सुखी भवेत् ॥ १३६.४२॥ १३६.४३/१एकादश सहस्राणि तीर्थानां तीरयोर्द्वयोः । १३६.४३/२सर्वार्थदायिनां तत्र स्नानदानजपादिभिः ॥ १३६.४३॥ १३७.१/१ब्रह्मोवाच । लक्ष्मीतीर्थमिति ख्यातं साक्षाल्लक्ष्मीविवर्धनम् । १३७.१/२अलक्ष्मीनाशनं पुण्यमाख्यानं श‍ृणु नारद ॥ १३७.१॥ १३७.२/१संवादश्च पुरा त्वासील्लक्ष्म्याः पुत्र दरिद्रया । १३७.२/२परस्परविरोधिन्यावुभे विश्वं समीयतुः ॥ १३७.२॥ १३७.३/१ताभ्यामव्यापृतं वस्तु तन् नास्ति भुवनत्रये । १३७.३/२मम ज्यैष्ठ्यं मम ज्यैष्ठ्यमित्यूचतुरुभे मिथः । १३७.३/३अहं पूर्वं समुद्भूता इत्याह श्रियमोजसा ॥ १३७.३॥ १३७.४/१श्रीलक्ष्मीरुवाच । कुलं शीलं जीवितं वा देहिनामहमेव तु । १३७.४/२मया विना देहभाजो जीवन्तोऽपि मृता इव ॥ १३७.४॥ १३७.५/१ब्रह्मोवाच । दरिद्रया च सा प्रोक्ता सर्वेभ्यो ह्यधिका ह्यहम् । १३७.५/२मुक्तिर्मदाश्रिता नित्यं दरिद्रैवं वचोऽब्रवीत् ॥ १३७.५॥ १३७.६/१कामः क्रोधश्च लोभश्च मदो मात्सर्यमेव च । १३७.६/२यत्राहमस्मि तत्रैते न तिष्ठन्ति कदाचन ॥ १३७.६॥ १३७.७/१न भयोद्भूतिरुन्माद ईर्ष्या उद्धतवृत्तिता । १३७.७/२यत्राहमस्मि तत्रैते न तिष्ठन्ति कदाचन ॥ १३७.७॥ १३७.८/१दरिद्राया वचः श्रुत्वा लक्ष्मीस्तां प्रत्यभाषत ॥ १३७.८॥ १३७.९/१लक्ष्मीरुवाच । अलंकृतो मया जन्तुः सर्वो भवति पूजितः । १३७.९/२निर्धनः शिवतुल्योऽपि सर्वैरप्यभिभूयते ॥ १३७.९॥ १३७.१०/१देहीति वचनद्वारा देहस्थाः पञ्च देवताः । १३७.१०/२सद्यो निर्गत्य गच्छन्ति धीश्रीह्रीशान्तिकीर्तयः ॥ १३७.१०॥ १३७.११/१तावद् गुणा गुरुत्वं च यावन् नार्थयते परम् । १३७.११/२अर्थी चेत् पुरुषो जातः क्व गुणाः क्व च गौरवम् ॥ १३७.११॥ १३७.१२/१तावत् सर्वोत्तमो जन्तुस्तावत् सर्वगुणालयः । १३७.१२/२नमस्यः सर्वलोकानां यावन् नार्थयते परम् ॥ १३७.१२॥ १३७.१३/१कष्टमेतन् महापापं निर्धनत्वं शरीरिणाम् । १३७.१३/२न मानयति नो वक्ति न स्पृशत्यधनं जनः ॥ १३७.१३॥ १३७.१४/१अहमेव ततः श्रेष्ठा दरिद्रे श‍ृणु मे वचः ॥ १३७.१४॥ १३७.१५/१ब्रह्मोवाच । तल्लक्ष्मीवचनं श्रुत्वा दरिद्रा वाक्यमब्रवीत् ॥ १३७.१५॥ १३७.१६/१दरिद्रोवाच । वक्तुं न लक्ष्मीर्ज्येष्ठाहमिति वै लज्जसे मुहुः । १३७.१६/२पापेषु रमसे नित्यं विहाय पुरुषोत्तमम् ॥ १३७.१६॥ १३७.१७/१विश्वस्तवञ्चका नित्यं भवती श्लाघसे कथम् । १३७.१७/२सुखं न तादृक् त्वत्प्राप्तौ पश्चात्तापो यथा गुरुः ॥ १३७.१७॥ १३७.१८/१न तथा जायते पुंसां सुरया दारुणो मदः । १३७.१८/२त्वत्संनिधानमात्रेण यथा वै विदुषामपि ॥ १३७.१८॥ १३७.१९/१सदैव रमसे लक्ष्मीः प्रायस्त्वं पापकारिषु । १३७.१९/२अहं वसामि योग्येषु धर्मशीलेषु सर्वदा ॥ १३७.१९॥ १३७.२०/१शिवविष्ण्वनुरक्तेषु कृतज्ञेषु महत्सु च । १३७.२०/२सदाचारेषु शान्तेषु गुरुसेवोद्यतेषु च ॥ १३७.२०॥ १३७.२१/१सत्सु विद्वत्सु शूरेषु कृतबुद्धिषु साधुषु । १३७.२१/२निवसामि सदा लक्ष्मीस्तस्माज्ज्यैष्ठ्यं मयि स्थितम् ॥ १३७.२१॥ १३७.२२/१ब्राह्मणेषु शुचिष्मत्सु व्रतचारिषु भिक्षुषु । १३७.२२/२निर्भयेषु वसिष्यामि लक्ष्मीस्त्वं श‍ृणु ते स्थितिम् ॥ १३७.२२॥ १३७.२३/१राजवर्तिषु पापेषु निष्ठुरेषु खलेषु च । १३७.२३/२पिशुनेषु च लुब्धेषु विकृतेषु शठेषु च ॥ १३७.२३॥ १३७.२४/१अनार्येषु कृतघ्नेषु धर्मघातिषु सर्वदा । १३७.२४/२मित्रद्रोहिष्वनिष्टेषु भग्नचित्तेषु वर्तसे ॥ १३७.२४॥ १३७.२५/१ब्रह्मोवाच । एवं विवदमाने ते जग्मतुर्मामुभे अपि । १३७.२५/२तयोर्वाक्यमुपश्रुत्य मयोक्ते ते उभे अपि ॥ १३७.२५॥ १३७.२६/१मत्तः पूर्वतरा पृथ्वी आपः पूर्वतरास्ततः । १३७.२६/२स्त्रीणां विवादं ता एव स्त्रियो जानन्ति नेतरे ॥ १३७.२६॥ १३७.२७/१विशेषतः पुनस्ताभ्यः कमण्डलुभवाश्च याः । १३७.२७/२तत्रापि गौतमी देवी निश्चयं कथयिष्यति ॥ १३७.२७॥ १३७.२८/१सैव सर्वार्तिसंहर्त्री सैव संदेहकर्तरी । १३७.२८/२ते मद्वाक्याद् भुवं गत्वा भूम्या च सहिते अपि ॥ १३७.२८॥ १३७.२९/१अद्भिश्च सहिताः सर्वा गौतमीं ययुरापगाम् । १३७.२९/२भूमिरापस्तयोर्वाक्यं गौतम्यै क्रमशः स्फुटम् ॥ १३७.२९॥ १३७.३०/१सर्वं निवेदयामासुर्यथावृत्तं प्रणम्य ताम् । १३७.३०/२दरिद्रायाश्च लक्ष्म्याश्च वाक्यं मध्यस्थवत् तदा ॥ १३७.३०॥ १३७.३१/१श‍ृण्वत्सु लोकपालेषु श‍ृण्वत्यां भुवि नारद । १३७.३१/२श‍ृण्वतीष्वप्सु सा गङ्गा दरिद्रां वाक्यमब्रवीत् । १३७.३१/३सम्प्रशस्य तथा लक्ष्मीं गौतमी वाक्यमब्रवीत् ॥ १३७.३१॥ १३७.३२/१गौतम्युवाच । ब्रह्मश्रीश्च तपःश्रीश्च यज्ञश्रीः कीर्तिसंज्ञिता । १३७.३२/२धनश्रीश्च यशश्रीश्च विद्या प्रज्ञा सरस्वती ॥ १३७.३२॥ १३७.३३/१भुक्तिश्रीश्चाथ मुक्तिश्च स्मृतिर्लज्जा धृतिः क्षमा । १३७.३३/२सिद्धिस्तुष्टिस्तथा पुष्टिः शान्तिरापस्तथा मही ॥ १३७.३३॥ १३७.३४/१अहंशक्तिरथौषध्यः श्रुतिः शुद्धिर्विभावरी । १३७.३४/२द्यौर्ज्योत्स्ना आशिषः स्वस्तिर्व्याप्तिर्माया उषा शिवा ॥ १३७.३४॥ १३७.३५/१यत् किंचिद् विद्यते लोके लक्ष्म्या व्याप्तं चराचरम् । १३७.३५/२ब्राह्मणेष्वथ धीरेषु क्षमावत्स्वथ साधुषु ॥ १३७.३५॥ १३७.३६/१विद्यायुक्तेषु चान्येषु भुक्तिमुक्त्यनुसारिषु । १३७.३६/२यद् यद् रम्यं सुन्दरं वा तत् तल्लक्ष्मीविजृम्भितम् ॥ १३७.३६॥ १३७.३७/१किमत्र बहुनोक्तेन सर्वं लक्ष्मीमयं जगत् । १३७.३७/२यस्मिन् कस्मिंश्च यत् किंचिद् उत्कृष्टं परिदृश्यते ॥ १३७.३७॥ १३७.३८/१लक्ष्मीमयं तु तत् सर्वं तया हीनं न किंचन । १३७.३८/२अत्रेमां सुन्दरीं देवीं स्पर्धयन्ती न लज्जसे ॥ १३७.३८॥ १३७.३९/१गच्छ गच्छेति तां गङ्गा दरिद्रां वाक्यमब्रवीत् । १३७.३९/२ततः प्रभृति गङ्गाम्भो दरिद्रावैरकार्यभूत् ॥ १३७.३९॥ १३७.४०/१तावद् दरिद्राभिभवो गङ्गा यावन् न सेव्यते । १३७.४०/२ततः प्रभृति तत् तीर्थमलक्ष्मीनाशनं शुभम् ॥ १३७.४०॥ १३७.४१/१तत्र स्नानेन दानेन लक्ष्मीवान् पुण्यवान् भवेत् । १३७.४१/२तीर्थानां षट् सहस्राणि तस्मिंस्तीर्थे महामते । १३७.४१/३देवर्षिमुनिजुष्टानां सर्वसिद्धिप्रदायिनाम् ॥ १३७.४१॥ १३८.१/१ब्रह्मोवाच । भानुतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । १३८.१/२तत्रेदं वृत्तमाख्यास्ये महापातकनाशनम् ॥ १३८.१॥ १३८.२/१शर्यातिरिति विख्यातो राजा परमधार्मिकः । १३८.२/२तस्य भार्या स्थविष्ठेति रूपेणाप्रतिमा भुवि ॥ १३८.२॥ १३८.३/१मधुच्छन्दा इति ख्यातो वैश्वामित्रो द्विजोत्तमः । १३८.३/२पुरोधास्तस्य नृपतेर्ब्रह्मर्षिः शमिनां प्रभुः ॥ १३८.३॥ १३८.४/१दिशो विजेतुं स जगाम राजा । १३८.४/२पुरोधसा तेन नृपप्रवीरः । १३८.४/३पुरोधसं प्राह महानुभावम् । १३८.४/४जित्वा दिशश्चाध्वनि संनिविष्टः ॥ १३८.४॥ १३८.५/१पप्रच्छेदं केन खेदं गतोऽसि । १३८.५/२हेतुं वदस्वेति महानुभाव । १३८.५/३त्वमेव राज्ये मम सर्वमान्यः । १३८.५/४समस्तविद्यानिरवद्यबोधः ॥ १३८.५॥ १३८.६/१विधूतपापः परितापशून्यः । १३८.६/२किमन्यचेता इव लक्ष्यसे त्वम् । १३८.६/३जितेयमुर्वी विजिता नरेन्द्रा । १३८.६/४हर्षस्य हेतौ महतीह जाते ॥ १३८.६॥ १३८.७/१किं त्वं कृशो मे वद सत्यमेव । १३८.७/२द्विजातिवर्यातिमहानुभाव । १३८.७/३सम्बोध्य शर्यातिमुवाच विप्रश् । १३८.७/४छन्दोमधुः प्रेममयीं प्रियोक्तिम् ॥ १३८.७॥ १३८.८/१मधुच्छन्दा उवाच । श‍ृणु भूपाल मद्वाक्यं भार्यया यद् उदीरितम् । १३८.८/२स्थिते यामे वयं यामो यामिनी चार्धगामिनी ॥ १३८.८॥ १३८.९/१स्वामिनी चास्य देहस्य कामिनी मां प्रतीक्षते । १३८.९/२स्मृत्वा तत् कामिनीवाक्यं शोषं याति कलेवरम् । १३८.९/३विकारे स्मरसंजाते जीवातुर्नलिनानना ॥ १३८.९॥ १३८.१०/१ब्रह्मोवाच । विहस्य चाब्रवीद् राजा पुरोधसमरिंदमः ॥ १३८.१०॥ १३८.११/१राजोवाच । त्वं गुरुर्मम मित्रं च किमात्मानं विडम्बसे । १३८.११/२किमनेन महाप्राज्ञ मम वाक्येन मानद । १३८.११/३क्षणविध्वंसिनि सुखे का नामास्था महात्मनाम् ॥ १३८.११॥ १३८.१२/१ब्रह्मोवाच । एतद् आकर्ण्य मतिमान् मधुच्छन्दा वचोऽब्रवीत् ॥ १३८.१२॥ १३८.१३/१मधुच्छन्दा उवाच । यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते । १३८.१३/२न चेदं दूषणं राजन् भूषणं चातिमन्यताम् ॥ १३८.१३॥ १३८.१४/१ब्रह्मोवाच । आजगाम स्वकं देशं महत्या सेनया वृतः । १३८.१४/२परीक्षार्थं च तत्प्रेम पुर्यां वार्त्तामदीदिशत् ॥ १३८.१४॥ १३८.१५/१दिशो विजेतुं शर्यातौ याते राक्षसपुंगवः । १३८.१५/२हत्वा रसातलं यातो राजानं सपुरोधसम् ॥ १३८.१५॥ १३८.१६/१राज्ञो भार्या निश्चयाय प्रवृत्ता मुनिसत्तम । १३८.१६/२वार्त्तां श्रुत्वा दूतमुखान् मधुच्छन्दःप्रिया पुनः ॥ १३८.१६॥ १३८.१७/१तदैवाभूद् गतप्राणा तद् विचित्रमिवाभवत् । १३८.१७/२तस्या वृत्तं तु ते दृष्ट्वा दूता राज्ञे न्यवेदयन् ॥ १३८.१७॥ १३८.१८/१यत् कृतं राजपत्नीभिः प्रियया च पुरोधसः । १३८.१८/२विस्मितो दुःखितो राजा पुनर्दूतान् अभाषत ॥ १३८.१८॥ १३८.१९/१राजोवाच । शीघ्रं गच्छन्तु हे दूता ब्राह्मण्या यत् कलेवरम् । १३८.१९/२रक्षन्तु वार्त्तां कुरुत राजागन्ता पुरोधसा ॥ १३८.१९॥ १३८.२०/१ब्रह्मोवाच । इति चिन्तातुरे राज्ञि वाग् उवाचाशरीरिणी ॥ १३८.२०॥ १३८.२१/१आकाशवाग् उवाच । विधास्यत्यखिलं गङ्गा राजंस्तव समीहितम् । १३८.२१/२सर्वाभिषङ्गशमनी पावनी भुवि गौतमी ॥ १३८.२१॥ १३८.२२/१ब्रह्मोवाच । एतच्छ्रुत्वा स शर्यातिर्गौतमीतटमाश्रितः । १३८.२२/२ब्राह्मणेभ्यो धनं दत्त्वा तर्पयित्वा पितृन् द्विजान् ॥ १३८.२२॥ १३८.२३/१पुरोहितं द्विजश्रेष्ठं प्रेषयित्वा धनान्वितम् । १३८.२३/२अन्यत्र तीर्थे सार्थेषु दानं देहि प्रयत्नतः ॥ १३८.२३॥ १३८.२४/१एतत् सर्वं न जानाति राज्ञः कृत्यं पुरोहितः । १३८.२४/२गते तस्मिन् गुरौ राजा वैश्वामित्रे महात्मनि ॥ १३८.२४॥ १३८.२५/१सर्वं बलं प्रेषयित्वा गङ्गातीरेऽग्निमाविशत् । १३८.२५/२इत्युक्त्वा स तु राजेन्द्रो गङ्गां भानुं सुरान् अपि ॥ १३८.२५॥ १३८.२६/१यदि दत्तं यदि हुतं यदि त्राता प्रजा मया । १३८.२६/२तेन सत्येन सा साध्वी ममायुष्येण जीवतु ॥ १३८.२६॥ १३८.२७/१इत्युक्त्वाग्नौ प्रविष्टे तु शर्यातौ नृपसत्तमे । १३८.२७/२तदैव जीविता भार्या राज्ञस्तस्य पुरोधसः ॥ १३८.२७॥ १३८.२८/१अग्निप्रविष्टं राजानं श्रुत्वा विस्मयकारणम् । १३८.२८/२पतिव्रतां तथा भार्यां मृतां जीवान्वितां पुनः ॥ १३८.२८॥ १३८.२९/१तदर्थं चापि राजानं त्यक्तात्मानं विशेषतः । १३८.२९/२आत्मनश्च पुनः कृत्यमस्मरन् नृपतेर्गुरुः ॥ १३८.२९॥ १३८.३०/१अहमप्यग्निमावेक्ष्य उत यास्ये प्रियान्तिकम् । १३८.३०/२अथवेह तपस्तप्स्ये ततो निश्चयवान् द्विजः ॥ १३८.३०॥ १३८.३१/१एतद् एवात्मनः कृत्यं मन्ये सुकृतमेव च । १३८.३१/२जीवयामि च राजानं ततो यामि प्रियां पुनः ॥ १३८.३१॥ १३८.३२/१एतद् एव शुभं मे स्यात् ततस्तुष्टाव भास्करम् । १३८.३२/२न ह्यन्यः कोऽपि देवोऽस्ति सर्वाभीष्टप्रदो रवेः ॥ १३८.३२॥ १३८.३३/१मधुच्छन्दा उवाच । नमोऽस्तु तस्मै सूर्याय मुक्तयेऽमिततेजसे । १३८.३३/२छन्दोमयाय देवाय ओंकारार्थाय ते नमः ॥ १३८.३३॥ १३८.३४/१विरूपाय सुरूपाय त्रिगुणाय त्रिमूर्तये । १३८.३४/२स्थित्युत्पत्तिविनाशानां हेतवे प्रभविष्णवे ॥ १३८.३४॥ १३८.३५/१ब्रह्मोवाच । ततः प्रसन्नः सूर्योऽभूद् वरयस्वेत्यभाषत ॥ १३८.३५॥ १३८.३६/१मधुच्छन्दा उवाच । राजानं देहि देवेश भार्यां च प्रियवादिनीम् । १३८.३६/२आत्मनश्च शुभान् पुत्रान् राज्ञश्चैव शुभान् वरान् ॥ १३८.३६॥ १३८.३७/१ब्रह्मोवाच । ततः प्रादाज्जगन्नाथः शर्यातिं रत्नभूषितम् । १३८.३७/२तां च भार्यां वरान् अन्यान् सर्वं क्षेममयं तथा ॥ १३८.३७॥ १३८.३८/१ततो यातः प्रियाविष्टः प्रीतेन च पुरोधसा । १३८.३८/२ययौ सुखी स्वकं देशं तत् तु तीर्थं शुभं स्मृतम् ॥ १३८.३८॥ १३८.३९/१तत्र त्रीणि सहस्राणि तीर्थानि गुणवन्ति च । १३८.३९/२ततः प्रभृति तत् तीर्थं भानुतीर्थमुदाहृतम् ॥ १३८.३९॥ १३८.४०/१मृतसंजीवनं चैव शार्यातं चेति विश्रुतम् । १३८.४०/२माधुच्छन्दसमाख्यातं स्मरणात् पापनुन् मुने ॥ १३८.४०॥ १३८.४१/१तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् । १३८.४१/२मृतसंजीवनं तत् स्याद् आयुरारोग्यवर्धनम् ॥ १३८.४१॥ १३९.१/१ब्रह्मोवाच । खड्गतीर्थमिति ख्यातं गौतम्या उत्तरे तटे । १३९.१/२तत्र स्नानेन दानेन मुक्तिभागी भवेन् नरः ॥ १३९.१॥ १३९.२/१तत्र वृत्तं प्रवक्ष्यामि श‍ृणु नारद यत्नतः । १३९.२/२पैलूष इति विख्यातः कवषस्य सुतो द्विजः ॥ १३९.२॥ १३९.३/१कुटुम्बभारात् परितो ह्यर्थार्थी परिधावति । १३९.३/२न किमप्याससादासौ ततो वैराग्यमास्थितः ॥ १३९.३॥ १३९.४/१अत्यन्तविमुखे दैवे व्यर्थीभूते तु पौरुषे । १३९.४/२न वैराग्याद् अन्यद् अस्ति पण्डितस्यावलम्बनम् ॥ १३९.४॥ १३९.५/१इति संचिन्तयामास तदासौ निःश्वसन् मुहुः । १३९.५/२क्रमागतं धनं नास्ति पोष्याश्च बहवो मम ॥ १३९.५॥ १३९.६/१मानी चात्मा न कष्टार्हो हा धिग् दुर्दैवचेष्टितम् । १३९.६/२स कदाचिद् वृत्तियुतो वृत्तिभिः परिवर्तयन् ॥ १३९.६॥ १३९.७/१न लेभे तद् धनं वृत्तेर्विरागमगमत् तदा । १३९.७/२सेवा निषिद्धा या काचिद् गहना दुष्करं तपः ॥ १३९.७॥ १३९.८/१बलाद् आकर्षतीयं मां तृष्णा सर्वत्र दुष्कृते । १३९.८/२त्वयापकृतमज्ञानात् तस्मात् तृष्णे नमोऽस्तु ते ॥ १३९.८॥ १३९.९/१एवं विचिन्त्य मेधावी तृष्णाछेदाय किं भवेत् । १३९.९/२इत्यालोच्य स पैलूषः पितरं वाक्यमब्रवीत् ॥ १३९.९॥ १३९.१०/१पैलूष उवाच । ज्ञानासिना क्रोधलोभौ संसृतिं चातिदुस्तराम् । १३९.१०/२छेद्मीमां केन हे तात तमुपायं वद प्रभो ॥ १३९.१०॥ १३९.११/१कवष उवाच । ईश्वराज्ज्ञानमन्विच्छेद् इत्येषा वैदिकी श्रुतिः । १३९.११/२तस्माद् आराधयेशानं ततो ज्ञानमवाप्स्यसि ॥ १३९.११॥ १३९.१२/१ब्रह्मोवाच । तथेत्युक्त्वा स पैलूषो ज्ञानायेश्वरमार्चयत् । १३९.१२/२ततस्तुष्टो महेशानो ज्ञानं प्रादाद् द्विजातये । १३९.१२/३प्राप्तज्ञानो महाबुद्धिर्गाथाः प्रोवाच मुक्तिदाः ॥ १३९.१२॥ १३९.१३/१पैलूष उवाच । क्रोधस्तु प्रथमं शत्रुर्निष्फलो देहनाशनः । १३९.१३/२ज्ञानखड्गेन तं छित्त्वा परमं सुखमाप्नुयात् ॥ १३९.१३॥ १३९.१४/१तृष्णा बहुविधा माया बन्धनी पापकारिणी । १३९.१४/२छित्त्वैतां ज्ञानखड्गेन सुखं तिष्ठति मानवः ॥ १३९.१४॥ १३९.१५/१सङ्गस्तु परमोऽधर्मो देवादीनामिति श्रुतिः । १३९.१५/२असङ्गस्यात्मनो ह्यस्य सङ्गोऽयं परमो रिपुः ॥ १३९.१५॥ १३९.१६/१छित्त्वैनं ज्ञानखड्गेन शिवैकत्वमवाप्नुयात् । १३९.१६/२संशयः परमो नाशो धर्मार्थानां विनाशकृत् ॥ १३९.१६॥ १३९.१७/१छित्त्वैनं संशयं जन्तुः परमेप्सितमाप्नुयात् । १३९.१७/२पिशाचीव विशत्याशा निर्दहत्यखिलं सुखम् । १३९.१७/३पूर्णाहन्तासिना छित्त्वा जीवन् मुक्तिमवाप्नुयात् ॥ १३९.१७॥ १३९.१८/१ब्रह्मोवाच । ततो ज्ञानमवाप्यासौ गङ्गातीरं समाश्रितः । १३९.१८/२ज्ञानखड्गेन निर्मोहस्ततो मुक्तिमवाप सः ॥ १३९.१८॥ १३९.१९/१ततः प्रभृति तत् तीर्थं खड्गतीर्थमिति स्मृतम् । १३९.१९/२ज्ञानतीर्थं च कवषं पैलूषं सर्वकामदम् ॥ १३९.१९॥ १३९.२०/१इत्यादिषट्सहस्राणि तीर्थान्याहुर्महर्षयः । १३९.२०/२अशेषपापतापौघ+ अराणीष्टप्रदानि च ॥ १३९.२०॥ १४०.१/१ब्रह्मोवाच । आत्रेयमिति विख्यातमन्विन्द्रं तीर्थमुत्तमम् । १४०.१/२तस्य प्रभावं वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥ १४०.१॥ १४०.२/१गौतम्या उत्तरे तीर आत्रेयो भगवान् ऋषिः । १४०.२/२अन्वारेभेऽथ सत्त्राणि ऋत्विग्भिर्मुनिभिर्वृतः ॥ १४०.२॥ १४०.३/१तस्य होताभवत् त्वग्निर्हव्यवाहन एव च । १४०.३/२एवं सत्त्रे तु सम्पूर्ण इष्टिं माहेश्वरीं पुनः ॥ १४०.३॥ १४०.४/१कृत्वैश्वर्यमगाद् विप्रः सर्वत्र गतिमेव च । १४०.४/२इन्द्रस्य भवनं रम्यं स्वर्गलोकं रसातलम् ॥ १४०.४॥ १४०.५/१स्वेच्छया याति विप्रेन्द्रः प्रभावात् तपसः शुभात् । १४०.५/२स कदाचिद् दिवं गत्वा इन्द्रलोकमगात् पुनः ॥ १४०.५॥ १४०.६/१तत्रापश्यत् सहस्राक्षं सुरैः परिवृतं शुभैः । १४०.६/२स्तूयमानं सिद्धसाध्यैः प्रेक्षन्तं नृत्यमुत्तमम् । १४०.६/३श‍ृण्वानं मधुरं गीतमप्सरोभिश्च वीजितम् ॥ १४०.६॥ १४०.७/१उपोपविष्टैः सुरनायकैस्तैः । १४०.७/२सम्पूज्यमानं महदासनस्थम् । १४०.७/३जयन्तमङ्के विनिधाय सूनुम् । १४०.७/४शच्या युतं प्राप्तरतिं महिष्ठम् ॥ १४०.७॥ १४०.८/१सतां शरण्यं वरदं महेन्द्रम् । १४०.८/२समीक्ष्य विप्राधिपतिर्महात्मा । १४०.८/३विमोहितोऽसौ मुनिरिन्द्रलक्ष्म्या । १४०.८/४समीहयामास तद् इन्द्रराज्यम् ॥ १४०.८॥ १४०.९/१सम्पूजितो देवगणैर्यथावत् । १४०.९/२स्वमाश्रमं वै पुनराजगाम । १४०.९/३समीक्ष्य तां शक्रपुरीं सुरम्याम् । १४०.९/४रत्नैर्युतां पुण्यगुणैः सुपूर्णाम् ॥ १४०.९॥ १४०.१०/१स्वमाश्रमं निष्प्रभहेमवर्ज्यम् । १४०.१०/२समीक्ष्य विप्रो विरमं जगाम । १४०.१०/३समीहमानः सुरराज्यमाशु । १४०.१०/४प्रियां तदोवाच महात्रिपुत्रः ॥ १४०.१०॥ १४०.११/१आत्रेय उवाच । भोक्तुं न शक्तोऽस्मि फलानि मूलान्य्। १४०.११/२अनुत्तमान्यप्यतिसंस्कृतानि । १४०.११/३स्मृत्वामृतं पुण्यतमं च तत्र । १४०.११/४भक्ष्यं च भोज्यं च वरासनानि । १४०.११/५स्तुतिं च दानं च सभां शुभां च । १४०.११/६अस्त्रं च वासांसि पुरीं वनानि ॥ १४०.११॥ १४०.१२/१ब्रह्मोवाच । ततो महात्मा तपसः प्रभावात् । १४०.१२/२त्वष्टारमाहूय वचो बभाषे ॥ १४०.१२॥ १४०.१३/१आत्रेय उवाच । इच्छेयमिन्द्रत्वमहं महात्मन् । १४०.१३/२कुरुष्व शीघ्रं पदमैन्द्रमत्र । १४०.१३/३ब्रूषेऽन्यथा चेन् मदुदीरितं त्वम् । १४०.१३/४भस्मीकरोम्येव न संशयोऽत्र ॥ १४०.१३॥ १४०.१४/१ब्रह्मोवाच । तदत्रिवाक्यात् त्वरितः प्रजानाम् । १४०.१४/२स्रष्टा विभुर्विश्वकर्मा तदैव । १४०.१४/३चकार मेरुं च पुरीं सुराणाम् । १४०.१४/४कल्पद्रुमान् कल्पलतां च धेनुम् ॥ १४०.१४॥ १४०.१५/१चकार वज्रादिविभूषितानि । १४०.१५/२गृहाणि शुभ्राण्यतिचित्रितानि । १४०.१५/३चकार सर्वावयवानवद्याम् । १४०.१५/४शचीं स्मरस्येव विहारशालाम् ॥ १४०.१५॥ १४०.१६/१सभां सुधर्माणमहो क्षणेन । १४०.१६/२तथा चकाराप्सरसो मनोज्ञाः । १४०.१६/३चकार चोच्चैःश्रवसं गजं च । १४०.१६/४वज्रादि चास्त्राणि सुरान् अशेषान् ॥ १४०.१६॥ १४०.१७/१निवार्यमाणः प्रिययात्रिपुत्रः । १४०.१७/२शचीसमामात्मवधूं चकार । १४०.१७/३तदात्रिपुत्रोऽत्रिमुखैः समेतो । १४०.१७/४वज्रादिरूपं च चकार चास्त्रम् ॥ १४०.१७॥ १४०.१८/१नृत्यादि गीतादि च सर्वमेव । १४०.१८/२चकार शक्रस्य पुरे च दृष्टम् । १४०.१८/३तत् सर्वमासाद्य तदा मुनीन्द्रः । १४०.१८/४प्रहृष्टचेताः सुतरां बभूव ॥ १४०.१८॥ १४०.१९/१आपातरम्येष्वपि कस्य नाम । १४०.१९/२भवत्यपेक्षा नहि गोचरेषु । १४०.१९/३श्रुत्वा च दैत्या दनुजाः समेता । १४०.१९/४रक्षांसि कोपेन युतानि सद्यः ॥ १४०.१९॥ १४०.२०/१स्वर्गं परित्यज्य कुतो हरिर्भुवम् । १४०.२०/२समागतो न्वेष मिथः सुखाय । १४०.२०/३तस्माद् वयं याम इतो नु योद्धुम् । १४०.२०/४वृत्रस्य हन्तारमदीर्घसत्त्रम् ॥ १४०.२०॥ १४०.२१/१ततः समागत्य तदात्रिपुत्रम् । १४०.२१/२संवेष्टयामासुरथासुरास्ते । १४०.२१/३संवेष्टयित्वा पुरमत्रिपुत्र+ । १४०.२१/४कृतं तथा चेन्द्रपुराभिधानम् । १४०.२१/५तैर्वध्यमानः शस्त्रपातैर्महद्भिस्- । १४०.२१/६ततो भीतो वाक्यमिदं जगाद ॥ १४०.२१॥ १४०.२२/१आत्रेय उवाच । यो जात एव प्रथमो मनस्वान् । १४०.२२/२देवो देवान् क्रतुना पर्यभूषत् । १४०.२२/३यस्य शुष्माद् रोदसी अभ्यसेताम् । १४०.२२/४नृम्णस्य मह्ना स जनास इन्द्रः ॥ १४०.२२॥ १४०.२३/१ब्रह्मोवाच । इत्यादिसूक्तेन रिपून् उवाच । १४०.२३/२हरिं च तुष्टाव तदात्रिपुत्रः ॥ १४०.२३॥ १४०.२४/१आत्रेय उवाच । नाहं हरिर्नैव शची मदीया । १४०.२४/२नेयं पुरी नैव वनं तद् ऐन्द्रम् । १४०.२४/३स एव चेन्द्रो वृत्रहन्ता स वज्री । १४०.२४/४सहस्राक्षो गोत्रभिद् वज्रबाहुः ॥ १४०.२४॥ १४०.२५/१अहं तु विप्रो वेदविद् ब्रह्मवृन्दैः । १४०.२५/२समाविष्टो गौतमीतीरसंस्थः । १४०.२५/३यत्रायत्यां नाद्य वा सौख्यहेतुस्- । १४०.२५/४तच्चाकार्षं कर्म दुर्दैवयोगात् ॥ १४०.२५॥ १४०.२६/१असुरा ऊचुः । संहरस्वेदमात्रेय यद् इन्द्रस्य विडम्बनम् । १४०.२६/२क्षेमस्ते भविता सत्यं नान्यथा मुनिसत्तम ॥ १४०.२६॥ १४०.२७/१ब्रह्मोवाच । तदात्रेयोऽब्रवीद् वाक्यं यथा वक्ष्यन्ति मामिह । १४०.२७/२करोम्येव महाभागाः सत्येनाग्निं समालभे ॥ १४०.२७॥ १४०.२८/१एवमुक्त्वा स दैतेयांस्त्वष्टारं पुनरब्रवीत् ॥ १४०.२८॥ १४०.२९/१आत्रेय उवाच । यत् कृतं त्वत्र मत्प्रीत्यै ऐन्द्रं त्वष्टः पदं त्वया । १४०.२९/२संहरस्व पुनः शीघ्रं रक्ष मां ब्राह्मणं मुनिम् ॥ १४०.२९॥ १४०.३०/१पुनर्देहि पदं मह्यमाश्रमं मृगपक्षिणः । १४०.३०/२वृक्षांश्च वारि यत्रासीन् न मे दिव्यैः प्रयोजनम् । १४०.३०/३सर्वमक्रममायातं न सुखाय मनीषिणाम् ॥ १४०.३०॥ १४०.३१/१ब्रह्मोवाच । तथेत्युक्त्वा प्रजानाथस्त्वष्टा संहृतवांस्तदा । १४०.३१/२दैत्याश्च जग्मुः स्वस्थानं कृत्वा देशमकण्टकम् ॥ १४०.३१॥ १४०.३२/१त्वष्टा चापि ययौ स्थानं स्वकं सम्प्रहसन्न् इव । १४०.३२/२आत्रेयोऽपि तदा शिष्यैः संवृतः सह भार्यया ॥ १४०.३२॥ १४०.३३/१गौतमीतीरमाश्रित्य तपोनिष्ठोऽखिलैर्वृतः । १४०.३३/२वर्तमाने महायज्ञे लज्जितो वाक्यमब्रवीत् ॥ १४०.३३॥ १४०.३४/१आत्रेय उवाच । अहो मोहस्य महिमा ममापि भ्रान्तचित्तता । १४०.३४/२किं महेन्द्रपदं लब्धं किं मयात्र पुरा कृतम् ॥ १४०.३४॥ १४०.३५/१ब्रह्मोवाच । एवं वदन्तमात्रेयं लज्जितं प्राब्रुवन् सुराः ॥ १४०.३५॥ १४०.३६/१सुरा ऊचुः । लज्जां जहि महाबाहो भविता ख्यातिरुत्तमा । १४०.३६/२आत्रेयतीर्थे ये स्नानं प्राणिनः कुर्युरञ्जसा ॥ १४०.३६॥ १४०.३७/१इन्द्रास्ते भवितारो वै स्मरणात् सुखभागिनः । १४०.३७/२तत्र पञ्च सहस्राणि तीर्थान्याहुर्मनीषिणः ॥ १४०.३७॥ १४०.३८/१अन्विन्द्रात्रेयदैतेय+ ंआमभिः कीर्तितानि च । १४०.३८/२तेषु स्नानं च दानं च सर्वमक्षयपुण्यदम् ॥ १४०.३८॥ १४०.३९/१ब्रह्मोवाच । इत्युक्त्वा विबुधा याताः संतुष्टश्चाभवन् मुनिः ॥ १४०.३९॥ १४१.१/१ब्रह्मोवाच । कपिलासंगमं नाम तीर्थं त्रैलोक्यविश्रुतम् । १४१.१/२तत्र नारद वक्ष्यामि कथां पुण्यामनुत्तमाम् ॥ १४१.१॥ १४१.२/१कपिलो नाम तत्त्वज्ञो मुनिरासीन् महायशाः । १४१.२/२क्रूरश्चापि प्रसन्नश्च तपोव्रतपरायणः ॥ १४१.२॥ १४१.३/१तपस्यन्तं मुनिश्रेष्ठं गौतमीतीरमाश्रितम् । १४१.३/२तमागत्य महात्मानं वामदेवादयोऽब्रुवन् ॥ १४१.३॥ १४१.४/१हत्वा वेनं ब्रह्मशापैर्नष्टधर्मे त्वराजके । १४१.४/२कपिलं सिद्धमाचार्यमूचुर्मुनिगणास्तदा ॥ १४१.४॥ १४१.५/१मुनिगणा ऊचुः । गते वेदे गते धर्मे किं कर्तव्यं मुनीश्वर ॥ १४१.५॥ १४१.६/१ब्रह्मोवाच । ततोऽब्रवीन् मुनिर्ध्यात्वा कपिलस्त्वागतान् मुनीन् ॥ १४१.६॥ १४१.७/१कपिल उवाच । वेनस्योरुर्विमथ्योऽभूत् ततः कश्चिद् भविष्यति ॥ १४१.७॥ १४१.८/१ब्रह्मोवाच । तथैव चक्रुर्मुनयो वेनस्योरुं विमथ्य वै । १४१.८/२तत्रोत्पन्नो महापापः कृष्णो रौद्रपराक्रमः ॥ १४१.८॥ १४१.९/१तं दृष्ट्वा मुनयो भीता निषीदस्वेति चाब्रुवन् । १४१.९/२निषादः सोऽभवत् तस्मान् निषादाश्चाभवंस्ततः ॥ १४१.९॥ १४१.१०/१वेनबाहुं ममन्थुस्ते दक्षिणं धर्मसंहितम् । १४१.१०/२ततः पृथुस्वरश्चैव सर्वलक्षणलक्षितः ॥ १४१.१०॥ १४१.११/१राजाभवत् पृथुः श्रीमान् ब्रह्मसामर्थ्यसंयुतः । १४१.११/२तमागत्य सुराः सर्वे अभिनन्द्य वराञ् शुभान् ॥ १४१.११॥ १४१.१२/१तस्मै ददुस्तथास्त्राणि मन्त्राणि गुणवन्ति च । १४१.१२/२ततोऽब्रुवन् मुनिगणास्तं पृथुं कपिलेन च ॥ १४१.१२॥ १४१.१३/१मुनय ऊचुः । आहारं देहि जीवेभ्यो भुवा ग्रस्तौषधीरपि ॥ १४१.१३॥ १४१.१४/१ब्रह्मोवाच । ततः स धनुरादाय भुवमाह नृपोत्तमः ॥ १४१.१४॥ १४१.१५/१पृथुरुवाच । ओषधीर्देहि या ग्रस्ताः प्रजानां हितकाम्यया ॥ १४१.१५॥ १४१.१६/१ब्रह्मोवाच । तमुवाच मही भीता पृथुं तं पृथुलोचनम् ॥ १४१.१६॥ १४१.१७/१मह्युवाच । मयि जीर्णा महौषध्यः कथं दातुमहं क्षमा ॥ १४१.१७॥ १४१.१८/१ब्रह्मोवाच । ततः सकोपो नृपतिस्तामाह पृथिवीं पुनः ॥ १४१.१८॥ १४१.१९/१पृथुरुवाच । नो चेद् ददास्यद्य त्वां वै हत्वा दास्ये महौषधीः ॥ १४१.१९॥ १४१.२०/१भूमिरुवाच । कथं हंसि स्त्रियं राजञ् ज्ञानी भूत्वा नृपोत्तम । १४१.२०/२विना मया कथं चेमाः प्रजाः संधारयिष्यसि ॥ १४१.२०॥ १४१.२१/१पृथुरुवाच । यत्रोपकारोऽनेकानामेकनाशे भविष्यति । १४१.२१/२न दोषस्तत्र पृथिवि तपसा धारये प्रजाः ॥ १४१.२१॥ १४१.२२/१न दोषमत्र पश्यामि नाचक्षेऽनर्थकं वचः । १४१.२२/२यस्मिन् निपातिते सौख्यं बहूनामुपजायते । १४१.२२/३मुनयस्तद्वधं प्राहुरश्वमेधशताधिकम् ॥ १४१.२२॥ १४१.२३/१ब्रह्मोवाच । ततो देवाश्च ऋषयः सान्त्वयित्वा नृपोत्तमम् । १४१.२३/२महीं च मातरं देवीमूचुः सुरगणास्तदा ॥ १४१.२३॥ १४१.२४/१देवा ऊचुः । भूमे गोरूपिणी भूत्वा पयोरूपा महौषधीः । १४१.२४/२देहि त्वं पृथवे राज्ञे ततः प्रीतो भवेन् नृपः । १४१.२४/३प्रजासंरक्षणं च स्यात् ततः क्षेमं भविष्यति ॥ १४१.२४॥ १४१.२५/१ब्रह्मोवाच । ततो गोरूपमास्थाय भूम्यासीत् कपिलान्तिके । १४१.२५/२दुदोह च महौषध्यो राजा वेनकरोद्भवः ॥ १४१.२५॥ १४१.२६/१यत्र देवाः सगन्धर्वा ऋषयः कपिलो मुनिः । १४१.२६/२महीं गोरूपमापन्नां नर्मदायां महामुने ॥ १४१.२६॥ १४१.२७/१सरस्वत्यां भागीरथ्यां गोदावर्यां विशेषतः । १४१.२७/२महानदीषु सर्वासु दुदुहेऽसौ पयो महत् ॥ १४१.२७॥ १४१.२८/१सा दुह्यमाना पृथुना पुण्यतोयाभवन् नदी । १४१.२८/२गौतम्या संगता चाभूत् तद् अद्भुतमिवाभवत् ॥ १४१.२८॥ १४१.२९/१ततः प्रभृति तत् तीर्थं कपिलासंगमं विदुः । १४१.२९/२तत्राष्टाशीतिः पूज्यानि सहस्राणि महामते ॥ १४१.२९॥ १४१.३०/१तीर्थान्याहुर्मुनिगणाः स्मरणाद् अपि नारद । १४१.३०/२पावनानि जगत्यस्मिंस्तानि सर्वाण्यनुक्रमात् ॥ १४१.३०॥ १४२.१/१ब्रह्मोवाच । देवस्थानमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् । १४२.१/२तस्य प्रभावं वक्ष्यामि श‍ृणु यत्नेन नारद ॥ १४२.१॥ १४२.२/१पुरा कृतयुगस्यादौ देवदानवसंगरे । १४२.२/२प्रवृत्ते वा सिंहिकेति विख्याता दैत्यसुन्दरी ॥ १४२.२॥ १४२.३/१तस्याः पुत्रो महादैत्यो राहुर्नाम महाबलः । १४२.३/२अमृते तु समुत्पन्ने सैंहिकेये च भेदिते ॥ १४२.३॥ १४२.४/१तस्य पुत्रो महादैत्यो मेघहास इति श्रुतः । १४२.४/२पितरं घातितं श्रुत्वा तपस्तेपेऽतिदुःखितः ॥ १४२.४॥ १४२.५/१तपस्यन्तं राहुसुतं गौतमीतीरमाश्रितम् । १४२.५/२देवाश्च ऋषयः सर्वे तमूचुरतिभीतवत् ॥ १४२.५॥ १४२.६/१देवर्षय ऊचुः । तपो जहि महाबाहो यत् ते मनसि संस्थितम् । १४२.६/२सर्वं भवतु नामेदं शिवगङ्गाप्रसादतः । १४२.६/३शिवगङ्गाप्रसादेन किं नामास्त्यत्र दुर्लभम् ॥ १४२.६॥ १४२.७/१मेघहास उवाच । परिभूतः पिता पूज्यो युष्माभिर्मम दैवतम् । १४२.७/२तस्यापि मम चात्यन्तं प्रीतिश्च क्रियते यदि ॥ १४२.७॥ १४२.८/१भवद्भिस्तपसोऽस्माच्च अहं वैरान् निवर्तये । १४२.८/२वैरनिर्यातनं कार्यं पुत्रेण पितुरादरात् । १४२.८/३प्रार्थयन्ते भवन्तश्चेत् पूर्णास्तन् मे मनोरथाः ॥ १४२.८॥ १४२.९/१ब्रह्मोवाच । ततः सुरगणाः सर्वे राहुं चक्रुर्ग्रहानुगम् । १४२.९/२तं चापि मेघहासं ते चक्रू राक्षसपुंगवम् ॥ १४२.९॥ १४२.१०/१ततोऽभवद् राहुसुतो नैरृताधिपतिः प्रभुः । १४२.१०/२पुनश्चाह सुरान् दैत्यो मम ख्यातिर्यथा भवेत् ॥ १४२.१०॥ १४२.११/१तीर्थस्यास्य प्रभावश्च दातव्य इति मे मतिः । १४२.११/२तथेत्युक्त्वा ददुर्देवाः सर्वमेव मनोगतम् ॥ १४२.११॥ १४२.१२/१दैत्येश्वरस्य देवर्षे तन्नाम्ना तीर्थमुच्यते । १४२.१२/२देवा यतोऽभवन् सर्वे तत्र स्थाने महामते ॥ १४२.१२॥ १४२.१३/१देवस्थानं तु तत् तीर्थं देवानामपि दुर्लभम् । १४२.१३/२यत्र देवेश्वरो देवो देवतीर्थं ततः स्मृतम् ॥ १४२.१३॥ १४२.१४/१तत्राष्टादश तीर्थानि दैत्यपूज्यानि नारद । १४२.१४/२तेषु स्नानं च दानं च महापातकनाशनम् ॥ १४२.१४॥ १४३.१/१ब्रह्मोवाच । सिद्धतीर्थमिति ख्यातं यत्र सिद्धेश्वरो हरः । १४३.१/२तस्य प्रभावं वक्ष्यामि सर्वसिद्धिकरं नृणाम् ॥ १४३.१॥ १४३.२/१पुलस्त्यवंशसम्भूतो रावणो लोकरावणः । १४३.२/२दिशो विजित्य सर्वाश्च सोमलोकमजीगमत् ॥ १४३.२॥ १४३.३/१सोमेन सह योत्स्यन्तं दशास्यमहमब्रवम् । १४३.३/२मन्त्रं दास्ये निवर्तस्व सोमयुद्धाद् दशानन ॥ १४३.३॥ १४३.४/१इत्युक्त्वाष्टोत्तरं मन्त्रं शतनामभिरन्वितम् । १४३.४/२शिवस्य राक्षसेन्द्राय प्रादां नारद शान्तये ॥ १४३.४॥ १४३.५/१निःश्रीकाणां विपन्नानां नानाक्लेशजुषां नृणाम् । १४३.५/२शरणं शिव एवात्र संसारेऽन्यो न कश्चन ॥ १४३.५॥ १४३.६/१ततो निवृत्तः स ह मन्त्रियुक्तस्- । १४३.६/२तत् सोमलोकाज्जयमाप्य रक्षः । १४३.६/३स पुष्पकारूढगतिः सगर्वो । १४३.६/४लोकान् पुनः प्राप जवाद् दशास्यः ॥ १४३.६॥ १४३.७/१स प्रेक्षमाणो देवमन्तरिक्षम् । १४३.७/२भुवं च नागांश्च गजांश्च विप्रान् । १४३.७/३आलोकयामास नगं महान्तम् । १४३.७/४कैलासमावास उमापतेर्यः ॥ १४३.७॥ १४३.८/१दृष्ट्वा स्मयोत्फुल्लदृग् अद्रिराजम् । १४३.८/२स मन्त्रिणौ रावण इत्युवाच ॥ १४३.८॥ १४३.९/१रावण उवाच । को वा गिरावत्र वसेन् महात्मा । १४३.९/२गिरिं नयाम्येनमथाधि भूमेः । १४३.९/३लङ्कागतोऽयं गिरिराशु शोभाम् । १४३.९/४लङ्कापि सत्यं श्रियमातनोति ॥ १४३.९॥ १४३.१०/१ब्रह्मोवाच । इत्थं वचो राक्षसमन्त्रिणौ तौ । १४३.१०/२निशम्य रक्षोधिपतेश्च भावम् । १४३.१०/३न युक्तमित्यूचतुरिष्टबुद्ध्या । १४३.१०/४निशाचरस्तद्वचनं न मेने ॥ १४३.१०॥ १४३.११/१संस्थाप्य तत् पुष्पकमाशु रक्षः । १४३.११/२पुप्लाव कैलासगिरेश्च मूले । १४३.११/३हिन्दोलयामास गिरिं दशास्यो । १४३.११/४ज्ञात्वा भवः कृत्यमिदं चकार ॥ १४३.११॥ १४३.१२/१जित्वा दिगीशांश्च सगर्वितस्य । १४३.१२/२कैलासमान्दोलयतः सुरारेः । १४३.१२/३अङ्गुष्ठकृत्यैव रसातलादि+ । १४३.१२/४लोकांश्च यातस्य दशाननस्य ॥ १४३.१२॥ १४३.१३/१आलूनकायस्य गिरं निशम्य । १४३.१३/२विहस्य देव्या सह दत्तमिष्टम् । १४३.१३/३तस्मै प्रसन्नः कुपितोऽपि शम्भुर्। १४३.१३/४अयुक्तदातेति न संशयोऽत्र ॥ १४३.१३॥ १४३.१४/१ततोऽयमावाप्य वरान् सुवीरो । १४३.१४/२भवप्रसादात् कुसुमं जगाम । १४३.१४/३गच्छन् स लङ्कां भवपूजनाय । १४३.१४/४गङ्गामगाच्छम्भुजटाप्रसूताम् ॥ १४३.१४॥ १४३.१५/१सम्पूजयित्वा विविधैश्च मन्त्रैर्। १४३.१५/२गङ्गाजलैः शम्भुमदीनसत्त्वः । १४३.१५/३असिं स लेभे शशिखण्डभूषात् । १४३.१५/४सिद्धिं च सर्वर्द्धिमभीप्सितां च ॥ १४३.१५॥ १४३.१६/१मद्दत्तमन्त्रं शशिरक्षणाय । १४३.१६/२स साधयामास भवं प्रपूज्य । १४३.१६/३सिद्धे तु मन्त्रे पुनरेव लङ्काम् । १४३.१६/४अयात् स रक्षोधिपतिः स तुष्टः ॥ १४३.१६॥ १४३.१७/१ततः प्रभृत्येतद् अतिप्रभावम् । १४३.१७/२तीर्थं महासिद्धिदमिष्टदं च । १४३.१७/३समस्तपापौघविनाशनं च । १४३.१७/४सिद्धैरशेषैः परिसेवितं च ॥ १४३.१७॥ १४४.१/१ब्रह्मोवाच । परुष्णीसंगमं चेति तीर्थं त्रैलोक्यविश्रुतम् । १४४.१/२तस्य स्वरूपं वक्ष्यामि श‍ृणु पापविनाशनम् ॥ १४४.१॥ १४४.२/१अत्रिराराधयामास ब्रह्मविष्णुमहेश्वरान् । १४४.२/२तेषु तुष्टेषु स प्राह पुत्रा यूयं भविष्यथ ॥ १४४.२॥ १४४.३/१तथा चैका रूपवती कन्या मम भवेत् सुराः । १४४.३/२तथा पुत्रत्वमापुस्ते ब्रह्मविष्णुमहेश्वराः ॥ १४४.३॥ १४४.४/१कन्यां च जनयामास शुभात्रेयीति नामतः । १४४.४/२दत्तः सोमोऽथ दुर्वासाः पुत्रास्तस्य महात्मनः ॥ १४४.४॥ १४४.५/१अग्नेरङ्गिरसो जातो ह्यङ्गारैरङ्गिरा यतः । १४४.५/२तस्माद् अङ्गिरसे प्रादाद् आत्रेयीमतिरोचिषम् ॥ १४४.५॥ १४४.६/१अग्नेः प्रभावात् परुषमात्रेयीं सर्वदावदत् । १४४.६/२आत्रेय्यपि च शुश्रूषां कुर्वती सर्वदाभवत् ॥ १४४.६॥ १४४.७/१तस्यामाङ्गिरसा जाता महाबलपराक्रमाः । १४४.७/२अङ्गिराः परुषं वादीद् आत्रेयीं नित्यमेव च ॥ १४४.७॥ १४४.८/१पुत्रास्त्वाङ्गिरसा नित्यं पितरं शमयन्ति ते । १४४.८/२सा कदाचिद् भर्तृवाक्याद् उद्विग्ना परुषाक्षरात् । १४४.८/३कृताञ्जलिपुटा दीना प्राब्रवीच्छ्वशुरं गुरुम् ॥ १४४.८॥ १४४.९/१आत्रेय्युवाच । अत्रिजाहं हव्यवाह भार्या तव सुतस्य वै । १४४.९/२शुश्रूषणपरा नित्यं पुत्राणां भर्तुरेव च ॥ १४४.९॥ १४४.१०/१पतिर्मां परुषं वक्ति वृथैवोद्वीक्षते रुषा । १४४.१०/२प्रशाधि मां सुरज्येष्ठ भर्तारं मम दैवतम् ॥ १४४.१०॥ १४४.११/१ज्वलन उवाच । अङ्गारेभ्यः समुद्भूतो भर्ता ते ह्यङ्गिरा ऋषिः । १४४.११/२यथा शान्तो भवेद् भद्रे तथा नीतिर्विधीयताम् ॥ १४४.११॥ १४४.१२/१आग्नेयोऽग्निं समायातो तव भर्ता वरानने । १४४.१२/२तदा त्वं जलरूपेण प्लावयेथा मदाज्ञया ॥ १४४.१२॥ १४४.१३/१आत्रेय्युवाच । सहेयं परुषं वाक्यं मा भर्ताग्निं समाविशेत् । १४४.१३/२भर्तरि प्रतिकूलानां योषितां जीवनेन किम् ॥ १४४.१३॥ १४४.१४/१इच्छेयं शान्तिवाक्यानि भर्तारं लभते तथा ॥ १४४.१४॥ १४४.१५/१ज्वलन उवाच । अग्निस्त्वप्सु शरीरेषु स्थावरे जङ्गमे तथा । १४४.१५/२तव भर्तुरहं धाम नित्यं च जनको मतः ॥ १४४.१५॥ १४४.१६/१योऽहं सोऽहमिति ज्ञात्वा न चिन्तां कर्तुमर्हसि । १४४.१६/२किं चापो मातरो देव्यो ह्यग्निः श्वशुर इत्यपि । १४४.१६/३इति बुद्ध्या विनिश्चित्य मा विषण्णा भव स्नुषे ॥ १४४.१६॥ १४४.१७/१स्नुषोवाच । आपो जनन्य इति यद् बभाषे । १४४.१७/२अग्नेरहं तव पुत्रस्य भार्या । १४४.१७/३कथं भूत्वा जननी चापि भार्या । १४४.१७/४विरुद्धमेतज्जलरूपेण नाथ ॥ १४४.१७॥ १४४.१८/१ज्वलन उवाच । आदौ तु पत्नी भरणात् तु भार्या । १४४.१८/२जनेस्तु जाया स्वगुणैः कलत्रम् । १४४.१८/३इत्यादिरूपाणि बिभर्षि भद्रे । १४४.१८/४कुरुष्व वाक्यं मदुदीरितं यत् ॥ १४४.१८॥ १४४.१९/१योऽस्यां प्रजातः स तु पुत्र एव । १४४.१९/२सा तस्य मातैव न संशयोऽत्र । १४४.१९/३तस्माद् वदन्ति श्रुतितत्त्वविज्ञाः । १४४.१९/४सा नैव योषित् तनयेऽभिजाते ॥ १४४.१९॥ १४४.२०/१ब्रह्मोवाच । श्वशुरस्य तु तद् वाक्यं श्रुत्वात्रेयी तदैव तत् । १४४.२०/२आग्नेयं रूपमापन्नमम्भसाप्लावयत् पतिम् ॥ १४४.२०॥ १४४.२१/१उभौ तौ दम्पती ब्रह्मन् संगतौ गाङ्गवारिणा । १४४.२१/२शान्तरूपधरौ चोभौ दम्पती सम्बभूवतुः ॥ १४४.२१॥ १४४.२२/१लक्ष्म्या युक्तो यथा विष्णुरुमया शंकरो यथा । १४४.२२/२रोहिण्या च यथा चन्द्रस्तथाभून् मिथुनं तदा ॥ १४४.२२॥ १४४.२३/१भर्तारं प्लावयन्ती सा दधाराम्बुमयं वपुः । १४४.२३/२परुष्णी चेति विख्याता गङ्गया संगता नदी ॥ १४४.२३॥ १४४.२४/१गोशतार्पणजं पुण्यं परुष्णीस्नानतो भवेत् । १४४.२४/२तत्र चाङ्गिरसाश्चक्रुर्यज्ञांश्च बहुदक्षिणान् ॥ १४४.२४॥ १४४.२५/१तत्र त्रीणि सहस्राणि तीर्थान्याहुः पुराणगाः । १४४.२५/२उभयोस्तीरयोस्तात पृथग् यागफलं विदुः ॥ १४४.२५॥ १४४.२६/१तेषु स्नानं च दानं च वाजपेयाधिकं मतम् । १४४.२६/२विशेषतस्तु गङ्गायाः परुष्ण्या सह संगमे ॥ १४४.२६॥ १४४.२७/१स्नानदानादिभिः पुण्यं यत् तद् वक्तुं न शक्यते ॥ १४४.२७॥ १४५.१/१ब्रह्मोवाच । मार्कण्डेयं नाम तीर्थं सर्वपापविमोचनम् । १४५.१/२सर्वक्रतुफलं पुण्यमघौघविनिवारणम् ॥ १४५.१॥ १४५.२/१तस्य प्रभावं वक्ष्यामि श‍ृणु नारद यत्नतः । १४५.२/२मार्कण्डेयो भरद्वाजो वसिष्ठोऽत्रिश्च गौतमः ॥ १४५.२॥ १४५.३/१याज्ञवल्क्यश्च जाबालिर्मुनयोऽन्येऽपि नारद । १४५.३/२एते शास्त्रप्रणेतारो वेदवेदाङ्गपारगाः ॥ १४५.३॥ १४५.४/१पुराणन्यायमीमांसा+ ।कथासु परिनिष्ठिताः । १४५.४/२मिथः समूचुर्विद्वांसो मुक्तिं प्रति यथामति ॥ १४५.४॥ १४५.५/१केचिज्ज्ञानं प्रशंसन्ति केचित् कर्म तथोभयम् । १४५.५/२एवं विवदमानास्ते मामूचुरुभयं मतम् ॥ १४५.५॥ १४५.६/१मदीयं तु मतं ज्ञात्वा ययुश्चक्रगदाधरम् । १४५.६/२तस्य चापि मतं ज्ञात्वा ऋषयस्ते महौजसः ॥ १४५.६॥ १४५.७/१पुनर्विवदमानास्ते शंकरं प्रष्टुमुद्यताः । १४५.७/२गङ्गायां च भवं पूज्य तमेवार्थं शशंसिरे ॥ १४५.७॥ १४५.८/१कर्मणस्तु प्रधानत्वमुवाच त्रिपुरान्तकः । १४५.८/२क्रियारूपं च तज्ज्ञानं क्रिया सैव तद् उच्यते ॥ १४५.८॥ १४५.९/१तस्मात् सर्वाणि भूतानि कर्मणा सिद्धिमाप्नुयुः । १४५.९/२कर्मैव विश्वतोव्यापि तदृते नास्ति किंचन ॥ १४५.९॥ १४५.१०/१विद्याभ्यासो यज्ञकृतिर्योगाभ्यासः शिवार्चनम् । १४५.१०/२सर्वं कर्मैव नाकर्मी प्राणी क्वाप्यत्र विद्यते ॥ १४५.१०॥ १४५.११/१कर्मैव कारणं तस्माद् अन्यद् उन्मत्तचेष्टितम् । १४५.११/२ऋषीणां यत्र संवादो यत्र देवो महेश्वरः ॥ १४५.११॥ १४५.१२/१चकार निर्णयं सर्वं कर्मणावाप्यते नृभिः । १४५.१२/२मार्कण्डं मुख्यतः कृत्वा ततो मार्कण्डमुच्यते ॥ १४५.१२॥ १४५.१३/१तीर्थम् ऋषिगणाकीर्णं गङ्गाया उत्तरे तटे । १४५.१३/२पितृणां पावनं पुण्यं स्मरणाद् अपि सर्वदा ॥ १४५.१३॥ १४५.१४/१तत्राष्टौ नवतिस्तात तीर्थान्याह जगन्मयः । १४५.१४/२वेदेन चापि तत् प्रोक्तम् ऋषयो मेनिरे च तत् ॥ १४५.१४॥ १४६.१/१ब्रह्मोवाच । यायातमपरं तीर्थं यत्र कालञ्जरः शिवः । १४६.१/२सर्वपापप्रशमनं तद्वृत्तमुच्यते मया ॥ १४६.१॥ १४६.२/१ययातिर्नाहुषो राजा साक्षाद् इन्द्र इवापरः । १४६.२/२तस्य भार्याद्वयं चासीत् कुललक्षणभूषितम् ॥ १४६.२॥ १४६.३/१ज्येष्ठा तु देवयानीति नाम्ना शुक्रसुता शुभा । १४६.३/२शर्मिष्ठेति द्वितीया सा सुता स्याद् वृषपर्वणः ॥ १४६.३॥ १४६.४/१ब्राह्मण्यपि महाप्राज्ञा देवयानी सुमध्यमा । १४६.४/२ययातेरभवद् भार्या सा तु शुक्रप्रसादतः ॥ १४६.४॥ १४६.५/१शर्मिष्ठा चापि तस्यैव भार्या या वृषपर्वजा । १४६.५/२देवयानी शुक्रसुता द्वौ पुत्रौ समजीजनत् ॥ १४६.५॥ १४६.६/१यदुं च तुर्वसुं चैव देवपुत्रसमावुभौ । १४६.६/२शर्मिष्ठा च नृपाल्लेभे त्रीन् पुत्रान् देवसंनिभान् ॥ १४६.६॥ १४६.७/१द्रुह्युं चानुं च पूरुं च ययातेर्नृपसत्तमात् । १४६.७/२देवयान्याः सुतौ ब्रह्मन् सदृशौ शुक्ररूपतः ॥ १४६.७॥ १४६.८/१शर्मिष्ठायास्तु तनयाः शक्राग्निवरुणप्रभाः । १४६.८/२देवयानी कदाचित् तु पितरं प्राह दुःखिता ॥ १४६.८॥ १४६.९/१देवयान्युवाच । मम त्वपत्यद्वितयमभाग्याया भृगूद्वह । १४६.९/२मम दास्याः सभाग्याया अपत्यत्रितयं पितः ॥ १४६.९॥ १४६.१०/१तद् एतद् अनुमृश्यायं दुःखमत्यन्तमागता । १४६.१०/२मरिष्ये दानवगुरो ययातिकृतविप्रियात् । १४६.१०/३मानभङ्गाद् वरं तात मरणं हि मनस्विनाम् ॥ १४६.१०॥ १४६.११/१ब्रह्मोवाच । तद् एतत् पुत्रिकावाक्यं श्रुत्वा शुक्रः प्रतापवान् । १४६.११/२कुपितोऽभ्याययौ शीघ्रं ययातिमिदमब्रवीत् ॥ १४६.११॥ १४६.१२/१शुक्र उवाच । यद् इदं विप्रियं मे त्वं सुतायाः कृतवान् असि । १४६.१२/२रूपोन्मत्तेन राजेन्द्र तस्माद् वृद्धो भविष्यसि ॥ १४६.१२॥ १४६.१३/१न च भोक्तुं न च त्यक्तुं शक्नोति विषयातुरः । १४६.१३/२स्पृहयन् मनसैवास्ते निःश्वासोच्छ्वासनष्टधीः ॥ १४६.१३॥ १४६.१४/१वृद्धत्वमेव मरणं जीवतामपि देहिनाम् । १४६.१४/२तस्माच्छीघ्रं प्रयाहि त्वं जरां भूपातिदुर्धराम् ॥ १४६.१४॥ १४६.१५/१ब्रह्मोवाच । एतच्छ्रुत्वा ययातिस्तु शापं शुक्रस्य धीमतः । १४६.१५/२कृताञ्जलिपुटो राजा ययातिः शुक्रमब्रवीत् ॥ १४६.१५॥ १४६.१६/१ययातिरुवाच । नापराध्ये न संकुप्ये नैवाधर्मं प्रवर्तये । १४६.१६/२अधर्मकारिणः पापाः शास्या एव महात्मनाम् ॥ १४६.१६॥ १४६.१७/१धर्ममेव चरन्तं वै कथं मां शप्तवान् असि । १४६.१७/२देवयानी द्विजश्रेष्ठ वृथा मां वक्ति किंचन ॥ १४६.१७॥ १४६.१८/१तस्मान् न मम विप्रेन्द्र शापं दातुं त्वमर्हसि । १४६.१८/२विद्वांसोऽपि हि निर्दोषे यदि कुप्यन्ति मोहिताः । १४६.१८/३तदा न दोषो मूर्खाणां द्वेषाग्निप्लुष्टचेतसाम् ॥ १४६.१८॥ १४६.१९/१ब्रह्मोवाच । ययातिवाक्याच्छुक्रोऽपि सस्मार सुतया कृतम् । १४६.१९/२असकृद् विप्रियं तस्य दिवा रात्रौ प्रचण्डया ॥ १४६.१९॥ १४६.२०/१गतकोपोऽहमित्युक्त्वा काव्यो राजानमब्रवीत् ॥ १४६.२०॥ १४६.२१/१शुक्र उवाच । ज्ञातं मयानयाकारि विप्रियं न वदेऽनृतम् । १४६.२१/२शापस्येमं करिष्यामि श‍ृणुष्वानुग्रहं नृप ॥ १४६.२१॥ १४६.२२/१यस्मै पुत्राय संदातुं जरामिच्छसि मानद । १४६.२२/२तस्य सा यात्वियं राजञ् जरा पुत्राय मद्वरात् ॥ १४६.२२॥ १४६.२३/१ब्रह्मोवाच । पुनर्ययातिः श्वशुरं शुक्रं प्राह विनीतवत् ॥ १४६.२३॥ १४६.२४/१ययातिरुवाच । यो गृह्णाति मया दत्तां जरां भक्तिसमन्वितः । १४६.२४/२स राजा स्याद् दैत्यगुरो तद् एतद् अनुमन्यताम् ॥ १४६.२४॥ १४६.२५/१यो मद्वाक्यं नाभिनन्देत् सुतो दैत्यगुरो दृढम् । १४६.२५/२तं शपेयमनुज्ञात्र दातव्यैव त्वया गुरो ॥ १४६.२५॥ १४६.२६/१ब्रह्मोवाच । एवमस्त्विति राजानमुवाच भृगुनन्दनः । १४६.२६/२ततो ययातिः स्वं पुत्रमाहूयेदं वचोऽब्रवीत् ॥ १४६.२६॥ १४६.२७/१ययातिरुवाच । यदो गृहाण मे शापाज्जरां जातां सुतो भवान् । १४६.२७/२ज्येष्ठः सर्वार्थवित् प्रौढः पुत्राणां धुरि संस्थितः । १४६.२७/३पुत्री तेनैव जनको यस्तदाज्ञावशे स्थितः ॥ १४६.२७॥ १४६.२८/१ब्रह्मोवाच । नेत्युवाच यदुस्तातं ययातिं भूरिदक्षिणम् । १४६.२८/२ययातिश्च यदुं शप्त्वा तुर्वसुं काममब्रवीत् ॥ १४६.२८॥ १४६.२९/१नागृह्णात् तुर्वसुश्चापि पित्रा दत्तां जरां तदा । १४६.२९/२तं शप्त्वा चाब्रवीद् द्रुह्युं गृहाणेमां जरां मम ॥ १४६.२९॥ १४६.३०/१द्रुह्युश्च नैच्छत् तां दत्तां जरां रूपविनाशिनीम् । १४६.३०/२अनुमप्यब्रवीद् राजा गृहाणेमां जरां मम ॥ १४६.३०॥ १४६.३१/१अनुर्नेति तदोवाच शप्त्वा तं पूरुमब्रवीत् । १४६.३१/२अभिनन्द्य तदा पूरुर्जरां तां जगृहे पितुः ॥ १४६.३१॥ १४६.३२/१सहस्रमेकं वर्षाणां यावत् प्रीतोऽभवत् पिता । १४६.३२/२यौवने यानि भोग्यानि वस्तूनि विविधानि च ॥ १४६.३२॥ १४६.३३/१पुत्रयौवनसंतुष्टो ययातिर्बुभुजे सुखम् । १४६.३३/२ततस्तृप्तोऽभवद् राजा सर्वभोगेषु नाहुषः । १४६.३३/३ततो हर्षात् समाहूय पूरुं पुत्रमथाब्रवीत् ॥ १४६.३३॥ १४६.३४/१ययातिरुवाच । तृप्तोऽस्मि सर्वभोगेषु यौवनेन तवानघ । १४६.३४/२गृहाण यौवनं पुत्र जरां मे देहि कश्मलाम् ॥ १४६.३४॥ १४६.३५/१ब्रह्मोवाच । नेत्युवाच तदा पूरुर्जरया क्षीयते मया । १४६.३५/२विकारास्तात भावानां दुर्निवाराः शरीरिणाम् ॥ १४६.३५॥ १४६.३६/१बलात् कालागता सह्या जराप्यखिलदेहिभिः । १४६.३६/२सा चेद् गुरूपकाराय गृहीता त्यज्यते कथम् ॥ १४६.३६॥ १४६.३७/१स्वीकृतत्यागपापाद् धि देहिनां मरणं वरम् । १४६.३७/२अथवा तु जरां राजंस्तपसा नाशयाम्यहम् ॥ १४६.३७॥ १४६.३८/१ब्रह्मोवाच । एवमुक्त्वा तु पितरं ययौ गङ्गामनुत्तमाम् । १४६.३८/२गौतम्या दक्षिणे पारे ततस्तेपे तपो महत् ॥ १४६.३८॥ १४६.३९/१ततः प्रीतोऽभवद् देवः कालेन महता शिवः । १४६.३९/२लोकातीतमहोदार+ ।गुणसन्मणिभूषितम् । १४६.३९/३किं ददामीति तं प्राह पूरुं स सुरसत्तमः ॥ १४६.३९॥ १४६.४०/१पूरुरुवाच । शापप्राप्तां जरां नाथ पितुर्मम सुराधिप । १४६.४०/२तां नाशयस्व देवेश पितृशप्तांश्च कोपतः । १४६.४०/३मद्भ्रातृञ् शापतो मुक्तान् कुरुष्व सुरपूजित ॥ १४६.४०॥ १४६.४१/१ब्रह्मोवाच । तथेत्युक्त्वा जगन्नाथः शापाज्जातां जरां तथा । १४६.४१/२अनाशयज्जगन्नाथो भ्रातृंश्चक्रे विशापिनः ॥ १४६.४१॥ १४६.४२/१ततः प्रभृति तत् तीर्थं जरारोगविनाशनम् । १४६.४२/२अकालजजरादीनां स्मरणाद् अपि नाशनम् ॥ १४६.४२॥ १४६.४३/१तन्नाम्ना चापि विख्यातं कालञ्जरमुदाहृतम् । १४६.४३/२यायातं नाहुषं पौरं शौक्रं शार्मिष्ठमेव च ॥ १४६.४३॥ १४६.४४/१एवमादीनि तीर्थानि तत्राष्टोत्तरमेव च । १४६.४४/२शतं विद्यान् महाबुद्धे सर्वसिद्धिकरं तथा ॥ १४६.४४॥ १४६.४५/१तेषु स्नानं च दानं च श्रवणं पठनं तथा । १४६.४५/२सर्वपापप्रशमनं भुक्तिमुक्तिप्रदं भवेत् ॥ १४६.४५॥ १४७.१/१ब्रह्मोवाच । अप्सरोयुगमाख्यातमप्सरासंगमं ततः । १४७.१/२तीरे च दक्षिणे पुण्यं स्मरणात् सुभगो भवेत् ॥ १४७.१॥ १४७.२/१मुक्तो भवत्यसंदेहं तत्र स्नानादिना नरः । १४७.२/२स्त्री सती संगमे तस्मिन्न् ऋतुस्नाता च नारद ॥ १४७.२॥ १४७.३/१वन्ध्यापि जनयेत् पुत्रं त्रिमासात् पतिना सह । १४७.३/२स्नानदानेन वर्तन्ती नान्यथा मद्वचो भवेत् ॥ १४७.३॥ १४७.४/१अप्सरोयुगमाख्यातं तीर्थं येन च हेतुना । १४७.४/२तत्रेदं कारणं वक्ष्ये श‍ृणु नारद यत्नतः ॥ १४७.४॥ १४७.५/१स्पर्धासीन् महती ब्रह्मन् विश्वामित्रवसिष्ठयोः । १४७.५/२तपस्यन्तं गाधिसुतं ब्राह्मण्यार्थे यतव्रतम् ॥ १४७.५॥ १४७.६/१गङ्गाद्वारे समासीनं प्रेरितेन्द्रेण मेनका । १४७.६/२तं गत्वा तपसो भ्रष्टं कुरु भद्रे ममाज्ञया ॥ १४७.६॥ १४७.७/१तदोक्तेन्द्रेण सा मेना विश्वामित्रं तपश्च्युतम् । १४७.७/२कृत्वा कन्यां तथा दत्त्वा जगामेन्द्रपुरं पुनः ॥ १४७.७॥ १४७.८/१तस्यां गतायां सस्मार गाधिपुत्रोऽखिलं कृतम् । १४७.८/२तं तु देशं परित्यज्य तीर्थं तु सुरवल्लभम् ॥ १४७.८॥ १४७.९/१जगाम दक्षिणां गङ्गां यत्र कालञ्जरो हरः । १४७.९/२तपस्यन्तं तदोवाच पुनरिन्द्रः सहस्रदृक् ॥ १४७.९॥ १४७.१०/१उर्वशीं च ततो मेनां रम्भां चापि तिलोत्तमाम् । १४७.१०/२नैवेत्यूचुर्भयत्रस्ताः पुनराह शचीपतिः ॥ १४७.१०॥ १४७.११/१गम्भीरां चातिगम्भीरामुभे ये गर्विते तदा । १४७.११/२ते ऊचतुरुभे देवं सहस्राक्षं पुरंदरम् ॥ १४७.११॥ १४७.१२/१गम्भीरातिगम्भीरे ऊचतुः । आवां गत्वा तपस्यन्तं गाधिपुत्रं महाद्युतिम् । १४७.१२/२च्यावयावो नृत्यगीतै रूपयौवनसम्पदा ॥ १४७.१२॥ १४७.१३/१यासामपाङ्गे हसिते वाचि विभ्रमसम्पदि । १४७.१३/२नित्यं वसति पञ्चेषुस्ताभिः कोऽत्र न जीयते ॥ १४७.१३॥ १४७.१४/१ब्रह्मोवाच । तथेत्युक्ते सहस्राक्षे ते आगत्य महानदीम् । १४७.१४/२ददृशाते तपस्यन्तं विश्वामित्रं महामुनिम् ॥ १४७.१४॥ १४७.१५/१मृत्योरपि दुराधर्षं भूमिस्थमिव धूर्जटिम् । १४७.१५/२सहस्रमेकं वर्षाणामीक्षितुं न च शक्नुतः ॥ १४७.१५॥ १४७.१६/१दूरे स्थिते नृत्यगीत+ ॅहाटुकाररते तदा । १४७.१६/२विलोक्य मुनिशार्दूलस्ततः कोपाकुलोऽभवत् ॥ १४७.१६॥ १४७.१७/१प्रतीपाचरणं दृष्ट्वा क्रोधः कस्य न जायते । १४७.१७/२निस्पृहोऽपि महाबाहुस्तमिन्द्रं प्रहसन्न् इव ॥ १४७.१७॥ १४७.१८/१आभ्यां मुक्तः सहस्राक्षो ह्यप्सरोभ्यां ब्रुवन्न् इव । १४७.१८/२शशाप ते स गाधेयो द्रवरूपे भविष्यथः ॥ १४७.१८॥ १४७.१९/१द्रवितुं मां समायाते यतस्त्विह ततो लघु । १४७.१९/२ततः प्रसादितस्ताभ्यां शापमोक्षं चकार सः ॥ १४७.१९॥ १४७.२०/१भवेतां दिव्यरूपे वां गङ्गया संगते यदा । १४७.२०/२तच्छापात् ते नदीरूपे तत्क्षणात् सम्बभूवतुः ॥ १४७.२०॥ १४७.२१/१अप्सरोयुगमाख्यातं नदीद्वयमतोऽभवत् । १४७.२१/२ताभ्यां परस्परं चापि ताभ्यां गङ्गासुसंगमः ॥ १४७.२१॥ १४७.२२/१सर्वलोकेषु विख्यातो भुक्तिमुक्तिप्रदः शिवः । १४७.२२/२तत्रास्ते दृष्ट एवासौ सर्वसिद्धिप्रदायकः ॥ १४७.२२॥ १४७.२३/१तत्र स्नात्वा तु तं दृष्ट्वा मुच्यते सर्वबन्धनात् ॥ १४७.२३॥ १४८.१/१ब्रह्मोवाच । कोटितीर्थमिति ख्यातं गङ्गाया दक्षिणे तटे । १४८.१/२यस्यानुस्मरणाद् एव सर्वपापैः प्रमुच्यते ॥ १४८.१॥ १४८.२/१यत्र कोटीश्वरो देवः सर्वं कोटिगुणं भवेत् । १४८.२/२कोटिद्वयं तत्र पूर्णं तीर्थानां शुभदायिनाम् ॥ १४८.२॥ १४८.३/१तत्र व्युष्टिं प्रवक्ष्यामि श‍ृणु नारद तन्मनाः । १४८.३/२कण्वस्य तु सुतो ज्येष्ठो बाह्लीक इति विश्रुतः ॥ १४८.३॥ १४८.४/१काण्वश्चेति जनैः ख्यातो वेदवेदाङ्गपारगः । १४८.४/२इष्टीः पार्वायणानीर्याः सभार्यो वेदपारगः ॥ १४८.४॥ १४८.५/१कुर्वन्न् आस्ते स गौतम्यास्तीरस्थो लोकपूजितः । १४८.५/२प्रातःकाले सभार्योऽसौ जुह्वद् अग्नौ समाहितः ॥ १४८.५॥ १४८.६/१सर्वदास्ते कदाचित् तु हवनाय समुद्यतः । १४८.६/२एकाहुतिं स हुत्वा तु समिद्धे हव्यवाहने ॥ १४८.६॥ १४८.७/१आहुत्यन्तरदानाय हविर्द्रव्यं करेऽग्रहीत् । १४८.७/२एतस्मिन्न् अन्तरे वह्निरुपशान्तोऽभवत् तदा ॥ १४८.७॥ १४८.८/१ततश्चिन्तापरः काण्वः कर्तव्यं किं भवेद् इति । १४८.८/२अन्तर्विचारयामास विषादं परमं गतः ॥ १४८.८॥ १४८.९/१आहुत्योश्च द्वयोर्मध्य उपशान्तो हुताशनः । १४८.९/२अग्न्यन्तरमुपादेयं वैदिकं लौकिकं तथा ॥ १४८.९॥ १४८.१०/१क्व होष्यं स्याद् द्वितीयं तु आहुत्यन्तरमेव च । १४८.१०/२एवं मीमांसमाने तु दैवी वाग् अब्रवीत् तदा ॥ १४८.१०॥ १४८.११/१अग्न्यन्तरं नैव तेऽत्र उपादेयं भविष्यति । १४८.११/२यानि तत्र भविष्यन्ति शकलानि समीपतः ॥ १४८.११॥ १४८.१२/१अर्धदग्धेषु काष्ठेषु विप्रराज प्रहूयताम् । १४८.१२/२नेत्युवाच तदा काण्वः सैव वाग् अब्रवीत् पुनः ॥ १४८.१२॥ १४८.१३/१अग्नेः पुत्रो हिरण्यस्तु पिता पुत्रः स एव तु । १४८.१३/२पुत्रे दत्तं प्रियायैव पितुः प्रीत्यै भविष्यति ॥ १४८.१३॥ १४८.१४/१पित्रे देयं सुते दद्यात् कोटिप्रीतिगुणं भवेत् । १४८.१४/२दैवी वाग् अब्रवीद् एवं ततः सर्वे महर्षयः ॥ १४८.१४॥ १४८.१५/१निश्चित्य धर्मसर्वस्वं तथा चक्रुर्यथोदितम् । १४८.१५/२एतज्ज्ञात्वा जगत्यत्र पुत्रे दत्तं पितुर्भवेत् ॥ १४८.१५॥ १४८.१६/१अपत्याद्युपकारेण पित्रोः प्रीतिर्यथा भवेत् । १४८.१६/२तथा नान्येन केनापि जगत्येतद् धि विश्रुतम् ॥ १४८.१६॥ १४८.१७/१सुप्रसिद्धं जगत्येतत् सर्वलोकेषु पूजितम् । १४८.१७/२तस्मिन् दत्ते भवेत् पुण्यं सर्वं कोटिगुणं सुत ॥ १४८.१७॥ १४८.१८/१मनोग्लानिनिवृत्तिश्च जायते च महत् सुखम् । १४८.१८/२पुनरप्याह सा वाणी काण्वेऽस्मिंस्तीर्थ उत्तमे ॥ १४८.१८॥ १४८.१९/१अभवत् तन् महत् तीर्थं काण्व पुण्यप्रभावतः । १४८.१९/२लोकत्रयाश्रयाशेष+ ।तीर्थेभ्योऽपि महाफलम् ॥ १४८.१९॥ १४८.२०/१स्नानदानादिकं किंचिद् भक्त्या कुर्वन् समाहितः । १४८.२०/२फलं प्राप्स्यस्यशेषेण सर्वं कोटिगुणं मुने ॥ १४८.२०॥ १४८.२१/१यत् किंचित् क्रियते चात्र स्नानदानादिकं नरैः । १४८.२१/२सर्वं कोटिगुणं विद्यात् कोटितीर्थं ततो विदुः ॥ १४८.२१॥ १४८.२२/१यत्रैतद् वृत्तमाग्नेयं काण्वं पौत्रं हिरण्यकम् । १४८.२२/२वाणीसंज्ञं कोटितीर्थं कोटितीर्थफलं यतः ॥ १४८.२२॥ १४८.२३/१कोटितीर्थस्य माहात्म्यमत्र वक्तुं न शक्यते । १४८.२३/२वाचस्पतिप्रभृतिभिरथवान्यैः सुरैरपि ॥ १४८.२३॥ १४८.२४/१यत्रानुष्ठीयमानं हि सर्वं कर्म यथा तथा । १४८.२४/२गोदावर्याः प्रसादेन सर्वं कोटिगुणं भवेत् ॥ १४८.२४॥ १४८.२५/१कोटितीर्थे द्विजाग्र्याय गामेकां यः प्रयच्छति । १४८.२५/२तस्य तीर्थस्य माहात्म्याद् गोकोटिफलमश्नुते ॥ १४८.२५॥ १४८.२६/१तस्मिंस्तीर्थे शुचिर्भूत्वा भूमिदानं करोति यः । १४८.२६/२श्रद्धायुक्तेन मनसा स्यात् तत्कोटिगुणोत्तरम् ॥ १४८.२६॥ १४८.२७/१सर्वत्र गौतमीतीरे पितृणां दानमुत्तमम् । १४८.२७/२विशेषतः कोटितीर्थे तद् अनन्तफलप्रदम् । १४८.२७/३अत्रैकन्यूनपञ्चाशत् तीर्थानि मुनयो विदुः ॥ १४८.२७॥ १४९.१/१ब्रह्मोवाच । नारसिंहमिति ख्यातं गङ्गाया उत्तरे तटे । १४९.१/२तस्यानुभावं वक्ष्यामि सर्वरक्षाविधायकम् ॥ १४९.१॥ १४९.२/१हिरण्यकशिपुः पूर्वमभवद् बलिनां वरः । १४९.२/२तपसा विक्रमेणापि देवानामपराजितः ॥ १४९.२॥ १४९.३/१हरिभक्तात्मजद्वेष+ ।कलुषीकृतमानसः । १४९.३/२आविर्भूय सभास्तम्भाद् विश्वात्मत्वं प्रदर्शयन् ॥ १४९.३॥ १४९.४/१तं हत्वा नरसिंहस्तत्+ ।सैन्यमद्रावयत् तदा । १४९.४/२सर्वान् हत्वा महादैत्यान् क्रमेणाजौ महामृगः ॥ १४९.४॥ १४९.५/१रसातलस्थाञ् शत्रूंश्च जित्वा स्वर्लोकमीयिवान् । १४९.५/२तत्र जित्वा भुवं गत्वा दैत्यान् हत्वा नगस्थितान् ॥ १४९.५॥ १४९.६/१समुद्रस्थान् नदीसंस्थान् ग्रामस्थान् वनवासिनः । १४९.६/२नानारूपधरान् दैत्यान् निजघान मृगाकृतिः ॥ १४९.६॥ १४९.७/१आकाशगान् वायुसंस्थाञ् ज्योतिर्लोकमुपागतान् । १४९.७/२वज्रपाताधिकनखः समुद्धूतमहासटः ॥ १४९.७॥ १४९.८/१दैत्यगर्भस्राविगर्जी निर्जिताशेषराक्षसः । १४९.८/२महानादैर्वीक्षितैश्च प्रलयानलसंनिभैः ॥ १४९.८॥ १४९.९/१चपेटैरङ्गविक्षेपैरसुरान् पर्यचूर्णयत् । १४९.९/२एवं हत्वा बहुविधान् गौतमीमगमद् धरिः ॥ १४९.९॥ १४९.१०/१स्वपदाम्बुजसम्भूतां मनोनयननन्दिनीम् । १४९.१०/२तत्राम्बर्य इति ख्यातो दण्डकाधिपते रिपुः ॥ १४९.१०॥ १४९.११/१देवानां दुर्जयो योद्धा बलेन महतावृतः । १४९.११/२तेनाभवन् महारौद्रं भीषणं लोमहर्षणम् ॥ १४९.११॥ १४९.१२/१शस्त्रास्त्रवर्षणं युद्धं हरिणा दैत्यसूनुना । १४९.१२/२निजघान हरिः श्रीमांस्तं रिपुं ह्युत्तरे तटे ॥ १४९.१२॥ १४९.१३/१गङ्गायां नारसिंहं तु तीर्थं त्रैलोक्यविश्रुतम् । १४९.१३/२स्नानदानादिकं तत्र सर्वपापग्रहार्दनम् ॥ १४९.१३॥ १४९.१४/१सर्वरक्षाकरं नित्यं जरामरणवारणम् । १४९.१४/२यथा सुराणां सर्वेषां न कोऽपि हरिणा समः ॥ १४९.१४॥ १४९.१५/१तीर्थानामप्यशेषाणां तथा तत् तीर्थमुत्तमम् । १४९.१५/२तत्र तीर्थे नरः स्नात्वा कुर्यान् नृहरिपूजनम् ॥ १४९.१५॥ १४९.१६/१स्वर्गे मर्त्ये तले वापि तस्य किंचिन् न दुर्लभम् । १४९.१६/२इत्याद्यष्टौ मुने तत्र महातीर्थानि नारद ॥ १४९.१६॥ १४९.१७/१पृथक् पृथक् तीर्थकोटि+ ।फलमाहुर्मनीषिणः । १४९.१७/२अश्रद्धयापि यन्नाम्नि स्मृते सर्वाघसंक्षयः ॥ १४९.१७॥ १४९.१८/१भवेत् साक्षान् नृसिंहोऽसौ सर्वदा यत्र संस्थितः । १४९.१८/२तत् तीर्थसेवासंजातं फलं कैरिह वर्ण्यते ॥ १४९.१८॥ १४९.१९/१यथा न देवो नृहरेरधिकः क्वापि वर्तते । १४९.१९/२तथा नृसिंहतीर्थेन समं तीर्थं न कुत्रचित् ॥ १४९.१९॥ १५०.१/१ब्रह्मोवाच । पैशाचं तीर्थमाख्यातं गङ्गाया उत्तरे तटे । १५०.१/२पिशाचत्वात् पुरा विप्रो मुक्तिमाप महामते ॥ १५०.१॥ १५०.२/१सुयवस्यात्मजो लोके जीगर्तिरिति विश्रुतः । १५०.२/२कुटुम्बभारदुःखार्तो दुर्भिक्षेण तु पीडितः ॥ १५०.२॥ १५०.३/१मध्यमं तु शुनःशेपं पुत्रं ब्रह्मविदां वरम् । १५०.३/२विक्रीतवान् क्षत्रियाय वधाय बहुलैर्धनैः ॥ १५०.३॥ १५०.४/१किं नामापद्गतः पापं नाचरत्यपि पण्डितः । १५०.४/२शमितृत्वे धनं चापि जगृहे बहुलं मुनिः ॥ १५०.४॥ १५०.५/१विदारणार्थं च धनं जगृहे ब्राह्मणाधमः । १५०.५/२ततोऽप्रतिसमाधेय+ ंअहारोगनिपीडितः ॥ १५०.५॥ १५०.६/१स मृतः कालपर्याये नरकेष्वथ पातितः । १५०.६/२भोगाद् ऋते न क्षयोऽस्ति प्राक्तनानामिहांहसाम् ॥ १५०.६॥ १५०.७/१किंकरैर्यमवाक्येन बहुयोन्यन्तरं गतः । १५०.७/२ततः पिशाचो ह्यभवद् दारुणो दारुणाकृतिः ॥ १५०.७॥ १५०.८/१शुष्ककाष्ठेष्वथारण्ये निर्जले निर्जने तथा । १५०.८/२ग्रीष्मे ग्रीष्मदवव्याप्ते क्षिप्यते यमकिंकरैः ॥ १५०.८॥ १५०.९/१कन्यापुत्रमहीवाजि+ ।गवां विक्रयकारिणः । १५०.९/२नरकान् न निवर्तन्ते यावद् आभूतसम्प्लवम् ॥ १५०.९॥ १५०.१०/१स्वकृताघविपाकेन दारुणैर्यमकिंकरैः । १५०.१०/२संघाते पच्यमानोऽसौ रुरोदोच्चैः कृतं स्मरन् ॥ १५०.१०॥ १५०.११/१पथि गच्छन् कदाचित् स जीगर्तेर्मध्यमः सुतः । १५०.११/२शुश्राव रुदतो वाणीं पिशाचस्य मुहुर्मुहुः ॥ १५०.११॥ १५०.१२/१पुत्रक्रेतुर्ब्रह्महन्तुर्जीगर्तेस्तु पितुस्तदा । १५०.१२/२पापिनः पुत्रविक्रेतुर्ब्रह्महन्तुः पितुश्च ताम् ॥ १५०.१२॥ १५०.१३/१शुनःशेपस्तदोवाच को भवान् अतिदुःखितः । १५०.१३/२जीगर्तिरब्रवीद् दुःखाच्छुनःशेपपिता ह्यहम् ॥ १५०.१३॥ १५०.१४/१पापीयसीं क्रियां कृत्वा योनिं प्राप्तोऽस्मि दारुणाम् । १५०.१४/२नरकेष्वथ पक्वश्च पुनः प्राप्तोऽन्तरालकम् । १५०.१४/३ये ये दुष्कृतकर्माणस्तेषां तेषामियं गतिः ॥ १५०.१४॥ १५०.१५/१जीगर्तिपुत्रस्तमुवाच दुःखात् । १५०.१५/२सोऽहं सुतस्ते मम दोषेण तात । १५०.१५/३विक्रीत्वा मां नरकान् एवमाप्तस्- । १५०.१५/४ततः करिष्ये स्वर्गतं त्वामिदानीम् ॥ १५०.१५॥ १५०.१६/१एवं प्रतिज्ञाय स गाधिपुत्र+ । १५०.१६/२पुत्रत्वमाप्तोऽथ मुनिप्रवीरः । १५०.१६/३गङ्गामभिध्याय पितुश्च लोकान् । १५०.१६/४अनुत्तमान् ईहमानो जगाम ॥ १५०.१६॥ १५०.१७/१अशेषदुःखानलधूपितानाम् । १५०.१७/२निमज्जतां मोहमहासमुद्रे । १५०.१७/३शरीरिणां नान्यद् अहो त्रिलोक्याम् । १५०.१७/४आलम्बनं विष्णुपदीं विहाय ॥ १५०.१७॥ १५०.१८/१एवं विनिश्चित्य मुनिर्महात्मा । १५०.१८/२समुद्दिधीर्षुः पितरं स दुर्गतेः । १५०.१८/३शुचिस्ततो गौतमीमाशु गत्वा । १५०.१८/४तत्र स्नात्वा संस्मरञ् छम्भुविष्णू ॥ १५०.१८॥ १५०.१९/१ददौ जलं प्रेतरूपाय पित्रे । १५०.१९/२पिशाचरूपाय सुदुःखिताय । १५०.१९/३तद्दानमात्रेण तदैव पूतो । १५०.१९/४जीगर्तिरावाप वपुः सुपुण्यम् ॥ १५०.१९॥ १५०.२०/१विमानयुक्तः सुरसंघजुष्टम् । १५०.२०/२विष्णोः पदं प्राप सुतप्रभावात् । १५०.२०/३गङ्गाप्रभावाच्च हरेश्च शम्भोर्। १५०.२०/४विधातुरर्कायुततुल्यतेजाः ॥ १५०.२०॥ १५०.२१/१ततः प्रभृत्येतद् अतिप्रसिद्धम् । १५०.२१/२पैशाचनाशं च महागदं च । १५०.२१/३महान्ति पापानि च नाशमाशु । १५०.२१/४प्रयान्ति यस्य स्मरणेन पुंसाम् ॥ १५०.२१॥ १५०.२२/१तीर्थस्य चेदं गदितं तवाद्य । १५०.२२/२माहात्म्यमेतत् त्रिशतानि यत्र । १५०.२२/३तीर्थान्यथान्यानि भवन्ति भुक्ति+ । १५०.२२/४मुक्तिप्रदायीनि किमन्यद् अत्र ॥ १५०.२२॥ १५०.२३/१सर्वसिद्धिदमाख्यातमित्याद्यत्र शतत्रयम् । १५०.२३/२तीर्थानां मुनिजुष्टानां स्मरणाद् अप्यभीष्टदम् ॥ १५०.२३॥ १५१.१/१ब्रह्मोवाच । निम्नभेदमिति ख्यातं सर्वपापप्रणाशनम् । १५१.१/२गङ्गाया उत्तरे पारे तीर्थं त्रैलोक्यविश्रुतम् ॥ १५१.१॥ १५१.२/१यस्य संस्मरणेनापि सर्वपापक्षयो भवेत् । १५१.२/२वेदद्वीपश्च तत्रैव दर्शनाद् वेदविद् भवेत् ॥ १५१.२॥ १५१.३/१उर्वशीं चकमे राजा ऐलः परमधार्मिकः । १५१.३/२को न मोहमुपायाति विलोक्य मदिरेक्षणाम् ॥ १५१.३॥ १५१.४/१सा प्रायाद् यत्र राजासौ घृतं स्तोकं समश्नुते । १५१.४/२आनग्नदर्शनात् कृत्वा तस्याः कालावधिं नृपः ॥ १५१.४॥ १५१.५/१तां स्वीचकार ललनां यूनां रम्यां नवां नवाम् । १५१.५/२सुप्तायां शयने तस्यां समुत्तस्थौ पुरूरवाः ॥ १५१.५॥ १५१.६/१विलोक्य तं विवसनं तदैवासौ विनिर्गता । १५१.६/२विद्युच्चञ्चलचित्तानां क्व स्थैर्यं ननु योषिताम् ॥ १५१.६॥ १५१.७/१ईक्षां चक्रे स शर्वर्यां विवस्त्रो विस्मितो महान् । १५१.७/२एतस्मिन्न् अन्तरे राजा युद्धायागाद् रिपून् प्रति ॥ १५१.७॥ १५१.८/१ताञ् जित्वा पुनरप्यागाद् देवलोकं सुपूजितम् । १५१.८/२स चागत्य महाराजो वसिष्ठाच्च पुरोधसः ॥ १५१.८॥ १५१.९/१उर्वश्या गमनं श्रुत्वा ततो दुःखसमन्वितः । १५१.९/२न जुहोति न चाश्नाति न श‍ृणोति न पश्यति ॥ १५१.९॥ १५१.१०/१एतस्मिन्न् अन्तरे तत्र मृतावस्थं नृपोत्तमम् । १५१.१०/२बोधयामास वाक्यैश्च हेतुभूतैः पुरोहितः ॥ १५१.१०॥ १५१.११/१वसिष्ठ उवाच । सा मृताद्य महाराज मा व्यथस्व महामते । १५१.११/२एवं स्थितं तु मा त्वां वै अशिवाः स्पृश्युराशुगाः ॥ १५१.११॥ १५१.१२/१न वै स्त्रैणानि जानीषे हृदयानि महामते । १५१.१२/२शालावृकाणां यादृंशि तस्मात् त्वं भूप मा शुचः ॥ १५१.१२॥ १५१.१३/१को नाम लोके राजेन्द्र कामिनीभिर्न वञ्चितः । १५१.१३/२वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता ॥ १५१.१३॥ १५१.१४/१इति स्वाभाविकं यासां ताः कथं सुखहेतवः । १५१.१४/२कालेन को न निहतः कोऽर्थी गौरवमागतः ॥ १५१.१४॥ १५१.१५/१श्रिया न भ्रामितः को वा योषिद्भिः को न खण्डितः । १५१.१५/२स्वप्नमायोपमा राजन् मदविप्लुतचेतसः ॥ १५१.१५॥ १५१.१६/१सुखाय योषितः कस्य ज्ञात्वैतद् विज्वरो भव । १५१.१६/२विहाय शंकरं विष्णुं गौतमीं वा महामते । १५१.१६/३दुःखिनां शरणं नान्यद् विद्यते भुवनत्रये ॥ १५१.१६॥ १५१.१७/१ब्रह्मोवाच । एतच्छ्रुत्वा ततो राजा दुःखं संहृत्य यत्नतः । १५१.१७/२गौतम्या मध्यसंस्थोऽसावैलः परमधार्मिकः ॥ १५१.१७॥ १५१.१८/१तत्र चाराधयामास शिवं देवं जनार्दनम् । १५१.१८/२ब्रह्माणं भास्करं गङ्गां देवान् अन्यांश्च यत्नतः ॥ १५१.१८॥ १५१.१९/१यो विपन्नो न तीर्थानि देवताश्च न सेवते । १५१.१९/२स कालवशगो जन्तुः कां दशामनुयास्यति ॥ १५१.१९॥ १५१.२०/१तदीश्वरैकशरणो गौतमीसेवनोत्सुकः । १५१.२०/२परां श्रद्धामुपगतः संसारास्थापराङ्मुखः ॥ १५१.२०॥ १५१.२१/१ईजे यज्ञांश्च बहुलान् ऋत्विग्भिर्बहुदक्षिणान् । १५१.२१/२वेदद्वीपोऽभवत् तेन यज्ञद्वीपः स उच्यते ॥ १५१.२१॥ १५१.२२/१पौर्णमास्यां तु शर्वर्यां तत्रायाति सदोर्वशी । १५१.२२/२तस्य दीपस्य यः कुर्यात् प्रदक्षिणमथो नरः ॥ १५१.२२॥ १५१.२३/१प्रदक्षिणीकृता तेन पृथिवी सागराम्बरा । १५१.२३/२वेदानां स्मरणं तत्र यज्ञानां स्मरणं तथा ॥ १५१.२३॥ १५१.२४/१सुकृती तत्र यः कुर्याद् वेदयज्ञफलं लभेत् । १५१.२४/२ऐलतीर्थं तु तज्ज्ञेयं तद् एव च पुरूरवम् ॥ १५१.२४॥ १५१.२५/१वासिष्ठं चापि तत् तु स्यान् निम्नभेदं तद् उच्यते । १५१.२५/२ऐले राज्ञि न किंचित् स्यान् निम्नं सर्वेषु कर्मसु ॥ १५१.२५॥ १५१.२६/१यद् एतन् निम्नमुर्वश्यां सर्वभावेन वर्तनम् । १५१.२६/२तच्चापि भेदितं निम्नं वसिष्ठेन च गङ्गया ॥ १५१.२६॥ १५१.२७/१निम्नभेदमभूत् तेन दृष्टादृष्टेष्टसिद्धिदम् । १५१.२७/२तत्र सप्त शतान्याहुस्तीर्थानि गुणवन्ति च ॥ १५१.२७॥ १५१.२८/१तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् । १५१.२८/२स्नानं कृत्वा निम्नभेदे यः पश्यति सुरान् इमान् ॥ १५१.२८॥ १५१.२९/१इह चामुत्र वा निम्नं न किंचित् तस्य विद्यते । १५१.२९/२सर्वोन्नतिमवाप्यासौ मोदते दिवि शक्रवत् ॥ १५१.२९॥ १५२.१/१ब्रह्मोवाच । नन्दीतटमिति ख्यातं तीर्थं वेदविदो विदुः । १५२.१/२तस्य प्रभावं वक्ष्यामि श‍ृणु यत्नेन नारद ॥ १५२.१॥ १५२.२/१अत्रिपुत्रो महातेजाश्चन्द्रमा इति विश्रुतः । १५२.२/२सर्वान् वेदांश्च विधिवद् धनुर्वेदं यथाविधि ॥ १५२.२॥ १५२.३/१अधीत्य जीवात् सर्वाश्च विद्याश्चान्या महामते । १५२.३/२गुरुपूजां करोमीति जीवमाह स चन्द्रमाः । १५२.३/३बृहस्पतिस्तदा प्राह चन्द्रं शिष्यं मुदान्वितः ॥ १५२.३॥ १५२.४/१बृहस्पतिरुवाच । मम प्रिया तु जानीते तारा रतिसमप्रभा ॥ १५२.४॥ १५२.५/१ब्रह्मोवाच । प्रष्टुं तां च तदा प्रायाद् अन्तर्वेश्म स चन्द्रमाः । १५२.५/२तारां तारामुखीं दृष्ट्वा जगृहे तां करेण सः ॥ १५२.५॥ १५२.६/१स्ववेश्म प्रति तां लोभाद् बलाद् आकर्षयत् तदा । १५२.६/२तावद् धैर्यनिधिर्ज्ञानी मतिमान् विजितेन्द्रियः ॥ १५२.६॥ १५२.७/१यावन् न कामिनीनेत्र+ ।वागुराभिर्निबध्यते । १५२.७/२विशेषतो रहःसंस्थां कामिनीमायतेक्षणाम् ॥ १५२.७॥ १५२.८/१विलोक्य न मनो याति कस्य कामेषु वश्यताम् । १५२.८/२अत एवान्यपुरुष+ ।दर्शनं न कदाचन ॥ १५२.८॥ १५२.९/१कुलवध्वा रहः कार्यं भीतया शीलविप्लुतेः । १५२.९/२विज्ञाय तत् परिजनात् सहसोत्थाय निर्गतः ॥ १५२.९॥ १५२.१०/१दृष्ट्वा तद् दुष्कृतं कर्म बृहस्पतिरुदारधीः । १५२.१०/२शशाप कोपाच्चाक्षिप्य वाग्भिर्विप्रियकारिभिः ॥ १५२.१०॥ १५२.११/१पराभिभूतामालोक्य कान्तां कः सोढुमीश्वरः । १५२.११/२युयुधे तेन जीवोऽपि देवश्चन्द्रमसा रुषा ॥ १५२.११॥ १५२.१२/१न शापैर्हन्यते चन्द्रो नायुधैः सुरमन्त्रितैः । १५२.१२/२बृहस्पतिप्रणीतैश्च न मन्त्रैर्हन्यते शशी ॥ १५२.१२॥ १५२.१३/१तदा चन्द्रस्तु तां तारां नीत्वा संस्थाप्य मन्दिरे । १५२.१३/२बुभुजे बहुवर्षाणि रोहिणीं चाकुतोभयः ॥ १५२.१३॥ १५२.१४/१न जीयेत तदा देवैर्न कोपैः शापमन्त्रकैः । १५२.१४/२न राजभिर्न ऋषिभिर्न साम्ना भेददण्डनैः ॥ १५२.१४॥ १५२.१५/१यदा भार्यां न लेभेऽसौ गुरुः सर्वप्रयत्नतः । १५२.१५/२सर्वोपायक्षये जीवस्तदा नीतिमथास्मरत् ॥ १५२.१५॥ १५२.१६/१अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । १५२.१६/२स्वार्थमुद्धरते प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ १५२.१६॥ १५२.१७/१साध्यं केनाप्युपायेन जानद्भिः पुरुषैः फलम् । १५२.१७/२वृथाभिमानिनः शीघ्रं विपद्यन्ते विमोहिताः ॥ १५२.१७॥ १५२.१८/१एवं निश्चित्य मेधावी शुक्रं गत्वा न्यवेदयत् । १५२.१८/२तमागतं कविर्ज्ञात्वा सम्मानेनाभ्यनन्दयत् ॥ १५२.१८॥ १५२.१९/१उपविष्टं सुविश्रान्तं पूजितं च यथाविधि । १५२.१९/२पर्यपृच्छद् दैत्यगुरुस्तदागमनकारणम् ॥ १५२.१९॥ १५२.२०/१गृहागतस्य विमुखाः शत्रवोऽप्युत्तमा नहि । १५२.२०/२तस्मै स विस्तरेणाह भार्याहरणमादितः ॥ १५२.२०॥ १५२.२१/१बृहस्पतेस्तदा वाक्यं श्रुत्वा कोपान्वितः कविः । १५२.२१/२अपराधं तु चन्द्रस्य मेने शिष्यस्य नारद । १५२.२१/३अतिक्रममिमं श्रुत्वा कोपात् कविरथाब्रवीत् ॥ १५२.२१॥ १५२.२२/१शुक्र उवाच । तदा भोक्ष्ये तदा पास्ये तदा स्वप्स्ये तदा वदे । १५२.२२/२यदानये प्रियां भ्रातस्तव भार्यां परार्दिताम् ॥ १५२.२२॥ १५२.२३/१तामानीय भवं पूज्य चन्द्रं शप्त्वा गुरुद्रुहम् । १५२.२३/२पश्चाद् भोक्ष्ये महाबाहो श‍ृणु वाचं ग्रहेश्वर ॥ १५२.२३॥ १५२.२४/१ब्रह्मोवाच । एवमुक्त्वा स जीवेन दैत्याचार्यो जगाम ह । १५२.२४/२शिवमाराध्य यत्नेन परं सामर्थ्यमाप्तवान् ॥ १५२.२४॥ १५२.२५/१वरान् अवाप्य विविधाञ् शंकराद् भावपूजितात् । १५२.२५/२शिवप्रसादात् किं नाम देहिनामिह दुर्लभम् ॥ १५२.२५॥ १५२.२६/१जगाम शुक्रो जीवेन तारया यत्र चन्द्रमाः । १५२.२६/२वर्तते तं शशापोच्चैः श‍ृणु त्वं चन्द्र मे वचः ॥ १५२.२६॥ १५२.२७/१यस्मात् पापतरं कर्म त्वया पाप मदात् कृतम् । १५२.२७/२कुष्ठी भूयास्ततश्चन्द्रं शशापैवं रुषा कविः ॥ १५२.२७॥ १५२.२८/१कविशापप्रदग्धोऽभूत् तदैव मृगलाञ्छनः । १५२.२८/२प्रापुः क्षयं न के नाम गुरुस्वामिसखिद्रुहः ॥ १५२.२८॥ १५२.२९/१तत्याज तां स चन्द्रोऽपि तां तारां जगृहे कविः । १५२.२९/२शुक्रोऽपि देवान् आहूय ऋषीन् पितृगणांस्तथा ॥ १५२.२९॥ १५२.३०/१नदीर्नदांश्च विविधान् ओषधीश्च पतिव्रताः । १५२.३०/२ततः सम्प्रष्टुमारेभे तारावृत्तविनिष्क्रयम् ॥ १५२.३०॥ १५२.३१/१ततः श्रुतिः सुरान् आह गौतम्यां भक्तितस्त्वियम् । १५२.३१/२स्नानं करोतु जीवेन तारा पूता भविष्यति ॥ १५२.३१॥ १५२.३२/१रहस्यमेतत् परमं न कथ्यं यस्य कस्यचित् । १५२.३२/२सर्वास्वपि दशास्वेह शरणं गौतमी नृणाम् ॥ १५२.३२॥ १५२.३३/१तथाकरोच्चैव तारा भर्त्रा स्नानं यथाविधि । १५२.३३/२पुष्पवृष्टिरभूत् तत्र जयशब्दो व्यवर्तत ॥ १५२.३३॥ १५२.३४/१पुनर्वै देवा अददुः पुनर्मनुष्या उत । १५२.३४/२राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ॥ १५२.३४॥ १५२.३५/१पुनर्दत्त्वा ब्रह्मजायां कृतां देवैरकल्मषाम् । १५२.३५/२सर्वं क्षेममभूत् तत्र तस्मात् तीर्थं महामुने ॥ १५२.३५॥ १५२.३६/१पुनर्दत्त्वा ब्रह्मजायां कृतां देवैरकल्मषाम् । १५२.३६/२सर्वं क्षेममभूत् तत्र तस्मात् तीर्थं महामुने । १५२.३६/३तद् अभूत् सकलाघौघ+ ।ध्वंसनं सर्वकामदम् । १५२.३६/४आनन्दं क्षेममभवत् सुराणामसुरारिणाम् ॥ १५२.३६॥ १५२.३७/१बृहस्पतेश्च शुक्रस्य तारायाश्च विशेषतः । १५२.३७/२परमानन्दमापन्नो गुरुर्गङ्गामभाषत ॥ १५२.३७॥ १५२.३८/१गुरुरुवाच । त्वं गौतमि सदा पूज्या सर्वेषामपि मुक्तिदा । १५२.३८/२विशेषतस्तु सिंहस्थे मयि त्रैलोक्यपावनी ॥ १५२.३८॥ १५२.३९/१भविष्यसि सरिच्छ्रेष्ठे सर्वतीर्थैः समन्विता । १५२.३९/२यानि कानि च तीर्थानि स्वर्गमृत्युरसातले । १५२.३९/३त्वां स्नातुं तानि यास्यन्ति मयि सिंहस्थितेऽम्बिके ॥ १५२.३९॥ १५२.४०/१ब्रह्मोवाच । धन्यं यशस्यमायुष्यमारोग्यश्रीविवर्धनम् । १५२.४०/२सौभाग्यैश्वर्यजननं तीर्थमानन्दनामकम् ॥ १५२.४०॥ १५२.४१/१तत्र पञ्च सहस्राणि तीर्थान्याह स गौतमः । १५२.४१/२स्मरणात् पठनाद् वापि इष्टैः संयुज्यते सदा ॥ १५२.४१॥ १५२.४२/१शिवस्यात्र निविष्टस्य नन्दी गङ्गातटेऽनिशम् । १५२.४२/२साक्षाच्चरत्यसौ धर्मस्तस्मान् नन्दीतटं स्मृतम् । १५२.४२/३आनन्दमपि तत् तीर्थं सर्वानन्दविवर्धनात् ॥ १५२.४२॥ १५३.१/१ब्रह्मोवाच । भावतीर्थमिति प्रोक्तं यत्र साक्षाद् भवः स्थितः । १५३.१/२अशेषजगदन्तस्थो भूतात्मा सच्चिदाकृतिः ॥ १५३.१॥ १५३.२/१तत्रेमां श‍ृणु वक्ष्यामि कथां पुण्यतमां शुभाम् । १५३.२/२सूर्यवंशकरः श्रीमान् क्षत्रियाणां धुरंधरः ॥ १५३.२॥ १५३.३/१प्राचीनबर्हिराख्यातः सर्वधर्मेषु पारगः । १५३.३/२तिस्रः कोट्योऽर्धकोटिश्च वर्षाणां राज्य आस्थितः ॥ १५३.३॥ १५३.४/१तस्येदृशं व्रतं चासीद् यद् अहं यौवनच्युतः । १५३.४/२भवेयं प्रियया वापि पुत्रैर्वा प्रियवस्तुभिः ॥ १५३.४॥ १५३.५/१वियुज्येयं ततो राज्यं त्यक्ष्येऽहं नात्र संशयः । १५३.५/२विवेकिनां कुलीनानामिदमेवोचितं नृणाम् ॥ १५३.५॥ १५३.६/१स्थीयते विजने क्वापि विरक्तैर्विभवक्षये । १५३.६/२तस्मिन् प्रशासति महीं न वियोगः प्रियैः क्वचित् ॥ १५३.६॥ १५३.७/१नाधिव्याधी न दुर्भिक्षं न बन्धुकलहो नृणाम् । १५३.७/२तस्मिञ् शासति राज्यं तु न च कश्चिद् वियुज्यते ॥ १५३.७॥ १५३.८/१ततः पुत्रार्थमकरोद् यज्ञं राजा महामतिः । १५३.८/२ततः प्रसन्नो भगवान् वरं प्रादाद् यथेप्सितम् ॥ १५३.८॥ १५३.९/१गौतमीतीरसंस्थाय राज्ञे देवो महेश्वरः । १५३.९/२पुत्रं देहीति राजा वै भवं प्राह स भार्यया ॥ १५३.९॥ १५३.१०/१भवः प्राह नृपं प्रीत्या पश्य नेत्रं तृतीयकम् । १५३.१०/२ततः पश्यति राजेन्द्रे भवस्याक्षि तु मानद ॥ १५३.१०॥ १५३.११/१चक्षुर्दीप्त्याभवत् पुत्रो महिमा नाम विश्रुतः । १५३.११/२येनाकारि स्तुतिः पुण्या महिम्न इति विश्रुता ॥ १५३.११॥ १५३.१२/१किमलभ्यं भगवति प्रसन्ने त्रिपुरान्तके । १५३.१२/२यं नित्यमनुवर्तन्ते हरिब्रह्मादयः सुराः ॥ १५३.१२॥ १५३.१३/१प्राप्तपुत्रश्च नृपतिस्तीर्थश्रैष्ठ्यमयाचत । १५३.१३/२महापापमहारोग+ ंअहाव्यसनिनां नृणाम् ॥ १५३.१३॥ १५३.१४/१नानाविपद्गणार्तानां सर्वाभिमतलब्धये । १५३.१४/२प्रादाज्ज्यैष्ठ्यं भवश्चापि भावतीर्थं तद् उच्यते ॥ १५३.१४॥ १५३.१५/१तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात् । १५३.१५/२भवप्रसादाद् अभवत् सुतः प्राचीनबर्हिषः ॥ १५३.१५॥ १५३.१६/१महिमा गौतमीतीरे भावतीर्थं तद् उच्यते । १५३.१६/२तत्र सप्तति तीर्थानि पुण्यान्यखिलदानि च ॥ १५३.१६॥ १५४.१/१ब्रह्मोवाच । सहस्रकुण्डमाख्यातं तीर्थं वेदविदो विदुः । १५४.१/२यस्य स्मरणमात्रेण सुखी सम्पद्यते नरः ॥ १५४.१॥ १५४.२/१पुरा दाशरथी रामः सेतुं बद्ध्वा महार्णवे । १५४.२/२लङ्कां दग्ध्वा रिपून् हत्वा रावणादीन् रणे शरैः ॥ १५४.२॥ १५४.३/१वैदेहीं च समासाद्य रामो वचनमब्रवीत् । १५४.३/२पश्यत्सु लोकपालेषु तस्याचार्ये पुरः स्थिते ॥ १५४.३॥ १५४.४/१अग्नौ शुद्धिगतां सीतां रामो लक्ष्मणसंनिधौ । १५४.४/२एहि वैदेहि शुद्धासि अङ्कमारोढुमर्हसि ॥ १५४.४॥ १५४.५/१नेत्युवाच तदा श्रीमान् अङ्गदो हनुमांस्तथा । १५४.५/२अयोध्यायां तु वैदेहि सार्धं यामः सुहृज्जनैः ॥ १५४.५॥ १५४.६/१तत्र शुद्धिमवाप्याथ पुनर्भ्रातृषु मातृषु । १५४.६/२लौकिकेष्वपि पश्यत्सु ततः शुद्धा नृपात्मजा ॥ १५४.६॥ १५४.७/१अयोध्यायां सुपुण्येऽह्नि अङ्कमारोढुमर्हसि । १५४.७/२अस्याश्चरित्रविषये संदेहः कस्य जायते ॥ १५४.७॥ १५४.८/१लोकापवादस्तद् अपि निरस्यः स्वजनेषु हि । १५४.८/२तयोर्वाक्यमनादृत्य लक्ष्मणः सविभीषणः ॥ १५४.८॥ १५४.९/१रामश्च जाम्बवांश्चैव तामाह्वयन् नृपात्मजाम् । १५४.९/२स्वस्तीत्युक्ता देवताभी राज्ञोऽङ्कं चारुरोह सा ॥ १५४.९॥ १५४.१०/१मुदितास्ते ययुः शीघ्रं पुष्पकेण विराजता । १५४.१०/२अयोध्यां नगरीं प्राप्य तथा राज्यं स्वकं तु यत् ॥ १५४.१०॥ १५४.११/१मुदितास्तेऽभवन् सर्वे सदा रामानुवर्तिनः । १५४.११/२ततः कतिपयाहेषु अनार्येभ्यो विरूपिकाम् ॥ १५४.११॥ १५४.१२/१वाचं श्रुत्वा स तत्याज गुर्विणीं तामयोनिजाम् । १५४.१२/२मिथ्यापवादमपि हि न सहन्ते कुलोन्नताः ॥ १५४.१२॥ १५४.१३/१वाल्मीकेर्मुनिमुख्यस्य आश्रमस्य समीपतः । १५४.१३/२तत्याज लक्ष्मणः सीतामदुष्टां रुदतीं रुदन् ॥ १५४.१३॥ १५४.१४/१नोल्लङ्घ्याज्ञा गुरूणामित्यसौ तद् अकरोद् भिया । १५४.१४/२ततः कतिपयाहेषु व्यतीतेषु नृपात्मजः ॥ १५४.१४॥ १५४.१५/१रामः सौमित्रिणा सार्धं हयमेधाय दीक्षितः । १५४.१५/२तत्रैवाजग्मतुरुभौ रामपुत्रौ यशस्विनौ ॥ १५४.१५॥ १५४.१६/१लवः कुशश्च विख्यातौ नारदाविव गायकौ । १५४.१६/२रामायणं समग्रं तद् गन्धर्वाविव सुस्वरौ ॥ १५४.१६॥ १५४.१७/१रामस्य चरितं सर्वं गायमानौ समीयतुः । १५४.१७/२यज्ञवाटं राजसुतौ हेतुभिर्लक्षितौ तदा ॥ १५४.१७॥ १५४.१८/१रामपुत्रावुभौ शूरौ वैदेह्यास्तनयाविति । १५४.१८/२तावानीय ततः पुत्रावभिषिच्य यथाक्रमम् ॥ १५४.१८॥ १५४.१९/१अङ्कारूढौ ततः कृत्वा सस्वजे तौ पुनः पुनः । १५४.१९/२संसारदुःखखिन्नानामगतीनां शरीरिणाम् ॥ १५४.१९॥ १५४.२०/१पुत्रालिङ्गनमेवात्र परं विश्रान्तिकारणम् । १५४.२०/२मुहुरालिङ्ग्य तौ पुत्रौ मुहुः स्वजति चुम्बति ॥ १५४.२०॥ १५४.२१/१किमप्यन्तर्ध्यायति च निःश्वसत्यपि वै मुहुः । १५४.२१/२एतस्मिन्न् अन्तरे प्राप्ता राक्षसा लङ्कवासिनः ॥ १५४.२१॥ १५४.२२/१सुग्रीवो हनुमांश्चैव अङ्गदो जाम्बवांस्तथा । १५४.२२/२अन्ये च वानराः सर्वे विभीषणपुरःसराः ॥ १५४.२२॥ १५४.२३/१ते चागत्य नृपं प्राप्ताः सिंहासनमुपस्थितम् । १५४.२३/२सीतामदृष्ट्वा हनुमान् अङ्गदः कनकाङ्गदः ॥ १५४.२३॥ १५४.२४/१क्व गतायोनिजा माता एको रामोऽत्र दृश्यते । १५४.२४/२रामेण सा परित्यक्ता इत्यूचुर्द्वारपालकाः ॥ १५४.२४॥ १५४.२५/१पश्यत्सु लोकपालेषु आर्ये तत्र प्रवादिनि । १५४.२५/२अग्नौ शुद्धिगतां सीतां किं तु राजा निरङ्कुशः ॥ १५४.२५॥ १५४.२६/१उत्पन्नैर्लौकिकैर्वाक्यै रामस्त्यजति तां प्रियाम् । १५४.२६/२मरिष्याव इति ह्युक्त्वा गौतमीं पुनरीयतुः ॥ १५४.२६॥ १५४.२७/१रामस्तौ पृष्ठतोऽभ्येत्य अयोध्यावासिभिः सह । १५४.२७/२आगत्य गौतमीं तत्रऽकुर्वंस्ते परमं तपः ॥ १५४.२७॥ १५४.२८/१स्मारं स्मारं निश्वसन्तस्तां सीतां लोकमातरम् । १५४.२८/२संसारास्थाविरहिता गौतमीसेवनोत्सुकाः ॥ १५४.२८॥ १५४.२९/१लोकत्रयपतिः साक्षाद् रामोऽनुजसमन्वितः । १५४.२९/२प्राप्तः स्नात्वा च गौतम्यां शिवाराधनतत्परः ॥ १५४.२९॥ १५४.३०/१परितापं जहौ सर्वं सहस्रपरिवारितः । १५४.३०/२यत्र चासीत् स वृत्तान्तः सहस्रकुण्डमुच्यते ॥ १५४.३०॥ १५४.३१/१दशापराणि तीर्थानि तत्र सर्वार्थदानि च । १५४.३१/२तत्र स्नानं च दानं च सहस्रफलदायकम् ॥ १५४.३१॥ १५४.३२/१यत्र श्रीगौतमीतीरे वसिष्ठादिमुनीश्वरैः । १५४.३२/२सर्वापत्तारकं होममकारयद् अघान्तकम् ॥ १५४.३२॥ १५४.३३/१सहस्रसंख्यायुक्तेषु कुण्डेषु वसुधारया । १५४.३३/२सर्वान् अपेक्षितान् कामान् अवापासौ महातपाः ॥ १५४.३३॥ १५४.३४/१गौतम्याः सरिदम्बायाः प्रसादाद् राक्षसान्तकः । १५४.३४/२सहस्रकुण्डाभिधं तद् अभूत् तीर्थं महाफलम् ॥ १५४.३४॥ १५५.१/१ब्रह्मोवाच । कपिलतीर्थमाख्यातं तद् एवाङ्गिरसं स्मृतम् । १५५.१/२तद् एवादित्यमाख्यातं सैंहिकेयं तद् उच्यते ॥ १५५.१॥ १५५.२/१गौतम्या दक्षिणे पारे आदित्यान् मुनिसत्तम । १५५.२/२अयाजयन्न् अङ्गिरसो दक्षिणां ते भुवं ददुः ॥ १५५.२॥ १५५.३/१अङ्गिरोभ्यस्तदादित्यास्तपसेऽङ्गिरसो ययुः । १५५.३/२सा भूमिः सैंहिकी भूत्वा जनान् सर्वान् अभक्षयत् ॥ १५५.३॥ १५५.४/१तत्रसुस्ते जनाः सर्वे अङ्गिरोभ्यो न्यवेदयन् । १५५.४/२विभीता ज्ञानतो ज्ञात्वा भुवं तां सैंहिकीमिति ॥ १५५.४॥ १५५.५/१आदित्यान् अनुगत्वाथ वाचमङ्गिरसोऽब्रुवन् । १५५.५/२भुवं गृह्णन्तु या दत्ता नेत्यादित्यास्तदाब्रुवन् ॥ १५५.५॥ १५५.६/१निवृत्तां दक्षिणां नैव प्रतिगृह्णन्ति सूरयः । १५५.६/२स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् ॥ १५५.६॥ १५५.७/१षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः । १५५.७/२भूमेः स्वपरदत्ताया हरणान् नाधिकं क्वचित् ॥ १५५.७॥ १५५.८/१पापमस्ति महारौद्रं न स्वीकुर्मः पुनस्तु ताम् । १५५.८/२एवं यदा स्वदत्ताया हरणे किं तदा भवेत् ॥ १५५.८॥ १५५.९/१तथापि क्रयरूपेण गृह्णीमो दक्षिणां भुवम् । १५५.९/२तथेत्युक्ते तु ते देवाः कपिलां शुभलक्षणाम् ॥ १५५.९॥ १५५.१०/१गङ्गाया दक्षिणे पारे भुवः स्थाने तु तां ददुः । १५५.१०/२भुक्तिमुक्तिप्रदः साक्षाद् विष्णुस्तिष्ठति मूर्तिमान् ॥ १५५.१०॥ १५५.११/१कपिलासंगमं तच्च सर्वाघौघविनाशनम् । १५५.११/२तत्राभवद् दानतोयाद् आपगा कपिलाभिधा ॥ १५५.११॥ १५५.१२/१सस्यवत्या अपि भुवो दानाद् गोदानमुत्तमम् । १५५.१२/२लोकरक्षां चकारासौ कृत्वा विनिमयं मुनिः ॥ १५५.१२॥ १५५.१३/१यत्र तीर्थे च तद् वृत्तं गोतीर्थं तद् उदाहृतम् । १५५.१३/२पुण्यदं तत्र तीर्थानां शतमुक्तं मनीषिभिः ॥ १५५.१३॥ १५५.१४/१तत्र स्नानेन दानेन भूमिदानफलं लभेत् । १५५.१४/२संगता गङ्गया तच्च कपिलासंगमं विदुः ॥ १५५.१४॥ १५६.१/१ब्रह्मोवाच । शङ्खह्रदं नाम तीर्थं यत्र शङ्खगदाधरः । १५६.१/२तत्र स्नात्वा च तं दृष्ट्वा मुच्यते भवबन्धनात् ॥ १५६.१॥ १५६.२/१तत्रेदं वृत्तमाख्यास्ये भुक्तिमुक्तिप्रदायकम् । १५६.२/२पुरा कृतयुगस्यादौ ब्रह्मणः सामगायिनः ॥ १५६.२॥ १५६.३/१ब्रह्माण्डागारसम्भूता राक्षसा बहुरूपिणः । १५६.३/२ब्रह्माणं खादितुं प्राप्ता बलोन्मत्ता धृतायुधाः ॥ १५६.३॥ १५६.४/१तदाहमब्रवं विष्णुं रक्षणाय जगद्गुरुम् । १५६.४/२स विष्णुस्तानि रक्षांसि हन्तुं चक्रेण चोद्यतः ॥ १५६.४॥ १५६.५/१छित्त्वा चक्रेण रक्षांसि शङ्खमापूरयत् तदा । १५६.५/२निष्कण्टकं तलं कृत्वा स्वर्गं निर्वैरमेव च ॥ १५६.५॥ १५६.६/१ततो हर्षप्रकर्षेण शङ्खमापूरयद् धरिः । १५६.६/२ततो रक्षांसि सर्वाणि ह्यनीनशुरशेषतः ॥ १५६.६॥ १५६.७/१यत्रैतद् वृत्तमखिलं विष्णुशङ्खप्रभावतः । १५६.७/२शङ्खतीर्थं तु तत् प्रोक्तं सर्वक्षेमकरं नृणाम् ॥ १५६.७॥ १५६.८/१सर्वाभीष्टप्रदं पुण्यं स्मरणान् मङ्गलप्रदम् । १५६.८/२आयुरारोग्यजननं लक्ष्मीपुत्रप्रवर्धनम् ॥ १५६.८॥ १५६.९/१स्मरणात् पठनाद् वापि सर्वकामान् अवाप्नुयात् । १५६.९/२तीर्थानामयुतं तत्र सर्वपापनुदं मुने ॥ १५६.९॥ १५६.१०/१तीर्थान्ययुतसंख्यानि सर्वपापहराणि च । १५६.१०/२येषां प्रभावं जानाति वक्तुं देवो महेश्वरः ॥ १५६.१०॥ १५६.११/१पापक्षयप्रतिनिधिर्नैतेभ्योऽस्त्यपरः क्वचित् ॥ १५६.११॥ १५७.१/१ब्रह्मोवाच । किष्किन्धातीर्थमाख्यातं सर्वकामप्रदं नृणाम् । १५७.१/२सर्वपापप्रशमनं यत्र संनिहितो भवः ॥ १५७.१॥ १५७.२/१तस्य स्वरूपं वक्ष्यामि यत्नेन श‍ृणु नारद । १५७.२/२पुरा दाशरथी रामो रावणं लोकरावणम् ॥ १५७.२॥ १५७.३/१किष्किन्धावासिभिः सार्धं जघान रणमूर्धनि । १५७.३/२सपुत्रं सबलं हत्वा सीतामादाय शत्रुहा ॥ १५७.३॥ १५७.४/१भ्रात्रा सौमित्रिणा सार्धं वानरैश्च महाबलैः । १५७.४/२विभीषणेन बलिना देवैः प्रत्यागतो नृपः ॥ १५७.४॥ १५७.५/१कृतस्वस्त्ययनः श्रीमान् पुष्पकेण विराजितः । १५७.५/२यद् आसीद् धनराजस्य कामगेनाशुगामिना ॥ १५७.५॥ १५७.६/१अयोध्यामगमन् सर्वे गच्छन् गङ्गामपश्यत । १५७.६/२रामो विरामः शत्रूणां शरण्यः शरणार्थिनाम् ॥ १५७.६॥ १५७.७/१गौतमीं तु जगत्पुण्यां सर्वकामप्रदायिनीम् । १५७.७/२मनोनयनसंताप+ ंइवारणपरायणाम् ॥ १५७.७॥ १५७.८/१तां दृष्ट्वा नृपतिः श्रीमान् गङ्गातीरमथाविशत् । १५७.८/२तां दृष्ट्वा प्राह नृपतिर्हर्षगद्गदया गिरा । १५७.८/३हरीन् सर्वान् अथामन्त्र्य हनुमत्प्रमुखान् मुने ॥ १५७.८॥ १५७.९/१राम उवाच । अस्याः प्रभावाद् धरयो योऽसौ मम पिता प्रभुः । १५७.९/२सर्वपापविनिर्मुक्तस्ततो यातस्त्रिविष्टपम् ॥ १५७.९॥ १५७.१०/१इयं जनित्री सकलस्य जन्तोर्। १५७.१०/२भुक्तिप्रदा मुक्तिमथापि दद्यात् । १५७.१०/३पापानि हन्याद् अपि दारुणानि । १५७.१०/४कान्यानयास्त्यत्र नदी समाना ॥ १५७.१०॥ १५७.११/१हतानि शश्वद् दुरितानि चैव । १५७.११/२अस्याः प्रभावाद् अरयः सखायः । १५७.११/३विभीषणो मैत्रमुपैति नित्यम् । १५७.११/४सीता च लब्धा हनुमांश्च बन्धुः ॥ १५७.११॥ १५७.१२/१लङ्का च भग्ना सगणं हि रक्षो । १५७.१२/२हतं हि यस्याः परिसेवनेन । १५७.१२/३यां गौतमो देववरं प्रपूज्य । १५७.१२/४शिवं शरण्यं सजटामवाप ॥ १५७.१२॥ १५७.१३/१सेयं जनित्री सकलेप्सितानाम् । १५७.१३/२अमङ्गलानामपि संनिहन्त्री । १५७.१३/३जगत्पवित्रीकरणैकदक्षा । १५७.१३/४दृष्टाद्य साक्षात् सरितां सवित्री ॥ १५७.१३॥ १५७.१४/१कायेन वाचा मनसा सदैनाम् । १५७.१४/२व्रजामि गङ्गां शरणं शरण्याम् ॥ १५७.१४॥ १५७.१५/१ब्रह्मोवाच । एतत् समाकर्ण्य वचो नृपस्य । १५७.१५/२तत्राप्लवन् हरयः सर्व एव । १५७.१५/३पूजां चक्रुर्विधिवत् ते पृथक् च । १५७.१५/४पुष्पैरनेकैः सर्वलोकोपहारैः ॥ १५७.१५॥ १५७.१६/१सम्पूज्य शर्वं नृपतिर्यथावत् । १५७.१६/२स्तुत्वा वाक्यैः सर्वभावोपयुक्तैः । १५७.१६/३ते वानरा मुदिताः सर्व एव । १५७.१६/४नृत्यं च गीतं च तथैव चक्रुः ॥ १५७.१६॥ १५७.१७/१सुखोषितस्तां रजनीं महात्मा । १५७.१७/२प्रियानुयुक्तः संवृतः प्रेमवद्भिः । १५७.१७/३दुःखं जहौ सर्वममित्रसम्भवम् । १५७.१७/४किं नाप्यते गौतमीसेवनेन ॥ १५७.१७॥ १५७.१८/१सविस्मयः पश्यति भृत्यवर्गम् । १५७.१८/२गोदावरीं स्तौति च सम्प्रहृष्टः । १५७.१८/३सम्मानयन् भृत्यगणं समग्रम् । १५७.१८/४अवाप रामः कमपि प्रमोदम् । १५७.१८/५पुनः प्रभाते विमले तु सूर्ये । १५७.१८/६विभीषणो दाशरथिं बभाषे ॥ १५७.१८॥ १५७.१९/१विभीषण उवाच । नाद्यापि तृप्तास्तु भवाम तीर्थे । १५७.१९/२कंचिच्च कालं निवसाम चात्र । १५७.१९/३वत्स्याम चात्रैव पराश्चतस्रो । १५७.१९/४रात्रीरथो याम वृतास्त्वयोध्याम् ॥ १५७.१९॥ १५७.२०/१ब्रह्मोवाच । तस्याथ वाक्यं हरयोऽनुमेनिरे । १५७.२०/२तथैव रात्रीरपराश्चतस्रः । १५७.२०/३सम्पूज्य देवं सकलेश्वरं तम् । १५७.२०/४भ्रातृप्रियं तीर्थमथो जगाम ॥ १५७.२०॥ १५७.२१/१सिद्धेश्वरं नाम जगत्प्रसिद्धम् । १५७.२१/२यस्य प्रभावात् प्रबलो दशास्यः । १५७.२१/३एवं तु पञ्चाहमथोषिरे ते । १५७.२१/४स्वं स्वं प्रतिष्ठापितलिङ्गमर्च्य ॥ १५७.२१॥ १५७.२२/१शुश्रूषणं तत्र करोति वायोः । १५७.२२/२सुतोऽनुगामी हनुमान् नृपस्य । १५७.२२/३गच्छन् नृपेन्द्रो हनुमन्तमाह । १५७.२२/४लिङ्गानि सर्वाणि विसर्जयस्व ॥ १५७.२२॥ १५७.२३/१मत्स्थापितान्युत्तममन्त्रविद्भिस्- । १५७.२३/२तथेतरैः शंकरकिंकरैश्च । १५७.२३/३नोद्वास्य पूजां परशंकरेण । १५७.२३/४बाह्यं समायोज्यमहो भवस्य ॥ १५७.२३॥ १५७.२४/१तिष्ठन्ति सुस्थास्तदनादरेण । १५७.२४/२ते खड्गपत्त्रादिषु सम्भवन्ति । १५७.२४/३येऽश्रद्दधानाः शिवलिङ्गपूजाम् । १५७.२४/४विधाय कृत्यं न समाचरन्ति ॥ १५७.२४॥ १५७.२५/१यथोचितं ते यमकिंकरैर्हि । १५७.२५/२पच्यन्त एवाखिलदुर्गतीषु । १५७.२५/३रामाज्ञया वायुसुतो जगाम । १५७.२५/४दोर्भ्यां न चोत्पाटयितुं शशाक ॥ १५७.२५॥ १५७.२६/१ततः स्वपुच्छेन ग्रहीतुकामः । १५७.२६/२संवेष्ट्य लिङ्गं तु विसृष्टकामः । १५७.२६/३नैवाशकत् तन् महद् अद्भुतं स्यात् । १५७.२६/४कपीश्वराणां नृपतेस्तथैव ॥ १५७.२६॥ १५७.२७/१कश्चालयेल्लब्धमहानुभावम् । १५७.२७/२महेशलिङ्गं पुरुषो मनस्वी । १५७.२७/३तन् निश्चलं प्रेक्ष्य महानुभावो । १५७.२७/४नृपप्रवीरः सहसा जगाम ॥ १५७.२७॥ १५७.२८/१विप्रान् अथामन्त्र्य विधाय पूजाम् । १५७.२८/२प्रदक्षिणीकृत्य च रामचन्द्रः । १५७.२८/३शुद्धातिशुद्धेन हृदाखिलैस्तैर्। १५७.२८/४लिङ्गानि सर्वाणि ननाम रामः ॥ १५७.२८॥ १५७.२९/१किष्किन्धवासिप्रवरैरशेषैः । १५७.२९/२संसेवितं तीर्थमतो बभूव । १५७.२९/३अत्राप्लवाद् एव महान्ति पापान्य्। १५७.२९/४अपि क्षयं यान्ति न संशयोऽत्र ॥ १५७.२९॥ १५७.३०/१पुनश्च गङ्गां प्रणनाम भक्त्या । १५७.३०/२प्रसीद मातर्मम गौतमीति । १५७.३०/३जल्पन् मुहुर्विस्मितचित्तवृत्तिर्। १५७.३०/४विलोकयन् प्रणमन् गौतमीं ताम् ॥ १५७.३०॥ १५७.३१/१ततः प्रभृत्येतद् अतीव पुण्यम् । १५७.३१/२किष्किन्धतीर्थं विबुधा वदन्ति । १५७.३१/३पठेत् स्मरेद् वापि श‍ृणोति भक्त्या । १५७.३१/४पापापहं किं पुनः स्नानदानैः ॥ १५७.३१॥ १५८.१/१ब्रह्मोवाच । व्यासतीर्थमिति ख्यातं प्राचेतसमतः परम् । १५८.१/२नातः परतरं किंचित् पावनं सर्वसिद्धिदम् ॥ १५८.१॥ १५८.२/१दश मे मानसाः पुत्राः स्रष्टारो जगतामपि । १५८.२/२अन्तं जिज्ञासवस्ते वै पृथिव्या जग्मुरोजसा ॥ १५८.२॥ १५८.३/१पुनः सृष्टाः पुनस्तेऽपि यातास्तान् समवेक्षितुम् । १५८.३/२नैव तेऽपि समायाता ये गतास्ते गता गताः ॥ १५८.३॥ १५८.४/१तदोत्पन्ना महाप्राज्ञा दिव्या आङ्गिरसो मुने । १५८.४/२वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ १५८.४॥ १५८.५/१तेऽनुज्ञाता अङ्गिरसा गुरुं नत्वा तपोधनाः । १५८.५/२तपसे निश्चिताः सर्वे नैव पृष्ट्वा तु मातरम् ॥ १५८.५॥ १५८.६/१सर्वेभ्यो ह्यधिका माता गुरुभ्यो गौरवेण हि । १५८.६/२तदा नारद कोपेन सा शशाप तदात्मजान् ॥ १५८.६॥ १५८.७/१मातोवाच । मामनादृत्य ये पुत्राः प्रवृत्ताश्चरितुं तपः । १५८.७/२सर्वैरपि प्रकारैस्तन् न तेषां सिद्धिमेष्यति ॥ १५८.७॥ १५८.८/१ब्रह्मोवाच । नानादेशांश्च चिन्वानास्तपःसिद्धिं न यान्ति च । १५८.८/२विघ्नमन्वेति तान् सर्वान् इतश्चेतश्च धावतः ॥ १५८.८॥ १५८.९/१क्वापि तद् राक्षसैर्विघ्नं क्वापि तन् मानुषैरभूत् । १५८.९/२प्रमदाभिः क्वचिच्चापि क्वापि तद्देहदोषतः ॥ १५८.९॥ १५८.१०/१एवं तु भ्रममाणास्ते ययुः सर्वे तपोनिधिम् । १५८.१०/२अगस्त्यं तपतां श्रेष्ठं कुम्भयोनिं जगद्गुरुम् ॥ १५८.१०॥ १५८.११/१नमस्कृत्वा ह्याङ्गिरसा ह्यग्निवंशसमुद्भवाः । १५८.११/२दक्षिणाशापतिं शान्तं विनीताः प्रष्टुमुद्यताः ॥ १५८.११॥ १५८.१२/१आङ्गिरसा ऊचुः । भगवन् केन दोषेण तपोऽस्माकं न सिध्यति । १५८.१२/२नानाविधैरप्युपायैः कुर्वतां च पुनः पुनः ॥ १५८.१२॥ १५८.१३/१किं कुर्मः कः प्रकारोऽत्र तपस्येव भवाम किम् । १५८.१३/२उपायं ब्रूहि विप्रेन्द्र ज्येष्ठोऽसि तपसा ध्रुवम् ॥ १५८.१३॥ १५८.१४/१ज्ञातासि ज्ञानिनां ब्रह्मन् वक्तासि वदतां वरः । १५८.१४/२शान्तोऽसि यमिनां नित्यं दयावान् प्रियकृत् तथा ॥ १५८.१४॥ १५८.१५/१अक्रोधनश्च न द्वेष्टा तस्माद् ब्रूहि विवक्षितम् । १५८.१५/२साहंकारा दयाहीना गुरुसेवाविवर्जिताः । १५८.१५/३असत्यवादिनः क्रूरा न ते तत्त्वं विजानते ॥ १५८.१५॥ १५८.१६/१ब्रह्मोवाच । अगस्त्यः प्राह तान् सर्वान् क्षणं ध्यात्वा शनैः शनैः ॥ १५८.१६॥ १५८.१७/१अगस्त्य उवाच । शान्तात्मानो भवन्तो वै स्रष्टारो ब्रह्मणा कृताः । १५८.१७/२न पर्याप्तं तपश्चाभूत् स्मरध्वं स्मयकारणम् ॥ १५८.१७॥ १५८.१८/१ब्रह्मणा निर्मिताः पूर्वं ये गताः सुखमेधते । १५८.१८/२ये गताः पुनरन्वेष्टुं ते च त्वाङ्गिरसोऽभवन् ॥ १५८.१८॥ १५८.१९/१ते यूयं च पुनः काले याता याताः शनैः शनैः । १५८.१९/२प्रजापतेरप्यधिका भवितारो न संशयः ॥ १५८.१९॥ १५८.२०/१इतो यान्तु तपस्तप्तुं गङ्गां त्रैलोक्यपावनीम् । १५८.२०/२नोपायोऽन्योऽस्ति संसारे विना गङ्गां शिवप्रियाम् ॥ १५८.२०॥ १५८.२१/१तत्राश्रमे पुण्यदेशे ज्ञानदं पूजयिष्यथ । १५८.२१/२स च्छेदयिष्यत्यखिलं संशयं वो महामतिः । १५८.२१/३न सिद्धिः क्वापि केषांचिद् विना सद्गुरुणा यतः ॥ १५८.२१॥ १५८.२२/१ब्रह्मोवाच । ते तमूचुर्मुनिवरं ज्ञानदः कोऽभिधीयते । १५८.२२/२ब्रह्मा विष्णुर्महेशो वा आदित्यो वापि चन्द्रमाः ॥ १५८.२२॥ १५८.२३/१अग्निश्च वरुणः कः स्याज्ज्ञानदो मुनिसत्तम । १५८.२३/२अगस्त्यः पुनरप्याह ज्ञानदः श्रूयतामयम् ॥ १५८.२३॥ १५८.२४/१या आपः सोऽग्निरित्युक्तो योऽग्निः सूर्यः स उच्यते । १५८.२४/२यश्च सूर्यः स वै विष्णुर्यश्च विष्णुः स भास्करः ॥ १५८.२४॥ १५८.२५/१यश्च ब्रह्मा स वै रुद्रो यो रुद्रः सर्वमेव तत् । १५८.२५/२यस्य सर्वं तु तज्ज्ञानं ज्ञानदः सोऽत्र कीर्त्यते ॥ १५८.२५॥ १५८.२६/१देशिकप्रेरकव्याख्या+ ।कृदुपाध्यायदेहदाः । १५८.२६/२गुरवः सन्ति बहवस्तेषां ज्ञानप्रदो महान् ॥ १५८.२६॥ १५८.२७/१तद् एव ज्ञानमत्रोक्तं येन भेदो विहन्यते । १५८.२७/२एक एवाद्वयः शम्भुरिन्द्रमित्राग्निनामभिः । १५८.२७/३वदन्ति बहुधा विप्रा भ्रान्तोपकृतिहेतवे ॥ १५८.२७॥ १५८.२८/१ब्रह्मोवाच । एतच्छ्रुत्वा मुनेर्वाक्यं गाथा गायन्त एव ते । १५८.२८/२जग्मुः पञ्चोत्तरां गङ्गां पञ्च जग्मुश्च दक्षिणाम् ॥ १५८.२८॥ १५८.२९/१अगस्त्येनोदितान् देवान् पूजयन्तो यथाविधि । १५८.२९/२आसनेषु विशेषेण ह्यासीनास्तत्त्वचिन्तकाः ॥ १५८.२९॥ १५८.३०/१तेषां सर्वे सुरगणाः प्रीतिमन्तोऽभवन् मुने । १५८.३०/२स्रष्टृत्वं तु युगादौ यत् कल्पितं विश्वयोनिना ॥ १५८.३०॥ १५८.३१/१अधर्माणां निवृत्त्यर्थं वेदानां स्थापनाय च । १५८.३१/२लोकानामुपकारार्थं धर्मकामार्थसिद्धये ॥ १५८.३१॥ १५८.३२/१पुराणस्मृतिवेदार्थ+ ।धर्मशास्त्रार्थनिश्चये । १५८.३२/२स्रष्टृत्वं जगतामिष्टं तादृग्रूपा भविष्यथ ॥ १५८.३२॥ १५८.३३/१प्रजापतित्वं तेषां वै भविष्यति शनैः क्रमात् । १५८.३३/२यदा ह्यधर्मो भविता वेदानां च पराभवः ॥ १५८.३३॥ १५८.३४/१वेदानां व्यसनं तेभ्यो भाविव्यासास्ततस्तु ते । १५८.३४/२यदा यदा तु धर्मस्य ग्लानिर्वेदस्य दृश्यते ॥ १५८.३४॥ १५८.३५/१तदा तदा तु ते व्यासा भविष्यन्त्युपकारिणः । १५८.३५/२तेषां यत् तपसः स्थानं गङ्गायास्तीरमुत्तमम् ॥ १५८.३५॥ १५८.३६/१तत्र तत्र शिवो विष्णुरहमादित्य एव च । १५८.३६/२अग्निरापः सर्वमिति तत्र संनिहितं सदा ॥ १५८.३६॥ १५८.३७/१नैतेभ्यः पावनं किंचिन् नैतेभ्यस्त्वधिकं क्वचित् । १५८.३७/२तत्तदाकारतां प्राप्तं परं ब्रह्मैव केवलम् ॥ १५८.३७॥ १५८.३८/१सर्वात्मकः शिवो व्यापी सर्वभावस्वरूपधृक् । १५८.३८/२विशेषतस्तत्र तीर्थे सर्वप्राण्यनुकम्पया ॥ १५८.३८॥ १५८.३९/१सर्वैर्देवैरनुवृतस्तदनुग्रहकारकः । १५८.३९/२धर्मव्यासास्तु ते ज्ञेया वेदव्यासास्तथैव च ॥ १५८.३९॥ १५८.४०/१तेषां तीर्थं तेन नाम्ना व्यपदिष्टं जगत्त्रये । १५८.४०/२पापपङ्कक्षालनाम्भो मोहध्वान्तमदापहम् । १५८.४०/३सर्वसिद्धिप्रदं पुंसां व्यासतीर्थमनुत्तमम् ॥ १५८.४०॥ १५९.१/१ब्रह्मोवाच । वञ्जरासंगमं नाम तीर्थं त्रैलोक्यविश्रुतम् । १५९.१/२ऋषिभिः सेवितं नित्यं सिद्धै राजर्षिभिस्तथा ॥ १५९.१॥ १५९.२/१दासत्वमगमत् पूर्वं नागानां गरुडः खगः । १५९.२/२मातृदास्यात् तदा दुःख+ ।परिसंतप्तमानसः । १५९.२/३कदाचिच्चिन्तयामास रहः स्थित्वा विनिश्वसन् ॥ १५९.२॥ १५९.३/१गरुड उवाच । त एव धन्या लोकेऽस्मिन् कृतपुण्यास्त एव हि । १५९.३/२नान्यसेवा कृता यैस्तु न येषां व्यसनागमः ॥ १५९.३॥ १५९.४/१सुखं तिष्ठन्ति गायन्ति स्वपन्ति च हसन्ति च । १५९.४/२स्वदेहप्रभवो धन्या धिग् धिग् अन्यवशे स्थितान् ॥ १५९.४॥ १५९.५/१ब्रह्मोवाच । इति चिन्तासमाविष्टो जननीमेत्य दुःखितः । १५९.५/२पर्यपृच्छद् अमेयात्मा वैनतेयोऽथ मातरम् ॥ १५९.५॥ १५९.६/१गरुड उवाच । कस्यापराधान् मातस्त्वं पितुर्वा मम वान्यतः । १५९.६/२दासीत्वमाप्ता वद तत्+ ।कारणं मम पृच्छतः ॥ १५९.६॥ १५९.७/१ब्रह्मोवाच । साब्रवीत् पुत्रमात्मीयमरुणस्यानुजं प्रियम् ॥ १५९.७॥ १५९.८/१विनतोवाच । नैव कस्यापराधोऽस्ति स्वापराधो मयोदितः । १५९.८/२यस्या वाक्यं विपर्येति सा दासी स्यान् मयोदितम् ॥ १५९.८॥ १५९.९/१कद्रूश्चापि तथैवाहं सा मया संयुता ययौ । १५९.९/२कद्र्वा ममाभवद् वादश्छद्मनाहं तया जिता ॥ १५९.९॥ १५९.१०/१विधिर्हि बलवांस्तात कां कां चेष्टां न चेष्टते । १५९.१०/२एवं दासीत्वमगमं कद्र्वाः कश्यपनन्दन । १५९.१०/३यदा दासी तु जाताहं दासोऽभूस्त्वं द्विजन्मज ॥ १५९.१०॥ १५९.११/१ब्रह्मोवाच । तूष्णीं तदा बभूवासौ गरुडोऽतीव दुःखितः । १५९.११/२न किंचिद् ऊचे जननीं चिन्तयन् भवितव्यताम् ॥ १५९.११॥ १५९.१२/१कद्रूः कदाचित् सा प्राह पुत्राणां हितमिच्छती । १५९.१२/२आत्मनो भूतिमिच्छन्ती विनतां खगमातरम् ॥ १५९.१२॥ १५९.१३/१कद्रूरुवाच । पुत्रः सूर्यं नमस्कर्तुं तव यात्यनिवारितः । १५९.१३/२अहो लोकत्रयेऽप्यस्मिन् धन्यासि बत दास्यपि ॥ १५९.१३॥ १५९.१४/१ब्रह्मोवाच । स्वदुःखं गूहमाना सा कद्रूं प्राह सुविस्मिता ॥ १५९.१४॥ १५९.१५/१विनतोवाच । तव पुत्रास्तु किमिति रविं द्रष्टुं न यान्ति च ॥ १५९.१५॥ १५९.१६/१कद्रूरुवाच । पुत्रान् मदीयान् सुभगे नय नागालयं प्रति । १५९.१६/२समुद्रस्य समीपे तु तद् आस्ते शीतलं सरः ॥ १५९.१६॥ १५९.१७/१ब्रह्मोवाच । सुपर्णस्त्ववहन् नागान् कद्रूं च विनता तथा । १५९.१७/२ततः प्रोवाच मुदिता वैनतेयस्य मातरम् ॥ १५९.१७॥ १५९.१८/१सुराणां नेतु निलयं गरुडो मत्सुतान् इति । १५९.१८/२पुनः प्राह सर्पमाता गरुडं विनयान्वितम् ॥ १५९.१८॥ १५९.१९/१सर्पमातोवाच । पुत्रा मे द्रष्टुमिच्छन्ति हंसं त्रिजगतां गुरुम् । १५९.१९/२नमस्कृत्वा ततः सूर्यमेष्यन्ति निलयं मम । १५९.१९/३हण्डे त्वं नय पुत्रान् मे सूर्यमण्डलमन्वहम् ॥ १५९.१९॥ १५९.२०/१ब्रह्मोवाच । सा वेपमाना विनता दीना कद्रूमभाषत ॥ १५९.२०॥ १५९.२१/१विनतोवाच । नाहं क्षमा सर्पमातः पुत्रो मे नेष्यते सुतान् । १५९.२१/२दृष्ट्वा दिनकरं देवं पुनरेव प्रयान्तु ते ॥ १५९.२१॥ १५९.२२/१ब्रह्मोवाच । विनता स्वसुतं प्राह विहगानामधीश्वरम् । १५९.२२/२नमस्कर्तुमथेच्छन्ति नागाः स्वामित्वमागताः ॥ १५९.२२॥ १५९.२३/१भास्वन्तमित्युवाचेयं मां सर्पजननी हठात् । १५९.२३/२तथेत्युक्त्वा स गरुडो मामारोहन्तु पन्नगाः ॥ १५९.२३॥ १५९.२४/१तदारूढं सर्पसैन्यं गरुडं विहगाधिपम् । १५९.२४/२शनैः शनैरुपगमद् यत्र देवो दिवाकरः । १५९.२४/३ते दह्यमानास्तीक्ष्णेन भानुतापेन विव्यथुः ॥ १५९.२४॥ १५९.२५/१सर्पा ऊचुः । निवर्तस्व महाप्राज्ञ पतंगाय नमो नमः । १५९.२५/२अलं सूर्यस्य सदनं दग्धाः सूर्यस्य तेजसा । १५९.२५/३यामस्त्वया वा गरुड विहाय त्वामथापि वा ॥ १५९.२५॥ १५९.२६/१ब्रह्मोवाच । एवं नागैरुच्यमान आदित्यं दर्शयामि वः । १५९.२६/२इत्युक्त्वा गगनं शीघ्रं जगामादित्यसम्मुखः ॥ १५९.२६॥ १५९.२७/१दग्धभोगा निपेतुस्ते द्वीपं तं वीरणं प्रति । १५९.२७/२बहवः शतसाहस्राः पीडिता दग्धविग्रहाः ॥ १५९.२७॥ १५९.२८/१पुत्राणामार्तसंनादं पतितानां महीतले । १५९.२८/२आश्वासितुं समायाता तान् सा कद्रूः सुविह्वला ॥ १५९.२८॥ १५९.२९/१उवाच विनतां कद्रूस्तव पुत्रोऽतिदुष्कृतम् । १५९.२९/२कृतवान् अतिदुर्मेधा येषां शान्तिर्न विद्यते ॥ १५९.२९॥ १५९.३०/१नान्यथा कर्तुमायाति स्वामिवाक्यं फणीश्वरः । १५९.३०/२स काश्यपो बृहत्तेजा यद्यत्र स्याद् अनामयम् ॥ १५९.३०॥ १५९.३१/१भवेच्चैवं कथं शान्तिः पुत्राणां मम भामिनि । १५९.३१/२कद्र्वास्तद् वचनं श्रुत्वा विनता ह्यतिभीतवत् ॥ १५९.३१॥ १५९.३२/१पुत्रमाह महात्मानं गरुडं विहगाधिपम् ॥ १५९.३२॥ १५९.३३/१विनतोवाच । नेदं युक्ततरं पुत्र भूषणं विनयेन हि । १५९.३३/२वर्तितुं युक्तमित्युक्तं वैपरीत्यं न युज्यते ॥ १५९.३३॥ १५९.३४/१नामित्रेष्वपि कर्तव्यं सद्भिर्जिह्मं कदाचन । १५९.३४/२श्रोत्रिये चान्त्यजे वापि समं चन्द्रः प्रकाशते ॥ १५९.३४॥ १५९.३५/१कुर्वन्त्यनिष्टं कपटैस्त एव मम पुत्रक । १५९.३५/२प्रसह्य कर्तुं ये साक्षाद् अशक्ताः पुरुषाधमाः ॥ १५९.३५॥ १५९.३६/१ब्रह्मोवाच । विनता च ततः प्राह कद्रूं तां सर्पमातरम् ॥ १५९.३६॥ १५९.३७/१विनतोवाच । किं कृत्वा शान्तिरभ्येति पुत्राणां ते करोमि तत् । १५९.३७/२जरया तु गृहीतास्ते वद शान्तिं करोमि तत् ॥ १५९.३७॥ १५९.३८/१ब्रह्मोवाच । कद्रूरप्याह विनतां रसातलगतं पयः । १५९.३८/२तेनाभिषेचितानां मे पुत्राणां शान्तिरेष्यति ॥ १५९.३८॥ १५९.३९/१कद्र्वास्तद् वचनं श्रुत्वा रसातलगतं पयः । १५९.३९/२क्षणेनैव समानीय नागांस्तान् अभ्यषेचयत् । १५९.३९/३ततः प्रोवाच गरुडो मघवानं शतक्रतुम् ॥ १५९.३९॥ १५९.४०/१गरुड उवाच । मेघाश्चाप्यत्र वर्षन्तु त्रैलोक्यस्योपकारिणः ॥ १५९.४०॥ १५९.४१/१ब्रह्मोवाच । तथा ववर्ष पर्जन्यो नागानामभवच्छिवम् । १५९.४१/२रसातलभवं गाङ्गं नागसंजीवनं पयः ॥ १५९.४१॥ १५९.४२/१जराशोकविनाशार्थमानीतं गरुडेन यत् । १५९.४२/२यत्राभिषेचिता नागास्तन् नागालयमुच्यते ॥ १५९.४२॥ १५९.४३/१गरुडेन यतो वारि आनीतं तद् रसातलात् । १५९.४३/२तद् गाङ्गं वारि सर्वेषां सर्वपापप्रणाशनम् ॥ १५९.४३॥ १५९.४४/१जराया वारणं यस्मान् नागानामभवच्छिवम् । १५९.४४/२रसातलभवं गाङ्गं नागसंजीवनं यतः ॥ १५९.४४॥ १५९.४५/१जराशोकविनाशार्थं गङ्गाया दक्षिणे तटे । १५९.४५/२साक्षाद् अमृतसंवाहा वञ्जरा साभवन् नदी ॥ १५९.४५॥ १५९.४६/१जरादारिद्र्यसंताप+ आरिणी क्लेशवारिणी । १५९.४६/२रसातलभवा गङ्गा मर्त्यलोकभवा तु या ॥ १५९.४६॥ १५९.४७/१तयोश्च संगमो यः स्यात् किं पुनस्तत्र वर्ण्यते । १५९.४७/२यस्यानुस्मरणाद् एव नाशं यान्त्यघसंचयाः ॥ १५९.४७॥ १५९.४८/१तत्र च स्नानदानानां फलं को वक्तुमीश्वरः । १५९.४८/२सपादं तत्र तीर्थानां लक्षमाहुर्मनीषिणः ॥ १५९.४८॥ १५९.४९/१सर्वसम्पत्तिदातृणां सर्वपापौघहारिणाम् । १५९.४९/२वञ्जरासंगमसमं तीर्थं क्वापि न विद्यते । १५९.४९/३यदनुस्मरणेनापि विपद्यन्ते विपत्तयः ॥ १५९.४९॥ १६०.१/१ब्रह्मोवाच । देवागमं नाम तीर्थं सर्वकामप्रदं शिवम् । १६०.१/२भुक्तिमुक्तिप्रदं नृणां पितृणां तृप्तिकारकम् ॥ १६०.१॥ १६०.२/१तत्र वृत्तं समाख्यास्ये तव यत्नेन नारद । १६०.२/२देवानामसुराणां च स्पर्धाभूद् धनहेतवे ॥ १६०.२॥ १६०.३/१स्वर्गः सुराणामभवद् असुराणामिलाभवत् । १६०.३/२कर्मभूमिमवष्टभ्य असुराः सर्वतोऽभवन् ॥ १६०.३॥ १६०.४/१देवानां यज्ञभागांश्च दातृन् घ्नन्त्यसुरास्ततः । १६०.४/२ततः सुरगणाः सर्वे यज्ञभागैर्विना कृताः ॥ १६०.४॥ १६०.५/१व्यथिता मामुपाजग्मुः किं कृत्यमिति चाब्रुवन् । १६०.५/२मया चोक्ताः सुरगणा युद्धे जित्वासुरान् बलात् ॥ १६०.५॥ १६०.६/१भुवं प्राप्स्यथ कर्माणि हवींषि च यशांसि च । १६०.६/२तथेत्युक्त्वा गता देवा भूमिं ते समरार्थिनः ॥ १६०.६॥ १६०.७/१दैत्याश्च दानवाश्चैव राक्षसा बलदर्पिताः । १६०.७/२एकीभूत्वा ययुस्तेऽपि जयिनो युद्धकाङ्क्षिणः ॥ १६०.७॥ १६०.८/१अहिर्वृत्रो बलिस्त्वाष्ट्रिर्नमुचिः शम्बरो मयः । १६०.८/२एते चान्ये च बहवो योद्धारो बलदर्पिताः ॥ १६०.८॥ १६०.९/१अग्निरिन्द्रोऽथ वरुणस्त्वष्टा पूषा तथाश्विनौ । १६०.९/२मरुतो लोकपालाश्च नानायुद्धविशारदाः ॥ १६०.९॥ १६०.१०/१ते दानवाः सर्व एव याम्यां वै दिशि संगरे । १६०.१०/२अकुर्वन्त महायत्नं दक्षिणार्णवसंस्थिताः ॥ १६०.१०॥ १६०.११/१त्रिकूटः पर्वतश्रेष्ठो राक्षसानां पुराभवत् । १६०.११/२तद्वनेन ययुः सर्वे तैः सार्धं दक्षिणार्णवम् ॥ १६०.११॥ १६०.१२/१सर्वेषां मेलनं यत्र पर्वतो मलयस्तु सः । १६०.१२/२मलयस्यापि देशोऽसौ देवारीणामभूत् तदा ॥ १६०.१२॥ १६०.१३/१देवानां गौतमीतीरे तत्र संनिहितः शिवः । १६०.१३/२इति तेषां समायोगो देवानामभवत् किल ॥ १६०.१३॥ १६०.१४/१देवाः स्वरथमारूढास्तत्र तत्र समागमन् । १६०.१४/२गौतम्याः सरिदम्बायाः पुलिने विमलाशयाः ॥ १६०.१४॥ १६०.१५/१प्रसन्नाभीष्टदा या स्यात् पितृणामखिलस्य तु । १६०.१५/२ततो देवगणाः सर्वे स्तुत्वा देवं महेश्वरम् । १६०.१५/३अभयं चिन्तयामासुस्ते सर्वेऽथ परस्परम् ॥ १६०.१५॥ १६०.१६/१देवा ऊचुः । अत्राप्युपायः कोऽस्माकं निर्जितानां परैर्हठात् । १६०.१६/२एकमेवात्र नः श्रेयो विजयो वाथवा मृतिः । १६०.१६/३सपत्नैरभिभूतानां जीवितं धिङ् मनस्विनाम् ॥ १६०.१६॥ १६०.१७/१ब्रह्मोवाच । एतस्मिन्न् अन्तरे पुत्र वाग् उवाचाशरीरिणी ॥ १६०.१७॥ १६०.१८/१आकाशवाग् उवाच । क्लेशेनालं सुरगणा गौतमीमाशु गच्छत । १६०.१८/२भक्त्या हरिहरौ तत्र समाराधयतेश्वरौ ॥ १६०.१८॥ १६०.१९/१गोदावर्यास्तयोश्चैव प्रसादात् किं तु दुष्करम् ॥ १६०.१९॥ १६०.२०/१ब्रह्मोवाच । प्रसन्नाभ्यां हरीशाभ्यां देवा जयमभीप्सितम् । १६०.२०/२अवाप्य सर्वतो जग्मुः पालयन्तो दिवौकसः ॥ १६०.२०॥ १६०.२१/१यत्र देवागमो जातस्तत् तीर्थं तेन विश्रुतम् । १६०.२१/२देवागमं प्रशंसन्ति मुनयस्तत्त्वदर्शिनः ॥ १६०.२१॥ १६०.२२/१तत्राशीतिसहस्राणि शिवलिङ्गानि नारद । १६०.२२/२देवागमः पर्वतोऽसौ प्रिय इत्यपि कथ्यते । १६०.२२/३ततः प्रभृति तत् तीर्थं देवप्रियमतो विदुः ॥ १६०.२२॥ १६१.१/१ब्रह्मोवाच । कुशतर्पणमाख्यातं प्रणीतासंगमं तथा । १६१.१/२तीर्थं सर्वेषु लोकेषु भुक्तिमुक्तिप्रदायकम् ॥ १६१.१॥ १६१.२/१तस्य स्वरूपं वक्ष्यामि श‍ृणु पापहरं शुभम् । १६१.२/२विन्ध्यस्य दक्षिणे पार्श्वे सह्यो नाम महागिरिः ॥ १६१.२॥ १६१.३/१यदङ्घ्रिभ्योऽभवन् नद्यो गोदाभीमरथीमुखाः । १६१.३/२यत्राभवत् तद् विरजमेकवीरा च यत्र सा ॥ १६१.३॥ १६१.४/१न तस्य महिमा कैश्चिद् अपि शक्योऽनुवर्णितुम् । १६१.४/२तस्मिन् गिरौ पुण्यदेशे श‍ृणु नारद यत्नतः ॥ १६१.४॥ १६१.५/१गुह्याद् गुह्यतरं वक्ष्ये साक्षाद् वेदोदितं शुभम् । १६१.५/२यन् न जानन्ति मुनयो देवाश्च पितरोऽसुराः ॥ १६१.५॥ १६१.६/१तद् अहं प्रीतये वक्ष्ये श्रवणात् सर्वकामदम् । १६१.६/२परः स पुरुषो ज्ञेयो ह्यव्यक्तोऽक्षर एव तु ॥ १६१.६॥ १६१.७/१अपरश्च क्षरस्तस्मात् प्रकृत्यन्वित एव च । १६१.७/२निराकारात् सावयवः पुरुषः समजायत ॥ १६१.७॥ १६१.८/१तस्माद् आपः समुद्भूता अद्भ्यश्च पुरुषस्तथा । १६१.८/२ताभ्यामब्जं समुद्भूतं तत्राहमभवं मुने ॥ १६१.८॥ १६१.९/१पृथिवी वायुराकाश आपो ज्योतिस्तथैव च । १६१.९/२एते मत्तः पूर्वतरा एकदैवाभवन् मुने ॥ १६१.९॥ १६१.१०/१एतान् एव प्रपश्यामि नान्यत् स्थावरजङ्गमम् । १६१.१०/२नैव वेदास्तदा चासन् नाहं द्रष्टास्मि किंचन ॥ १६१.१०॥ १६१.११/१यस्माद् अहं समुद्भूतो न पश्येयं तमप्यथ । १६१.११/२तूष्णीं स्थिते मयि तदा अश्रौषं वाचमुत्तमाम् ॥ १६१.११॥ १६१.१२/१आकाशवाग् उवाच । ब्रह्मन् कुरु जगत्सृष्टिं स्थावरस्य चरस्य च ॥ १६१.१२॥ १६१.१३/१ब्रह्मोवाच । ततोऽहमब्रवं वाचं परुषां तत्र नारद । १६१.१३/२कथं स्रक्ष्ये क्व वा स्रक्ष्ये केन स्रक्ष्य इदं जगत् ॥ १६१.१३॥ १६१.१४/१सैव वाग् अब्रवीद् दैवी प्रकृतिर्याभिधीयते । १६१.१४/२विष्णुना प्रेरिता माता जगदीशा जगन्मयी ॥ १६१.१४॥ १६१.१५/१आकाशवाग् उवाच । यज्ञं कुरु ततः शक्तिस्ते भवित्री न संशयः । १६१.१५/२यज्ञो वै विष्णुरित्येषा श्रुतिर्ब्रह्मन् सनातनी ॥ १६१.१५॥ १६१.१६/१किं यज्वनामसाध्यं स्याद् इह लोके परत्र च ॥ १६१.१६॥ १६१.१७/१ब्रह्मोवाच । पुनस्तामब्रवं देवीं क्व वा केनेति तद् वद । १६१.१७/२यज्ञः कार्यो महाभागे ततः सोवाच मां प्रति ॥ १६१.१७॥ १६१.१८/१आकाशवाग् उवाच । ओंकारभूता या देवी मातृकल्पा जगन्मयी । १६१.१८/२कर्मभूमौ यजस्वेह यज्ञेशं यज्ञपूरुषम् ॥ १६१.१८॥ १६१.१९/१स एव साधनं ते स्यात् तेन तं यज सुव्रत । १६१.१९/२यज्ञः स्वाहा स्वधा मन्त्रा ब्राह्मणा हविरादिकम् ॥ १६१.१९॥ १६१.२०/१हरिरेवाखिलं तेन सर्वं विष्णोरवाप्यते ॥ १६१.२०॥ १६१.२१/१ब्रह्मोवाच । पुनस्तामब्रवं देवीं कर्मभूः क्व विधीयते । १६१.२१/२तदा नारद नैवासीद् भागीरथ्यथ नर्मदा ॥ १६१.२१॥ १६१.२२/१यमुना नैव तापी सा सरस्वत्यथ गौतमी । १६१.२२/२समुद्रो वा नदः कश्चिन् न सरः सरितोऽमलाः । १६१.२२/३सा शक्तिः पुनरप्येवं मामुवाच पुनः पुनः ॥ १६१.२२॥ १६१.२३/१दैवी वाग् उवाच । सुमेरोर्दक्षिणे पार्श्वे तथा हिमवतो गिरेः । १६१.२३/२दक्षिणे चापि विन्ध्यस्य सह्याच्चैवाथ दक्षिणे । १६१.२३/३सर्वस्य सर्वकाले तु कर्मभूमिः शुभोदया ॥ १६१.२३॥ १६१.२४/१ब्रह्मोवाच । तत् तु वाक्यमथो श्रुत्वा त्यक्त्वा मेरुं महागिरिम् । १६१.२४/२तं प्रदेशमथागत्य स्थातव्यं क्वेत्यचिन्तयम् । १६१.२४/३ततो मामब्रवीत् सैव विष्णोर्वाण्यशरीरिणी ॥ १६१.२४॥ १६१.२५/१आकाशवाग् उवाच । इतो गच्छ इतस्तिष्ठ तथोपविश चात्र हि । १६१.२५/२संकल्पं कुरु यज्ञस्य स ते यज्ञः समाप्यते ॥ १६१.२५॥ १६१.२६/१कृते चैवाथ संकल्पे यज्ञार्थे सुरसत्तम । १६१.२६/२यद् वदन्त्यखिला वेदा विधे तत् तत् समाचर ॥ १६१.२६॥ १६१.२७/१ब्रह्मोवाच । इतिहासपुराणानि यद् अन्यच्छब्दगोचरम् । १६१.२७/२स्वतो मुखे मम प्रायाद् अभूच्च स्मृतिगोचरम् ॥ १६१.२७॥ १६१.२८/१वेदार्थश्च मया सर्वो ज्ञातोऽसौ तत्क्षणेन च । १६१.२८/२ततः पुरुषसूक्तं तद् अस्मरं लोकविश्रुतम् ॥ १६१.२८॥ १६१.२९/१यज्ञोपकरणं सर्वं तद् उक्तं च त्वकल्पयम् । १६१.२९/२तदुक्तेन प्रकारेण यज्ञपात्राण्यकल्पयम् ॥ १६१.२९॥ १६१.३०/१अहं स्थित्वा यत्र देशे शुचिर्भूत्वा यतात्मवान् । १६१.३०/२दीक्षितो विप्रदेशोऽसौ मन्नाम्ना तु प्रकीर्तितः ॥ १६१.३०॥ १६१.३१/१मद्देवयजनं पुण्यं नाम्ना ब्रह्मगिरिः स्मृतः । १६१.३१/२चतुरशीतिपर्यन्तं योजनानि महामुने ॥ १६१.३१॥ १६१.३२/१मद्देवयजनं पुण्यं पूर्वतो ब्रह्मणो गिरेः । १६१.३२/२तत्र मध्ये वेदिका स्याद् गार्हपत्योऽस्य दक्षिणे ॥ १६१.३२॥ १६१.३३/१तत्र चाहवनीयस्य एवमग्नींस्त्वकल्पयम् । १६१.३३/२विना पत्न्या न सिध्येत यज्ञः श्रुतिनिदर्शनात् ॥ १६१.३३॥ १६१.३४/१शरीरमात्मनोऽहं वै द्वेधा चाकरवं मुने । १६१.३४/२पूर्वार्धेन ततः पत्नी ममाभूद् यज्ञसिद्धये ॥ १६१.३४॥ १६१.३५/१उत्तरेण त्वहं तद्वद् अर्धो जाया इति श्रुतेः । १६१.३५/२कालं वसन्तमुत्कृष्टमाज्यरूपेण नारद ॥ १६१.३५॥ १६१.३६/१अकल्पयं तथा चेध्मं ग्रीष्मं चापि शरद् धविः । १६१.३६/२ऋतुं च प्रावृषं पुत्र तदा बर्हिरकल्पयम् ॥ १६१.३६॥ १६१.३७/१छन्दांसि सप्त वै तत्र तदा परिधयोऽभवन् । १६१.३७/२कलाकाष्ठानिमेषा हि समित्पात्रकुशाः स्मृताः ॥ १६१.३७॥ १६१.३८/१योऽनादिश्च त्वनन्तश्च स्वयं कालोऽभवत् तदा । १६१.३८/२यूपरूपेण देवर्षे योक्त्रं च पशुबन्धनम् ॥ १६१.३८॥ १६१.३९/१सत्त्वादित्रिगुणाः पाशा नैव तत्राभवत् पशुः । १६१.३९/२ततोऽहमब्रवं वाचं वैष्णवीमशरीरिणीम् ॥ १६१.३९॥ १६१.४०/१विनैव पशुना नायं यज्ञः परिसमाप्यते । १६१.४०/२ततो मामवदद् देवी सैव नित्याशरीरिणी ॥ १६१.४०॥ १६१.४१/१आकाशवाग् उवाच । पौरुषेणाथ सूक्तेन स्तुहि तं पुरुषं परम् ॥ १६१.४१॥ १६१.४२/१ब्रह्मोवाच । तथेत्युक्त्वा स्तूयमाने देवदेवे जनार्दने । १६१.४२/२मम चोत्पादके भक्त्या सूक्तेन पुरुषस्य हि ॥ १६१.४२॥ १६१.४३/१सा च मामब्रवीद् देवी ब्रह्मन् मां त्वं पशुं कुरु । १६१.४३/२तदा विज्ञाय पुरुषं जनकं मम चाव्ययम् ॥ १६१.४३॥ १६१.४४/१कालयूपस्य पार्श्वे तं गुणपाशैर्निवेशितम् । १६१.४४/२बर्हिस्थितमहं प्रौक्षं पुरुषं जातमग्रतः ॥ १६१.४४॥ १६१.४५/१एतस्मिन्न् अन्तरे तत्र तस्मात् सर्वमभूद् इदम् । १६१.४५/२ब्राह्मणास्तु मुखात् तस्यऽभवन् बाह्वोश्च क्षत्रियाः ॥ १६१.४५॥ १६१.४६/१मुखाद् इन्द्रस्तथाग्निश्च श्वसनः प्राणतोऽभवत् । १६१.४६/२दिशः श्रोत्रात् तथा शीर्ष्णः सर्वः स्वर्गोऽभवत् तदा ॥ १६१.४६॥ १६१.४७/१मनसश्चन्द्रमा जातः सूर्योऽभूच्चक्षुषस्तथा । १६१.४७/२अन्तरिक्षं तथा नाभेरूरुभ्यां विश एव च ॥ १६१.४७॥ १६१.४८/१पद्भ्यां शूद्रश्च संजातस्तथा भूमिरजायत । १६१.४८/२ऋषयो रोमकूपेभ्य ओषध्यः केशतोऽभवन् ॥ १६१.४८॥ १६१.४९/१ग्राम्यारण्याश्च पशवो नखेभ्यः सर्वतोऽभवन् । १६१.४९/२कृमिकीटपतंगादि पायूपस्थाद् अजायत ॥ १६१.४९॥ १६१.५०/१स्थावरं जङ्गमं किंचिद् दृश्यादृश्यं च किंचन । १६१.५०/२तस्मात् सर्वमभूद् देवा मत्तश्चाप्यभवन् पुनः । १६१.५०/३एतस्मिन्न् अन्तरे सैव विष्णोर्वाग् अब्रवीच्च माम् ॥ १६१.५०॥ १६१.५१/१आकाशवाग् उवाच । सर्वं सम्पूर्णमभवत् सृष्टिर्जाता तथेप्सिता । १६१.५१/२इदानीं जुहुधि ह्यग्नौ पात्राणि च समानि च ॥ १६१.५१॥ १६१.५२/१विसर्जय तथा यूपं प्रणीतां च कुशांस्तथा । १६१.५२/२ऋत्विग्रूपं यज्ञरूपमुद्देश्यं ध्येयमेव च ॥ १६१.५२॥ १६१.५३/१स्रुवं च पुरुषं पाशान् सर्वं ब्रह्मन् विसर्जय ॥ १६१.५३॥ १६१.५४/१ब्रह्मोवाच । तद्वाक्यसमकालं तु क्रमशो यज्ञयोनिषु । १६१.५४/२गार्हपत्ये दक्षिणाग्नौ तथा चैव महामुने ॥ १६१.५४॥ १६१.५५/१पूर्वस्मिन्न् अपि चैवाग्नौ क्रमशो जुह्वतस्तदा । १६१.५५/२तत्र तत्र जगद्योनिमनुसंधाय पूरुषम् ॥ १६१.५५॥ १६१.५६/१मन्त्रपूतं शुचिः सम्यग् यज्ञदेवो जगन्मयः । १६१.५६/२लोकनाथो विश्वकर्ता कुण्डानां तत्र संनिधौ ॥ १६१.५६॥ १६१.५७/१शुक्लरूपधरो विष्णुर्भवेद् आहवनीयके । १६१.५७/२श्यामो विष्णुर्दक्षिणाग्नेः पीतो गृहपतेः कवेः ॥ १६१.५७॥ १६१.५८/१सर्वकालं तेषु विष्णुरतो देशेषु संस्थितः । १६१.५८/२न तेन रहितं किंचिद् विष्णुना विश्वयोनिना ॥ १६१.५८॥ १६१.५९/१प्रणीतायाः प्रणयनं मन्त्रैश्चाकरवं ततः । १६१.५९/२प्रणीतोदकमप्येतत् प्रणीतेति नदी शुभा ॥ १६१.५९॥ १६१.६०/१व्यसर्जयं प्रणीतां तां मार्जयित्वा कुशैरथ । १६१.६०/२मार्जने क्रियमाणे तु प्रणीतोदकबिन्दवः ॥ १६१.६०॥ १६१.६१/१पतितास्तत्र तीर्थानि जातानि गुणवन्ति च । १६१.६१/२संजाता मुनिशार्दूल स्नानात् क्रतुफलप्रदा ॥ १६१.६१॥ १६१.६२/१यालंकृता सर्वकालं देवदेवेन शार्ङ्गिणा । १६१.६२/२सोपानपङ्क्तिः सर्वेषां वैकुण्ठारोहणाय सा ॥ १६१.६२॥ १६१.६३/१सम्मार्जिताः कुशा यत्र पतिता भूतले शुभे । १६१.६३/२कुशतर्पणमाख्यातं बहुपुण्यफलप्रदम् ॥ १६१.६३॥ १६१.६४/१कुशैश्च तर्पिताः सर्वे कुशतर्पणमुच्यते । १६१.६४/२पश्चाच्च संगता तत्र गौतमी कारणान्तरात् ॥ १६१.६४॥ १६१.६५/१प्रणीतायां महाबुद्धे प्रणीतासंगमोऽभवत् । १६१.६५/२कुशतर्पणदेशे तु तत् तीर्थं कुशतर्पणम् ॥ १६१.६५॥ १६१.६६/१तत्रैव कल्पितो यूपो मया विन्ध्यस्य चोत्तरे । १६१.६६/२विसृष्टो लोकपूज्योऽसौ विष्णोरासीत् समाश्रयः ॥ १६१.६६॥ १६१.६७/१अक्षयश्चाभवच्छ्रीमान् अक्षयोऽसौ वटोऽभवत् । १६१.६७/२नित्यश्च कालरूपोऽसौ स्मरणात् क्रतुपुण्यदः ॥ १६१.६७॥ १६१.६८/१मद्देवयजनं चेदं दण्डकारण्यमुच्यते । १६१.६८/२सम्पूर्णे तु क्रतौ विष्णुर्मया भक्त्या प्रसादितः ॥ १६१.६८॥ १६१.६९/१यो विराड् उच्यते वेदे यस्मान् मूर्तमजायत । १६१.६९/२यस्माच्च मम चोत्पत्तिर्यस्येदं विकृतं जगत् ॥ १६१.६९॥ १६१.७०/१तमहं देवदेवेशमभिवन्द्य व्यसर्जयम् । १६१.७०/२योजनानि चतुर्विंशन् मद्देवयजनं शुभम् ॥ १६१.७०॥ १६१.७१/१तस्माद् अद्यापि कुण्डानि सन्ति च त्रीणि नारद । १६१.७१/२यज्ञेश्वरस्वरूपाणि विष्णोर्वै चक्रपाणिनः ॥ १६१.७१॥ १६१.७२/१ततः प्रभृति चाख्यातं मद्देवयजनं च तत् । १६१.७२/२तत्रस्थः कृमिकीटादिः सोऽप्यन्ते मुक्तिभाजनम् ॥ १६१.७२॥ १६१.७३/१धर्मबीजं मुक्तिबीजं दण्डकारण्यमुच्यते । १६१.७३/२विशेषाद् गौतमीश्लिष्टो देशः पुण्यतमोऽभवत् ॥ १६१.७३॥ १६१.७४/१प्रणीतासंगमे चापि कुशतर्पण एव वा । १६१.७४/२स्नानदानादि यः कुर्यात् स गच्छेत् परमं पदम् ॥ १६१.७४॥ १६१.७५/१स्मरणं पठनं वापि श्रवणं चापि भक्तितः । १६१.७५/२सर्वकामप्रदं पुंसां भुक्तिमुक्तिप्रदं विदुः ॥ १६१.७५॥ १६१.७६/१उभयोस्तीरयोस्तत्र तीर्थान्याहुर्मनीषिणः । १६१.७६/२षडशीतिसहस्राणि तेषु पुण्यं पुरोदितम् ॥ १६१.७६॥ १६१.७७/१वाराणस्या अपि मुने कुशतर्पणमुत्तमम् । १६१.७७/२नानेन सदृशं तीर्थं विद्यते सचराचरे ॥ १६१.७७॥ १६१.७८/१ब्रह्महत्यादिपापानां स्मरणाद् अपि नाशनम् । १६१.७८/२तीर्थमेतन् मुने प्रोक्तं स्वर्गद्वारं महीतले ॥ १६१.७८॥ १६२.१/१ब्रह्मोवाच । मन्युतीर्थमिति ख्यातं सर्वपापप्रणाशनम् । १६२.१/२सर्वकामप्रदं नृणां स्मरणाद् अघनाशनम् ॥ १६२.१॥ १६२.२/१तस्य प्रभावं वक्ष्यामि श‍ृणुष्वावहितो मुने । १६२.२/२देवानां दानवानां च संगरोऽभून् मिथः पुरा ॥ १६२.२॥ १६२.३/१तत्राजयन् नैव सुरा दानवा जयिनोऽभवन् । १६२.३/२पराङ्मुखाः सुरगणाः संगराद् गतचेतसः ॥ १६२.३॥ १६२.४/१मामभ्येत्य समूचुस्ते देहि नोऽभयकारणम् । १६२.४/२तान् अहं प्रत्यवोचं वै गङ्गां गच्छत सर्वशः ॥ १६२.४॥ १६२.५/१तत्र वै गौतमीतीरे स्तुत्वा देवं महेश्वरम् । १६२.५/२अनपायनिरायास+ ।सहजानन्दसुन्दरम् ॥ १६२.५॥ १६२.६/१लप्स्यते सर्वविबुधा जयहेतुर्महेश्वरात् । १६२.६/२तथेत्युक्त्वा सुरगणाः स्तुवन्ति स्म महेश्वरम् ॥ १६२.६॥ १६२.७/१तपोऽतप्यन्त केचिद् वै ननृतुश्च तथापरे । १६२.७/२अस्नापयंश्च केचिच्चऽपूजयंश्च तथापरे ॥ १६२.७॥ १६२.८/१ततः प्रसन्नो भगवाञ् शूलपाणिर्महेश्वरः । १६२.८/२देवान् अथाब्रवीत् तुष्टो व्रियतां यद् अभीप्सितम् ॥ १६२.८॥ १६२.९/१देवा ऊचुः सुरपतिं विजयाय ददस्व नः । १६२.९/२पुरुषं परमश्लाघ्यं रणेषु पुरतः स्थितम् ॥ १६२.९॥ १६२.१०/१यद्बाहुबलमाश्रित्य भवामः सुखिनो वयम् । १६२.१०/२तथेत्युवाच भगवान् देवान् प्रति महेश्वरः ॥ १६२.१०॥ १६२.११/१आत्मनस्तेजसा कश्चिन् निर्मितः परमेष्ठिना । १६२.११/२मन्युनामानमत्युग्रं देवसैन्यपुरोगमम् ॥ १६२.११॥ १६२.१२/१तं नत्वा त्रिदशाः सर्वे शिवं नत्वा स्वमालयम् । १६२.१२/२मन्युना सह चाभ्येत्य पुनर्युद्धाय तस्थिरे ॥ १६२.१२॥ १६२.१३/१युद्धे स्थित्वा तु दनुजैर्दैतेयैश्च महाबलैः । १६२.१३/२विबुधा जातसंनद्धा मन्युमूचुः पुरः स्थिताः ॥ १६२.१३॥ १६२.१४/१देवा ऊचुः । सामर्थ्यं तव पश्यामः पश्चाद् योत्स्यामहे परैः । १६२.१४/२तस्माद् दर्शय चात्मानं मन्योऽस्माकं युयुत्सताम् ॥ १६२.१४॥ १६२.१५/१ब्रह्मोवाच । तद् देववचनं श्रुत्वा मन्युराह स्मयन्न् इव ॥ १६२.१५॥ १६२.१६/१मन्युरुवाच । जनिता मम देवेशः सर्वज्ञः सर्वदृक् प्रभुः । १६२.१६/२यः सर्वं वेत्ति सर्वेषां धामनाम मनःस्थितम् ॥ १६२.१६॥ १६२.१७/१नैव कश्चिच्च तं वेत्ति यः सर्वं वेत्ति सर्वदा । १६२.१७/२अमूर्तं मूर्तमप्येतद् वेत्ति कर्ता जगन्मयः ॥ १६२.१७॥ १६२.१८/१परोऽसौ भगवान् साक्षात् तथा दिव्यन्तरिक्षगः । १६२.१८/२कस्तस्य रूपं यो वेद कस्य कर्ता जगन्मयः ॥ १६२.१८॥ १६२.१९/१एवंविधाद् अहं जातो मां कथं वेत्तुमर्हथ । १६२.१९/२अथवा द्रष्टुकामा वै भवन्तो मानुपश्यत ॥ १६२.१९॥ १६२.२०/१ब्रह्मोवाच । इत्युक्त्वा दर्शयामास मन्यू रूपं स्वकं महत् । १६२.२०/२तार्तीयचक्षुषोद्भूतं भवस्य परमेष्ठिनः ॥ १६२.२०॥ १६२.२१/१तेजसा सम्भृतं रूपं यतः सर्वं तद् उच्यते । १६२.२१/२पौरुषं पुरुषेष्वेव अहंकारश्च जन्तुषु ॥ १६२.२१॥ १६२.२२/१क्रोधः सर्वस्य यो भीम उपसंहारकृद् भवेत् । १६२.२२/२तं शंकरप्रतिनिधिं ज्वलन्तं निजतेजसा ॥ १६२.२२॥ १६२.२३/१सर्वायुधधरं दृष्ट्वा प्रणेमुः सर्वदेवताः । १६२.२३/२वित्रेसुर्दैत्यदनुजाः कृताञ्जलिपुटाः सुराः ॥ १६२.२३॥ १६२.२४/१भूत्वा मन्युमथोचुस्ते त्वं सेनानीः प्रभो भव । १६२.२४/२त्वया दत्तमिदं राज्यं मन्यो भोक्ष्यामहे वयम् ॥ १६२.२४॥ १६२.२५/१तस्मात् सर्वेषु कार्येषु जेता त्वं जयवर्धनः । १६२.२५/२त्वमिन्द्रस्त्वं च वरुणो लोकपालास्त्वमेव च ॥ १६२.२५॥ १६२.२६/१अस्मासु सर्वदेवेषु प्रविश त्वं जयाय वै । १६२.२६/२मन्युः प्रोवाच तान् सर्वान् विना मत्तो न किंचन ॥ १६२.२६॥ १६२.२७/१सर्वेष्वन्तः प्रविष्टोऽहं न मां जानाति कश्चन । १६२.२७/२स एव भगवान् मन्युस्ततो जातः पृथक् पृथक् ॥ १६२.२७॥ १६२.२८/१स एव रुद्ररूपी स्याद् रुद्रो मन्युः शिवोऽभवत् । १६२.२८/२स्थावरं जङ्गमं चैव सर्वं व्याप्तं हि मन्युना ॥ १६२.२८॥ १६२.२९/१तमवाप्य सुराः सर्वे जयमापुश्च संगरे । १६२.२९/२जयो मन्युश्च शौर्यं च ईशतेजःसमुद्भवम् ॥ १६२.२९॥ १६२.३०/१मन्युना जयमाप्याथ कृत्वा दैत्यैश्च संगमम् । १६२.३०/२यथागतं ययुः सर्वे मन्युना परिरक्षिताः ॥ १६२.३०॥ १६२.३१/१यत्र वै गौतमीतीरे शिवमाराध्य ते सुराः । १६२.३१/२मन्युमापुर्जयं चैव मन्युतीर्थं तद् उच्यते ॥ १६२.३१॥ १६२.३२/१उत्पत्तिं च तथा मन्योर्यो नरः प्रयतः स्मरेत् । १६२.३२/२विजयो जायते तस्य न कैश्चित् परिभूयते ॥ १६२.३२॥ १६२.३३/१न मन्युतीर्थसदृशं पावनं हि महामुने । १६२.३३/२यत्र साक्षान् मन्युरूपी सर्वदा शंकरः स्थितः । १६२.३३/३तत्र स्नानं च दानं च स्मरणं सर्वकामदम् ॥ १६२.३३॥ १६३.१/१ब्रह्मोवाच । सारस्वतं नाम तीर्थं सर्वकामप्रदं शुभम् । १६३.१/२भुक्तिमुक्तिप्रदं नृणां सर्वपापप्रणाशनम् ॥ १६३.१॥ १६३.२/१सर्वरोगप्रशमनं सर्वसिद्धिप्रदायकम् । १६३.२/२तत्रेमं श‍ृणु वृत्तान्तं विस्तरेणाथ नारद ॥ १६३.२॥ १६३.३/१पुष्पोत्कटात् पूर्वभागे पर्वतो लोकविश्रुतः । १६३.३/२शुभ्रो नाम गिरिश्रेष्ठो गौतम्या दक्षिणे तटे ॥ १६३.३॥ १६३.४/१शाकल्य इति विख्यातो मुनिः परमनैष्ठिकः । १६३.४/२तस्मिञ् शुभ्रे पुण्यगिरौ तपस्तेपे ह्यनुत्तमम् ॥ १६३.४॥ १६३.५/१तपस्यन्तं द्विजश्रेष्ठं गौतमीतीरमाश्रितम् । १६३.५/२सर्वे भूतगणा नित्यं प्रणमन्ति स्तुवन्ति तम् ॥ १६३.५॥ १६३.६/१अग्निशुश्रूषणपरं वेदाध्ययनतत्परम् । १६३.६/२ऋषिगन्धर्वसुमनः+ ।सेविते तत्र पर्वते ॥ १६३.६॥ १६३.७/१तस्मिन् गिरौ महापुण्ये देवद्विजभयंकरः । १६३.७/२यज्ञद्वेषी ब्रह्महन्ता परशुर्नाम राक्षसः ॥ १६३.७॥ १६३.८/१कामरूपी विचरति नानारूपधरो वने । १६३.८/२क्षणं च ब्रह्मरूपेण कदाचिद् व्याघ्ररूपधृक् ॥ १६३.८॥ १६३.९/१कदाचिद् देवरूपेण कदाचित् पशुरूपधृक् । १६३.९/२कदाचित् प्रमदारूपः कदाचिन् मृगरूपतः ॥ १६३.९॥ १६३.१०/१कदाचिद् बालरूपेण एवं चरति पापकृत् । १६३.१०/२यत्रास्ते ब्राह्मणो विद्वाञ् शाकल्यो मुनिसत्तमः ॥ १६३.१०॥ १६३.११/१तमायाति महापापी परशू राक्षसाधमः । १६३.११/२शुचिष्मन्तं द्विजश्रेष्ठं परशुर्नित्यमेव च ॥ १६३.११॥ १६३.१२/१नेतुं हन्तुं प्रवृत्तोऽपि न शशाक स पापकृत् । १६३.१२/२स कदाचिद् द्विजश्रेष्ठो देवान् अभ्यर्च्य यत्नतः ॥ १६३.१२॥ १६३.१३/१भोक्तुकामः किलायातस्तत्रायात् परशुर्मुने । १६३.१३/२ब्रह्मरूपधरो भूत्वा शिथिलः पलितोऽबली । १६३.१३/३कन्यामादाय कांचिच्च शाकल्यं वाक्यमब्रवीत् ॥ १६३.१३॥ १६३.१४/१परशुरुवाच । भोजनस्यार्थिनं विद्धि मां च कन्यामिमां द्विज । १६३.१४/२आतिथ्यकाले सम्प्राप्तं कृतकृत्योऽसि मानद ॥ १६३.१४॥ १६३.१५/१त एव धन्या लोकेऽस्मिन् येषामतिथयो गृहात् । १६३.१५/२पूर्णाभिलाषा निर्यान्ति जीवन्तोऽपि मृताः परे ॥ १६३.१५॥ १६३.१६/१भोजने तूपविष्टे तु आत्मार्थं कल्पितं तु यत् । १६३.१६/२अतिथिभ्यस्तु यो दद्याद् दत्ता तेन वसुंधरा ॥ १६३.१६॥ १६३.१७/१ब्रह्मोवाच । एतच्छ्रुत्वा तु शाकल्यो ददामीत्येवमब्रवीत् । १६३.१७/२आसने चोपवेश्याथा+ ।ज्ञानात् तं परशुं द्विजम् ॥ १६३.१७॥ १६३.१८/१यथान्यायं पूजयित्वा शाकल्यो भोजनं ददौ । १६३.१८/२आपोशनं करे कृत्वा परशुर्वाक्यमब्रवीत् ॥ १६३.१८॥ १६३.१९/१परशुरुवाच । दूराद् अभ्यागतं श्रान्तमनुगच्छन्ति देवताः । १६३.१९/२तस्मिंस्तृप्ते तु तृप्ताः स्युरतृप्ते तु विपर्ययः ॥ १६३.१९॥ १६३.२०/१अतिथिश्चापवादी च द्वावेतौ विश्वबान्धवौ । १६३.२०/२अपवादी हरेत् पापमतिथिः स्वर्गसंक्रमः ॥ १६३.२०॥ १६३.२१/१अभ्यागतं पथि श्रान्तं सावज्ञं योऽभिवीक्षते । १६३.२१/२तत्क्षणाद् एव नश्यन्ति तस्य धर्मयशःश्रियः ॥ १६३.२१॥ १६३.२२/१तस्माद् अभ्यागतः श्रान्तो याचेऽहं त्वां द्विजोत्तम । १६३.२२/२दास्यसे यदि मे कामं तद् भोक्ष्येऽहं न चान्यथा ॥ १६३.२२॥ १६३.२३/१ब्रह्मोवाच । दत्तमित्येव शाकल्यो भुङ्क्ष्वेत्येवाह राक्षसम् । १६३.२३/२ततः प्रोवाच परशुरहं राक्षससत्तमः ॥ १६३.२३॥ १६३.२४/१नाहं द्विजस्तव रिपुर्न वृद्धः पलितः कृशः । १६३.२४/२बहूनि मे व्यतीतानि वर्षाणि त्वां प्रपश्यतः ॥ १६३.२४॥ १६३.२५/१शुष्यन्ति मम गात्राणि ग्रीष्मे स्वल्पोदकं यथा । १६३.२५/२तस्मान् नेष्ये सानुगं त्वां भक्षयिष्ये द्विजोत्तम ॥ १६३.२५॥ १६३.२६/१ब्रह्मोवाच । श्रुत्वा परशुवाक्यं तच्छाकल्यो वाक्यमब्रवीत् ॥ १६३.२६॥ १६३.२७/१शाकल्य उवाच । ये महाकुलसम्भूता विज्ञातसकलागमाः । १६३.२७/२तत् प्रतिश्रुतमभ्येति न जात्वत्र विपर्ययम् ॥ १६३.२७॥ १६३.२८/१यथोचितं कुरु सखे तथापि श‍ृणु मे वचः । १६३.२८/२निहन्तुमप्युद्यतेषु वक्तव्यं हितमुत्तमैः ॥ १६३.२८॥ १६३.२९/१ब्राह्मणोऽहं वज्रतनुः सर्वतो रक्षको हरिः । १६३.२९/२पादौ रक्षतु मे विष्णुः शिरो देवो जनार्दनः ॥ १६३.२९॥ १६३.३०/१बाहू रक्षतु वाराहः पृष्ठं रक्षतु कूर्मराट् । १६३.३०/२हृदयं रक्षतात् कृष्णो ह्यङ्गुली रक्षतान् मृगः ॥ १६३.३०॥ १६३.३१/१मुखं रक्षतु वागीशो नेत्रे रक्षतु पक्षिगः । १६३.३१/२श्रोत्रं रक्षतु वित्तेशः सर्वतो रक्षताद् भवः । १६३.३१/३नानापत्स्वेकशरणं देवो नारायणः स्वयम् ॥ १६३.३१॥ १६३.३२/१ब्रह्मोवाच । एवमुक्त्वा तु शाकल्यो नय वा भक्ष वा सुखम् । १६३.३२/२मां राक्षसेन्द्र परशो त्वमिदानीमतन्द्रितः ॥ १६३.३२॥ १६३.३३/१राक्षसस्तस्य वचनाद् भक्षणाय समुद्यतः । १६३.३३/२नास्त्येव हृदये नूनं पापिनां करुणाकणः ॥ १६३.३३॥ १६३.३४/१दंष्ट्राकरालवदनो गत्वा तस्यान्तिकं तदा । १६३.३४/२ब्राह्मणं तं निरीक्ष्यैवं परशुर्वाक्यमब्रवीत् ॥ १६३.३४॥ १६३.३५/१परशुरुवाच । शङ्खचक्रगदापाणिं त्वां पश्येऽहं द्विजोत्तम । १६३.३५/२सहस्रपादशिरसं सहस्राक्षकरं विभुम् ॥ १६३.३५॥ १६३.३६/१सर्वभूतैकनिलयं छन्दोरूपं जगन्मयम् । १६३.३६/२त्वामद्य विप्र पश्यामि नास्ति ते पूर्वकं वपुः ॥ १६३.३६॥ १६३.३७/१तस्मात् प्रसादये विप्र त्वमेव शरणं भव । १६३.३७/२ज्ञानं देहि महाबुद्धे तीर्थं ब्रूह्यघनिष्कृतिम् ॥ १६३.३७॥ १६३.३८/१महतां दर्शनं ब्रह्मञ् जायते नहि निष्फलम् । १६३.३८/२द्वेषाद् अज्ञानतो वापि प्रसङ्गाद् वा प्रमादतः ॥ १६३.३८॥ १६३.३९/१अयसः स्पर्शसंस्पर्शो रुक्मत्वायैव जायते ॥ १६३.३९॥ १६३.४०/१ब्रह्मोवाच । एतद् वाक्यं समाकर्ण्य राक्षसेन समीरितम् । १६३.४०/२शाकल्यः कृपया प्राह वरदा सा सरस्वती ॥ १६३.४०॥ १६३.४१/१तवाचिराद् दैत्यपते ततः स्तुहि जनार्दनम् । १६३.४१/२मनोरथफलप्राप्तौ नान्यन् नारायणस्तुतेः ॥ १६३.४१॥ १६३.४२/१किंचिद् अप्यस्ति लोकेऽस्मिन् कारणं श‍ृणु राक्षस । १६३.४२/२प्रसन्ना तव सा देवी मद्वाक्याच्च भविष्यति ॥ १६३.४२॥ १६३.४३/१ब्रह्मोवाच । तथेत्युक्त्वा स परशुर्गङ्गां त्रैलोक्यपावनीम् । १६३.४३/२स्नात्वा शुचिर्यतमना गङ्गामभिमुखः स्थितः ॥ १६३.४३॥ १६३.४४/१तत्रापश्यद् दिव्यरूपां दिव्यगन्धानुलेपनाम् । १६३.४४/२सरस्वतीं जगद्धात्रीं शाकल्यवचने स्थिताम् ॥ १६३.४४॥ १६३.४५/१जगज्जाड्यहरां विश्व+ ।जननीं भुवनेश्वरीम् । १६३.४५/२तामुवाच विनीतात्मा परशुर्गतकल्मषः ॥ १६३.४५॥ १६३.४६/१परशुरुवाच । गुरुः शाकल्य इत्याह माकान्तं स्तुहि विध्वजम् । १६३.४६/२तव प्रसादात् सा शक्तिर्यथा मे स्यात् तथा कुरु ॥ १६३.४६॥ १६३.४७/१ब्रह्मोवाच । तथास्त्विति च सा प्राह परशुं श्रीसरस्वती । १६३.४७/२सरस्वत्याः प्रसादेन परशुस्तं जनार्दनम् ॥ १६३.४७॥ १६३.४८/१तुष्टाव विविधैर्वाक्यैस्ततस्तुष्टोऽभवद् धरिः । १६३.४८/२वरं प्रादाद् राक्षसाय कृपासिन्धुर्जनार्दनः ॥ १६३.४८॥ १६३.४९/१जनार्दन उवाच । यद् यन् मनोगतं रक्षस्तत् तत् सर्वं भविष्यति ॥ १६३.४९॥ १६३.५०/१ब्रह्मोवाच । शाकल्यस्य प्रसादेन गौतम्याश्च प्रसादतः । १६३.५०/२सरस्वत्याः प्रसादेन नरसिंहप्रसादतः ॥ १६३.५०॥ १६३.५१/१पापिष्ठोऽपि तदा रक्षः परशुर्दिवमेयिवान् । १६३.५१/२सर्वतीर्थाङ्घ्रिपद्मस्य प्रसादाच्छार्ङ्गधन्वनः ॥ १६३.५१॥ १६३.५२/१ततः प्रभृति तत् तीर्थं सारस्वतमिति श्रुतम् । १६३.५२/२तत्र स्नानेन दानेन विष्णुलोके महीयते ॥ १६३.५२॥ १६३.५३/१वाग्जवैष्णवशाकल्य+ ।परशुप्रभवाणि हि । १६३.५३/२बहून्यभूवंस्तीर्थानि तस्मिन् वै श्वेतपर्वते ॥ १६३.५३॥ १६४.१/१ब्रह्मोवाच । चिच्चिकातीर्थमित्युक्तं सर्वरोगविनाशनम् । १६४.१/२सर्वचिन्ताप्रहरणं सर्वशान्तिकरं नृणाम् ॥ १६४.१॥ १६४.२/१तस्य स्वरूपं वक्ष्यामि शुभ्रे तस्मिन् नगोत्तमे । १६४.२/२गङ्गाया उत्तरे पारे यत्र देवो गदाधरः ॥ १६४.२॥ १६४.३/१चिच्चिकः पक्षिराट् तत्र भेरुण्डो योऽभिधीयते । १६४.३/२सदा वसति तत्रैव मांसाशी श्वेतपर्वते ॥ १६४.३॥ १६४.४/१नानापुष्पफलाकीर्णैः सर्वर्तुकुसुमैर्नगैः । १६४.४/२सेविते द्विजमुख्यैश्च गौतम्या चोपशोभिते ॥ १६४.४॥ १६४.५/१सिद्धचारणगन्धर्व+ ।किंनरामरसंकुले । १६४.५/२तत्समीपे नगः कश्चिद् द्विपदां च चतुष्पदाम् ॥ १६४.५॥ १६४.६/१रोगार्तिक्षुत्तृषाचिन्ता+ ंअरणानां न भाजनम् । १६४.६/२एवं गुणान्विते शैले नानामुनिगणावृते ॥ १६४.६॥ १६४.७/१पूर्वदेशाधिपः कश्चित् पवमान इति श्रुतः । १६४.७/२क्षत्रधर्मरतः श्रीमान् देवब्राह्मणपालकः ॥ १६४.७॥ १६४.८/१बलेन महता युक्तः सपुरोधा वनं ययौ । १६४.८/२रेमे स्त्रीभिर्मनोज्ञाभिर्नृत्यवादित्रजैः सुखैः ॥ १६४.८॥ १६४.९/१स च एवं धनुष्पाणिर्मृगयाशीलिभिर्वृतः । १६४.९/२एवं भ्रमन् कदाचित् स श्रान्तो द्रुममुपागतः ॥ १६४.९॥ १६४.१०/१गौतमीतीरसम्भूतं नानापक्षिगणैर्वृतम् । १६४.१०/२आश्रमाणां गृहपतिं धर्मज्ञमिव सेवितम् ॥ १६४.१०॥ १६४.११/१तमाश्रित्य नगश्रेष्ठं पवमानो नृपोत्तमः । १६४.११/२स विश्रान्तो जनवृत ईक्षां चक्रे नगोत्तमम् ॥ १६४.११॥ १६४.१२/१तत्रापश्यद् द्विजं स्थूलं द्विमुखं शोभनाकृतिम् । १६४.१२/२चिन्ताविष्टं तथा श्रान्तं तमपृच्छन् नृपोत्तमः ॥ १६४.१२॥ १६४.१३/१राजोवाच । को भवान् द्विमुखः पक्षी चिन्तावान् इव लक्ष्यसे । १६४.१३/२नैवात्र कश्चिद् दुःखार्तः कस्मात् त्वं दुःखमागतः ॥ १६४.१३॥ १६४.१४/१ब्रह्मोवाच । ततः प्रोवाच नृपतिं पवमानं शनैः शनैः । १६४.१४/२समाश्वस्तमनाः पक्षी चिच्चिको निःश्वसन् मुहुः ॥ १६४.१४॥ १६४.१५/१चिच्चिक उवाच । मत्तो भयं न चान्येषां मम वान्योपपादितम् । १६४.१५/२नानापुष्पफलाकीर्णं मुनिभिः परिसेवितम् ॥ १६४.१५॥ १६४.१६/१पश्येयं शून्यमेवाद्रिं ततः शोचामि मामहम् । १६४.१६/२न लभामि सुखं किंचिन् न तृप्यामि कदाचन । १६४.१६/३निद्रां प्राप्नोमि न क्वापि न विश्रान्तिं न निर्वृतिम् ॥ १६४.१६॥ १६४.१७/१ब्रह्मोवाच । द्विमुखस्य द्विजस्योक्तं श्रुत्वा राजातिविस्मितः ॥ १६४.१७॥ १६४.१८/१राजोवाच । को भवान् किं कृतं पापं कस्माच्छून्यश्च पर्वतः । १६४.१८/२एकेनास्येन तृप्यन्ति प्राणिनोऽत्र नगोत्तमे ॥ १६४.१८॥ १६४.१९/१किमुतास्यद्वयेन त्वं न तृप्तिमुपयास्यसि । १६४.१९/२किं वा ते दुष्कृतं प्राप्तमिह जन्मन्यथो पुरा ॥ १६४.१९॥ १६४.२०/१तत् सर्वं शंस मे सत्यं त्रास्ये त्वां महतो भयात् ॥ १६४.२०॥ १६४.२१/१ब्रह्मोवाच । राजानं तं द्विजः प्राह निःश्वसन्न् अथ चिच्चिकः ॥ १६४.२१॥ १६४.२२/१चिच्चिक उवाच । वक्ष्येऽहं त्वां पूर्ववृत्तं पवमान श‍ृणुष्व तत् । १६४.२२/२अहं द्विजातिप्रवरो वेदवेदाङ्गपारगः ॥ १६४.२२॥ १६४.२३/१कुलीनो विदितप्राज्ञः कार्यहन्ता कलिप्रियः । १६४.२३/२वदे पुरस्तथा पृष्ठे अन्यद् अन्यच्च जन्तुषु ॥ १६४.२३॥ १६४.२४/१परवृद्ध्या सदा दुःखी मायया विश्ववञ्चकः । १६४.२४/२कृतघ्नः सत्यरहितः परनिन्दाविचक्षणः ॥ १६४.२४॥ १६४.२५/१मित्रस्वामिगुरुद्रोही दम्भाचारोऽतिनिर्घृणः । १६४.२५/२मनसा कर्मणा वाचा तापयामि जनान् बहून् ॥ १६४.२५॥ १६४.२६/१अयमेव विनोदो मे सदा यत् परहिंसनम् । १६४.२६/२युग्मभेदं गणोच्छेदं मर्यादाभेदनं सदा ॥ १६४.२६॥ १६४.२७/१करोमि निर्विचारोऽहं विद्वत्सेवापराङ्मुखः । १६४.२७/२न मया सदृशः कश्चित् पातकी भवनत्रये ॥ १६४.२७॥ १६४.२८/१तेनाहं द्विमुखो जातस्तापनाद् दुःखभाग्यहम् । १६४.२८/२तस्माद् दुःखेन संतप्तः शून्योऽयं पर्वतो मम ॥ १६४.२८॥ १६४.२९/१अन्यच्च श‍ृणु भूपाल वाक्यं धर्मार्थसंहितम् । १६४.२९/२ब्रह्महत्यासमं पापं तद् विना तद् अवाप्यते ॥ १६४.२९॥ १६४.३०/१क्षत्रियः संगरं गत्वा अथवान्यत्र संगरात् । १६४.३०/२पलायन्तं न्यस्तशस्त्रं विश्वस्तं च पराङ्मुखम् ॥ १६४.३०॥ १६४.३१/१अविज्ञातं चोपविष्टं बिभेमीति च वादिनम् । १६४.३१/२तं यदि क्षत्रियो हन्यात् स तु स्याद् ब्रह्मघातकः ॥ १६४.३१॥ १६४.३२/१अधीतं विस्मरति यस्त्वं करोति तथोत्तमम् । १६४.३२/२अनादरं च गुरुषु तमाहुर्ब्रह्मघातकम् ॥ १६४.३२॥ १६४.३३/१प्रत्यक्षे च प्रियं वक्ति परोक्षे परुषाणि च । १६४.३३/२अन्यद् धृदि वचस्यन्यत् करोत्यन्यत् सदैव यः ॥ १६४.३३॥ १६४.३४/१गुरूणां शपथं कर्ता द्वेष्टा ब्राह्मणनिन्दकः । १६४.३४/२मिथ्या विनीतः पापात्मा स तु स्याद् ब्रह्मघातकः ॥ १६४.३४॥ १६४.३५/१देवं वेदमथाध्यात्मं धर्मब्राह्मणसंगतिम् । १६४.३५/२एतान् निन्दति यो द्वेषात् स तु स्याद् ब्रह्मघातकः ॥ १६४.३५॥ १६४.३६/१एवं भूतोऽप्यहं राजन् दम्भार्थं लज्जया तथा । १६४.३६/२सद्वृत्त इव वर्तेऽहं तस्माद् राजन् द्विजोऽभवम् ॥ १६४.३६॥ १६४.३७/१एवं भूतोऽपि सत्कर्म किंचित् कर्तास्मि कुत्रचित् । १६४.३७/२तेनाहं कर्मणा राजन् स्वतः स्मर्ता पुरा कृतम् ॥ १६४.३७॥ १६४.३८/१ब्रह्मोवाच । तच्चिच्चिकवचः श्रुत्वा पवमानः सुविस्मितः । १६४.३८/२कर्मणा केन ते मुक्तिरित्याह नृपतिर्द्विजम् ॥ १६४.३८॥ १६४.३९/१इति तस्य वचः श्रुत्वा नृपतिं प्राह पक्षिराट् ॥ १६४.३९॥ १६४.४०/१चिच्चिक उवाच । अस्मिन्न् एव नगश्रेष्ठे गौतम्या उत्तरे तटे । १६४.४०/२गदाधरं नाम तीर्थं तत्र मां नय सुव्रत ॥ १६४.४०॥ १६४.४१/१तद् धि तीर्थं पुण्यतमं सर्वपापप्रणाशनम् । १६४.४१/२सर्वकामप्रदं चेति महद्भिर्मुनिभिः श्रुतम् ॥ १६४.४१॥ १६४.४२/१न गौतम्यास्तथा विष्णोरपरं क्लेशनाशनम् । १६४.४२/२सर्वभावेन तत् तीर्थं पश्येयमिति मे मतिः ॥ १६४.४२॥ १६४.४३/१मत्कृतेन प्रयत्नेन नैतच्छक्यं कदाचन । १६४.४३/२कथमाकाङ्क्षितप्राप्तिर्भवेद् दुष्कृतकर्मणाम् ॥ १६४.४३॥ १६४.४४/१सप्रयत्नोऽप्यहं वीर न पश्ये तत् सुदुष्करम् । १६४.४४/२तस्मात् तव प्रसादाच्च पश्येयं हि गदाधरम् ॥ १६४.४४॥ १६४.४५/१अविज्ञापितदुःखज्ञं करुणावरुणालयम् । १६४.४५/२यस्मिन् दृष्टे भवक्लेशा न दृश्यन्ते पुनर्नरैः ॥ १६४.४५॥ १६४.४६/१दृष्ट्वैव तं दिवं यास्ये प्रसादात् तव सुव्रत ॥ १६४.४६॥ १६४.४७/१ब्रह्मोवाच । एवमुक्तः स नृपतिश्चिच्चिकेन द्विजन्मना । १६४.४७/२दर्शयामास तं देवं तां च गङ्गां द्विजन्मने ॥ १६४.४७॥ १६४.४८/१ततः स चिच्चिकः स्नात्वा गङ्गां त्रैलोक्यपावनीम् ॥ १६४.४८॥ १६४.४९/१चिच्चिक उवाच । गङ्गे गौतमि यावत् त्वां त्रिजगत्पावनीं नरः । १६४.४९/२न पश्यत्युच्यते तावद् इहामुत्रापि पातकी ॥ १६४.४९॥ १६४.५०/१तस्मात् सर्वागसमपि मामुद्धर सरिद्वरे । १६४.५०/२संसारे देहिनामन्या न गतिः कापि कुत्रचित् । १६४.५०/३त्वां विना विष्णुचरण+ ।सरोरुहसमुद्भवे ॥ १६४.५०॥ १६४.५१/१ब्रह्मोवाच । इति श्रद्धाविशुद्धात्मा गङ्गैकशरणो द्विजः । १६४.५१/२स्नानं चक्रे स्मरन्न् अन्तर्गङ्गे त्रायस्व मामिति ॥ १६४.५१॥ १६४.५२/१गदाधरं ततो नत्वा पश्यत्सु नगवासिषु । १६४.५२/२पवमानाभ्यनुज्ञातस्तदैव दिवमाक्रमत् ॥ १६४.५२॥ १६४.५३/१पवमानः स्वनगरं प्रययौ सानुगस्ततः । १६४.५३/२ततः प्रभृति तत् तीर्थं पावमानं सचिच्चिकम् ॥ १६४.५३॥ १६४.५४/१गदाधरं कोटितीर्थमिति वेदविदो विदुः । १६४.५४/२कोटिकोटिगुणं कर्म कृतं तत्र भवेन् नृणाम् ॥ १६४.५४॥ १६५.१/१ब्रह्मोवाच । भद्रतीर्थमिति प्रोक्तं सर्वानिष्टनिवारणम् । १६५.१/२सर्वपापप्रशमनं महाशान्तिप्रदायकम् ॥ १६५.१॥ १६५.२/१आदित्यस्य प्रिया भार्या उषा त्वाष्ट्री पतिव्रता । १६५.२/२छायापि भार्या सवितुस्तस्याः पुत्रः शनैश्चरः ॥ १६५.२॥ १६५.३/१तस्य स्वसा विष्टिरिति भीषणा पापरूपिणी । १६५.३/२तां कन्यां सविता कस्मै ददामीति मतिं दधे ॥ १६५.३॥ १६५.४/१यस्मै यस्मै दातुकामः सूर्यो लोकगुरुः प्रभुः । १६५.४/२तच्छ्रुत्वा भीषणा चेति किं कुर्मो भार्ययानया । १६५.४/३एवं तु वर्तमाने सा पितरं प्राह दुःखिता ॥ १६५.४॥ १६५.६/१विष्टिरुवाच । बालामेव पिता यस्तु दद्यात् कन्यां सुरूपिणे । १६५.६/२स कृतार्थो भवेल्लोके न चेद् दुष्कृतवान् पिता ॥ १६५.६॥ १६५.७/१चतुर्थाद् वत्सराद् ऊर्ध्वं यावन् न दशमात्ययः । १६५.७/२तावद् विवाहः कन्यायाः पित्रा कार्यः प्रयत्नतः ॥ १६५.७॥ १६५.८/१श्रीमते विदुषे यूने कुलीनाय यशस्विने । १६५.८/२उदाराय सनाथाय कन्या देया वराय वै ॥ १६५.८॥ १६५.९/१एतच्चेद् अन्यथा कुर्यात् पिता स निरयी सदा । १६५.९/२धर्मस्य साधनं कन्या विदुषामपि भास्कर ॥ १६५.९॥ १६५.१०/१नरकस्येव मूर्खाणां कामोपहतचेतसाम् । १६५.१०/२एकतः पृथिवी कृत्स्ना सशैलवनकानना ॥ १६५.१०॥ १६५.११/१स्वलंकृतोपाधिहीना सुकन्या चैकतः स्मृता । १६५.११/२विक्रीणीते यश्च कन्यामश्वं वा गां तिलान् अपि ॥ १६५.११॥ १६५.१२/१न तस्य रौरवादिभ्यः कदाचिन् निष्कृतिर्भवेत् । १६५.१२/२विवाहातिक्रमः कार्यो न कन्यायाः कदाचन ॥ १६५.१२॥ १६५.१३/१तस्मिन् कृते यत् पितुः स्यात् पापं तत् केन कथ्यते । १६५.१३/२यावल्लज्जां न जानाति यावत् क्रीडति पांशुभिः ॥ १६५.१३॥ १६५.१४/१तावत् कन्या प्रदातव्या नो चेत् पित्रोरधोगतिः । १६५.१४/२पितुः स्वरूपं पुत्रः स्याद् यः पिता पुत्र एव सः ॥ १६५.१४॥ १६५.१५/१आत्मनः सुखितां लोके को न कुर्यात् करोति च । १६५.१५/२यत् कन्यायां पिता कुर्याद् दानं पूजनमीक्षणम् ॥ १६५.१५॥ १६५.१६/१यत् कृतं तत् कृतं विद्यात् तासु दत्तं तद् अक्षयम् । १६५.१६/२यद् दत्तं तासु कन्यासु तद् आनन्त्याय कल्पते ॥ १६५.१६॥ १६५.१७/१पुत्रेषु चैव पौत्रेषु को न कुर्यात् सुखं रवे । १६५.१७/२करोति यः कन्यकानां स सम्पद्भाजनं भवेत् ॥ १६५.१७॥ १६५.१८/१ब्रह्मोवाच । एवं तां वादिनीं कन्यां विष्टिं प्रोवाच भास्करः ॥ १६५.१८॥ १६५.१९/१सूर्य उवाच । किं करोमि न गृह्णाति त्वां कश्चिद् भीषणाकृतिम् । १६५.१९/२कुलं रूपं वयो वित्तं विद्यां वृत्तं सुशीलताम् ॥ १६५.१९॥ १६५.२०/१मिथः पश्यन्ति सम्बन्धे विवाहे स्त्रीषु पुंसु च । १६५.२०/२अस्मासु सर्वमप्यस्ति विना तव गुणैः शुभे । १६५.२०/३किं करोमि क्व दास्यामि वृथा मां धिक् करोषि किम् ॥ १६५.२०॥ १६५.२१/१ब्रह्मोवाच । एवमुक्त्वा पुनस्तां च विष्टिं प्रोवाच भास्करः ॥ १६५.२१॥ १६५.२२/१सूर्य उवाच । यस्मै कस्मै च दातव्या त्वं वै यद्यनुमन्यसे । १६५.२२/२दीयसेऽद्य मया विष्टे अनुजानीहि मां ततः ॥ १६५.२२॥ १६५.२३/१ब्रह्मोवाच । पितरं प्राह सा विष्टिर्भर्ता पुत्रा धनं सुखम् । १६५.२३/२आयू रूपं च सम्प्रीतिर्जायते प्राक्तनानुगम् ॥ १६५.२३॥ १६५.२४/१यत् पुरा विहितं कर्म प्राणिना साध्वसाधु वा । १६५.२४/२फलं तदनुरोधेन प्राप्यतेऽपि भवान्तरे ॥ १६५.२४॥ १६५.२५/१स्वदोष एव तत् पित्रा परिहर्तव्य आदरात् । १६५.२५/२तादृग् एव फलं तु स्याद् यादृग् आचरितं पुरा ॥ १६५.२५॥ १६५.२६/१तस्मात् तद्दानसम्बन्धं स्ववंशानुगतं पिता । १६५.२६/२करोति शेषं दैवेन यद् भाव्यं तद् भविष्यति ॥ १६५.२६॥ १६५.२७/१ब्रह्मोवाच । तच्छ्रुत्वा दुहितुर्वाक्यं त्वष्टुः पुत्राय भीषणाम् । १६५.२७/२विश्वरूपाय तां प्रादाद् विष्टिं लोकभयंकरीम् ॥ १६५.२७॥ १६५.२८/१विश्वरूपोऽपि तद्वच्च भीषणो भीषणाकृतिः । १६५.२८/२एवं मिथः संचरतोः शीलरूपसमानयोः ॥ १६५.२८॥ १६५.२९/१प्रीतिः कदाचिद् वैषम्यं दम्पत्योरभवन् मिथः । १६५.२९/२गण्डो नामाभवत् पुत्रो ह्यतिगण्डस्तथैव च ॥ १६५.२९॥ १६५.३०/१रक्ताक्षः क्रोधनश्चैव व्ययो दुर्मुख एव च । १६५.३०/२तेभ्यः कनीयान् अभवद् धर्षणो नाम पुण्यभाक् ॥ १६५.३०॥ १६५.३१/१सुतः सुशीलः सुभगः शान्तः शुद्धमतिः शुचिः । १६५.३१/२स कदाचिद् यमगृहं द्रष्टुं मातुलमभ्यगात् ॥ १६५.३१॥ १६५.३२/१स ददर्श बहूञ् जन्तून् स्वर्गस्थान् इव दुःखिनः । १६५.३२/२स मातुलं तु पप्रच्छ नत्वा धर्मं सनातनम् ॥ १६५.३२॥ १६५.३३/१हर्षण उवाच । क इमे सुखिनस्तात पच्यन्ते नरके च के ॥ १६५.३३॥ १६५.३४/१ब्रह्मोवाच । एवं पृष्टो धर्मराजः सर्वं प्राह यथार्थवत् । १६५.३४/२तत्कर्मणां गतिं सर्वामशेषेण न्यवेदयत् ॥ १६५.३४॥ १६५.३५/१यम उवाच । विहितस्य न कुर्वन्ति ये कदाचिद् अतिक्रमम् । १६५.३५/२न ते पश्यन्ति निरयं कदाचिद् अपि मानवाः ॥ १६५.३५॥ १६५.३६/१न मानयन्ति ये शास्त्रं नाचारं न बहुश्रुतान् । १६५.३६/२विहितातिक्रमं कुर्युर्ये ते नरकगामिनः ॥ १६५.३६॥ १६५.३७/१ब्रह्मोवाच । स तु श्रुत्वा धर्मवाक्यं हर्षणः पुनरब्रवीत् ॥ १६५.३७॥ १६५.३८/१हर्षण उवाच । पिता त्वाष्ट्रो भीषणश्च माता विष्टिश्च भीषणा । १६५.३८/२भ्रातरश्च महात्मानो येन ते शान्तबुद्धयः ॥ १६५.३८॥ १६५.३९/१सुरूपाश्च भविष्यन्ति निर्दोषा मङ्गलप्रदाः । १६५.३९/२तन् मे कर्म वदस्वाद्य तत्कर्तास्मि सुरोत्तम ॥ १६५.३९॥ १६५.४०/१अन्यथा तान् न गच्छेयमित्युक्तः प्राह धर्मराट् । १६५.४०/२हर्षणं शुद्धबुद्धिं तं हर्षणोऽसि न संशयः ॥ १६५.४०॥ १६५.४१/१बहवः स्युः सुताः केचिन् नैव ते कुलतन्तवः । १६५.४१/२एक एव सुतः कश्चिद् येन तद् ध्रियते कुलम् ॥ १६५.४१॥ १६५.४२/१कुलस्याधारभूतो यो यः पित्रोः प्रियकारकः । १६५.४२/२यः पूर्वजान् उद्धरति स पुत्रस्त्वितरो गदः ॥ १६५.४२॥ १६५.४३/१यस्मात् त्वयानुरूपं मे प्रोक्तं मातामह प्रियम् । १६५.४३/२तस्मात् त्वं गौतमीं गच्छ स्नात्वा नियतमानसः ॥ १६५.४३॥ १६५.४४/१स्तुहि विष्णुं जगद्योनिं शान्तं प्रीतेन चेतसा । १६५.४४/२स तु प्रीतो यदि भवेत् सर्वमिष्टं प्रदास्यति ॥ १६५.४४॥ १६५.४५/१ब्रह्मोवाच । इति श्रुत्वा धर्मवाक्यं हर्षणो गौतमीं ययौ । १६५.४५/२शुचिस्तुष्टाव देवेशं हरिं प्रीतोऽभवद् धरिः ॥ १६५.४५॥ १६५.४६/१हर्षणाय ततः प्रादात् कुलभद्रं ततस्तु सः । १६५.४६/२सर्वाभद्रप्रशमन+ ।पूर्वकं भद्रमस्तु ते ॥ १६५.४६॥ १६५.४७/१तद् भद्रा प्रोच्यते विष्टिः पिता भद्रस्तथा सुताः । १६५.४७/२ततः प्रभृति तत् तीर्थं भद्रतीर्थं तद् उच्यते ॥ १६५.४७॥ १६५.४८/१सर्वमङ्गलदं पुंसां तत्र भद्रपतिर्हरिः । १६५.४८/२तत्तीर्थसेविनां पुंसां सर्वसिद्धिप्रदायकम् । १६५.४८/३मङ्गलैकनिधिः साक्षाद् देवदेवो जनार्दनः ॥ १६५.४८॥ १६६.१/१ब्रह्मोवाच । पतत्रितीर्थमाख्यातं रोगघ्नं पापनाशनम् । १६६.१/२तस्य श्रवणमात्रेण कृतकृत्यो भवेन् नरः ॥ १६६.१॥ १६६.२/१बभूवतुः कश्यपस्य सुतावरुणावीश्वरौ । १६६.२/२सम्पातिश्च जटायुश्च सम्भवेतां तदन्वये ॥ १६६.२॥ १६६.३/१तार्क्ष्यप्रजापतेः पुत्रावरुणो गरुडस्तथा । १६६.३/२तदन्वये सम्भूतः च सम्पातिः पतगोत्तमः ॥ १६६.३॥ १६६.४/१जटायुरिति विख्यातो ह्यपरः सोदरोऽनुजः । १६६.४/२अन्योन्यस्पर्धया युक्तावुन्मत्तौ स्वबलेन तौ ॥ १६६.४॥ १६६.५/१संजग्मतुर्दिनकरं नमस्कर्तुं विहायसि । १६६.५/२यावत् सूर्यस्य सामीप्यं प्राप्तौ तौ विहगोत्तमौ ॥ १६६.५॥ १६६.६/१दग्धपक्षावुभौ श्रान्तौ पतितौ गिरिमूर्धनि । १६६.६/२बान्धवौ पतितौ दृष्ट्वा निश्चेष्टौ गतचेतसौ ॥ १६६.६॥ १६६.७/१तावद् दुःखाभिभूतोऽसावरुणः प्राह भास्करम् । १६६.७/२तौ दृष्ट्वा त्वरुणः सूर्य्ऽम् प्राहेदं पतितौ भुवि । १६६.७/३आश्वासयैतौ तिग्मांशो यावन् नैतौ मरिष्यतः ॥ १६६.७॥ १६६.८/१ब्रह्मोवाच । तथेत्युक्त्वा दिनकरो जीवयामास तौ खगौ । १६६.८/२गरुडोऽपि तयोः श्रुत्वा अवस्थां सह विष्णुना ॥ १६६.८॥ १६६.९/१आगत्याश्वासयामास सुखं चक्रे च नारद । १६६.९/२सर्व एव तदा जग्मुर्गङ्गां तापापनुत्तये ॥ १६६.९॥ १६६.१०/१जटायुश्चारुणश्चैव सम्पातिर्गरुडस्तथा । १६६.१०/२सूर्यो विष्णुस्तत् प्रययौ तत् तीर्थं बहुपुण्यदम् ॥ १६६.१०॥ १६६.११/१पतत्रितीर्थमाख्यातं विषघ्नं सर्वकामदम् । १६६.११/२स्वयं सूर्यस्तथा विष्णुः सुपर्णेनारुणेन च ॥ १६६.११॥ १६६.१२/१आसते गौतमीतीरे तथैव वृषभध्वजः । १६६.१२/२त्रयाणामपि देवानां स्थितेस्तत् तीर्थमुत्तमम् ॥ १६६.१२॥ १६६.१३/१तत्र स्नात्वा शुचिर्भूत्वा नमस्कुर्यात् सुरान् इमान् । १६६.१३/२आधिव्याधिविनिर्मुक्तः स परं सौख्यमाप्नुयात् ॥ १६६.१३॥ १६७.१/१ब्रह्मोवाच । विप्रतीर्थमिति ख्यातं तथा नारायणं विदुः । १६७.१/२तस्याख्यानं प्रवक्ष्यामि श‍ृणु विस्मयकारकम् ॥ १६७.१॥ १६७.२/१अन्तर्वेद्यां द्विजः कश्चिद् ब्राह्मणो वेदपारगः । १६७.२/२तस्य पुत्रा महाप्राज्ञा गुणरूपदयान्विताः ॥ १६७.२॥ १६७.३/१तेषां कनीयान् यो भ्राता शान्तो गुणगणैर्वृतः । १६७.३/२आसन्दिव इति ख्यातः सर्वज्ञानो महामतिः ॥ १६७.३॥ १६७.४/१विवाहाय पिता तस्मै आसन्दिवाय यत्नवान् । १६७.४/२एतस्मिन्न् अन्तरे रात्रौ सुप्तं तं द्विजपुत्रकम् ॥ १६७.४॥ १६७.५/१अविष्णुस्मरणं सौम्य+ ।शिरस्कमसमाहितम् । १६७.५/२आसन्दिवं क्रूररूपा राक्षसी कामरूपिणी ॥ १६७.५॥ १६७.६/१तमादायागमच्छीघ्रं गौतम्या दक्षिणे तटे । १६७.६/२श्रीगिरेरुत्तरे पारे बहुब्राह्मणसेवितम् ॥ १६७.६॥ १६७.७/१नगरं धर्मनिलयं लक्ष्म्या निलयमेव च । १६७.७/२तत्र राजा बृहत्कीर्तिः सर्वक्षत्रगुणान्वितः ॥ १६७.७॥ १६७.८/१तस्यामितक्षेमसुभिक्षयुक्तम् । १६७.८/२निशावसाने द्विजपुत्रयुक्ता । १६७.८/३सा राक्षसी तत् पुरमाससाद । १६७.८/४मनोज्ञरूपाणि बिभर्ति नित्यम् ॥ १६७.८॥ १६७.९/१सा कामरूपेण चरत्यशेषाम् । १६७.९/२महीमिमां तेन समं द्विजेन । १६७.९/३गोदावरीदक्षिणतीरभागे । १६७.९/४वृद्धाकृतिस्तं द्विजमाह भीमा ॥ १६७.९॥ १६७.१०/१राक्षस्युवाच । एषा तु गङ्गा द्विजमुख्य संध्या । १६७.१०/२उपास्यतां विप्रवरैः समेत्य । १६७.१०/३यथोचितं विप्रवरास्तु काले । १६७.१०/४नोपासते यत्नत एव संध्याम् ॥ १६७.१०॥ १६७.११/१नीचास्त एवाभिहिताः सुरेशैर्। १६७.११/२अन्त्यावसायिप्रवरास्त एते । १६७.११/३अहं जनित्री तव चेति वाच्यम् । १६७.११/४नो चेद् इदानीं त्वमुपैषि नाशम् ॥ १६७.११॥ १६७.१२/१मद्वाक्यकर्तासि यदि द्विजेन्द्र । १६७.१२/२सुखं करिष्ये तव यत् प्रियं च । १६७.१२/३पुनश्च देशं निलयं गुरूंश्च । १६७.१२/४सम्प्रापयिष्ये ननु सत्यमेतत् ॥ १६७.१२॥ १६७.१३/१ब्रह्मोवाच । स प्राह का त्वं द्विजपुंगवोऽपि । १६७.१३/२सोवाच तं राक्षसी कामरूपा । १६७.१३/३विश्वासयन्ती शपथैरनेकैस्- । १६७.१३/४तं भ्रान्तचित्तं मुनिराजपुत्रम् ॥ १६७.१३॥ १६७.१४/१कङ्कालिनी नाम जगत्प्रसिद्धा । १६७.१४/२विप्रोऽपि तामाह निवेदितं यत् । १६७.१४/३तद् एव कर्तास्मि न संशयोऽत्र । १६७.१४/४यत् तत् प्रियं वच्मि करोमि चैव ॥ १६७.१४॥ १६७.१५/१ब्रह्मोवाच । तद् विप्रवचनं श्रुत्वा राक्षसी कामरूपिणी । १६७.१५/२वृद्धा तथापि चार्वङ्गी दिव्यालंकारभूषणा ॥ १६७.१५॥ १६७.१६/१द्विजमादाय सर्वत्र मत्सुतोऽयं गुणाकरः । १६७.१६/२एवं वदन्ती सर्वत्र याति वक्ति करोति च ॥ १६७.१६॥ १६७.१७/१तं विप्रं रूपसौभाग्य+ ।वयोविद्याविभूषितम् । १६७.१७/२तां च वृद्धां गुणोपेतामस्य मातेति मेनिरे ॥ १६७.१७॥ १६७.१८/१तत्र द्विजवरः कश्चित् स्वां कन्यां भूषणान्विताम् । १६७.१८/२राक्षसीं तां पुरस्कृत्य प्रादात् तस्मै द्विजातये ॥ १६७.१८॥ १६७.१९/१सा कन्या तं पतिं प्राप्य कृतार्थास्मीत्यचिन्तयत् । १६७.१९/२स द्विजोऽपि गुणैर्युक्तां पत्नीं दृष्ट्वा सुदुःखितः ॥ १६७.१९॥ १६७.२०/१द्विज उवाच । मामियं भक्षयेद् एव राक्षसी पापरूपिणी । १६७.२०/२किं करोमि क्व गच्छामि कस्यैतत् कथयामि वा ॥ १६७.२०॥ १६७.२१/१महत् संकटमापन्नं रक्षयिष्यति कोऽत्र माम् । १६७.२१/२भार्या ममेयं कल्याणी गुणरूपवयोयुता । १६७.२१/३एनामप्यशुभाकस्माद् भक्षयिष्यति राक्षसी ॥ १६७.२१॥ १६७.२२/१ब्रह्मोवाच । एतस्मिन्न् अन्तरे तत्र भार्या सा गुणशालिनी । १६७.२२/२वृद्धाप्यतिदुराधर्षा सा गता कुत्रचित् तदा ॥ १६७.२२॥ १६७.२३/१प्रश्रयावनता भूत्वा बाला चापि पतिव्रता । १६७.२३/२भर्तारं दुःखितं ज्ञात्वा पतिं प्राह रहः शनैः ॥ १६७.२३॥ १६७.२४/१भार्योवाच । कस्मात् ते दुःखमापन्नं स्वामिंस्तत्त्वं वदस्व मे ॥ १६७.२४॥ १६७.२५/१ब्रह्मोवाच । शनैः प्रोवाच तां भार्यां यथावत् पूर्वविस्तरम् । १६७.२५/२किमकथ्यं प्रिये मित्रे कुलीनायां च योषिति ॥ १६७.२५॥ १६७.२६/१भर्तृवाक्यं निशम्येदं प्रोवाच वदतां वरा ॥ १६७.२६॥ १६७.२७/१भार्योवाच । अनात्मनः सर्वतोऽपि भयमस्ति गृहेष्वपि । १६७.२७/२कुतो भयं ह्यात्मवतां किं पुनर्गौतमीतटे ॥ १६७.२७॥ १६७.२८/१वसतां विष्णुभक्तानां विरक्तानां विवेकिनाम् । १६७.२८/२अत्र स्नात्वा शुचिर्भूत्वा स्तुहि देवमनामयम् ॥ १६७.२८॥ १६७.२९/१ब्रह्मोवाच । एतद् आकर्ण्य गङ्गायां स्नात्वा विगतकल्मषः । १६७.२९/२तुष्टाव गौतमीतीरे द्विजो नारायणं तथा ॥ १६७.२९॥ १६७.३०/१द्विज उवाच । त्वमन्तरात्मा जगतोऽस्य नाथ । १६७.३०/२त्वमेव कर्तास्य मुकुन्द हर्ता । १६७.३०/३त्वं पालकः पालयसे न दीनम् । १६७.३०/४अनाथबन्धो नरसिंह कस्मात् ॥ १६७.३०॥ १६७.३१/१श्रुत्वैतत् प्रार्थनं तस्य जगच्छोकनिवारणः । १६७.३१/२नारायणोऽपि तां पापां निजघान स राक्षसीम् ॥ १६७.३१॥ १६७.३२/१सुदर्शनेन चक्रेण सहस्रारेण भास्वता । १६७.३२/२तस्मै प्रादाद् वरान् इष्टान् प्रापयच्च गुरुं प्रभुः ॥ १६७.३२॥ १६७.३३/१ततः प्रभृति तत् तीर्थं विप्रं नारायणं विदुः । १६७.३३/२स्नानदानेन पूजाद्यैर्यत्र सिध्यति वाञ्छितम् ॥ १६७.३३॥ १६८.१/१ब्रह्मोवाच । भानुतीर्थमिति ख्यातं त्वाष्ट्रं माहेश्वरं तथा । १६८.१/२ऐन्द्रं याम्यं तथाग्नेयं सर्वपापप्रणाशनम् ॥ १६८.१॥ १६८.२/१अभिष्टुत इति ख्यातो राजासीत् प्रियदर्शनः । १६८.२/२हयमेधेन पुण्येन यष्टुमारब्धवान् सुरान् ॥ १६८.२॥ १६८.३/१तत्रर्त्विजः षोडश स्युर्वसिष्ठात्रिपुरोगमाः । १६८.३/२क्षत्रिये यजमाने तु यज्ञभूमिः कथं भवेत् ॥ १६८.३॥ १६८.४/१ब्राह्मणे दीक्षिते राजा भुवं दास्यति यज्ञियाम् । १६८.४/२भूपतौ दीक्षिते दाता को भवेत् को नु याचते ॥ १६८.४॥ १६८.५/१याच्ञेयमखिलाशर्म+ ।जननी पापरूपिणी । १६८.५/२केनाप्यतो न कार्यैव क्षत्रियेण विशेषतः ॥ १६८.५॥ १६८.६/१एवं मीमांसमानेषु ब्राह्मणेषु परस्परम् । १६८.६/२तत्र प्राह महाप्राज्ञो वसिष्ठो धर्मवित्तमः ॥ १६८.६॥ १६८.७/१वसिष्ठ उवाच । राज्ञि दीक्षायमाणे तु सूर्यो याच्यो भुवं प्रति । १६८.७/२देहि मे देव सवितर्यजनं देवतोचितम् ॥ १६८.७॥ १६८.८/१दैवं क्षत्रमसि ब्रह्मन् भूतनाथ नमोऽस्तु ते । १६८.८/२याचितः सविता राज्ञा देवानां यजनं शुभम् ॥ १६८.८॥ १६८.९/१ददात्येव ततो राजन् प्रार्थयेशं दिवाकरम् ॥ १६८.९॥ १६८.१०/१ब्रह्मोवाच । तथेत्युक्त्वाभिष्टुतोऽपि देवदेवं दिवाकरम् । १६८.१०/२श्रद्धया प्रार्थयामास हरीशाजात्मकं रविम् ॥ १६८.१०॥ १६८.११/१राजोवाच । देवानां यजनं देहि सवितस्ते नमोऽस्तु ते ॥ १६८.११॥ १६८.१२/१ब्रह्मोवाच । क्षत्रं दैवं यतः सूर्यो दत्ता भूर्भूपतेस्ततः । १६८.१२/२सविता देवदेवेशो ददामीत्यभ्यभाषत ॥ १६८.१२॥ १६८.१३/१एवं करोति यो यज्ञं तस्य रिष्टिर्न काचन । १६८.१३/२तथा वाजिमखे सत्त्रे ब्राह्मणैर्वेदपारगैः ॥ १६८.१३॥ १६८.१४/१प्रारब्धेऽभिष्टुता राज्ञा यत्रागाद् भूपतिं रविः । १६८.१४/२देवानां यजनं दातुं भानुतीर्थं तद् उच्यते ॥ १६८.१४॥ १६८.१५/१तं देवक्रतुमुत्कृष्टं हयमेधं सुरैर्युतम् । १६८.१५/२दैत्याश्च दनुजाश्चैव तथान्ये यज्ञघातकाः ॥ १६८.१५॥ १६८.१६/१ब्रह्मवेषधराः सर्वे गायन्तः सामगा इव । १६८.१६/२तेऽपि तत्र महाप्राज्ञाः प्राविशन्न् अनिवारिताः ॥ १६८.१६॥ १६८.१७/१चमसानि च पात्राणि सोमं चषालमेव च । १६८.१७/२सोमपानं हविस्त्यागम् ऋत्विजो भूपतिं तथा ॥ १६८.१७॥ १६८.१८/१निन्दन्ति निक्षिपन्त्यन्ये हसन्त्यन्ये तथासुराः । १६८.१८/२तेषां चेष्टां न जानन्ति विश्वरूपं विना मुने ॥ १६८.१८॥ १६८.१९/१विश्वरूपोऽपि पितरं प्राह दैत्या इमे इति । १६८.१९/२तत् पुत्रवचनं श्रुत्वा त्वष्टा प्राह सुरान् इदम् ॥ १६८.१९॥ १६८.२०/१त्वष्टोवाच । गृहीत्वा वारिदर्भांश्च प्रोक्षयध्वं समन्ततः । १६८.२०/२ये निन्दन्ति मखं पुण्यं चमसं सोममेव च ॥ १६८.२०॥ १६८.२१/१मया त्वपहताः सर्व इत्युक्त्वा परिषिञ्चत ॥ १६८.२१॥ १६८.२२/१ब्रह्मोवाच । तथा चक्रुः सुरगणास्त्वष्टा चापि तथाकरोत् । १६८.२२/२भस्मीभूतास्ततः सर्वे कांदिशीकास्ततोऽभवन् ॥ १६८.२२॥ १६८.२३/१हता मया महापापा इत्युक्त्वा वार्यवाक्षिपत् । १६८.२३/२ततः क्षीणायुषो दैत्याः प्रातिष्ठन् कुपितास्ततः ॥ १६८.२३॥ १६८.२४/१यत्रैतत् प्राक्षिपद् वारि त्वष्टा लोकप्रजापतिः । १६८.२४/२त्वाष्ट्रं तीर्थं तद् आख्यातं सर्वपापप्रणाशनम् ॥ १६८.२४॥ १६८.२५/१त्वष्टुर्वाक्याच्च्युतान् दैत्यान् निजघान यमस्तदा । १६८.२५/२कालदण्डेन चक्रेण कालपाशेन मन्युना ॥ १६८.२५॥ १६८.२६/१यत्र ते निहता दैत्यास्तत् तीर्थं याम्यमुच्यते । १६८.२६/२यत्राभवत् क्रतुः पूर्णो हुत्वाग्नौ चामृतं बहु ॥ १६८.२६॥ १६८.२७/१धाराभिः शरमानाभिरखण्डाभिर्महाध्वरे । १६८.२७/२यत्राभवद् धव्यवाहस्तृप्तस्तस्य ह्यभिष्टुतः ॥ १६८.२७॥ १६८.२८/१अग्नितीर्थं तद् आख्यातमश्वमेधफलप्रदम् । १६८.२८/२इन्द्रो मरुद्भिर्नृपतिं प्राहेदं वचनं शुभम् ॥ १६८.२८॥ १६८.२९/१त्वं संराड् भविता राजन्न् उभयोरपि लोकयोः । १६८.२९/२सखा मम प्रियो नित्यं भविता नात्र संशयः ॥ १६८.२९॥ १६८.३०/१स कृतार्थो मर्त्यलोक इन्द्रतीर्थे च तर्पणम् । १६८.३०/२कुर्यात् पितृणां प्रीत्यर्थं यमतीर्थे विशेषतः ॥ १६८.३०॥ १६८.३१/१माहेश्वरं तु तत् तीर्थं पूजितोऽभिष्टुतः शिवः । १६८.३१/२भक्तियुक्तेन विप्रैश्च सर्वकर्मविशारदैः ॥ १६८.३१॥ १६८.३२/१वैदिकैर्लौकिकैश्चैव मन्त्रैः पूज्यं महेश्वरम् । १६८.३२/२नृत्यैर्गीतैस्तथा वाद्यैरमृतैः पञ्चसम्भवैः ॥ १६८.३२॥ १६८.३३/१उपचारैश्च बहुभिर्दण्डपातप्रदक्षिणैः । १६८.३३/२धूपैर्दीपैश्च नैवेद्यैः पुष्पैर्गन्धैः सुगन्धिभिः ॥ १६८.३३॥ १६८.३४/१पूजयामास देवेशं विष्णुं शम्भुं धियैकया । १६८.३४/२ततः प्रसन्नौ देवेशौ वरान् ददतुरोजसा ॥ १६८.३४॥ १६८.३५/१अभिष्टुते नरेन्द्राय भुक्तिमुक्ती उभे अपि । १६८.३५/२माहात्म्यमस्य तीर्थस्य तथा ददतुरुत्तमम् ॥ १६८.३५॥ १६८.३६/१ततःप्रभृति तत् तीर्थं शैवं वैष्णवमुच्यते । १६८.३६/२तत्र स्नानं च दानं च सर्वकामप्रदं विदुः ॥ १६८.३६॥ १६८.३७/१इमानि सर्वतीर्थानि स्मरेद् अपि पठेत वा । १६८.३७/२विमुक्तः सर्वपापेभ्यः शिवविष्णुपुरं व्रजेत् ॥ १६८.३७॥ १६८.३८/१भानुतीर्थे विशेषेण स्नानं सर्वार्थसिद्धिदम् । १६८.३८/२तत्र तीर्थे महापुण्यं तीर्थानां शतमत्र हि ॥ १६८.३८॥ १६९.१/१ब्रह्मोवाच । भिल्लतीर्थमिति ख्यातं रोगघ्नं पापनाशनम् । १६९.१/२महादेवपदाम्भोज+ ।युगभक्तिप्रदायकम् ॥ १६९.१॥ १६९.२/१तत्राप्येवंविधां पुण्यां कथां श‍ृणु महामते । १६९.२/२गङ्गाया दक्षिणे तीरे श्रीगिरेरुत्तरे तटे ॥ १६९.२॥ १६९.३/१आदिकेश इति ख्यात ऋषिभिः परिपूजितः । १६९.३/२महादेवो लिङ्गरूपी सदास्ते सर्वकामदः ॥ १६९.३॥ १६९.४/१सिन्धुद्वीप इति ख्यातो मुनिः परमधार्मिकः । १६९.४/२तस्य भ्राता वेद इति स चापि परमो ऋषिः ॥ १६९.४॥ १६९.५/१तमादिकेशं वै देवं त्रिपुरारिं त्रिलोचनम् । १६९.५/२नित्यं पूजयते भक्त्या प्राप्ते मध्यंदिने रवौ ॥ १६९.५॥ १६९.६/१भिक्षाटनाय वेदोऽपि याति ग्रामं विचक्षणः । १६९.६/२याते तस्मिन् द्विजवरे व्याधः परमधार्मिकः ॥ १६९.६॥ १६९.७/१तस्मिन् गिरिवरे पुण्ये मृगयां याति नित्यशः । १६९.७/२अटित्वा विविधान् देशान् मृगान् हत्वा यथासुखम् ॥ १६९.७॥ १६९.८/१मुखे गृहीत्वा पानीयमभिषेकाय शूलिनः । १६९.८/२न्यस्य मांसं धनुष्कोट्यां श्रान्तो व्याधः शिवं प्रभुम् ॥ १६९.८॥ १६९.९/१आदिकेशं समागत्य न्यस्य मांसं ततो बहिः । १६९.९/२गङ्गां गत्वा मुखे वारि गृहीत्वागत्य तं शिवम् ॥ १६९.९॥ १६९.१०/१यस्य कस्यापि पत्त्राणि करेणादाय भक्तितः । १६९.१०/२अपरेण च मांसानि नैवेद्यार्थं च तन्मनाः ॥ १६९.१०॥ १६९.११/१आदिकेशं समागत्य वेदेनार्चितमोजसा । १६९.११/२पादेनाहत्य तां पूजां मुखानीतेन वारिणा ॥ १६९.११॥ १६९.१२/१स्नापयित्वा शिवं देवमर्चयित्वा तु पत्त्रकैः । १६९.१२/२कल्पयित्वा तु तन् मांसं शिवो मे प्रीयतामिति ॥ १६९.१२॥ १६९.१३/१नैव किंचित् स जानाति शिवभक्तिं विना शुभाम् । १६९.१३/२ततो याति स्वकं स्थानं मांसेन तु यथागतम् ॥ १६९.१३॥ १६९.१४/१करोत्येतादृग् आगत्य *आगत्य प्रत्यहमेव सः । १६९.१४/२तथापीशस्तुतोषास्य विचित्रा हीश्वरस्थितिः ॥ १६९.१४॥ १६९.१५/१यावन् नायात्यसौ भिल्लः शिवस्तावन् न सौख्यभाक् । १६९.१५/२भक्तानुकम्पितां शम्भोर्मानातीतां तु वेत्ति कः ॥ १६९.१५॥ १६९.१६/१सम्पूजयत्यादिकेशमुमया प्रत्यहं शिवम् । १६९.१६/२एवं बहुतिथे काले याते वेदश्चुकोप ह ॥ १६९.१६॥ १६९.१७/१पूजां मन्त्रवतीं चित्रां शिवभक्तिसमन्विताम् । १६९.१७/२को नु विध्वंसते पापो मत्तः स वधमाप्नुयात् ॥ १६९.१७॥ १६९.१८/१गुरुदेवद्विजस्वामि+ ।द्रोही वध्यो मुनेरपि । १६९.१८/२सर्वस्यापि वधार्होऽसौ शिवस्य द्रोहकृन् नरः ॥ १६९.१८॥ १६९.१९/१एवं निश्चित्य मेधावी वेदः सिन्धोस्तथानुजः । १६९.१९/२कस्येयं पापचेष्टा स्यात् पापिष्ठस्य दुरात्मनः ॥ १६९.१९॥ १६९.२०/१पुष्पैर्वन्यभवैर्दिव्यैः कन्दैर्मूलफलैः शुभैः । १६९.२०/२कृतां पूजां स विध्वस्य ह्यन्यां पूजां करोति यः ॥ १६९.२०॥ १६९.२१/१मांसेन तरुपत्त्रैश्च स च वध्यो भवेन् मम । १६९.२१/२एवं संचिन्त्य मेधावी गोपयित्वा तनुं तदा ॥ १६९.२१॥ १६९.२२/१तं पश्येयमहं पापं पूजाकर्तारमीश्वरे । १६९.२२/२एतस्मिन्न् अन्तरे प्रायाद् व्याधो देवं यथा पुरा ॥ १६९.२२॥ १६९.२३/१नित्यवत् पूजयन्तं तमादिकेशस्तदाब्रवीत् ॥ १६९.२३॥ १६९.२४/१आदिकेश उवाच । भो भो व्याध महाबुद्धे श्रान्तोऽसीति पुनः पुनः । १६९.२४/२चिराय कथमायातस्त्वां विना तात दुःखितः । १६९.२४/३न विन्दामि सुखं किंचित् समाश्वसिहि पुत्रक ॥ १६९.२४॥ १६९.२५/१ब्रह्मोवाच । तमेवंवादिनं देवं वेदः श्रुत्वा विलोक्य तु । १६९.२५/२चुकोप विस्मयाविष्टो न च किंचिद् उवाच ह ॥ १६९.२५॥ १६९.२६/१व्याधश्च नित्यवत् पूजां कृत्वा स्वभवनं ययौ । १६९.२६/२वेदश्च कुपितो भूत्वा आगत्येशमुवाच ह ॥ १६९.२६॥ १६९.२७/१वेद उवाच । अयं व्याधः पापरतः क्रियाज्ञानविवर्जितः । १६९.२७/२प्राणिहिंसारतः क्रूरो निर्दयः सर्वजन्तुषु ॥ १६९.२७॥ १६९.२८/१हीनजातिरकिंचिज्ज्ञो गुरुक्रमविवर्जितः । १६९.२८/२सदानुचितकारी चा+ ंइर्जिताखिलगोगणः ॥ १६९.२८॥ १६९.२९/१तस्यात्मानं दर्शितवान् न मां किंचन वक्ष्यसि । १६९.२९/२पूजां मन्त्रविधानेन करोमीश यतव्रतः ॥ १६९.२९॥ १६९.३०/१त्वदेकशरणो नित्यं भार्यापुत्रविवर्जितः । १६९.३०/२व्याधो मांसेन दुष्टेन पूजां तव करोत्यसौ ॥ १६९.३०॥ १६९.३१/१तस्य प्रसन्नो भगवान् न ममेति महाद्भुतम् । १६९.३१/२शास्तिमस्य करिष्यामि भिल्लस्य ह्यपकारिणः ॥ १६९.३१॥ १६९.३२/१मृदोः कोऽपि भवेत् प्रीतः कोऽपि तद्वद् दुरात्मनः । १६९.३२/२तस्माद् अहं मूर्ध्नि शिलां पातयेयमसंशयम् ॥ १६९.३२॥ १६९.३३/१ब्रह्मोवाच । इत्युक्तवति वै वेदे विहस्येशोऽब्रवीद् इदम् ॥ १६९.३३॥ १६९.३४/१आदिकेश उवाच । श्वः प्रतीक्षस्व पश्चान् मे शिलां पातय मूर्धनि ॥ १६९.३४॥ १६९.३५/१ब्रह्मोवाच । तथेत्युक्त्वा स वेदोऽपि शिलां संत्यज्य बाहुना । १६९.३५/२उपसंहृत्य तं कोपं श्वः करोमीत्युवाच ह ॥ १६९.३५॥ १६९.३६/१ततः प्रातः समागत्य कृत्वा स्नानादिकर्म च । १६९.३६/२वेदोऽपि नित्यवत् पूजां कुर्वन् पश्यति मस्तके ॥ १६९.३६॥ १६९.३७/१लिङ्गस्य सव्रणां भीमां धारां च रुधिरप्लुताम् । १६९.३७/२वेदः स विस्मितो भूत्वा किमिदं लिङ्गमूर्धनि ॥ १६९.३७॥ १६९.३८/१महोत्पातो भवेत् कस्य सूचयेद् इत्यचिन्तयत् । १६९.३८/२मृद्भिश्च गोमयेनापि कुशैस्तं गाङ्गवारिभिः ॥ १६९.३८॥ १६९.३९/१प्रक्षालयित्वा तां पूजां कृतवान् नित्यवत् तदा । १६९.३९/२एतस्मिन्न् अन्तरे प्रायाद् व्याधो विगतकल्मषः ॥ १६९.३९॥ १६९.४०/१मूर्धानं व्रणसंयुक्तं सरक्तं लिङ्गमस्तके । १६९.४०/२शंकरस्यादिकेशस्य ददृशेऽन्तर्गतस्तदा ॥ १६९.४०॥ १६९.४१/१दृष्ट्वैव किमिदं चित्रमित्युक्त्वा निशितैः शरैः । १६९.४१/२आत्मानं भेदयामास शतधा च सहस्रधा ॥ १६९.४१॥ १६९.४२/१स्वामिनो वैकृतं दृष्ट्वा कः क्षमेतोत्तमाशयः । १६९.४२/२मुहुर्निनिन्द चात्मानं मयि जीवत्यभूद् इदम् ॥ १६९.४२॥ १६९.४३/१कष्टमापतितं कीदृग् अहो दुर्विधिवैशसात् । १६९.४३/२तत् कर्म तस्य संवीक्ष्य महादेवोऽतिविस्मितः । १६९.४३/३ततः प्रोवाच भगवान् वेदं वेदविदां वरम् ॥ १६९.४३॥ १६९.४४/१आदिकेश उवाच । पश्य व्याधं महाबुद्धे भक्तं भावेन संयुतम् । १६९.४४/२त्वं तु मृद्भिः कुशैर्वार्भिर्मूर्धानं स्पृष्टवान् असि ॥ १६९.४४॥ १६९.४५/१अनेन सहसा ब्रह्मन् ममात्मापि निवेदितः । १६९.४५/२भक्तिः प्रेमाथवा शक्तिर्विचारो यत्र विद्यते । १६९.४५/३तस्माद् अस्मै वरान् दास्ये पश्चात् तुभ्यं द्विजोत्तम ॥ १६९.४५॥ १६९.४६/१ब्रह्मोवाच । वरेण च्छन्दयामास व्याधं देवो महेश्वरः । १६९.४६/२व्याधः प्रोवाच देवेशं निर्माल्यं तव यद् भवेत् ॥ १६९.४६॥ १६९.४७/१तद् अस्माकं भवेन् नाथ मन्नाम्ना तीर्थमुच्यताम् । १६९.४७/२सर्वक्रतुफलं तीर्थं स्मरणाद् एव जायताम् ॥ १६९.४७॥ १६९.४८/१ब्रह्मोवाच । तथेत्युवाच देवेशस्ततस्तत् तीर्थमुत्तमम् । १६९.४८/२भिल्लतीर्थं समस्ताघ+ ।संघविच्छेदकारणम् ॥ १६९.४८॥ १६९.४९/१श्रीमहादेवचरण+ ंअहाभक्तिविधायकम् । १६९.४९/२अभवत् स्नानदानाद्यैर्भुक्तिमुक्तिप्रदायकम् । १६९.४९/३वेदस्यापि वरान् प्रादाच्छिवो नानाविधान् बहून् ॥ १६९.४९॥ १७०.१/१ब्रह्मोवाच । चक्षुस्तीर्थमिति ख्यातं रूपसौभाग्यदायकम् । १७०.१/२यत्र योगेश्वरो देवो गौतम्या दक्षिणे तटे ॥ १७०.१॥ १७०.२/१पुरं भौवनमाख्यातं गिरिमूर्ध्न्यभिधीयते । १७०.२/२यत्रासौ भौवनो राजा क्षत्रधर्मपरायणः ॥ १७०.२॥ १७०.३/१तस्मिन् पुरवरे कश्चिद् ब्राह्मणो वृद्धकौशिकः । १७०.३/२तत्पुत्रो गौतम इति ख्यातो वेदविदुत्तमः ॥ १७०.३॥ १७०.४/१तस्य मातुर्मनोदोषाद् विपरीतोऽभवद् द्विजः । १७०.४/२सखा तस्य वणिक् कश्चिन् मणिकुण्डल उच्यते ॥ १७०.४॥ १७०.५/१तेन सख्यं द्विजस्यासीद् विषमं द्विजवैश्ययोः । १७०.५/२श्रीमद्दरिद्रयोर्नित्यं परस्परहितैषिणोः ॥ १७०.५॥ १७०.६/१कदाचिद् गौतमो वैश्यं वित्तेशं मणिकुण्डलम् । १७०.६/२प्राहेदं वचनं प्रीत्या रहः स्थित्वा पुनः पुनः ॥ १७०.६॥ १७०.७/१गौतम उवाच । गच्छामो धनमादातुं पर्वतान् उदधीन् अपि । १७०.७/२यौवनं तद् वृथा ज्ञेयं विना सौख्यानुकूल्यतः । १७०.७/३धनं विना तत् कथं स्याद् अहो धिङ् निर्धनं नरम् ॥ १७०.७॥ १७०.८/१ब्रह्मोवाच । कुण्डलो द्विजमाहेदं मत्पित्रोपार्जितं धनम् । १७०.८/२बह्वस्ति किं धनेनाद्य करिष्ये द्विजसत्तम । १७०.८/३द्विजः पुनरुवाचेदं मणिकुण्डलमोजसा ॥ १७०.८॥ १७०.९/१गौतम उवाच । धर्मार्थज्ञानकामानां को नु तृप्तः प्रशस्यते । १७०.९/२उत्कर्षप्राप्तिरेवैषां सखे श्लाघ्या शरीरिणाम् ॥ १७०.९॥ १७०.१०/१स्वेनैव व्यवसायेन धन्या जीवन्ति जन्तवः । १७०.१०/२परदत्तार्थसंतुष्टाः कष्टजीविन एव ते ॥ १७०.१०॥ १७०.११/१स पुत्रः शस्यते लोके पितृभिश्चाभिनन्द्यते । १७०.११/२यः पैत्र्यमभिलिप्सेत न वाचापि तु कुण्डल ॥ १७०.११॥ १७०.१२/१स्वबाहुबलमाश्रित्य योऽर्थान् अर्जयते सुतः । १७०.१२/२स कृतार्थो भवेल्लोके पैत्र्यं वित्तं न तु स्पृशेत् ॥ १७०.१२॥ १७०.१३/१स्वयमार्ज्य सुतो वित्तं पित्रे दास्यति बन्धवे । १७०.१३/२तं तु पुत्रं विजानीयाद् इतरो योनिकीटकः ॥ १७०.१३॥ १७०.१४/१ब्रह्मोवाच । एतच्छ्रुत्वा तु तद् वाक्यं ब्राह्मणस्याभिलाषिणः । १७०.१४/२तथेति मत्वा तद्वाक्यं रत्नान्यादाय सत्वरः ॥ १७०.१४॥ १७०.१५/१आत्मकीयानि वित्तानि गौतमाय न्यवेदयत् । १७०.१५/२धनेनैतेन देशांश्च परिभ्रम्य यथासुखम् ॥ १७०.१५॥ १७०.१६/१धनान्यादाय वित्तानि पुनरेष्यामहे गृहम् । १७०.१६/२सत्यमेव वणिग् वक्ति स तु विप्रः प्रतारकः ॥ १७०.१६॥ १७०.१७/१पापात्मा पापचित्तं च न बुबोध वणिग् द्विजम् । १७०.१७/२तौ परस्परमामन्त्र्य मातापित्रोरजानतोः ॥ १७०.१७॥ १७०.१८/१देशाद् देशान्तरं यातौ धनार्थं तौ वणिग्द्विजौ । १७०.१८/२वणिग्घस्तस्थितं वित्तं ब्राह्मणो हर्तुमिच्छति ॥ १७०.१८॥ १७०.१९/१ब्राह्मण उवाच । येन केनाप्युपायेन तद् धनं हि समाहरे । १७०.१९/२अहो पृथिव्यां रम्याणि नगराणि सहस्रशः ॥ १७०.१९॥ १७०.२०/१इष्टप्रदात्र्यः कामस्य देवता इव योषितः । १७०.२०/२मनोहरास्तत्र तत्र सन्ति किं क्रियते मया ॥ १७०.२०॥ १७०.२१/१धनमाहृत्य यत्नेन योषिद्भ्यो यदि दीयते । १७०.२१/२भुज्यन्ते तास्ततो नित्यं सफलं जीवितं हि तत् ॥ १७०.२१॥ १७०.२२/१नृत्यगीतरतो नित्यं पण्यस्त्रीभिरलंकृतः । १७०.२२/२भोक्ष्ये कथं तु तद् वित्तं वैश्यान् मद्धस्तमागतम् ॥ १७०.२२॥ १७०.२३/१ब्रह्मोवाच । एवं चिन्तयमानोऽसौ गौतमः प्रहसन्न् इव । १७०.२३/२मणिकुण्डलमाहेदमधर्माद् एव जन्तवः ॥ १७०.२३॥ १७०.२४/१वृद्धिं सुखमभीष्टानि प्राप्नुवन्ति न संशयः । १७०.२४/२धर्मिष्ठाः प्राणिनो लोके दृश्यन्ते दुःखभागिनः ॥ १७०.२४॥ १७०.२५/१तस्माद् धर्मेण किं तेन दुःखैकफलहेतुना ॥ १७०.२५॥ १७०.२६/१ब्रह्मोवाच । नेत्युवाच ततो वैश्यः सुखं धर्मे प्रतिष्ठितम् । १७०.२६/२पापे दुःखं भयं शोको दारिद्र्यं क्लेश एव च । १७०.२६/३यतो धर्मस्ततो मुक्तिः स्वधर्मः किं विनश्यति ॥ १७०.२६॥ १७०.२७/१ब्रह्मोवाच । एवं विवदतोस्तत्र सम्परायस्तयोरभूत् । १७०.२७/२यस्य पक्षो भवेज्ज्यायान् स परार्थमवाप्नुयात् ॥ १७०.२७॥ १७०.२८/१पृच्छावः कस्य प्राबल्यं धर्मिणो वाप्यधर्मिणः । १७०.२८/२वेदात् तु लौकिकं ज्येष्ठं लोके धर्मात् सुखं भवेत् ॥ १७०.२८॥ १७०.२९/१एवं विवदमानौ तावूचतुः सकलाञ् जनान् । १७०.२९/२धर्मस्य वाप्यधर्मस्य प्राबल्यमनयोर्भुवि ॥ १७०.२९॥ १७०.३०/१तद् वदन्तु यथावृत्तमेवमूचतुरोजसा । १७०.३०/२एवं तत्रोचिरे केचिद् ये धर्मेणानुवर्तिनः ॥ १७०.३०॥ १७०.३१/१तैर्दुःखमनुभूयते पापिष्ठाः सुखिनो जनाः । १७०.३१/२सम्पराये धनं सर्वं जितं विप्रे न्यवेदयत् ॥ १७०.३१॥ १७०.३२/१मणिमान् धर्मविच्छ्रेष्ठः पुनर्धर्मं प्रशंसति । १७०.३२/२मणिमन्तं द्विजः प्राह किं धर्ममनुशंससि । १७०.३२/३ब्रह्मोवाच । तथेति चेत्याह वैश्यो ब्राह्मणः पुनरब्रवीत् ॥ १७०.३२॥ १७०.३३/१ब्राह्मण उवाच । जितं मया धनं वैश्य निर्लज्जः किं नु भाषसे । १७०.३३/२मयैव विजितो धर्मो यथेष्टचरणात्मना ॥ १७०.३३॥ १७०.३४/१ब्रह्मोवाच । तद् ब्राह्मणवचः श्रुत्वा वैश्यः सस्मित ऊचिवान् ॥ १७०.३४॥ १७०.३५/१वैश्य उवाच । पुलाका इव धान्येषु पुत्तिका इव पक्षिषु । १७०.३५/२तथैव तान् सखे मन्ये येषां धर्मो न विद्यते ॥ १७०.३५॥ १७०.३६/१चतुर्णां पुरुषार्थानां धर्मः प्रथम उच्यते । १७०.३६/२पश्चाद् अर्थश्च कामश्च स धर्मो मयि तिष्ठति । १७०.३६/३कथं ब्रूषे द्विजश्रेष्ठ मया विजितमित्यदः ॥ १७०.३६॥ १७०.३७/१ब्रह्मोवाच । द्विजो वैश्यं पुनः प्राह हस्ताभ्यां जायतां पणः । १७०.३७/२तथेति मन्यते वैश्यस्तौ गत्वा पुनरूचतुः ॥ १७०.३७॥ १७०.३८/१पूर्ववल्लौकिकान् गत्वा जितमित्यब्रवीद् द्विजः । १७०.३८/२करौ छित्त्वा ततः प्राह कथं धर्मं तु मन्यसे । १७०.३८/३आक्षिप्तो ब्राह्मणेनैवं वैश्यो वचनमब्रवीत् ॥ १७०.३८॥ १७०.३९/१वैश्य उवाच । धर्ममेव परं मन्ये प्राणैः कण्ठगतैरपि । १७०.३९/२माता पिता सुहृद् बन्धुर्धर्म एव शरीरिणाम् ॥ १७०.३९॥ १७०.४०/१ब्रह्मोवाच । एवं विवदमानौ तावर्थवान् ब्राह्मणोऽभवत् । १७०.४०/२विमुक्तो वैश्यकस्तत्र बाहुभ्यां च धनेन च ॥ १७०.४०॥ १७०.४१/१एवं भ्रमन्तौ सम्प्राप्तौ गङ्गां योगेश्वरं हरिम् । १७०.४१/२यदृच्छया मुनिश्रेष्ठ मिथस्तावूचतुः पुनः ॥ १७०.४१॥ १७०.४२/१वैश्यो गङ्गां तु योगेशं धर्ममेव प्रशंसति । १७०.४२/२अतिकोपाद् द्विजो वैश्यमाक्षिपन् पुनरब्रवीत् ॥ १७०.४२॥ १७०.४३/१ब्राह्मण उवाच । गतं धनं करौ छिन्नाववशिष्टोऽसुभिर्भवान् । १७०.४३/२त्वमन्यथा यदि ब्रूष आहरिष्येऽसिना शिरः ॥ १७०.४३॥ १७०.४४/१ब्रह्मोवाच । विहस्य पुनराहेदं वैश्यो गौतममञ्जसा ॥ १७०.४४॥ १७०.४५/१वैश्य उवाच । धर्ममेव परं मन्ये यथेच्छसि तथा कुरु । १७०.४५/२ब्राह्मणांश्च गुरून् देवान् वेदान् धर्मं जनार्दनम् ॥ १७०.४५॥ १७०.४६/१यस्तु निन्दयते पापो नासौ स्पृश्योऽथ पापकृत् । १७०.४६/२उपेक्षणीयो दुर्वृत्तः पापात्मा धर्मदूषकः ॥ १७०.४६॥ १७०.४७/१ब्रह्मोवाच । ततः प्राह स कोपेन धर्मं यद्यनुशंससि । १७०.४७/२आवयोः प्राणयोरत्र पणः स्याद् इति वै मुने ॥ १७०.४७॥ १७०.४८/१एवमुक्ते गौतमेन तथेत्याह वणिक् तदा । १७०.४८/२पुनरप्यूचतुरुभौ लोकांल्लोकास्तथोचिरे ॥ १७०.४८॥ १७०.४९/१योगेश्वरस्य पुरतो गौतम्या दक्षिणे तटे । १७०.४९/२तं निपात्य विशं विप्रश्चक्षुरुत्पाट्य चाब्रवीत् ॥ १७०.४९॥ १७०.५०/१विप्र उवाच । गतोऽसीमां दशां वैश्य नित्यं धर्मप्रशंसया । १७०.५०/२गतं धनं गतं चक्षुश्छेदितौ करपल्लवौ । १७०.५०/३पृष्टोऽसि मित्र गच्छामि मैवं ब्रूयाः कथान्तरे ॥ १७०.५०॥ १७०.५१/१ब्रह्मोवाच । तस्मिन् प्रयाते वैश्योऽसौ चिन्तयामास चेतसि । १७०.५१/२हा कष्टं मे किमभवद् धर्मैकमनसो हरे ॥ १७०.५१॥ १७०.५२/१स कुण्डलो वणिक्ष्रेष्ठो निर्धनो गतबाहुकः । १७०.५२/२गतनेत्रः शुचं प्राप्तो धर्ममेवानुसंस्मरन् ॥ १७०.५२॥ १७०.५३/१एवं बहुविधां चिन्तां कुर्वन्न् आस्ते महीतले । १७०.५३/२निश्चेष्टोऽथ निरुत्साहः पतितः शोकसागरे ॥ १७०.५३॥ १७०.५४/१दिनावसाने शर्वर्यामुदिते चन्द्रमण्डले । १७०.५४/२एकादश्यां शुक्लपक्षे तत्रायाति विभीषणः ॥ १७०.५४॥ १७०.५५/१स तु योगेश्वरं देवं पूजयित्वा यथाविधि । १७०.५५/२स्नात्वा तु गौतमीं गङ्गां सपुत्रो राक्षसैर्वृतः ॥ १७०.५५॥ १७०.५६/१विभीषणस्य हि सुतो विभीषण इवापरः । १७०.५६/२वैभीषणिरिति ख्यातस्तमपश्यद् उवाच ह ॥ १७०.५६॥ १७०.५७/१वैश्यस्य वचनं श्रुत्वा यथावृत्तं स धर्मवित् । १७०.५७/२पित्रे निवेदयामास लङ्केशाय महात्मने । १७०.५७/३स तु लङ्केश्वरः प्राह पुत्रं प्रीत्या गुणाकरम् ॥ १७०.५७॥ १७०.५८/१विभीषण उवाच । श्रीमान् रामो मम गुरुस्तस्य मान्यः सखा मम । १७०.५८/२हनुमान् इति विख्यातस्तेनानीतो गिरिर्महान् ॥ १७०.५८॥ १७०.५९/१पुरा कार्यान्तरे प्राप्ते सर्वौषध्याश्रयोऽचलः । १७०.५९/२जाते कार्ये तमादाय हिमवन्तमथागमत् ॥ १७०.५९॥ १७०.६०/१विशल्यकरणी चेति मृतसंजीवनीति च । १७०.६०/२तदानीय महाबुद्धी रामायाक्लिष्टकर्मणे ॥ १७०.६०॥ १७०.६१/१निवेदयित्वा तत् साध्यं तस्मिन् वृत्ते समागतः । १७०.६१/२पुनर्गिरिं समादाय आगच्छद् देवपर्वतम् ॥ १७०.६१॥ १७०.६२/१तामानीयास्य हृदये निवेशय हरिं स्मरन् । १७०.६२/२ततः प्राप्स्यत्ययं सर्वमपेक्षितमुदारधीः ॥ १७०.६२॥ १७०.६३/१गच्छतस्तस्य वेगेन विशल्यकरणी पुनः । १७०.६३/२अपतद् गौतमीतीरे यत्र योगेश्वरो हरिः ॥ १७०.६३॥ १७०.६४/१वैभीषणिरुवाच । तामोषधीं मम पितर्दर्शयाशु विलम्ब मा । १७०.६४/२परार्तिशमनाद् अन्यच्छ्रेयो न भुवनत्रये ॥ १७०.६४॥ १७०.६५/१ब्रह्मोवाच । विभीषणस्तथेत्युक्त्वा तां पुत्रस्याप्यदर्शयत् । १७०.६५/२इषे त्वेत्यस्य वृक्षस्य शाखां चिच्छेद तत्सुतः । १७०.६५/३वैश्यस्य चापि वै प्रीत्या सन्तः परहिते रताः ॥ १७०.६५॥ १७०.६६/१विभीषण उवाच । यत्रापतन् नगे चास्मिन् स वृक्षस्तु प्रतापवान् । १७०.६६/२तस्य शाखां समादाय हृदयेऽस्य निवेशय । १७०.६६/३तत्स्पृष्टमात्र एवासौ स्वकं रूपमवाप्नुयात् ॥ १७०.६६॥ १७०.६७/१ब्रह्मोवाच । एतच्छ्रुत्वा पितुर्वाक्यं वैभीषणिरुदारधीः । १७०.६७/२तथा चकार वै सम्यक् काष्ठखण्डं न्यवेशयत् ॥ १७०.६७॥ १७०.६८/१हृदये स तु वैश्योऽपि सचक्षुः सकरोऽभवत् । १७०.६८/२मणिमन्त्रौषधीनां हि वीर्यं कोऽपि न बुध्यते ॥ १७०.६८॥ १७०.६९/१तद् एव काष्ठमादाय धर्ममेवानुसंस्मरन् । १७०.६९/२स्नात्वा तु गौतमीं गङ्गां तथा योगेश्वरं हरिम् ॥ १७०.६९॥ १७०.७०/१नमस्कृत्वा पुनरगात् काष्ठखण्डेन वैश्यकः । १७०.७०/२परिभ्रमन् नृपपुरं महापुरमिति श्रुतम् ॥ १७०.७०॥ १७०.७१/१महाराज इति ख्यातस्तत्र राजा महाबलः । १७०.७१/२तस्य नास्ति सुतः कश्चित् पुत्रिका नष्टलोचना ॥ १७०.७१॥ १७०.७२/१सैव तस्य सुता पुत्रस्तस्यापि व्रतमीदृशम् । १७०.७२/२देवो वा दानवो वापि ब्राह्मणः क्षत्रियो भवेत् ॥ १७०.७२॥ १७०.७३/१वैश्यो वा शूद्रयोनिर्वा सगुणो निर्गुणोऽपि वा । १७०.७३/२तस्मै देया इयं पुत्री यो नेत्रे आहरिष्यति ॥ १७०.७३॥ १७०.७४/१राज्येन सह देयेयमिति राजा ह्यघोषयत् । १७०.७४/२अहर्निशमसौ वैश्यः श्रुत्वा घोषमथाब्रवीत् ॥ १७०.७४॥ १७०.७५/१वैश्य उवाच । अहं नेत्रे आहरिष्ये राजपुत्र्या असंशयम् ॥ १७०.७५॥ १७०.७६/१ब्रह्मोवाच । तं वैश्यं तरसादाय महाराज्ञे न्यवेदयत् । १७०.७६/२तत्काष्ठस्पर्शमात्रेण सनेत्राभून् नृपात्मजा ॥ १७०.७६॥ १७०.७७/१ततः सविस्मयो राजा को भवान् इति चाब्रवीत् । १७०.७७/२वैश्यो राज्ञे यथावृत्तं न्यवेदयद् अशेषतः ॥ १७०.७७॥ १७०.७८/१वैश्य उवाच । ब्राह्मणानां प्रसादेन धर्मस्य तपसस्तथा । १७०.७८/२दानप्रभावाद् यज्ञैश्च विविधैर्भूरिदक्षिणैः । १७०.७८/३दिव्यौषधिप्रभावेन मम सामर्थ्यमीदृशम् ॥ १७०.७८॥ १७०.७९/१ब्रह्मोवाच । एतद् वैश्यवचः श्रुत्वा विस्मितोऽभून् महीपतिः ॥ १७०.७९॥ १७०.८०/१राजोवाच । अहो महानुभावोऽयं प्रायो वृन्दारको भवेत् । १७०.८०/२अन्यथैतादृग् अन्यस्य सामर्थ्यं दृश्यते कथम् । १७०.८०/३तस्माद् अस्मै तु तां कन्यां प्रदास्ये राज्यपूर्विकाम् ॥ १७०.८०॥ १७०.८१/१ब्रह्मोवाच । इति संकल्प्य मनसि कन्यां राज्यं च दत्तवान् । १७०.८१/२विहारार्थं गतः स्वैरं परं खेदमुपागतः ॥ १७०.८१॥ १७०.८२/१न मित्रेण विना राज्यं न मित्रेण विना सुखम् । १७०.८२/२तमेव सततं विप्रं चिन्तयन् वैश्यनन्दनः ॥ १७०.८२॥ १७०.८३/१एतद् एव सुजातानां लक्षणं भुवि देहिनाम् । १७०.८३/२कृपार्द्रं यन् मनो नित्यं तेषामप्यहितेषु हि ॥ १७०.८३॥ १७०.८४/१महानृपो वनं प्रायात् स राजा मणिकुण्डलः । १७०.८४/२तस्मिञ् शासति राज्यं तु कदाचिद् गौतमं द्विजम् ॥ १७०.८४॥ १७०.८५/१हृतस्वं द्यूतकैः पापैरपश्यन् मणिकुण्डलः । १७०.८५/२तमादाय द्विजं मित्रं पूजयामास धर्मवित् ॥ १७०.८५॥ १७०.८६/१धर्माणां तु प्रभावं तं तस्मै सर्वं न्यवेदयत् । १७०.८६/२स्नापयामास गङ्गायां तं सर्वाघनिवृत्तये ॥ १७०.८६॥ १७०.८७/१तेन विप्रेण सर्वैस्तैः स्वकीयैर्गोत्रजैर्वृतः । १७०.८७/२वैश्यैः स्वदेशसम्भूतैर्ब्राह्मणस्य तु बान्धवैः ॥ १७०.८७॥ १७०.८८/१वृद्धकौशिकमुख्यैश्च तस्मिन् योगेश्वरान्तिके । १७०.८८/२यज्ञान् इष्ट्वा सुरान् पूज्य ततः स्वर्गमुपेयिवान् ॥ १७०.८८॥ १७०.८९/१ततः प्रभृति तत् तीर्थं मृतसंजीवनं विदुः । १७०.८९/२चक्षुस्तीर्थं सयोगेशं स्मरणाद् अपि पुण्यदम् । १७०.८९/३मनःप्रसादजननं सर्वदुर्भावनाशनम् ॥ १७०.८९॥ १७१.१/१ब्रह्मोवाच । उर्वशीतीर्थमाख्यातमश्वमेधफलप्रदम् । १७१.१/२स्नानदानमहादेव+ ।वासुदेवार्चनादिभिः ॥ १७१.१॥ १७१.२/१महेश्वरो यत्र देवो यत्र शार्ङ्गधरो हरिः । १७१.२/२प्रमतिर्नाम राजासीत् सार्वभौमः प्रतापवान् ॥ १७१.२॥ १७१.३/१रिपूञ् जित्वा जगामाशु इन्द्रलोकं सुरैर्वृतम् । १७१.३/२तत्रापश्यत् सुरपतिं मरुद्भिः सह नारद ॥ १७१.३॥ १७१.४/१जहासेन्द्रं पाशहस्तं प्रमतिः क्षत्रियर्षभः । १७१.४/२तं हसन्तमथालक्ष्य हरिः प्रमतिमब्रवीत् ॥ १७१.४॥ १७१.५/१इन्द्र उवाच । देवालये महाबुद्धे मरुद्भिः क्रीडितैरलम् । १७१.५/२दिशो जित्वा दिवं प्राप्तः कुरु क्रीडां मया सह ॥ १७१.५॥ १७१.६/१ब्रह्मोवाच । सकषायं हरिवचो निशम्य प्रमतिर्नृपः । १७१.६/२तथेत्युवाच देवेन्द्रं निष्कृतिं कां तु मन्यसे । १७१.६/३तच्छ्रुत्वा प्रमतेर्वाक्यं सुरराण् नृपमब्रवीत् ॥ १७१.६॥ १७१.७/१इन्द्र उवाच । उर्वश्येव पणोऽस्माकं प्राप्या या निखिलैर्मखैः ॥ १७१.७॥ १७१.८/१ब्रह्मोवाच । एतच्छ्रुत्वेन्द्रवचनं प्रमतिः प्राह गर्वितः । १७१.८/२उर्वशीं निष्कृतिं मन्ये त्वं राजन् किं नु मन्यसे ॥ १७१.८॥ १७१.९/१यद् ब्रवीषि सुरेशान तन् मन्येऽहं शतक्रतो । १७१.९/२प्राहेन्द्रं प्रमतिस्तद्वन् निष्कृत्यै दक्षिणं करम् । १७१.९/३सवर्म सशरं धर्म्यं देहि दीव्यामहे वयम् ॥ १७१.९॥ १७१.१०/१ब्रह्मोवाच । तावेवं संविदं कृत्वा देवनायोपतस्थतुः । १७१.१०/२प्रमतिर्जितवांस्तत्र उर्वशीं दैवतस्त्रियम् । १७१.१०/३तां जित्वा प्रमतिः प्राह संरम्भात् तं शतक्रतुम् ॥ १७१.१०॥ १७१.११/१प्रमतिरुवाच । निष्कृत्यै पुनरन्यन् मे पश्चाद् दीव्ये त्वया विभो ॥ १७१.११॥ १७१.१२/१इन्द्र उवाच । देवयोग्यमथो वज्रं जैत्रं सरथमुत्तमम् । १७१.१२/२दीव्येऽहं तेन नृपते करेणाप्यविचारयन् ॥ १७१.१२॥ १७१.१३/१ब्रह्मोवाच । स गृहीत्वा तदा पाशान् अन्यांश्च मणिभूषितान् । १७१.१३/२जितमित्यब्रवीच्छक्रं प्रमतिः प्रहसंस्तदा ॥ १७१.१३॥ १७१.१४/१एतस्मिन्न् अन्तरे प्रायाद् अक्षज्ञस्तत्र नारद । १७१.१४/२विश्वावसुरिति ख्यातो गन्धर्वाणां महेश्वरः ॥ १७१.१४॥ १७१.१५/१विश्वावसुरुवाच । गन्धर्वविद्यया राजंस्तया दीव्यामहे त्वया । १७१.१५/२तथेत्युक्त्वा स नृपतिर्जितमित्यब्रवीत् तदा ॥ १७१.१५॥ १७१.१६/१तौ जित्वा नृपतिर्मौर्ख्याद् देवेन्द्रं प्राह कश्मलम् ॥ १७१.१६॥ १७१.१७/१प्रमतिरुवाच । रणे वा देवने वापि न त्वं जेता कथंचन । १७१.१७/२महेन्द्र सततं तस्माद् अस्मदाराधको भव । १७१.१७/३वद केन प्रकारेण जाता देवेन्द्रता तव ॥ १७१.१७॥ १७१.१८/१ब्रह्मोवाच । तथा प्राहोर्वशीं गर्वाद् गच्छ कर्मकरी भव । १७१.१८/२उर्वशी प्राह देवेषु यथा वर्ते तथा त्वयि । १७१.१८/३वर्तेय सर्वभावेन न मां धिक्कर्तुमर्हसि ॥ १७१.१८॥ १७१.१९/१ब्रह्मोवाच । ततस्तां प्रमतिः प्राह त्वादृश्यः सन्ति चारिकाः । १७१.१९/२त्वं किं विलज्जसे भद्रे गच्छ कर्मकरी भव ॥ १७१.१९॥ १७१.२०/१एतच्छ्रुत्वा नृपेणोक्तं गन्धर्वाधिपतिस्तदा । १७१.२०/२चित्रसेन इति ख्यातः सुतो विश्वावसोर्बली ॥ १७१.२०॥ १७१.२१/१चित्रसेन उवाच । दीव्येऽहं वै त्वया राजन् सर्वेणानेन भूपते । १७१.२१/२राज्येन जीवितेनापि मदीयेन तवापि च ॥ १७१.२१॥ १७१.२२/१ब्रह्मोवाच । तथेत्युक्त्वा पुनरुभौ चित्रसेननृपोत्तमौ । १७१.२२/२दीव्येतामभिसंरब्धौ चित्रसेनोऽजयत् तदा ॥ १७१.२२॥ १७१.२३/१गान्धर्वैस्तं महापाशैर्बबन्ध नृपतिं तदा । १७१.२३/२चित्रसेनोऽजयत् सर्वमुर्वशीमुख्यतः पणैः ॥ १७१.२३॥ १७१.२४/१राज्यं कोशं बलं चैव यद् अन्यद् वसु किंचन । १७१.२४/२चित्रसेनस्य तज्जातं यद् आसीत् प्रमतेर्धनम् ॥ १७१.२४॥ १७१.२५/१तस्य पुत्रो बाल एव पुरोधसमुवाच ह । १७१.२५/२वैश्वामित्रं महाप्राज्ञं मधुच्छन्दसमोजसा ॥ १७१.२५॥ १७१.२६/१प्रमतिपुत्र उवाच । किं मे पित्रा कृतं पापं क्व वा बद्धो महामतिः । १७१.२६/२कथमेष्यति स्वं स्थानं कथं पाशैर्विमोक्ष्यते ॥ १७१.२६॥ १७१.२७/१ब्रह्मोवाच । सुमतेर्वचनं श्रुत्वा ध्यात्वा स मुनिसत्तमः । १७१.२७/२मधुच्छन्दा जगादेदं प्रमतेर्वर्तनं तदा ॥ १७१.२७॥ १७१.२८/१मधुच्छन्दा उवाच । देवलोके तव पिता बद्ध आस्ते महामते । १७१.२८/२कैतवैर्बहुदोषैश्च भ्रष्टराज्यो बभूव ह ॥ १७१.२८॥ १७१.२९/१यो याति कैतवसभां स चापि क्लेशभाग् भवेत् । १७१.२९/२द्यूतमद्यामिषादीनि व्यसनानि नृपात्मज ॥ १७१.२९॥ १७१.३०/१पापिनामेव जायन्ते सदा पापात्मकानि हि । १७१.३०/२एकैकमप्यनर्थाय पापाय नरकाय च ॥ १७१.३०॥ १७१.३१/१यानासनाभिलापाद्यैः कृतैः कैतववर्तिभिः । १७१.३१/२कुलीनाः कलुषीभूताः किं पुनः कितवो जनः ॥ १७१.३१॥ १७१.३२/१कितवस्य तु या जाया तप्यते नित्यमेव सा । १७१.३२/२स चापि कितवः पापो योषितं वीक्ष्य तप्यते ॥ १७१.३२॥ १७१.३३/१तां दृष्ट्वा विगतानन्दो नित्यं वदति पापकृत् । १७१.३३/२अहो संसारचक्रेऽस्मिन् मया तुल्यो न पातकी ॥ १७१.३३॥ १७१.३४/१न किंचिद् अपि यस्यास्ते लोके विषयजं सुखम् । १७१.३४/२लोकद्वयेऽपि न सुखी कितवः कोऽपि दृश्यते ॥ १७१.३४॥ १७१.३५/१विभाति च तथा नित्यं लज्जया दग्धमानसः । १७१.३५/२गतधर्मो निरानन्दो ग्रस्तगर्वस्तथाटति ॥ १७१.३५॥ १७१.३६/१अकैतवी च या वृत्तिः सा प्रशस्ता द्विजन्मनाम् । १७१.३६/२कृषिगोरक्ष्यवाणिज्यमपि कुर्यान् न कैतवम् ॥ १७१.३६॥ १७१.३७/१यस्तु कैतववृत्त्या हि धनमाहर्तुमिच्छति । १७१.३७/२धर्मार्थकामाभिजनैः स विमुच्येत पौरुषात् ॥ १७१.३७॥ १७१.३८/१वेदेऽपि दूषितं कर्म तव पित्रा तदादृतम् । १७१.३८/२तस्मात् किं कुर्महे वत्स यद् उक्तं ते विधीयते ॥ १७१.३८॥ १७१.३९/१विधातृविहितं मार्गं को नु वात्येति पण्डितः ॥ १७१.३९॥ १७१.४०/१ब्रह्मोवाच । एतत् पुरोधसो वाक्यं श्रुत्वा सुमतिरब्रवीत् ॥ १७१.४०॥ १७१.४१/१सुमतिरुवाच । किं कृत्वा प्रमतिस्तातः पुना राज्यमवाप्नुयात् ॥ १७१.४१॥ १७१.४२/१ब्रह्मोवाच । पुनर्ध्यात्वा मधुच्छन्दाः सुमतिं चेदमब्रवीत् ॥ १७१.४२॥ १७१.४३/१मधुच्छन्दा उवाच । गौतमीं याहि वत्स त्वं तत्र पूजय शंकरम् । १७१.४३/२अदितिं वरुणं विष्णुं ततः पाशाद् विमोक्ष्यते ॥ १७१.४३॥ १७१.४४/१ब्रह्मोवाच । तथेत्युक्त्वा जगामाशु गङ्गां नत्वा जनार्दनम् । १७१.४४/२पूजयामास शम्भुं च तपस्तेपे यतव्रतः ॥ १७१.४४॥ १७१.४५/१सहस्रमेकं वर्षाणां बद्धं पितरमात्मनः । १७१.४५/२मोचयामास देवेभ्यः पुना राज्यमवाप सः ॥ १७१.४५॥ १७१.४६/१शिवेशाभ्यां मुक्तपाशो राज्यं प्राप सुतात् स्वकात् । १७१.४६/२अवाप्य विद्यां गान्धर्वीं प्रियश्चासीच्छतक्रतोः ॥ १७१.४६॥ १७१.४७/१शाम्भवं वैष्णवं चैव उर्वशीतीर्थमेव च । १७१.४७/२ततःप्रभृति तत् तीर्थं कैतवं चेति विश्रुतम् ॥ १७१.४७॥ १७१.४८/१शिवविष्णुसरिन्मातु+ ।प्रसादाद् आप्यते न किम् । १७१.४८/२तत्र स्नानं च दानं च बहुपुण्यफलप्रदम् । १७१.४८/३पापपाशविमोक्षं तु सर्वदुर्गतिनाशनम् ॥ १७१.४८॥ १७२.१/१ब्रह्मोवाच । सामुद्रं तीर्थमाख्यातं सर्वतीर्थफलप्रदम् । १७२.१/२तस्य स्वरूपं वक्ष्यामि श‍ृणु नारद तन्मनाः ॥ १७२.१॥ १७२.२/१विसृष्टा गौतमेनासौ गङ्गा पापप्रणाशनी । १७२.२/२लोकानामुपकारार्थं प्रायात् पूर्वार्णवं प्रति ॥ १७२.२॥ १७२.३/१आगच्छन्ती देवनदी कमण्डलुधृता मया । १७२.३/२शिरसा च धृता देवी शम्भुना परमात्मना ॥ १७२.३॥ १७२.४/१विष्णुपादात् प्रसूतां तां ब्राह्मणेन महात्मना । १७२.४/२आनीतां मर्त्यभवनं स्मरणाद् अघनाशनीम् ॥ १७२.४॥ १७२.५/१गुरोर्गुरुतमां सिन्धुर्दृष्ट्वा कृत्यमचिन्तयत् । १७२.५/२या वन्द्या जगतामीशा ब्रह्मेशाद्यैर्नमस्कृता ॥ १७२.५॥ १७२.६/१तामहं प्रतिगच्छेयं नो चेत् स्याद् धर्मदूषणम् । १७२.६/२आगच्छन्तं महात्मानं यो मोहान् नोपतिष्ठते ॥ १७२.६॥ १७२.७/१न तस्य कोऽपि त्रातास्ति पापिनो लोकयोर्द्वयोः । १७२.७/२एवं विमृश्य रत्नेशो मूर्तिमान् विनयान्वितः । १७२.७/३कृताञ्जलिपुटो गङ्गामाहेदं सरिताम्पतिः ॥ १७२.७॥ १७२.८/१सिन्धुरुवाच । रसातलगतं वारि पृथिव्यां यन् नभस्तले । १७२.८/२तन् मामेवात्र विशतु नाहं वक्ष्यामि किंचन ॥ १७२.८॥ १७२.९/१मयि रत्नानि पीयूषं पर्वता राक्षसासुराः । १७२.९/२एतान् अप्यखिलान् अन्यान् भीमान् संधारयाम्यहम् ॥ १७२.९॥ १७२.१०/१ममान्तः कमलायुक्तो विष्णुः स्वपिति नित्यदा । १७२.१०/२ममाशक्यं न किमपि विद्यते सचराचरे ॥ १७२.१०॥ १७२.११/१महत्यभ्यागते कुर्यात् प्रत्युत्थानं न यो मदात् । १७२.११/२स धर्मादिपरिभ्रष्टो निरयं तु समाप्नुयात् ॥ १७२.११॥ १७२.१२/१न तान् मे बिभ्रतः खेदो विनागस्त्यपराभवात् । १७२.१२/२किं तु त्वं गौरवेणैषामतिरिक्ता ततस्त्वहम् ॥ १७२.१२॥ १७२.१३/१ब्रवीमि देवि गङ्गे मां त्वं साम्यात् संगता भव । १७२.१३/२नैकरूपामहं शक्तः संगन्तुं बहुधा यदि ॥ १७२.१३॥ १७२.१४/१सङ्गमेष्यसि देवि त्वं संगच्छेऽहं न चान्यथा । १७२.१४/२गङ्गे समेष्यसि यदि बहुधा तद् विचारये ॥ १७२.१४॥ १७२.१५/१ब्रह्मोवाच । तमेवंवादिनं सिन्धुमपामीशं तदाब्रवीत् । १७२.१५/२गङ्गा सा गौतमी देवी कुरु चैतद् वचो मम ॥ १७२.१५॥ १७२.१६/१सप्तर्षीणां च या भार्या अरुन्धतिपुरोगमाः । १७२.१६/२भर्तृभिः सहिताः सर्वा आनय त्वं तदा त्वहम् ॥ १७२.१६॥ १७२.१७/१अल्पभूता भविष्यामि ततः स्यां तव संगता । १७२.१७/२तथेत्युक्त्वा सप्तर्षीणां भार्याभिरृषिभिर्वृतः ॥ १७२.१७॥ १७२.१८/१आनयामास तां देवी सप्तधा सा व्यभज्यत । १७२.१८/२सा चेयं गौतमी गङ्गा सप्तधा सागरं गता ॥ १७२.१८॥ १७२.१९/१सप्तर्षीणां तु नाम्ना तु सप्त गङ्गास्ततोऽभवन् । १७२.१९/२तत्र स्नानं च दानं च श्रवणं पठनं तथा ॥ १७२.१९॥ १७२.२०/१स्मरणं चापि यद् भक्त्या सर्वकामप्रदं भवेत् । १७२.२०/२नास्माद् अन्यत् परं तीर्थं समुद्राद् भुवनत्रये । १७२.२०/३पापहानौ भुक्तिमुक्ति+ ।प्राप्तौ च मनसो मुदे ॥ १७२.२०॥ १७३.१/१ब्रह्मोवाच । ऋषिसत्त्रमिति ख्यातम् ऋषयः सप्त नारद । १७३.१/२निषेदुस्तपसे यत्र यत्र भीमेश्वरः शिवः ॥ १७३.१॥ १७३.२/१तत्रेदं वृत्तमाख्यास्ये देवर्षिपितृबृंहितम् । १७३.२/२श‍ृणु यत्नेन वक्ष्यामि सर्वकामप्रदं शुभम् ॥ १७३.२॥ १७३.३/१सप्तधा व्यभजन् गङ्गाम् ऋषयः सप्त नारद । १७३.३/२वासिष्ठी दाक्षिणेयी स्याद् वैश्वामित्री तदुत्तरा ॥ १७३.३॥ १७३.४/१वामदेव्यपरा ज्ञेया गौतमी मध्यतः शुभा । १७३.४/२भारद्वाजी स्मृता चान्या आत्रेयी चेत्यथापरा ॥ १७३.४॥ १७३.५/१जामदग्नी तथा चान्या व्यपदिष्टा तु सप्तधा । १७३.५/२तैः सर्वैरृषिभिस्तत्र यष्टुमिष्टैर्महात्मभिः ॥ १७३.५॥ १७३.६/१निष्पादितं महासत्त्रम् ऋषिभिः पारदर्शिभिः । १७३.६/२एतस्मिन्न् अन्तरे तत्र देवानां प्रबलो रिपुः ॥ १७३.६॥ १७३.७/१विश्वरूप इति ख्यातो मुनीनां सत्त्रमभ्यगात् । १७३.७/२ब्रह्मचर्येण तपसा तान् आराध्य यथाविधि । १७३.७/३विनयेनाथ पप्रच्छ ऋषीन् सर्वान् अनुक्रमात् ॥ १७३.७॥ १७३.८/१विश्वरूप उवाच । ध्रुवं सर्वे यथाकामं मम स्वास्थ्येन हेतुना । १७३.८/२यथा स्याद् बलवान् पुत्रो देवानामपि दुर्धरः । १७३.८/३यज्ञैर्वा तपसा वापि मुनयो वक्तुमर्हथ ॥ १७३.८॥ १७३.९/१ब्रह्मोवाच । तत्र प्राह महाबुद्धिर्विश्वामित्रो महामनाः ॥ १७३.९॥ १७३.१०/१विश्वामित्र उवाच । कर्मणा तात लभ्यन्ते फलानि विविधानि च । १७३.१०/२त्रयाणां कारणानां च कर्म प्रथमकारणम् ॥ १७३.१०॥ १७३.११/१ततश्च कारणं कर्ता ततश्चान्यत् प्रकीर्तितम् । १७३.११/२उपादानं तथा बीजं न च कर्म विदुर्बुधाः ॥ १७३.११॥ १७३.१२/१कर्मणां कारणत्वं च कारणे पुष्कले सति । १७३.१२/२भावाभावौ फले दृष्टौ तस्मात् कर्माश्रितं फलम् ॥ १७३.१२॥ १७३.१३/१कर्मापि द्विविधं ज्ञेयं क्रियमाणं तथा कृतम् । १७३.१३/२कर्तव्यं क्रियमाणस्य साधनं यद् यद् उच्यते ॥ १७३.१३॥ १७३.१४/१तद्भावाः कर्मसिद्धौ च उभयत्रापि कारणम् । १७३.१४/२यद् यद् भावयते जन्तुः कर्म कुर्वन् विचक्षणः ॥ १७३.१४॥ १७३.१५/१तद्भावनानुरूपेण फलनिष्पत्तिरुच्यते । १७३.१५/२करोति कर्म विधिवद् विना भावनया यदि ॥ १७३.१५॥ १७३.१६/१अन्यथा स्यात् फलं सर्वं तस्य भावानुरूपतः । १७३.१६/२तस्मात् तपो व्रतं दानं जपयज्ञादिकाः क्रियाः ॥ १७३.१६॥ १७३.१७/१कर्मणस्त्वनुरूपेण फलं दास्यन्ति भावतः । १७३.१७/२तस्माद् भावानुरूपेण कर्म वै दास्यते फलम् ॥ १७३.१७॥ १७३.१८/१भावस्तु त्रिविधो ज्ञेयः सात्त्विको राजसस्तथा । १७३.१८/२तामसस्तु तथा ज्ञेयः फलं कर्मानुसारतः ॥ १७३.१८॥ १७३.१९/१भावनानुगुणं चेति विचित्रा कर्मणां स्थितिः । १७३.१९/२तस्माद् इच्छानुसारेण भावं कुर्याद् विचक्षणः ॥ १७३.१९॥ १७३.२०/१पश्चात् कर्मापि कर्तव्यं फलदातापि तद्विधम् । १७३.२०/२फलं ददाति फलिनां फले यदि प्रवर्तते ॥ १७३.२०॥ १७३.२१/१कर्मकारो न तत्रास्ति कुर्यात् कर्म स्वभावतः । १७३.२१/२तद् एव चोपदानादि सत्त्वादिगुणभेदतः ॥ १७३.२१॥ १७३.२२/१भावात् प्रारभते तद्वद् भावैः फलमवाप्यते । १७३.२२/२धर्मार्थकाममोक्षाणां कर्म चैव हि कारणम् ॥ १७३.२२॥ १७३.२३/१भावस्थितं भवेत् कर्म मुक्तिदं बन्धकारणम् । १७३.२३/२स्वभावानुगुणं कर्म स्वस्यैवेह परत्र च ॥ १७३.२३॥ १७३.२४/१फलानि विविधान्याशु करोति समतानुगम् । १७३.२४/२एक एव पदार्थोऽसौ भावैर्भेदः प्रदृश्यते ॥ १७३.२४॥ १७३.२५/१क्रियते भुज्यते वापि तस्माद् भावो विशिष्यते । १७३.२५/२यथाभावं कर्म कुरु यथेप्सितमवाप्स्यसि ॥ १७३.२५॥ १७३.२६/१ब्रह्मोवाच । एतच्छ्रुत्वा ऋषेर्वाक्यं विश्वामित्रस्य धीमतः । १७३.२६/२तपस्तप्त्वा बहुकालं तामसं भावमाश्रितः ॥ १७३.२६॥ १७३.२७/१विश्वरूपः कर्म भीमं चकार सुरभीषणम् । १७३.२७/२पश्यत्सु ऋषिमुख्येषु वार्यमाणोऽपि नित्यशः ॥ १७३.२७॥ १७३.२८/१आत्मकोपानुसारेण भीमं कर्म तथाकरोत् । १७३.२८/२भीषणे कुण्डखाते तु भीषणे जातवेदसि ॥ १७३.२८॥ १७३.२९/१भीषणं रौद्रपुरुषं ध्यात्वात्मानं गुहाशयम् । १७३.२९/२एवं तपन्तमालक्ष्य वाग् उवाचाशरीरिणी ॥ १७३.२९॥ १७३.३०/१जटाजूटं विनात्मानं न च वृत्रो व्यजीयत । १७३.३०/२वृथात्मानं विश्वरूपो जुहुयाज्जातवेदसि ॥ १७३.३०॥ १७३.३१/१स एवेन्द्रः स वरुणः स च स्यात् सर्वमेव च । १७३.३१/२त्यक्त्वात्मानं जटामात्रं हुतवान् वृजिनोद्भवः ॥ १७३.३१॥ १७३.३२/१वृत्र इत्युच्यते वेदे स चापि वृजिनोऽभवत् । १७३.३२/२भीमस्य महिमानं को जानाति जगदीशितुः ॥ १७३.३२॥ १७३.३३/१सृजत्यशेषमपि यो न च सङ्गेन लिप्यते । १७३.३३/२विररामेति संकीर्त्य सा वाण्येनं मुनीश्वराः ॥ १७३.३३॥ १७३.३४/१भीमेश्वरं नमस्कृत्य जग्मुः स्वं स्वमथाश्रमम् । १७३.३४/२विश्वरूपो महाभीमो भीमकर्मा तथाकृतिः ॥ १७३.३४॥ १७३.३५/१भीमभावो भीमतनुं ध्यात्वात्मानं जुहाव ह । १७३.३५/२तस्माद् भीमेश्वरो देवः पुराणे परिपठ्यते । १७३.३५/३तत्र स्नानं च दानं च मुक्तिदं नात्र संशयः ॥ १७३.३५॥ १७३.३६/१इति पठति श‍ृणोति यश्च भक्त्या । १७३.३६/२विबुधपतिं शिवमत्र भीमरूपम् । १७३.३६/३जगति विदितमशेषपापहारि+ । १७३.३६/४स्मृतिपदशरणेन मुक्तिदश्च ॥ १७३.३६॥ १७३.३७/१गोदावरी तावद् अशेषपाप+ । १७३.३७/२समूहहन्त्री परमार्थदात्री । १७३.३७/३सदैव सर्वत्र विशेषतस्तु । १७३.३७/४यत्राम्बुराशिं समनुप्रविष्टा ॥ १७३.३७॥ १७३.३८/१स्नात्वा तु तस्मिन् सुकृती शरीरी । १७३.३८/२गोदावरीवारिधिसंगमे यः । १७३.३८/३उद्धृत्य तीव्रान् निरयाद् अशेषात् । १७३.३८/४स पूर्वजान् याति पुरं पुरारेः ॥ १७३.३८॥ १७३.३९/१वेदान्तवेद्यं यद् उपासितव्यम् । १७३.३९/२तद् ब्रह्म साक्षात् खलु भीमनाथः । १७३.३९/३दृष्टे हि तस्मिन् न पुनर्विशन्ति । १७३.३९/४शरीरिणः संस्मृतिमुग्रदुःखाम् ॥ १७३.३९॥ १७४.१/१ब्रह्मोवाच । सा संगता पूर्वमपाम्पतिं तम् । १७४.१/२गङ्गा सुराणामपि वन्दनीया । १७४.१/३देवैश्च सर्वैरनुगम्यमाना । १७४.१/४संस्तूयमाना मुनिभिर्मरुद्भिः ॥ १७४.१॥ १७४.२/१वसिष्ठजाबालिसयाज्ञवल्क्य+ । १७४.२/२क्रत्वङ्गिरोदक्षमरीचिवैष्णवाः । १७४.२/३शातातपः शौनकदेवरात+ । १७४.२/४भृग्वग्निवेश्यात्रिमरीचिमुख्याः ॥ १७४.२॥ १७४.३/१सुधूतपापा मनुगौतमादयः । १७४.३/२सकौशिकास्तुम्बरुपर्वताद्याः । १७४.३/३अगस्त्यमार्कण्डसपिप्पलाद्याः । १७४.३/४सगालवा योगपरायणाश्च ॥ १७४.३॥ १७४.४/१सवामदेवाङ्गिरसोऽथ भार्गवाः । १७४.४/२स्मृतिप्रवीणाः श्रुतिभिर्मनोज्ञाः । १७४.४/३सर्वे पुराणार्थविदो बहुज्ञास्- । १७४.४/४ते गौतमीं देवनदीं तु गत्वा ॥ १७४.४॥ १७४.५/१स्तोष्यन्ति मन्त्रैः श्रुतिभिः प्रभूतैर्। १७४.५/२हृद्यैश्च तुष्टैर्मुदितैर्मनोभिः । १७४.५/३तां संगतां वीक्ष्य शिवो हरिश्च । १७४.५/४आत्मानमादर्शयतां मुनिभ्यः ॥ १७४.५॥ १७४.६/१तथामरास्तौ पितृभिश्च दृष्टौ । १७४.६/२स्तुवन्ति देवौ सकलार्तिहारिणौ ॥ १७४.६॥ १७४.७/१आदित्या वसवो रुद्रा मरुतो लोकपालकाः । १७४.७/२कृताञ्जलिपुटाः सर्वे स्तुवन्ति हरिशंकरौ ॥ १७४.७॥ १७४.८/१संगमेषु प्रसिद्धेषु नित्यं सप्तसु नारद । १७४.८/२समुद्रस्य च गङ्गाया नित्यं देवौ प्रतिष्ठितौ ॥ १७४.८॥ १७४.९/१गौतमेश्वर आख्यातो यत्र देवो महेश्वरः । १७४.९/२नित्यं संनिहितस्तत्र माधवो रमया सह ॥ १७४.९॥ १७४.१०/१ब्रह्मेश्वर इति ख्यातो मयैव स्थापितः शिवः । १७४.१०/२लोकानामुपकारार्थमात्मनः कारणान्तरे ॥ १७४.१०॥ १७४.११/१चक्रपाणिरिति ख्यातः स्तुतो देवैर्मया सह । १७४.११/२तत्र संनिहितो विष्णुर्देवैः सह मरुद्गणैः ॥ १७४.११॥ १७४.१२/१ऐन्द्रतीर्थमिति ख्यातं तद् एव हयमूर्धकम् । १७४.१२/२हयमूर्धा तत्र विष्णुस्तन्मूर्धनि सुरा अपि । १७४.१२/३सोमतीर्थमिति ख्यातं यत्र सोमेश्वरः शिवः ॥ १७४.१२॥ १७४.१३/१इन्द्रस्य सोमश्रवसो देवैश्च ऋषिभिस्तथा । १७४.१३/२प्रार्थितः सोम एवादाविन्द्रायेन्दो परिस्रव ॥ १७४.१३॥ १७४.१४/१सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः । १७४.१४/२देवा आदित्या ये सप्त तेभिः सोमाभिरक्ष न । १७४.१४/३इन्द्रायेन्दो परिस्रव ॥ १७४.१४॥ १७४.१५/१यत् ते राजञ् छृतं हविस्तेन सोमाभिरक्ष नः । १७४.१५/२अरातीवा मा नस्तारीन् मो च नः किंचनाममद् । १७४.१५/३इन्द्रायेन्दो परिस्रव ॥ १७४.१५॥ १७४.१६/१ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः । १७४.१६/२सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिर्। १७४.१६/३इन्द्रायेन्दो परिस्रव ॥ १७४.१६॥ १७४.१७/१कारुरहं ततो भिषग् उपलप्रक्षिणी नना । १७४.१७/२नानाधियो वसूयवोऽनु गा इव तस्थिम । १७४.१७/३इन्द्रायेन्दो परिस्रव ॥ १७४.१७॥ १७४.१८/१एवमुक्त्वा च ऋषिभिः सोमं प्राप्य च वज्रिणे । १७४.१८/२तेभ्यो दत्त्वा ततो यज्ञः पूर्णो जातः शतक्रतोः ॥ १७४.१८॥ १७४.१९/१तत् सोमतीर्थमाख्यातमाग्नेयं पुरतस्तु तत् । १७४.१९/२अग्निरिष्ट्वा महायज्ञैर्मामाराध्य मनीषितम् ॥ १७४.१९॥ १७४.२०/१सम्प्राप्तवान् मत्प्रसादाद् अहं तत्रैव नित्यशः । १७४.२०/२स्थितो लोकोपकारार्थं तत्र विष्णुः शिवस्तथा ॥ १७४.२०॥ १७४.२१/१तस्माद् आग्नेयमाख्यातमादित्यं तदनन्तरम् । १७४.२१/२यत्रादित्यो वेदमयो नित्यमेति उपासितुम् ॥ १७४.२१॥ १७४.२२/१रूपान्तरेण मध्याह्ने द्रष्टुं मां शंकरं हरिम् । १७४.२२/२नमस्कार्यस्तत्र सदा मध्याह्ने सकलो जनः ॥ १७४.२२॥ १७४.२३/१रूपेण केन सविता समायातीत्यनिश्चयात् । १७४.२३/२तस्माद् आदित्यमाख्यातं बार्हस्पत्यमनन्तरम् ॥ १७४.२३॥ १७४.२४/१बृहस्पतिः सुरैः पूजां तस्मात् तीर्थाद् अवाप ह । १७४.२४/२ईजे च यज्ञान् विविधान् बार्हस्पत्यं ततो विदुः ॥ १७४.२४॥ १७४.२५/१तत्तीर्थस्मरणाद् एव ग्रहशान्तिर्भविष्यति । १७४.२५/२तस्माद् अप्यपरं तीर्थमिन्द्रगोपे नगोत्तमे ॥ १७४.२५॥ १७४.२६/१प्रतिष्ठितं महालिङ्गं कस्मिंश्चित् कारणान्तरे । १७४.२६/२हिमालयेन तत् तीर्थमद्रितीर्थं तद् उच्यते ॥ १७४.२६॥ १७४.२७/१तत्र स्नानं च दानं च सर्वकामप्रदं शुभम् । १७४.२७/२एवं सा गौतमी गङ्गा ब्रह्माद्रेश्च विनिःसृता ॥ १७४.२७॥ १७४.२८/१यावत् सागरगा देवी तत्र तीर्थानि कानिचित् । १७४.२८/२संक्षेपेण मयोक्तानि रहस्यानि शुभानि च ॥ १७४.२८॥ १७४.२९/१वेदे पुराणे ऋषिभिः प्रसिद्धा । १७४.२९/२या गौतमी लोकनमस्कृता च । १७४.२९/३वक्तुं कथं तामतिसुप्रभावाम् । १७४.२९/४अशेषतो नारद कस्य शक्तिः ॥ १७४.२९॥ १७४.३०/१भक्त्या प्रवृत्तस्य यथाकथंचिन् । १७४.३०/२नैवापराधोऽस्ति न संशयोऽत्र । १७४.३०/३तस्माच्च दिङ्मात्रमतिप्रयासात् । १७४.३०/४संसूचितं लोकहिताय तस्याः ॥ १७४.३०॥ १७४.३१/१कस्तस्याः प्रतितीर्थं तु प्रभावं वक्तुमीश्वरः । १७४.३१/२अपि लक्ष्मीपतिर्विष्णुरलं सोमेश्वरः शिवः ॥ १७४.३१॥ १७४.३२/१क्वचित् कस्मिंश्च तीर्थानि कालयोगे भवन्ति हि । १७४.३२/२गुणवन्ति महाप्राज्ञ गौतमी तु सदा नृणाम् ॥ १७४.३२॥ १७४.३३/१सर्वत्र सर्वदा पुण्या को न्वस्या गुणकीर्तनम् । १७४.३३/२वक्तुं शक्तस्ततस्तस्यै नम इत्येव युज्यते ॥ १७४.३३॥ १७५.१/१नारद उवाच । त्रिदैवत्यां सुरेशान गङ्गां ब्रूषे सुरेश्वर । १७५.१/२ब्राह्मणेनाहृतां पुण्यां जगतः पावनीं शुभाम् ॥ १७५.१॥ १७५.२/१आदिमध्यावसाने च उभयोस्तीरयोरपि । १७५.२/२या व्याप्ता विष्णुनेशेन त्वया च सुरसत्तम । १७५.२/३पुनः संक्षेपतो ब्रूहि न मे तृप्तिः प्रजायते ॥ १७५.२॥ १७५.३/१ब्रह्मोवाच । कमण्डलुस्थिता पूर्वं ततो विष्णुपदानुगा । १७५.३/२महेश्वरजटाजूटे स्थिता सैव नमस्कृता ॥ १७५.३॥ १७५.४/१ब्रह्मतेजःप्रभावेण शिवमाराध्य यत्नतः । १७५.४/२ततः प्राप्ता गिरिं पुण्यं ततः पूर्वार्णवं प्रति ॥ १७५.४॥ १७५.५/१आगत्य संगता देवी सर्वतीर्थमयी नृणाम् । १७५.५/२ईप्सितानां तथा दात्री प्रभावोऽस्या विशिष्यते ॥ १७५.५॥ १७५.६/१एतस्या नाधिकं मन्ये किंचित् तीर्थं जगत्त्रये । १७५.६/२अस्याश्चैव प्रभावेण भाव्यं यच्च मनःस्थितम् ॥ १७५.६॥ १७५.७/१अद्याप्यस्या हि माहात्म्यं वक्तुं कैश्चिन् न शक्यते । १७५.७/२भक्तितो वक्ष्यते नित्यं या ब्रह्म परमार्थतः ॥ १७५.७॥ १७५.८/१तस्याः परतरं तीर्थं न स्याद् इति मतिर्मम । १७५.८/२अन्यतीर्थेन साधर्म्यं न युज्येत कथंचन ॥ १७५.८॥ १७५.९/१श्रुत्वा मद्वाक्यपीयूषैर्गङ्गाया गुणकीर्तनम् । १७५.९/२सर्वेषां न मतिः कस्मात् तत्रैवोपरतिं गता । १७५.९/३इति भाति विचित्रं मे मुने खलु जगत्त्रये ॥ १७५.९॥ १७५.१०/१नारद उवाच । धर्मार्थकाममोक्षाणां त्वं वेत्ता चोपदेशकः । १७५.१०/२छन्दांसि सरहस्यानि पुराणस्मृतयोऽपि च ॥ १७५.१०॥ १७५.११/१धर्मशास्त्राणि यच्चान्यत् तव वाक्ये प्रतिष्ठितम् । १७५.११/२तीर्थानामथ दानानां यज्ञानां तपसां तथा ॥ १७५.११॥ १७५.१२/१देवतामन्त्रसेवानामधिकं किं वद प्रभो । १७५.१२/२यद् ब्रूषे भगवन् भक्त्या तथा भाव्यं न चान्यथा ॥ १७५.१२॥ १७५.१३/१एतं मे संशयं ब्रह्मन् वाक्यात् त्वं छेत्तुमर्हसि । १७५.१३/२इष्टं मनोगतं श्रुत्वा तस्माद् विस्मयमागतः ॥ १७५.१३॥ १७५.१४/१ब्रह्मोवाच । श‍ृणु नारद वक्ष्यामि रहस्यं धर्ममुत्तमम् । १७५.१४/२चतुर्विधानि तीर्थानि तावन्त्येव युगानि च ॥ १७५.१४॥ १७५.१५/१गुणास्त्रयश्च पुरुषास्त्रयो देवाः सनातनाः । १७५.१५/२वेदाश्च स्मृतिभिर्युक्ताश्चत्वारस्ते प्रकीर्तिताः ॥ १७५.१५॥ १७५.१६/१पुरुषार्थाश्च चत्वारो वाणी चापि चतुर्विधा । १७५.१६/२गुणा ह्यपि तु चत्वारः समत्वेनेति नारद ॥ १७५.१६॥ १७५.१७/१सर्वत्र धर्मः सामान्यो यतो धर्मः सनातनः । १७५.१७/२साध्यसाधनभावेन स एव बहुधा मतः ॥ १७५.१७॥ १७५.१८/१तस्याश्रयश्च द्विविधो देशः कालश्च सर्वदा । १७५.१८/२कालाश्रयश्च यो धर्मो हीयते वर्धते सदा ॥ १७५.१८॥ १७५.१९/१युगानामनुरूपेण पादः पादोऽस्य हीयते । १७५.१९/२धर्मस्येति महाप्राज्ञ देशापेक्षा तथोभयम् ॥ १७५.१९॥ १७५.२०/१कालेन चाश्रितो धर्मो देशे नित्यं प्रतिष्ठितः । १७५.२०/२युगेषु क्षीयमाणेषु न देशेषु स हीयते ॥ १७५.२०॥ १७५.२१/१उभयत्र विहीने च धर्मस्य स्याद् अभावता । १७५.२१/२तस्माद् देशाश्रितो धर्मश्चतुष्पात् सुप्रतिष्ठितः ॥ १७५.२१॥ १७५.२२/१स चापि धर्मो देशेषु तीर्थरूपेण तिष्ठति । १७५.२२/२कृते देशं च कालं च धर्मोऽवष्टभ्य तिष्ठति ॥ १७५.२२॥ १७५.२३/१त्रेतायां पादहीनेन स तु पादः प्रदेशतः । १७५.२३/२द्वापरे चार्धतः काले धर्मो देशे समास्थितः ॥ १७५.२३॥ १७५.२४/१कलौ पादेन चैकेन धर्मश्चलति संकटम् । १७५.२४/२एवंविधं तु यो धर्मं वेत्ति तस्य न हीयते ॥ १७५.२४॥ १७५.२५/१युगानामनुभावेन जातिभेदाश्च संस्थिताः । १७५.२५/२गुणेभ्यो गुणकर्तृभ्यो विचित्रा धर्मसंस्थितिः ॥ १७५.२५॥ १७५.२६/१गुणानामनुभावेन उद्भवाभिभवौ तथा । १७५.२६/२तीर्थानामपि वर्णानां वेदानां स्वर्गमोक्षयोः ॥ १७५.२६॥ १७५.२७/१तादृग्रूपप्रवृत्त्या तु तद् एव च विशिष्यते । १७५.२७/२कालोऽभिव्यञ्जकः प्रोक्तो देशोऽभिव्यङ्ग्य उच्यते ॥ १७५.२७॥ १७५.२८/१यदा यदा अभिव्यक्तिं कालो धत्ते तदा तदा । १७५.२८/२तद् एव व्यञ्जनं ब्रह्मंस्तस्मान् नास्त्यत्र संशयः ॥ १७५.२८॥ १७५.२९/१युगानुरूपा मूर्तिः स्याद् देवानां वैदिकी तथा । १७५.२९/२कर्मणामपि तीर्थानां जातीनामाश्रमस्य तु ॥ १७५.२९॥ १७५.३०/१त्रिदैवत्यं सत्ययुगे तीर्थं लोकेषु पूज्यते । १७५.३०/२द्विदैवत्यं युगेऽन्यस्मिन् द्वापरे चैकदैविकम् ॥ १७५.३०॥ १७५.३१/१कलौ न किंचिद् विज्ञेयमथान्यद् अपि तच्छृणु । १७५.३१/२दैवं कृतयुगे तीर्थं त्रेतायामासुरं विदुः ॥ १७५.३१॥ १७५.३२/१आर्षं च द्वापरे प्रोक्तं कलौ मानुषमुच्यते । १७५.३२/२अथान्यद् अपि वक्ष्यामि श‍ृणु नारद कारणम् ॥ १७५.३२॥ १७५.३३/१गौतम्यां यत् त्वया पृष्टं तत् ते वक्ष्यामि विस्तरात् । १७५.३३/२यदा चेयं हरशिरः प्राप्ता गङ्गा महामुने ॥ १७५.३३॥ १७५.३४/१तदा प्रभृति सा गङ्गा शम्भोः प्रियतराभवत् । १७५.३४/२तद् देवस्य मतं ज्ञात्वा गजवक्त्रमुवाच सा ॥ १७५.३४॥ १७५.३५/१उमा लोकत्रयेशाना माता च जगतो हिता । १७५.३५/२शान्ता श्रुतिरिति ख्याता भुक्तिमुक्तिप्रदायिनी ॥ १७५.३५॥ १७५.३६/१ब्रह्मोवाच । तन् मातुर्वचनं श्रुत्वा गजवक्त्रोऽभ्यभाषत ॥ १७५.३६॥ १७५.३७/१गजवक्त्र उवाच । किं कृत्यं शाधि मां मातस्तत्कर्ताहमसंशयम् ॥ १७५.३७॥ १७५.३८/१ब्रह्मोवाच । उमा सुतमुवाचेदं महेश्वरजटास्थिता । १७५.३८/२त्वयावतार्यतां गङ्गा सत्यमीशप्रिया सती ॥ १७५.३८॥ १७५.३९/१पुनश्चेशस्तत्र चित्रमध्यास्ते सर्वदा सुत । १७५.३९/२शिवो यत्र सुरास्तत्र तत्र वेदाः सनातनाः ॥ १७५.३९॥ १७५.४०/१तत्रैव ऋषयः सर्वे मनुष्याः पितरस्तथा । १७५.४०/२तस्मान् निवर्तयेशानं देवदेवं महेश्वरम् ॥ १७५.४०॥ १७५.४१/१तस्या निवर्तिते देवे गङ्गायाः सर्व एव हि । १७५.४१/२निवृत्तास्ते भविष्यन्ति श‍ृणु चेदं वचो मम । १७५.४१/३निवर्तय ततस्तस्याः सर्वभावेन शंकरम् ॥ १७५.४१॥ १७५.४२/१ब्रह्मोवाच । मातुस्तद् वचनं श्रुत्वा पुनराह गणेश्वरः ॥ १७५.४२॥ १७५.४३/१गणेश्वर उवाच । नैव शक्यः शिवो देवो मया तस्या निवर्तितुम् । १७५.४३/२अनिवृत्ते शिवे तस्या देवा अपि निवर्तितुम् ॥ १७५.४३॥ १७५.४४/१न शक्या जगतां मातरथान्यच्चापि कारणम् । १७५.४४/२गङ्गावतारिता पूर्वं गौतमेन महात्मना ॥ १७५.४४॥ १७५.४५/१ऋषिणा लोकपूज्येन त्रैलोक्यहितकारिणा । १७५.४५/२सामोपायेन तद्वाक्यात् पूज्येन ब्रह्मतेजसा ॥ १७५.४५॥ १७५.४६/१आराधयित्वा देवेशं तपोभिः स्तुतिभिर्भवम् । १७५.४६/२तुष्टेन शंकरेणेदमुक्तोऽसौ गौतमस्तदा ॥ १७५.४६॥ १७५.४७/१शंकर उवाच । वरान् वरय पुण्यांश्च प्रियांश्च मनसेप्सितान् । १७५.४७/२यद् यद् इच्छसि तत् सर्वं दाता तेऽद्य महामते ॥ १७५.४७॥ १७५.४८/१ब्रह्मोवाच । एवमुक्तः शिवेनासौ गौतमो मयि श‍ृण्वति । १७५.४८/२इदमेव तदोवाच सजटां देहि शंकर । १७५.४८/३गङ्गां मे याचते पुण्यां किमन्येन वरेण मे ॥ १७५.४८॥ १७५.४९/१ब्रह्मोवाच । पुनः प्रोवाच तं शम्भुः सर्वलोकोपकारकः ॥ १७५.४९॥ १७५.५०/१शम्भुरुवाच । उक्तं न चात्मनः किंचित् तस्माद् याचस्व दुष्करम् ॥ १७५.५०॥ १७५.५१/१ब्रह्मोवाच । गौतमोऽदीनसत्त्वस्तं भवमाह कृताञ्जलिः ॥ १७५.५१॥ १७५.५२/१गौतम उवाच । एतद् एव च सर्वेषां दुष्करं तव दर्शनम् । १७५.५२/२मया तद् अद्य सम्प्राप्तं कृपया तव शंकर ॥ १७५.५२॥ १७५.५३/१स्मरणाद् एव ते पद्भ्यां कृतकृत्या मनीषिणः । १७५.५३/२भवन्ति किं पुनः साक्षात् त्वयि दृष्टे महेश्वरे ॥ १७५.५३॥ १७५.५४/१ब्रह्मोवाच । एवमुक्ते गौतमेन भवो हर्षसमन्वितः । १७५.५४/२त्रयाणामुपकारार्थं लोकानां याचितं त्वया ॥ १७५.५४॥ १७५.५५/१न चात्मनो महाबुद्धे याचेत्याह शिवो द्विजम् । १७५.५५/२एवं प्रोक्तः पुनर्विप्रो ध्यात्वा प्राह शिवं तथा ॥ १७५.५५॥ १७५.५६/१विनीतवद् अदीनात्मा शिवभक्तिसमन्वितः । १७५.५६/२सर्वलोकोपकाराय पुनर्याचितवान् इदम् । १७५.५६/३श‍ृण्वत्सु लोकपालेषु जगादेदं स गौतमः ॥ १७५.५६॥ १७५.५७/१गौतम उवाच । यावत् सागरगा देवी निसृष्टा ब्रह्मणो गिरेः । १७५.५७/२सर्वत्र सर्वदा तस्यां स्थातव्यं वृषभध्वज ॥ १७५.५७॥ १७५.५८/१फलेप्सूनां फलं दाता त्वमेव जगतः प्रभो । १७५.५८/२तीर्थान्यन्यानि देवेश क्वापि क्वापि शुभानि च ॥ १७५.५८॥ १७५.५९/१यत्र ते संनिधिर्नित्यं तद् एव शुभदं विदुः । १७५.५९/२यत्र गङ्गा त्वया दत्ता जटामुकुटसंस्थिता । १७५.५९/३सर्वत्र तव सांनिध्यात् सर्वतीर्थानि शंकर ॥ १७५.५९॥ १७५.६०/१ब्रह्मोवाच । तद् गौतमवचः श्रुत्वा पुनर्हर्षाच्छिवोऽब्रवीत् ॥ १७५.६०॥ १७५.६१/१शिव उवाच । यत्र क्वापि च यत् किंचिद् यो वा भवति भक्तितः । १७५.६१/२यात्रां स्नानमथो दानं पितृणां वापि तर्पणम् ॥ १७५.६१॥ १७५.६२/१श्रवणं पठनं वापि स्मरणं वापि गौतम । १७५.६२/२यः करोति नरो भक्त्या गोदावर्या यतव्रतः ॥ १७५.६२॥ १७५.६३/१सप्तद्वीपवती पृथ्वी सशैलवनकानना । १७५.६३/२सरत्ना सौषधी रम्या सार्णवा धर्मभूषिता ॥ १७५.६३॥ १७५.६४/१दत्त्वा भवति यो धर्मः स भवेद् गौतमीस्मृतेः । १७५.६४/२एवंविधा इला विप्र गोदानाद् याभिधीयते ॥ १७५.६४॥ १७५.६५/१चन्द्रसूर्यग्रहे काले मत्सांनिध्ये यतव्रतः । १७५.६५/२भूभृते विष्णवे भक्त्या सर्वकालं कृता सुधीः ॥ १७५.६५॥ १७५.६६/१गाः सुन्दराः सवत्साश्च संगमे लोकविश्रुते । १७५.६६/२यो ददाति द्विजश्रेष्ठ तत्र यत् पुण्यमाप्नुयात् ॥ १७५.६६॥ १७५.६७/१तस्माद् वरं पुण्यमेति स्नानदानादिना नरः । १७५.६७/२गौतम्यां विश्ववन्द्यायां महानद्यां तु भक्तितः ॥ १७५.६७॥ १७५.६८/१तस्माद् गोदावरी गङ्गा त्वया नीता भविष्यति । १७५.६८/२सर्वपापक्षयकरी सर्वाभीष्टप्रदायिनी ॥ १७५.६८॥ १७५.६९/१गणेश्वर उवाच । एतच्छ्रुतं मया मातर्वदतो गौतमं शिवात् । १७५.६९/२एतस्मात् कारणाच्छम्भुर्गङ्गायां नियतः स्थितः ॥ १७५.६९॥ १७५.७०/१को निवर्तयितुं शक्तस्तमम्ब करुणोदधिम् । १७५.७०/२अथापि मातरेतत् स्यान् मानुषा विघ्नपाशकैः ॥ १७५.७०॥ १७५.७१/१विनिबद्धा न गच्छन्ति गोदामप्यन्तिकस्थिताम् । १७५.७१/२न नमन्ति शिवं देवं न स्मरन्ति स्तुवन्ति न ॥ १७५.७१॥ १७५.७२/१तथा मातः करिष्यामि तव संतोषहेतवे । १७५.७२/२संनिरोद्धुमथो क्लेशस्तव वाक्यं क्षमस्व मे ॥ १७५.७२॥ १७५.७३/१ब्रह्मोवाच । ततः प्रभृति विघ्नेशो मानुषान् प्रति किंचन । १७५.७३/२विघ्नमाचरते यस्तु तमुपास्य प्रवर्तते ॥ १७५.७३॥ १७५.७४/१अथो विघ्नमनादृत्य गौतमीं याति भक्तितः । १७५.७४/२स कृतार्थो भवेल्लोके न कृत्यमवशिष्यते ॥ १७५.७४॥ १७५.७५/१विघ्नान्यनेकानि भवन्ति गेहान् । १७५.७५/२निर्गन्तुकामस्य नराधमस्य । १७५.७५/३निधाय तन्मूर्ध्नि पदं प्रयाति । १७५.७५/४गङ्गां न किं तेन फलं प्रलब्धम् ॥ १७५.७५॥ १७५.७६/१अस्याः प्रभावं को ब्रूयाद् अपि साक्षात् सदाशिवः । १७५.७६/२संक्षेपेण मया प्रोक्तमितिहासपदानुगम् ॥ १७५.७६॥ १७५.७७/१धर्मार्थकाममोक्षाणां साधनं यच्चराचरे । १७५.७७/२तद् अत्र विद्यते सर्वमितिहासे सविस्तरे ॥ १७५.७७॥ १७५.७८/१वेदोदितं श्रुतिसकलरहस्यमुक्तम् । १७५.७८/२सत्कारणं समभिधानमिदं सदैव । १७५.७८/३सम्यक् च दृष्टं जगतां हिताय । १७५.७८/४प्रोक्तं पुराणं बहुधर्मयुक्तम् ॥ १७५.७८॥ १७५.७९/१अस्य श्लोकं पदं वापि भक्तितः श‍ृणुयात् पठेत् । १७५.७९/२गङ्गा गङ्गेति वा वाक्यं स तु पुण्यमवाप्नुयात् ॥ १७५.७९॥ १७५.८०/१कलिकलङ्कविनाशनदक्षमिदम् । १७५.८०/२सकलसिद्धिकरं शुभदं शिवम् । १७५.८०/३जगति पूज्यमभीष्टफलप्रदम् । १७५.८०/४गाङ्गमेतद् उदीरितमुत्तमम् ॥ १७५.८०॥ १७५.८१/१साधु गौतम भद्रं ते कोऽन्योऽस्ति सदृशस्त्वया । १७५.८१/२य एनां गौतमीं गङ्गां दण्डकारण्यमाप्नुयात् ॥ १७५.८१॥ १७५.८२/१गङ्गा गङ्गेति यो ब्रूयाद् योजनानां शतैरपि । १७५.८२/२मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ १७५.८२॥ १७५.८३/१तिस्रः कोट्योऽर्धकोटी च तीर्थानि भुवनत्रये । १७५.८३/२तानि स्नातुं समायान्ति गङ्गायां सिंहगे गुरौ ॥ १७५.८३॥ १७५.८४/१षष्टिर्वर्षसहस्राणि भागीरथ्यवगाहनम् । १७५.८४/२सकृद् गोदावरीस्नानं सिंहयुक्ते बृहस्पतौ ॥ १७५.८४॥ १७५.८५/१इयं तु गौतमी पुत्र यत्र क्वापि ममाज्ञया । १७५.८५/२सर्वेषां सर्वदा नृणां स्नानान् मुक्तिं प्रदास्यति ॥ १७५.८५॥ १७५.८६/१अश्वमेधसहस्राणि वाजपेयशतानि च । १७५.८६/२कृत्वा यत् फलमाप्नोति तद् अस्य श्रवणाद् भवेत् ॥ १७५.८६॥ १७५.८७/१यस्यैतत् तिष्ठति गृहे पुराणं ब्रह्मणोदितम् । १७५.८७/२न भयं विद्यते तस्य कलिकालस्य नारद ॥ १७५.८७॥ १७५.८८/१यस्य कस्यापि नाख्येयं पुराणमिदमुत्तमम् । १७५.८८/२श्रद्दधानाय शान्ताय वैष्णवाय महात्मने ॥ १७५.८८॥ १७५.८९/१इदं कीर्त्यं भुक्तिमुक्ति+ ।दायकं पापनाशकम् । १७५.८९/२एतच्छ्रवणमात्रेण कृतकृत्यो भवेन् नरः ॥ १७५.८९॥ १७५.९०/१लिखित्वा पुस्तकमिदं ब्राह्मणाय प्रयच्छति । १७५.९०/२सर्वपापविनिर्मुक्तः पुनर्गर्भं न संविशेत् ॥ १७५.९०॥ १७६.१/१मुनय ऊचुः । नहि नस्तृप्तिरस्तीह श‍ृण्वतां भगवत्कथाम् । १७६.१/२पुनरेव परं गुह्यं वक्तुमर्हस्यशेषतः ॥ १७६.१॥ १७६.२/१अनन्तवासुदेवस्य न सम्यग् वर्णितं त्वया । १७६.२/२श्रोतुमिच्छामहे देव विस्तरेण वदस्व नः ॥ १७६.२॥ १७६.३/१ब्रह्मोवाच । प्रवक्ष्यामि मुनिश्रेष्ठाः सारात् सारतरं परम् । १७६.३/२अनन्तवासुदेवस्य माहात्म्यं भुवि दुर्लभम् ॥ १७६.३॥ १७६.४/१आदिकल्पे पुरा विप्रास्त्वहमव्यक्तजन्मवान् । १७६.४/२विश्वकर्माणमाहूय वचनं प्रोक्तवान् इदम् ॥ १७६.४॥ १७६.५/१वरिष्ठं देवशिल्पीन्द्रं विश्वकर्माग्रकर्मिणम् । १७६.५/२प्रतिमां वासुदेवस्य कुरु शैलमयीं भुवि ॥ १७६.५॥ १७६.६/१यां प्रेक्ष्य विधिवद् भक्ताः सेन्द्रा वै मानुषादयः । १७६.६/२येन दानवरक्षोभ्यो विज्ञाय सुमहद् भयम् ॥ १७६.६॥ १७६.७/१त्रिदिवं समनुप्राप्य सुमेरुशिखरं चिरम् । १७६.७/२वासुदेवं समाराध्य निरातङ्का वसन्ति ते ॥ १७६.७॥ १७६.८/१मम तद् वचनं श्रुत्वा विश्वकर्मा तु तत्क्षणात् । १७६.८/२चकार प्रतिमां शुद्धां शङ्खचक्रगदाधराम् ॥ १७६.८॥ १७६.९/१सर्वलक्षणसंयुक्तां पुण्डरीकायतेक्षणाम् । १७६.९/२श्रीवत्सलक्ष्मसंयुक्तामत्युग्रां प्रतिमोत्तमाम् ॥ १७६.९॥ १७६.१०/१वनमालावृतोरस्कां मुकुटाङ्गदधारिणीम् । १७६.१०/२पीतवस्त्रां सुपीनांसां कुण्डलाभ्यामलंकृताम् ॥ १७६.१०॥ १७६.११/१एवं सा प्रतिमा दिव्या गुह्यमन्त्रैस्तदा स्वयम् । १७६.११/२प्रतिष्ठाकालमासाद्य मयासौ निर्मिता पुरा ॥ १७६.११॥ १७६.१२/१तस्मिन् काले तदा शक्रो देवराट् खेचरैः सह । १७६.१२/२जगाम ब्रह्मसदनमारुह्य गजमुत्तमम् ॥ १७६.१२॥ १७६.१३/१प्रसाद्य प्रतिमां शक्रः स्नानदानैः पुनः पुनः । १७६.१३/२प्रतिमां तां समाराध्य स्वपुरं पुनरागमत् ॥ १७६.१३॥ १७६.१४/१तां समाराध्य सुचिरं यतवाक्कायमानसः । १७६.१४/२वृत्राद्यान् असुरान् क्रूरान् नमुचिप्रमुखान् स च ॥ १७६.१४॥ १७६.१५/१निहत्य दानवान् भीमान् भुक्तवान् भुवनत्रयम् । १७६.१५/२द्वितीये च युगे प्राप्ते त्रेतायां राक्षसाधिपः ॥ १७६.१५॥ १७६.१६/१बभूव सुमहावीर्यो दशग्रीवः प्रतापवान् । १७६.१६/२दश वर्षसहस्राणि निराहारो जितेन्द्रियः ॥ १७६.१६॥ १७६.१७/१चचार व्रतमत्युग्रं तपः परमदुश्चरम् । १७६.१७/२तपसा तेन तुष्टोऽहं वरं तस्मै प्रदत्तवान् ॥ १७६.१७॥ १७६.१८/१अवध्यः सर्वदेवानां स दैत्योरगरक्षसाम् । १७६.१८/२शापप्रहरणैरुग्रैरवध्यो यमकिंकरैः ॥ १७६.१८॥ १७६.१९/१वरं प्राप्य तदा रक्षो यक्षान् सर्वगणान् इमान् । १७६.१९/२धनाध्यक्षं विनिर्जित्य शक्रं जेतुं समुद्यतः ॥ १७६.१९॥ १७६.२०/१संग्रामं सुमहाघोरं कृत्वा देवैः स राक्षसः । १७६.२०/२देवराजं विनिर्जित्य तदा इन्द्रजितेति वै ॥ १७६.२०॥ १७६.२१/१राक्षसस्तत्सुतो नाम मेघनादः प्रलब्धवान् । १७६.२१/२अमरावतीं ततः प्राप्य देवराजगृहे शुभे ॥ १७६.२१॥ १७६.२२/१ददर्शाञ्जनसंकाशां रावणस्तु बलान्वितः । १७६.२२/२प्रतिमां वासुदेवस्य सर्वलक्षणसंयुताम् ॥ १७६.२२॥ १७६.२३/१श्रीवत्सलक्ष्मसंयुक्तां पद्मपत्त्रायतेक्षणाम् । १७६.२३/२वनमालावृतोरस्कां मुकुटाङ्गदभूषिताम् ॥ १७६.२३॥ १७६.२४/१शङ्खचक्रगदाहस्तां पीतवस्त्रां चतुर्भुजाम् । १७६.२४/२सर्वाभरणसंयुक्तां सर्वकामफलप्रदाम् ॥ १७६.२४॥ १७६.२५/१विहाय रत्नसंघांश्च प्रतिमां शुभलक्षणाम् । १७६.२५/२पुष्पकेण विमानेन लङ्कां प्रास्थापयद् द्रुतम् ॥ १७६.२५॥ १७६.२६/१पुराध्यक्षः स्थितः श्रीमान् धर्मात्मा स विभीषणः । १७६.२६/२रावणस्यानुजो मन्त्री नारायणपरायणः ॥ १७६.२६॥ १७६.२७/१दृष्ट्वा तां प्रतिमां दिव्यां देवेन्द्रभवनच्युताम् । १७६.२७/२रोमाञ्चिततनुर्भूत्वा विस्मयं समपद्यत ॥ १७६.२७॥ १७६.२८/१प्रणम्य शिरसा देवं प्रहृष्टेनान्तरात्मना । १७६.२८/२अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ १७६.२८॥ १७६.२९/१इत्युक्त्वा स तु धर्मात्मा प्रणिपत्य मुहुर्मुहुः । १७६.२९/२ज्येष्ठं भ्रातरमासाद्य कृताञ्जलिरभाषत ॥ १७६.२९॥ १७६.३०/१राजन् प्रतिमया त्वं मे प्रसादं कर्तुमर्हसि । १७६.३०/२यामाराध्य जगन्नाथ निस्तरेयं भवार्णवम् ॥ १७६.३०॥ १७६.३१/१भ्रातुर्वचनमाकर्ण्य रावणस्तं तदाब्रवीत् । १७६.३१/२गृहाण प्रतिमां वीर त्वनया किं करोम्यहम् ॥ १७६.३१॥ १७६.३२/१स्वयम्भुवं समाराध्य त्रैलोक्यं विजये त्वहम् । १७६.३२/२नानाश्चर्यमयं देवं सर्वभूतभवोद्भवम् ॥ १७६.३२॥ १७६.३३/१विभीषणो महाबुद्धिस्तदा तां प्रतिमां शुभाम् । १७६.३३/२शतमष्टोत्तरं चाब्दं समाराध्य जनार्दनम् ॥ १७६.३३॥ १७६.३४/१अजरामरणं प्राप्तमणिमादिगुणैर्युतम् । १७६.३४/२राज्यं लङ्काधिपत्यं च भोगान् भुङ्क्ते यथेप्सितान् ॥ १७६.३४॥ १७६.३५/१मुनय ऊचुः । अहो नो विस्मयो जातः श्रुत्वेदं परमामृतम् । १७६.३५/२अनन्तवासुदेवस्य सम्भवं भुवि दुर्लभम् ॥ १७६.३५॥ १७६.३६/१श्रोतुमिच्छामहे देव विस्तरेण यथातथम् । १७६.३६/२तस्य देवस्य माहात्म्यं वक्तुमर्हस्यशेषतः ॥ १७६.३६॥ १७६.३७/१ब्रह्मोवाच । तदा स राक्षसः क्रूरो देवगन्धर्वकिंनरान् । १७६.३७/२लोकपालान् समनुजान् मुनिसिद्धांश्च पापकृत् ॥ १७६.३७॥ १७६.३८/१विजित्य समरे सर्वान् आजहार तदङ्गनाः । १७६.३८/२संस्थाप्य नगरीं लङ्कां पुनः सीतार्थमोहितः ॥ १७६.३८॥ १७६.३९/१शङ्कितो मृगरूपेण सौवर्णेन च रावणः । १७६.३९/२ततः क्रुद्धेन रामेण रणे सौमित्रिणा सह ॥ १७६.३९॥ १७६.४०/१रावणस्य वधार्थाय हत्वा वालिं मनोजवम् । १७६.४०/२अभिषिक्तश्च सुग्रीवो युवराजोऽङ्गदस्तथा ॥ १७६.४०॥ १७६.४१/१हनुमान् नलनीलश्च जाम्बवान् पनसस्तथा । १७६.४१/२गवयश्च गवाक्षश्च पाठीनः परमौजसः ॥ १७६.४१॥ १७६.४२/१एतैश्चान्यैश्च बहुभिर्वानरैः समहाबलैः । १७६.४२/२समावृतो महाघोरै रामो राजीवलोचनः ॥ १७६.४२॥ १७६.४३/१गिरीणां सर्वसंघातैः सेतुं बद्ध्वा महोदधौ । १७६.४३/२बलेन महता रामः समुत्तीर्य महोदधिम् ॥ १७६.४३॥ १७६.४४/१संग्राममतुलं चक्रे रक्षोगणसमन्वितः । १७६.४४/२यमहस्तं प्रहस्तं च निकुम्भं कुम्भमेव च ॥ १७६.४४॥ १७६.४५/१नरान्तकं महावीर्यं तथा चैव यमान्तकम् । १७६.४५/२मालाढ्यं मालिकाढ्यं च हत्वा रामस्तु वीर्यवान् ॥ १७६.४५॥ १७६.४६/१पुनरिन्द्रजितं हत्वा कुम्भकर्णं सरावणम् । १७६.४६/२वैदेहीं चाग्निनाशोध्य दत्त्वा राज्यं विभीषणे ॥ १७६.४६॥ १७६.४७/१वासुदेवं समादाय यानं पुष्पकमारुहत् । १७६.४७/२लीलया समनुप्रापद् अयोध्यां पूर्वपालिताम् ॥ १७६.४७॥ १७६.४८/१कनिष्ठं भरतं स्नेहाच्छत्रुघ्नं भक्तवत्सलः । १७६.४८/२अभिषिच्य तदा रामः सर्वराज्येऽधिराजवत् ॥ १७६.४८॥ १७६.४९/१पुरातनीं स्वमूर्तिं च समाराध्य ततो हरिः । १७६.४९/२दश वर्षसहस्राणि दश वर्षशतानि च ॥ १७६.४९॥ १७६.५०/१भुक्त्वा सागरपर्यन्तां मेदिनीं स तु राघवः । १७६.५०/२राज्यमासाद्य सुगतिं वैष्णवं पदमाविशत् ॥ १७६.५०॥ १७६.५१/१तां चापि प्रतिमां रामः समुद्रेशाय दत्तवान् । १७६.५१/२धन्यो रक्षयितासि त्वं तोयरत्नसमन्वितः ॥ १७६.५१॥ १७६.५२/१द्वापरं युगमासाद्य यदा देवो जगत्पतिः । १७६.५२/२धरण्याश्चानुरोधेन भावशैथिल्यकारणात् ॥ १७६.५२॥ १७६.५३/१अवतीर्णः स भगवान् वसुदेवकुले प्रभुः । १७६.५३/२कंसादीनां वधार्थाय संकर्षणसहायवान् ॥ १७६.५३॥ १७६.५४/१तदा तां प्रतिमां विप्राः सर्ववाञ्छाफलप्रदाम् । १७६.५४/२सर्वलोकहितार्थाय कस्यचित् कारणान्तरे ॥ १७६.५४॥ १७६.५५/१तस्मिन् क्षेत्रवरे पुण्ये दुर्लभे पुरुषोत्तमे । १७६.५५/२उज्जहार स्वयं तोयात् समुद्रः सरितां पतिः ॥ १७६.५५॥ १७६.५६/१तदा प्रभृति तत्रैव क्षेत्रे मुक्तिप्रदे द्विजाः । १७६.५६/२आस्ते स देवो देवानां सर्वकामफलप्रदः ॥ १७६.५६॥ १७६.५७/१ये संश्रयन्ति चानन्तं भक्त्या सर्वेश्वरं प्रभुम् । १७६.५७/२वाङ्मनःकर्मभिर्नित्यं ते यान्ति परमं पदम् ॥ १७६.५७॥ १७६.५८/१दृष्ट्वानन्तं सकृद् भक्त्या सम्पूज्य प्रणिपत्य च । १७६.५८/२राजसूयाश्वमेधाभ्यां फलं दशगुणं लभेत् ॥ १७६.५८॥ १७६.५९/१सर्वकामसमृद्धेन कामगेन सुवर्चसा । १७६.५९/२विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥ १७६.५९॥ १७६.६०/१त्रिःसप्तकुलमुद्धृत्य दिव्यस्त्रीगणसेवितः । १७६.६०/२उपगीयमानो गन्धर्वैर्नरो विष्णुपुरं व्रजेत् ॥ १७६.६०॥ १७६.६१/१तत्र भुक्त्वा वरान् भोगाञ् जरामरणवर्जितः । १७६.६१/२दिव्यरूपधरः श्रीमान् यावद् आभूतसम्प्लवम् ॥ १७६.६१॥ १७६.६२/१पुण्यक्षयाद् इहायातश्चतुर्वेदी द्विजोत्तमः । १७६.६२/२वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ १७६.६२॥ १७६.६३/१एवं मया त्वनन्तोऽसौ कीर्तितो मुनिसत्तमाः । १७६.६३/२कः शक्नोति गुणान् वक्तुं तस्य वर्षशतैरपि ॥ १७६.६३॥ १७७.१/१ब्रह्मोवाच । एवं वोऽनन्तमाहात्म्यं क्षेत्रं च पुरुषोत्तमम् । १७७.१/२भुक्तिमुक्तिप्रदं नृणां मया प्रोक्तं सुदुर्लभम् ॥ १७७.१॥ १७७.२/१यत्रास्ते पुण्डरीकाक्षः शङ्खचक्रगदाधरः । १७७.२/२पीताम्बरधरः कृष्णः कंसकेशिनिषूदनः ॥ १७७.२॥ १७७.३/१ये तत्र कृष्णं पश्यन्ति सुरासुरनमस्कृतम् । १७७.३/२संकर्षणं सुभद्रां च धन्यास्ते नात्र संशयः ॥ १७७.३॥ १७७.४/१त्रैलोक्याधिपतिं देवं सर्वकामफलप्रदम् । १७७.४/२ये ध्यायन्ति सदा कृष्णं मुक्तास्ते नात्र संशयः ॥ १७७.४॥ १७७.५/१कृष्णे रताः कृष्णमनुस्मरन्ति । १७७.५/२रात्रौ च कृष्णं पुनरुत्थिता ये । १७७.५/३ते भिन्नदेहाः प्रविशन्ति कृष्णम् । १७७.५/४हविर्यथा मन्त्रहुतं हुताशम् ॥ १७७.५॥ १७७.६/१तस्मात् सदा मुनिश्रेष्ठाः कृष्णः कमललोचनः । १७७.६/२तस्मिन् क्षेत्रे प्रयत्नेन द्रष्टव्यो मोक्षकाङ्क्षिभिः ॥ १७७.६॥ १७७.७/१शयनोत्थापने कृष्णं ये पश्यन्ति मनीषिणः । १७७.७/२हलायुधं सुभद्रां च हरेः स्थानं व्रजन्ति ते ॥ १७७.७॥ १७७.८/१सर्वकालेऽपि ये भक्त्या पश्यन्ति पुरुषोत्तमम् । १७७.८/२रौहिणेयं सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥ १७७.८॥ १७७.९/१आस्ते यश्चतुरो मासान् वार्षिकान् पुरुषोत्तमे । १७७.९/२पृथिव्यास्तीर्थयात्रायाः फलं प्राप्नोति चाधिकम् ॥ १७७.९॥ १७७.१०/१ये सर्वकालं तत्रैव निवसन्ति मनीषिणः । १७७.१०/२जितेन्द्रिया जितक्रोधा लभन्ते तपसः फलम् ॥ १७७.१०॥ १७७.११/१तपस्तप्त्वान्यतीर्थेषु वर्षाणामयुतं नरः । १७७.११/२यद् आप्नोति तद् आप्नोति मासेन पुरुषोत्तमे ॥ १७७.११॥ १७७.१२/१तपसा ब्रह्मचर्येण सङ्गत्यागेन यत् फलम् । १७७.१२/२तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥ १७७.१२॥ १७७.१३/१सर्वतीर्थेषु यत् पुण्यं स्नानदानेन कीर्तितम् । १७७.१३/२तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥ १७७.१३॥ १७७.१४/१सम्यक् तीर्थेन यत् प्रोक्तं व्रतेन नियमेन च । १७७.१४/२तत् फलं लभते तत्र प्रत्यहं प्रयतः शुचिः ॥ १७७.१४॥ १७७.१५/१यस्तु नानाविधैर्यज्ञैर्यत् फलं लभते नरः । १७७.१५/२तत् फलं लभते तत्र प्रत्यहं संयतेन्द्रियः ॥ १७७.१५॥ १७७.१६/१देहं त्यजन्ति पुरुषास्तत्र ये पुरुषोत्तमे । १७७.१६/२कल्पवृक्षं समासाद्य मुक्तास्ते नात्र संशयः ॥ १७७.१६॥ १७७.१७/१वटसागरयोर्मध्ये ये त्यजन्ति कलेवरम् । १७७.१७/२ते दुर्लभं परं मोक्षं प्राप्नुवन्ति न संशयः ॥ १७७.१७॥ १७७.१८/१अनिच्छन्न् अपि यस्तत्र प्राणांस्त्यजति मानवः । १७७.१८/२सोऽपि दुःखविनिर्मुक्तो मुक्तिं प्राप्नोति दुर्लभाम् ॥ १७७.१८॥ १७७.१९/१कृमिकीटपतंगाद्यास्तिर्यग्योनिगताश्च ये । १७७.१९/२तत्र देहं परित्यज्य ते यान्ति परमां गतिम् ॥ १७७.१९॥ १७७.२०/१भ्रान्तिं लोकस्य पश्यध्वमन्यतीर्थं प्रति द्विजाः । १७७.२०/२पुरुषाख्येन यत् प्राप्तमन्यतीर्थफलादिकम् ॥ १७७.२०॥ १७७.२१/१सकृत् पश्यति यो मर्त्यः श्रद्धया पुरुषोत्तमम् । १७७.२१/२पुरुषाणां सहस्रेषु स भवेद् उत्तमः पुमान् ॥ १७७.२१॥ १७७.२२/१प्रकृतेः स परो यस्मात् पुरुषाद् अपि चोत्तमः । १७७.२२/२तस्माद् वेदे पुराणे च लोकेऽस्मिन् पुरुषोत्तमः ॥ १७७.२२॥ १७७.२३/१योऽसौ पुराणे वेदान्ते परमात्मेत्युदाहृतः । १७७.२३/२आस्ते विश्वोपकाराय तेनासौ पुरुषोत्तमः ॥ १७७.२३॥ १७७.२४/१पाथे श्मशाने गृहमण्डपे वा । १७७.२४/२रथ्याप्रदेशेष्वपि यत्र कुत्र । १७७.२४/३इच्छन्न् अनिच्छन्न् अपि तत्र देहम् । १७७.२४/४संत्यज्य मोक्षं लभते मनुष्यः ॥ १७७.२४॥ १७७.२५/१तस्मात् सर्वप्रयत्नेन तस्मिन् क्षेत्रे द्विजोत्तमाः । १७७.२५/२देहत्यागो नरैः कार्यः सम्यङ् मोक्षाभिकाङ्क्षिभिः ॥ १७७.२५॥ १७७.२६/१पुरुषाख्यस्य माहात्म्यं न भूतं न भविष्यति । १७७.२६/२त्यक्त्वा यत्र नरो देहं मुक्तिं प्राप्नोति दुर्लभाम् ॥ १७७.२६॥ १७७.२७/१गुणानामेकदेशोऽयं मया क्षेत्रस्य कीर्तितः । १७७.२७/२कः समस्तान् गुणान् वक्तुं शक्तो वर्षशतैरपि ॥ १७७.२७॥ १७७.२८/१यदि यूयं मुनिश्रेष्ठा मोक्षमिच्छथ शाश्वतम् । १७७.२८/२तस्मिन् क्षेत्रवरे पुण्ये निवसध्वमतन्द्रिताः ॥ १७७.२८॥ १७७.२९/१व्यास उवाच । ते तस्य वचनं श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः । १७७.२९/२निवासं चक्रिरे तत्र अवापुः परमं पदम् ॥ १७७.२९॥ १७७.३०/१तस्माद् यूयं प्रयत्नेन निवसध्वं द्विजोत्तमाः । १७७.३०/२पुरुषाख्ये वरे क्षेत्रे यदि मुक्तिमभीप्सथ ॥ १७७.३०॥ १७८.१/१व्यास उवाच । तस्मिन् क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे । १७८.१/२धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे ॥ १७८.१॥ १७८.२/१कण्डुर्नाम महातेजा ऋषिः परमधार्मिकः । १७८.२/२सत्यवादी शुचिर्दान्तः सर्वभूतहिते रतः ॥ १७८.२॥ १७८.३/१जितेन्द्रियो जितक्रोधो वेदवेदाङ्गपारगः । १७८.३/२अवाप परमां सिद्धिमाराध्य पुरुषोत्तमम् ॥ १७८.३॥ १७८.४/१अन्येऽपि तत्र संसिद्धा मुनयः संशितव्रताः । १७८.४/२सर्वभूतहिता दान्ता जितक्रोधा विमत्सराः ॥ १७८.४॥ १७८.५/१मुनय ऊचुः । कोऽसौ कण्डुः कथं तत्र जगाम परमां गतिम् । १७८.५/२श्रोतुमिच्छामहे तस्य चरितं ब्रूहि सत्तम ॥ १७८.५॥ १७८.६/१व्यास उवाच । श‍ृणुध्वं मुनिशार्दूलाः कथां तस्य मनोहराम् । १७८.६/२प्रवक्ष्यामि समासेन मुनेस्तस्य विचेष्टितम् ॥ १७८.६॥ १७८.७/१पवित्रे गोमतीतीरे विजने सुमनोहरे । १७८.७/२कन्दमूलफलैः पूर्णे समित्पुष्पकुशान्वितैः ॥ १७८.७॥ १७८.८/१नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते । १७८.८/२नानापक्षिरुते रम्ये नानामृगगणान्विते ॥ १७८.८॥ १७८.९/१तत्राश्रमपदं कण्डोर्बभूव मुनिसत्तमाः । १७८.९/२सर्वर्तुफलपुष्पाढ्यं कदलीखण्डमण्डितम् ॥ १७८.९॥ १७८.१०/१तपस्तेपे मुनिस्तत्र सुमहत् परमाद्भुतम् । १७८.१०/२व्रतोपवासैर्नियमैः स्नानमौनसुसंयमैः ॥ १७८.१०॥ १७८.११/१ग्रीष्मे पञ्चतपा भूत्वा वर्षासु स्थण्डिलेशयः । १७८.११/२आर्द्रवासास्तु हेमन्ते स तेपे सुमहत् तपः ॥ १७८.११॥ १७८.१२/१दृष्ट्वा तु तपसो वीर्यं मुनेस्तस्य सुविस्मिताः । १७८.१२/२बभूवुर्देवगन्धर्वाः सिद्धविद्याधरास्तथा ॥ १७८.१२॥ १७८.१३/१भूमिं तथान्तरिक्षं च दिवं च मुनिसत्तमाः । १७८.१३/२कण्डुः संतापयामास त्रैलोक्यं तपसो बलात् ॥ १७८.१३॥ १७८.१४/१अहोऽस्य परमं धैर्यमहोऽस्य परमं तपः । १७८.१४/२इत्यब्रुवंस्तदा दृष्ट्वा देवास्तं तपसि स्थितम् ॥ १७८.१४॥ १७८.१५/१मन्त्रयामासुरव्यग्राः शक्रेण सहितास्तदा । १७८.१५/२भयात् तस्य समुद्विग्नास्तपोविघ्नमभीप्सवः ॥ १७८.१५॥ १७८.१६/१ज्ञात्वा तेषामभिप्रायं शक्रस्त्रिभुवनेश्वरः । १७८.१६/२प्रम्लोचाख्यां वरारोहां रूपयौवनगर्विताम् ॥ १७८.१६॥ १७८.१७/१सुमध्यां चारुजङ्घां तां पीनश्रोणिपयोधराम् । १७८.१७/२सर्वलक्षणसम्पन्नां प्रोवाच फलसूदनः ॥ १७८.१७॥ १७८.१८/१शक्र उवाच । प्रम्लोचे गच्छ शीघ्रं त्वं यदासौ तप्यते मुनिः । १७८.१८/२विघ्नार्थं तस्य तपसः क्षोभयस्वांशु सुप्रभे ॥ १७८.१८॥ १७८.१९/१प्रम्लोचोवाच । तव वाक्यं सुरश्रेष्ठ करोमि सततं प्रभो । १७८.१९/२किंतु शङ्का ममैवात्र जीवितस्य च संशयः ॥ १७८.१९॥ १७८.२०/१बिभेमि तं मुनिवरं ब्रह्मचर्यव्रते स्थितम् । १७८.२०/२अत्युग्रं दीप्ततपसं ज्वलनार्कसमप्रभम् ॥ १७८.२०॥ १७८.२१/१ज्ञात्वा मां स मुनिः क्रोधाद् विघ्नार्थं समुपागताम् । १७८.२१/२कण्डुः परमतेजस्वी शापं दास्यति दुःसहम् ॥ १७८.२१॥ १७८.२२/१उर्वशी मेनका रम्भा घृताची पुञ्जिकस्थला । १७८.२२/२विश्वाची सहजन्या च पूर्वचित्तिस्तिलोत्तमा ॥ १७८.२२॥ १७८.२३/१अलम्बुषा मिश्रकेशी शशिलेखा च वामना । १७८.२३/२अन्याश्चाप्सरसः सन्ति रूपयौवनगर्विताः ॥ १७८.२३॥ १७८.२४/१सुमध्याश्चारुवदनाः पीनोन्नतपयोधराः । १७८.२४/२कामप्रधानकुशलास्तास्तत्र संनियोजय ॥ १७८.२४॥ १७८.२५/१ब्रह्मोवाच । तस्यास्तद् वचनं श्रुत्वा पुनः प्राह शचीपतिः । १७८.२५/२तिष्ठन्तु नाम चान्यास्तास्त्वं चात्र कुशला शुभे ॥ १७८.२५॥ १७८.२६/१कामं वसन्तं वायुं च सहायार्थे ददामि ते । १७८.२६/२तैः सार्धं गच्छ सुश्रोणि यत्रास्ते स महामुनिः ॥ १७८.२६॥ १७८.२७/१शक्रस्य वचनं श्रुत्वा तदा सा चारुलोचना । १७८.२७/२जगामाकाशमार्गेण तैः सार्धं चाश्रमं मुनेः ॥ १७८.२७॥ १७८.२८/१गत्वा सा तत्र रुचिरं ददर्श वनमुत्तमम् । १७८.२८/२मुनिं च दीप्ततपसमाश्रमस्थमकल्मषम् ॥ १७८.२८॥ १७८.२९/१अपश्यत् सा वनं रम्यं तैः सार्धं नन्दनोपमम् । १७८.२९/२सर्वर्तुवरपुष्पाढ्यं शाखामृगगणाकुलम् ॥ १७८.२९॥ १७८.३०/१पुण्यं पद्मबलोपेतं सपल्लवमहाबलम् । १७८.३०/२श्रोत्ररम्यान् सुमधुराञ् शब्दान् खगमुखेरितान् ॥ १७८.३०॥ १७८.३१/१सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् । १७८.३१/२अपश्यत् पादपांश्चैव विहंगैरनुनादितान् ॥ १७८.३१॥ १७८.३२/१आम्रान् आम्रातकान् भव्यान् नारिकेरान् सतिन्दुकान् । १७८.३२/२अथ बिल्वांस्तथा जीवान् दाडिमान् बीजपूरकान् ॥ १७८.३२॥ १७८.३३/१पनसांल्लकुचान् नीपाञ् शिरीषान् सुमनोहरान् । १७८.३३/२पारावतांस्तथा कोलान् अरिमेदाम्लवेतसान् ॥ १७८.३३॥ १७८.३४/१भल्लातकान् आमलकाञ् शतपर्णांश्च किंशुकान् । १७८.३४/२इङ्गुदान् करवीरांश्च हरीतकीविभीतकान् ॥ १७८.३४॥ १७८.३५/१एतान् अन्यांश्च सा वृक्षान् ददर्श पृथुलोचना । १७८.३५/२तथैवाशोकपुंनाग+ ।केतकीबकुलान् अथ ॥ १७८.३५॥ १७८.३६/१पारिजातान् कोविदारान् मन्दारेन्दीवरांस्तथा । १७८.३६/२पाटलाः पुष्पिता रम्या देवदारुद्रुमांस्तथा ॥ १७८.३६॥ १७८.३७/१शालांस्तालांस्तमालांश्च निचुलांल्लोमकांस्तथा । १७८.३७/२अन्यांश्च पादपश्रेष्ठान् अपश्यत् फलपुष्पितान् ॥ १७८.३७॥ १७८.३८/१चकोरैः शतपत्त्रैश्च भृङ्गराजैस्तथा शुकैः । १७८.३८/२कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥ १७८.३८॥ १७८.३९/१प्रियपुत्रैश्चातकैश्च तथान्यैर्विविधैः खगैः । १७८.३९/२श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितम् ॥ १७८.३९॥ १७८.४०/१सरांसि च मनोज्ञानि प्रसन्नसलिलानि च । १७८.४०/२कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥ १७८.४०॥ १७८.४१/१कह्लारैः कमलैश्चैव आचितानि समन्ततः । १७८.४१/२कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ १७८.४१॥ १७८.४२/१कारण्डवैर्बकैर्हंसैः कूर्मैर्मद्गुभिरेव च । १७८.४२/२एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ॥ १७८.४२॥ १७८.४३/१क्रमेणैव तथा सा तु वनं बभ्राम तैः सह । १७८.४३/२एवं दृष्ट्वा वनं रम्यं तैः सार्धं परमाद्भुतम् ॥ १७८.४३॥ १७८.४४/१विस्मयोत्फुल्लनयना सा बभूव वराङ्गना । १७८.४४/२प्रोवाच वायुं कामं च वसन्तं च द्विजोत्तमाः ॥ १७८.४४॥ १७८.४५/१प्रम्लोचोवाच । कुरुध्वं मम साहाय्यं यूयं सर्वे पृथक् पृथक् ॥ १७८.४५॥ १७८.४६/१ब्रह्मोवाच । एवमुक्त्वा तदा सा तु तथेत्युक्ता सुरैर्द्विजाः । १७८.४६/२प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः ॥ १७८.४६॥ १७८.४७/१अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् । १७८.४७/२स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम् ॥ १७८.४७॥ १७८.४८/१ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः । १७८.४८/२तथाप्यद्य करिष्यामि कामबाणक्षतान्तरम् ॥ १७८.४८॥ १७८.४९/१इत्युक्त्वा प्रययौ साथ यत्रासौ तिष्ठते मुनिः । १७८.४९/२मुनेस्तपःप्रभावेण प्रशान्तश्वापदाश्रमम् ॥ १७८.४९॥ १७८.५०/१सा पुंस्कोकिलमाधुर्ये नदीतीरे व्यवस्थिता । १७८.५०/२स्तोकमात्रं स्थिता तस्माद् अगायत वराप्सराः ॥ १७८.५०॥ १७८.५१/१ततो वसन्तः सहसा बलं समकरोत् तदा । १७८.५१/२कोकिलारावमधुरमकालिकमनोहरम् ॥ १७८.५१॥ १७८.५२/१ववौ गन्धवहश्चैव मलयाद्रिनिकेतनः । १७८.५२/२पुष्पान् उच्चावचान् मेध्यान् पातयंश्च शनैः शनैः ॥ १७८.५२॥ १७८.५३/१पुष्पबाणधरश्चैव गत्वा तस्य समीपतः । १७८.५३/२मुनेश्च क्षोभयामास कामस्तस्यापि मानसम् ॥ १७८.५३॥ १७८.५४/१ततो गीतध्वनिं श्रुत्वा मुनिर्विस्मितमानसः । १७८.५४/२जगाम यत्र सा सुभ्रूः कामबाणप्रपीडितः ॥ १७८.५४॥ १७८.५५/१दृष्ट्वा तामाह संदृष्टो विस्मयोत्फुल्ललोचनः । १७८.५५/२भ्रष्टोत्तरीयो विकलः पुलकाञ्चितविग्रहः ॥ १७८.५५॥ १७८.५६/१ऋषिरुवाच । कासि कस्यासि सुश्रोणि सुभगे चारुहासिनि । १७८.५६/२मनो हरसि मे सुभ्रु ब्रूहि सत्यं सुमध्यमे ॥ १७८.५६॥ १७८.५७/१प्रम्लोचोवाच । तव कर्मकरा चाहं पुष्पार्थमहमागता । १७८.५७/२आदेशं देहि मे क्षिप्रं किं करोमि तवाज्ञया ॥ १७८.५७॥ १७८.५८/१व्यास उवाच । श्रुत्वैवं वचनं तस्यास्त्यक्त्वा धैर्यं विमोहितः । १७८.५८/२आदाय हस्ते तां बालां प्रविवेश स्वमाश्रमम् ॥ १७८.५८॥ १७८.५९/१ततः कामश्च वायुश्च वसन्तश्च द्विजोत्तमाः । १७८.५९/२जग्मुर्यथागतं सर्वे कृतकृत्यास्त्रिविष्टपम् ॥ १७८.५९॥ १७८.६०/१शशंसुश्च हरिं गत्वा तस्यास्तस्य च चेष्टितम् । १७८.६०/२श्रुत्वा शक्रस्तदा देवाः प्रीताः सुमनसोऽभवन् ॥ १७८.६०॥ १७८.६१/१स च कण्डुस्तया सार्धं प्रविशन्न् एव चाश्रमम् । १७८.६१/२आत्मनः परमं रूपं चकार मदनाकृति ॥ १७८.६१॥ १७८.६२/१रूपयौवनसम्पन्नमतीव सुमनोहरम् । १७८.६२/२दिव्यालंकारसंयुक्तं षोडशवत्सराकृति ॥ १७८.६२॥ १७८.६३/१दिव्यवस्त्रधरं कान्तं दिव्यस्रग्गन्धभूषितम् । १७८.६३/२सर्वोपभोगसम्पन्नं सहसा तपसो बलात् ॥ १७८.६३॥ १७८.६४/१दृष्ट्वा सा तस्य तद् वीर्यं परं विस्मयमागता । १७८.६४/२अहोऽस्य तपसो वीर्यमित्युक्त्वा मुदिताभवत् ॥ १७८.६४॥ १७८.६५/१स्नानं संध्यां जपं होमं स्वाध्यायं देवतार्चनम् । १७८.६५/२व्रतोपवासनियमं ध्यानं च मुनिसत्तमाः ॥ १७८.६५॥ १७८.६६/१त्यक्त्वा स रेमे मुदितस्तया सार्धमहर्निशम् । १७८.६६/२मन्मथाविष्टहृदयो न बुबोध तपःक्षयम् ॥ १७८.६६॥ १७८.६७/१संध्यारात्रिदिवापक्ष+ ंआसर्त्वयनहायनम् । १७८.६७/२न बुबोध गतं कालं विषयासक्तमानसः ॥ १७८.६७॥ १७८.६८/१सा च तं कामजैर्भावैर्विदग्धा रहसि द्विजाः । १७८.६८/२वरयामास सुश्रोणिः प्रलापकुशला तदा ॥ १७८.६८॥ १७८.६९/१एवं कण्डुस्तया सार्धं वर्षाणामधिकं शतम् । १७८.६९/२अतिष्ठन् मन्दरद्रोण्यां ग्राम्यधर्मरतो मुनिः ॥ १७८.६९॥ १७८.७०/१सा तं प्राह महाभागं गन्तुमिच्छाम्यहं दिवम् । १७८.७०/२प्रसादसुमुखो ब्रह्मन्न् अनुज्ञातुं त्वमर्हसि ॥ १७८.७०॥ १७८.७१/१तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः । १७८.७१/२दिनानि कतिचिद् भद्रे स्थीयतामित्यभाषत ॥ १७८.७१॥ १७८.७२/१एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः । १७८.७२/२बुभुजे विषयांस्तन्वी तेन सार्धं महात्मना ॥ १७८.७२॥ १७८.७३/१अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् । १७८.७३/२उक्तस्तयेति स पुनः स्थीयतामित्यभाषत ॥ १७८.७३॥ १७८.७४/१पुनर्गते वर्षशते साधिके सा शुभानना । १७८.७४/२याम्यहं त्रिदिवं ब्रह्मन् प्रणयस्मितशोभनम् ॥ १७८.७४॥ १७८.७५/१उक्तस्तयैवं स मुनिः पुनराहायतेक्षणाम् । १७८.७५/२इहास्यतां मया सुभ्रु चिरं कालं गमिष्यसि ॥ १७८.७५॥ १७८.७६/१तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः । १७८.७६/२शतद्वयं किंचिद् ऊनं वर्षाणां समतिष्ठत ॥ १७८.७६॥ १७८.७७/१गमनाय महाभागो देवराजनिवेशनम् । १७८.७७/२प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥ १७८.७७॥ १७८.७८/१तस्य शापभयाद् भीरुर्दाक्षिण्येन च दक्षिणा । १७८.७८/२प्रोक्ता प्रणयभङ्गार्ति+ ।वेदिनी न जहौ मुनिम् ॥ १७८.७८॥ १७८.७९/१तया च रमतस्तस्य परमर्षेरहर्निशम् । १७८.७९/२नवं नवमभूत् प्रेम मन्मथासक्तचेतसः ॥ १७८.७९॥ १७८.८०/१एकदा तु त्वरायुक्तो निश्चक्रामोटजान् मुनिः । १७८.८०/२निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥ १७८.८०॥ १७८.८१/१इत्युक्तः स तया प्राह परिवृत्तमहः शुभे । १७८.८१/२संध्योपास्तिं करिष्यामि क्रियालोपोऽन्यथा भवेत् ॥ १७८.८१॥ १७८.८२/१ततः प्रहस्य मुदिता सा तं प्राह महामुनिम् । १७८.८२/२किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव । १७८.८२/३गतमेतन् न कुरुते विस्मयं कस्य कथ्यते ॥ १७८.८२॥ १७८.८३/१मुनिरुवाच । प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् । १७८.८३/२मया दृष्टासि सुश्रोणि प्रविष्टा च ममाश्रमम् ॥ १७८.८३॥ १७८.८४/१इयं च वर्तते संध्या परिणाममहो गतम् । १७८.८४/२अवहासः किमर्थोऽयं सद्भावः कथ्यतां मम ॥ १७८.८४॥ १७८.८५/१प्रम्लोचोवाच । प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन् न मे मृषा । १७८.८५/२किंत्वद्य तस्य कालस्य गतान्यब्दशतानि ते ॥ १७८.८५॥ १७८.८६/१ततः ससाध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् । १७८.८६/२कथ्यतां भीरु कः कालस्त्वया मे रमतः सदा ॥ १७८.८६॥ १७८.८७/१प्रम्लोचोवाच । सप्तोत्तराण्यतीतानि नववर्षशतानि च । १७८.८७/२मासाश्च षट् तथैवान्यत् समतीतं दिनत्रयम् ॥ १७८.८७॥ १७८.८८/१ऋषिरुवाच । सत्यं भीरु वदस्येतत् परिहासोऽथवा शुभे । १७८.८८/२दिनमेकमहं मन्ये त्वया सार्धमिहोषितम् ॥ १७८.८८॥ १७८.८९/१प्रम्लोचोवाच । वदिष्याम्यनृतं ब्रह्मन् कथमत्र तवान्तिके । १७८.८९/२विशेषाद् अद्य भवता पृष्टा मार्गानुगामिना ॥ १७८.८९॥ १७८.९०/१व्यास उवाच । निशम्य तद् वचस्तस्याः स मुनिर्द्विजसत्तमाः । १७८.९०/२धिग् धिङ् मामित्यनाचारं विनिन्द्यात्मानमात्मना ॥ १७८.९०॥ १७८.९१/१मुनिरुवाच । तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् । १७८.९१/२हृतो विवेकः केनापि योषिन् मोहाय निर्मिता ॥ १७८.९१॥ १७८.९२/१ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे । १७८.९२/२गतिरेषा कृता येन धिक् तं काममहाग्रहम् ॥ १७८.९२॥ १७८.९३/१व्रतानि सर्ववेदाश्च कारणान्यखिलानि च । १७८.९३/२नरकग्राममार्गेण कामेनाद्य हतानि मे ॥ १७८.९३॥ १७८.९४/१विनिन्द्येत्थं स धर्मज्ञः स्वयमात्मानमात्मना । १७८.९४/२तामप्सरसमासीनामिदं वचनमब्रवीत् । १७८.९४/३ऋषिरुवाच । गच्छ पापे यथाकामं यत् कार्यं तत् त्वया कृतम् । १७८.९४/४देवराजस्य यत् क्षोभं कुर्वन्त्या भावचेष्टितैः ॥ १७८.९४॥ १७८.९५/१न त्वां करोम्यहं भस्म क्रोधतीव्रेण वह्निना । १७८.९५/२सतां साप्तपदं मैत्र्यमुषितोऽहं त्वया सह ॥ १७८.९५॥ १७८.९६/१अथवा तव दोषः कः किं वा कुर्यामहं तव । १७८.९६/२ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥ १७८.९६॥ १७८.९७/१यथा शक्रप्रियार्थिन्या कृतो मत्तपसो व्ययः । १७८.९७/२त्वया दृष्टिमहामोह+ ंअनुनाहं जुगुप्सितः ॥ १७८.९७॥ १७८.९८/१व्यास उवाच । यावद् इत्थं स विप्रर्षिस्तां ब्रवीति सुमध्यमाम् । १७८.९८/२तावत् स्खलत्स्वेदजला सा बभूवातिवेपथुः ॥ १७८.९८॥ १७८.९९/१प्रवेपमानां स च तां स्विन्नगात्रलतां सतीम् । १७८.९९/२गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ १७८.९९॥ १७८.१००/१सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् । १७८.१००/२आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥ १७८.१००॥ १७८.१०१/१वृक्षाद् वृक्षं ययौ बाला उदग्रारुणपल्लवैः । १७८.१०१/२निर्ममार्ज च गात्राणि गलत्स्वेदजलानि वै ॥ १७८.१०१॥ १७८.१०२/१ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः । १७८.१०२/२निर्जगाम सरोमाञ्चस्वेदरूपी तदङ्गतः ॥ १७८.१०२॥ १७८.१०३/१तं वृक्षा जगृहुर्गर्भमेकं चक्रे च मारुतः । १७८.१०३/२सोमेनाप्यायितो गोभिः स तदा ववृद्धे शनैः ॥ १७८.१०३॥ १७८.१०४/१मारिषा नाम कन्याभूद् वृक्षाणां चारुलोचना । १७८.१०४/२प्राचेतसानां सा भार्या दक्षस्य जननी द्विजाः ॥ १७८.१०४॥ १७८.१०५/१स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः । १७८.१०५/२पुरुषोत्तमाख्यं भो विप्रा विष्णोरायतनं ययौ ॥ १७८.१०५॥ १७८.१०६/१ददर्श परमं क्षेत्रं मुक्तिदं भुवि दुर्लभम् । १७८.१०६/२दक्षिणस्योदधेस्तीरे सर्वकामफलप्रदम् ॥ १७८.१०६॥ १७८.१०७/१सुरम्यं वालुकाकीर्णं केतकीवनशोभितम् । १७८.१०७/२नानाद्रुमलताकीर्णं नानापक्षिरुतं शिवम् ॥ १७८.१०७॥ १७८.१०८/१सर्वत्र सुखसंचारं सर्वर्तुकुसुमान्वितम् । १७८.१०८/२सर्वसौख्यप्रदं नृणां धन्यं सर्वगुणाकरम् ॥ १७८.१०८॥ १७८.१०९/१भृग्वाद्यैः सेवितं पूर्वं मुनिसिद्धवरैस्तथा । १७८.१०९/२गन्धर्वैः किंनरैर्यक्षैस्तथान्यैर्मोक्षकाङ्क्षिभिः ॥ १७८.१०९॥ १७८.११०/१ददर्श च हरिं तत्र देवैः सर्वैरलंकृतम् । १७८.११०/२ब्राह्मणाद्यैस्तथा वर्णैराश्रमस्थैर्निषेवितम् ॥ १७८.११०॥ १७८.१११/१दृष्ट्वैव स तदा क्षेत्रं देवं च पुरुषोत्तमम् । १७८.१११/२कृतकृत्यमिवात्मानं मेने स मुनिसत्तमः ॥ १७८.१११॥ १७८.११२/१तत्रैकाग्रमना भूत्वा चकाराराधनं हरेः । १७८.११२/२ब्रह्मपारमयं कुर्वञ् जपमेकाग्रमानसः । १७८.११२/३ऊर्ध्वबाहुर्महायोगी स्थित्वासौ मुनिसत्तमः ॥ १७८.११२॥ १७८.११३/१मुनय ऊचुः । ब्रह्मपारं मुने श्रोतुमिच्छामः परमं शुभम् । १७८.११३/२जपता कण्डुना देवो येनाराध्यत केशवः ॥ १७८.११३॥ १७८.११४/१व्यास उवाच । पारं परं विष्णुरपारपारः । १७८.११४/२परः परेभ्यः परमात्मरूपः । १७८.११४/३स ब्रह्मपारः परपारभूतः । १७८.११४/४परः पराणामपि पारपारः ॥ १७८.११४॥ १७८.११५/१स कारणं कारणसंश्रितोऽपि । १७८.११५/२तस्यापि हेतुः परहेतुहेतुः । १७८.११५/३कार्योऽपि चैष सह कर्मकर्तृ+ । १७८.११५/४रूपैरनेकैरवतीह सर्वम् ॥ १७८.११५॥ १७८.११६/१ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो । १७८.११६/२ब्रह्म प्रजानां पतिरच्युतोऽसौ । १७८.११६/३ब्रह्माव्ययं नित्यमजं स विष्णुर्। १७८.११६/४अपक्षयाद्यैरखिलैरसङ्गः ॥ १७८.११६॥ १७८.११७/१ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः । १७८.११७/२तथा रागादयो दोषाः प्रयान्तु प्रशमं मम ॥ १७८.११७॥ १७८.११८/१व्यास उवाच । श्रुत्वा तस्य मुनेर्जाप्यं ब्रह्मपारं द्विजोत्तमाः । १७८.११८/२भक्तिं च परमां ज्ञात्वा सुदृढां पुरुषोत्तमः ॥ १७८.११८॥ १७८.११९/१प्रीत्या स परया देवस्तदासौ भक्तवत्सलः । १७८.११९/२गत्वा तस्य समीपं तु प्रोवाच मधुसूदनः ॥ १७८.११९॥ १७८.१२०/१मेघगम्भीरया वाचा दिशः संनादयन्न् इव । १७८.१२०/२आरुह्य गरुडं विप्रा विनताकुलनन्दनम् ॥ १७८.१२०॥ १७८.१२१/१श्रीभगवान् उवाच । मुने ब्रूहि परं कार्यं यत् ते मनसि वर्तते । १७८.१२१/२वरदोऽहमनुप्राप्तो वरं वरय सुव्रत ॥ १७८.१२१॥ १७८.१२२/१श्रुत्वैवं वचनं तस्य देवदेवस्य चक्रिणः । १७८.१२२/२चक्षुरुन्मील्य सहसा ददर्श पुरतो हरिम् ॥ १७८.१२२॥ १७८.१२३/१अतसीपुष्पसंकाशं पद्मपत्त्रायतेक्षणम् । १७८.१२३/२शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम् ॥ १७८.१२३॥ १७८.१२४/१चतुर्बाहुमुदाराङ्गं पीतवस्त्रधरं शुभम् । १७८.१२४/२श्रीवत्सलक्ष्मसंयुक्तं वनमालाविभूषितम् ॥ १७८.१२४॥ १७८.१२५/१सर्वलक्षणसंयुक्तं सर्वरत्नविभूषितम् । १७८.१२५/२दिव्यचन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम् ॥ १७८.१२५॥ १७८.१२६/१ततः स विस्मयाविष्टो रोमाञ्चिततनूरुहः । १७८.१२६/२दण्डवत् प्रणिपत्योर्व्यां प्रणाममकरोत् तदा ॥ १७८.१२६॥ १७८.१२७/१अद्य मे सफलं जन्म अद्य मे सफलं तपः । १७८.१२७/२इत्युक्त्वा मुनिशार्दूलास्तं स्तोतुमुपचक्रमे ॥ १७८.१२७॥ १७८.१२८/१कण्डुरुवाच । नारायण हरे कृष्ण श्रीवत्साङ्क जगत्पते । १७८.१२८/२जगद्बीज जगद्धाम जगत्साक्षिन् नमोऽस्तु ते ॥ १७८.१२८॥ १७८.१२९/१अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम । १७८.१२९/२पुण्डरीकाक्ष गोविन्द लोकनाथ नमोऽस्तु ते ॥ १७८.१२९॥ १७८.१३०/१हिरण्यगर्भ श्रीनाथ पद्मनाथ सनातन । १७८.१३०/२भूगर्भ ध्रुव ईशान हृषीकेश नमोऽस्तु ते ॥ १७८.१३०॥ १७८.१३१/१अनाद्यन्तामृताजेय जय त्वं जयतां वर । १७८.१३१/२अजिताखण्ड श्रीकृष्ण श्रीनिवास नमोऽस्तु ते ॥ १७८.१३१॥ १७८.१३२/१पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित । १७८.१३२/२दुःखार्तिनाशन हरे जलशायिन् नमोऽस्तु ते ॥ १७८.१३२॥ १७८.१३३/१भूतपाव्यक्त भूतेश भूततत्त्वैरनाकुल । १७८.१३३/२भूताधिवास भूतात्मन् भूतगर्भ नमोऽस्तु ते ॥ १७८.१३३॥ १७८.१३४/१यज्ञयज्वन् यज्ञधर यज्ञधाताभयप्रद । १७८.१३४/२यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमोऽस्तु ते ॥ १७८.१३४॥ १७८.१३५/१क्षेत्रज्ञः क्षेत्रभृत् क्षेत्री क्षेत्रहा क्षेत्रकृद् वशी । १७८.१३५/२क्षेत्रात्मन् क्षेत्ररहित क्षेत्रस्रष्ट्रे नमोऽस्तु ते ॥ १७८.१३५॥ १७८.१३६/१गुणालय गुणावास गुणाश्रय गुणावह । १७८.१३६/२गुणभोक्तृ गुणाराम गुणत्यागिन् नमोऽस्तु ते ॥ १७८.१३६॥ १७८.१३७/१त्वं विष्णुस्त्वं हरिश्चक्री त्वं जिष्णुस्त्वं जनार्दनः । १७८.१३७/२त्वं भूतस्त्वं वषट्कारस्त्वं भव्यस्त्वं भवत्प्रभुः ॥ १७८.१३७॥ १७८.१३८/१त्वं भूतकृत् त्वमव्यक्तस्त्वं भवो भूतभृद् भवान् । १७८.१३८/२त्वं भूतभावनो देवस्त्वामाहुरजमीश्वरम् ॥ १७८.१३८॥ १७८.१३९/१त्वमनन्तः कृतज्ञस्त्वं प्रकृतिस्त्वं वृषाकपिः । १७८.१३९/२त्वं रुद्रस्त्वं दुराधर्षस्त्वममोघस्त्वमीश्वरः ॥ १७८.१३९॥ १७८.१४०/१त्वं विश्वकर्मा जिष्णुस्त्वं त्वं शम्भुस्त्वं वृषाकृतिः । १७८.१४०/२त्वं शंकरस्त्वमुशना त्वं सत्यं त्वं तपो जनः ॥ १७८.१४०॥ १७८.१४१/१त्वं विश्वजेता त्वं शर्म त्वं शरण्यस्त्वमक्षरम् । १७८.१४१/२त्वं शम्भुस्त्वं स्वयम्भूश्च त्वं ज्येष्ठस्त्वं परायणः ॥ १७८.१४१॥ १७८.१४२/१त्वमादित्यस्त्वमोंकारस्त्वं प्राणस्त्वं तमिस्रहा । १७८.१४२/२त्वं पर्जन्यस्त्वं प्रथितस्त्वं वेधास्त्वं सुरेश्वरः ॥ १७८.१४२॥ १७८.१४३/१त्वम् ऋग् यजुः साम चैव त्वमात्मा सम्मतो भवान् । १७८.१४३/२त्वमग्निस्त्वं च पवनस्त्वमापो वसुधा भवान् ॥ १७८.१४३॥ १७८.१४४/१त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः । १७८.१४४/२त्वं प्रभुस्त्वं विभुः श्रेष्ठस्त्वं लोकपतिरच्युतः ॥ १७८.१४४॥ १७८.१४५/१त्वं सर्वदर्शनः श्रीमांस्त्वं सर्वदमनोऽरिहा । १७८.१४५/२त्वमहस्त्वं तथा रात्रिस्त्वामाहुर्वत्सरं बुधाः ॥ १७८.१४५॥ १७८.१४६/१त्वं कालस्त्वं कला काष्ठा त्वं मुहूर्तः क्षणा लवाः । १७८.१४६/२त्वं बालस्त्वं तथा वृद्धस्त्वं पुमान् स्त्री नपुंसकः ॥ १७८.१४६॥ १७८.१४७/१त्वं विश्वयोनिस्त्वं चक्षुस्त्वं स्थाणुस्त्वं शुचिश्रवाः । १७८.१४७/२त्वं शाश्वतस्त्वमजितस्त्वमुपेन्द्रस्त्वमुत्तमः ॥ १७८.१४७॥ १७८.१४८/१त्वं सर्वविश्वसुखदस्त्वं वेदाङ्गं त्वमव्ययः । १७८.१४८/२त्वं वेदवेदस्त्वं धाता विधाता त्वं समाहितः ॥ १७८.१४८॥ १७८.१४९/१त्वं जलनिधिरामूलं त्वं धाता त्वं पुनर्वसुः । १७८.१४९/२त्वं वैद्यस्त्वं धृतात्मा च त्वमतीन्द्रियगोचरः ॥ १७८.१४९॥ १७८.१५०/१त्वमग्रणीर्ग्रामणीस्त्वं त्वं सुपर्णस्त्वमादिमान् । १७८.१५०/२त्वं संग्रहस्त्वं सुमहत् त्वं धृतात्मा त्वमच्युतः ॥ १७८.१५०॥ १७८.१५१/१त्वं यमस्त्वं च नियमस्त्वं प्रांशुस्त्वं चतुर्भुजः । १७८.१५१/२त्वमेवान्नान्तरात्मा त्वं परमात्मा त्वमुच्यते ॥ १७८.१५१॥ १७८.१५२/१त्वं गुरुस्त्वं गुरुतमस्त्वं वामस्त्वं प्रदक्षिणः । १७८.१५२/२त्वं पिप्पलस्त्वमगमस्त्वं व्यक्तस्त्वं प्रजापतिः ॥ १७८.१५२॥ १७८.१५३/१हिरण्यनाभस्त्वं देवस्त्वं शशी त्वं प्रजापतिः । १७८.१५३/२अनिर्देश्यवपुस्त्वं वै त्वं यमस्त्वं सुरारिहा ॥ १७८.१५३॥ १७८.१५४/१त्वं च संकर्षणो देवस्त्वं कर्ता त्वं सनातनः । १७८.१५४/२त्वं वासुदेवोऽमेयात्मा त्वमेव गुणवर्जितः ॥ १७८.१५४॥ १७८.१५५/१त्वं ज्येष्ठस्त्वं वरिष्ठस्त्वं त्वं सहिष्णुश्च माधवः । १७८.१५५/२सहस्रशीर्षा त्वं देवस्त्वमव्यक्तः सहस्रदृक् ॥ १७८.१५५॥ १७८.१५६/१सहस्रपादस्त्वं देवस्त्वं विराट् त्वं सुरप्रभुः । १७८.१५६/२त्वमेव तिष्ठसे भूयो देवदेव दशाङ्गुलः ॥ १७८.१५६॥ १७८.१५७/१यद् भूतं तत् त्वमेवोक्तः पुरुषः शक्र उत्तमः । १७८.१५७/२यद् भाव्यं तत् त्वमीशानस्त्वम् ऋतस्त्वं तथामृतः ॥ १७८.१५७॥ १७८.१५८/१त्वत्तो रोहत्ययं लोको महीयांस्त्वमनुत्तमः । १७८.१५८/२त्वं ज्यायान् पुरुषस्त्वं च त्वं देव दशधा स्थितः ॥ १७८.१५८॥ १७८.१५९/१विश्वभूतश्चतुर्भागो नवभागोऽमृतो दिवि । १७८.१५९/२नवभागोऽन्तरिक्षस्थः पौरुषेयः सनातनः ॥ १७८.१५९॥ १७८.१६०/१भागद्वयं च भूसंस्थं चतुर्भागोऽप्यभूद् इह । १७८.१६०/२त्वत्तो यज्ञाः सम्भवन्ति जगतो वृष्टिकारणम् ॥ १७८.१६०॥ १७८.१६१/१त्वत्तो विराट् समुत्पन्नो जगतो हृदि यः पुमान् । १७८.१६१/२सोऽतिरिच्यत भूतेभ्यस्तेजसा यशसा श्रिया ॥ १७८.१६१॥ १७८.१६२/१त्वत्तः सुराणामाहारः पृषदाज्यमजायत । १७८.१६२/२ग्राम्यारण्याश्चौषधयस्त्वत्तः पशुमृगादयः ॥ १७८.१६२॥ १७८.१६३/१ध्येयध्यानपरस्त्वं च कृतवान् असि चौषधीः । १७८.१६३/२त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः ॥ १७८.१६३॥ १७८.१६४/१जङ्गमाजङ्गमं सर्वं जगद् एतच्चराचरम् । १७८.१६४/२त्वत्तः सर्वमिदं जातं त्वयि सर्वं प्रतिष्ठितम् ॥ १७८.१६४॥ १७८.१६५/१अनिरुद्धस्त्वं माधवस्त्वं प्रद्युम्नः सुरारिहा । १७८.१६५/२देव सर्वसुरश्रेष्ठ सर्वलोकपरायण ॥ १७८.१६५॥ १७८.१६६/१त्राहि मामरविन्दाक्ष नारायण नमोऽस्तु ते । १७८.१६६/२नमस्ते भगवन् विष्णो नमस्ते पुरुषोत्तम ॥ १७८.१६६॥ १७८.१६७/१नमस्ते सर्वलोकेश नमस्ते कमलालय । १७८.१६७/२गुणालय नमस्तेऽस्तु नमस्तेऽस्तु गुणाकर ॥ १७८.१६७॥ १७८.१६८/१वासुदेव नमस्तेऽस्तु नमस्तेऽस्तु सुरोत्तम । १७८.१६८/२जनार्दन नमस्तेऽस्तु नमस्तेऽस्तु सनातन ॥ १७८.१६८॥ १७८.१६९/१नमस्ते योगिनां गम्य योगावास नमोऽस्तु ते । १७८.१६९/२गोपते श्रीपते विष्णो नमस्तेऽस्तु मरुत्पते ॥ १७८.१६९॥ १७८.१७०/१जगत्पते जगत्सूते नमस्ते ज्ञानिनां पते । १७८.१७०/२दिवस्पते नमस्तेऽस्तु नमस्तेऽस्तु महीपते ॥ १७८.१७०॥ १७८.१७१/१नमस्ते मधुहन्त्रे च नमस्ते पुष्करेक्षण । १७८.१७१/२कैटभघ्न नमस्तेऽस्तु सुब्रह्मण्य नमोऽस्तु ते ॥ १७८.१७१॥ १७८.१७२/१नमोऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत । १७८.१७२/२समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे ॥ १७८.१७२॥ १७८.१७३/१अश्वशीर्ष महाघोण महापुरुषविग्रह । १७८.१७३/२मधुकैटभहन्त्रे च नमस्ते तुरगानन ॥ १७८.१७३॥ १७८.१७४/१महाकमठभोगाय पृथिव्युद्धरणाय च । १७८.१७४/२विधृताद्रिस्वरूपाय महाकूर्माय ते नमः ॥ १७८.१७४॥ १७८.१७५/१नमो महावराहाय पृथिव्युद्धारकारिणे । १७८.१७५/२नमश्चादिवराहाय विश्वरूपाय वेधसे ॥ १७८.१७५॥ १७८.१७६/१नमोऽनन्ताय सूक्ष्माय मुख्याय च वराय च । १७८.१७६/२परमाणुस्वरूपाय योगिगम्याय ते नमः ॥ १७८.१७६॥ १७८.१७७/१तस्मै नमः कारणकारणाय । १७८.१७७/२योगीन्द्रवृत्तनिलयाय सुदुर्विदाय । १७८.१७७/३क्षीरार्णवाश्रितमहाहिसुतल्पगाय । १७८.१७७/४तुभ्यं नमः कनकरत्नसुकुण्डलाय ॥ १७८.१७७॥ १७८.१७८/१व्यास उवाच । इत्थं स्तुतस्तदा तेन प्रीतः प्रोवाच माधवः । १७८.१७८/२क्षिप्रं ब्रूहि मुनिश्रेष्ठ मत्तो यद् अभिवाञ्छसि ॥ १७८.१७८॥ १७८.१७९/१कण्डुरुवाच । संसारेऽस्मिञ् जगन्नाथ दुस्तरे लोमहर्षणे । १७८.१७९/२अनित्ये दुःखबहुले कदलीदलसंनिभे ॥ १७८.१७९॥ १७८.१८०/१निराश्रये निरालम्बे जलबुद्बुदचञ्चले । १७८.१८०/२सर्वोपद्रवसंयुक्ते दुस्तरे चातिभैरवे ॥ १७८.१८०॥ १७८.१८१/१भ्रमामि सुचिरं कालं मायया मोहितस्तव । १७८.१८१/२न चान्तमभिगच्छामि विषयासक्तमानसः ॥ १७८.१८१॥ १७८.१८२/१त्वामहं चाद्य देवेश संसारभयपीडितः । १७८.१८२/२गतोऽस्मि शरणं कृष्ण मामुद्धर भवार्णवात् ॥ १७८.१८२॥ १७८.१८३/१गन्तुमिच्छामि परमं पदं यत् ते सनातनम् । १७८.१८३/२प्रसादात् तव देवेश पुनरावृत्तिदुर्लभम् ॥ १७८.१८३॥ १७८.१८४/१श्रीभगवान् उवाच । भक्तोऽसि मे मुनिश्रेष्ठ मामाराधय नित्यशः । १७८.१८४/२मत्प्रसादाद् ध्रुवं मोक्षं प्राप्यसि त्वं समीहितम् ॥ १७८.१८४॥ १७८.१८५/१मद्भक्ताः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातिजाः । १७८.१८५/२प्राप्नुवन्ति परां सिद्धिं किं पुनस्त्वं द्विजोत्तम ॥ १७८.१८५॥ १७८.१८६/१श्वपाकोऽपि च मद्भक्तः सम्यक् श्रद्धासमन्वितः । १७८.१८६/२प्राप्नोत्यभिमतां सिद्धिमन्येषां तत्र का कथा ॥ १७८.१८६॥ १७८.१८७/१व्यास उवाच । एवमुक्त्वा तु तं विप्राः स देवो भक्तवत्सलः । १७८.१८७/२दुर्विज्ञेयगतिर्विष्णुस्तत्रैवान्तरधीयत ॥ १७८.१८७॥ १७८.१८८/१गते तस्मिन् मुनिश्रेष्ठाः कण्डुः संहृष्टमानसः । १७८.१८८/२सर्वान् कामान् परित्यज्य स्वस्थचित्तो भवत् पुनः ॥ १७८.१८८॥ १७८.१८९/१सर्वेन्द्रियाणि संयम्य निर्ममो निरहंकृतिः । १७८.१८९/२एकाग्रमानसः सम्यग् ध्यात्वा तं पुरुषोत्तमम् ॥ १७८.१८९॥ १७८.१९०/१निर्लेपं निर्गुणं शान्तं सत्तामात्रव्यवस्थितम् । १७८.१९०/२अवाप परमं मोक्षं सुराणामपि दुर्लभम् ॥ १७८.१९०॥ १७८.१९१/१यः पठेच्छृणुयाद् वापि कथां कण्डोर्महात्मनः । १७८.१९१/२विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥ १७८.१९१॥ १७८.१९२/१एवं मया मुनिश्रेष्ठाः कर्मभूमिरुदाहृता । १७८.१९२/२मोक्षक्षेत्रं च परमं देवं च पुरुषोत्तमम् ॥ १७८.१९२॥ १७८.१९३/१ये पश्यन्ति विभुं स्तुवन्ति वरदं ध्यायन्ति मुक्तिप्रदम् । १७८.१९३/२भक्त्या श्रीपुरुषोत्तमाख्यमजरं संसारदुःखापहम् ॥ १७८.१९३॥ १७८.१९४/१ते भुक्त्वा मनुजेन्द्रभोगममलाः स्वर्गे च दिव्यं सुखम् । १७८.१९४/२पश्चाद् यान्ति समस्तदोषरहिताः स्थानं हरेरव्ययम् ॥ १७८.१९४॥ १७९.१/१लोमहर्षण उवाच । व्यासस्य वचनं श्रुत्वा मुनयः संयतेन्द्रियाः । १७९.१/२प्रीता बभूवुः संहृष्टा विस्मिताश्च पुनः पुनः ॥ १७९.१॥ १७९.२/१मुनय ऊचुः । अहो भारतवर्षस्य त्वया संकीर्तिता गुणाः । १७९.२/२तद्वच्छ्रीपुरुषाख्यस्य क्षेत्रस्य पुरुषोत्तम ॥ १७९.२॥ १७९.३/१विस्मयो हि न चैकस्य श्रुत्वा माहात्म्यमुत्तमम् । १७९.३/२पुरुषाख्यस्य क्षेत्रस्य प्रीतिश्च वदतां वर ॥ १७९.३॥ १७९.४/१चिरात् प्रभृति चास्माकं संशयो हृदि वर्तते । १७९.४/२त्वदृते संशयस्यास्य *च्छेत्ता नान्योऽस्ति भूतले ॥ १७९.४॥ १७९.५/१उत्पत्तिं बलदेवस्य कृष्णस्य च महीतले । १७९.५/२भद्रायाश्चैव कार्त्स्न्येन पृच्छामस्त्वां महामुने ॥ १७९.५॥ १७९.६/१किमर्थं तौ समुत्पन्नौ कृष्णसंकर्षणावुभौ । १७९.६/२वसुदेवसुतौ वीरौ स्थितौ नन्दगृहे मुने ॥ १७९.६॥ १७९.७/१निःसारे मृत्युलोकेऽस्मिन् दुःखप्रायेऽतिचञ्चले । १७९.७/२जलबुद्बुदसंकाशे भैरवे लोमहर्षणे ॥ १७९.७॥ १७९.८/१विण्मूत्रपिच्छलं कष्टं संकटं दुःखदायकम् । १७९.८/२कथं घोरतरं तेषां गर्भवासमरोचत ॥ १७९.८॥ १७९.९/१यानि कर्माणि चक्रुस्ते समुत्पन्ना महीतले । १७९.९/२विस्तरेण मुने तानि ब्रूहि नो वदतां वर ॥ १७९.९॥ १७९.१०/१समग्रं चरितं तेषामद्भुतं चातिमानुषम् । १७९.१०/२कथं स भगवान् देवः सुरेशः सुरसत्तमः ॥ १७९.१०॥ १७९.११/१वसुदेवकुले धीमान् वासुदेवत्वमागतः । १७९.११/२अमरैश्चावृतं पुण्यं पुण्यकृद्भिरलंकृतम् ॥ १७९.११॥ १७९.१२/१देवलोकं किमुत्सृज्य मर्त्यलोक इहागतः । १७९.१२/२देवमानुषयोर्नेता द्योर्भुवः प्रभवोऽव्ययः ॥ १७९.१२॥ १७९.१३/१किमर्थं दिव्यमात्मानं मानुषेषु न्ययोजयत् । १७९.१३/२यश्चक्रं वर्तयत्येको मानुषाणामनामयम् ॥ १७९.१३॥ १७९.१४/१स मानुष्ये कथं बुद्धिं चक्रे चक्रगदाधरः । १७९.१४/२गोपायनं यः कुरुते जगतः सार्वभौतिकम् ॥ १७९.१४॥ १७९.१५/१स कथं गां गतो विष्णुर्गोपत्वमकरोत् प्रभुः । १७९.१५/२महाभूतानि भूतात्मा यो दधार चकार च ॥ १७९.१५॥ १७९.१६/१श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः । १७९.१६/२येन लोकान् क्रमैर्जित्वा त्रिभिर्वै त्रिदशेप्सया ॥ १७९.१६॥ १७९.१७/१स्थापिता जगतो मार्गास्त्रिवर्गाश्चाभवंस्त्रयः । १७९.१७/२योऽन्तकाले जगत् पीत्वा कृत्वा तोयमयं वपुः ॥ १७९.१७॥ १७९.१८/१लोकमेकार्णवं चक्रे दृश्यादृश्येन चात्मना । १७९.१८/२यः पुराणः पुराणात्मा वाराहं रूपमास्थितः ॥ १७९.१८॥ १७९.१९/१विषाणाग्रेण वसुधामुज्जहारारिसूदनः । १७९.१९/२यः पुरा पुरुहूतार्थे त्रैलोक्यमिदमव्ययम् ॥ १७९.१९॥ १७९.२०/१ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः । १७९.२०/२येन सैंहवपुः कृत्वा द्विधा कृत्वा च तत् पुनः ॥ १७९.२०॥ १७९.२१/१पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः । १७९.२१/२यः पुरा ह्यनलो भूत्वा और्वः संवर्तको विभुः ॥ १७९.२१॥ १७९.२२/१पातालस्थोऽर्णवरसं पपौ तोयमयं हरिः । १७९.२२/२सहस्रचरणं ब्रह्म सहस्रांशुसहस्रदम् ॥ १७९.२२॥ १७९.२३/१सहस्रशिरसं देवं यमाहुर्वै युगे युगे । १७९.२३/२नाभ्यां पद्मं समुद्भूतं यस्य पैतामहं गृहम् ॥ १७९.२३॥ १७९.२४/१एकार्णवे नागलोके सद्धिरण्मयपङ्कजम् । १७९.२४/२येन ते निहता दैत्याः संग्रामे तारकामये ॥ १७९.२४॥ १७९.२५/१येन देवमयं कृत्वा सर्वायुधधरं वपुः । १७९.२५/२गुहासंस्थेन चोत्सिक्तः कालनेमिर्निपातितः ॥ १७९.२५॥ १७९.२६/१उत्तरान्ते समुद्रस्य क्षीरोदस्यामृतोदधौ । १७९.२६/२यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ॥ १७९.२६॥ १७९.२७/१सुरारणी गर्भमधत्त दिव्यम् । १७९.२७/२तपःप्रकर्षाद् अदितिः पुराणम् । १७९.२७/३शक्रं च यो दैत्यगणावरुद्धम् । १७९.२७/४गर्भावधानेन कृतं चकार ॥ १७९.२७॥ १७९.२८/१पदानि यो योगमयानि कृत्वा । १७९.२८/२चकार दैत्यान् सलिलेशयस्थान् । १७९.२८/३कृत्वा च देवांस्त्रिदशेश्वरांस्तु । १७९.२८/४चक्रे सुरेशं पुरुहूतमेव ॥ १७९.२८॥ १७९.२९/१गार्हपत्येन विधिना अन्वाहार्येण कर्मणा । १७९.२९/२अग्निमाहवनीयं च वेदं दीक्षां समिद् ध्रुवम् ॥ १७९.२९॥ १७९.३०/१प्रोक्षणीयं स्रुवं चैव आवभृथ्यं तथैव च । १७९.३०/२अवाक्पाणिस्तु यश्चक्रे हव्यभागभुजस्तथा ॥ १७९.३०॥ १७९.३१/१हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितृन् अथ । १७९.३१/२भोगार्थे यज्ञविधिनाऽयोजयद् यज्ञकर्मणि ॥ १७९.३१॥ १७९.३२/१पात्राणि दक्षिणां दीक्षां चरूंश्चोलूखलानि च । १७९.३२/२यूपं समित् स्रुवं सोमं पवित्रान् परिधीन् अपि ॥ १७९.३२॥ १७९.३३/१यज्ञियानि च द्रव्याणि चमसांश्च तथापरान् । १७९.३३/२सदस्यान् यजमानांश्च मेधादींश्च क्रतूत्तमान् ॥ १७९.३३॥ १७९.३४/१विबभाज पुरा यस्तु पारमेष्ठ्येन कर्मणा । १७९.३४/२युगानुरूपं यः कृत्वा लोकान् अनुपराक्रमात् ॥ १७९.३४॥ १७९.३५/१क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च । १७९.३५/२मुहूर्तास्तिथयो मासा दिनं संवत्सरस्तथा ॥ १७९.३५॥ १७९.३६/१ऋतवः कालयोगाश्च प्रमाणं त्रिविधं त्रिषु । १७९.३६/२आयुःक्षेत्राण्युपचयो लक्षणं रूपसौष्ठवम् ॥ १७९.३६॥ १७९.३७/१त्रयो लोकास्त्रयो देवास्त्रैविद्यं पावकास्त्रयः । १७९.३७/२त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास्त्रयो गुणाः ॥ १७९.३७॥ १७९.३८/१सृष्टा लोकाः पुरा सर्वे येनानन्तेन कर्मणा । १७९.३८/२सर्वभूतगतः स्रष्टा सर्वभूतगुणात्मकः ॥ १७९.३८॥ १७९.३९/१नृणामिन्द्रियपूर्वेण योगेन रमते च यः । १७९.३९/२गतागताभ्यां योगेन य एव विधिरीश्वरः ॥ १७९.३९॥ १७९.४०/१यो गतिर्धर्मयुक्तानामगतिः पापकर्मणाम् । १७९.४०/२चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥ १७९.४०॥ १७९.४१/१चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः । १७९.४१/२दिगन्तरं नभो भूमिर्वायुर्वापि विभावसुः ॥ १७९.४१॥ १७९.४२/१चन्द्रसूर्यमयं ज्योतिर्युगेशः क्षणदाचरः । १७९.४२/२यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः ॥ १७९.४२॥ १७९.४३/१यं परं प्राहुरपरं यः परः परमात्मवान् । १७९.४३/२आदित्यानां तु यो देवो यश्च दैत्यान्तको विभुः ॥ १७९.४३॥ १७९.४४/१युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः । १७९.४४/२सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् ॥ १७९.४४॥ १७९.४५/१वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् । १७९.४५/२सोमभूतश्च सौम्यानामग्निभूतोऽग्निवर्चसाम् ॥ १७९.४५॥ १७९.४६/१यः शक्राणामीशभूतस्तपोभूतस्तपस्विनाम् । १७९.४६/२विनयो नयवृत्तीनां तेजस्तेजस्विनामपि ॥ १७९.४६॥ १७९.४७/१विग्रहो विग्रहार्हाणां गतिर्गतिमतामपि । १७९.४७/२आकाशप्रभवो वायुर्वायोः प्राणाद् धुताशनः ॥ १७९.४७॥ १७९.४८/१दिवो हुताशनः प्राणः प्राणोऽग्निर्मधुसूदनः । १७९.४८/२रसाच्छोणितसम्भूतिः शोणितान् मांसमुच्यते ॥ १७९.४८॥ १७९.४९/१मांसात् तु मेदसो जन्म मेदसोऽस्थि निरुच्यते । १७९.४९/२अस्थ्नो मज्जा समभवन् मज्जातः शुक्रसम्भवः ॥ १७९.४९॥ १७९.५०/१शुक्राद् गर्भः समभवद् रसमूलेन कर्मणा । १७९.५०/२तत्रापां प्रथमो भागः स सौम्यो राशिरुच्यते ॥ १७९.५०॥ १७९.५१/१गर्भोष्मसम्भवो ज्ञेयो द्वितीयो राशिरुच्यते । १७९.५१/२शुक्रं सोमात्मकं विद्याद् आर्तवं पावकात्मकम् ॥ १७९.५१॥ १७९.५२/१भावा रसानुगाश्चैषां बीजे च शशिपावकौ । १७९.५२/२कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम् ॥ १७९.५२॥ १७९.५३/१कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् । १७९.५३/२देहस्य मध्ये हृदयं स्थानं तन् मनसः स्मृतम् ॥ १७९.५३॥ १७९.५४/१नाभिकोष्ठान्तरं यत् तु तत्र देवो हुताशनः । १७९.५४/२मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते ॥ १७९.५४॥ १७९.५५/१पित्तमग्निः स्मृतं त्वेवमग्निसोमात्मकं जगत् । १७९.५५/२एवं प्रवर्तिते गर्भे वर्धितेऽर्बुदसंनिभे ॥ १७९.५५॥ १७९.५६/१वायुः प्रवेशं संचक्रे संगतः परमात्मनः । १७९.५६/२स पञ्चधा शरीरस्थो भिद्यते वर्तते पुनः ॥ १७९.५६॥ १७९.५७/१प्राणापानौ समानश्च उदानो व्यान एव च । १७९.५७/२प्राणोऽस्य परमात्मानं वर्धयन् परिवर्तते ॥ १७९.५७॥ १७९.५८/१अपानः पश्चिमं कायमुदानोऽर्धं शरीरिणः । १७९.५८/२व्यानस्तु व्याप्यते येन समानः संनिवर्तते ॥ १७९.५८॥ १७९.५९/१भूतावाप्तिस्ततस्तस्य जायेतेन्द्रियगोचरा । १७९.५९/२पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ १७९.५९॥ १७९.६०/१तस्येन्द्रियनिविष्टानि स्वं स्वं भागं प्रचक्रिरे । १७९.६०/२पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतम् ॥ १७९.६०॥ १७९.६१/१छिद्राण्याकाशयोनीनि जलात् स्रावः प्रवर्तते । १७९.६१/२ज्योतिश्चक्षूंषि तेजश्च आत्मा तेषां मनः स्मृतम् ॥ १७९.६१॥ १७९.६२/१ग्रामाश्च विषयाश्चैव यस्य वीर्यात् प्रवर्तिताः । १७९.६२/२इत्येतान् पुरुषः सर्वान् सृजंल्लोकान् सनातनः ॥ १७९.६२॥ १७९.६३/१नैधनेऽस्मिन् कथं लोके नरत्वं विष्णुरागतः । १७९.६३/२एष नः संशयो ब्रह्मन्न् एष नो विस्मयो महान् ॥ १७९.६३॥ १७९.६४/१कथं गतिर्गतिमतामापन्नो मानुषीं तनुम् । १७९.६४/२आश्चर्यं परमं विष्णुर्देवैर्दैत्यैश्च कथ्यते ॥ १७९.६४॥ १७९.६५/१विष्णोरुत्पत्तिमाश्चर्यं कथयस्व महामुने । १७९.६५/२प्रख्यातबलवीर्यस्य विष्णोरमिततेजसः ॥ १७९.६५॥ १७९.६६/१कर्मणाश्चर्यभूतस्य विष्णोस्तत्त्वमिहोच्यताम् । १७९.६६/२कथं स देवो देवानामार्तिहा पुरुषोत्तमः ॥ १७९.६६॥ १७९.६७/१सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः । १७९.६७/२सर्गस्थित्यन्तकृद् देवः सर्वलोकसुखावहः ॥ १७९.६७॥ १७९.६८/१अक्षयः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः । १७९.६८/२निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः ॥ १७९.६८॥ १७९.६९/१सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः । १७९.६९/२अविकारी विभुर्नित्यः परमात्मा सनातनः ॥ १७९.६९॥ १७९.७०/१अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः । १७९.७०/२विशुद्धं श्रूयते यस्य हरित्वं च कृते युगे ॥ १७९.७०॥ १७९.७१/१वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च । १७९.७१/२ईश्वरस्य हि तस्येमां गहनां कर्मणो गतिम् ॥ १७९.७१॥ १७९.७२/१समतीतां भविष्यं च श्रोतुमिच्छा प्रवर्तते । १७९.७२/२अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः ॥ १७९.७२॥ १७९.७३/१नारायणो ह्यनन्तात्मा प्रभवोऽव्यय एव च । १७९.७३/२एष नारायणो भूत्वा हरिरासीत् सनातनः ॥ १७९.७३॥ १७९.७४/१ब्रह्मा शक्रश्च रुद्रश्च धर्मः शुक्रो बृहस्पतिः । १७९.७४/२प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत् प्रभुः ॥ १७९.७४॥ १७९.७५/१सोऽसृजत् पूर्वपुरुषः पुरा कल्पे प्रजापतीन् । १७९.७५/२एवं स भगवान् विष्णुः सर्वलोकमहेश्वरः । १७९.७५/३किमर्थं मर्त्यलोकेऽस्मिन् यातो यदुकुले हरिः ॥ १७९.७५॥ १८०.१/१व्यास उवाच । नमस्कृत्वा सुरेशाय विष्णवे प्रभविष्णवे । १८०.१/२पुरुषाय पुराणाय शाश्वतायाव्ययाय च ॥ १८०.१॥ १८०.२/१चतुर्व्यूहात्मने तस्मै निर्गुणाय गुणाय च । १८०.२/२वरिष्ठाय गरिष्ठाय वरेण्यायामिताय च ॥ १८०.२॥ १८०.३/१यज्ञाङ्गायाखिलाङ्गाय देवाद्यैरीप्सिताय च । १८०.३/२यस्माद् अणुतरं नास्ति यस्मान् नास्ति बृहत्तरम् ॥ १८०.३॥ १८०.४/१येन विश्वमिदं व्याप्तमजेन सचराचरम् । १८०.४/२आविर्भावतिरोभाव+ ।दृष्टादृष्टविलक्षणम् ॥ १८०.४॥ १८०.५/१वदन्ति यत् सृष्टमिति तथैवाप्युपसंहृतम् । १८०.५/२ब्रह्मणे चादिदेवाय नमस्कृत्य समाधिना ॥ १८०.५॥ १८०.६/१अविकाराय शुद्धाय नित्याय परमात्मने । १८०.६/२सदैकरूपरूपाय जिष्णवे विष्णवे नमः ॥ १८०.६॥ १८०.७/१नमो हिरण्यगर्भाय हरये शंकराय च । १८०.७/२वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥ १८०.७॥ १८०.८/१एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । १८०.८/२अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ १८०.८॥ १८०.९/१सर्गस्थितिविनाशानां जगतो यो जगन्मयः । १८०.९/२मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ १८०.९॥ १८०.१०/१आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् । १८०.१०/२प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ १८०.१०॥ १८०.११/१ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः । १८०.११/२तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ १८०.११॥ १८०.१२/१विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे तथा प्रभुम् । १८०.१२/२अनादिं जगतामीशमजमक्षयमव्ययम् ॥ १८०.१२॥ १८०.१३/१कथयामि यथा पूर्वं यक्षाद्यैर्मुनिसत्तमैः । १८०.१३/२पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥ १८०.१३॥ १८०.१४/१ऋक्सामान्युद्गिरन् वक्त्रैर्यः पुनाति जगत्त्रयम् । १८०.१४/२प्रणिपत्य तथेशानमेकार्णवविनिर्गतम् ॥ १८०.१४॥ १८०.१५/१यस्यासुरगणा यज्ञान् विलुम्पन्ति न याजिनाम् । १८०.१५/२प्रवक्ष्यामि मतं कृत्स्नं ब्रह्मणोऽव्यक्तजन्मनः ॥ १८०.१५॥ १८०.१६/१येन सृष्टिं समुद्दिश्य धर्माद्याः प्रकटीकृताः । १८०.१६/२आपो नारा इति प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥ १८०.१६॥ १८०.१७/१अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः । १८०.१७/२स देवो भगवान् सर्वं व्याप्य नारायणो विभुः ॥ १८०.१७॥ १८०.१८/१चतुर्धा संस्थितो ब्रह्मा सगुणो निर्गुणस्तथा । १८०.१८/२एका मूर्तिरनुद्देश्या शुक्लां पश्यन्ति तां बुधाः ॥ १८०.१८॥ १८०.१९/१ज्वालामालावनद्धाङ्गी निष्ठा सा योगिनां परा । १८०.१९/२दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा ॥ १८०.१९॥ १८०.२०/१वासुदेवाभिधानासौ निर्ममत्वेन दृश्यते । १८०.२०/२रूपवर्णादयस्तस्या न भावाः कल्पनामयाः ॥ १८०.२०॥ १८०.२१/१आस्ते च सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी । १८०.२१/२द्वितीया पृथिवीं मूर्ध्ना शेषाख्या धारयत्यधः ॥ १८०.२१॥ १८०.२२/१तामसी सा समाख्याता तिर्यक्त्वं समुपागता । १८०.२२/२तृतीया कर्म कुरुते प्रजापालनतत्परा ॥ १८०.२२॥ १८०.२३/१सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी । १८०.२३/२चतुर्थी जलमध्यस्था शेते पन्नगतल्पगा ॥ १८०.२३॥ १८०.२४/१रजस्तस्या गुणः सर्गं सा करोति सदैव हि । १८०.२४/२या तृतीया हरेर्मूर्तिः प्रजापालनतत्परा ॥ १८०.२४॥ १८०.२५/१सा तु धर्मव्यवस्थानं करोति नियतं भुवि । १८०.२५/२प्रोद्धतान् असुरान् हन्ति धर्मव्युच्छित्तिकारिणः ॥ १८०.२५॥ १८०.२६/१पाति देवान् सगन्धर्वान् धर्मरक्षापरायणान् । १८०.२६/२यदा यदा च धर्मस्य ग्लानिः समुपजायते ॥ १८०.२६॥ १८०.२७/१अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ । १८०.२७/२भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च ॥ १८०.२७॥ १८०.२८/१एकया दंष्ट्रयोत्खाता नलिनीव वसुंधरा । १८०.२८/२कृत्वा नृसिंहरूपं च हिरण्यकशिपुर्हतः ॥ १८०.२८॥ १८०.२९/१विप्रचित्तिमुखाश्चान्ये दानवा विनिपातिताः । १८०.२९/२वामनं रूपमास्थाय बलिं संयम्य मायया ॥ १८०.२९॥ १८०.३०/१त्रैलोक्यं क्रान्तवान् एव विनिर्जित्य दितेः सुतान् । १८०.३०/२भृगोर्वंशे समुत्पन्नो जामदग्न्यः प्रतापवान् ॥ १८०.३०॥ १८०.३१/१जघान क्षत्रियान् रामः पितुर्वधमनुस्मरन् । १८०.३१/२तथात्रितनयो भूत्वा दत्तात्रेयः प्रतापवान् ॥ १८०.३१॥ १८०.३२/१योगमष्टाङ्गमाचख्यावलर्काय महात्मने । १८०.३२/२रामो दाशरथिर्भूत्वा स तु देवः प्रतापवान् ॥ १८०.३२॥ १८०.३३/१जघान रावणं संख्ये त्रैलोक्यस्य भयंकरम् । १८०.३३/२यदा चैकार्णवे सुप्तो देवदेवो जगत्पतिः ॥ १८०.३३॥ १८०.३४/१सहस्रयुगपर्यन्तं नागपर्यङ्कगो विभुः । १८०.३४/२योगनिद्रां समास्थाय स्वे महिम्नि व्यवस्थितः ॥ १८०.३४॥ १८०.३५/१त्रैलोक्यमुदरे कृत्वा जगत् स्थावरजङ्गमम् । १८०.३५/२जनलोकगतैः सिद्धैः स्तूयमानो महर्षिभिः ॥ १८०.३५॥ १८०.३६/१तस्य नाभौ समुत्पन्नं पद्मं दिक्पत्त्रमण्डितम् । १८०.३६/२मरुत्किञ्जल्कसंयुक्तं गृहं पैतामहं वरम् ॥ १८०.३६॥ १८०.३७/१यत्र ब्रह्मा समुत्पन्नो देवदेवश्चतुर्मुखः । १८०.३७/२तदा कर्णमलोद्भूतौ दानवौ मधुकैटभौ ॥ १८०.३७॥ १८०.३८/१महाबलौ महावीर्यौ ब्रह्माणं हन्तुमुद्यतौ । १८०.३८/२जघान तौ दुराधर्षौ उत्थाय शयनोदधेः ॥ १८०.३८॥ १८०.३९/१एवमादींस्तथैवान्यान् असंख्यातुमिहोत्सहे । १८०.३९/२अवतारो ह्यजस्येह माथुरः साम्प्रतस्त्वयम् ॥ १८०.३९॥ १८०.४०/१इति सा सात्त्विकी मूर्तिरवतारं करोति च । १८०.४०/२प्रद्युम्नेति समाख्याता रक्षाकर्मण्यवस्थिता ॥ १८०.४०॥ १८०.४१/१देवत्वेऽथ मनुष्यत्वे तिर्यग्योनौ च संस्थिता । १८०.४१/२गृह्णाति तत्स्वभावश्च वासुदेवेच्छया सदा ॥ १८०.४१॥ १८०.४२/१ददात्यभिमतान् कामान् पूजिता सा द्विजोत्तमाः । १८०.४२/२एवं मया समाख्यातः कृतकृत्योऽपि यः प्रभुः । १८०.४२/३मानुषत्वं गतो विष्णुः श‍ृणुध्वं चोत्तरं पुनः ॥ १८०.४२॥ १८१.१/१व्यास उवाच । श‍ृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । १८१.१/२अवतारं हरेश्चात्र भारावतरणेच्छया ॥ १८१.१॥ १८१.२/१यदा यदा त्वधर्मस्य वृद्धिर्भवति भो द्विजाः । १८१.२/२धर्मश्च ह्रासमभ्येति तदा देवो जनार्दनः ॥ १८१.२॥ १८१.३/१अवतारं करोत्यत्र द्विधा कृत्वात्मनस्तनुम् । १८१.३/२साधूनां रक्षणार्थाय धर्मसंस्थापनाय च ॥ १८१.३॥ १८१.४/१दुष्टानां निग्रहार्थाय अन्येषां च सुरद्विषाम् । १८१.४/२प्रजानां रक्षणार्थाय जायतेऽसौ युगे युगे ॥ १८१.४॥ १८१.५/१पुरा किल मही विप्रा भूरिभारावपीडिता । १८१.५/२जगाम धरणी मेरौ समाजे त्रिदिवौकसाम् ॥ १८१.५॥ १८१.६/१सब्रह्मकान् सुरान् सर्वान् प्रणिपत्याथ मेदिनी । १८१.६/२कथयामास तत् सर्वं खेदात् करुणभाषिणी ॥ १८१.६॥ १८१.७/१धरण्युवाच । अग्निः सुवर्णस्य गुरुर्गवां सूर्योऽपरो गुरुः । १८१.७/२ममाप्यखिललोकानां वन्द्यो नारायणो गुरुः ॥ १८१.७॥ १८१.८/१तत्साम्प्रतमिमे दैत्याः कालनेमिपुरोगमाः । १८१.८/२मर्त्यलोकं समागम्य बाधन्तेऽहर्निशं प्रजाः ॥ १८१.८॥ १८१.९/१कालनेमिर्हतो योऽसौ विष्णुना प्रभविष्णुना । १८१.९/२उग्रसेनसुतः कंसः सम्भूतः सुमहासुरः ॥ १८१.९॥ १८१.१०/१अरिष्टो धेनुकः केशी प्रलम्बो नरकस्तथा । १८१.१०/२सुन्दोऽसुरस्तथात्युग्रो बाणश्चापि बलेः सुतः ॥ १८१.१०॥ १८१.११/१तथान्ये च महावीर्या नृपाणां भवनेषु ये । १८१.११/२समुत्पन्ना दुरात्मानस्तान् न संख्यातुमुत्सहे ॥ १८१.११॥ १८१.१२/१अक्षौहिण्यो हि बहुला दिव्यमूर्तिधृताः सुराः । १८१.१२/२महाबलानां दृप्तानां दैत्येन्द्राणां ममोपरि ॥ १८१.१२॥ १८१.१३/१तद्भूरिभारपीडार्ता न शक्नोम्यमरेश्वराः । १८१.१३/२विभर्तुमात्मानमहमिति विज्ञापयामि वः ॥ १८१.१३॥ १८१.१४/१क्रियतां तन् महाभागा मम भारावतारणम् । १८१.१४/२यथा रसातलं नाहं गच्छेयमतिविह्वला ॥ १८१.१४॥ १८१.१५/१व्यास उवाच । इत्याकर्ण्य धरावाक्यमशेषैस्त्रिदशैस्ततः । १८१.१५/२भुवो भारावतारार्थं ब्रह्मा प्राह च चोदितः ॥ १८१.१५॥ १८१.१६/१ब्रह्मोवाच । यद् आह वसुधा सर्वं सत्यमेतद् दिवौकसः । १८१.१६/२अहं भवो भवन्तश्च सर्वं नारायणात्मकम् ॥ १८१.१६॥ १८१.१७/१विभूतयस्तु यास्तस्य तासामेव परस्परम् । १८१.१७/२आधिक्यं न्यूनता बाध्य+ ।बाधकत्वेन वर्तते ॥ १८१.१७॥ १८१.१८/१तद् आगच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम् । १८१.१८/२तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥ १८१.१८॥ १८१.१९/१सर्वदैव जगत्यर्थे स सर्वात्मा जगन्मयः । १८१.१९/२स्वल्पांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥ १८१.१९॥ १८१.२०/१व्यास उवाच । इत्युक्त्वा प्रययौ तत्र सह देवैः पितामहः । १८१.२०/२समाहितमना भूत्वा तुष्टाव गरुडध्वजम् ॥ १८१.२०॥ १८१.२१/१ब्रह्मोवाच । नमो नमस्तेऽस्तु सहस्रमूर्ते । १८१.२१/२सहस्रबाहो बहुवक्त्रपाद । १८१.२१/३नमो नमस्ते जगतः प्रवृत्ति+ । १८१.२१/४विनाशसंस्थानपराप्रमेय ॥ १८१.२१॥ १८१.२२/१सूक्ष्मातिसूक्ष्मं च बृहत्प्रमाणम् । १८१.२२/२गरीयसामप्यतिगौरवात्मन् । १८१.२२/३प्रधानबुद्धीन्द्रियवाक्प्रधान+ । १८१.२२/४मूलापरात्मन् भगवन् प्रसीद ॥ १८१.२२॥ १८१.२३/१एषा मही देव महीप्रसूतैर्। १८१.२३/२महासुरैः पीडितशैलबन्धा । १८१.२३/३परायणं त्वां जगतामुपैति । १८१.२३/४भारावतारार्थमपारपारम् ॥ १८१.२३॥ १८१.२४/१एते वयं वृत्ररिपुस्तथायम् । १८१.२४/२नासत्यदस्रौ वरुणस्तथैषः । १८१.२४/३इमे च रुद्रा वसवः ससूर्याः । १८१.२४/४समीरणाग्निप्रमुखास्तथान्ये ॥ १८१.२४॥ १८१.२५/१सुराः समस्ताः सुरनाथ कार्यम् । १८१.२५/२एभिर्मया यच्च तद् ईश सर्वम् । १८१.२५/३आज्ञापयाज्ञां प्रतिपालयन्तस्- । १८१.२५/४तवैव तिष्ठाम सदास्तदोषाः ॥ १८१.२५॥ १८१.२६/१व्यास उवाच । एवं संस्तूयमानस्तु भगवान् परमेश्वरः । १८१.२६/२उज्जहारात्मनः केशौ सितकृष्णौ द्विजोत्तमाः ॥ १८१.२६॥ १८१.२७/१उवाच च सुरान् एतौ मत्केशौ वसुधातले । १८१.२७/२अवतीर्य भुवो भार+ ।क्लेशहानिं करिष्यतः ॥ १८१.२७॥ १८१.२८/१सुराश्च सकलाः स्वांशैरवतीर्य महीतले । १८१.२८/२कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर्महासुरैः ॥ १८१.२८॥ १८१.२९/१ततः क्षयमशेषास्ते दैतेया धरणीतले । १८१.२९/२प्रयास्यन्ति न संदेहो नानायुधविचूर्णिताः ॥ १८१.२९॥ १८१.३०/१वसुदेवस्य या पत्नी देवकी देवतोपमा । १८१.३०/२तस्या गर्भोऽष्टमोऽयं तु मत्केशो भविता सुराः ॥ १८१.३०॥ १८१.३१/१अवतीर्य च तत्रायं कंसं घातयिता भुवि । १८१.३१/२कालनेमिसमुद्भूतमित्युक्त्वान्तर्दधे हरिः ॥ १८१.३१॥ १८१.३२/१अदृश्याय ततस्तेऽपि प्रणिपत्य महात्मने । १८१.३२/२मेरुपृष्ठं सुरा जग्मुरवतेरुश्च भूतले ॥ १८१.३२॥ १८१.३३/१कंसाय चाष्टमो गर्भो देवक्या धरणीतले । १८१.३३/२भविष्यतीत्याचचक्षे भगवान् नारदो मुनिः ॥ १८१.३३॥ १८१.३४/१कंसोऽपि तद् उपश्रुत्य नारदात् कुपितस्ततः । १८१.३४/२देवकीं वसुदेवं च गृहे गुप्तावधारयत् ॥ १८१.३४॥ १८१.३५/१जातं जातं च कंसाय तेनैवोक्तं यथा पुरा । १८१.३५/२तथैव वसुदेवोऽपि पुत्रमर्पितवान् द्विजाः ॥ १८१.३५॥ १८१.३६/१हिरण्यकशिपोः पुत्राः षड्गर्भा इति विश्रुताः । १८१.३६/२विष्णुप्रयुक्ता तान् निद्रा क्रमाद् गर्भे न्ययोजयत् ॥ १८१.३६॥ १८१.३७/१योगनिद्रा महामाया वैष्णवी मोहितं यया । १८१.३७/२अविद्यया जगत् सर्वं तामाह भगवान् हरिः ॥ १८१.३७॥ १८१.३८/१विष्णुरुवाच । गच्छ निद्रे ममादेशात् पातालतलसंश्रयान् । १८१.३८/२एकैकश्येन षड्गर्भान् देवकीजठरे नय ॥ १८१.३८॥ १८१.३९/१हतेषु तेषु कंसेन शेषाख्योऽंशस्ततोऽनघः । १८१.३९/२अंशांशेनोदरे तस्याः सप्तमः सम्भविष्यति ॥ १८१.३९॥ १८१.४०/१गोकुले वसुदेवस्य भार्या वै रोहिणी स्थिता । १८१.४०/२तस्याः प्रसूतिसमये गर्भो नेयस्त्वयोदरम् ॥ १८१.४०॥ १८१.४१/१सप्तमो भोजराजस्य भयाद् रोधोपरोधतः । १८१.४१/२देवक्याः पतितो गर्भ इति लोको वदिष्यति ॥ १८१.४१॥ १८१.४२/१गर्भसंकर्षणात् सोऽथ लोके संकर्षणेति वै । १८१.४२/२संज्ञामवाप्स्यते वीरः श्वेताद्रिशिखरोपमः ॥ १८१.४२॥ १८१.४३/१ततोऽहं सम्भविष्यामि देवकीजठरे शुभे । १८१.४३/२गर्भे त्वया यशोदाया गन्तव्यमविलम्बितम् ॥ १८१.४३॥ १८१.४४/१प्रावृट्काले च नभसि कृष्णाष्टम्यामहं निशि । १८१.४४/२उत्पत्स्यामि नवम्यां च प्रसूतिं त्वमवाप्स्यसि ॥ १८१.४४॥ १८१.४५/१यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते । १८१.४५/२मच्छक्तिप्रेरितमतिर्वसुदेवो नयिष्यति ॥ १८१.४५॥ १८१.४६/१कंसश्च त्वामुपादाय देवि शैलशिलातले । १८१.४६/२प्रक्षेप्स्यत्यन्तरिक्षे च त्वं स्थानं समवाप्स्यसि ॥ १८१.४६॥ १८१.४७/१ततस्त्वां शतधा शक्रः प्रणम्य मम गौरवात् । १८१.४७/२प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥ १८१.४७॥ १८१.४८/१ततः शुम्भनिशुम्भादीन् हत्वा दैत्यान् सहस्रशः । १८१.४८/२स्थानैरनेकैः पृथिवीमशेषां मण्डयिष्यसि ॥ १८१.४८॥ १८१.४९/१त्वं भूतिः संनतिः कीर्तिः कान्तिर्वै पृथिवी धृतिः । १८१.४९/२लज्जा पुष्टिरुषा या च काचिद् अन्या त्वमेव सा ॥ १८१.४९॥ १८१.५०/१ये त्वामार्येति दुर्गेति वेदगर्भेऽम्बिकेति च । १८१.५०/२भद्रेति भद्रकालीति क्षेम्या क्षेमंकरीति च ॥ १८१.५०॥ १८१.५१/१प्रातश्चैवापराह्णे च स्तोष्यन्त्यानम्रमूर्तयः । १८१.५१/२तेषां हि वाञ्छितं सर्वं मत्प्रसादाद् भविष्यति ॥ १८१.५१॥ १८१.५२/१सुरामांसोपहारैस्तु भक्ष्यभोज्यैश्च पूजिता । १८१.५२/२नृणामशेषकामांस्त्वं प्रसन्नायां प्रदास्यसि ॥ १८१.५२॥ १८१.५३/१ते सर्वे सर्वदा भद्रा मत्प्रसादाद् असंशयम् । १८१.५३/२असंदिग्धं भविष्यन्ति गच्छ देवि यथोदितम् ॥ १८१.५३॥ १८२.१/१व्यास उवाच । यथोक्तं सा जगद्धात्री देवदेवेन वै पुरा । १८२.१/२षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम् ॥ १८२.१॥ १८२.२/१सप्तमे रोहिणीं प्राप्ते गर्भे गर्भे ततो हरिः । १८२.२/२लोकत्रयोपकाराय देवक्याः प्रविवेश वै ॥ १८२.२॥ १८२.३/१योगनिद्रा यशोदायास्तस्मिन्न् एव ततो दिने । १८२.३/२सम्भूता जठरे तद्वद् यथोक्तं परमेष्ठिना ॥ १८२.३॥ १८२.४/१ततो ग्रहगणः सम्यक् प्रचचार दिवि द्विजाः । १८२.४/२विष्णोरंशे महीं यात ऋतवोऽप्यभवञ् शुभाः ॥ १८२.४॥ १८२.५/१नोत्सेहे देवकीं द्रष्टुं कश्चिद् अप्यतितेजसा । १८२.५/२जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः ॥ १८२.५॥ १८२.६/१अदृष्टां पुरुषैः स्त्रीभिर्देवकीं देवतागणाः । १८२.६/२बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ॥ १८२.६॥ १८२.७/१देवा ऊचुः । त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिरेव च । १८२.७/२त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले ॥ १८२.७॥ १८२.८/१प्रसीद देवि सर्वस्य जगतस्त्वं शुभं कुरु । १८२.८/२प्रीत्यर्थं धारयेशानं धृतं येनाखिलं जगत् ॥ १८२.८॥ १८२.९/१व्यास उवाच । एवं संस्तूयमाना सा देवैर्देवमधारयत् । १८२.९/२गर्भेण पुण्डरीकाक्षं जगतां त्राणकारणम् ॥ १८२.९॥ १८२.१०/१ततोऽखिलजगत्पद्म+ ।बोधायाच्युतभानुना । १८२.१०/२देवक्याः पूर्वसंध्यायामाविर्भूतं महात्मना ॥ १८२.१०॥ १८२.११/१मध्यरात्रेऽखिलाधारे जायमाने जनार्दने । १८२.११/२मन्दं जगर्जुर्जलदाः पुष्पवृष्टिमुचः सुराः ॥ १८२.११॥ १८२.१२/१फुल्लेन्दीवरपत्त्राभं चतुर्बाहुमुदीक्ष्य तम् । १८२.१२/२श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ॥ १८२.१२॥ १८२.१३/१अभिष्टूय च तं वाग्भिः प्रसन्नाभिर्महामतिः । १८२.१३/२विज्ञापयामास तदा कंसाद् भीतो द्विजोत्तमाः ॥ १८२.१३॥ १८२.१४/१वसुदेव उवाच । ज्ञातोऽसि देवदेवेश शङ्खचक्रगदाधर । १८२.१४/२दिव्यं रूपमिदं देव प्रसादेनोपसंहर ॥ १८२.१४॥ १८२.१५/१अद्यैव देव कंसोऽयं कुरुते मम यातनाम् । १८२.१५/२अवतीर्णमिति ज्ञात्वा त्वामस्मिन् मन्दिरे मम ॥ १८२.१५॥ १८२.१६/१देवक्युवाच । योऽनन्तरूपोऽखिलविश्वरूपो । १८२.१६/२गर्भेऽपि लोकान् वपुषा बिभर्ति । १८२.१६/३प्रसीदतामेष स देवदेवः । १८२.१६/४स्वमाययाविष्कृतबालरूपः ॥ १८२.१६॥ १८२.१७/१उपसंहर सर्वात्मन् रूपमेतच्चतुर्भुजम् । १८२.१७/२जानातु मावतारं ते कंसोऽयं दितिजान्तक ॥ १८२.१७॥ १८२.१८/१श्रीभगवान् उवाच । स्तुतोऽहं यत् त्वया पूर्वं पुत्रार्थिन्या तद् अद्य ते । १८२.१८/२सफलं देवि संजातं जातोऽहं यत् तवोदरात् ॥ १८२.१८॥ १८२.१९/१व्यास उवाच । इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तमाः । १८२.१९/२वसुदेवोऽपि तं रात्रावादाय प्रययौ बहिः ॥ १८२.१९॥ १८२.२०/१मोहिताश्चाभवंस्तत्र रक्षिणो योगनिद्रया । १८२.२०/२मथुराद्वारपालाश्च व्रजत्यानकदुन्दुभौ ॥ १८२.२०॥ १८२.२१/१वर्षतां जलदानां च तत् तोयमुल्बणं निशि । १८२.२१/२संछाद्य तं ययौ शेषः फणैरानकदुन्दुभिम् ॥ १८२.२१॥ १८२.२२/१यमुनां चातिगम्भीरां नानावर्तशताकुलाम् । १८२.२२/२वसुदेवो वहन् विष्णुं जानुमात्रवहां ययौ ॥ १८२.२२॥ १८२.२३/१कंसस्य करमादाय तत्रैवाभ्यागतांस्तटे । १८२.२३/२नन्दादीन् गोपवृद्धांश्च यमुनायां ददर्श सः ॥ १८२.२३॥ १८२.२४/१तस्मिन् काले यशोदापि मोहिता योगनिद्रया । १८२.२४/२तामेव कन्यां मुनयः प्रासूत मोहिते जने ॥ १८२.२४॥ १८२.२५/१वसुदेवोऽपि विन्यस्य बालमादाय दारिकाम् । १८२.२५/२यशोदाशयने तूर्णमाजगामामितद्युतिः ॥ १८२.२५॥ १८२.२६/१ददर्श च विबुद्ध्वा सा यशोदा जातमात्मजम् । १८२.२६/२नीलोत्पलदलश्यामं ततोऽत्यर्थं मुदं ययौ ॥ १८२.२६॥ १८२.२७/१आदाय वसुदेवोऽपि दारिकां निजमन्दिरम् । १८२.२७/२देवकीशयने न्यस्य यथापूर्वमतिष्ठत ॥ १८२.२७॥ १८२.२८/१ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः । १८२.२८/२कंसमावेदयामासुर्देवकीप्रसवं द्विजाः ॥ १८२.२८॥ १८२.२९/१कंसस्तूर्णमुपेत्यैनां ततो जग्राह बालिकाम् । १८२.२९/२मुञ्च मुञ्चेति देवक्या *आसन्नकण्ठं निवारितः ॥ १८२.२९॥ १८२.३०/१चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम् । १८२.३०/२अवाप रूपं च महत् सायुधाष्टमहाभुजम् । १८२.३०/३प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत् ॥ १८२.३०॥ १८२.३१/१योगमायोवाच । किं मयाक्षिप्तया कंस जातो यस्त्वां हनिष्यति । १८२.३१/२सर्वस्वभूतो देवानामासीन् मृत्युः पुरा स ते । १८२.३१/३तद् एतत् सम्प्रधार्याशु क्रियतां हितमात्मनः ॥ १८२.३१॥ १८२.३२/१व्यास उवाच । इत्युक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा । १८२.३२/२पश्यतो भोजराजस्य स्तुता सिद्धैर्विहायसा ॥ १८२.३२॥ १८३.१/१व्यास उवाच । कंसस्त्वथोद्विग्नमनाः प्राह सर्वान् महासुरान् । १८३.१/२प्रलम्बकेशिप्रमुखान् आहूयासुरपुंगवान् ॥ १८३.१॥ १८३.२/१कंस उवाच । हे प्रलम्ब महाबाहो केशिन् धेनुक पूतने । १८३.२/२अरिष्टाद्यैस्तथा चान्यैः श्रूयतां वचनं मम ॥ १८३.२॥ १८३.३/१मां हन्तुममरैर्यत्नः कृतः किल दुरात्मभिः । १८३.३/२मद्वीर्यतापितान् वीरान् न त्वेतान् गणयाम्यहम् ॥ १८३.३॥ १८३.४/१आश्चर्यं कन्यया चोक्तं जायते दैत्यपुंगवाः । १८३.४/२हास्यं मे जायते वीरास्तेषु यत्नपरेष्वपि ॥ १८३.४॥ १८३.५/१तथापि खलु दुष्टानां तेषामप्यधिकं मया । १८३.५/२अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम् ॥ १८३.५॥ १८३.६/१उत्पन्नश्चापि मृत्युर्मे भूतभव्यभवत्प्रभुः । १८३.६/२इत्येतद् बालिका प्राह देवकीगर्भसम्भवा ॥ १८३.६॥ १८३.७/१तस्माद् बालेषु परमो यत्नः कार्यो महीतले । १८३.७/२यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः ॥ १८३.७॥ १८३.८/१व्यास उवाच । इत्याज्ञाप्यासुरान् कंसः प्रविश्यात्मगृहं ततः । १८३.८/२उवाच वसुदेवं च देवकीमविरोधतः ॥ १८३.८॥ १८३.९/१कंस उवाच । युवयोर्घातिता गर्भा वृथैवैते मयाधुना । १८३.९/२कोऽप्यन्य एव नाशाय बालो मम समुद्गतः ॥ १८३.९॥ १८३.१०/१तद् अलं परितापेन नूनं यद् भाविनो हि ते । १८३.१०/२अर्भका युवयोः को वा आयुषोऽन्ते न हन्यते ॥ १८३.१०॥ १८३.११/१व्यास उवाच । इत्याश्वास्य विमुच्यैव कंसस्तौ परितोष्य च । १८३.११/२अन्तर्गृहं द्विजश्रेष्ठाः प्रविवेश पुनः स्वकम् ॥ १८३.११॥ १८४.१/१व्यास उवाच । विमुक्तो वसुदेवोऽपि नन्दस्य शकटं गतः । १८४.१/२प्रहृष्टं दृष्टवान् नन्दं पुत्रो जातो ममेति वै ॥ १८४.१॥ १८४.२/१वसुदेवोऽपि तं प्राह दिष्ट्या दिष्ट्येति सादरम् । १८४.२/२वार्धकेऽपि समुत्पन्नस्तनयोऽयं तवाधुना ॥ १८४.२॥ १८४.३/१दत्तो हि वार्षिकः सर्वो भवद्भिर्नृपतेः करः । १८४.३/२यदर्थमागतस्तस्मान् नात्र स्थेयं महात्मना ॥ १८४.३॥ १८४.४/१यदर्थमागतः कार्यं तन् निष्पन्नं किमास्यते । १८४.४/२भवद्भिर्गम्यतां नन्द तच्छीघ्रं निजगोकुलम् ॥ १८४.४॥ १८४.५/१ममापि बालकस्तत्र रोहिणीप्रसवो हि यः । १८४.५/२स रक्षणीयो भवता यथायं तनयो निजः ॥ १८४.५॥ १८४.६/१व्यास उवाच । इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः । १८४.६/२शकटारोपितैर्भाण्डैः करं दत्त्वा महाबलाः ॥ १८४.६॥ १८४.७/१वसतां गोकुले तेषां पूतना बालघातिनी । १८४.७/२सुप्तं कृष्णमुपादाय रात्रौ च प्रददौ स्तनम् ॥ १८४.७॥ १८४.८/१यस्मै यस्मै स्तनं रात्रौ पूतना सम्प्रयच्छति । १८४.८/२तस्य तस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥ १८४.८॥ १८४.९/१कृष्णस्तस्याः स्तनं गाढं कराभ्यामतिपीडितम् । १८४.९/२गृहीत्वा प्राणसहितं पपौ क्रोधसमन्वितः ॥ १८४.९॥ १८४.१०/१सा विमुक्तमहारावा विच्छिन्नस्नायुबन्धना । १८४.१०/२पपात पूतना भूमौ म्रियमाणातिभीषणा ॥ १८४.१०॥ १८४.११/१तन्नादश्रुतिसंत्रासाद् विबुद्धास्ते व्रजौकसः । १८४.११/२ददृशुः पूतनोत्सङ्गे कृष्णं तां च निपातिताम् ॥ १८४.११॥ १८४.१२/१आदाय कृष्णं संत्रस्ता यशोदा च ततो द्विजाः । १८४.१२/२गोपुच्छभ्रामणाद्यैश्च बालदोषमपाकरोत् ॥ १८४.१२॥ १८४.१३/१गोपुरीषमुपादाय नन्दगोपोऽपि मस्तके । १८४.१३/२कृष्णस्य प्रददौ रक्षां कुर्वन्न् इदमुदैरयत् ॥ १८४.१३॥ १८४.१४/१नन्दगोप उवाच । रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः । १८४.१४/२यस्य नाभिसमुद्भूतात् पङ्कजाद् अभवज्जगत् ॥ १८४.१४॥ १८४.१५/१येन दंष्ट्राग्रविधृता धारयत्यवनी जगत् । १८४.१५/२वराहरूपधृग् देवः स त्वां रक्षतु केशवः ॥ १८४.१५॥ १८४.१६/१गुह्यं स जठरं विष्णुर्जङ्घापादौ जनार्दनः । १८४.१६/२वामनो रक्षतु सदा भवन्तं यः क्षणाद् अभूत् ॥ १८४.१६॥ १८४.१७/१त्रिविक्रमक्रमाक्रान्त+ ।त्रैलोक्यस्फुरदायुधः । १८४.१७/२शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः ॥ १८४.१७॥ १८४.१८/१मुखबाहू प्रबाहू च मनः सर्वेन्द्रियाणि च । १८४.१८/२रक्षत्वव्याहतैश्वर्यस्तव नारायणोऽव्ययः ॥ १८४.१८॥ १८४.१९/१त्वां दिक्षु पातु वैकुण्ठो विदिक्षु मधुसूदनः । १८४.१९/२हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥ १८४.१९॥ १८४.२०/१व्यास उवाच । एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः । १८४.२०/२शायितः शकटस्याधो बालपर्यङ्किकातले ॥ १८४.२०॥ १८४.२१/१ते च गोपा महद् दृष्ट्वा पूतनायाः कलेवरम् । १८४.२१/२मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥ १८४.२१॥ १८४.२२/१कदाचिच्छकटस्याधः शयानो मधुसूदनः । १८४.२२/२चिक्षेप चरणावूर्ध्वं स्तनार्थी प्ररुरोद च ॥ १८४.२२॥ १८४.२३/१तस्य पादप्रहारेण शकटं परिवर्तितम् । १८४.२३/२विध्वस्तभाण्डकुम्भं तद् विपरीतं पपात वै ॥ १८४.२३॥ १८४.२४/१ततो हाहाकृतः सर्वो गोपगोपीजनो द्विजाः । १८४.२४/२आजगाम तदा ज्ञात्वा बालमुत्तानशायिनम् ॥ १८४.२४॥ १८४.२५/१गोपाः केनेति जगदुः शकटं परिवर्तितम् । १८४.२५/२तत्रैव बालकाः प्रोचुर्बालेनानेन पातितम् ॥ १८४.२५॥ १८४.२६/१रुदता दृष्टमस्माभिः पादविक्षेपताडितम् । १८४.२६/२शकटं परिवृत्तं वै नैतद् अन्यस्य चेष्टितम् ॥ १८४.२६॥ १८४.२७/१ततः पुनरतीवासन् गोपा विस्मितचेतसः । १८४.२७/२नन्दगोपोऽपि जग्राह बालमत्यन्तविस्मितः ॥ १८४.२७॥ १८४.२८/१यशोदा विस्मयारूढा भग्नभाण्डकपालकम् । १८४.२८/२शकटं चार्चयामास दधिपुष्पफलाक्षतैः ॥ १८४.२८॥ १८४.२९/१गर्गश्च गोकुले तत्र वसुदेवप्रचोदितः । १८४.२९/२प्रच्छन्न एव गोपानां संस्कारमकरोत् तयोः ॥ १८४.२९॥ १८४.३०/१ज्येष्ठं च राममित्याह कृष्णं चैव तथापरम् । १८४.३०/२गर्गो मतिमतां श्रेष्ठो नाम कुर्वन् महामतिः ॥ १८४.३०॥ १८४.३१/१अल्पेनैव हि कालेन विज्ञातौ तौ महाबलौ । १८४.३१/२घृष्टजानुकरौ विप्रा बभूवतुरुभावपि ॥ १८४.३१॥ १८४.३२/१करीषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः । १८४.३२/२न निवारयितुं शक्ता यशोदा तौ न रोहिणी ॥ १८४.३२॥ १८४.३३/१गोवाटमध्ये क्रीडन्तौ वत्सवाटगतौ पुनः । १८४.३३/२तदहर्जातगोवत्स+ ।पुच्छाकर्षणतत्परौ ॥ १८४.३३॥ १८४.३४/१यदा यशोदा तौ बालावेकस्थानचरावुभौ । १८४.३४/२शशाक नो वारयितुं क्रीडन्तावतिचञ्चलौ ॥ १८४.३४॥ १८४.३५/१दाम्ना बद्ध्वा तदा मध्ये निबबन्ध उलूखले । १८४.३५/२कृष्णमक्लिष्टकर्माणमाह चेदममर्षिता ॥ १८४.३५॥ १८४.३६/१यशोदोवाच । यदि शक्तोऽसि गच्छ त्वमतिचञ्चलचेष्टित ॥ १८४.३६॥ १८४.३७/१व्यास उवाच । इत्युक्त्वा च निजं कर्म सा चकार कुटुम्बिनी । १८४.३७/२व्यग्रायामथ तस्यां स कर्षमाण उलूखलम् ॥ १८४.३७॥ १८४.३८/१यमलार्जुनयोर्मध्ये जगाम कमलेक्षणः । १८४.३८/२कर्षता वृक्षयोर्मध्ये तिर्यग् एवमुलूखलम् ॥ १८४.३८॥ १८४.३९/१भग्नावुत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ । १८४.३९/२ततः कटकटाशब्द+ ।समाकर्णनकातरः ॥ १८४.३९॥ १८४.४०/१आजगाम व्रजजनो ददृशे च महाद्रुमौ । १८४.४०/२भग्नस्कन्धौ निपातितौ भग्नशाखौ महीतले ॥ १८४.४०॥ १८४.४१/१ददर्श चाल्पदन्तास्यं स्मितहासं च बालकम् । १८४.४१/२तयोर्मध्यगतं बद्धं दाम्ना गाढं तथोदरे ॥ १८४.४१॥ १८४.४२/१ततश्च दामोदरतां स ययौ दामबन्धनात् । १८४.४२/२गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः ॥ १८४.४२॥ १८४.४३/१मन्त्रयामासुरुद्विग्ना महोत्पातातिभीरवः । १८४.४३/२स्थानेनेह न नः कार्यं व्रजामोऽन्यन् महावनम् ॥ १८४.४३॥ १८४.४४/१उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः । १८४.४४/२पूतनाया विनाशश्च शकटस्य विपर्ययः ॥ १८४.४४॥ १८४.४५/१विना वातादिदोषेण द्रुमयोः पतनं तथा । १८४.४५/२वृन्दावनमितः स्थानात् तस्माद् गच्छाम मा चिरम् ॥ १८४.४५॥ १८४.४६/१यावद् भौममहोत्पात+ ।दोषो नाभिभवेद् व्रजम् । १८४.४६/२इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः ॥ १८४.४६॥ १८४.४७/१ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्ब्यताम् । १८४.४७/२ततः क्षणेन प्रययुः शकटैर्गोधनैस्तथा ॥ १८४.४७॥ १८४.४८/१यूथशो वत्सपालीश्च कालयन्तो व्रजौकसः । १८४.४८/२सर्वावयवनिर्धूतं क्षणमात्रेण तत् तदा ॥ १८४.४८॥ १८४.४९/१काककाकीसमाकीर्णं व्रजस्थानमभूद् द्विजाः । १८४.४९/२वृन्दावनं भगवता कृष्णेनाक्लिष्टकर्मणा ॥ १८४.४९॥ १८४.५०/१शुभेन मनसा ध्यातं गवां वृद्धिमभीप्सता । १८४.५०/२ततस्तत्रातिरुक्षेऽपि धर्मकाले द्विजोत्तमाः ॥ १८४.५०॥ १८४.५१/१प्रावृट्काल इवाभूच्च नवशष्पं समन्ततः । १८४.५१/२स समावासितः सर्वो व्रजो वृन्दावने ततः ॥ १८४.५१॥ १८४.५२/१शकटीवाटपर्यन्त+ ॅहन्द्रार्धाकारसंस्थितिः । १८४.५२/२वत्सबालौ च संवृत्तौ रामदामोदरौ ततः ॥ १८४.५२॥ १८४.५३/१तत्र स्थितौ तौ च गोष्ठे चेरतुर्बाललीलया । १८४.५३/२बर्हिपत्त्रकृतापीडौ वन्यपुष्पावतंसकौ ॥ १८४.५३॥ १८४.५४/१गोपवेणुकृतातोद्य+ ।पत्त्रवाद्यकृतस्वनौ । १८४.५४/२काकपक्षधरौ बालौ कुमाराविव पावकौ ॥ १८४.५४॥ १८४.५५/१हसन्तौ च रमन्तौ च चेरतुस्तन् महद् वनम् । १८४.५५/२क्वचिद् धसन्तावन्योन्यं क्रीडमानौ तथा परैः ॥ १८४.५५॥ १८४.५६/१गोपपुत्रैः समं वत्सांश्चारयन्तौ विचेरतुः । १८४.५६/२कालेन गच्छता तौ तु सप्तवर्षौ बभूवतुः ॥ १८४.५६॥ १८४.५७/१सर्वस्य जगतः पालौ वत्सपालौ महाव्रजे । १८४.५७/२प्रावृट्कालस्ततोऽतीव मेघौघस्थगिताम्बरः ॥ १८४.५७॥ १८४.५८/१बभूव वारिधाराभिरैक्यं कुर्वन् दिशामिव । १८४.५८/२प्ररूढनवपुष्पाढ्या शक्रगोपवृता मही ॥ १८४.५८॥ १८४.५९/१यथा मारकते वासीत् पद्मरागविभूषिता । १८४.५९/२ऊहुरुन्मार्गगामीनि निम्नगाम्भांसि सर्वतः ॥ १८४.५९॥ १८४.६०/१मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवामिव । १८४.६०/२विकाले च यथाकामं व्रजमेत्य महाबलौ । १८४.६०/३गोपैः समानैः सहितौ चिक्रीडातेऽमराविव ॥ १८४.६०॥ १८५.१/१व्यास उवाच । एकदा तु विना रामं कृष्णो वृन्दावनं ययौ । १८५.१/२विचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः ॥ १८५.१॥ १८५.२/१स जगामाथ कालिन्दीं लोलकल्लोलशालिनीम् । १८५.२/२तीरसंलग्नफेनौघैर्हसन्तीमिव सर्वतः ॥ १८५.२॥ १८५.३/१तस्यां चातिमहाभीमं विषाग्निकणदूषितम् । १८५.३/२ह्रदं कालीयनागस्य ददर्शातिविभीषणम् ॥ १८५.३॥ १८५.४/१विषाग्निना विसरता दग्धतीरमहातरुम् । १८५.४/२वाताहताम्बुविक्षेप+ ।स्पर्शदग्धविहंगमम् ॥ १८५.४॥ १८५.५/१तमतीव महारौद्रं मृत्युवक्त्रमिवापरम् । १८५.५/२विलोक्य चिन्तयामास भगवान् मधुसूदनः ॥ १८५.५॥ १८५.६/१अस्मिन् वसति दुष्टात्मा कालीयोऽसौ विषायुधः । १८५.६/२यो मया निर्जितस्त्यक्त्वा दुष्टो नष्टः पयोनिधौ ॥ १८५.६॥ १८५.७/१तेनेयं दूषिता सर्वा यमुना सागरंगमा । १८५.७/२न नरैर्गोधनैर्वापि तृषार्तैरुपभुज्यते ॥ १८५.७॥ १८५.८/१तद् अस्य नागराजस्य कर्तव्यो निग्रहो मया । १८५.८/२नित्यत्रस्ताः सुखं येन चरेयुर्व्रजवासिनः ॥ १८५.८॥ १८५.९/१एतदर्थं नृलोकेऽस्मिन्न् अवतारो मया कृतः । १८५.९/२यद् एषामुत्पथस्थानां कार्या शास्तिर्दुरात्मनाम् ॥ १८५.९॥ १८५.१०/१तद् एतन् नातिदूरस्थं कदम्बमुरुशाखिनम् । १८५.१०/२अधिरुह्योत्पतिष्यामि ह्रदेऽस्मिञ् जीवनाशिनः ॥ १८५.१०॥ १८५.११/१व्यास उवाच । इत्थं विचिन्त्य बद्ध्वा च गाढं परिकरं ततः । १८५.११/२निपपात ह्रदे तत्र सर्पराजस्य वेगतः ॥ १८५.११॥ १८५.१२/१तेनापि पतता तत्र क्षोभितः स महाह्रदः । १८५.१२/२अत्यर्थदूरजातांश्च तांश्चासिञ्चन् महीरुहान् ॥ १८५.१२॥ १८५.१३/१तेऽहिदुष्टविषज्वाला+ ।तप्ताम्बुतपनोक्षिताः । १८५.१३/२जज्वलुः पादपाः सद्यो ज्वालाव्याप्तदिगन्तराः ॥ १८५.१३॥ १८५.१४/१आस्फोटयामास तदा कृष्णो नागह्रदं भुजैः । १८५.१४/२तच्छब्दश्रवणाच्चाथ नागराजोऽभ्युपागमत् ॥ १८५.१४॥ १८५.१५/१आताम्रनयनः कोपाद् विषज्वालाकुलैः फणैः । १८५.१५/२वृतो महाविषैश्चान्यैररुणैरनिलाशनैः ॥ १८५.१५॥ १८५.१६/१नागपत्न्यश्च शतशो हारिहारोपशोभिताः । १८५.१६/२प्रकम्पिततनूत्क्षेप+ ॅहलत्कुण्डलकान्तयः ॥ १८५.१६॥ १८५.१७/१ततः प्रवेष्टितः सर्पैः स कृष्णो भोगबन्धनैः । १८५.१७/२ददंशुश्चापि ते कृष्णं विषज्वालाविलैर्मुखैः ॥ १८५.१७॥ १८५.१८/१तं तत्र पतितं दृष्ट्वा नागभोगनिपीडितम् । १८५.१८/२गोपा व्रजमुपागत्य चुक्रुशुः शोकलालसाः ॥ १८५.१८॥ १८५.१९/१गोपा ऊचुः । एष कृष्णो गतो मोह+ ंअग्नो वै कालिये ह्रदे । १८५.१९/२भक्ष्यते सर्पराजेन तद् आगच्छत मा चिरम् ॥ १८५.१९॥ १८५.२०/१व्यास उवाच । एतच्छ्रुत्वा ततो गोपा वज्रपातोपमं वचः । १८५.२०/२गोप्यश्च त्वरिता जग्मुर्यशोदाप्रमुखा ह्रदम् ॥ १८५.२०॥ १८५.२१/१हा हा क्वासाविति जनो गोपीनामतिविह्वलः । १८५.२१/२यशोदया समं भ्रान्तो द्रुतः प्रस्खलितो ययौ ॥ १८५.२१॥ १८५.२२/१नन्दगोपश्च गोपाश्च रामश्चाद्भुतविक्रमः । १८५.२२/२त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः ॥ १८५.२२॥ १८५.२३/१ददृशुश्चापि ते तत्र सर्पराजवशंगतम् । १८५.२३/२निष्प्रयत्नं कृतं कृष्णं सर्पभोगेन वेष्टितम् ॥ १८५.२३॥ १८५.२४/१नन्दगोपश्च निश्चेष्टः पश्यन् पुत्रमुखं भृशम् । १८५.२४/२यशोदा च महाभागा बभूव मुनिसत्तमाः ॥ १८५.२४॥ १८५.२५/१गोप्यस्त्वन्या रुदत्यश्च ददृशुः शोककातराः । १८५.२५/२प्रोचुश्च केशवं प्रीत्या भयकातरगद्गदम् ॥ १८५.२५॥ १८५.२६/१सर्वा यशोदया सार्धं विशामोऽत्र महाह्रदे । १८५.२६/२नागराजस्य नो गन्तुमस्माकं युज्यते व्रजे ॥ १८५.२६॥ १८५.२७/१दिवसः को विना सूर्यं विना चन्द्रेण का निशा । १८५.२७/२विना दुग्धेन का गावो विना कृष्णेन को व्रजः । १८५.२७/३विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् ॥ १८५.२७॥ १८५.२८/१व्यास उवाच । इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः । १८५.२८/२उवाच गोपान् विधुरान् विलोक्य स्तिमितेक्षणः ॥ १८५.२८॥ १८५.२९/१नन्दं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने । १८५.२९/२मूर्छाकुलां यशोदां च कृष्णमाहात्म्यसंज्ञया ॥ १८५.२९॥ १८५.३०/१बलराम उवाच । किमयं देवदेवेश भावोऽयं मानुषस्त्वया । १८५.३०/२व्यज्यते स्वं तमात्मानं किमन्यं त्वं न वेत्सि यत् ॥ १८५.३०॥ १८५.३१/१त्वमस्य जगतो नाभिः सुराणामेव चाश्रयः । १८५.३१/२कर्तापहर्ता पाता च त्रैलोक्यं त्वं त्रयीमयः ॥ १८५.३१॥ १८५.३२/१अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः । १८५.३२/२गोप्यश्च सीदतः कस्मात् त्वं बन्धून् समुपेक्षसे ॥ १८५.३२॥ १८५.३३/१दर्शितो मानुषो भावो दर्शितं बालचेष्टितम् । १८५.३३/२तद् अयं दम्यतां कृष्ण दुरात्मा दशनायुधः ॥ १८५.३३॥ १८५.३४/१व्यास उवाच । इति संस्मारितः कृष्णः स्मितभिन्नौष्ठसम्पुटः । १८५.३४/२आस्फाल्य मोचयामास स्वं देहं भोगबन्धनात् ॥ १८५.३४॥ १८५.३५/१आनाम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं फणम् । १८५.३५/२आरुह्य भुग्नशिरसः प्रननर्तोरुविक्रमः ॥ १८५.३५॥ १८५.३६/१व्रणाः फणेऽभवंस्तस्य कृष्णस्याङ्घ्रिविकुट्टनैः । १८५.३६/२यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः ॥ १८५.३६॥ १८५.३७/१मूर्छामुपाययौ भ्रान्त्या नागः कृष्णस्य कुट्टनैः । १८५.३७/२दण्डपातनिपातेन ववाम रुधिरं बहु ॥ १८५.३७॥ १८५.३८/१तं निर्भुग्नशिरोग्रीवमास्यप्रस्रुतशोणितम् । १८५.३८/२विलोक्य शरणं जग्मुस्तत्पत्न्यो मधुसूदनम् ॥ १८५.३८॥ १८५.३९/१नागपत्न्य ऊचुः । ज्ञातोऽसि देवदेवेश सर्वेशस्त्वमनुत्तम । १८५.३९/२परं ज्योतिरचिन्त्यं यत् तदंशः परमेश्वरः ॥ १८५.३९॥ १८५.४०/१न समर्थाः सुर स्तोतुं यमनन्यभवं प्रभुम् । १८५.४०/२स्वरूपवर्णनं तस्य कथं योषित् करिष्यति ॥ १८५.४०॥ १८५.४१/१यस्याखिलमहीव्योम+ ।जलाग्निपवनात्मकम् । १८५.४१/२ब्रह्माण्डमल्पकांशांशः स्तोष्यामस्तं कथं वयम् ॥ १८५.४१॥ १८५.४२/१ततः कुरु जगत्स्वामिन् प्रसादमवसीदतः । १८५.४२/२प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ॥ १८५.४२॥ १८५.४३/१व्यास उवाच । इत्युक्ते ताभिराश्वास्य क्लान्तदेहोऽपि पन्नगः । १८५.४३/२प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ १८५.४३॥ १८५.४४/१कालीय उवाच । तवाष्टगुणमैश्वर्यं नाथ स्वाभाविकं परम् । १८५.४४/२निरस्तातिशयं यस्य तस्य स्तोष्यामि किं न्वहम् ॥ १८५.४४॥ १८५.४५/१त्वं परस्त्वं परस्याद्यः परं त्वं तत्परात्मकम् । १८५.४५/२परस्मात् परमो यस्त्वं तस्य स्तोष्यामि किं न्वहम् ॥ १८५.४५॥ १८५.४६/१यथाहं भवता सृष्टो जात्या रूपेण चेश्वरः । १८५.४६/२स्वभावेन च संयुक्तस्तथेदं चेष्टितं मया ॥ १८५.४६॥ १८५.४७/१यद्यन्यथा प्रवर्तेय देवदेव ततो मयि । १८५.४७/२न्याय्यो दण्डनिपातस्ते तवैव वचनं यथा ॥ १८५.४७॥ १८५.४८/१तथापि यं जगत्स्वामी दण्डं पातितवान् मयि । १८५.४८/२स सोढोऽयं वरो दण्डस्त्वत्तो नान्योऽस्तु मे वरः ॥ १८५.४८॥ १८५.४९/१हतवीर्यो हतविषो दमितोऽहं त्वयाच्युत । १८५.४९/२जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ १८५.४९॥ १८५.५०/१श्रीभगवान् उवाच । नात्र स्थेयं त्वया सर्प कदाचिद् यमुनाजले । १८५.५०/२सभृत्यपरिवारस्त्वं समुद्रसलिलं व्रज ॥ १८५.५०॥ १८५.५१/१मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे । १८५.५१/२गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ॥ १८५.५१॥ १८५.५२/१व्यास उवाच । इत्युक्त्वा सर्पराजानं मुमोच भगवान् हरिः । १८५.५२/२प्रणम्य सोऽपि कृष्णाय जगाम पयसां निधिम् ॥ १८५.५२॥ १८५.५३/१पश्यतां सर्वभूतानां सभृत्यापत्यबन्धवः । १८५.५३/२समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ॥ १८५.५३॥ १८५.५४/१गते सर्पे परिष्वज्य मृतं पुनरिवागतम् । १८५.५४/२गोपा मूर्धनि गोविन्दं सिषिचुर्नेत्रजैर्जलैः ॥ १८५.५४॥ १८५.५५/१कृष्णमक्लिष्टकर्माणमन्ये विस्मितचेतसः । १८५.५५/२तुष्टुवुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ॥ १८५.५५॥ १८५.५६/१गीयमानोऽथ गोपीभिश्चरितैश्चारुचेष्टितैः । १८५.५६/२संस्तूयमानो गोपालैः कृष्णो व्रजमुपागमत् ॥ १८५.५६॥ १८६.१/१व्यास उवाच । गाः पालयन्तौ च पुनः सहितौ रामकेशवौ । १८६.१/२भ्रममाणौ वने तत्र रम्यं तालवनं गतौ ॥ १८६.१॥ १८६.२/१तच्च तालवनं नित्यं धेनुको नाम दानवः । १८६.२/२नृगोमांसकृताहारः सदाध्यास्ते खराकृतिः ॥ १८६.२॥ १८६.३/१तत्र तालवनं रम्यं फलसम्पत्समन्वितम् । १८६.३/२दृष्ट्वा स्पृहान्विता गोपाः फलादानेऽब्रुवन् वचः ॥ १८६.३॥ १८६.४/१गोपा ऊचुः । हे राम हे कृष्ण सदा धेनुकेनैव रक्ष्यते । १८६.४/२भूप्रदेशो यतस्तस्मात् त्यक्तानीमानि सन्ति वै ॥ १८६.४॥ १८६.५/१फलानि पश्य तालानां गन्धमोदयुतानि वै । १८६.५/२वयमेतान्यभीप्सामः पात्यन्तां यदि रोचते ॥ १८६.५॥ १८६.६/१इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः । १८६.६/२कृष्णश्च पातयामास भुवि तालफलानि वै ॥ १८६.६॥ १८६.७/१तालानां पततां शब्दमाकर्ण्यासुरराट् ततः । १८६.७/२आजगाम स दुष्टात्मा कोपाद् दैतेयगर्दभः ॥ १८६.७॥ १८६.८/१पद्भ्यामुभाभ्यां स तदा पश्चिमाभ्यां च तं बली । १८६.८/२जघानोरसि ताभ्यां च स च तेनाप्यगृह्यत ॥ १८६.८॥ १८६.९/१गृहीत्वा भ्रामणेनैव चाम्बरे गतजीवितम् । १८६.९/२तस्मिन्न् एव प्रचिक्षेप वेगेन तृणराजनि ॥ १८६.९॥ १८६.१०/१ततः फलान्यनेकानि तालाग्रान् निपतन् खरः । १८६.१०/२पृथिव्यां पातयामास महावातोऽम्बुदान् इव ॥ १८६.१०॥ १८६.११/१अन्यान् अप्यस्य वै ज्ञातीन् आगतान् दैत्यगर्दभान् । १८६.११/२कृष्णश्चिक्षेप तालाग्रे बलभद्रश्च लीलया ॥ १८६.११॥ १८६.१२/१क्षणेनालंकृता पृथ्वी पक्वैस्तालफलैस्तदा । १८६.१२/२दैत्यगर्दभदेहैश्च मुनयः शुशुभेऽधिकम् ॥ १८६.१२॥ १८६.१३/१ततो गावो निराबाधास्तस्मिंस्तालवने द्विजाः । १८६.१३/२नवशष्पं सुखं चेरुर्यत्र भुक्तमभूत् पुरा ॥ १८६.१३॥ १८७.१/१व्यास उवाच । तस्मिन् रासभदैतेये सानुजे विनिपातिते । १८७.१/२सर्वगोपालगोपीनां रम्यं तालवनं बभौ ॥ १८७.१॥ १८७.२/१ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ । १८७.२/२शुशुभाते महात्मानौ बालश‍ृङ्गाविवर्षभौ ॥ १८७.२॥ १८७.३/१चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः । १८७.३/२नियोगपाशस्कन्धौ तौ वनमालाविभूषितौ ॥ १८७.३॥ १८७.४/१सुवर्णाञ्जनचूर्णाभ्यां तदा तौ भूषिताम्बरौ । १८७.४/२महेन्द्रायुधसंकाशौ श्वेतकृष्णाविवाम्बुदौ ॥ १८७.४॥ १८७.५/१चेरतुर्लोकसिद्धाभिः क्रीडाभिरितरेतरम् । १८७.५/२समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ १८७.५॥ १८७.६/१मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् । १८७.६/२तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥ १८७.६॥ १८७.७/१ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ । १८७.७/२व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाश्मभिः ॥ १८७.७॥ १८७.८/१तल्लिप्सुरसुरस्तत्र उभयो रममाणयोः । १८७.८/२आजगाम प्रलम्बाख्यो गोपवेषतिरोहितः ॥ १८७.८॥ १८७.९/१सोऽवगाहत निःशङ्कं तेषां मध्यममानुषः । १८७.९/२मानुषं रूपमास्थाय प्रलम्बो दानवोत्तमः ॥ १८७.९॥ १८७.१०/१तयोश्छिद्रान्तरप्रेप्सुरतिशीघ्रममन्यत । १८७.१०/२कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ १८७.१०॥ १८७.११/१हरिणा क्रीडनं नाम बालक्रीडनकं ततः । १८७.११/२प्रक्रीडितास्तु ते सर्वे द्वौ द्वौ युगपद् उत्पतन् ॥ १८७.११॥ १८७.१२/१श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः । १८७.१२/२गोपालैरपरैश्चान्ये गोपालाः सह पुप्लुवुः ॥ १८७.१२॥ १८७.१३/१श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः । १८७.१३/२जितवान् कृष्णपक्षीयैर्गोपैरन्यैः पराजिताः ॥ १८७.१३॥ १८७.१४/१ते वाहयन्तस्त्वन्योन्यं भाण्डीरस्कन्धमेत्य वै । १८७.१४/२पुनर्निवृत्तास्ते सर्वे ये ये तत्र पराजिताः ॥ १८७.१४॥ १८७.१५/१संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः । १८७.१५/२न तस्थौ प्रजगामैव सचन्द्र इव वारिदः ॥ १८७.१५॥ १८७.१६/१अशक्तो वहने तस्य संरम्भाद् दानवोत्तमः । १८७.१६/२ववृधे सुमहाकायः प्रावृषीव बलाहकः ॥ १८७.१६॥ १८७.१७/१संकर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् । १८७.१७/२स्रग्दामलम्बाभरणं मुकुटाटोपमस्तकम् ॥ १८७.१७॥ १८७.१८/१रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम् । १८७.१८/२ह्रियमाणस्ततः कृष्णमिदं वचनमब्रवीत् ॥ १८७.१८॥ १८७.१९/१बलराम उवाच । कृष्ण कृष्ण ह्रिये त्वेष पर्वतोदग्रमूर्तिना । १८७.१९/२केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ १८७.१९॥ १८७.२०/१यद् अत्र साम्प्रतं कार्यं मया मधुनिषूदन । १८७.२०/२तत् कथ्यतां प्रयात्येष दुरात्मातित्वरान्वितः ॥ १८७.२०॥ १८७.२१/१व्यास उवाच । तमाह रामं गोविन्दः स्मितभिन्नौष्ठसम्पुटः । १८७.२१/२महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥ १८७.२१॥ १८७.२२/१कृष्ण उवाच । किमयं मानुषो भावो व्यक्तमेवावलम्ब्यते । १८७.२२/२सर्वात्मन् सर्वगुह्यानां गुह्याद् गुह्यात्मना त्वया ॥ १८७.२२॥ १८७.२३/१स्मराशेषजगदीश कारणं कारणाग्रज । १८७.२३/२आत्मानमेकं तद्वच्च जगत्येकार्णवे च यः ॥ १८७.२३॥ १८७.२४/१भवान् अहं च विश्वात्मन्न् एकमेव हि कारणम् । १८७.२४/२जगतोऽस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥ १८७.२४॥ १८७.२५/१तत् स्मर्यताममेयात्मंस्त्वयात्मा जहि दानवम् । १८७.२५/२मानुष्यमेवमालम्ब्य बन्धूनां क्रियतां हितम् ॥ १८७.२५॥ १८७.२६/१व्यास उवाच । इति संस्मारितो विप्राः कृष्णेन सुमहात्मना । १८७.२६/२विहस्य पीडयामास प्रलम्बं बलवान् बलः ॥ १८७.२६॥ १८७.२७/१मुष्टिना चाहन् मूर्ध्नि कोपसंरक्तलोचनः । १८७.२७/२तेन चास्य प्रहारेण बहिर्याते विलोचने ॥ १८७.२७॥ १८७.२८/१स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् । १८७.२८/२निपपात महीपृष्ठे दैत्यवर्यो ममार च ॥ १८७.२८॥ १८७.२९/१प्रलम्बं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा । १८७.२९/२प्रहृष्टास्तुष्टुवुर्गोपाः साधु साध्विति चाब्रुवन् ॥ १८७.२९॥ १८७.३०/१संस्तूयमानो रामस्तु गोपैर्दैत्ये निपातिते । १८७.३०/२प्रलम्बे सह कृष्णेन पुनर्गोकुलमाययौ ॥ १८७.३०॥ १८७.३१/१व्यास उवाच । तयोर्विहरतोरेवं रामकेशवयोर्व्रजे । १८७.३१/२प्रावृड्व्यतीता विकसत्+ ।सरोजा चाभवच्छरत् ॥ १८७.३१॥ १८७.३२/१विमलाम्बरनक्षत्रे काले चाभ्यागते व्रजम् । १८७.३२/२ददर्शेन्द्रोत्सवारम्भ+ ।प्रवृत्तान् व्रजवासिनः ॥ १८७.३२॥ १८७.३३/१कृष्णस्तान् उत्सुकान् दृष्ट्वा गोपान् उत्सवलालसान् । १८७.३३/२कौतूहलाद् इदं वाक्यं प्राह वृद्धान् महामतिः ॥ १८७.३३॥ १८७.३४/१कृष्ण उवाच । कोऽयं शक्रमहो नाम येन वो हर्ष आगतः । १८७.३४/२प्राह तं नन्दगोपश्च पृच्छन्तमतिसादरम् ॥ १८७.३४॥ १८७.३५/१नन्द उवाच । मेघानां पयसामीशो देवराजः शतक्रतुः । १८७.३५/२येन संचोदिता मेघा वर्षन्त्यम्बुमयं रसम् ॥ १८७.३५॥ १८७.३६/१तद्वृष्टिजनितं सस्यं वयमन्ये च देहिनः । १८७.३६/२वर्तयामोपभुञ्जानास्तर्पयामश्च देवताः ॥ १८७.३६॥ १८७.३७/१क्षीरवत्य इमा गावो वत्सवत्यश्च निर्वृताः । १८७.३७/२तेन संवर्धितैः सस्यैः पुष्टास्तुष्टा भवन्ति वै ॥ १८७.३७॥ १८७.३८/१नासस्या नानृणा भूमिर्न बुभुक्षार्दितो जनः । १८७.३८/२दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ॥ १८७.३८॥ १८७.३९/१भौममेतत् पयो गोभिर्धत्ते सूर्यस्य वारिदः । १८७.३९/२पर्जन्यः सर्वलोकस्य भवाय भुवि वर्षति ॥ १८७.३९॥ १८७.४०/१तस्मात् प्रावृषि राजानः शक्रं सर्वे मुदान्विताः । १८७.४०/२महे सुरेशमर्घन्ति वयमन्ये च देहिनः ॥ १८७.४०॥ १८७.४१/१व्यास उवाच । नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने । १८७.४१/२कोपाय त्रिदशेन्द्रस्य प्राह दामोदरस्तदा ॥ १८७.४१॥ १८७.४२/१कृष्ण उवाच । न वयं कृषिकर्तारो वणिज्याजीविनो न च । १८७.४२/२गावोऽस्मद्दैवतं तात वयं वनचरा यतः ॥ १८७.४२॥ १८७.४३/१आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्तथापरा । १८७.४३/२विद्याचतुष्टयं त्वेतद् वार्त्तामत्र श‍ृणुष्व मे ॥ १८७.४३॥ १८७.४४/१कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् । १८७.४४/२विद्या ह्येता महाभागा वार्त्ता वृत्तित्रयाश्रया ॥ १८७.४४॥ १८७.४५/१कर्षकाणां कृषिर्वृत्तिः पण्यं तु पणजीविनाम् । १८७.४५/२अस्माकं गाः परा वृत्तिर्वार्त्ता भेदैरियं त्रिभिः ॥ १८७.४५॥ १८७.४६/१विद्यया यो यया युक्तस्तस्य सा दैवतं महत् । १८७.४६/२सैव पूज्यार्चनीया च सैव तस्योपकारिका ॥ १८७.४६॥ १८७.४७/१योऽन्यस्याः फलमश्नन् वै पूजयत्यपरां नरः । १८७.४७/२इह च प्रेत्य चैवासौ तात नाप्नोति शोभनम् ॥ १८७.४७॥ १८७.४८/१पूज्यन्तां प्रथिताः सीमाः सीमान्तं च पुनर्वनम् । १८७.४८/२वनान्ता गिरयः सर्वे सा चास्माकं परा गतिः ॥ १८७.४८॥ १८७.४९/१गिरियज्ञस्त्वयं तस्माद् गोयज्ञश्च प्रवर्त्यताम् । १८७.४९/२किमस्माकं महेन्द्रेण गावः शैलाश्च देवताः ॥ १८७.४९॥ १८७.५०/१मन्त्रयज्ञपरा विप्राः सीरयज्ञाश्च कर्षकाः । १८७.५०/२गिरिगोयज्ञशीलाश्च वयमद्रिवनाश्रयाः ॥ १८७.५०॥ १८७.५१/१तस्माद् गोवर्धनः शैलो भवद्भिर्विविधार्हणैः । १८७.५१/२अर्च्यतां पूज्यतां मेध्यं पशुं हत्वा विधानतः ॥ १८७.५१॥ १८७.५२/१सर्वघोषस्य संदोहा गृह्यन्तां मा विचार्यताम् । १८७.५२/२भोज्यन्तां तेन वै विप्रास्तथान्ये चापि वाञ्छकाः ॥ १८७.५२॥ १८७.५३/१तमर्चितं कृते होमे भोजितेषु द्विजातिषु । १८७.५३/२शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः ॥ १८७.५३॥ १८७.५४/१एतन् मम मतं गोपाः सम्प्रीत्या क्रियते यदि । १८७.५४/२ततः कृता भवेत् प्रीतिर्गवामद्रेस्तथा मम ॥ १८७.५४॥ १८७.५५/१व्यास उवाच । इति तस्य वचः श्रुत्वा नन्दाद्यास्ते व्रजौकसः । १८७.५५/२प्रीत्युत्फुल्लमुखा विप्राः साधु साध्वित्यथाब्रुवन् ॥ १८७.५५॥ १८७.५६/१शोभनं ते मतं वत्स यद् एतद् भवतोदितम् । १८७.५६/२तत् करिष्याम्यहं सर्वं गिरियज्ञः प्रवर्त्यताम् ॥ १८७.५६॥ १८७.५७/१तथा च कृतवन्तस्ते गिरियज्ञं व्रजौकसः । १८७.५७/२दधिपायसमांसाद्यैर्ददुः शैलबलिं ततः ॥ १८७.५७॥ १८७.५८/१द्विजांश्च भोजयामासुः शतशोऽथ सहस्रशः । १८७.५८/२गावः शैलं ततश्चक्रुरर्चितास्तं प्रदक्षिणम् ॥ १८७.५८॥ १८७.५९/१वृषभाश्चाभिनर्दन्तः सतोया जलदा इव । १८७.५९/२गिरिमूर्धनि गोविन्दः शैलोऽहमिति मूर्तिमान् ॥ १८७.५९॥ १८७.६०/१बुभुजेऽन्नं बहुविधं गोपवर्याहृतं द्विजाः । १८७.६०/२कृष्णस्तेनैव रूपेण गोपैः सह गिरेः शिरः ॥ १८७.६०॥ १८७.६१/१अधिरुह्यार्चयामास द्वितीयामात्मनस्तनुम् । १८७.६१/२अन्तर्धानं गते तस्मिन् गोपा लब्ध्वा ततो वरान् । १८७.६१/३कृत्वा गिरिमहं गोष्ठं निजमभ्याययुः पुनः ॥ १८७.६१॥ १८८.१/१व्यास उवाच । महे प्रतिहते शक्रो भृशं कोपसमन्वितः । १८८.१/२संवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥ १८८.१॥ १८८.२/१इन्द्र उवाच । भो भो मेघा निशम्यैतद् वदतो वचनं मम । १८८.२/२आज्ञानन्तरमेवाशु क्रियतामविचारितम् ॥ १८८.२॥ १८८.३/१नन्दगोपः सुदुर्बुद्धिर्गोपैरन्यैः सहायवान् । १८८.३/२कृष्णाश्रयबलाध्मातो महभङ्गमचीकरत् ॥ १८८.३॥ १८८.४/१आजीवो यः परं तेषां गोपत्वस्य च कारणम् । १८८.४/२ता गावो वृष्टिपातेन पीड्यन्तां वचनान् मम ॥ १८८.४॥ १८८.५/१अहमप्यद्रिश‍ृङ्गाभं तुङ्गमारुह्य वारणम् । १८८.५/२साहाय्यं वः करिष्यामि वायूनां संगमेन च ॥ १८८.५॥ १८८.६/१व्यास उवाच । इत्याज्ञप्ताः सुरेन्द्रेण मुमुचुस्ते बलाहकाः । १८८.६/२वातवर्षं महाभीममभावाय गवां द्विजाः ॥ १८८.६॥ १८८.७/१ततः क्षणेन धरणी ककुभोऽम्बरमेव च । १८८.७/२एकं धारामहासार+ ।पूरणेनाभवद् द्विजाः ॥ १८८.७॥ १८८.८/१गावस्तु तेन पतता वर्षवातेन वेगिना । १८८.८/२धुताः प्राणाञ् जहुः सर्वास्तिर्यङ्मुखशिरोधराः ॥ १८८.८॥ १८८.९/१क्रोडेन वत्सान् आक्रम्य तस्थुरन्या द्विजोत्तमाः । १८८.९/२गावो विवत्साश्च कृता वारिपूरेण चापराः ॥ १८८.९॥ १८८.१०/१वत्साश्च दीनवदनाः पवनाकम्पिकंधराः । १८८.१०/२त्राहि त्राहीत्यल्पशब्दाः कृष्णमूचुरिवार्तकाः ॥ १८८.१०॥ १८८.११/१ततस्तद् गोकुलं सर्वं गोगोपीगोपसंकुलम् । १८८.११/२अतीवार्तं हरिर्दृष्ट्वा त्राणायाचिन्तयत् तदा ॥ १८८.११॥ १८८.१२/१एतत् कृतं महेन्द्रेण महभङ्गविरोधिना । १८८.१२/२तद् एतद् अखिलं गोष्ठं त्रातव्यमधुना मया ॥ १८८.१२॥ १८८.१३/१इममद्रिमहं वीर्याद् उत्पाट्योरुशिलातलम् । १८८.१३/२धारयिष्यामि गोष्ठस्य पृथुच्छत्त्रमिवोपरि ॥ १८८.१३॥ १८८.१४/१व्यास उवाच । इति कृत्वा मतिं कृष्णो गोवर्धनमहीधरम् । १८८.१४/२उत्पाट्यैककरेणैव धारयामास लीलया ॥ १८८.१४॥ १८८.१५/१गोपांश्चाह जगन्नाथः समुत्पाटितभूधरः । १८८.१५/२विशध्वमत्र सहिताः कृतं वर्षनिवारणम् ॥ १८८.१५॥ १८८.१६/१सुनिर्वातेषु देशेषु यथायोग्यमिहास्यताम् । १८८.१६/२प्रविश्य नात्र भेतव्यं गिरिपातस्य निर्भयैः ॥ १८८.१६॥ १८८.१७/१इत्युक्तास्तेन ते गोपा विविशुर्गोधनैः सह । १८८.१७/२शकटारोपितैर्भाण्डैर्गोप्यश्चासारपीडिताः ॥ १८८.१७॥ १८८.१८/१कृष्णोऽपि तं दधारैवं शैलमत्यन्तनिश्चलम् । १८८.१८/२व्रजौकोवासिभिर्हर्ष+ ।विस्मिताक्षैर्निरीक्षितः ॥ १८८.१८॥ १८८.१९/१गोपगोपीजनैर्हृष्टैः प्रीतिविस्तारितेक्षणैः । १८८.१९/२संस्तूयमानचरितः कृष्णः शैलमधारयत् ॥ १८८.१९॥ १८८.२०/१सप्तरात्रं महामेघा ववर्षुर्नन्दगोकुले । १८८.२०/२इन्द्रेण चोदिता मेघा गोपानां नाशकारिणा ॥ १८८.२०॥ १८८.२१/१ततो धृते महाशैले परित्राते च गोकुले । १८८.२१/२मिथ्याप्रतिज्ञो बलभिद् वारयामास तान् घनान् ॥ १८८.२१॥ १८८.२२/१व्यभ्रे नभसि देवेन्द्रे वितथे शक्रमन्त्रिते । १८८.२२/२निष्क्रम्य गोकुलं हृष्टः स्वस्थानं पुनरागमत् ॥ १८८.२२॥ १८८.२३/१मुमोच कृष्णोऽपि तदा गोवर्धनमहागिरिम् । १८८.२३/२स्वस्थाने विस्मितमुखैर्दृष्टस्तैर्व्रजवासिभिः ॥ १८८.२३॥ १८८.२४/१व्यास उवाच । धृते गोवर्धने शैले परित्राते च गोकुले । १८८.२४/२रोचयामास कृष्णस्य दर्शनं पाकशासनः ॥ १८८.२४॥ १८८.२५/१सोऽधिरुह्य महानागमैरावतममित्रजित् । १८८.२५/२गोवर्धनगिरौ कृष्णं ददर्श त्रिदशाधिपः ॥ १८८.२५॥ १८८.२६/१चारयन्तं महावीर्यं गाश्च गोपवपुर्धरम् । १८८.२६/२कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ॥ १८८.२६॥ १८८.२७/१गरुडं च ददर्शोच्चैरन्तर्धानगतं द्विजाः । १८८.२७/२कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुंगवम् ॥ १८८.२७॥ १८८.२८/१अवरुह्य स नागेन्द्राद् एकान्ते मधुसूदनम् । १८८.२८/२शक्रः सस्मितमाहेदं प्रीतिविस्फारितेक्षणः ॥ १८८.२८॥ १८८.२९/१इन्द्र उवाच । कृष्ण कृष्ण श‍ृणुष्वेदं यदर्थमहमागतः । १८८.२९/२त्वत्समीपं महाबाहो नैतच्चिन्त्यं त्वयान्यथा ॥ १८८.२९॥ १८८.३०/१भारावतरणार्धाय पृथिव्याः पृथिवीतलम् । १८८.३०/२अवतीर्णोऽखिलाधारस्त्वमेव परमेश्वर ॥ १८८.३०॥ १८८.३१/१महभङ्गविरुद्धेन मया गोकुलनाशकाः । १८८.३१/२समादिष्टा महामेघास्तैश्चैतत् कदनं कृतम् ॥ १८८.३१॥ १८८.३२/१त्रातास्तापात् त्वया गावः समुत्पाट्य महागिरिम् । १८८.३२/२तेनाहं तोषितो वीर कर्मणात्यद्भुतेन ते ॥ १८८.३२॥ १८८.३३/१साधितं कृष्ण देवानामद्य मन्ये प्रयोजनम् । १८८.३३/२त्वयायमद्रिप्रवरः करेणैकेन चोद्धृतः ॥ १८८.३३॥ १८८.३४/१गोभिश्च नोदितः कृष्ण त्वत्समीपमिहागतः । १८८.३४/२त्वया त्राताभिरत्यर्थं युष्मत्कारणकारणात् ॥ १८८.३४॥ १८८.३५/१स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः । १८८.३५/२उपेन्द्रत्वे गवामिन्द्रो गोविन्दस्त्वं भविष्यसि ॥ १८८.३५॥ १८८.३६/१अथोपवाह्याद् आदाय घण्टामैरावताद् गजात् । १८८.३६/२अभिषेकं तया चक्रे पवित्रजलपूर्णया ॥ १८८.३६॥ १८८.३७/१क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात् । १८८.३७/२प्रस्रवोद्भूतदुग्धार्द्रां सद्यश्चक्रुर्वसुंधराम् ॥ १८८.३७॥ १८८.३८/१अभिषिच्य गवां वाक्याद् देवेन्द्रो वै जनार्दनम् । १८८.३८/२प्रीत्या सप्रश्रयं कृष्णं पुनराह शचीपतिः ॥ १८८.३८॥ १८८.३९/१इन्द्र उवाच । गवामेतत् कृतं वाक्यात् तथान्यद् अपि मे श‍ृणु । १८८.३९/२यद् ब्रवीमि महाभाग भारावतरणेच्छया ॥ १८८.३९॥ १८८.४०/१ममांशः पुरुषव्याघ्रः पृथिव्यां पृथिवीधर । १८८.४०/२अवतीर्णोऽर्जुनो नाम स रक्ष्यो भवता सदा ॥ १८८.४०॥ १८८.४१/१भारावतरणे सख्यं स ते वीरः करिष्यति । १८८.४१/२स रक्षणीयो भवता यथात्मा मधुसूदन ॥ १८८.४१॥ १८८.४२/१श्रीभगवान् उवाच । जानामि भारते वंशे जातं पार्थं तवांशतः । १८८.४२/२तमहं पालयिष्यामि यावद् अस्मि महीतले ॥ १८८.४२॥ १८८.४३/१यावन् महीतले शक्र स्थास्याम्यहमरिंदम । १८८.४३/२न तावद् अर्जुनं कश्चिद् देवेन्द्र युधि जेष्यति ॥ १८८.४३॥ १८८.४४/१कंसो नाम महाबाहुर्दैत्योऽरिष्टस्तथा परः । १८८.४४/२केशी कुवलयापीडो नरकाद्यास्तथापरे ॥ १८८.४४॥ १८८.४५/१हतेषु तेषु देवेन्द्र भविष्यति महाहवः । १८८.४५/२तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् ॥ १८८.४५॥ १८८.४६/१स त्वं गच्छ न संतापं पुत्रार्थे कर्तुमर्हसि । १८८.४६/२नार्जुनस्य रिपुः कश्चिन् ममाग्रे प्रभविष्यति ॥ १८८.४६॥ १८८.४७/१अर्जुनार्थे त्वहं सर्वान् युधिष्ठिरपुरोगमान् । १८८.४७/२निवृत्ते भारते युद्धे कुन्त्यै दास्यामि विक्षतान् ॥ १८८.४७॥ १८८.४८/१व्यास उवाच । इत्युक्तः सम्परिष्वज्य देवराजो जनार्दनम् । १८८.४८/२आरुह्यैरावतं नागं पुनरेव दिवं ययौ ॥ १८८.४८॥ १८८.४९/१कृष्णोऽपि सहितो गोभिर्गोपालैश्च पुनर्व्रजम् । १८८.४९/२आजगामाथ गोपीनां दृष्टपूतेन वर्त्मना ॥ १८८.४९॥ १८९.१/१व्यास उवाच । गते शक्रे तु गोपालाः कृष्णमक्लिष्टकारिणम् । १८९.१/२ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम् ॥ १८९.१॥ १८९.२/१गोपा ऊचुः । वयमस्मान् महाभाग भवता महतो भयात् । १८९.२/२गावश्च भवता त्राता गिरिधारणकर्मणा ॥ १८९.२॥ १८९.३/१बालक्रीडेयमतुला गोपालत्वं जुगुप्सितम् । १८९.३/२दिव्यं च कर्म भवतः किमेतत् तात कथ्यताम् ॥ १८९.३॥ १८९.४/१कालियो दमितस्तोये प्रलम्बो विनिपातितः । १८९.४/२धृतो गोवर्धनश्चायं शङ्कितानि मनांसि नः ॥ १८९.४॥ १८९.५/१सत्यं सत्यं हरेः पादौ श्रयामोऽमितविक्रम । १८९.५/२यथा त्वद्वीर्यमालोक्य न त्वां मन्यामहे नरम् ॥ १८९.५॥ १८९.६/१देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा । १८९.६/२किं चास्माकं विचारेण बान्धवोऽस्ति नमोऽस्तु ते ॥ १८९.६॥ १८९.७/१प्रीतिः सस्त्रीकुमारस्य व्रजस्य तव केशव । १८९.७/२कर्म चेदमशक्यं यत् समस्तैस्त्रिदशैरपि ॥ १८९.७॥ १८९.८/१बालत्वं चातिवीर्यं च जन्म चास्मास्वशोभनम् । १८९.८/२चिन्त्यमानममेयात्मञ् शङ्कां कृष्ण प्रयच्छति ॥ १८९.८॥ १८९.९/१व्यास उवाच । क्षणं भूत्वा त्वसौ तूष्णीं किंचित् प्रणयकोपवान् । १८९.९/२इत्येवमुक्तस्तैर्गोपैराह कृष्णो द्विजोत्तमाः ॥ १८९.९॥ १८९.१०/१श्रीकृष्ण उवाच । मत्सम्बन्धेन वो गोपा यदि लज्जा न जायते । १८९.१०/२श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम् ॥ १८९.१०॥ १८९.११/१यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि । १८९.११/२तद् अर्घा बन्धुसदृशी बान्धवाः क्रियतां मयि ॥ १८९.११॥ १८९.१२/१नाहं देवो न गन्धर्वो न यक्षो न च दानवः । १८९.१२/२अहं वो बान्धवो जातो नातश्चिन्त्यमतोऽन्यथा ॥ १८९.१२॥ १८९.१३/१व्यास उवाच । इति श्रुत्वा हरेर्वाक्यं बद्धमौनास्ततो बलम् । १८९.१३/२ययुर्गोपा महाभागास्तस्मिन् प्रणयकोपिनि ॥ १८९.१३॥ १८९.१४/१कृष्णस्तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् । १८९.१४/२तथा कुमुदिनीं फुल्लामामोदितदिगन्तराम् ॥ १८९.१४॥ १८९.१५/१वनराजीं तथा कूजद्+ ।भृङ्गमालामनोरमाम् । १८९.१५/२विलोक्य सह गोपीभिर्मनश्चक्रे रतिं प्रति ॥ १८९.१५॥ १८९.१६/१सह रामेण मधुरमतीव वनिताप्रियम् । १८९.१६/२जगौ कमलपादोऽसौ नाम तत्र कृतव्रतः ॥ १८९.१६॥ १८९.१७/१रम्यं गीतध्वनिं श्रुत्वा संत्यज्यावसथांस्तदा । १८९.१७/२आजग्मुस्त्वरिता गोप्यो यत्रास्ते मधुसूदनः ॥ १८९.१७॥ १८९.१८/१शनैः शनैर्जगौ गोपी काचित् तस्य पदानुगा । १८९.१८/२दत्तावधाना काचिच्च तमेव मनसास्मरत् ॥ १८९.१८॥ १८९.१९/१काचित् कृष्णेति कृष्णेति चोक्त्वा लज्जामुपाययौ । १८९.१९/२ययौ च काचित् प्रेमान्धा तत्पार्श्वमविलज्जिता ॥ १८९.१९॥ १८९.२०/१काचिद् आवसथस्यान्तः स्थित्वा दृष्ट्वा बहिर्गुरुम् । १८९.२०/२तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ॥ १८९.२०॥ १८९.२१/१गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम् । १८९.२१/२मानयामास गोविन्दो रासारम्भरसोत्सुकः ॥ १८९.२१॥ १८९.२२/१गोप्यश्च वृन्दशः कृष्ण+ ॅहेष्टाभ्यायत्तमूर्तयः । १८९.२२/२अन्यदेशगते कृष्णे चेरुर्वृन्दावनान्तरम् ॥ १८९.२२॥ १८९.२३/१बभ्रमुस्तास्ततो गोप्यः कृष्णदर्शनलालसाः । १८९.२३/२कृष्णस्य चरणं रात्रौ दृष्ट्वा वृन्दावने द्विजाः ॥ १८९.२३॥ १८९.२४/१एवं नानाप्रकारासु कृष्णचेष्टासु तासु च । १८९.२४/२गोप्यो व्यग्राः समं चेरू रम्यं वृन्दावनं वनम् ॥ १८९.२४॥ १८९.२५/१निवृत्तास्तास्ततो गोप्यो निराशाः कृष्णदर्शने । १८९.२५/२यमुनातीरमागम्य जगुस्तच्चरितं द्विजाः ॥ १८९.२५॥ १८९.२६/१ततो ददृशुरायान्तं विकाशिमुखपङ्कजम् । १८९.२६/२गोप्यस्त्रैलोक्यगोप्तारं कृष्णमक्लिष्टकारिणम् ॥ १८९.२६॥ १८९.२७/१काचिद् आलोक्य गोविन्दमायान्तमतिहर्षिता । १८९.२७/२कृष्ण कृष्णेति कृष्णेति प्राहोत्फुल्लविलोचना ॥ १८९.२७॥ १८९.२८/१काचिद् भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् । १८९.२८/२विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥ १८९.२८॥ १८९.२९/१काचिद् आलोक्य गोविन्दं निमीलितविलोचना । १८९.२९/२तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ ॥ १८९.२९॥ १८९.३०/१ततः कांचित् प्रियालापैः कांचिद् भ्रूभङ्गवीक्षितैः । १८९.३०/२निन्येऽनुनयमन्याश्च करस्पर्शेन माधवः ॥ १८९.३०॥ १८९.३१/१ताभिः प्रसन्नचित्ताभिर्गोपीभिः सह सादरम् । १८९.३१/२रराम रासगोष्ठीभिरुदारचरितो हरिः ॥ १८९.३१॥ १८९.३२/१रासमण्डलबद्धोऽपि कृष्णपार्श्वमनूद्गता । १८९.३२/२गोपीजनो न चैवाभूद् एकस्थानस्थिरात्मना ॥ १८९.३२॥ १८९.३३/१हस्ते प्रगृह्य चैकैकां गोपिकां रासमण्डलम् । १८९.३३/२चकार च करस्पर्श+ ंइमीलितदृशं हरिः ॥ १८९.३३॥ १८९.३४/१ततः प्रववृते रम्या चलद्वलयनिस्वनैः । १८९.३४/२अनुयातशरत्काव्य+ ।गेयगीतिरनुक्रमाम् ॥ १८९.३४॥ १८९.३५/१कृष्णः शरच्चन्द्रमसं कौमुदीकुमुदाकरम् । १८९.३५/२जगौ गोपीजनस्त्वेकं कृष्णनाम पुनः पुनः ॥ १८९.३५॥ १८९.३६/१परिवृत्ता श्रमेणैका चलद्वलयतापिनी । १८९.३६/२ददौ बाहुलतां स्कन्धे गोपी मधुविघातिनः ॥ १८९.३६॥ १८९.३७/१काचित् प्रविलसद्बाहुः परिरभ्य चुचुम्ब तम् । १८९.३७/२गोपी गीतस्तुतिव्याज+ ंइपुणा मधुसूदनम् ॥ १८९.३७॥ १८९.३८/१गोपीकपोलसंश्लेषमभिपद्य हरेर्भुजौ । १८९.३८/२पुलकोद्गमशस्याय स्वेदाम्बुघनतां गतौ ॥ १८९.३८॥ १८९.३९/१रासगेयं जगौ कृष्णो यावत् तारतरध्वनिः । १८९.३९/२साधु कृष्णेति कृष्णेति तावत् ता द्विगुणं जगुः ॥ १८९.३९॥ १८९.४०/१गतेऽनुगमनं चक्रुर्वलने सम्मुखं ययुः । १८९.४०/२प्रतिलोमानुलोमेन भेजुर्गोपाङ्गना हरिम् ॥ १८९.४०॥ १८९.४१/१स तदा सह गोपीभी रराम मधुसूदनः । १८९.४१/२स वर्षकोटिप्रतिमः क्षणस्तेन विनाभवत् ॥ १८९.४१॥ १८९.४२/१ता वार्यमाणाः पितृभिः पतिभिर्भ्रातृभिस्तथा । १८९.४२/२कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ॥ १८९.४२॥ १८९.४३/१सोऽपि कैशोरकवया मानयन् मधुसूदनः । १८९.४३/२रेमे ताभिरमेयात्मा क्षपासु क्षपिताहितः ॥ १८९.४३॥ १८९.४४/१तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः । १८९.४४/२आत्मस्वरूपरूपोऽसौ व्याप्य सर्वमवस्थितः ॥ १८९.४४॥ १८९.४५/१यथा समस्तभूतेषु नभोऽग्निः पृथिवी जलम् । १८९.४५/२वायुश्चात्मा तथैवासौ व्याप्य सर्वमवस्थितः ॥ १८९.४५॥ १८९.४६/१व्यास उवाच । प्रदोषार्धे कदाचित् तु रासासक्ते जनार्दने । १८९.४६/२त्रासयन् समदो गोष्ठान् अरिष्टः समुपागतः ॥ १८९.४६॥ १८९.४७/१सतोयतोयदाकारस्तीक्ष्णश‍ृङ्गोऽर्कलोचनः । १८९.४७/२खुराग्रपातैरत्यर्थं दारयन् धरणीतलम् ॥ १८९.४७॥ १८९.४८/१लेलिहानः सनिष्पेषं जिह्वयौष्ठौ पुनः पुनः । १८९.४८/२संरम्भाक्षिप्तलाङ्गूलः कठिनस्कन्धबन्धनः ॥ १८९.४८॥ १८९.४९/१उदग्रककुदाभोगः प्रमाणाद् दुरतिक्रमः । १८९.४९/२विण्मूत्रालिप्तपृष्ठाङ्गो गवामुद्वेगकारकः ॥ १८९.४९॥ १८९.५०/१प्रलम्बकण्ठोऽभिमुखस्तरुघाताङ्किताननः । १८९.५०/२पातयन् स गवां गर्भान् दैत्यो वृषभरूपधृक् ॥ १८९.५०॥ १८९.५१/१सूदयंस्तरसा सर्वान् वनान्यटति यः सदा । १८९.५१/२ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः ॥ १८९.५१॥ १८९.५२/१गोपा गोपस्त्रियश्चैव कृष्ण कृष्णेति चुक्रुशुः । १८९.५२/२सिंहनादं ततश्चक्रे तलशब्दं च केशवः ॥ १८९.५२॥ १८९.५३/१तच्छब्दश्रवणाच्चासौ दामोदरमुखं ययौ । १८९.५३/२अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः ॥ १८९.५३॥ १८९.५४/१अभ्यधावत दुष्टात्मा दैत्यो वृषभरूपधृक् । १८९.५४/२आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलम् ॥ १८९.५४॥ १८९.५५/१न चचाल ततः स्थानाद् अवज्ञास्मितलीलया । १८९.५५/२आसन्नं चैव जग्राह ग्राहवन् मधुसूदनः ॥ १८९.५५॥ १८९.५६/१जघान जानुना कुक्षौ विषाणग्रहणाचलम् । १८९.५६/२तस्य दर्पबलं हत्वा गृहीतस्य विषाणयोः ॥ १८९.५६॥ १८९.५७/१आपीडयद् अरिष्टस्य कण्ठं क्लिन्नमिवाम्बरम् । १८९.५७/२उत्पाट्य श‍ृङ्गमेकं च तेनैवाताडयत् ततः ॥ १८९.५७॥ १८९.५८/१ममार स महादैत्यो मुखाच्छोणितमुद्वमन् । १८९.५८/२तुष्टुवुर्निहते तस्मिन् गोपा दैत्ये जनार्दनम् । १८९.५८/३जम्भे हते सहस्राक्षं पुरा देवगणा यथा ॥ १८९.५८॥ १९०.१/१व्यास उवाच । ककुद्मिनि हतेऽरिष्टे धेनुके च निपातिते । १९०.१/२प्रलम्बे निधनं नीते धृते गोवर्धनाचले ॥ १९०.१॥ १९०.२/१दमिते कालिये नागे भग्ने तुङ्गद्रुमद्वये । १९०.२/२हतायां पूतनायां च शकटे परिवर्तिते ॥ १९०.२॥ १९०.३/१कंसाय नारदः प्राह यथावृत्तमनुक्रमात् । १९०.३/२यशोदादेवकीगर्भ+ ।परिवर्ताद्यशेषतः ॥ १९०.३॥ १९०.४/१श्रुत्वा तत् सकलं कंसो नारदाद् देवदर्शनात् । १९०.४/२वसुदेवं प्रति तदा कोपं चक्रे स दुर्मतिः ॥ १९०.४॥ १९०.५/१सोऽतिकोपाद् उपालभ्य सर्वयादवसंसदि । १९०.५/२जगर्हे यादवांश्चापि कार्यं चैतद् अचिन्तयत् ॥ १९०.५॥ १९०.६/१यावन् न बलमारूढौ बलकृष्णौ सुबालकौ । १९०.६/२तावद् एव मया वध्यावसाध्यौ रूढयौवनौ ॥ १९०.६॥ १९०.७/१चाणूरोऽत्र महावीर्यो मुष्टिकश्च महाबलः । १९०.७/२एताभ्यां मल्लयुद्धे तौ घातयिष्यामि दुर्मदौ ॥ १९०.७॥ १९०.८/१धनुर्महमहायाग+ ।व्याजेनानीय तौ व्रजात् । १९०.८/२तथा तथा करिष्यामि यास्यतः संक्षयं यथा ॥ १९०.८॥ १९०.९/१व्यास उवाच । इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ । १९०.९/२हन्तुं कृतमतिर्वीरमक्रूरं वाक्यमब्रवीत् ॥ १९०.९॥ १९०.१०/१कंस उवाच । भो भो दानपते वाक्यं क्रियतां प्रीतये मम । १९०.१०/२इतः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम् ॥ १९०.१०॥ १९०.११/१वसुदेवसुतौ तत्र विष्णोरंशसमुद्भवौ । १९०.११/२नाशाय किल सम्भूतौ मम दुष्टौ प्रवर्धतः ॥ १९०.११॥ १९०.१२/१धनुर्महमहायागश्चतुर्दश्यां भविष्यति । १९०.१२/२आनेयौ भवता तौ तु मल्लयुद्धाय तत्र वै ॥ १९०.१२॥ १९०.१३/१चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम । १९०.१३/२ताभ्यां सहानयोर्युद्धं सर्वलोकोऽत्र पश्यतु ॥ १९०.१३॥ १९०.१४/१नागः कुवलयापीडो महामात्रप्रचोदितः । १९०.१४/२स तौ निहंस्यते पापौ वसुदेवात्मजौ शिशू ॥ १९०.१४॥ १९०.१५/१तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् । १९०.१५/२हनिष्ये पितरं चैव उग्रसेनं च दुर्मतिम् ॥ १९०.१५॥ १९०.१६/१ततः समस्तगोपानां गोधनान्यखिलान्यहम् । १९०.१६/२वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥ १९०.१६॥ १९०.१७/१त्वाम् ऋते यादवाश्चेमे दुष्टा दानपते मम । १९०.१७/२एतेषां च वधायाहं प्रयतिष्याम्यनुक्रमात् ॥ १९०.१७॥ १९०.१८/१ततो निष्कण्टकं सर्वं राज्यमेतद् अयादवम् । १९०.१८/२प्रसाधिष्ये त्वया तस्मान् मत्प्रीत्या वीर गम्यताम् ॥ १९०.१८॥ १९०.१९/१यथा च माहिषं सर्पिर्दधि चाप्युपहार्य वै । १९०.१९/२गोपाः समानयन्त्याशु त्वया वाच्यास्तथा तथा ॥ १९०.१९॥ १९०.२०/१व्यास उवाच । इत्याज्ञप्तस्तदाक्रूरो महाभागवतो द्विजाः । १९०.२०/२प्रीतिमान् अभवत् कृष्णं श्वो द्रक्ष्यामीति सत्वरः ॥ १९०.२०॥ १९०.२१/१तथेत्युक्त्वा तु राजानं रथमारुह्य सत्वरः । १९०.२१/२निश्चक्राम तदा पुर्या मथुराया मधुप्रियः ॥ १९०.२१॥ १९०.२२/१व्यास उवाच । केशी चापि बलोदग्रः कंसदूतः प्रचोदितः । १९०.२२/२कृष्णस्य निधनाकाङ्क्षी वृन्दावनमुपागमत् ॥ १९०.२२॥ १९०.२३/१स खुरक्षतभूपृष्ठः सटाक्षेपधुताम्बुदः । १९०.२३/२पुनर्विक्रान्तचन्द्रार्क+ ंआर्गो गोपान्तमागमत् ॥ १९०.२३॥ १९०.२४/१तस्य ह्रेषितशब्देन गोपाला दैत्यवाजिनः । १९०.२४/२गोप्यश्च भयसंविग्ना गोविन्दं शरणं ययुः ॥ १९०.२४॥ १९०.२५/१त्राहि त्राहीति गोविन्दस्तेषां श्रुत्वा तु तद्वचः । १९०.२५/२सतोयजलदध्वान+ ।गम्भीरमिदमुक्तवान् ॥ १९०.२५॥ १९०.२६/१गोविन्द उवाच । अलं त्रासेन गोपालाः केशिनः किं भयातुरैः । १९०.२६/२भवद्भिर्गोपजातीयैर्वीरवीर्यं विलोप्यते ॥ १९०.२६॥ १९०.२७/१किमनेनाल्पसारेण ह्रेषितारोपकारिणा । १९०.२७/२दैतेयबलवाह्येन वल्गता दुष्टवाजिना ॥ १९०.२७॥ १९०.२८/१एह्येहि दुष्ट कृष्णोऽहं पूष्णस्त्विव पिनाकधृक् । १९०.२८/२पातयिष्यामि दशनान् वदनाद् अखिलांस्तव ॥ १९०.२८॥ १९०.२९/१व्यास उवाच । इत्युक्त्वा स तु गोविन्दः केशिनः सम्मुखं ययौ । १९०.२९/२विवृतास्यश्च सोऽप्येनं दैतेयश्च उपाद्रवत् ॥ १९०.२९॥ १९०.३०/१बाहुमाभोगिनं कृत्वा मुखे तस्य जनार्दनः । १९०.३०/२प्रवेशयामास तदा केशिनो दुष्टवाजिनः ॥ १९०.३०॥ १९०.३१/१केशिनो वदनं तेन विशता कृष्णबाहुना । १९०.३१/२शातिता दशनास्तस्य सिताभ्रावयवा इव ॥ १९०.३१॥ १९०.३२/१कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विजाः । १९०.३२/२विनाशाय यथा व्याधिराप्तभूतैरुपेक्षितः ॥ १९०.३२॥ १९०.३३/१विपाटितौष्ठो बहुलं सफेनं रुधिरं वमन् । १९०.३३/२सृक्कणी विवृते चक्रे विश्लिष्टे मुक्तबन्धने ॥ १९०.३३॥ १९०.३४/१जगाम धरणीं पादैः शकृन्मूत्रं समुत्सृजन् । १९०.३४/२स्वेदार्द्रगात्रः श्रान्तश्च निर्यत्नः सोऽभवत् ततः ॥ १९०.३४॥ १९०.३५/१व्यादितास्यो महारौद्रः सोऽसुरः कृष्णबाहुना । १९०.३५/२निपपात द्विधाभूतो वैद्युतेन यथा द्रुमः ॥ १९०.३५॥ १९०.३६/१द्विपादपृष्ठपुच्छार्ध+ ।श्रवणैकाक्षनासिके । १९०.३६/२केशिनस्ते द्विधा भूते शकले च विरेजतुः ॥ १९०.३६॥ १९०.३७/१हत्वा तु केशिनं कृष्णो मुदितैर्गोपकैर्वृतः । १९०.३७/२अनायस्ततनुः स्वस्थो हसंस्तत्रैव संस्थितः ॥ १९०.३७॥ १९०.३८/१ततो गोपाश्च गोप्यश्च हते केशिनि विस्मिताः । १९०.३८/२तुष्टुवुः पुण्डरीकाक्षमनुरागमनोरमम् ॥ १९०.३८॥ १९०.३९/१आययौ त्वरितो विप्रो नारदो जलदस्थितः । १९०.३९/२केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः ॥ १९०.३९॥ १९०.४०/१नारद उवाच । साधु साधु जगन्नाथ लीलयैव यद् अच्युत । १९०.४०/२निहतोऽयं त्वया केशी क्लेशदस्त्रिदिवौकसाम् ॥ १९०.४०॥ १९०.४१/१सुकर्माण्यवतारे तु कृतानि मधुसूदन । १९०.४१/२यानि वै विस्मितं चेतस्तोषमेतेन मे गतम् ॥ १९०.४१॥ १९०.४२/१तुरगस्यास्य शक्रोऽपि कृष्ण देवाश्च बिभ्यति । १९०.४२/२धुतकेसरजालस्य ह्रेषतोऽभ्रावलोकिनः ॥ १९०.४२॥ १९०.४३/१यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दन । १९०.४३/२तस्मात् केशवनाम्ना त्वं लोके गेयो भविष्यसि ॥ १९०.४३॥ १९०.४४/१स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धेऽधुना पुनः । १९०.४४/२परश्वोऽहं समेष्यामि त्वया केशिनिषूदन ॥ १९०.४४॥ १९०.४५/१उग्रसेनसुते कंसे सानुगे विनिपातिते । १९०.४५/२भारावतारकर्ता त्वं पृथिव्या धरणीधर ॥ १९०.४५॥ १९०.४६/१तत्रानेकप्रकारेण युद्धानि पृथिवीक्षिताम् । १९०.४६/२द्रष्टव्यानि मया युष्मत्+ ।प्रणीतानि जनार्दन ॥ १९०.४६॥ १९०.४७/१सोऽहं यास्यामि गोविन्द देवकार्यं महत् कृतम् । १९०.४७/२त्वया सभाजितश्चाहं स्वस्ति तेऽस्तु व्रजाम्यहम् ॥ १९०.४७॥ १९०.४८/१व्यास उवाच । नारदे तु गते कृष्णः सह गोपैरविस्मितः । १९०.४८/२विवेश गोकुलं गोपी+ ंएत्रपानैकभाजनम् ॥ १९०.४८॥ १९१.१/१व्यास उवाच । अक्रूरोऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना । १९१.१/२कृष्णसंदर्शनासक्तः प्रययौ नन्दगोकुले ॥ १९१.१॥ १९१.२/१चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया । १९१.२/२योऽहमंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥ १९१.२॥ १९१.३/१अद्य मे सफलं जन्म सुप्रभाता च मे निशा । १९१.३/२यद् उन्निद्राब्जपत्त्राक्षं विष्णोर्द्रक्ष्याम्यहम् मुखम् ॥ १९१.३॥ १९१.४/१पापं हरति यत् पुंसां स्मृतं संकल्पनामयम् । १९१.४/२तत् पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ १९१.४॥ १९१.५/१निर्जग्मुश्च यतो वेदा वेदाङ्गान्यखिलानि च । १९१.५/२द्रक्ष्यामि यत् परं धाम देवानां भगवन्मुखम् ॥ १९१.५॥ १९१.६/१यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः । १९१.६/२इज्यते योऽखिलाधारस्तं द्रक्ष्यामि जगत्पतिम् ॥ १९१.६॥ १९१.७/१इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् । १९१.७/२अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम् ॥ १९१.७॥ १९१.८/१न ब्रह्मा नेन्द्ररुद्राश्वि+ ।वस्वादित्यमरुद्गणाः । १९१.८/२यस्य स्वरूपं जानन्ति स्पृशत्यद्य स मे हरिः ॥ १९१.८॥ १९१.९/१सर्वात्मा सर्वगः सर्वः सर्वभूतेषु संस्थितः । १९१.९/२यो भवत्यव्ययो व्यापी स वीक्ष्यते मयाद्य ह ॥ १९१.९॥ १९१.१०/१मत्स्यकूर्मवराहाद्यैः सिंहरूपादिभिः स्थितम् । १९१.१०/२चकार योगतो योगं स मामालापयिष्यति ॥ १९१.१०॥ १९१.११/१साम्प्रतं च जगत्स्वामी कार्यजाते व्रजे स्थितिम् । १९१.११/२कर्तुं मनुष्यतां प्राप्तः स्वेच्छादेहधृग् अव्ययः ॥ १९१.११॥ १९१.१२/१योऽनन्तः पृथिवीं धत्ते शिखरस्थितिसंस्थिताम् । १९१.१२/२सोऽवतीर्णो जगत्यर्थे मामक्रूरेति वक्ष्यति ॥ १९१.१२॥ १९१.१३/१पितृबन्धुसुहृद्भ्रातृ+ ंआतृबन्धुमयीमिमाम् । १९१.१३/२यन्मायां नालमुद्धर्तुं जगत् तस्मै नमो नमः ॥ १९१.१३॥ १९१.१४/१तरन्त्यविद्यां विततां हृदि यस्मिन् निवेशिते । १९१.१४/२योगमायामिमां मर्त्यास्तस्मै विद्यात्मने नमः ॥ १९१.१४॥ १९१.१५/१यज्वभिर्यज्ञपुरुषो वासुदेवश्च शाश्वतैः । १९१.१५/२वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोऽस्मि तम् ॥ १९१.१५॥ १९१.१६/१तथा यत्र जगद् धाम्नि धार्यते च प्रतिष्ठितम् । १९१.१६/२सदसत्त्वं स सत्त्वेन मय्यसौ यातु सौम्यताम् ॥ १९१.१६॥ १९१.१७/१स्मृते सकलकल्याण+ ।भाजनं यत्र जायते । १९१.१७/२पुरुषप्रवरं नित्यं व्रजामि शरणं हरिम् ॥ १९१.१७॥ १९१.१८/१व्यास उवाच । इत्थं स चिन्तयन् विष्णुं भक्तिनम्रात्ममानसः । १९१.१८/२अक्रूरो गोकुलं प्राप्तः किंचित् सूर्ये विराजति ॥ १९१.१८॥ १९१.१९/१स ददर्श तदा तत्र कृष्णमादोहने गवाम् । १९१.१९/२वत्समध्यगतं फुल्ल+ ंईलोत्पलदलच्छविम् ॥ १९१.१९॥ १९१.२०/१प्रफुल्लपद्मपत्त्राक्षं श्रीवत्साङ्कितवक्षसम् । १९१.२०/२प्रलम्बबाहुमायाम+ ।तुङ्गोरस्थलमुन्नसम् ॥ १९१.२०॥ १९१.२१/१सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् । १९१.२१/२तुङ्गरक्तनखं पद्भ्यां धरण्यां सुप्रतिष्ठितम् ॥ १९१.२१॥ १९१.२२/१बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् । १९१.२२/२सान्द्रनीललताहस्तं सिताम्भोजावतंसकम् ॥ १९१.२२॥ १९१.२३/१हंसेन्दुकुन्दधवलं नीलाम्बरधरं द्विजाः । १९१.२३/२तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥ १९१.२३॥ १९१.२४/१प्रांशुमुत्तुङ्गबाहुं च विकाशिमुखपङ्कजम् । १९१.२४/२मेघमालापरिवृतं कैलासाद्रिमिवापरम् ॥ १९१.२४॥ १९१.२५/१तौ दृष्ट्वा विकसद्वक्त्र+ ।सरोजः स महामतिः । १९१.२५/२पुलकाञ्चितसर्वाङ्गस्तदाक्रूरोऽभवद् द्विजाः ॥ १९१.२५॥ १९१.२६/१य एतत् परमं धाम एतत् तत् परमं पदम् । १९१.२६/२अभवद् वासुदेवोऽसौ द्विधा योऽयं व्यवस्थितः ॥ १९१.२६॥ १९१.२७/१साफल्यमक्ष्णोर्युगपन् ममास्तु । १९१.२७/२दृष्टे जगद्धातरि हासमुच्चैः । १९१.२७/३अप्यङ्गमेतद् भगवत्प्रसादाद् । १९१.२७/४दत्ताङ्गसङ्गे फलवर्त्म तत् स्यात् ॥ १९१.२७॥ १९१.२८/१अद्यैव स्पृष्ट्वा मम हस्तपद्मम् । १९१.२८/२करिष्यति श्रीमदनन्तमूर्तिः । १९१.२८/३यस्याङ्गुलिस्पर्शहताखिलाघैर्। १९१.२८/४अवाप्यते सिद्धिरनुत्तमा नरैः ॥ १९१.२८॥ १९१.२९/१तथाश्विरुद्रेन्द्रवसुप्रणीता । १९१.२९/२देवाः प्रयच्छन्ति वरं प्रहृष्टाः । १९१.२९/३चक्रं घ्नता दैत्यपतेर्हृतानि । १९१.२९/४दैत्याङ्गनानां नयनान्तराणि ॥ १९१.२९॥ १९१.३०/१यत्राम्बु विन्यस्य बलिर्मनोभ्याम् । १९१.३०/२अवाप भोगान् वसुधातलस्थः । १९१.३०/३तथामरेशस्त्रिदशाधिपत्यम् । १९१.३०/४मन्वन्तरं पूर्णमवाप शक्रः ॥ १९१.३०॥ १९१.३१/१अथेश मां कंसपरिग्रहेण । १९१.३१/२दोषास्पदीभूतमदोषयुक्तम् । १९१.३१/३कर्ता न मानोपहितं धिग् अस्तु । १९१.३१/४यस्मान् मनः साधुबहिष्कृतो यः ॥ १९१.३१॥ १९१.३२/१ज्ञानात्मकस्याखिलसत्त्वराशेर्। १९१.३२/२व्यावृत्तदोषस्य सदास्फुटस्य । १९१.३२/३किं वा जगत्यत्र समस्तपुंसाम् । १९१.३२/४अज्ञातमस्यास्ति हृदि स्थितस्य ॥ १९१.३२॥ १९१.३३/१तस्माद् अहं भक्तिविनम्रगात्रो । १९१.३३/२व्रजामि विश्वेश्वरमीश्वराणाम् । १९१.३३/३अंशावतारं पुरुषोत्तमस्य । १९१.३३/४अनादिमध्यान्तमजस्य विष्णोः ॥ १९१.३३॥ १९२.१/१व्यास उवाच । चिन्तयन्न् इति गोविन्दमुपगम्य स यादवः । १९२.१/२अक्रूरोऽस्मीति चरणौ ननाम शिरसा हरेः ॥ १९२.१॥ १९२.२/१सोऽप्येनं ध्वजवज्राब्ज+ ।कृतचिह्नेन पाणिना । १९२.२/२संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे ॥ १९२.२॥ १९२.३/१कृतसंवदनौ तेन यथावद् बलकेशवौ । १९२.३/२ततः प्रविष्टौ सहसा तमादायात्ममन्दिरम् ॥ १९२.३॥ १९२.४/१सह ताभ्यां तदाक्रूरः कृतसंवन्दनादिकः । १९२.४/२भुक्तभोज्यो यथान्यायमाचचक्षे ततस्तयोः ॥ १९२.४॥ १९२.५/१यथा निर्भर्त्सितस्तेन कंसेनानकदुन्दुभिः । १९२.५/२यथा च देवकी देवी दानवेन दुरात्मना ॥ १९२.५॥ १९२.६/१उग्रसेने यथा कंसः स दुरात्मा च वर्तते । १९२.६/२यं चैवार्थं समुद्दिश्य कंसेन स विसर्जितः ॥ १९२.६॥ १९२.७/१तत् सर्वं विस्तराच्छ्रुत्वा भगवान् केशिसूदनः । १९२.७/२उवाचाखिलमेतत् तु ज्ञातं दानपते मया ॥ १९२.७॥ १९२.८/१करिष्ये च महाभाग यद् अत्रौपायिकं मतम् । १९२.८/२विचिन्त्यं नान्यथैतत् ते विद्धि कंसं हतं मया ॥ १९२.८॥ १९२.९/१अहं रामश्च मथुरां श्वो यास्यावः समं त्वया । १९२.९/२गोपवृद्धाश्च यास्यन्ति आदायोपायनं बहु ॥ १९२.९॥ १९२.१०/१निशेयं नीयतां वीर न चिन्तां कर्तुमर्हसि । १९२.१०/२त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम् ॥ १९२.१०॥ १९२.११/१व्यास उवाच । समादिश्य ततो गोपान् अक्रूरोऽपि सकेशवः । १९२.११/२सुष्वाप बलभद्रश्च नन्दगोपगृहे गतः ॥ १९२.११॥ १९२.१२/१ततः प्रभाते विमले रामकृष्णौ महाबलौ । १९२.१२/२अक्रूरेण समं गन्तुमुद्यतौ मथुरां पुरीम् ॥ १९२.१२॥ १९२.१३/१दृष्ट्वा गोपीजनः सास्रः श्लथद्वलयबाहुकः । १९२.१३/२निश्वसंश्चातिदुःखार्तः प्राह चेदं परस्परम् ॥ १९२.१३॥ १९२.१४/१मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति । १९२.१४/२नागरस्त्रीकलालाप+ ंअधु श्रोत्रेण पास्यति ॥ १९२.१४॥ १९२.१५/१विलासिवाक्यजातेषु नागरीणां कृतास्पदम् । १९२.१५/२चित्तमस्य कथं ग्राम्य+ ।गोपगोपीषु यास्यति ॥ १९२.१५॥ १९२.१६/१सारं समस्तगोष्ठस्य विधिना हरता हरिम् । १९२.१६/२प्रहृतं गोपयोषित्सु निघृणेन दुरात्मना ॥ १९२.१६॥ १९२.१७/१भावगर्भस्मितं वाक्यं विलासललिता गतिः । १९२.१७/२नागरीणामतीवैतत् कटाक्षेक्षितमेव तु ॥ १९२.१७॥ १९२.१८/१ग्राम्यो हरिरयं तासां विलासनिगडैर्यतः । १९२.१८/२भवतीनां पुनः पार्श्वं कया युक्त्या समेष्यति ॥ १९२.१८॥ १९२.१९/१एषो हि रथमारुह्य मथुरां याति केशवः । १९२.१९/२अक्रूरक्रूरकेणापि हताशेन प्रतारितः ॥ १९२.१९॥ १९२.२०/१किं न वेत्ति नृशंसोऽयमनुरागपरं जनम् । १९२.२०/२येनेममक्षराह्लादं नयत्यन्यत्र नो हरिम् ॥ १९२.२०॥ १९२.२१/१एष रामेण सहितः प्रयात्यत्यन्तनिर्घृणः । १९२.२१/२रथमारुह्य गोविन्दस्त्वर्यतामस्य वारणे ॥ १९२.२१॥ १९२.२२/१गुरूणामग्रतो वक्तुं किं ब्रवीषि न नः क्षमम् । १९२.२२/२गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना ॥ १९२.२२॥ १९२.२३/१नन्दगोपमुखा गोपा गन्तुमेते समुद्यताः । १९२.२३/२नोद्यमं कुरुते कश्चिद् गोविन्दविनिवर्तने ॥ १९२.२३॥ १९२.२४/१सुप्रभाताद्य रजनी मथुरावासियोषिताम् । १९२.२४/२यासामच्युतवक्त्राब्जे याति नेत्रालिभोग्यताम् ॥ १९२.२४॥ १९२.२५/१धन्यास्ते पथि ये कृष्णमितो यान्तमवारिताः । १९२.२५/२उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ॥ १९२.२५॥ १९२.२६/१मथुरानगरीपौर+ ंअयनानां महोत्सवः । १९२.२६/२गोविन्दवदनालोकाद् अतीवाद्य भविष्यति ॥ १९२.२६॥ १९२.२७/१को नु स्वप्नः सभाग्याभिर्दृष्टस्ताभिरधोक्षजम् । १९२.२७/२विस्तारिकान्तनयना या द्रक्ष्यन्त्यनिवारितम् ॥ १९२.२७॥ १९२.२८/१अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् । १९२.२८/२उद्धृतान्यद्य नेत्राणि विधात्राकरुणात्मना ॥ १९२.२८॥ १९२.२९/१अनुरागेण शैथिल्यमस्मासु व्रजतो हरेः । १९२.२९/२शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि ॥ १९२.२९॥ १९२.३०/१अक्रूरः क्रूरहृदयः शीघ्रं प्रेरयते हयान् । १९२.३०/२एवमार्तासु योषित्सु घृणा कस्य न जायते ॥ १९२.३०॥ १९२.३१/१हे हे कृष्ण रथस्योच्चैश्चक्ररेणुर्निरीक्ष्यताम् । १९२.३१/२दूरीकृतो हरिर्येन सोऽपि रेणुर्न लक्ष्यते ॥ १९२.३१॥ १९२.३२/१इत्येवमतिहार्देन गोपीजननिरीक्षितः । १९२.३२/२तत्याज व्रजभूभागं सह रामेण केशवः ॥ १९२.३२॥ १९२.३३/१गच्छन्तो जवनाश्वेन रथेन यमुनातटम् । १९२.३३/२प्राप्ता मध्याह्नसमये रामाक्रूरजनार्दनाः ॥ १९२.३३॥ १९२.३४/१अथाह कृष्णमक्रूरो भवद्भ्यां तावद् आस्यताम् । १९२.३४/२यावत् करोमि कालिन्द्यामाह्निकार्हणमम्भसि ॥ १९२.३४॥ १९२.३५/१तथेत्युक्ते ततः स्नातः स्वाचान्तः स महामतिः । १९२.३५/२दध्यौ ब्रह्म परं विप्राः प्रविश्य यमुनाजले ॥ १९२.३५॥ १९२.३६/१फणासहस्रमालाढ्यं बलभद्रं ददर्श सः । १९२.३६/२कुन्दामलाङ्गमुन्निद्र+ ।पद्मपत्त्रायतेक्षणम् ॥ १९२.३६॥ १९२.३७/१वृतं वासुकिडिम्भौघैर्महद्भिः पवनाशिभिः । १९२.३७/२संस्तूयमानमुद्गन्धि+ ।वनमालाविभूषितम् ॥ १९२.३७॥ १९२.३८/१दधानमसिते वस्त्रे चारुरूपावतंसकम् । १९२.३८/२चारुकुण्डलिनं मत्तमन्तर्जलतले स्थितम् ॥ १९२.३८॥ १९२.३९/१तस्योत्सङ्गे घनश्याममाताम्रायतलोचनम् । १९२.३९/२चतुर्बाहुमुदाराङ्गं चक्राद्यायुधभूषणम् ॥ १९२.३९॥ १९२.४०/१पीते वसानं वसने चित्रमाल्यविभूषितम् । १९२.४०/२शक्रचापतडिन्माला+ ।विचित्रमिव तोयदम् ॥ १९२.४०॥ १९२.४१/१श्रीवत्सवक्षसं चारु+ ।केयूरमुकुटोज्ज्वलम् । १९२.४१/२ददर्श कृष्णमक्लिष्टं पुण्डरीकावतंसकम् ॥ १९२.४१॥ १९२.४२/१सनन्दनाद्यैर्मुनिभिः सिद्धयोगैरकल्मषैः । १९२.४२/२संचिन्त्यमानं मनसा नासाग्रन्यस्तलोचनैः ॥ १९२.४२॥ १९२.४३/१बलकृष्णौ तदाक्रूरः प्रत्यभिज्ञाय विस्मितः । १९२.४३/२अचिन्तयद् अथो शीघ्रं कथमत्रागताविति ॥ १९२.४३॥ १९२.४४/१विवक्षोः स्तम्भयामास वाचं तस्य जनार्दनः । १९२.४४/२ततो निष्क्रम्य सलिलाद् रथमभ्यागतः पुनः ॥ १९२.४४॥ १९२.४५/१ददर्श तत्र चैवोभौ रथस्योपरि संस्थितौ । १९२.४५/२रामकृष्णौ यथा पूर्वं मनुष्यवपुषान्वितौ ॥ १९२.४५॥ १९२.४६/१निमग्नश्च पुनस्तोये ददृशे स तथैव तौ । १९२.४६/२संस्तूयमानौ गन्धर्वैर्मुनिसिद्धमहोरगैः ॥ १९२.४६॥ १९२.४७/१ततो विज्ञातसद्भावः स तु दानपतिस्तदा । १९२.४७/२तुष्टाव सर्वविज्ञान+ ंअयमच्युतमीश्वरम् ॥ १९२.४७॥ १९२.४८/१अक्रूर उवाच । तन्मात्ररूपिणेऽचिन्त्य+ ंअहिम्ने परमात्मने । १९२.४८/२व्यापिने नैकरूपैक+ ।स्वरूपाय नमो नमः ॥ १९२.४८॥ १९२.४९/१शब्दरूपाय तेऽचिन्त्य+ अविर्भूताय ते नमः । १९२.४९/२नमो विज्ञानरूपाय पराय प्रकृतेः प्रभो ॥ १९२.४९॥ १९२.५०/१भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् । १९२.५०/२आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ १९२.५०॥ १९२.५१/१प्रसीद सर्वधर्मात्मन् क्षराक्षर महेश्वर । १९२.५१/२ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिरुदीरितः ॥ १९२.५१॥ १९२.५२/१अनाख्येयस्वरूपात्मन्न् अनाख्येयप्रयोजन । १९२.५२/२अनाख्येयाभिधान त्वां नतोऽस्मि परमेश्वरम् ॥ १९२.५२॥ १९२.५३/१न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः । १९२.५३/२तद् ब्रह्म परमं नित्यमविकारि भवान् अजः ॥ १९२.५३॥ १९२.५४/१न कल्पनाम् ऋतेऽर्थस्य सर्वस्याधिगमो यतः । १९२.५४/२ततः कृष्णाच्युतानन्त विष्णुसंज्ञाभिरीड्यसे ॥ १९२.५४॥ १९२.५५/१सर्वात्मंस्त्वमज विकल्पनाभिरेतैर्। १९२.५५/२देवास्त्वं जगद् अखिलं त्वमेव विश्वम् । १९२.५५/३विश्वात्मंस्त्वमतिविकारभेदहीनः । १९२.५५/४सर्वस्मिन् नहि भवतोऽस्ति किंचिद् अन्यत् ॥ १९२.५५॥ १९२.५६/१त्वं ब्रह्मा पशुपतिरर्यमा विधाता । १९२.५६/२त्वं धाता त्रिदशपतिः समीरणोऽग्निः । १९२.५६/३तोयेशो धनपतिरन्तकस्त्वमेको । १९२.५६/४भिन्नात्मा जगद् अपि पासि शक्तिभेदैः ॥ १९२.५६॥ १९२.५७/१विश्वं भवान् सृजति हन्ति गभस्तिरूपो । १९२.५७/२विश्वं च ते गुणमयोऽयमज प्रपञ्चः । १९२.५७/३रूपं परं सदितिवाचकमक्षरं यज् । १९२.५७/४ज्ञानात्मने सदसते प्रणतोऽस्मि तस्मै ॥ १९२.५७॥ १९२.५८/१ओं नमो वासुदेवाय नमः संकर्षणाय च । १९२.५८/२प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ १९२.५८॥ १९२.५९/१व्यास उवाच । एवमन्तर्जले कृष्णमभिष्टूय स यादवः । १९२.५९/२अर्घयामास सर्वेशं धूपपुष्पैर्मनोमयैः ॥ १९२.५९॥ १९२.६०/१परित्यज्यान्यविषयं मनस्तत्र निवेश्य सः । १९२.६०/२ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः ॥ १९२.६०॥ १९२.६१/१कृतकृत्यमिवात्मानं मन्यमानो द्विजोत्तमाः । १९२.६१/२आजगाम रथं भूयो निर्गम्य यमुनाम्भसः ॥ १९२.६१॥ १९२.६२/१रामकृष्णौ ददर्शाथ यथापूर्वमवस्थितौ । १९२.६२/२विस्मिताक्षं तदाक्रूरं तं च कृष्णोऽभ्यभाषत ॥ १९२.६२॥ १९२.६३/१श्रीकृष्ण उवाच । किं त्वया दृष्टमाश्चर्यमक्रूर यमुनाजले । १९२.६३/२विस्मयोत्फुल्लनयनो भवान् संलक्ष्यते यतः ॥ १९२.६३॥ १९२.६४/१अक्रूर उवाच । अन्तर्जले यद् आश्चर्यं दृष्टं तत्र मयाच्युत । १९२.६४/२तद् अत्रैव हि पश्यामि मूर्तिमत् पुरतः स्थितम् ॥ १९२.६४॥ १९२.६५/१जगद् एतन् महाश्चर्य+ ।रूपं यस्य महात्मनः । १९२.६५/२तेनाश्चर्यपरेणाहं भवता कृष्ण संगतः ॥ १९२.६५॥ १९२.६६/१तत् किमेतेन मथुरां प्रयामो मधुसूदन । १९२.६६/२बिभेमि कंसाद् धिग् जन्म परपिण्डोपजीविनः ॥ १९२.६६॥ १९२.६७/१व्यास उवाच । इत्युक्त्वा चोदयामास तान् हयान् वातरंहसः । १९२.६७/२सम्प्राप्तश्चापि सायाह्ने सोऽक्रूरो मथुरां पुरीम् । १९२.६७/३विलोक्य मथुरां कृष्णं रामं चाह स यादवः ॥ १९२.६७॥ १९२.६८/१अक्रूर उवाच । पद्भ्यां यातं महावीर्यौ रथेनैको विशाम्यहम् । १९२.६८/२गन्तव्यं वसुदेवस्य नो भवद्भ्यां तथा गृहे । १९२.६८/३युवयोर्हि कृते वृद्धः कंसेन स निरस्यते ॥ १९२.६८॥ १९२.६९/१व्यास उवाच । इत्युक्त्वा प्रविवेशासावक्रूरो मथुरां पुरीम् । १९२.६९/२प्रविष्टौ रामकृष्णौ च राजमार्गमुपागतौ ॥ १९२.६९॥ १९२.७०/१स्त्रीभिर्नरैश्च सानन्द+ ।लोचनैरभिविक्षितौ । १९२.७०/२जग्मतुर्लीलया वीरौ प्राप्तौ बालगजाविव ॥ १९२.७०॥ १९२.७१/१भ्रममाणौ तु तौ दृष्ट्वा रजकं रङ्गकारकम् । १९२.७१/२अयाचेतां स्वरूपाणि वासांसि रुचिराणि तौ ॥ १९२.७१॥ १९२.७२/१कंसस्य रजकः सोऽथ प्रसादारूढविस्मयः । १९२.७२/२बहून्याक्षेपवाक्यानि प्राहोच्चै रामकेशवौ ॥ १९२.७२॥ १९२.७३/१ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः । १९२.७३/२पातयामास कोपेन रजकस्य शिरो भुवि ॥ १९२.७३॥ १९२.७४/१हत्वादाय च वस्त्राणि पीतनीलाम्बरौ ततः । १९२.७४/२कृष्णरामौ मुदायुक्तौ मालाकारगृहं गतौ ॥ १९२.७४॥ १९२.७५/१विकासिनेत्रयुगलो मालाकारोऽतिविस्मितः । १९२.७५/२एतौ कस्य कुतो यातौ मनसाचिन्तयत् ततः ॥ १९२.७५॥ १९२.७६/१पीतनीलाम्बरधरौ दृष्ट्वातिसुमनोहरौ । १९२.७६/२स तर्कयामास तदा भुवं देवावुपागतौ ॥ १९२.७६॥ १९२.७७/१विकाशिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः । १९२.७७/२भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ॥ १९२.७७॥ १९२.७८/१प्रसादसुमुखौ नाथौ मम गेहमुपागतौ । १९२.७८/२धन्योऽहमर्चयिष्यामीत्याह तौ माल्यजीविकः ॥ १९२.७८॥ १९२.७९/१ततः प्रहृष्टवदनस्तयोः पुष्पाणि कामतः । १९२.७९/२चारूण्येतानि चैतानि प्रददौ स विलोभयन् ॥ १९२.७९॥ १९२.८०/१पुनः पुनः प्रणम्यासौ मालाकारोत्तमो ददौ । १९२.८०/२पुष्पाणि ताभ्यां चारूणि गन्धवन्त्यमलानि च ॥ १९२.८०॥ १९२.८१/१मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरम् । १९२.८१/२श्रीस्त्वां मत्संश्रया भद्र न कदाचित् त्यजिष्यति ॥ १९२.८१॥ १९२.८२/१बलहानिर्न ते सौम्य धनहानिरथापि वा । १९२.८२/२यावद् धरणिसूर्यौ च संततिः पुत्रपौत्रिकी ॥ १९२.८२॥ १९२.८३/१भुक्त्वा च विपुलान् भोगांस्त्वमन्ते मत्प्रसादतः । १९२.८३/२ममानुस्मरणं प्राप्य दिव्यलोकमवाप्स्यसि ॥ १९२.८३॥ १९२.८४/१धर्मे मनश्च ते भद्र सर्वकालं भविष्यति । १९२.८४/२युष्मत्संततिजातानां दीर्घमायुर्भविष्यति ॥ १९२.८४॥ १९२.८५/१नोपसर्गादिकं दोषं युष्मत्संततिसम्भवः । १९२.८५/२अवाप्स्यति महाभाग यावत् सूर्यो भविष्यति ॥ १९२.८५॥ १९२.८६/१व्यास उवाच । इत्युक्त्वा तद्गृहात् कृष्णो बलदेवसहायवान् । १९२.८६/२निर्जगाम मुनिश्रेष्ठा मालाकारेण पूजितः ॥ १९२.८६॥ १९३.१/१व्यास उवाच । राजमार्गे ततः कृष्णः सानुलेपनभाजनाम् । १९३.१/२ददर्श कुब्जामायान्तीं नवयौवनगोचराम् ॥ १९३.१॥ १९३.२/१तामाह ललितं कृष्णः कस्येदमनुलेपनम् । १९३.२/२भवत्या नीयते सत्यं वदेन्दीवरलोचने ॥ १९३.२॥ १९३.३/१सकामेनैव सा प्रोक्ता सानुरागा हरिं प्रति । १९३.३/२प्राह सा ललितं कुब्जा ददर्श च बलात् ततः ॥ १९३.३॥ १९३.४/१कुब्जोवाच । कान्त कस्मान् न जानासि कंसेनापि नियोजिता । १९३.४/२नैकवक्रेति विख्यातामनुलेपनकर्मणि ॥ १९३.४॥ १९३.५/१नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् । १९३.५/२भवत्यहमतीवास्य प्रसादधनभाजनम् ॥ १९३.५॥ १९३.६/१श्रीकृष्ण उवाच । सुगन्धमेतद् राजार्हं रुचिरं रुचिरानने । १९३.६/२आवयोर्गात्रसदृशं दीयतामनुलेपनम् ॥ १९३.६॥ १९३.७/१व्यास उवाच । श्रुत्वा तमाह सा कृष्णं गृह्यतामिति सादरम् । १९३.७/२अनुलेपं च प्रददौ गात्रयोग्यमथोभयोः ॥ १९३.७॥ १९३.८/१भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ । १९३.८/२सेन्द्रचापौ विराजन्तौ सितकृष्णाविवाम्बुदौ ॥ १९३.८॥ १९३.९/१ततस्तां चिबुके शौरिरुल्लापनविधानवित् । १९३.९/२उल्लाप्य तोलयामास द्व्यङ्गुलेनाग्रपाणिना ॥ १९३.९॥ १९३.१०/१चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवोऽनयत् । १९३.१०/२ततः सा ऋजुतां प्राप्ता योषितामभवद् वरा ॥ १९३.१०॥ १९३.११/१विलासललितं प्राह प्रेमगर्भभरालसम् । १९३.११/२वस्त्रे प्रगृह्य गोविन्दं व्रज गेहं ममेति वै ॥ १९३.११॥ १९३.१२/१आयास्ये भवतीगेहमिति तां प्राह केशवः । १९३.१२/२विससर्ज जहासोच्चै रामस्यालोक्य चाननम् ॥ १९३.१२॥ १९३.१३/१भक्तिच्छेदानुलिप्ताङ्गौ नीलपीताम्बरावुभौ । १९३.१३/२धनुःशालां ततो यातौ चित्रमाल्योपशोभितौ ॥ १९३.१३॥ १९३.१४/१अध्यास्य च धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः । १९३.१४/२आख्यातं सहसा कृष्णो गृहीत्वापूरयद् धनुः ॥ १९३.१४॥ १९३.१५/१ततः पूरयता तेन भज्यमानं बलाद् धनुः । १९३.१५/२चकारातिमहाशब्दं मथुरा तेन पूरिता ॥ १९३.१५॥ १९३.१६/१अनुयुक्तौ ततस्तौ च भग्ने धनुषि रक्षिभिः । १९३.१६/२रक्षिसैन्यं निकृत्योभौ निष्क्रान्तौ कार्मुकालयात् ॥ १९३.१६॥ १९३.१७/१अक्रूरागमवृत्तान्तमुपलभ्य तथा धनुः । १९३.१७/२भग्नं श्रुत्वाथ कंसोऽपि प्राह चाणूरमुष्टिकौ ॥ १९३.१७॥ १९३.१८/१कंस उवाच । गोपालदारकौ प्राप्तौ भवद्भ्यां तौ ममाग्रतः । १९३.१८/२मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ हि तौ ॥ १९३.१८॥ १९३.१९/१नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्यहम् । १९३.१९/२दास्याम्यभिमतान् कामान् नान्यथैतन् महाबलौ ॥ १९३.१९॥ १९३.२०/१न्यायतोऽन्यायतो वापि भवद्भ्यां तौ ममाहितौ । १९३.२०/२हन्तव्यौ तद्वधाद् राज्यं सामान्यं वो भविष्यति ॥ १९३.२०॥ १९३.२१/१व्यास उवाच । इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम् । १९३.२१/२प्रोवाचोच्चैस्त्वया मत्तः समाजद्वारि कुञ्जरः ॥ १९३.२१॥ १९३.२२/१स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ । १९३.२२/२घातनीयौ नियुद्धाय रङ्गद्वारमुपागतौ ॥ १९३.२२॥ १९३.२३/१तमाज्ञाप्याथ दृष्ट्वा च मञ्चान् सर्वान् उपाहृतान् । १९३.२३/२आसन्नमरणः कंसः सूर्योदयमुदैक्षत ॥ १९३.२३॥ १९३.२४/१ततः समस्तमञ्चेषु नागरः स तदा जनः । १९३.२४/२राजमञ्चेषु चारूढाः सह भृत्यैर्महीभृतः ॥ १९३.२४॥ १९३.२५/१मल्लप्राश्निकवर्गश्च रङ्गमध्ये समीपगः । १९३.२५/२कृतः कंसेन कंसोऽपि तुङ्गमञ्चे व्यवस्थितः ॥ १९३.२५॥ १९३.२६/१अन्तःपुराणां मञ्चाश्च यथान्ये परिकल्पिताः । १९३.२६/२अन्ये च वारमुख्यानामन्ये नगरयोषिताम् ॥ १९३.२६॥ १९३.२७/१नन्दगोपादयो गोपा मञ्चेष्वन्येष्ववस्थिताः । १९३.२७/२अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ ॥ १९३.२७॥ १९३.२८/१नगरीयोषितां मध्ये देवकी पुत्रगर्धिनी । १९३.२८/२अन्तकालेऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता ॥ १९३.२८॥ १९३.२९/१वाद्यमानेषु तूर्येषु चाणूरे चातिवल्गति । १९३.२९/२हाहाकारपरे लोक आस्फोटयति मुष्टिके ॥ १९३.२९॥ १९३.३०/१हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् । १९३.३०/२मदासृगनुलिप्ताङ्गौ गजदन्तवरायुधौ ॥ १९३.३०॥ १९३.३१/१मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ । १९३.३१/२प्रविष्टौ सुमहारङ्गं बलदेवजनार्दनौ ॥ १९३.३१॥ १९३.३२/१हाहाकारो महाञ् जज्ञे सर्वरङ्गेष्वनन्तरम् । १९३.३२/२कृष्णोऽयं बलभद्रोऽयमिति लोकस्य विस्मयात् ॥ १९३.३२॥ १९३.३३/१सोऽयं येन हता घोरा पूतना सा निशाचरी । १९३.३३/२प्रक्षिप्तं शकटं येन भग्नौ च यमलार्जुनौ ॥ १९३.३३॥ १९३.३४/१सोऽयं यः कालियं नागं ननर्तारुह्य बालकः । १९३.३४/२धृतो गोवर्धनो येन सप्तरात्रं महागिरिः ॥ १९३.३४॥ १९३.३५/१अरिष्टो धेनुकः केशी लीलयैव महात्मना । १९३.३५/२हतो येन च दुर्वृत्तो दृश्यते सोऽयमच्युतः ॥ १९३.३५॥ १९३.३६/१अयं चास्य महाबाहुर्बलदेवोऽग्रजोऽग्रतः । १९३.३६/२प्रयाति लीलया योषिन्+ ंअनोनयननन्दनः ॥ १९३.३६॥ १९३.३७/१अयं स कथ्यते प्राज्ञैः पुराणार्थावलोकिभिः । १९३.३७/२गोपालो यादवं वंशं मग्नमभ्युद्धरिष्यति ॥ १९३.३७॥ १९३.३८/१अयं स सर्वभूतस्य विष्णोरखिलजन्मनः । १९३.३८/२अवतीर्णो महीमंशो नूनं भारहरो भुवः ॥ १९३.३८॥ १९३.३९/१इत्येवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् । १९३.३९/२उरस्तताप देवक्याः स्नेहस्नुतपयोधरम् ॥ १९३.३९॥ १९३.४०/१महोत्सवमिवालोक्य पुत्रावेव विलोकयन् । १९३.४०/२युवेव वसुदेवोऽभूद् विहायाभ्यागतां जराम् ॥ १९३.४०॥ १९३.४१/१विस्तारिताक्षियुगला राजान्तःपुरयोषितः । १९३.४१/२नागरस्त्रीसमूहश्च द्रष्टुं न विरराम तौ ॥ १९३.४१॥ १९३.४२/१स्त्रिय ऊचुः । सख्यः पश्यत कृष्णस्य मुखमप्यम्बुजेक्षणम् । १९३.४२/२गजयुद्धकृतायास+ ।स्वेदाम्बुकणिकाञ्चितम् ॥ १९३.४२॥ १९३.४३/१विकासीव सरोम्भोजमवश्यायजलोक्षितम् । १९३.४३/२परिभूताक्षरं जन्म सफलं क्रियतां दृशः ॥ १९३.४३॥ १९३.४४/१श्रीवत्साङ्कं जगद्धाम बालस्यैतद् विलोक्यताम् । १९३.४४/२विपक्षक्षपणं वक्षो भुजयुग्मं च भामिनि ॥ १९३.४४॥ १९३.४५/१वल्गता मुष्टिकेनैव चाणूरेण तथा परैः । १९३.४५/२क्रियते बलभद्रस्य हास्यमीषद् विलोक्यताम् ॥ १९३.४५॥ १९३.४६/१सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः । १९३.४६/२समुपैति न सन्त्यत्र किं वृद्धा युक्तकारिणः ॥ १९३.४६॥ १९३.४७/१क्व यौवनोन्मुखीभूतः सुकुमारतनुर्हरिः । १९३.४७/२क्व वज्रकठिनाभोग+ ।शरीरोऽयं महासुरः ॥ १९३.४७॥ १९३.४८/१इमौ सुललितौ रङ्गे वर्तेते नवयौवनौ । १९३.४८/२दैतेयमल्लाश्चाणूर+ ।प्रमुखास्त्वतिदारुणाः ॥ १९३.४८॥ १९३.४९/१नियुद्धप्राश्निकानां तु महान् एष व्यतिक्रमः । १९३.४९/२यद् बालबलिनोर्युद्धं मध्यस्थैः समुपेक्ष्यते ॥ १९३.४९॥ १९३.५०/१व्यास उवाच । इत्थं पुरस्त्रीलोकस्य वदतश्चालयन् भुवम् । १९३.५०/२ववर्ष हर्षोत्कर्षं च जनस्य भगवान् हरिः ॥ १९३.५०॥ १९३.५१/१बलभद्रोऽपि चास्फोट्य ववल्ग ललितं यदा । १९३.५१/२पदे पदे तदा भूमिर्न शीर्णा यत् तद् अद्भुतम् ॥ १९३.५१॥ १९३.५२/१चाणूरेण ततः कृष्णो युयुधेऽमितविक्रमः । १९३.५२/२नियुद्धकुशलो दैत्यो बलदेवेन मुष्टिकः ॥ १९३.५२॥ १९३.५३/१संनिपातावधूतैश्च चाणूरेण समं हरिः । १९३.५३/२क्षेपणैर्मुष्टिभिश्चैव कीलावज्रनिपातनैः ॥ १९३.५३॥ १९३.५४/१पादोद्भूतैः प्रमृष्टाभिस्तयोर्युद्धमभून् महत् । १९३.५४/२अशस्त्रमतिघोरं तत् तयोर्युद्धं सुदारुणम् ॥ १९३.५४॥ १९३.५५/१स्वबलप्राणनिष्पाद्यं समाजोत्सवसंनिधौ । १९३.५५/२यावद् यावच्च चाणूरो युयुधे हरिणा सह ॥ १९३.५५॥ १९३.५६/१प्राणहानिमवापाग्र्यां तावत् तावन् न बान्धवम् । १९३.५६/२कृष्णोऽपि युयुधे तेन लीलयैव जगन्मयः ॥ १९३.५६॥ १९३.५७/१खेदाच्चालयता कोपान् निजशेषकरे करम् । १९३.५७/२बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः ॥ १९३.५७॥ १९३.५८/१वारयामास तूर्याणि कंसः कोपपरायणः । १९३.५८/२मृदङ्गादिषु वाद्येषु प्रतिषिद्धेषु तत्क्षणात् ॥ १९३.५८॥ १९३.५९/१खसंगतान्यवाद्यन्त दैवतूर्याण्यनेकशः । १९३.५९/२जय गोविन्द चाणूरं जहि केशव दानवम् ॥ १९३.५९॥ १९३.६०/१इत्यन्तर्धिगता देवास्तुष्टुवुस्ते प्रहर्षिताः । १९३.६०/२चाणूरेण चिरं कालं क्रीडित्वा मधुसूदनः ॥ १९३.६०॥ १९३.६१/१उत्पाट्य भ्रामयामास तद्वधाय कृतोद्यमः । १९३.६१/२भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् ॥ १९३.६१॥ १९३.६२/१भूमावास्फोटयामास गगने गतजीवितम् । १९३.६२/२भूमावास्फोटितस्तेन चाणूरः शतधा भवन् ॥ १९३.६२॥ १९३.६३/१रक्तस्रावमहापङ्कां चकार स तदा भुवम् । १९३.६३/२बलदेवस्तु तत्कालं मुष्टिकेन महाबलः ॥ १९३.६३॥ १९३.६४/१युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः । १९३.६४/२सोऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ॥ १९३.६४॥ १९३.६५/१पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् । १९३.६५/२कृष्णस्तोशलकं भूयो मल्लराजं महाबलम् ॥ १९३.६५॥ १९३.६६/१वाममुष्टिप्रहारेण पातयामास भूतले । १९३.६६/२चाणूरे निहते मल्ले मुष्टिके च निपातिते ॥ १९३.६६॥ १९३.६७/१नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः । १९३.६७/२ववल्गतुस्तदा रङ्गे कृष्णसंकर्षणावुभौ ॥ १९३.६७॥ १९३.६८/१समानवयसो गोपान् बलाद् आकृष्य हर्षितौ । १९३.६८/२कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान् नरान् ॥ १९३.६८॥ १९३.६९/१गोपावेतौ समाजौघान् निष्क्रम्येतां बलाद् इतः । १९३.६९/२नन्दोऽपि गृह्यतां पापो निगडैराशु बध्यताम् ॥ १९३.६९॥ १९३.७०/१अवृद्धार्हेण दण्डेन वसुदेवोऽपि वध्यताम् । १९३.७०/२वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुनः ॥ १९३.७०॥ १९३.७१/१गावो ह्रियन्तामेषां च यच्चास्ति वसु किंचन । १९३.७१/२एवमाज्ञापयन्तं तं प्रहस्य मधुसूदनः ॥ १९३.७१॥ १९३.७२/१उत्पत्यारुह्य तन्मञ्चं कंसं जग्राह वेगितः । १९३.७२/२केशेष्वाकृष्य विगलत्+ ।किरीटमवनीतले ॥ १९३.७२॥ १९३.७३/१स कंसं पातयामास तस्योपरि पपात च । १९३.७३/२निःशेषजगदाधार+ ।गुरुणा पततोपरि ॥ १९३.७३॥ १९३.७४/१कृष्णेन त्याजितः प्राणान्न् उग्रसेनात्मजो नृपः । १९३.७४/२मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः ॥ १९३.७४॥ १९३.७५/१चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः । १९३.७५/२गौरवेणातिमहता परिपातेन कृष्यता ॥ १९३.७५॥ १९३.७६/१कृता कंसस्य देहेन वेगितेन महात्मना । १९३.७६/२कंसे गृहीते कृष्णेन तद्भ्राताभ्यागतो रुषा ॥ १९३.७६॥ १९३.७७/१सुनामा बलभद्रेण लीलयैव निपातितः । १९३.७७/२ततो हाहाकृतं सर्वमासीत् तद् रङ्गमण्डलम् ॥ १९३.७७॥ १९३.७८/१अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् । १९३.७८/२कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरम् ॥ १९३.७८॥ १९३.७९/१देवक्याश्च महाबाहुर्बलदेवसहायवान् । १९३.७९/२उत्थाप्य वसुदेवस्तु देवकी च जनार्दनम् । १९३.७९/३स्मृतजन्मोक्तवचनौ तावेव प्रणतौ स्थितौ ॥ १९३.७९॥ १९३.८०/१वसुदेव उवाच । प्रसीद देवदेवेश देवानां प्रवर प्रभो । १९३.८०/२तथावयोः प्रसादेन कृताभ्युद्धार केशव ॥ १९३.८०॥ १९३.८१/१आराधितो यद् भगवान् अवतीर्णो गृहे मम । १९३.८१/२दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ॥ १९३.८१॥ १९३.८२/१त्वमन्तः सर्वभूतानां सर्वभूतेष्ववस्थितः । १९३.८२/२वर्तते च समस्तात्मंस्त्वत्तो भूतभविष्यती ॥ १९३.८२॥ १९३.८३/१यज्ञे त्वमिज्यसेऽचिन्त्य सर्वदेवमयाच्युत । १९३.८३/२त्वमेव यज्ञो यज्वा च यज्ञानां परमेश्वर ॥ १९३.८३॥ १९३.८४/१सापह्नवं मम मनो यद् एतत् त्वयि जायते । १९३.८४/२देवक्याश्चात्मज प्रीत्या तद् अत्यन्तविडम्बना ॥ १९३.८४॥ १९३.८५/१त्वं कर्ता सर्वभूतानामनादिनिधनो भवान् । १९३.८५/२क्व च मे मानुषस्यैषा जिह्वा पुत्रेति वक्ष्यति ॥ १९३.८५॥ १९३.८६/१जगद् एतज्जगन्नाथ सम्भूतमखिलं यतः । १९३.८६/२कया युक्त्या विना मायां सोऽस्मत्तः सम्भविष्यति ॥ १९३.८६॥ १९३.८७/१यस्मिन् प्रतिष्ठितं सर्वं जगत् स्थावरजङ्गमम् । १९३.८७/२स कोष्ठोत्सङ्गशयनो मनुष्याज्जायते कथम् ॥ १९३.८७॥ १९३.८८/१स त्वं प्रसीद परमेश्वर पाहि विश्वम् । १९३.८८/२अंशावतारकरणैर्न ममासि पुत्रः । १९३.८८/३आब्रह्मपादपमयं जगद् ईश सर्वम् । १९३.८८/४चित्ते विमोहयसि किं परमेश्वरात्मन् ॥ १९३.८८॥ १९३.८९/१मायाविमोहितदृशा तनयो ममेति । १९३.८९/२कंसाद् भयं कृतवता तु मयातितीव्रम् । १९३.८९/३नीतोऽसि गोकुलमरातिभयाकुलस्य । १९३.८९/४वृद्धिं गतोऽसि मम चैव गवामधीश ॥ १९३.८९॥ १९३.९०/१कर्माणि रुद्रमरुदश्विशतक्रतूनाम् । १९३.९०/२साध्यानि यानि न भवन्ति निरीक्षितानि । १९३.९०/३त्वं विष्णुरीशजगतामुपकारहेतोः । १९३.९०/४प्राप्तोऽसि नः परिगतः परमो विमोहः ॥ १९३.९०॥ १९४.१/१व्यास उवाच । तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् । १९४.१/२देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर्हरिः ॥ १९४.१॥ १९४.२/१मोहाय यदुचक्रस्य विततान स वैष्णवीम् । १९४.२/२उवाच चाम्ब भोस्तात चिराद् उत्कण्ठितेन तु ॥ १९४.२॥ १९४.३/१भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च । १९४.३/२कुर्वतां याति यः कालो मातापित्रोरपूजनम् ॥ १९४.३॥ १९४.४/१स वृथा क्लेशकारी वै साधूनामुपजायते । १९४.४/२गुरुदेवद्विजातीनां मातापित्रोश्च पूजनम् ॥ १९४.४॥ १९४.५/१कुर्वतः सफलं जन्म देहिनस्तात जायते । १९४.५/२तत् क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः । १९४.५/३कंसवीर्यप्रतापाभ्यामावयोः परवश्ययोः ॥ १९४.५॥ १९४.६/१व्यास उवाच । इत्युक्त्वाथ प्रणम्योभौ यदुवृद्धान् अनुक्रमात् । १९४.६/२पादानतिभिः सस्नेहं चक्रतुः पौरमानसम् ॥ १९४.६॥ १९४.७/१कंसपत्न्यस्ततः कंसं परिवार्य हतं भुवि । १९४.७/२विलेपुर्मातरश्चास्य शोकदुःखपरिप्लुताः ॥ १९४.७॥ १९४.८/१बहुप्रकारमस्वस्थाः पश्चात्तापातुरा हरिः । १९४.८/२ताः समाश्वासयामास स्वयमस्राविलेक्षणः ॥ १९४.८॥ १९४.९/१उग्रसेनं ततो बन्धान् मुमोच मधुसूदनः । १९४.९/२अभ्यषिञ्चत् तथैवैनं निजराज्ये हतात्मजम् ॥ १९४.९॥ १९४.१०/१राज्येऽभिषिक्तः कृष्णेन यदुसिंहः सुतस्य सः । १९४.१०/२चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥ १९४.१०॥ १९४.११/१कृतोर्ध्वदैहिकं चैनं सिंहासनगतं हरिः । १९४.११/२उवाचाज्ञापय विभो यत् कार्यमविशङ्कया ॥ १९४.११॥ १९४.१२/१ययातिशापाद् वंशोऽयमराज्यार्होऽपि साम्प्रतम् । १९४.१२/२मयि भृत्ये स्थिते देवान् आज्ञापयतु किं नृपैः ॥ १९४.१२॥ १९४.१३/१इत्युक्त्वा चोग्रसेनं तु वायुं प्रति जगाद ह । १९४.१३/२नृवाचा चैव भगवान् केशवः कार्यमानुषः ॥ १९४.१३॥ १९४.१४/१श्रीकृष्ण उवाच । गच्छेन्द्रं ब्रूहि वायो त्वमलं गर्वेण वासव । १९४.१४/२दीयतामुग्रसेनाय सुधर्मा भवता सभा ॥ १९४.१४॥ १९४.१५/१कृष्णो ब्रवीति राजार्हमेतद् रत्नमनुत्तमम् । १९४.१५/२सुधर्माख्या सभा युक्तमस्यां यदुभिरासितुम् ॥ १९४.१५॥ १९४.१६/१व्यास उवाच । इत्युक्तः पवनो गत्वा सर्वमाह शचीपतिम् । १९४.१६/२ददौ सोऽपि सुधर्माख्यां सभां वायोः पुरंदरः ॥ १९४.१६॥ १९४.१७/१वायुना चाहृतां दिव्यां ते सभां यदुपुंगवाः । १९४.१७/२बुभुजुः सर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः ॥ १९४.१७॥ १९४.१८/१विदिताखिलविज्ञानौ सर्वज्ञानमयावपि । १९४.१८/२शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ यदूत्तमौ ॥ १९४.१८॥ १९४.१९/१ततः सांदीपनिं काश्यमवन्तिपुरवासिनम् । १९४.१९/२अस्त्रार्थं जग्मतुर्वीरौ बलदेवजनार्दनौ ॥ १९४.१९॥ १९४.२०/१तस्य शिष्यत्वमभ्येत्य गुरुवृत्तिपरौ हि तौ । १९४.२०/२दर्शयां चक्रतुर्वीरावाचारमखिले जने ॥ १९४.२०॥ १९४.२१/१सरहस्यं धनुर्वेदं ससंग्रहमधीयताम् । १९४.२१/२अहोरात्रैश्चतुःषष्ट्या तद् अद्भुतमभूद् द्विजाः ॥ १९४.२१॥ १९४.२२/१सांदीपनिरसम्भाव्यं तयोः कर्मातिमानुषम् । १९४.२२/२विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥ १९४.२२॥ १९४.२३/१अस्त्रग्राममशेषं च प्रोक्तमात्रमवाप्य तौ । १९४.२३/२ऊचतुर्व्रियतां या ते दातव्या गुरुदक्षिणा ॥ १९४.२३॥ १९४.२४/१सोऽप्यतीन्द्रियमालोक्य तयोः कर्म महामतिः । १९४.२४/२अयाचत मृतं पुत्रं प्रभासे लवणार्णवे ॥ १९४.२४॥ १९४.२५/१गृहीतास्त्रौ ततस्तौ तु गत्वा तं लवणोदधिम् । १९४.२५/२ऊचुतुश्च गुरोः पुत्रो दीयतामिति सागरम् ॥ १९४.२५॥ १९४.२६/१कृताञ्जलिपुटश्चाब्धिस्तावथ द्विजसत्तमाः । १९४.२६/२उवाच न मया पुत्रो हृतः सांदीपनेरिति ॥ १९४.२६॥ १९४.२७/१दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् । १९४.२७/२जग्राह सोऽस्ति सलिले ममैवासुरसूदन ॥ १९४.२७॥ १९४.२८/१इत्युक्तोऽन्तर्जलं गत्वा हत्वा पञ्चजनं तथा । १९४.२८/२कृष्णो जग्राह तस्यास्थि+ ।प्रभवं शङ्खमुत्तमम् ॥ १९४.२८॥ १९४.२९/१यस्य नादेन दैत्यानां बलहानिः प्रजायते । १९४.२९/२देवानां वर्धते तेजो यात्यधर्मश्च संक्षयम् ॥ १९४.२९॥ १९४.३०/१तं पाञ्चजन्यमापूर्य गत्वा यमपुरीं हरिः । १९४.३०/२बलदेवश्च बलवाञ् जित्वा वैवस्वतं यमम् ॥ १९४.३०॥ १९४.३१/१तं बालं यातनासंस्थं यथापूर्वशरीरिणम् । १९४.३१/२पित्रे प्रदत्तवान् कृष्णो बलश्च बलिनां वरः ॥ १९४.३१॥ १९४.३२/१मथुरां च पुनः प्राप्तावुग्रसेनेन पालिताम् । १९४.३२/२प्रहृष्टपुरुषस्त्रीकावुभौ रामजनार्दनौ ॥ १९४.३२॥ १९५.१/१व्यास उवाच । जरासंधसुते कंस उपयेमे महाबलः । १९५.१/२अस्तिः प्राप्तिश्च भो विप्रास्तयोर्भर्तृहणं हरिम् ॥ १९५.१॥ १९५.२/१महाबलपरीवारो मागधाधिपतिर्बली । १९५.२/२हन्तुमभ्याययौ कोपाज्जरासंधः सयादवम् ॥ १९५.२॥ १९५.३/१उपेत्य मथुरां सोऽथ रुरोध मगधेश्वरः । १९५.३/२अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ॥ १९५.३॥ १९५.४/१निष्क्रम्याल्पपरीवारावुभौ रामजनार्दनौ । १९५.४/२युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥ १९५.४॥ १९५.५/१ततो बलश्च कृष्णश्च मतिं चक्रे महाबलः । १९५.५/२आयुधानां पुराणानामादाने मुनिसत्तमाः ॥ १९५.५॥ १९५.६/१अनन्तरं चक्रशार्ङ्गे तूणौ चाप्यक्षयौ शरैः । १९५.६/२आकाशाद् आगतौ वीरौ तदा कौमोदकी गदा ॥ १९५.६॥ १९५.७/१हलं च बलभद्रस्य गगनाद् आगमत् करम् । १९५.७/२बलस्याभिमतं विप्राः सुनन्दं मुशलं तथा ॥ १९५.७॥ १९५.८/१ततो युद्धे पराजित्य स्वसैन्यं मगधाधिपम् । १९५.८/२पुरीं विविशतुर्वीरावुभौ रामजनार्दनौ ॥ १९५.८॥ १९५.९/१जिते तस्मिन् सुदुर्वृत्ते जरासंधे द्विजोत्तमाः । १९५.९/२जीवमाने गते तत्र कृष्णो मेने न तं जितम् ॥ १९५.९॥ १९५.१०/१पुनरप्याजगामाथ जरासंधो बलान्वितः । १९५.१०/२जितश्च रामकृष्णाभ्यामपकृत्य द्विजोत्तमाः ॥ १९५.१०॥ १९५.११/१दश चाष्टौ च संग्रामान् एवमत्यन्तदुर्मदः । १९५.११/२यदुभिर्मागधो राजा चक्रे कृष्णपुरोगमैः ॥ १९५.११॥ १९५.१२/१सर्वेष्वेव च युद्धेषु यदुभिः स पराजितः । १९५.१२/२अपक्रान्तो जरासंधः स्वल्पसैन्यैर्बलाधिकः ॥ १९५.१२॥ १९५.१३/१तद् बलं यादवानां वै रक्षितं यद् अनेकशः । १९५.१३/२तत् तु संनिधिमाहात्म्यं विष्णोरंशस्य चक्रिणः ॥ १९५.१३॥ १९५.१४/१मनुष्यधर्मशीलस्य लीला सा जगतः पतेः । १९५.१४/२अस्त्राण्यनेकरूपाणि यद् अरातिषु मुञ्चति ॥ १९५.१४॥ १९५.१५/१मनसैव जगत्सृष्टि+ ।संहारं तु करोति यः । १९५.१५/२तस्यारिपक्षक्षपणे कियान् उद्यमविस्तरः ॥ १९५.१५॥ १९५.१६/१तथापि च मनुष्याणां धर्मस्तदनुवर्तनम् । १९५.१६/२कुर्वन् बलवता संधिं हीनैर्युद्धं करोत्यसौ ॥ १९५.१६॥ १९५.१७/१साम चोपप्रदानं च तथा भेदं च दर्शयन् । १९५.१७/२करोति दण्डपातं च क्वचिद् एव पलायनम् ॥ १९५.१७॥ १९५.१८/१मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते । १९५.१८/२लीला जगत्पतेस्तस्य *च्छन्दतः सम्प्रवर्तते ॥ १९५.१८॥ १९६.१/१व्यास उवाच । गार्ग्यं गोष्ठे द्विजो श्यालः षण्ढ इत्युक्तवान् द्विजाः । १९६.१/२यदूनां संनिधौ सर्वे जहसुर्यादवास्तदा ॥ १९६.१॥ १९६.२/१ततः कोपसमाविष्टो दक्षिणापथमेत्य सः । १९६.२/२सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् ॥ १९६.२॥ १९६.३/१आराधयन् महादेवं सोऽयश्चूर्णमभक्षयत् । १९६.३/२ददौ वरं च तुष्टोऽसौ वर्षे द्वादशके हरः ॥ १९६.३॥ १९६.४/१सम्भावयामास स तं यवनेशो ह्यनात्मजम् । १९६.४/२तद्योषित्संगमाच्चास्य पुत्रोऽभूद् अलिसप्रभः ॥ १९६.४॥ १९६.५/१तं कालयवनं नाम राज्ये स्वे यवनेश्वरः । १९६.५/२अभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ॥ १९६.५॥ १९६.६/१स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् । १९६.६/२पप्रच्छ नारदश्चास्मै कथयामास यादवान् ॥ १९६.६॥ १९६.७/१म्लेच्छकोटिसहस्राणां सहस्रैः सोऽपि संवृतः । १९६.७/२गजाश्वरथसम्पन्नैश्चकार परमोद्यमम् ॥ १९६.७॥ १९६.८/१प्रययौ चातवच्छिन्नैः प्रयाणैः स दिने दिने । १९६.८/२यादवान् प्रति सामर्षो मुनयो मथुरां पुरीम् ॥ १९६.८॥ १९६.९/१कृष्णोऽपि चिन्तयामास क्षपितं यादवं बलम् । १९६.९/२यवनेन समालोक्य मागधः सम्प्रयास्यति ॥ १९६.९॥ १९६.१०/१मागधस्य बलं क्षीणं स कालयवनो बली । १९६.१०/२हन्ता तद् इदमायातं यदूनां व्यसनं द्विधा ॥ १९६.१०॥ १९६.११/१तस्माद् दुर्गं करिष्यामि यदूनामतिदुर्जयम् । १९६.११/२स्त्रियोऽपि यत्र युध्येयुः किं पुनर्वृष्णियादवाः ॥ १९६.११॥ १९६.१२/१मयि मत्ते प्रमत्ते वा सुप्ते प्रवसितेऽपि वा । १९६.१२/२यादवाभिभवं दुष्टा मा कुर्वन् वैरिणोऽधिकम् ॥ १९६.१२॥ १९६.१३/१इति संचिन्त्य गोविन्दो योजनानि महोदधिम् । १९६.१३/२ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे ॥ १९६.१३॥ १९६.१४/१महोद्यानां महावप्रां तडागशतशोभिताम् । १९६.१४/२प्राकारशतसम्बाधामिन्द्रस्येवामरावतीम् ॥ १९६.१४॥ १९६.१५/१मथुरावासिनं लोकं तत्रानीय जनार्दनः । १९६.१५/२आसन्ने कालयवने मथुरां च स्वयं ययौ ॥ १९६.१५॥ १९६.१६/१बहिरावासिते सैन्ये मथुराया निरायुधः । १९६.१६/२निर्जगाम स गोविन्दो ददर्श यवनश्च तम् ॥ १९६.१६॥ १९६.१७/१स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः । १९६.१७/२अनुयातो महायोगि+ ॅहेतोभिः प्राप्यते न यः ॥ १९६.१७॥ १९६.१८/१तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् । १९६.१८/२यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥ १९६.१८॥ १९६.१९/१सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम् । १९६.१९/२पादेन ताडयामास कृष्णं मत्वा स दुर्मतिः ॥ १९६.१९॥ १९६.२०/१दृष्टमात्रश्च तेनासौ जज्वाल यवनोऽग्निना । १९६.२०/२तत्क्रोधजेन मुनयो भस्मीभूतश्च तत्क्षणात् ॥ १९६.२०॥ १९६.२१/१स हि देवासुरे युद्धे गत्वा जित्वा महासुरान् । १९६.२१/२निद्रार्तः सुमहाकालं निद्रां वव्रे वरं सुरान् ॥ १९६.२१॥ १९६.२२/१प्रोक्तश्च देवैः संसुप्तं यस्त्वामुत्थापयिष्यति । १९६.२२/२देहजेनाग्निना सद्यः स तु भस्मीभविष्यति ॥ १९६.२२॥ १९६.२३/१एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् । १९६.२३/२कस्त्वमित्याह सोऽप्याह जातोऽहं शशिनः कुले ॥ १९६.२३॥ १९६.२४/१वसुदेवस्य तनयो यदुवंशसमुद्भवः । १९६.२४/२मुचुकुन्दोऽपि तच्छ्रुत्वा वृद्धगार्ग्यवचः स्मरन् ॥ १९६.२४॥ १९६.२५/१संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् । १९६.२५/२प्राह ज्ञातो भवान् विष्णोरंशस्त्वं परमेश्वरः ॥ १९६.२५॥ १९६.२६/१पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे । १९६.२६/२द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति ॥ १९६.२६॥ १९६.२७/१स त्वं प्राप्तो न संदेहो मर्त्यानामुपकारकृत् । १९६.२७/२तथा हि सुमहत् तेजो नालं सोढुमहं तव ॥ १९६.२७॥ १९६.२८/१तथा हि सुमहाम्भोद+ ।ध्वनिधीरतरं ततः । १९६.२८/२वाक्यं तमिति होवाच युष्मत्पादसुलालितम् ॥ १९६.२८॥ १९६.२९/१देवासुरे महायुद्धे दैत्याश्च सुमहाभटाः । १९६.२९/२न शेकुस्ते महत् तेजस्तत् तेजो न सहाम्यहम् ॥ १९६.२९॥ १९६.३०/१संसारपतितस्यैको जन्तोस्त्वं शरणं परम् । १९६.३०/२सम्प्रसीद प्रपन्नार्ति+ अर्ता हर ममाशुभम् ॥ १९६.३०॥ १९६.३१/१त्वं पयोनिधयः शैलाः सरितश्च वनानि च । १९६.३१/२मेदिनी गगनं वायुरापोऽग्निस्त्वं तथा पुमान् ॥ १९६.३१॥ १९६.३२/१पुंसः परतरं सर्वं व्याप्य जन्म विकल्पवत् । १९६.३२/२शब्दादिहीनमजरं वृद्धिक्षयविवर्जितम् ॥ १९६.३२॥ १९६.३३/१त्वत्तोऽमरास्तु पितरो यक्षगन्धर्वराक्षसाः । १९६.३३/२सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ॥ १९६.३३॥ १९६.३४/१सरीसृपा मृगाः सर्वे त्वत्तश्चैव महीरुहाः । १९६.३४/२यच्च भूतं भविष्यद् वा किंचिद् अत्र चराचरे ॥ १९६.३४॥ १९६.३५/१अमूर्तं मूर्तमथवा स्थूलं सूक्ष्मतरं तथा । १९६.३५/२तत् सर्वं त्वं जगत्कर्तर्नास्ति किंचित् त्वया विना ॥ १९६.३५॥ १९६.३६/१मया संसारचक्रेऽस्मिन् भ्रमता भगवन् सदा । १९६.३६/२तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित् ॥ १९६.३६॥ १९६.३७/१दुःखान्येव सुखानीति मृगतृष्णाजलाशयः । १९६.३७/२मया नाथ गृहीतानि तानि तापाय मेऽभवन् ॥ १९६.३७॥ १९६.३८/१राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः । १९६.३८/२भार्या भृत्यजना ये च शब्दाद्या विषयाः प्रभो ॥ १९६.३८॥ १९६.३९/१सुखबुद्ध्या मया सर्वं गृहीतमिदमव्यय । १९६.३९/२परिणामे च देवेश तापात्मकमभून् मम ॥ १९६.३९॥ १९६.४०/१देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि । १९६.४०/२मत्तः साहाय्यकामोऽभूच्छाश्वती कुत्र निर्वृतिः ॥ १९६.४०॥ १९६.४१/१त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् । १९६.४१/२शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ १९६.४१॥ १९६.४२/१त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् । १९६.४२/२अवाप्य पापान् पश्यन्ति प्रेतराजानमन्तरा ॥ १९६.४२॥ १९६.४३/१ततः पाशशतैर्बद्धा नरकेष्वतिदारुणम् । १९६.४३/२प्राप्नुवन्ति महद् दुःखं विश्वरूपमिदं तव ॥ १९६.४३॥ १९६.४४/१अहमत्यन्तविषयी मोहितस्तव मायया । १९६.४४/२ममत्वागाधगर्तान्ते भ्रमामि परमेश्वर ॥ १९६.४४॥ १९६.४५/१सोऽहं त्वां शरणमपारमीशमीड्यम् । १९६.४५/२सम्प्राप्तः परमपदं यतो न किंचित् । १९६.४५/३संसारश्रमपरितापतप्तचेता । १९६.४५/४निर्विण्णे परिणतधाम्नि साभिलाषः ॥ १९६.४५॥ १९७.१/१व्यास उवाच । इत्थं स्तुतस्तदा तेन मुचुकुन्देन धीमता । १९७.१/२प्राहेशः सर्वभूतानामनादिनिधनो हरिः ॥ १९७.१॥ १९७.२/१श्रीकृष्ण उवाच । यथाभिवाञ्छितांल्लोकान् दिव्यान् गच्छ नरेश्वर । १९७.२/२अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥ १९७.२॥ १९७.३/१भुक्त्वा दिव्यान् महाभोगान् भविष्यसि महाकुले । १९७.३/२जातिस्मरो मत्प्रसादात् ततो मोक्षमवाप्स्यसि ॥ १९७.३॥ १९७.४/१व्यास उवाच । इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः । १९७.४/२गुहामुखाद् विनिष्क्रान्तो ददृशे सोऽल्पकान् नरान् ॥ १९७.४॥ १९७.५/१ततः कलियुगं ज्ञात्वा प्राप्तं तप्तुं ततो नृपः । १९७.५/२नरनारायणस्थानं प्रययौ गन्धमादनम् ॥ १९७.५॥ १९७.६/१कृष्णोऽपि घातयित्वारिमुपायेन हि तद्बलम् । १९७.६/२जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ १९७.६॥ १९७.७/१आनीय चोग्रसेनाय द्वारवत्यां न्यवेदयत् । १९७.७/२पराभिभवनिःशङ्कं बभूव च यदोः कुलम् ॥ १९७.७॥ १९७.८/१बलदेवोऽपि विप्रेन्द्राः प्रशान्ताखिलविग्रहः । १९७.८/२ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥ १९७.८॥ १९७.९/१ततो गोपाश्च गोप्यश्च यथापूर्वममित्रजित् । १९७.९/२तथैवाभ्यवदत् प्रेम्णा बहुमानपुरःसरम् ॥ १९७.९॥ १९७.१०/१कैश्चापि सम्परिष्वक्तः कांश्चित् स परिषस्वजे । १९७.१०/२हासं चक्रे समं कैश्चिद् गोपगोपीजनैस्तथा ॥ १९७.१०॥ १९७.११/१प्रियाण्यनेकान्यवदन् गोपास्तत्र हलायुधम् । १९७.११/२गोप्यश्च प्रेममुदिताः प्रोचुः सेर्ष्यमथापराः ॥ १९७.११॥ १९७.१२/१गोप्यः पप्रच्छुरपरा नागरीजनवल्लभः । १९७.१२/२कच्चिद् आस्ते सुखं कृष्णश्चलत्प्रेमरसाकुलः ॥ १९७.१२॥ १९७.१३/१अस्मच्चेष्टोपहसनं न कच्चित् पुरयोषिताम् । १९७.१३/२सौभाग्यमानमधिकं करोति क्षणसौहृदः ॥ १९७.१३॥ १९७.१४/१कच्चित् स्मरति नः कृष्णो गीतानुगमनं कृतम् । १९७.१४/२अप्यसौ मातरं द्रष्टुं सकृद् अप्यागमिष्यति ॥ १९७.१४॥ १९७.१५/१अथवा किं तदालापैः क्रियन्तामपराः कथाः । १९७.१५/२यद् अस्माभिर्विना तेन विनास्माकं भविष्यति ॥ १९७.१५॥ १९७.१६/१पिता माता तथा भ्राता भर्ता बन्धुजनश्च कः । १९७.१६/२न त्यक्तस्तत्कृतेऽस्माभिरकृतज्ञस्ततो हि सः ॥ १९७.१६॥ १९७.१७/१तथापि कच्चिद् आत्मीयमिहागमनसंश्रयम् । १९७.१७/२करोति कृष्णो वक्तव्यं भवता वचनामृतम् ॥ १९७.१७॥ १९७.१८/१दामोदरोऽसौ गोविन्दः पुरस्त्रीसक्तमानसः । १९७.१८/२अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः ॥ १९७.१८॥ १९७.१९/१व्यास उवाच । आमन्त्रितः स कृष्णेति पुनर्दामोदरेति च । १९७.१९/२जहसुः सुस्वरं गोप्यो हरिणा कृष्टचेतसः ॥ १९७.१९॥ १९७.२०/१संदेशैः सौम्यमधुरैः प्रेमगर्भैरगर्वितैः । १९७.२०/२रामेणाश्वासिता गोप्यः कृष्णस्यातिमधुस्वरैः ॥ १९७.२०॥ १९७.२१/१गोपैश्च पूर्ववद् रामः परिहासमनोहरैः । १९७.२१/२कथाश्चकार प्रेम्णा च सह तैर्व्रजभूमिषु ॥ १९७.२१॥ १९८.१/१व्यास उवाच । वने विहरतस्तस्य सह गोपैर्महात्मनः । १९८.१/२मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः ॥ १९८.१॥ १९८.२/१निष्पादितोरुकार्यस्य कार्येणैवावतारिणः । १९८.२/२उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ १९८.२॥ १९८.३/१वरुण उवाच । अभीष्टां सर्वदा ह्यस्य मदिरे त्वं महौजसः । १९८.३/२अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ १९८.३॥ १९८.४/१व्यास उवाच । इत्युक्ता वारुणी तेन संनिधानमथाकरोत् । १९८.४/२वृन्दावनतटोत्पन्न+ ।कदम्बतरुकोटरे ॥ १९८.४॥ १९८.५/१विचरन् बलदेवोऽपि मदिरागन्धमुद्धतम् । १९८.५/२आघ्राय मदिराहर्षमवापाथ पुरातनम् ॥ १९८.५॥ १९८.६/१ततः कदम्बात् सहसा मद्यधारां स लाङ्गली । १९८.६/२पतन्तीं वीक्ष्य मुनयः प्रययौ परमां मुदम् ॥ १९८.६॥ १९८.७/१पपौ च गोपगोपीभिः समवेतो मुदान्वितः । १९८.७/२उपगीयमानो ललितं गीतवाद्यविशारदैः ॥ १९८.७॥ १९८.८/१श्रमतोऽत्यन्तघर्माम्भः+ ।कणिकामौक्तिकोज्ज्वलः । १९८.८/२आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ॥ १९८.८॥ १९८.९/१तस्य वाचं नदी सा तु मत्तोक्तामवमन्य वै । १९८.९/२नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली ॥ १९८.९॥ १९८.१०/१गृहीत्वा तां तटेनैव चकर्ष मदविह्वलः । १९८.१०/२पापे नायासि नायासि गम्यतामिच्छयान्यतः ॥ १९८.१०॥ १९८.११/१सा कृष्टा तेन सहसा मार्गं संत्यज्य निम्नगा । १९८.११/२यत्रास्ते बलदेवोऽसौ प्लावयामास तद् वनम् ॥ १९८.११॥ १९८.१२/१शरीरिणी तथोपेत्य त्रासविह्वललोचना । १९८.१२/२प्रसीदेत्यब्रवीद् रामं मुञ्च मां मुशलायुध ॥ १९८.१२॥ १९८.१३/१सोऽब्रवीद् अवजानासि मम शौर्यबलं यदि । १९८.१३/२सोऽहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥ १९८.१३॥ १९८.१४/१व्यास उवाच । इत्युक्तयातिसंत्रस्तस्तया नद्या प्रसादितः । १९८.१४/२भूभागे प्लाविते तत्र मुमोच यमुनां बलः ॥ १९८.१४॥ १९८.१५/१ततः स्नातस्य वै कान्तिराजगाम महावने । १९८.१५/२अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ॥ १९८.१५॥ १९८.१६/१वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् । १९८.१६/२समुद्रार्हे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥ १९८.१६॥ १९८.१७/१कृतावतंसः स तदा चारुकुण्डलभूषितः । १९८.१७/२नीलाम्बरधरः स्रग्वी शुशुभे कान्तिसंयुतः ॥ १९८.१७॥ १९८.१८/१इत्थं विभूषितो रेमे तत्र रामस्तदा व्रजे । १९८.१८/२मासद्वयेन यातश्च पुनः स मथुरां पुरीम् ॥ १९८.१८॥ १९८.१९/१रेवतीं चैव तनयां रैवतस्य महीपतेः । १९८.१९/२उपयेमे बलस्तस्यां जज्ञाते निशठोल्मुकौ ॥ १९८.१९॥ १९९.१/१व्यास उवाच । भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत् । १९९.१/२रुक्मिणी तस्य दुहिता रुक्मी चैव सुतो द्विजाः ॥ १९९.१॥ १९९.२/१रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनी । १९९.२/२न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥ १९९.२॥ १९९.३/१ददौ स शिशुपालाय जरासंधप्रचोदितः । १९९.३/२भीष्मको रुक्मिणा सार्धं रुक्मिणीमुरुविक्रमः ॥ १९९.३॥ १९९.४/१विवाहार्थं ततः सर्वे जरासंधमुखा नृपाः । १९९.४/२भीष्मकस्य पुरं जग्मुः शिशुपालश्च कुण्डिनम् ॥ १९९.४॥ १९९.५/१कृष्णोऽपि बलभद्राद्यैर्यदुभिः परिवारितः । १९९.५/२प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूपतेः ॥ १९९.५॥ १९९.६/१श्वोभाविनि विवाहे तु तां कन्यां हृतवान् हरिः । १९९.६/२विपक्षभावमासाद्य रामाद्येष्वेव बन्धुषु ॥ १९९.६॥ १९९.७/१ततश्च पौण्ड्रकः श्रीमान् दन्तवक्त्रो विदूरथः । १९९.७/२शिशुपालो जरासंधः शाल्वाद्याश्च महीभृतः ॥ १९९.७॥ १९९.८/१कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् । १९९.८/२निर्जिताश्च समागम्य रामाद्यैर्यदुपुंगवैः ॥ १९९.८॥ १९९.९/१कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् । १९९.९/२कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमभिद्रुतः ॥ १९९.९॥ १९९.१०/१हत्वा बलं स नागाश्व+ ।पत्तिस्यन्दनसंकुलम् । १९९.१०/२निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ १९९.१०॥ १९९.११/१निर्जित्य रुक्मिणं सम्यग् उपयेमे स रुक्मिणीम् । १९९.११/२राक्षसेन विधानेन सम्प्राप्तो मधुसूदनः ॥ १९९.११॥ १९९.१२/१तस्यां जज्ञे च प्रद्युम्नो मदनांशः स वीर्यवान् । १९९.१२/२जहार शम्बरो यं वै यो जघान च शम्बरम् ॥ १९९.१२॥ २००.१/१मुनय ऊचुः । शम्बरेण हृतो वीरः प्रद्युम्नः स कथं पुनः । २००.१/२शम्बरश्च महावीर्यः प्रद्युम्नेन कथं हतः ॥ २००.१॥ २००.२/१व्यास उवाच । षष्ठेऽह्नि जातमात्रे तु प्रद्युम्नं सूतिकागृहात् । २००.२/२ममैष हन्तेति द्विजा हृतवान् कालशम्बरः ॥ २००.२॥ २००.३/१नीत्वा चिक्षेप चैवैनं ग्राहोऽग्रे लवणार्णवे । २००.३/२कल्लोलजनितावर्ते सुघोरे मकरालये ॥ २००.३॥ २००.४/१पतितं चैव तत्रैको मत्स्यो जग्राह बालकम् । २००.४/२न ममार च तस्यापि जठरानलदीपितः ॥ २००.४॥ २००.५/१मत्स्यबन्धैश्च मत्स्योऽसौ मत्स्यैरन्यैः सह द्विजाः । २००.५/२घातितोऽसुरवर्याय शम्बराय निवेदितः ॥ २००.५॥ २००.६/१तस्य मायावती नाम पत्नी सर्वगृहेश्वरी । २००.६/२कारयामास सूदानामाधिपत्यमनिन्दिता ॥ २००.६॥ २००.७/१दारिते मत्स्यजठरे ददृशे सातिशोभनम् । २००.७/२कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम् ॥ २००.७॥ २००.८/१कोऽयं कथमयं मत्स्य+ ।जठरे समुपागतः । २००.८/२इत्येवं कौतुकाविष्टां तां तन्वीं प्राह नारदः ॥ २००.८॥ २००.९/१नारद उवाच । अयं समस्तजगतां सृष्टिसंहारकारिणा । २००.९/२शम्बरेण हृतः कृष्ण+ ।तनयः सूतिकागृहात् ॥ २००.९॥ २००.१०/१क्षिप्तः समुद्रे मत्स्येन निगीर्णस्ते वशं गतः । २००.१०/२नररत्नमिदं सुभ्रु विश्रब्धा परिपालय ॥ २००.१०॥ २००.११/१व्यास उवाच । नारदेनैवमुक्ता सा पालयामास तं शिशुम् । २००.११/२बाल्याद् एवातिरागेण रूपातिशयमोहिता ॥ २००.११॥ २००.१२/१स यदा यौवनाभोग+ ।भूषितोऽभूद् द्विजोत्तमाः । २००.१२/२साभिलाषा तदा सा तु बभूव गजगामिनी ॥ २००.१२॥ २००.१३/१मायावती ददौ चास्मै माया सर्वा महात्मने । २००.१३/२प्रद्युम्नायात्मभूताय तन्न्यस्तहृदयेक्षणा । २००.१३/३प्रसज्जन्तीं तु तामाह स कार्ष्णिः कमललोचनः ॥ २००.१३॥ २००.१४/१प्रद्युम्न उवाच । मातृभावं विहायैव किमर्थं वर्तसेऽन्यथा ॥ २००.१४॥ २००.१५/१व्यास उवाच । सा चास्मै कथयामास न पुत्रस्त्वं ममेति वै । २००.१५/२तनयं त्वामयं विष्णोर्हृतवान् कालशम्बरः ॥ २००.१५॥ २००.१६/१क्षिप्तः समुद्रे मत्स्यस्य सम्प्राप्तो जठरान् मया । २००.१६/२सा तु रोदिति ते माता कान्ताद्याप्यतिवत्सला ॥ २००.१६॥ २००.१७/१व्यास उवाच । इत्युक्तः शम्बरं युद्धे प्रद्युम्नः स समाह्वयत् । २००.१७/२क्रोधाकुलीकृतमना युयुधे च महाबलः ॥ २००.१७॥ २००.१८/१हत्वा सैन्यमशेषं तु तस्य दैत्यस्य माधविः । २००.१८/२सप्त माया व्यतिक्रम्य मायां संयुयुजेऽष्टमीम् ॥ २००.१८॥ २००.१९/१तया जघान तं दैत्यं मायया कालशम्बरम् । २००.१९/२उत्पत्य च तया सार्धमाजगाम पितुः पुरम् ॥ २००.१९॥ २००.२०/१अन्तःपुरे च पतितं मायावत्या समन्वितम् । २००.२०/२तं दृष्ट्वा हृष्टसंकल्पा बभूवुः कृष्णयोषितः । २००.२०/३रुक्मिणी चाब्रवीत् प्रेम्णा *आसक्तदृष्टिरनिन्दिता ॥ २००.२०॥ २००.२१/१रुक्मिण्युवाच । धन्यायाः खल्वयं पुत्रो वर्तते नवयौवने । २००.२१/२अस्मिन् वयसि पुत्रो मे प्रद्युम्नो यदि जीवति ॥ २००.२१॥ २००.२२/१सभाग्या जननी वत्स त्वया कापि विभूषिता । २००.२२/२अथवा यादृशः स्नेहो मम यादृग् वपुश्च ते । २००.२२/३हरेरपत्यं सुव्यक्तं भवान् वत्स भविष्यति ॥ २००.२२॥ २००.२३/१व्यास उवाच । एतस्मिन्न् अन्तरे प्राप्तः सह कृष्णेन नारदः । २००.२३/२अन्तःपुरवरां देवीं रुक्मिणीं प्राह हर्षितः ॥ २००.२३॥ २००.२४/१श्रीकृष्ण उवाच । एष ते तनयः सुभ्रु हत्वा शम्बरमागतः । २००.२४/२हृतो येनाभवत् पूर्वं पुत्रस्ते सूतिकागृहात् ॥ २००.२४॥ २००.२५/१इयं मायावती भार्या तनयस्यास्य ते सती । २००.२५/२शम्बरस्य न भार्येयं श्रूयतामत्र कारणम् ॥ २००.२५॥ २००.२६/१मन्मथे तु गते नाशं तदुद्भवपरायणा । २००.२६/२शम्बरं मोहयामास मायारूपेण रुक्मिणि ॥ २००.२६॥ २००.२७/१विवाहाद्युपभोगेषु रूपं मायामयं शुभम् । २००.२७/२दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥ २००.२७॥ २००.२८/१कामोऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः । २००.२८/२विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभना ॥ २००.२८॥ २००.२९/१व्यास उवाच । ततो हर्षसमाविष्टौ रुक्मिणीकेशवौ तदा । २००.२९/२नगरी च समस्ता सा साधु साध्वित्यभाषत ॥ २००.२९॥ २००.३०/१चिरं नष्टेन पुत्रेण संगतां प्रेक्ष्य रुक्मिणीम् । २००.३०/२अवाप विस्मयं सर्वो द्वारवत्यां जनस्तदा ॥ २००.३०॥ २०१.१/१व्यास उवाच । चारुदेष्णं सुदेष्णं च चारुदेहं च शोभनम् । २०१.१/२सुषेणं चारुगुप्तं च भद्रचारुं तथापरम् ॥ २०१.१॥ २०१.२/१चारुविन्दं सुचारुं च चारुं च बलिनां वरम् । २०१.२/२रुक्मिण्यजनयत् पुत्रान् कन्यां चारुमतीं तथा ॥ २०१.२॥ २०१.३/१अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः । २०१.३/२कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा ॥ २०१.३॥ २०१.४/१देवी जाम्बवती चापि सदा तुष्टा तु रोहिणी । २०१.४/२मद्रराजसुता चान्या सुशीला शीलमण्डला ॥ २०१.४॥ २०१.५/१सात्राजिती सत्यभामा लक्ष्मणा चारुहासिनी । २०१.५/२षोडशात्र सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥ २०१.५॥ २०१.६/१प्रद्युम्नोऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् । २०१.६/२स्वयंवरस्थां जग्राह सापि तं तनयं हरेः ॥ २०१.६॥ २०१.७/१तस्यामस्याभवत् पुत्रो महाबलपराक्रमः । २०१.७/२अनिरुद्धो रणे रुद्धो वीर्योदधिररिंदमः ॥ २०१.७॥ २०१.८/१तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः । २०१.८/२दौहित्राय ददौ रुक्मी स्पर्धयन्न् अपि शौरिणा ॥ २०१.८॥ २०१.९/१तस्या विवाहे रामाद्या यादवा हरिणा सह । २०१.९/२रुक्मिणो नगरं जग्मुर्नाम्ना भोजकटं द्विजाः ॥ २०१.९॥ २०१.१०/१विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः । २०१.१०/२कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥ २०१.१०॥ २०१.११/१कलिङ्गादय ऊचुः । अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् । २०१.११/२तन् नयामो बलं तस्माद् द्यूतेनैव महाद्युते ॥ २०१.११॥ २०१.१२/१व्यास उवाच । तथेति तान् आह नृपान् रुक्मी बलसमन्वितः । २०१.१२/२सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ २०१.१२॥ २०१.१३/१सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः । २०१.१३/२द्वितीये दिवसे चान्यत् सहस्रं रुक्मिणा जितः ॥ २०१.१३॥ २०१.१४/१ततो दश सहस्राणि निष्काणां पणमाददे । २०१.१४/२बलभद्रप्रपन्नानि रुक्मी द्यूतविदां वरः ॥ २०१.१४॥ २०१.१५/१ततो जहासाथ बलं कलिङ्गाधिपतिर्द्विजाः । २०१.१५/२दन्तान् विदर्शयन् मूढो रुक्मी चाह मदोद्धतः ॥ २०१.१५॥ २०१.१६/१रुक्म्युवाच । अविद्योऽयं महाद्यूते बलभद्रः पराजितः । २०१.१६/२मृषैवाक्षावलेपत्वाद् योऽयं मेनेऽक्षकोविदम् ॥ २०१.१६॥ २०१.१७/१दृष्ट्वा कलिङ्गराजं तु प्रकाशदशनाननम् । २०१.१७/२रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ २०१.१७॥ २०१.१८/१व्यास उवाच । ततः कोपपरीतात्मा निष्ककोटिं हलायुधः । २०१.१८/२ग्लहं जग्राह रुक्मी च ततस्त्वक्षान् अपातयत् ॥ २०१.१८॥ २०१.१९/१अजयद् बलदेवोऽथ प्राहोच्चैस्तं जितं मया । २०१.१९/२ममेति रुक्मी प्राहोच्चैरलीकोक्तैरलं बलम् ॥ २०१.१९॥ २०१.२०/१त्वयोक्तोऽयं ग्लहः सत्यं न ममैषोऽनुमोदितः । २०१.२०/२एवं त्वया चेद् विजितं न मया विजितं कथम् ॥ २०१.२०॥ २०१.२१/१ततोऽन्तरिक्षे वाग् उच्चैः प्राह गम्भीरनादिनी । २०१.२१/२बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥ २०१.२१॥ २०१.२२/१आकाशवाग् उवाच । जितं तु बलदेवेन रुक्मिणा भाषितं मृषा । २०१.२२/२अनुक्त्वा वचनं किंचित् कृतं भवति कर्मणा ॥ २०१.२२॥ २०१.२३/१व्यास उवाच । ततो बलः समुत्थाय क्रोधसंरक्तलोचनः । २०१.२३/२जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥ २०१.२३॥ २०१.२४/१कलिङ्गराजं चादाय विस्फुरन्तं बलाद् बलः । २०१.२४/२बभञ्ज दन्तान् कुपितो यैः प्रकाशं जहास सः ॥ २०१.२४॥ २०१.२५/१आकृष्य च महास्तम्भं जातरूपमयं बलः । २०१.२५/२जघान ये तत्पक्षास्तान् भूभृतः कुपितो बलः ॥ २०१.२५॥ २०१.२६/१ततो हाहाकृतं सर्वं पलायनपरं द्विजाः । २०१.२६/२तद् राजमण्डलं सर्वं बभूव कुपिते बले ॥ २०१.२६॥ २०१.२७/१बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः । २०१.२७/२नोवाच वचनं किंचिद् रुक्मिणीबलयोर्भयात् ॥ २०१.२७॥ २०१.२८/१ततोऽनिरुद्धमादाय कृतोद्वाहं द्विजोत्तमाः । २०१.२८/२द्वारकामाजगामाथ यदुचक्रं सकेशवम् ॥ २०१.२८॥ २०२.१/१व्यास उवाच । द्वारवत्यां ततः शौरिं शक्रस्त्रिभुवनेश्वरः । २०२.१/२आजगामाथ मुनयो मत्तैरावतपृष्ठगः ॥ २०२.१॥ २०२.२/१प्रविश्य द्वारकां सोऽथ समीपे च हरेस्तदा । २०२.२/२कथयामास दैत्यस्य नरकस्य विचेष्टितम् ॥ २०२.२॥ २०२.३/१इन्द्र उवाच । त्वया नाथेन देवानां मनुष्यत्वेऽपि तिष्ठता । २०२.३/२प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ २०२.३॥ २०२.४/१तपस्विजनरक्षायै सोऽरिष्टो धेनुकस्तथा । २०२.४/२प्रलम्बाद्यास्तथा केशी ते सर्वे निहतास्त्वया ॥ २०२.४॥ २०२.५/१कंसः कुवलयापीडः पूतना बालघातिनी । २०२.५/२नाशं नीतास्त्वया सर्वे येऽन्ये जगदुपद्रवाः ॥ २०२.५॥ २०२.६/१युष्मद्दोर्दण्डसम्बुद्धि+ ।परित्राते जगत्त्रये । २०२.६/२यज्ञे यज्ञहविः प्राश्य तृप्तिं यान्ति दिवौकसः ॥ २०२.६॥ २०२.७/१सोऽहं साम्प्रतमायातो यन्निमित्तं जनार्दन । २०२.७/२तच्छ्रुत्वा तत्प्रतीकार+ ।प्रयत्नं कर्तुमर्हसि ॥ २०२.७॥ २०२.८/१भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः । २०२.८/२करोति सर्वभूतानामपघातमरिंदम ॥ २०२.८॥ २०२.९/१देवसिद्धसुरादीनां नृपाणां च जनार्दन । २०२.९/२हत्वा तु सोऽसुरः कन्या रुरोध निजमन्दिरे ॥ २०२.९॥ २०२.१०/१छत्त्रं यत् सलिलस्रावि तज्जहार प्रचेतसः । २०२.१०/२मन्दरस्य तथा श‍ृङ्गं हृतवान् मणिपर्वतम् ॥ २०२.१०॥ २०२.११/१अमृतस्राविणी दिव्ये मातुर्मेऽमृतकुण्डले । २०२.११/२जहार सोऽसुरोऽदित्या वाञ्छत्यैरावतं द्विपम् ॥ २०२.११॥ २०२.१२/१दुर्नीतमेतद् गोविन्द मया तस्य तवोदितम् । २०२.१२/२यद् अत्र प्रतिकर्तव्यं तत् स्वयं परिमृश्यताम् ॥ २०२.१२॥ २०२.१३/१व्यास उवाच । इति श्रुत्वा स्मितं कृत्वा भगवान् देवकीसुतः । २०२.१३/२गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥ २०२.१३॥ २०२.१४/१संचिन्तितमुपारुह्य गरुडं गगनेचरम् । २०२.१४/२सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥ २०२.१४॥ २०२.१५/१आरुह्यैरावतं नागं शक्रोऽपि त्रिदशालयम् । २०२.१५/२ततो जगाम सुमनाः पश्यतां द्वारकौकसाम् ॥ २०२.१५॥ २०२.१६/१प्राग्ज्योतिषपुरस्यास्य समन्ताच्छतयोजनम् । २०२.१६/२आचितं भैरवैः पाशैः परसैन्यनिवारणे ॥ २०२.१६॥ २०२.१७/१तांश्चिच्छेद हरिः पाशान् क्षिप्त्वा चक्रं सुदर्शनम् । २०२.१७/२ततो मुरः समुत्तस्थौ तं जघान च केशवः ॥ २०२.१७॥ २०२.१८/१मुरोस्तु तनयान् सप्त सहस्रास्तांस्ततो हरिः । २०२.१८/२चक्रधाराग्निनिर्दग्धांश्चकार शलभान् इव ॥ २०२.१८॥ २०२.१९/१हत्वा मुरं हयग्रीवं तथा पञ्चजनं द्विजाः । २०२.१९/२प्राग्ज्योतिषपुरं धीमांस्त्वरावान् समुपाद्रवत् ॥ २०२.१९॥ २०२.२०/१नरकेनास्य तत्राभून् महासैन्येन संयुगः । २०२.२०/२कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान् सहस्रशः ॥ २०२.२०॥ २०२.२१/१शस्त्रास्त्रवर्षं मुञ्चन्तं स भौमं नरकं बली । २०२.२१/२क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥ २०२.२१॥ २०२.२२/१हते तु नरके भूमिर्गृहीत्वादितिकुण्डले । २०२.२२/२उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ॥ २०२.२२॥ २०२.२३/१धरण्युवाच । यदाहमुद्धृता नाथ त्वया शूकरमूर्तिना । २०२.२३/२त्वत्संस्पर्शभवः पुत्रस्तदायं मय्यजायत ॥ २०२.२३॥ २०२.२४/१सोऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः । २०२.२४/२गृहाण कुण्डले चेमे पालयास्य च संततिम् ॥ २०२.२४॥ २०२.२५/१भारावतरणार्थाय ममैव भगवान् इमम् । २०२.२५/२अंशेन लोकमायातः प्रसादसुमुख प्रभो ॥ २०२.२५॥ २०२.२६/१त्वं कर्ता च विकर्ता च संहर्ता प्रभवोऽव्ययः । २०२.२६/२जगत्स्वरूपो यश्च त्वं स्तूयसेऽच्युत किं मया ॥ २०२.२६॥ २०२.२७/१व्यापी व्याप्यः क्रिया कर्ता कार्यं च भगवान् सदा । २०२.२७/२सर्वभूतात्मभूतात्मा स्तूयसेऽच्युत किं मया ॥ २०२.२७॥ २०२.२८/१परमात्मा त्वमात्मा च भूतात्मा चाव्ययो भवान् । २०२.२८/२यदा तदा स्तुतिर्नास्ति किमर्थं ते प्रवर्तताम् ॥ २०२.२८॥ २०२.२९/१प्रसीद सर्वभूतात्मन् नरकेन कृतं च यत् । २०२.२९/२तत् क्षम्यतामदोषाय मत्सुतः स निपातितः ॥ २०२.२९॥ २०२.३०/१व्यास उवाच । तथेति चोक्त्वा धरणीं भगवान् भूतभावनः । २०२.३०/२रत्नानि नरकावासाज्जग्राह मुनिसत्तमाः ॥ २०२.३०॥ २०२.३१/१कन्यापुरे स कन्यानां षोडशातुलविक्रमः । २०२.३१/२शताधिकानि ददृशे सहस्राणि द्विजोत्तमाः ॥ २०२.३१॥ २०२.३२/१चतुर्दंष्ट्रान् गजांश्चोग्रान् षट् सहस्राणि दृष्टवान् । २०२.३२/२काम्बोजानां तथाश्वानां नियुतान्येकविंशतिम् ॥ २०२.३२॥ २०२.३३/१कन्यास्ताश्च तथा नागांस्तान् अश्वान् द्वारकां पुरीम् । २०२.३३/२प्रापयामास गोविन्दः सद्यो नरककिंकरैः ॥ २०२.३३॥ २०२.३४/१ददृशे वारुणं छत्त्रं तथैव मणिपर्वतम् । २०२.३४/२आरोपयामास हरिर्गरुडे पतगेश्वरे ॥ २०२.३४॥ २०२.३५/१आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् । २०२.३५/२अदित्याः कुण्डले दातुं जगाम त्रिदशालयम् ॥ २०२.३५॥ २०३.१/१व्यास उवाच । गरुडो वारुणं छत्त्रं तथैव मणिपर्वतम् । २०३.१/२सभार्यं च हृषीकेशं लीलयैव वहन् ययौ ॥ २०३.१॥ २०३.२/१ततः शङ्खमुपाध्माय स्वर्गद्वारं गतो हरिः । २०३.२/२उपतस्थुस्ततो देवाः सार्घपात्रा जनार्दनम् ॥ २०३.२॥ २०३.३/१स देवैरर्चितः कृष्णो देवमातुर्निवेशनम् । २०३.३/२सिताभ्रशिखराकारं प्रविश्य ददृशेऽदितिम् ॥ २०३.३॥ २०३.४/१स तां प्रणम्य शक्रेण सहितः कुण्डलोत्तमे । २०३.४/२ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥ २०३.४॥ २०३.५/१ततः प्रीता जगन्माता धातारं जगतां हरिम् । २०३.५/२तुष्टावादितिरव्यग्रं कृत्वा तत्प्रवणं मनः ॥ २०३.५॥ २०३.६/१अदितिरुवाच । नमस्ते पुण्डरीकाक्ष भक्तानामभयंकर । २०३.६/२सनातनात्मन् भूतात्मन् सर्वात्मन् भूतभावन ॥ २०३.६॥ २०३.७/१प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक । २०३.७/२सितदीर्घादिनिःशेष+ ।कल्पनापरिवर्जित ॥ २०३.७॥ २०३.८/१जन्मादिभिरसंस्पृष्ट+ ।स्वप्नादिवारिवर्जितः । २०३.८/२संध्या रात्रिरहर्भूमिर्गगनं वायुरम्बु च ॥ २०३.८॥ २०३.९/१हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाच्युत । २०३.९/२सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ॥ २०३.९॥ २०३.१०/१ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वरः । २०३.१०/२मायाभिरेतद् व्याप्तं ते जगत् स्थावरजङ्गमम् ॥ २०३.१०॥ २०३.११/१अनात्मन्यात्मविज्ञानं सा ते माया जनार्दन । २०३.११/२अहं ममेति भावोऽत्र यया समुपजायते ॥ २०३.११॥ २०३.१२/१संसारमध्ये मायायास्तवैतन् नाथ चेष्टितम् । २०३.१२/२यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् ॥ २०३.१२॥ २०३.१३/१ते तरन्त्यखिलामेतां मायामात्मविमुक्तये । २०३.१३/२ब्रह्माद्याः सकला देवा मनुष्याः पशवस्तथा ॥ २०३.१३॥ २०३.१४/१विष्णुमायामहावर्ते मोहान्धतमसावृताः । २०३.१४/२आराध्य त्वामभीप्सन्ते कामान् आत्मभवक्षये ॥ २०३.१४॥ २०३.१५/१पदे ते पुरुषा बद्धा मायया भगवंस्तव । २०३.१५/२मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च ॥ २०३.१५॥ २०३.१६/१आराधितो न मोक्षाय मायाविलसितं हि तत् । २०३.१६/२कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमाद् अपि ॥ २०३.१६॥ २०३.१७/१जायते यद् अपुण्यानां सोऽपराधः स्वदोषजः । २०३.१७/२तत् प्रसीदाखिलजगन्+ ंआयामोहकराव्यय ॥ २०३.१७॥ २०३.१८/१अज्ञानं ज्ञानसद्भाव भूतभूतेश नाशय । २०३.१८/२नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ॥ २०३.१८॥ २०३.१९/१गदाहस्ताय ते विष्णो शङ्खहस्ताय ते नमः । २०३.१९/२एतत् पश्यामि ते रूपं स्थूलचिह्नोपशोभितम् । २०३.१९/३न जानामि परं यत् ते प्रसीद परमेश्वर ॥ २०३.१९॥ २०३.२०/१व्यास उवाच । अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् ॥ २०३.२०॥ २०३.२१/१श्रीकृष्ण उवाच । माता देवि त्वमस्माकं प्रसीद वरदा भव ॥ २०३.२१॥ २०३.२२/१अदितिरुवाच । एवमस्तु यथेच्छा ते त्वमशेषसुरासुरैः । २०३.२२/२अजेयः पुरुषव्याघ्र मर्त्यलोके भविष्यसि ॥ २०३.२२॥ २०३.२३/१व्यास उवाच । ततोऽनन्तरमेवास्य शक्राणीसहितां दितिम् । २०३.२३/२सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥ २०३.२३॥ २०३.२४/१अदितिरुवाच । मत्प्रसादान् न ते सुभ्रु जरा वैरूप्यमेव च । २०३.२४/२भविष्यत्यनवद्याङ्गि सर्वकामा भविष्यसि ॥ २०३.२४॥ २०३.२५/१व्यास उवाच । अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् । २०३.२५/२यथावत् पूजयामास बहुमानपुरःसरम् ॥ २०३.२५॥ २०३.२६/१ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् । २०३.२६/२देवोद्यानानि सर्वाणि नन्दनादीनि सत्तमाः ॥ २०३.२६॥ २०३.२७/१ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् । २०३.२७/२शैत्याह्लादकरं दिव्यं ताम्रपल्लवशोभितम् ॥ २०३.२७॥ २०३.२८/१मथ्यमानेऽमृते जातं जातरूपसमप्रभम् । २०३.२८/२पारिजातं जगन्नाथः केशवः केशिसूदनः । २०३.२८/३तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तमाः ॥ २०३.२८॥ २०३.२९/१सत्यभामोवाच । कस्मान् न द्वारकामेष नीयते कृष्ण पादपः । २०३.२९/२यदि ते तद् वचः सत्यं सत्यात्यर्थं प्रियेति मे ॥ २०३.२९॥ २०३.३०/१मद्गृहे निष्कुटार्थाय तद् अयं नीयतां तरुः । २०३.३०/२न मे जाम्बवती तादृग् अभीष्टा न च रुक्मिणी ॥ २०३.३०॥ २०३.३१/१सत्ये यथा त्वमित्युक्तं त्वया कृष्णासकृत् प्रियम् । २०३.३१/२सत्यं तद् यदि गोविन्द नोपचारकृतं वचः ॥ २०३.३१॥ २०३.३२/१तद् अस्तु पारिजातोऽयं मम गेहविभूषणम् । २०३.३२/२बिभ्रती पारिजातस्य केशपाशेन मञ्जरीम् । २०३.३२/३सपत्नीनामहं मध्ये शोभेयमिति कामये ॥ २०३.३२॥ २०३.३३/१व्यास उवाच । इत्युक्तः स प्रहस्यैनं पारिजातं गरुत्मति । २०३.३३/२आरोपयामास हरिस्तमूचुर्वनरक्षिणः ॥ २०३.३३॥ २०३.३४/१वनपाला ऊचुः । भोः शची देवराजस्य महिषी तत्परिग्रहम् । २०३.३४/२पारिजातं न गोविन्द हर्तुमर्हसि पादपम् ॥ २०३.३४॥ २०३.३५/१शचीविभूषणार्थाय देवैरमृतमन्थने । २०३.३५/२उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥ २०३.३५॥ २०३.३६/१मौढ्यात् प्रार्थयसे क्षेमी गृहीत्वैनं च को व्रजेत् । २०३.३६/२अवश्यमस्य देवेन्द्रो विकृतिं कृष्ण यास्यति ॥ २०३.३६॥ २०३.३७/१वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः । २०३.३७/२तद् अलं सकलैर्देवैर्विग्रहेण तवाच्युत । २०३.३७/३विपाककटु यत् कर्म न तच्छंसन्ति पण्डिताः ॥ २०३.३७॥ २०३.३८/१व्यास उवाच । इत्युक्ते तैरुवाचैतान् सत्यभामातिकोपिनी ॥ २०३.३८॥ २०३.३९/१सत्यभामोवाच । का शची पारिजातस्य को वा शक्रः सुराधिपः । २०३.३९/२सामान्यः सर्वलोकानां यद्येषोऽमृतमन्थने ॥ २०३.३९॥ २०३.४०/१समुत्पन्नः पुरा कस्माद् एको गृह्णाति वासवः । २०३.४०/२यथा सुरा यथा चेन्दुर्यथा श्रीर्वनरक्षिणः ॥ २०३.४०॥ २०३.४१/१सामान्यः सर्वलोकस्य पारिजातस्तथा द्रुमः । २०३.४१/२भर्तृबाहुमहागर्वाद् रुणद्ध्येनमथो शची ॥ २०३.४१॥ २०३.४२/१तत् कथ्यतां द्रुतं गत्वा पौलोम्या वचनं मम । २०३.४२/२सत्यभामा वदत्येवं भर्तृगर्वोद्धताक्षरम् ॥ २०३.४२॥ २०३.४३/१यदि त्वं दयिता भर्तुर्यदि तस्य प्रिया ह्यसि । २०३.४३/२मद्भर्तुर्हरतो वृक्षं तत् कारय निवारणम् ॥ २०३.४३॥ २०३.४४/१जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् । २०३.४४/२पारिजातं तथाप्येनं मानुषी हारयामि ते ॥ २०३.४४॥ २०३.४५/१व्यास उवाच । इत्युक्ता रक्षिणो गत्वा प्रोच्चैः प्रोचुर्यथोदितम् । २०३.४५/२शची चोत्साहयामास त्रिदशाधिपतिं पतिम् ॥ २०३.४५॥ २०३.४६/१ततः समस्तदेवानां सैन्यैः परिवृतो हरिम् । २०३.४६/२प्रवृक्तः पारिजातार्थमिन्द्रो योधयितुं द्विजाः ॥ २०३.४६॥ २०३.४७/१ततः परिघनिस्त्रिंश+ ।गदाशूलधरायुधाः । २०३.४७/२बभूवुस्त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते ॥ २०३.४७॥ २०३.४८/१ततो निरीक्ष्य गोविन्दो नागराजोपरि स्थितम् । २०३.४८/२शक्रं देवपरीवारं युद्धाय समुपस्थितम् ॥ २०३.४८॥ २०३.४९/१चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् । २०३.४९/२मुमोच च शरव्रातं सहस्रायुतसम्मितम् ॥ २०३.४९॥ २०३.५०/१ततो दिशो नभश्चैव दृष्ट्वा शरशताचितम् । २०३.५०/२मुमुचुस्त्रिदशाः सर्वे शस्त्राण्यस्त्राण्यनेकशः ॥ २०३.५०॥ २०३.५१/१एकैकमस्त्रं शस्त्रं च देवैर्मुक्तं सहस्रधा । २०३.५१/२चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥ २०३.५१॥ २०३.५२/१पाशं सलिलराजस्य समाकृष्योरगाशनः । २०३.५२/२चचाल खण्डशः कृत्त्वा बालपन्नगदेहवत् ॥ २०३.५२॥ २०३.५३/१यमेन प्रहितं दण्डं गदाप्रक्षेपखण्डितम् । २०३.५३/२पृथिव्यां पातयामास भगवान् देवकीसुतः ॥ २०३.५३॥ २०३.५४/१शिबिकां च धनेशस्य चक्रेण तिलशो विभुः । २०३.५४/२चकार शौरिरर्केन्दू दृष्टिपातहतौजसौ ॥ २०३.५४॥ २०३.५५/१नीतोऽग्निः शतशो बाणैर्द्राविता वसवो दिशः । २०३.५५/२चक्रविच्छिन्नशूलाग्रा रुद्रा भुवि निपातिताः ॥ २०३.५५॥ २०३.५६/१साध्या विश्वे च मरुतो गन्धर्वाश्चैव सायकैः । २०३.५६/२शार्ङ्गिणा प्रेरिताः सर्वे व्योम्नि शाल्मलितूलवत् ॥ २०३.५६॥ २०३.५७/१गरुडश्चापि वक्त्रेण पक्षाभ्यां च नखाङ्कुरैः । २०३.५७/२भक्षयन्न् अहनद् देवान् दानवांश्च सदा खगः ॥ २०३.५७॥ २०३.५८/१ततः शरसहस्रेण देवेन्द्रमधुसूदनौ । २०३.५८/२परस्परं ववर्षाते धाराभिरिव तोयदौ ॥ २०३.५८॥ २०३.५९/१ऐरावतेन गरुडो युयुधे तत्र संकुले । २०३.५९/२देवैः समेतैर्युयुधे शक्रेण च जनार्दनः ॥ २०३.५९॥ २०३.६०/१छिन्नेषु शीर्यमाणेषु शस्त्रेष्वस्त्रेषु सत्वरम् । २०३.६०/२जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम् ॥ २०३.६०॥ २०३.६१/१ततो हाहाकृतं सर्वं त्रैलोक्यं सचराचरम् । २०३.६१/२वज्रचक्रधरौ दृष्ट्वा देवराजजनार्दनौ ॥ २०३.६१॥ २०३.६२/१क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान् हरिः । २०३.६२/२न मुमोच तदा चक्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ २०३.६२॥ २०३.६३/१प्रनष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् । २०३.६३/२सत्यभामाब्रवीद् वाक्यं पलायनपरायणम् ॥ २०३.६३॥ २०३.६४/१सत्यभामोवाच । त्रैलोक्येश्वर नो युक्तं शचीभर्तुः पलायनम् । २०३.६४/२पारिजातस्रगाभोगात् त्वामुपस्थास्यते शची ॥ २०३.६४॥ २०३.६५/१कीदृशं देव राज्यं ते पारिजातस्रगुज्ज्वलाम् । २०३.६५/२अपश्यतो यथापूर्वं प्रणयाभ्यागतां शचीम् ॥ २०३.६५॥ २०३.६६/१अलं शक्र प्रयासेन न व्रीडां यातुमर्हसि । २०३.६६/२नीयतां पारिजातोऽयं देवाः सन्तु गतव्यथाः ॥ २०३.६६॥ २०३.६७/१पतिगर्वावलेपेन बहुमानपुरःसरम् । २०३.६७/२न ददर्श गृहायातामुपचारेण मां शची ॥ २०३.६७॥ २०३.६८/१स्त्रीत्वाद् अगुरुचित्ताहं स्वभर्तुः श्लाघनापरा । २०३.६८/२ततः कृतवती शक्र भवता सह विग्रहम् ॥ २०३.६८॥ २०३.६९/१तद् अलं पारिजातेन परस्वेन हृतेन वा । २०३.६९/२रूपेण यशसा चैव भवेत् स्त्री का न गर्विता ॥ २०३.६९॥ २०३.७०/१व्यास उवाच । इत्युक्ते वै निववृते देवराजस्तया द्विजाः । २०३.७०/२प्राह चैनामलं चण्डि सखि खेदातिविस्तरैः ॥ २०३.७०॥ २०३.७१/१न चापि सर्गसंहार+ ।स्थितिकर्ताखिलस्य यः । २०३.७१/२जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥ २०३.७१॥ २०३.७२/१यस्मिञ् जगत् सकलमेतद् अनादिमध्ये । २०३.७२/२यस्माद् यतश्च न भविष्यति सर्वभूतात् । २०३.७२/३तेनोद्भवप्रलयपालनकारणेन । २०३.७२/४व्रीडा कथं भवति देवि निराकृतस्य ॥ २०३.७२॥ २०३.७३/१सकलभुवनमूर्तिरल्पा सुसूक्ष्मा । २०३.७३/२विदितसकलवेदैर्ज्ञायते यस्य नान्यैः । २०३.७३/३तमजमकृतमीशं शाश्वतं स्वेच्छयैनम् । २०३.७३/४जगदुपकृतिमाद्यं को विजेतुं समर्थः ॥ २०३.७३॥ २०४.१/१व्यास उवाच । संस्तुतो भगवान् इत्थं देवराजेन केशवः । २०४.१/२प्रहस्य भावगम्भीरमुवाचेदं द्विजोत्तमाः ॥ २०४.१॥ २०४.२/१श्रीभगवान् उवाच । देवराजो भवान् इन्द्रो वयं मर्त्या जगत्पते । २०४.२/२क्षन्तव्यं भवतैवैतद् अपराधकृतं मम ॥ २०४.२॥ २०४.३/१पारिजाततरुश्चायं नीयतामुचितास्पदम् । २०४.३/२गृहीतोऽयं मया शक्र सत्यावचनकारणात् ॥ २०४.३॥ २०४.४/१वज्रं चेदं गृहाण त्वं यष्टव्यं प्रहितं त्वया । २०४.४/२तवैवैतत् प्रहरणं शक्र वैरिविदारणम् ॥ २०४.४॥ २०४.५/१शक्र उवाच । विमोहयसि मामीश मर्त्योऽहमिति किं वदन् । २०४.५/२जानीमस्त्वां भगवतोऽनन्तसौख्यविदो वयम् ॥ २०४.५॥ २०४.६/१योऽसि सोऽसि जगन्नाथ प्रवृत्तौ नाथ संस्थितः । २०४.६/२जगतः शल्यनिष्कर्षं करोष्यसुरसूदन ॥ २०४.६॥ २०४.७/१नीयतां पारिजातोऽयं कृष्ण द्वारवतीं पुरीम् । २०४.७/२मर्त्यलोके त्वया मुक्ते नायं संस्थास्यते भुवि ॥ २०४.७॥ २०४.८/१व्यास उवाच । तथेत्युक्त्वा तु देवेन्द्रमाजगाम भुवं हरिः । २०४.८/२प्रयुक्तैः सिद्धगन्धर्वैः स्तूयमानस्त्वथर्षिभिः ॥ २०४.८॥ २०४.९/१जगाम कृष्णः सहसा गृहीत्वा पादपोत्तमम् । २०४.९/२ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः ॥ २०४.९॥ २०४.१०/१हर्षमुत्पादयामास द्वारकावासिनां द्विजाः । २०४.१०/२अवतीर्याथ गरुडात् सत्यभामासहायवान् ॥ २०४.१०॥ २०४.११/१निष्कुटे स्थापयामास पारिजातं महातरुम् । २०४.११/२यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ॥ २०४.११॥ २०४.१२/१वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजनम् । २०४.१२/२ततस्ते यादवाः सर्वे देवगन्धान् अमानुषान् ॥ २०४.१२॥ २०४.१३/१ददृशुः पादपे तस्मिन् कुर्वतो मुखदर्शनम् । २०४.१३/२किंकरैः समुपानीतं हस्त्यश्वादि ततो धनम् ॥ २०४.१३॥ २०४.१४/१स्त्रियश्च कृष्णो जग्राह नरकस्य परिग्रहात् । २०४.१४/२ततः काले शुभे प्राप्त उपयेमे जनार्दनः ॥ २०४.१४॥ २०४.१५/१ताः कन्या नरकावासात् सर्वतो याः समाहृताः । २०४.१५/२एकस्मिन्न् एव गोविन्दः कालेनासां द्विजोत्तमाः ॥ २०४.१५॥ २०४.१६/१जग्राह विधिवत् पाणीन् पृथग्देहे स्वधर्मतः । २०४.१६/२षोडश स्त्रीसहस्राणि शतमेकं तथाधिकम् ॥ २०४.१६॥ २०४.१७/१तावन्ति चक्रे रूपाणि भगवान् मधुसूदनः । २०४.१७/२एकैकशश्च ताः कन्या मेनिरे मधुसूदनम् ॥ २०४.१७॥ २०४.१८/१ममैव पाणिग्रहणं गोविन्दः कृतवान् इति । २०४.१८/२निशासु जगतः स्रष्टा तासां गेहेषु केशवः । २०४.१८/३उवास विप्राः सर्वासां विश्वरूपधरो हरिः ॥ २०४.१८॥ २०५.१/१व्यास उवाच । प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथिता द्विजाः । २०५.१/२भान्वादिकांश्च वै पुत्रान् सत्यभामा व्यजायत ॥ २०५.१॥ २०५.२/१दीप्तिमन्तः प्रपक्षाद्या रोहिण्यास्तनया हरेः । २०५.२/२बभूवुर्जाम्बवत्याश्च साम्बाद्या बाहुशालिनः ॥ २०५.२॥ २०५.३/१तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः । २०५.३/२संग्रामजित्प्रधानास्तु शैब्यायां चाभवन् सुताः ॥ २०५.३॥ २०५.४/१वृकाद्यास्तु सुता माद्री गात्रवत्प्रमुखान् सुतान् । २०५.४/२अवाप लक्ष्मणा पुत्रान् कालिन्द्याश्च श्रुतादयः ॥ २०५.४॥ २०५.५/१अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः । २०५.५/२अष्टायुतानि पुत्राणां सहस्राणि शतं तथा ॥ २०५.५॥ २०५.६/१प्रद्युम्नः प्रमुखस्तेषां रुक्मिण्यास्तु सुतस्ततः । २०५.६/२प्रद्युम्नाद् अनिरुद्धोऽभूद् वज्रस्तस्माद् अजायत ॥ २०५.६॥ २०५.७/१अनिरुद्धो रणे रुद्धो बलेः पौत्रीं महाबलः । २०५.७/२बाणस्य तनयामूषामुपयेमे द्विजोत्तमाः ॥ २०५.७॥ २०५.८/१यत्र युद्धमभूद् घोरं हरिशंकरयोर्महत् । २०५.८/२छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा ॥ २०५.८॥ २०५.९/१मुनय ऊचुः । कथं युद्धमभूद् ब्रह्मन्न् उषार्थे हरकृष्णयोः । २०५.९/२कथं क्षयं च बाणस्य बाहूनां कृतवान् हरिः ॥ २०५.९॥ २०५.१०/१एतत् सर्वं महाभाग वक्तुमर्हसि नोऽखिलम् । २०५.१०/२महत् कौतूहलं जातं श्रोतुमेतां कथां शुभाम् ॥ २०५.१०॥ २०५.११/१व्यास उवाच । उषा बाणसुता विप्राः पार्वतीं शम्भुना सह । २०५.११/२क्रीडन्तीमुपलक्ष्योच्चैः स्पृहां चक्रे तदा स्वयम् । २०५.११/३ततः सकलचित्तज्ञा गौरी तामाह भामिनीम् ॥ २०५.११॥ २०५.१२/१गौर्युवाच । अलमित्यनुतापेन भर्त्रा त्वमपि रंस्यसे ॥ २०५.१२॥ २०५.१३/१व्यास उवाच । इत्युक्ता सा तदा चक्रे कदेति मतिमात्मनः । २०५.१३/२को वा भर्ता ममेत्येनां पुनरप्याह पार्वती ॥ २०५.१३॥ २०५.१४/१पार्वत्युवाच । वैशाखे शुक्लद्वादश्यां स्वप्ने योऽभिभवं तव । २०५.१४/२करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥ २०५.१४॥ २०५.१५/१व्यास उवाच । तस्यां तिथौ पुमान् स्वप्ने यथा देव्या उदीरितः । २०५.१५/२तथैवाभिभवं चक्रे रागं चक्रे च तत्र सा । २०५.१५/३ततः प्रबुद्धा पुरुषमपश्यन्ती तमुत्सुका ॥ २०५.१५॥ २०५.१६/१उषोवाच । क्व गतोऽसीति निर्लज्जा द्विजाश्चोक्तवती सखीम् । २०५.१६/२बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा तु तत्सुता ॥ २०५.१६॥ २०५.१७/१तस्याः सख्यभवत् सा च प्राह कोऽयं त्वयोच्यते । २०५.१७/२यदा लज्जाकुला नास्य कथयामास सा सखी ॥ २०५.१७॥ २०५.१८/१तदा विश्वासमानीय सर्वमेवान्ववेदयत् । २०५.१८/२विदितायां तु तामाह पुनरूषा यथोदितम् । २०५.१८/३देव्या तथैव तत्प्राप्तौ योऽभ्युपायः कुरुष्व तम् ॥ २०५.१८॥ २०५.१९/१व्यास उवाच । ततः पटे सुरान् दैत्यान् गन्धर्वांश्च प्रधानतः । २०५.१९/२मनुष्यांश्चाभिलिख्यासौ चित्रलेखाप्यदर्शयत् ॥ २०५.१९॥ २०५.२०/१अपास्य सा तु गन्धर्वांस्तथोरगसुरासुरान् । २०५.२०/२मनुष्येषु ददौ दृष्टिं तेष्वप्यन्धकवृष्णिषु ॥ २०५.२०॥ २०५.२१/१कृष्णरामौ विलोक्यासीत् सुभ्रूर्लज्जायतेक्षणा । २०५.२१/२प्रद्युम्नदर्शने व्रीडा+ ।दृष्टिं निन्ये ततो द्विजाः ॥ २०५.२१॥ २०५.२२/१दृष्ट्वानिरुद्धं च ततो लज्जा क्वापि निराकृता । २०५.२२/२सोऽयं सोऽयं ममेत्युक्ते तया सा योगगामिनी । २०५.२२/३ययौ द्वारवतीमूषां समाश्वास्य ततः सखी ॥ २०५.२२॥ २०६.१/१व्यास उवाच । बाणोऽपि प्रणिपत्याग्रे ततश्चाह त्रिलोचनम् ॥ २०६.१॥ २०६.२/१बाण उवाच । देव बाहुसहस्रेण निर्विण्णोऽहं विनाहवम् । २०६.२/२कच्चिन् ममैषां बाहूनां साफल्यकरणो रणः । २०६.२/३भविष्यति विना युद्धं भाराय मम किं भुजैः ॥ २०६.२॥ २०६.३/१शंकर उवाच । मयूरध्वजभङ्गस्ते यदा बाण भविष्यति । २०६.३/२पिशिताशिजनानन्दं प्राप्स्यसि त्वं तदा रणम् ॥ २०६.३॥ २०६.४/१व्यास उवाच । ततः प्रणम्य मुदितः शम्भुमभ्यागतो गृहात् । २०६.४/२भग्नं ध्वजमथालोक्य हृष्टो हर्षं परं ययौ ॥ २०६.४॥ २०६.५/१एतस्मिन्न् एव काले तु योगविद्याबलेन तम् । २०६.५/२अनिरुद्धमथानिन्ये चित्रलेखा वरा सखी ॥ २०६.५॥ २०६.६/१कन्यान्तःपुरमध्ये तं रममाणं सहोषया । २०६.६/२विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपतेः ॥ २०६.६॥ २०६.७/१व्यादिष्टं किंकराणां तु सैन्यं तेन महात्मना । २०६.७/२जघान परिघं लौहमादाय परवीरहा ॥ २०६.७॥ २०६.८/१हतेषु तेषु बाणोऽपि रथस्थस्तद्वधोद्यतः । २०६.८/२युध्यमानो यथाशक्ति यदा वीरेण निर्जितः ॥ २०६.८॥ २०६.९/१मायया युयुधे तेन स तदा मन्त्रचोदितः । २०६.९/२ततश्च पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥ २०६.९॥ २०६.१०/१द्वारवत्यां क्व यातोऽसावनिरुद्धेति जल्पताम् । २०६.१०/२यदूनामाचचक्षे तं बद्धं बाणेन नारदः ॥ २०६.१०॥ २०६.११/१तं शोणितपुरे श्रुत्वा नीतं विद्याविदग्धया । २०६.११/२योषिता प्रत्ययं जग्मुर्यादवा नाम वैरिति ॥ २०६.११॥ २०६.१२/१ततो गरुडमारुह्य स्मृतमात्रागतं हरिः । २०६.१२/२बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥ २०६.१२॥ २०६.१३/१पुरीप्रवेशे प्रमथैर्युद्धमासीन् महाबलैः । २०६.१३/२ययौ बाणपुराभ्याशं नीत्वा तान् संक्षयं हरिः ॥ २०६.१३॥ २०६.१४/१ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान् । २०६.१४/२बाणरक्षार्थमत्यर्थं युयुधे शार्ङ्गधन्वना ॥ २०६.१४॥ २०६.१५/१तद्भस्मस्पर्शसम्भूत+ ।तापं कृष्णाङ्गसंगमात् । २०६.१५/२अवाप बलदेवोऽपि समं सम्मीलितेक्षणः ॥ २०६.१५॥ २०६.१६/१ततः संयुध्यमानस्तु सह देवेन शार्ङ्गिणा । २०६.१६/२वैष्णवेन ज्वरेणाशु कृष्णदेहान् निराकृतः ॥ २०६.१६॥ २०६.१७/१नारायणभुजाघात+ ।परिपीडनविह्वलम् । २०६.१७/२तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः ॥ २०६.१७॥ २०६.१८/१ततश्च क्षान्तमेवेति प्रोच्य तं वैष्णवं ज्वरम् । २०६.१८/२आत्मन्येव लयं निन्ये भगवान् मधुसूदनः ॥ २०६.१८॥ २०६.१९/१मम त्वया समं युद्धं ये स्मरिष्यन्ति मानवाः । २०६.१९/२विज्वरास्ते भविष्यन्तीत्युक्त्वा चैनं ययौ हरिः ॥ २०६.१९॥ २०६.२०/१ततोऽग्नीन् भगवान् पञ्च जित्वा नीत्वा क्षयं तथा । २०६.२०/२दानवानां बलं विष्णुश्चूर्णयामास लीलया ॥ २०६.२०॥ २०६.२१/१ततः समस्तसैन्येन दैतेयानां बलेः सुतः । २०६.२१/२युयुधे शंकरश्चैव कार्त्तिकेयश्च शौरिणा ॥ २०६.२१॥ २०६.२२/१हरिशंकरयोर्युद्धमतीवासीत् सुदारुणम् । २०६.२२/२चुक्षुभुः सकला लोकाः शस्त्रास्त्रैर्बहुधार्दिताः ॥ २०६.२२॥ २०६.२३/१प्रलयोऽयमशेषस्य जगतो नूनमागतः । २०६.२३/२मेनिरे त्रिदशा यत्र वर्तमाने महाहवे ॥ २०६.२३॥ २०६.२४/१जृम्भणास्त्रेण गोविन्दो जृम्भयामास शंकरम् । २०६.२४/२ततः प्रणेशुर्दैतेयाः प्रमथाश्च समन्ततः ॥ २०६.२४॥ २०६.२५/१जृम्भाभिभूतश्च हरो रथोपस्थमुपाविशत् । २०६.२५/२न शशाक तदा योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥ २०६.२५॥ २०६.२६/१गरुडक्षतबाहुश्च प्रद्युम्नास्त्रेण पीडितः । २०६.२६/२कृष्णहुंकारनिर्धूत+ ।शक्तिश्चापययौ गुहः ॥ २०६.२६॥ २०६.२७/१जृम्भिते शंकरे नष्टे दैत्यसैन्ये गुहे जिते । २०६.२७/२नीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना ॥ २०६.२७॥ २०६.२८/१नन्दीशसंगृहीताश्वमधिरूढो महारथम् । २०६.२८/२बाणस्तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥ २०६.२८॥ २०६.२९/१बलभद्रो महावीर्यो बाणसैन्यमनेकधा । २०६.२९/२विव्याध बाणैः प्रद्युम्नो धर्मतश्चापलायतः ॥ २०६.२९॥ २०६.३०/१आकृष्य लाङ्गलाग्रेण मुशलेन च पोथितम् । २०६.३०/२बलं बलेन ददृशे बाणो बाणैश्च चक्रिणः ॥ २०६.३०॥ २०६.३१/१ततः कृष्णस्य बाणेन युद्धमासीत् समासतः । २०६.३१/२परस्परं तु संदीप्तान् कायत्राणविभेदिनः ॥ २०६.३१॥ २०६.३२/१कृष्णश्चिच्छेद बाणांस्तान् बाणेन प्रहिताञ् शरैः । २०६.३२/२बिभेद केशवं बाणो बाणं विव्याध चक्रधृक् ॥ २०६.३२॥ २०६.३३/१मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया । २०६.३३/२परस्परक्षतिपरौ परिघांश्च ततो द्विजाः ॥ २०६.३३॥ २०६.३४/१छिद्यमानेष्वशेषेषु शस्त्रेष्वस्त्रे च सीदति । २०६.३४/२प्राचुर्येण हरिर्बाणं हन्तुं चक्रे ततो मनः ॥ २०६.३४॥ २०६.३५/१ततोऽर्कशतसम्भूत+ ।तेजसा सदृशद्युति । २०६.३५/२जग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम् ॥ २०६.३५॥ २०६.३६/१मुञ्चतो बाणनाशाय तच्चक्रं मधुविद्विषः । २०६.३६/२नग्ना दैतेयविद्याभूत् कोटरी पुरतो हरेः ॥ २०६.३६॥ २०६.३७/१तामग्रतो हरिर्दृष्ट्वा मीलिताक्षः सुदर्शनम् । २०६.३७/२मुमोच बाणमुद्दिश्य छेत्तुं बाहुवनं रिपोः ॥ २०६.३७॥ २०६.३८/१क्रमेणास्य तु बाहूनां बाणस्याच्युतचोदितम् । २०६.३८/२छेदं चक्रेऽसुरस्याशु शस्त्रास्त्रक्षेपणाद् द्रुतम् ॥ २०६.३८॥ २०६.३९/१छिन्ने बाहुवने तत् तु करस्थं मधुसूदनः । २०६.३९/२मुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा ॥ २०६.३९॥ २०६.४०/१स उत्पत्याह गोविन्दं सामपूर्वमुमापतिः । २०६.४०/२विलोक्य बाणं दोर्दण्ड+ ॅह्छेदासृक्स्राववर्षिणम् ॥ २०६.४०॥ २०६.४१/१रुद्र उवाच । कृष्ण कृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् । २०६.४१/२परेशं परमात्मानमनादिनिधनं परम् ॥ २०६.४१॥ २०६.४२/१देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका । २०६.४२/२लीलेयं तव चेष्टा हि दैत्यानां वधलक्षणा ॥ २०६.४२॥ २०६.४३/१तत् प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो । २०६.४३/२तत् त्वया नानृतं कार्यं यन् मया व्याहृतं वचः ॥ २०६.४३॥ २०६.४४/१अस्मत्संश्रयवृद्धोऽयं नापराधस्तवाव्यय । २०६.४४/२मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् ॥ २०६.४४॥ २०६.४५/१व्यास उवाच । इत्युक्तः प्राह गोविन्दः शूलपाणिमुमापतिम् । २०६.४५/२प्रसन्नवदनो भूत्वा गतामर्षोऽसुरं प्रति ॥ २०६.४५॥ २०६.४६/१श्रीभगवान् उवाच । युष्मद्दत्तवरो बाणो जीवताद् एष शंकर । २०६.४६/२त्वद्वाक्यगौरवाद् एतन् मया चक्रं निवर्तितम् ॥ २०६.४६॥ २०६.४७/१त्वया यद् अभयं दत्तं तद् दत्तमभयं मया । २०६.४७/२मत्तोऽविभिन्नमात्मानं द्रष्टुमर्हसि शंकर ॥ २०६.४७॥ २०६.४८/१योऽहं स त्वं जगच्चेदं सदेवासुरमानुषम् । २०६.४८/२अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः ॥ २०६.४८॥ २०६.४९/१व्यास उवाच । इत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठति । २०६.४९/२तद्बन्धफणिनो नेशुर्गरुडानिलशोषिताः ॥ २०६.४९॥ २०६.५०/१ततोऽनिरुद्धमारोप्य सपत्नीकं गरुत्मति । २०६.५०/२आजग्मुर्द्वारकां राम+ ।कार्ष्णिदामोदराः पुरीम् ॥ २०६.५०॥ २०७.१/१मुनय ऊचुः । चक्रे कर्म महच्छौरिर्बिभ्रद् यो मानुषीं तनुम् । २०७.१/२जिगाय शक्रं शर्वं च सर्वदेवांश्च लीलया ॥ २०७.१॥ २०७.२/१यच्चान्यद् अकरोत् कर्म दिव्यचेष्टाविघातकृत् । २०७.२/२कथ्यतां तन् मुनिश्रेष्ठ परं कौतूहलं हि नः ॥ २०७.२॥ २०७.३/१व्यास उवाच । गदतो मे मुनिश्रेष्ठाः श्रूयतामिदमादरात् । २०७.३/२नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥ २०७.३॥ २०७.४/१पौण्ड्रको वासुदेवश्च वासुदेवोऽभवद् भुवि । २०७.४/२अवतीर्णस्त्वमित्युक्तो जनैरज्ञानमोहितैः ॥ २०७.४॥ २०७.५/१स मेने वासुदेवोऽहमवतीर्णो महीतले । २०७.५/२नष्टस्मृतिस्ततः सर्वं विष्णुचिह्नमचीकरत् । २०७.५/३दूतं च प्रेषयामास स कृष्णाय द्विजोत्तमाः ॥ २०७.५॥ २०७.६/१दूत उवाच । त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम मात्मनः । २०७.६/२वासुदेवात्मकं मूढ मुक्त्वा सर्वमशेषतः ॥ २०७.६॥ २०७.७/१आत्मनो जीवितार्थं च तथा मे प्रणतिं व्रज ॥ २०७.७॥ २०७.८/१व्यास उवाच । इत्युक्तः स प्रहस्यैव दूतं प्राह जनार्दनः ॥ २०७.८॥ २०७.९/१श्रीभगवान् उवाच । निजचिह्नमहं चक्रं समुत्स्रक्ष्ये त्वयीति वै । २०७.९/२वाच्यश्च पौण्ड्रको गत्वा त्वया दूत वचो मम ॥ २०७.९॥ २०७.१०/१ज्ञातस्त्वद्वाक्यसद्भावो यत् कार्यं तद् विधीयताम् । २०७.१०/२गृहीतचिह्न एवाहमागमिष्यामि ते पुरम् ॥ २०७.१०॥ २०७.११/१उत्स्रक्ष्यामि च ते चक्रं निजचिह्नमसंशयम् । २०७.११/२आज्ञापूर्वं च यद् इदमागच्छेति त्वयोदितम् ॥ २०७.११॥ २०७.१२/१सम्पादयिष्ये श्वस्तुभ्यं तद् अप्येषोऽविलम्बितम् । २०७.१२/२शरणं ते समभ्येत्य कर्तास्मि नृपते तथा । २०७.१२/३यथा त्वत्तो भयं भूयो नैव किंचिद् भविष्यति ॥ २०७.१२॥ २०७.१३/१व्यास उवाच । इत्युक्तेऽपगते दूते संस्मृत्याभ्यागतं हरिः । २०७.१३/२गरुत्मन्तं समारुह्य त्वरितं तत्पुरं ययौ ॥ २०७.१३॥ २०७.१४/१तस्यापि केशवोद्योगं श्रुत्वा काशिपतिस्तदा । २०७.१४/२सर्वसैन्यपरीवार+ ।पार्ष्णिग्राहमुपाययौ ॥ २०७.१४॥ २०७.१५/१ततो बलेन महता काशिराजबलेन च । २०७.१५/२पौण्ड्रको वासुदेवोऽसौ केशवाभिमुखं ययौ ॥ २०७.१५॥ २०७.१६/१तं ददर्श हरिर्दूराद् उदारस्यन्दने स्थितम् । २०७.१६/२चक्रशङ्खगदापाणिं पाणिना विधृताम्बुजम् ॥ २०७.१६॥ २०७.१७/१स्रग्धरं धृतशार्ङ्गं च सुपर्णरचनाध्वजम् । २०७.१७/२वक्षस्थलकृतं चास्य श्रीवत्सं ददृशे हरिः ॥ २०७.१७॥ २०७.१८/१किरीटकुण्डलधरं पीतवासःसमन्वितम् । २०७.१८/२दृष्ट्वा तं भावगम्भीरं जहास मधुसूदनः ॥ २०७.१८॥ २०७.१९/१युयुधे च बलेनास्य हस्त्यश्वबलिना द्विजाः । २०७.१९/२निस्त्रिंशर्ष्टिगदाशूल+ ।शक्तिकार्मुकशालिना ॥ २०७.१९॥ २०७.२०/१क्षणेन शार्ङ्गनिर्मुक्तैः शरैरग्निविदारणैः । २०७.२०/२गदाचक्रातिपातैश्च सूदयामास तद्बलम् ॥ २०७.२०॥ २०७.२१/१काशिराजबलं चैव क्षयं नीत्वा जनार्दनः । २०७.२१/२उवाच पौण्ड्रकं मूढमात्मचिह्नोपलक्षणम् ॥ २०७.२१॥ २०७.२२/१श्रीभगवान् उवाच । पौण्ड्रकोक्तं त्वया यत् तद् दूतवक्त्रेण मां प्रति । २०७.२२/२समुत्सृजेति चिह्नानि तत् ते सम्पादयाम्यहम् ॥ २०७.२२॥ २०७.२३/१चक्रमेतत् समुत्सृष्टं गदेयं ते विसर्जिता । २०७.२३/२गरुत्मान् एष निर्दिष्टः समारोहतु ते ध्वजम् ॥ २०७.२३॥ २०७.२४/१इत्युच्चार्य विमुक्तेन चक्रेणासौ विदारितः । २०७.२४/२पोथितो गदया भग्नो गरुत्मांश्च गरुत्मता ॥ २०७.२४॥ २०७.२५/१ततो हाहाकृते लोके काशीनामधिपस्तदा । २०७.२५/२युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥ २०७.२५॥ २०७.२६/१ततः शार्ङ्गविनिर्मुक्तैश्छित्त्वा तस्य शरैः शिरः । २०७.२६/२काशिपुर्यां स चिक्षेप कुर्वंल्लोकस्य विस्मयम् ॥ २०७.२६॥ २०७.२७/१हत्वा तु पौण्ड्रकं शौरिः काशिराजं च सानुगम् । २०७.२७/२रेमे द्वारवतीं प्राप्तोऽमरः स्वर्गगतो यथा ॥ २०७.२७॥ २०७.२८/१तच्छिरः पतितं तत्र दृष्ट्वा काशिपतेः पुरे । २०७.२८/२जनः किमेतद् इत्याह केनेत्यत्यन्तविस्मितः ॥ २०७.२८॥ २०७.२९/१ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस्ततः । २०७.२९/२पुरोहितेन सहितस्तोषयामास शंकरम् ॥ २०७.२९॥ २०७.३०/१अविमुक्ते महाक्षेत्रे तोषितस्तेन शंकरः । २०७.३०/२वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥ २०७.३०॥ २०७.३१/१स वव्रे भगवन् कृत्या पितुर्हन्तुर्वधाय मे । २०७.३१/२समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादान् महेश्वर ॥ २०७.३१॥ २०७.३२/१व्यास उवाच । एवं भविष्यतीत्युक्ते दक्षिणाग्नेरनन्तरम् । २०७.३२/२महाकृत्या समुत्तस्थौ तस्यैवाग्निनिवेशनात् ॥ २०७.३२॥ २०७.३३/१ततो ज्वालाकरालास्या ज्वलत्केशकलापिका । २०७.३३/२कृष्ण कृष्णेति कुपिता कृत्वा द्वारवतीं ययौ ॥ २०७.३३॥ २०७.३४/१तामवेक्ष्य जनः सर्वो रौद्रां विकृतलोचनाम् । २०७.३४/२ययौ शरण्यं जगतां शरणं मधुसूदनम् ॥ २०७.३४॥ २०७.३५/१जना ऊचुः । काशिराजसुतेनेयमाराध्य वृषभध्वजम् । २०७.३५/२उत्पादिता महाकृत्या वधाय तव चक्रिणः । २०७.३५/३जहि कृत्यामिमामुग्रां वह्निज्वालाजटाकुलाम् ॥ २०७.३५॥ २०७.३६/१व्यास उवाच । चक्रमुत्सृष्टमक्षेषु क्रीडासक्तेन लीलया । २०७.३६/२तद् अग्निमालाजटिलं ज्वालोद्गारातिभीषणम् ॥ २०७.३६॥ २०७.३७/१कृत्यामनुजगामाशु विष्णुचक्रं सुदर्शनम् । २०७.३७/२ततः सा चक्रविध्वस्ता कृत्या माहेश्वरी तदा ॥ २०७.३७॥ २०७.३८/१जगाम वेगिनी वेगात् तद् अप्यनुजगाम ताम् । २०७.३८/२कृत्या वाराणसीमेव प्रविवेश त्वरान्विता ॥ २०७.३८॥ २०७.३९/१विष्णुचक्रप्रतिहत+ ।प्रभावा मुनिसत्तमाः । २०७.३९/२ततः काशिबलं भूरि प्रमथानां तथा बलम् ॥ २०७.३९॥ २०७.४०/१समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ । २०७.४०/२शस्त्रास्त्रमोक्षबहुलं दग्ध्वा तद् बलमोजसा ॥ २०७.४०॥ २०७.४१/१कृत्वाक्षेमामशेषां तां पुरीं वाराणसीं ययौ । २०७.४१/२प्रभूतभृत्यपौरां तां साश्वमातङ्गमानवाम् ॥ २०७.४१॥ २०७.४२/१अशेषदुर्गकोष्ठां तां दुर्निरीक्ष्यां सुरैरपि । २०७.४२/२ज्वालापरिवृताशेष+ ।गृहप्राकारतोरणाम् ॥ २०७.४२॥ २०७.४३/१ददाह तां पुरीं चक्रं सकलामेव सत्वरम् । २०७.४३/२अक्षीणामर्षमत्यल्प+ ।साध्यसाधननिस्पृहम् । २०७.४३/३तच्चक्रं प्रस्फुरद्दीप्ति विष्णोरभ्याययौ करम् ॥ २०७.४३॥ २०८.१/१मुनय ऊचुः । श्रोतुमिच्छामहे भूयो बलभद्रस्य धीमतः । २०८.१/२मुने पराक्रमं शौर्यं तन् नो व्याख्यातुमर्हसि ॥ २०८.१॥ २०८.२/१यमुनाकर्षणादीनि श्रुतान्यस्माभिरत्र वै । २०८.२/२तत् कथ्यतां महाभाग यद् अन्यत् कृतवान् बलः ॥ २०८.२॥ २०८.३/१व्यास उवाच । श‍ृणुध्वं मुनयः कर्म यद् रामेणाभवत् कृतम् । २०८.३/२अनन्तेनाप्रमेयेन शेषेण धरणीभृता ॥ २०८.३॥ २०८.४/१दुर्योधनस्य तनयां स्वयंवरकृतेक्षणाम् । २०८.४/२बलाद् आदत्तवान् वीरः साम्बो जाम्बवतीसुतः ॥ २०८.४॥ २०८.५/१ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः । २०८.५/२भीष्मद्रोणादयश्चैव बबन्धुर्युधि निर्जितम् ॥ २०८.५॥ २०८.६/१तच्छ्रुत्वा यादवाः सर्वे क्रोधं दुर्योधनादिषु । २०८.६/२मुनयः प्रतिचक्रुश्च तान् विहन्तुं महोद्यमम् ॥ २०८.६॥ २०८.७/१तान् निवार्य बलः प्राह मदलोलाकुलाक्षरम् । २०८.७/२मोक्ष्यन्ति ते मद्वचनाद् यास्याम्येको हि कौरवान् ॥ २०८.७॥ २०८.८/१बलदेवस्ततो गत्वा नगरं नागसाह्वयम् । २०८.८/२बाह्योपवनमध्येऽभून् न विवेश च तत् पुरम् ॥ २०८.८॥ २०८.९/१बलमागतमाज्ञाय तदा दुर्योधनादयः । २०८.९/२गामर्घमुदकं चैव रामाय प्रत्यवेदयन् । २०८.९/३गृहीत्वा विधिवत् सर्वं ततस्तान् आह कौरवान् ॥ २०८.९॥ २०८.१०/१बलदेव उवाच । आज्ञापयत्युग्रसेनः साम्बमाशु विमुञ्चत ॥ २०८.१०॥ २०८.११/१व्यास उवाच । ततस्तद्वचनं श्रुत्वा भीष्मद्रोणादयो द्विजाः । २०८.११/२कर्णदुर्योधनाद्याश्च चुक्रुधुर्द्विजसत्तमाः ॥ २०८.११॥ २०८.१२/१ऊचुश्च कुपिताः सर्वे बाह्लिकाद्याश्च भूमिपाः । २०८.१२/२अराजार्हं यदोर्वंशमवेक्ष्य मुशलायुधम् ॥ २०८.१२॥ २०८.१३/१कौरवा ऊचुः । भो भोः किमेतद् भवता बलभद्रेरितं वचः । २०८.१३/२आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥ २०८.१३॥ २०८.१४/१उग्रसेनोऽपि यद्याज्ञां कौरवाणां प्रदास्यति । २०८.१४/२तद् अलं पाण्डुरैश्छत्त्रैर्नृपयोग्यैरलंकृतैः ॥ २०८.१४॥ २०८.१५/१तद् गच्छ बलभद्र त्वं साम्बमन्यायचेष्टितम् । २०८.१५/२विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात् ॥ २०८.१५॥ २०८.१६/१प्रणतिर्या कृतास्माकं मान्यानां कुकुरान्धकैः । २०८.१६/२न नाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ॥ २०८.१६॥ २०८.१७/१गर्वमारोपिता यूयं समानासनभोजनैः । २०८.१७/२को दोषो भवतां नीतिर्यत् प्रीणात्यनपेक्षिता ॥ २०८.१७॥ २०८.१८/१अस्माभिरर्च्यो भवता योऽयं बल निवेदितः । २०८.१८/२प्रेम्णैव न तद् अस्माकं कुलाद् युष्मत्कुलोचितम् ॥ २०८.१८॥ २०८.१९/१व्यास उवाच । इत्युक्त्वा कुरवः सर्वे नामुञ्चन्त हरेः सुतम् । २०८.१९/२कृतैकनिश्चयाः सर्वे विविशुर्गजसाह्वयम् ॥ २०८.१९॥ २०८.२०/१मत्तः कोपेन चाघूर्णं ततोऽधिक्षेपजन्मना । २०८.२०/२उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥ २०८.२०॥ २०८.२१/१ततो विदारिता पृथ्वी पार्ष्णिघातान् महात्मनः । २०८.२१/२आस्फोटयामास तदा दिशः शब्देन पूरयन् । २०८.२१/३उवाच चातिताम्राक्षो भ्रुकुटीकुटिलाननः ॥ २०८.२१॥ २०८.२२/१बलदेव उवाच । अहो महावलेपोऽयमसाराणां दुरात्मनाम् । २०८.२२/२कौरवाणामाधिपत्यमस्माकं किल कालजम् ॥ २०८.२२॥ २०८.२३/१उग्रसेनस्य ये नाज्ञां मन्यन्ते चाप्यलङ्घनाम् । २०८.२३/२आज्ञां प्रतीच्छेद् धर्मेण सह देवैः शचीपतिः ॥ २०८.२३॥ २०८.२४/१सदाध्यास्ते सुधर्मां तामुग्रसेनः शचीपतेः । २०८.२४/२धिङ् मनुष्यशतोच्छिष्टे तुष्टिरेषां नृपासने ॥ २०८.२४॥ २०८.२५/१पारिजाततरोः पुष्प+ ंअञ्जरीर्वनिताजनः । २०८.२५/२बिभर्ति यस्य भृत्यानां सोऽप्येषां न महीपतिः ॥ २०८.२५॥ २०८.२६/१समस्तभूभुजां नाथ उग्रसेनः स तिष्ठतु । २०८.२६/२अद्य निष्कौरवामुर्वीं कृत्वा यास्यामि तां पुरीम् ॥ २०८.२६॥ २०८.२७/१कर्णं दुर्योधनं द्रोणमद्य भीष्मं सबाह्लिकम् । २०८.२७/२दुःशासनादीन् भूरिं च भूरिश्रवसमेव च ॥ २०८.२७॥ २०८.२८/१सोमदत्तं शलं भीममर्जुनं सयुधिष्ठिरम् । २०८.२८/२यमजौ कौरवांश्चान्यान् हन्यां साश्वरथद्विपान् ॥ २०८.२८॥ २०८.२९/१वीरमादाय तं साम्बं सपत्नीकं ततः पुरीम् । २०८.२९/२द्वारकामुग्रसेनादीन् गत्वा द्रक्ष्यामि बान्धवान् ॥ २०८.२९॥ २०८.३०/१अथवा कौरवादीनां समस्तैः कुरुभिः सह । २०८.३०/२भारावतरणे शीघ्रं देवराजेन चोदितः ॥ २०८.३०॥ २०८.३१/१भागीरथ्यां क्षिपाम्याशु नगरं नागसाह्वयम् ॥ २०८.३१॥ २०८.३२/१व्यास उवाच । इत्युक्त्वा क्रोधरक्ताक्षस्तालाङ्कोऽधोमुखं हलम् । २०८.३२/२प्राकारवप्रे विन्यस्य चकर्ष मुशलायुधः ॥ २०८.३२॥ २०८.३३/१आघूर्णितं तत् सहसा ततो वै हस्तिनापुरम् । २०८.३३/२दृष्ट्वा संक्षुब्धहृदयाश्चुक्रुशुः सर्वकौरवाः ॥ २०८.३३॥ २०८.३४/१कौरवा ऊचुः । राम राम महाबाहो क्षम्यतां क्षम्यतां त्वया । २०८.३४/२उपसंह्रियतां कोपः प्रसीद मुशलायुध ॥ २०८.३४॥ २०८.३५/१एष साम्बः सपत्नीकस्तव निर्यातितो बल । २०८.३५/२अविज्ञातप्रभावाणां क्षम्यतामपराधिनाम् ॥ २०८.३५॥ २०८.३६/१व्यास उवाच । ततो निर्यातयामासुः साम्बं पत्न्या समन्वितम् । २०८.३६/२निष्क्रम्य स्वपुरीं तूर्णं कौरवा मुनिसत्तमाः ॥ २०८.३६॥ २०८.३७/१भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् । २०८.३७/२क्षान्तमेव मयेत्याह बलो बलवतां वरः ॥ २०८.३७॥ २०८.३८/१अद्याप्याघूर्णिताकारं लक्ष्यते तत् पुरं द्विजाः । २०८.३८/२एष प्रभावो रामस्य बलशौर्यवतो द्विजाः ॥ २०८.३८॥ २०८.३९/१ततस्तु कौरवाः साम्बं सम्पूज्य हलिना सह । २०८.३९/२प्रेषयामासुरुद्वाह+ ।धनभार्यासमन्वितम् ॥ २०८.३९॥ २०९.१/१व्यास उवाच । श‍ृणुध्वं मुनयः सर्वे बलस्य बलशालिनः । २०९.१/२कृतं यद् अन्यद् एवाभूत् तद् अपि श्रूयतां द्विजाः ॥ २०९.१॥ २०९.२/१नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः । २०९.२/२सखाभवन् महावीर्यो द्विविदो नाम वानरः ॥ २०९.२॥ २०९.३/१वैरानुबन्धं बलवान् स चकार सुरान् प्रति ॥ २०९.३॥ २०९.४/१द्विविद उवाच । नरकं हतवान् कृष्णो बलदर्पसमन्वितम् । २०९.४/२करिष्ये सर्वदेवानां तस्माद् एष प्रतिक्रियाम् ॥ २०९.४॥ २०९.५/१व्यास उवाच । यज्ञविध्वंसनं कुर्वन् मर्त्यलोकक्षयं तथा । २०९.५/२ततो विध्वंसयामास यज्ञान् अज्ञानमोहितः ॥ २०९.५॥ २०९.६/१बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् । २०९.६/२ददाह चपलो देशं पुरग्रामान्तराणि च ॥ २०९.६॥ २०९.७/१क्वचिच्च पर्वतक्षेपाद् ग्रामादीन् समचूर्णयत् । २०९.७/२शैलान् उत्पाट्य तोयेषु मुमोचाम्बुनिधौ तथा ॥ २०९.७॥ २०९.८/१पुनश्चार्णवमध्यस्थः क्षोभयामास सागरम् । २०९.८/२तेनातिक्षोभितश्चाब्धिरुद्वेलो जायते द्विजाः ॥ २०९.८॥ २०९.९/१प्लावयंस्तीरजान् ग्रामान् पुरादीन् अतिवेगवान् । २०९.९/२कामरूपं महारूपं कृत्वा सस्यान्यनेकशः ॥ २०९.९॥ २०९.१०/१लुठन् भ्रमणसम्मर्दैः संचूर्णयति वानरः । २०९.१०/२तेन विप्रकृतं सर्वं जगद् एतद् दुरात्मना ॥ २०९.१०॥ २०९.११/१निःस्वाध्यायवषट्कारं द्विजाश्चासीत् सुदुःखितम् । २०९.११/२कदाचिद् रैवतोद्याने पपौ पानं हलायुधः ॥ २०९.११॥ २०९.१२/१रेवती च महाभागा तथैवान्या वरस्त्रियः । २०९.१२/२उद्गीयमानो विलसल्+ ।ललनामौलिमध्यगः ॥ २०९.१२॥ २०९.१३/१रेमे यदुवरश्रेष्ठः कुबेर इव मन्दरे । २०९.१३/२ततः स वानरोऽभ्येत्य गृहीत्वा सीरिणो हलम् ॥ २०९.१३॥ २०९.१४/१मुशलं च चकारास्य सम्मुखः स विडम्बनाम् । २०९.१४/२तथैव योषितां तासां जहासाभिमुखं कपिः ॥ २०९.१४॥ २०९.१५/१पानपूर्णांश्च करकांश्चिक्षेपाहत्य वै तदा । २०९.१५/२ततः कोपपरीतात्मा भर्त्सयामास तं बलम् ॥ २०९.१५॥ २०९.१६/१तथापि तमवज्ञाय चक्रे किलकिलाध्वनिम् । २०९.१६/२ततः समुत्थाय बलो जगृहे मुशलं रुषा ॥ २०९.१६॥ २०९.१७/१सोऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः । २०९.१७/२चिक्षेप च स तां क्षिप्तां मुशलेन सहस्रधा ॥ २०९.१७॥ २०९.१८/१बिभेद यादवश्रेष्ठः सा पपात महीतले । २०९.१८/२अपतन् मुशलं चासौ समुल्लङ्घ्य प्लवंगमः ॥ २०९.१८॥ २०९.१९/१वेगेनायम्य रोषेण बलेनोरस्यताडयत् । २०९.१९/२ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः ॥ २०९.१९॥ २०९.२०/१पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः । २०९.२०/२पतता तच्छरीरेण गिरेः श‍ृङ्गमशीर्यत ॥ २०९.२०॥ २०९.२१/१मुनयः शतधा वज्रि+ ।वज्रेणेव हि ताडितम् । २०९.२१/२पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः ॥ २०९.२१॥ २०९.२२/१प्रशशंसुस्तदाभ्येत्य साध्वेतत् ते महत् कृतम् । २०९.२२/२अनेन दुष्टकपिना दैत्यपक्षोपकारिणा । २०९.२२/३जगन् निराकृतं वीर दिष्ट्या स क्षयमागतः ॥ २०९.२२॥ २०९.२३/१व्यास उवाच । एवंविधान्यनेकानि बलदेवस्य धीमतः । २०९.२३/२कर्माण्यपरिमेयानि शेषस्य धरणीभृतः ॥ २०९.२३॥ २१०.१/१व्यास उवाच । एवं दैत्यवधं कृष्णो बलदेवसहायवान् । २१०.१/२चक्रे दुष्टक्षितीशानां तथैव जगतः कृते ॥ २१०.१॥ २१०.२/१क्षितेश्च भारं भगवान् फाल्गुनेन समं विभुः । २१०.२/२अवतारयामास हरिः समस्ताक्षौहिणीवधात् ॥ २१०.२॥ २१०.३/१कृत्वा भारावतरणं भुवो हत्वाखिलान् नृपान् । २१०.३/२शापव्याजेन विप्राणामुपसंहृतवान् कुलम् ॥ २१०.३॥ २१०.४/१उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मभूः । २१०.४/२स्वांशो विष्णुमयं स्थानं प्रविवेश पुनर्निजम् ॥ २१०.४॥ २१०.५/१मुनय ऊचुः । स विप्रशापव्याजेन संजह्रे स्वकुलं कथम् । २१०.५/२कथं च मानुषं देहमुत्ससर्ज जनार्दनः ॥ २१०.५॥ २१०.६/१व्यास उवाच । विश्वामित्रस्तथा कण्वो नारदश्च महामुनिः । २१०.६/२पिण्डारके महातीर्थे दृष्टा यदुकुमारकैः ॥ २१०.६॥ २१०.७/१ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः । २१०.७/२साम्बं जाम्बवतीपुत्रं भूषयित्वा स्त्रियं यथा । २१०.७/३प्रसृतास्तान् मुनीन् ऊचुः प्रणिपातपुरःसरम् ॥ २१०.७॥ २१०.८/१कुमारा ऊचुः । इयं स्त्री पुत्रकामा तु प्रभो किं जनयिष्यति ॥ २१०.८॥ २१०.९/१व्यास उवाच । दिव्यज्ञानोपपन्नास्ते विप्रलब्धा कुमारकैः । २१०.९/२शापं ददुस्तदा विप्रास्तेषां नाशाय सुव्रताः ॥ २१०.९॥ २१०.१०/१मुनयः कुपिताः प्रोचुर्मुशलं जनयिष्यति । २१०.१०/२येनाखिलकुलोत्सादो यादवानां भविष्यति ॥ २१०.१०॥ २१०.११/१इत्युक्तास्तैः कुमारास्त आचचक्षुर्यथातथम् । २१०.११/२उग्रसेनाय मुशलं जज्ञे साम्बस्य चोदरात् ॥ २१०.११॥ २१०.१२/१तद् उग्रसेनो मुशलमयश्चूर्णमकारयत् । २१०.१२/२जज्ञे तच्चैरका चूर्णं प्रक्षिप्तं वै महोदधौ ॥ २१०.१२॥ २१०.१३/१मुसलस्याथ लौहस्य चूर्णितस्यान्धकैर्द्विजाः । २१०.१३/२खण्डं चूर्णयितुं शेकुर्नैव ते तोमराकृति ॥ २१०.१३॥ २१०.१४/१तद् अप्यम्बुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः । २१०.१४/२घातितस्योदरात् तस्य लुब्धो जग्राह तज्जरा ॥ २१०.१४॥ २१०.१५/१विज्ञातपरमार्थोऽपि भगवान् मधुसूदनः । २१०.१५/२नैच्छत् तद् अन्यथा कर्तुं विधिना यत् समाहृतम् ॥ २१०.१५॥ २१०.१६/१देवैश्च प्रहितो दूतः प्रणिपत्याह केशवम् । २१०.१६/२रहस्येवमहं दूतः प्रहितो भगवन् सुरैः ॥ २१०.१६॥ २१०.१७/१वस्वश्विमरुदादित्य+ ।रुद्रसाध्यादिभिः सह । २१०.१७/२विज्ञापयति वः शक्रस्तद् इदं श्रूयतां प्रभो ॥ २१०.१७॥ २१०.१८/१देवा ऊचुः । भारावतरणार्थाय वर्षाणामधिकं शतम् । २१०.१८/२भगवान् अवतीर्णोऽत्र त्रिदशैः सम्प्रसादितः ॥ २१०.१८॥ २१०.१९/१दुर्वृत्ता निहता दैत्या भुवो भारोऽवतारितः । २१०.१९/२त्वया सनाथास्त्रिदशा व्रजन्तु त्रिदिवेशताम् ॥ २१०.१९॥ २१०.२०/१तद् अतीतं जगन्नाथ वर्षाणामधिकं शतम् । २१०.२०/२इदानीं गम्यतां स्वर्गो भवता यदि रोचते ॥ २१०.२०॥ २१०.२१/१देवैर्विज्ञापितो देवोऽप्यथात्रैव रतिस्तव । २१०.२१/२तत् स्थीयतां यथाकालमाख्येयमनुजीविभिः ॥ २१०.२१॥ २१०.२२/१श्रीभगवान् उवाच । यत् त्वमात्थाखिलं दूत वेद्मि चैतद् अहं पुनः । २१०.२२/२प्रारब्ध एव हि मया यादवानामपि क्षयः ॥ २१०.२२॥ २१०.२३/१भुवो नामातिभारोऽयं यादवैरनिबर्हितैः । २१०.२३/२अवतारं करोम्यस्य सप्तरात्रेण सत्वरः ॥ २१०.२३॥ २१०.२४/१यथागृहीतं चाम्भोधौ हृत्वाहं द्वारकां पुनः । २१०.२४/२यादवान् उपसंहृत्य यास्यामि त्रिदशालयम् ॥ २१०.२४॥ २१०.२५/१मनुष्यदेहमुत्सृज्य संकर्षणसहायवान् । २१०.२५/२प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथा सुरैः ॥ २१०.२५॥ २१०.२६/१जरासंधादयो येऽन्ये निहता भारहेतवः । २१०.२६/२क्षितेस्तेभ्यः स भारो हि यदूनां समधीयत ॥ २१०.२६॥ २१०.२७/१तद् एतत् सुमहाभारमवतार्य क्षितेरहम् । २१०.२७/२यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान् ॥ २१०.२७॥ २१०.२८/१व्यास उवाच । इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् । २१०.२८/२द्विजाः स दिव्यया गत्या देवराजान्तिकं ययौ ॥ २१०.२८॥ २१०.२९/१भगवान् अप्यथोत्पातान् दिव्यान् भौमान्तरिक्षगान् । २१०.२९/२ददर्श द्वारकापुर्यां विनाशाय दिवानिशम् ॥ २१०.२९॥ २१०.३०/१तान् दृष्ट्वा यादवान् आह पश्यध्वमतिदारुणान् । २१०.३०/२महोत्पाताञ् शमायैषां प्रभासं याम मा चिरम् ॥ २१०.३०॥ २१०.३१/१व्यास उवाच । महाभागवतः प्राह प्रणिपत्योद्धवो हरिम् ॥ २१०.३१॥ २१०.३२/१उद्धव उवाच । भगवन् यन् मया कार्यं तद् आज्ञापय साम्प्रतम् । २१०.३२/२मन्ये कुलमिदं सर्वं भगवान् संहरिष्यति । २१०.३२/३नाशायास्य निमित्तानि कुलस्याच्युत लक्षये ॥ २१०.३२॥ २१०.३३/१श्रीभगवान् उवाच । गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया । २१०.३३/२बदरीमाश्रमं पुण्यं गन्धमादनपर्वते ॥ २१०.३३॥ २१०.३४/१नरनारायणस्थाने पवित्रितमहीतले । २१०.३४/२मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि ॥ २१०.३४॥ २१०.३५/१अहं स्वर्गं गमिष्यामि उपसंहृत्य वै कुलम् । २१०.३५/२द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति ॥ २१०.३५॥ २१०.३६/१व्यास उवाच । इत्युक्तः प्रणिपत्यैनं जगाम स तदोद्धवः । २१०.३६/२नरनारायणस्थानं केशवेनानुमोदितः ॥ २१०.३६॥ २१०.३७/१ततस्ते यादवाः सर्वे रथान् आरुह्य शीघ्रगान् । २१०.३७/२प्रभासं प्रययुः सार्धं कृष्णरामादिभिर्द्विजाः ॥ २१०.३७॥ २१०.३८/१प्राप्य प्रभासं प्रयता प्रीतास्ते कुक्कुरान्धकाः । २१०.३८/२चक्रुस्तत्र सुरापानं वासुदेवानुमोदिताः ॥ २१०.३८॥ २१०.३९/१पिबतां तत्र वै तेषां संघर्षेण परस्परम् । २१०.३९/२यादवानां ततो जज्ञे कलहाग्निः क्षयावहः ॥ २१०.३९॥ २१०.४०/१जघ्नुः परस्परं ते तु शस्त्रैर्दैवबलात् कृताः । २१०.४०/२क्षीणशस्त्रास्तु जगृहुः प्रत्यासन्नामथैरकाम् ॥ २१०.४०॥ २१०.४१/१एरका तु गृहीता तैर्वज्रभूतेव लक्ष्यते । २१०.४१/२तया परस्परं जघ्नुः सम्प्रहारैः सुदारुणैः ॥ २१०.४१॥ २१०.४२/१प्रद्युम्नसाम्बप्रमुखाः कृतवर्माथ सात्यकिः । २१०.४२/२अनिरुद्धादयश्चान्ये पृथुर्विपृथुरेव च ॥ २१०.४२॥ २१०.४३/१चारुवर्मा सुचारुश्च तथाक्रूरादयो द्विजाः । २१०.४३/२एरकारूपिभिर्वज्रैस्ते निजघ्नुः परस्परम् ॥ २१०.४३॥ २१०.४४/१निवारयामास हरिर्यादवास्ते च केशवम् । २१०.४४/२सहायं मेनिरे प्राप्तं ते निजघ्नुः परस्परम् ॥ २१०.४४॥ २१०.४५/१कृष्णोऽपि कुपितस्तेषामेरकामुष्टिमाददे । २१०.४५/२वधाय तेषां मुशलं मुष्टिलोहमभूत् तदा ॥ २१०.४५॥ २१०.४६/१जघान तेन निःशेषान् आततायी स यादवान् । २१०.४६/२जघ्नुश्च सहसाभ्येत्य तथान्ये तु परस्परम् ॥ २१०.४६॥ २१०.४७/१ततश्चार्णवमध्येन जैत्रोऽसौ चक्रिणो रथः । २१०.४७/२पश्यतो दारुकस्याशु हृतोऽश्वैर्द्विजसत्तमाः ॥ २१०.४७॥ २१०.४८/१चक्रं गदा तथा शार्ङ्गं तूणौ शङ्खोऽसिरेव च । २१०.४८/२प्रदक्षिणं ततः कृत्वा जग्मुरादित्यवर्त्मना ॥ २१०.४८॥ २१०.४९/१क्षणमात्रेण वै तत्र यादवानामभूत् क्षयः । २१०.४९/२ऋते कृष्णं महाबाहुं दारुकं च द्विजोत्तमाः ॥ २१०.४९॥ २१०.५०/१चङ्क्रम्यमाणौ तौ रामं वृक्षमूलकृतासनम् । २१०.५०/२ददृशाते मुखाच्चास्य निष्क्रामन्तं महोरगम् ॥ २१०.५०॥ २१०.५१/१निष्क्रम्य स मुखात् तस्य महाभोगो भुजंगमः । २१०.५१/२प्रयातश्चार्णवं सिद्धैः पूज्यमानस्तथोरगैः ॥ २१०.५१॥ २१०.५२/१तमर्घ्यमादाय तदा जलधिः सम्मुखं ययौ । २१०.५२/२प्रविवेश च तत्तोयं पूजितः पन्नगोत्तमैः । २१०.५२/३दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः ॥ २१०.५२॥ २१०.५३/१श्रीभगवान् उवाच । इदं सर्वं त्वमाचक्ष्व वसुदेवोग्रसेनयोः । २१०.५३/२निर्याणं बलदेवस्य यादवानां तथा क्षयम् ॥ २१०.५३॥ २१०.५४/१योगे स्थित्वाहमप्येतत् परित्यज्य कलेवरम् । २१०.५४/२वाच्यश्च द्वारकावासी जनः सर्वस्तथाहुकः ॥ २१०.५४॥ २१०.५५/१यथेमां नगरीं सर्वां समुद्रः प्लावयिष्यति । २१०.५५/२तस्माद् रथैः सुसज्जैस्तु प्रतीक्ष्यो ह्यर्जुनागमः ॥ २१०.५५॥ २१०.५६/१न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे । २१०.५६/२तेनैव सह गन्तव्यं यत्र याति स कौरवः ॥ २१०.५६॥ २१०.५७/१गत्वा च ब्रूहि कौन्तेयमर्जुनं वचनं मम । २१०.५७/२पालनीयस्त्वया शक्त्या जनोऽयं मत्परिग्रहः ॥ २१०.५७॥ २१०.५८/१इत्यर्जुनेन सहितो द्वारवत्यां भवाञ् जनम् । २१०.५८/२गृहीत्वा यातु वज्रश्च यदुराजो भविष्यति ॥ २१०.५८॥ २११.१/१व्यास उवाच । इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः । २११.१/२प्रदक्षिणं च बहुशः कृत्वा प्रायाद् यथोदितम् ॥ २११.१॥ २११.२/१स च गत्वा तथा चक्रे द्वारकायां तथार्जुनम् । २११.२/२आनिनाय महाबुद्धिं वज्रं चक्रे तथा नृपम् ॥ २११.२॥ २११.३/१भगवान् अपि गोविन्दो वासुदेवात्मकं परम् । २११.३/२ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् ॥ २११.३॥ २११.४/१स मानयन् द्विजवचो दुर्वासा यद् उवाच ह । २११.४/२योगयुक्तोऽभवत् पादं कृत्वा जानुनि सत्तमाः ॥ २११.४॥ २११.५/१सम्प्राप्तो वै जरा नाम तदा तत्र स लुब्धकः । २११.५/२मुशलशेषलोहस्य सायकं धारयन् परम् ॥ २११.५॥ २११.६/१स तत्पादं मृगाकारं समवेक्ष्य व्यवस्थितः । २११.६/२ततो विव्याध तेनैव तोमरेण द्विजोत्तमाः ॥ २११.६॥ २११.७/१गतश्च ददृशे तत्र चतुर्बाहुधरं नरम् । २११.७/२प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः ॥ २११.७॥ २११.८/१अजानता कृतमिदं मया हरिणशङ्कया । २११.८/२क्षम्यतामात्मपापेन दग्धं मा दग्धुमर्हसि ॥ २११.८॥ २११.९/१व्यास उवाच । ततस्तं भगवान् आह नास्ति ते भयमण्वपि । २११.९/२गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गेश्वरास्पदम् ॥ २११.९॥ २११.१०/१व्यास उवाच । विमानमागतं सद्यस्तद्वाक्यसमनन्तरम् । २११.१०/२आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः ॥ २११.१०॥ २११.११/१गते तस्मिन् स भगवान् संयोज्यात्मानमात्मनि । २११.११/२ब्रह्मभूतेऽव्ययेऽचिन्त्ये वासुदेवमयेऽमले ॥ २११.११॥ २११.१२/१अजन्मन्यजरेऽनाशिन्यप्रमेयेऽखिलात्मनि । २११.१२/२त्यक्त्वा स मानुषं देहमवाप त्रिविधां गतिम् ॥ २११.१२॥ २१२.१/१व्यास उवाच । अर्जुनोऽपि तदान्विष्य कृष्णरामकलेवरे । २१२.१/२संस्कारं लम्भयामास तथान्येषामनुक्रमात् ॥ २१२.१॥ २१२.२/१अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः । २१२.२/२उपगृह्य हरेर्देहं विविशुस्ता हुताशनम् ॥ २१२.२॥ २१२.३/१रेवती चैव रामस्य देहमाश्लिष्य सत्तमाः । २१२.३/२विवेश ज्वलितं वह्निं तत्सङ्गाह्लादशीतलम् ॥ २१२.३॥ २१२.४/१उग्रसेनस्तु तच्छ्रुत्वा तथैवानकदुन्दुभिः । २१२.४/२देवकी रोहिणी चैव विविशुर्जातवेदसम् ॥ २१२.४॥ २१२.५/१ततोऽर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि । २१२.५/२निश्चक्राम जनं सर्वं गृहीत्वा वज्रमेव च ॥ २१२.५॥ २१२.६/१द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः । २१२.६/२वज्रं जनं च कौन्तेयः पालयञ् शनकैर्ययौ ॥ २१२.६॥ २१२.७/१सभा सुधर्मा कृष्णेन मर्त्यलोके समाहृता । २१२.७/२स्वर्गं जगाम भो विप्राः पारिजातश्च पादपः ॥ २१२.७॥ २१२.८/१यस्मिन् दिने हरिर्यातो दिवं संत्यज्य मेदिनीम् । २१२.८/२तस्मिन् दिनेऽवतीर्णोऽयं कालकायः कलिः किल ॥ २१२.८॥ २१२.९/१प्लावयामास तां शून्यां द्वारकां च महोदधिः । २१२.९/२यदुश्रेष्ठगृहं त्वेकं नाप्लावयत सागरः ॥ २१२.९॥ २१२.१०/१नातिक्रामति भो विप्रास्तद् अद्यापि महोदधिः । २१२.१०/२नित्यं संनिहितस्तत्र भगवान् केशवो यतः ॥ २१२.१०॥ २१२.११/१तद् अतीव महापुण्यं सर्वपातकनाशनम् । २१२.११/२विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात् प्रमुच्यते ॥ २१२.११॥ २१२.१२/१पार्थः पञ्चनदे देशे बहुधान्यधनान्विते । २१२.१२/२चकार वासं सर्वस्य जनस्य मुनिसत्तमाः ॥ २१२.१२॥ २१२.१३/१ततो लोभः समभवत् पार्थेनैकेन धन्विना । २१२.१३/२दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः ॥ २१२.१३॥ २१२.१४/१ततस्ते पापकर्माणो लोभोपहतचेतसः । २१२.१४/२आभीरा मन्त्रयामासुः समेत्यात्यन्तदुर्मदाः ॥ २१२.१४॥ २१२.१५/१आभीरा ऊचुः । अयमेकोऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम् । २१२.१५/२नयत्यस्मान् अतिक्रम्य धिग् एतत् क्रियतां बलम् ॥ २१२.१५॥ २१२.१६/१हत्वा गर्वसमारूढो भीष्मद्रोणजयद्रथान् । २१२.१६/२कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम् ॥ २१२.१६॥ २१२.१७/१बलज्येष्ठान् नरान् अन्यान् ग्राम्यांश्चैव विशेषतः । २१२.१७/२सर्वान् एवावजानाति किं वो बहुभिरुत्तरैः ॥ २१२.१७॥ २१२.१८/१व्यास उवाच । ततो यष्टिप्रहरणा दस्यवो लोष्टहारिणः । २१२.१८/२सहस्रशोऽभ्यधावन्त तं जनं निहतेश्वरम् । २१२.१८/३ततो निवृत्तः कौन्तेयः प्राहाभीरान् हसन्न् इव ॥ २१२.१८॥ २१२.१९/१अर्जुन उवाच । निवर्तध्वमधर्मज्ञा यदीतो न मुमूर्षवः ॥ २१२.१९॥ २१२.२०/१व्यास उवाच । अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम् । २१२.२०/२स्त्रीजनं चापि कौन्तेयाद् विष्वक्सेनपरिग्रहम् ॥ २१२.२०॥ २१२.२१/१ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं युधि । २१२.२१/२आरोपयितुमारेभे न शशाक स वीर्यवान् ॥ २१२.२१॥ २१२.२२/१चकार सज्जं कृच्छ्रात् तु तद् अभूच्छिथिलं पुनः । २१२.२२/२न सस्मार तथास्त्राणि चिन्तयन्न् अपि पाण्डवः ॥ २१२.२२॥ २१२.२३/१शरान् मुमोच चैतेषु पार्थः शेषान् स हर्षितः । २१२.२३/२न भेदं ते परं चक्रुरस्ता गाण्डीवधन्वना ॥ २१२.२३॥ २१२.२४/१वह्निना चाक्षया दत्ताः शरास्तेऽपि क्षयं ययुः । २१२.२४/२युध्यतः सह गोपालैरर्जुनस्याभवत् क्षयः ॥ २१२.२४॥ २१२.२५/१अचिन्तयत् तु कौन्तेयः कृष्णस्यैव हि तद् बलम् । २१२.२५/२यन् मया शरसंघातैः सबला भूभृतो जिताः ॥ २१२.२५॥ २१२.२६/१मिषतः पाण्डुपुत्रस्य ततस्ताः प्रमदोत्तमाः । २१२.२६/२अपाकृष्यन्त चाभीरैः कामाच्चान्याः प्रवव्रजुः ॥ २१२.२६॥ २१२.२७/१ततः शरेषु क्षीणेषु धनुष्कोट्या धनंजयः । २१२.२७/२जघान दस्यूंस्ते चास्य प्रहाराञ् जहसुर्द्विजाः ॥ २१२.२७॥ २१२.२८/१पश्यतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः । २१२.२८/२जग्मुरादाय ते म्लेच्छाः समन्तान् मुनिसत्तमाः ॥ २१२.२८॥ २१२.२९/१ततः स दुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन् । २१२.२९/२अहो भगवता तेन मुक्तोऽस्मीति रुरोद वै ॥ २१२.२९॥ २१२.३०/१अर्जुन उवाच । तद् धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः । २१२.३०/२सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा ॥ २१२.३०॥ २१२.३१/१अहो चाति बलं दैवं विना तेन महात्मना । २१२.३१/२यद् असामर्थ्ययुक्तोऽहं नीचैर्नीतः पराभवम् ॥ २१२.३१॥ २१२.३२/१तौ बाहू स च मे मुष्टिः स्थानं तत् सोऽस्मि चार्जुनः । २१२.३२/२पुण्येनेव विना तेन गतं सर्वमसारताम् ॥ २१२.३२॥ २१२.३३/१ममार्जुनत्वं भीमस्य भीमत्वं तत्कृतं ध्रुवम् । २१२.३३/२विना तेन यद् आभीरैर्जितोऽहं कथमन्यथा ॥ २१२.३३॥ २१२.३४/१व्यास उवाच । इत्थं वदन् ययौ जिष्णुरिन्द्रप्रस्थं पुरोत्तमम् । २१२.३४/२चकार तत्र राजानं वज्रं यादवनन्दनम् ॥ २१२.३४॥ २१२.३५/१स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् । २१२.३५/२तमुपेत्य महाभागं विनयेनाभ्यवादयत् ॥ २१२.३५॥ २१२.३६/१तं वन्दमानं चरणाववलोक्य सुनिश्चितम् । २१२.३६/२उवाच पार्थं विच्छायः कथमत्यन्तमीदृशः ॥ २१२.३६॥ २१२.३७/१अजारजोनुगमनं ब्रह्महत्याथवा कृता । २१२.३७/२जयाशाभङ्गदुःखी वा भ्रष्टच्छायोऽसि साम्प्रतम् ॥ २१२.३७॥ २१२.३८/१सांतानिकादयो वा ते याचमाना निराकृताः । २१२.३८/२अगम्यस्त्रीरतिर्वापि तेनासि विगतप्रभः ॥ २१२.३८॥ २१२.३९/१भुङ्क्ते प्रदाय विप्रेभ्यो मिष्टमेकमथो भवान् । २१२.३९/२किं वा कृपणवित्तानि हृतानि भवतार्जुन ॥ २१२.३९॥ २१२.४०/१कच्चिन् न सूर्यवातस्य गोचरत्वं गतोऽर्जुन । २१२.४०/२दुष्टचक्षुर्हतो वापि निःश्रीकः कथमन्यथा ॥ २१२.४०॥ २१२.४१/१स्पृष्टो नखाम्भसा वापि घटाम्भःप्रोक्षितोऽपि वा । २१२.४१/२तेनातीवासि विच्छायो न्यूनैर्वा युधि निर्जितः ॥ २१२.४१॥ २१२.४२/१व्यास उवाच । ततः पार्थो विनिःश्वस्य श्रूयतां भगवन्न् इति । २१२.४२/२प्रोक्तो यथावद् आचष्ट विप्रा आत्मपराभवम् ॥ २१२.४२॥ २१२.४३/१अर्जुन उवाच । यद् बलं यच्च नस्तेजो यद् वीर्यं यत् पराक्रमः । २१२.४३/२या श्रीश्छाया च नः सोऽस्मान् परित्यज्य हरिर्गतः ॥ २१२.४३॥ २१२.४४/१इतरेणेव महता स्मितपूर्वाभिभाषिणा । २१२.४४/२हीना वयं मुने तेन जातास्तृणमया इव ॥ २१२.४४॥ २१२.४५/१अस्त्राणां सायकानां च गाण्डीवस्य तथा मम । २१२.४५/२सारता याभवन् मूर्ता स गतः पुरुषोत्तमः ॥ २१२.४५॥ २१२.४६/१यस्यावलोकनाद् अस्माञ् श्रीर्जयः सम्पद् उन्नतिः । २१२.४६/२न तत्याज स गोविन्दस्त्यक्त्वास्मान् भगवान् गतः ॥ २१२.४६॥ २१२.४७/१भीष्मद्रोणाङ्गराजाद्यास्तथा दुर्योधनादयः । २१२.४७/२यत्प्रभावेन निर्दग्धाः स कृष्णस्त्यक्तवान् भुवम् ॥ २१२.४७॥ २१२.४८/१निर्यौवना हतश्रीका भ्रष्टच्छायेव मे मही । २१२.४८/२विभाति तात नैकोऽहं विरहे तस्य चक्रिणः ॥ २१२.४८॥ २१२.४९/१यस्यानुभावाद् भीष्माद्यैर्मय्यग्नौ शलभायितम् । २१२.४९/२विना तेनाद्य कृष्णेन गोपालैरस्मि निर्जितः ॥ २१२.४९॥ २१२.५०/१गाण्डीवं त्रिषु लोकेषु ख्यातं यद् अनुभावतः । २१२.५०/२मम तेन विनाभीरैर्लगुडैस्तु तिरस्कृतम् ॥ २१२.५०॥ २१२.५१/१स्त्रीसहस्राण्यनेकानि ह्यनाथानि महामुने । २१२.५१/२यततो मम नीतानि दस्युभिर्लगुडायुधैः ॥ २१२.५१॥ २१२.५२/१आनीयमानमाभीरैः सर्वं कृष्णावरोधनम् । २१२.५२/२हृतं यष्टिप्रहरणैः परिभूय बलं मम ॥ २१२.५२॥ २१२.५३/१निःश्रीकता न मे चित्रं यज्जीवामि तद् अद्भुतम् । २१२.५३/२नीचावमानपङ्काङ्की निर्लज्जोऽस्मि पितामह ॥ २१२.५३॥ २१२.५४/१व्यास उवाच । श्रुत्वाहं तस्य तद् वाक्यमब्रवं द्विजसत्तमाः । २१२.५४/२दुःखितस्य च दीनस्य पाण्डवस्य महात्मनः ॥ २१२.५४॥ २१२.५५/१अलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसि । २१२.५५/२अवेहि सर्वभूतेषु कालस्य गतिरीदृशी ॥ २१२.५५॥ २१२.५६/१कालो भवाय भूतानामभवाय च पाण्डव । २१२.५६/२कालमूलमिदं ज्ञात्वा कुरु स्थैर्यमतोऽर्जुन ॥ २१२.५६॥ २१२.५७/१नद्यः समुद्रा गिरयः सकला च वसुंधरा । २१२.५७/२देवा मनुष्याः पशवस्तरवश्च सरीसृपाः ॥ २१२.५७॥ २१२.५८/१सृष्टाः कालेन कालेन पुनर्यास्यन्ति संक्षयम् । २१२.५८/२कालात्मकमिदं सर्वं ज्ञात्वा शममवाप्नुहि ॥ २१२.५८॥ २१२.५९/१यथात्थ कृष्णमाहात्म्यं तत् तथैव धनंजय । २१२.५९/२भारावतारकार्यार्थमवतीर्णः स मेदिनीम् ॥ २१२.५९॥ २१२.६०/१भाराक्रान्ता धरा याता देवानां संनिधौ पुरा । २१२.६०/२तदर्थमवतीर्णोऽसौ कामरूपी जनार्दनः ॥ २१२.६०॥ २१२.६१/१तच्च निष्पादितं कार्यमशेषा भूभृतो हताः । २१२.६१/२वृष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम् ॥ २१२.६१॥ २१२.६२/१न किंचिद् अन्यत् कर्तव्यमस्य भूमितलेऽर्जुन । २१२.६२/२ततो गतः स भगवान् कृतकृत्यो यथेच्छया ॥ २१२.६२॥ २१२.६३/१सृष्टिं सर्गे करोत्येष देवदेवः स्थितिं स्थितौ । २१२.६३/२अन्ते तापसमर्थोऽयं साम्प्रतं वै यथा कृतम् ॥ २१२.६३॥ २१२.६४/१तस्मात् पार्थ न संतापस्त्वया कार्यः पराभवात् । २१२.६४/२भवन्ति भवकालेषु पुरुषाणां पराक्रमाः ॥ २१२.६४॥ २१२.६५/१यतस्त्वयैकेन हता भीष्मद्रोणादयो नृपाः । २१२.६५/२तेषामर्जुन कालोत्थः किं न्यूनाभिभवो न सः ॥ २१२.६५॥ २१२.६६/१विष्णोस्तस्यानुभावेन यथा तेषां पराभवः । २१२.६६/२त्वत्तस्तथैव भवतो दस्युभ्योऽन्ते तदुद्भवः ॥ २१२.६६॥ २१२.६७/१स देवोऽन्यशरीराणि समाविश्य जगत्स्थितिम् । २१२.६७/२करोति सर्वभूतानां नाशं चान्ते जगत्पतिः ॥ २१२.६७॥ २१२.६८/१भवोद्भवे च कौन्तेय सहायस्ते जनार्दनः । २१२.६८/२भवान्ते त्वद्विपक्षास्ते केशवेनावलोकिताः ॥ २१२.६८॥ २१२.६९/१कः श्रद्दध्यात् सगाङ्गेयान् हन्यास्त्वं सर्वकौरवान् । २१२.६९/२आभीरेभ्यश्च भवतः कः श्रद्दध्यात् पराभवम् ॥ २१२.६९॥ २१२.७०/१पार्थैतत् सर्वभूतेषु हरेर्लीलाविचेष्टितम् । २१२.७०/२त्वया यत् कौरवा ध्वस्ता यद् आभीरैर्भवाञ् जितः ॥ २१२.७०॥ २१२.७१/१गृहीता दस्युभिर्यच्च रक्षिता भवता स्त्रियः । २१२.७१/२तद् अप्यहं यथावृत्तं कथयामि तवार्जुन ॥ २१२.७१॥ २१२.७२/१अष्टावक्रः पुरा विप्र उदवासरतोऽभवत् । २१२.७२/२बहून् वर्षगणान् पार्थ गृणन् ब्रह्म सनातनम् ॥ २१२.७२॥ २१२.७३/१जितेष्वसुरसंघेषु मेरुपृष्ठे महोत्सवः । २१२.७३/२बभूव तत्र गच्छन्त्यो ददृशुस्तं सुरस्त्रियः ॥ २१२.७३॥ २१२.७४/१रम्भातिलोत्तमाद्याश्च शतशोऽथ सहस्रशः । २१२.७४/२तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव ॥ २१२.७४॥ २१२.७५/१आकण्ठमग्नं सलिले जटाभारधरं मुनिम् । २१२.७५/२विनयावनताश्चैव प्रणेमुः स्तोत्रतत्पराः ॥ २१२.७५॥ २१२.७६/१यथा यथा प्रसन्नोऽभूत् तुष्टुवुस्तं तथा तथा । २१२.७६/२सर्वास्ताः कौरवश्रेष्ठ वरिष्ठं तं द्विजन्मनाम् ॥ २१२.७६॥ २१२.७७/१अष्टावक्र उवाच । प्रसन्नोऽहं महाभागा भवतीनां यद् इष्यते । २१२.७७/२मत्तस्तद् व्रियतां सर्वं प्रदास्याम्यपि दुर्लभम् ॥ २१२.७७॥ २१२.७८/१व्यास उवाच । रम्भातिलोत्तमाद्याश्च दिव्याश्चाप्सरसोऽब्रुवन् ॥ २१२.७८॥ २१२.७९/१अप्सरस ऊचुः । प्रसन्ने त्वय्यसम्प्राप्तं किमस्माकमिति द्विजाः ॥ २१२.७९॥ २१२.८०/१इतरास्त्वब्रुवन् विप्र प्रसन्नो भगवन् यदि । २१२.८०/२तद् इच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तमम् ॥ २१२.८०॥ २१२.८१/१व्यास उवाच । एवं भविष्यतीत्युक्त्वा उत्ततार जलान् मुनिः । २१२.८१/२तमुत्तीर्णं च ददृशुर्विरूपं वक्रमष्टधा ॥ २१२.८१॥ २१२.८२/१तं दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत् । २१२.८२/२ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन ॥ २१२.८२॥ २१२.८३/१अष्टावक्र उवाच । यस्माद् विरूपरूपं मां मत्वा हासावमानना । २१२.८३/२भवतीभिः कृता तस्माद् एष शापं ददामि वः ॥ २१२.८३॥ २१२.८४/१मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् । २१२.८४/२मच्छापोपहताः सर्वा दस्युहस्तं गमिष्यथ ॥ २१२.८४॥ २१२.८५/१व्यास उवाच । इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः । २१२.८५/२पुनः सुरेन्द्रलोकं वै प्राह भूयो गमिष्यथ ॥ २१२.८५॥ २१२.८६/१एवं तस्य मुनेः शापाद् अष्टावक्रस्य केशवम् । २१२.८६/२भर्तारं प्राप्य ताः प्राप्ता दस्युहस्तं वराङ्गनाः ॥ २१२.८६॥ २१२.८७/१तत् त्वया नात्र कर्तव्यः शोकोऽल्पोऽपि हि पाण्डव । २१२.८७/२तेनैवाखिलनाथेन सर्वं तद् उपसंहृतम् ॥ २१२.८७॥ २१२.८८/१भवतां चोपसंहारमासन्नं तेन कुर्वता । २१२.८८/२बलं तेजस्तथा वीर्यं माहात्म्यं चोपसंहृतम् ॥ २१२.८८॥ २१२.८९/१जातस्य नियतो मृत्युः पतनं च तथोन्नतेः । २१२.८९/२विप्रयोगावसानं तु संयोगः संचयः क्षयः ॥ २१२.८९॥ २१२.९०/१विज्ञाय न बुधाः शोकं न हर्षमुपयान्ति ये । २१२.९०/२तेषामेवेतरे चेष्टां शिक्षन्तः सन्ति तादृशाः ॥ २१२.९०॥ २१२.९१/१तस्मात् त्वया नरश्रेष्ठ ज्ञात्वैतद् भ्रातृभिः सह । २१२.९१/२परित्यज्याखिलं राज्यं गन्तव्यं तपसे वनम् ॥ २१२.९१॥ २१२.९२/१तद् गच्छ धर्मराजाय निवेद्यैतद् वचो मम । २१२.९२/२परश्वो भ्रातृभिः सार्धं गतिं वीर यथा कुरु ॥ २१२.९२॥ २१२.९३/१व्यास उवाच । इत्युक्तो धर्मराजं तु समभ्येत्य तथोक्तवान् । २१२.९३/२दृष्टं चैवानुभूतं वा कथितं तद् अशेषतः ॥ २१२.९३॥ २१२.९४/१व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनसमीरितम् । २१२.९४/२राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम् ॥ २१२.९४॥ २१२.९५/१इत्येवं वो मुनिश्रेष्ठा विस्तरेण मयोदितम् । २१२.९५/२जातस्य च यदोर्वंशे वासुदेवस्य चेष्टितम् ॥ २१२.९५॥ २१३.१/१मुनय ऊचुः । अहो कृष्णस्य माहात्म्यमद्भुतं चातिमानुषम् । २१३.१/२रामस्य च मुनिश्रेष्ठ त्वयोक्तं भुवि दुर्लभम् ॥ २१३.१॥ २१३.२/१न तृप्तिमधिगच्छामः श‍ृण्वन्तो भगवत्कथाम् । २१३.२/२तस्माद् ब्रूहि महाभाग भूयो देवस्य चेष्टितम् ॥ २१३.२॥ २१३.३/१प्रादुर्भावः पुराणेषु विष्णोरमिततेजसः । २१३.३/२सतां कथयतामेव वराह इति नः श्रुतम् ॥ २१३.३॥ २१३.४/१न जानीमोऽस्य चरितं न विधिं न च विस्तरम् । २१३.४/२न कर्मगुणसद्भावं न हेतुत्वमनीषितम् ॥ २१३.४॥ २१३.५/१किमात्मको वराहोऽसौ का मूर्तिः का च देवता । २१३.५/२किमाचारप्रभावो वा किं वा तेन तदा कृतम् ॥ २१३.५॥ २१३.६/१यज्ञार्थे समवेतानां मिषतां च द्विजन्मनाम् । २१३.६/२महावराहचरितं सर्वलोकसुखावहम् ॥ २१३.६॥ २१३.७/१यथा नारायणो ब्रह्मन् वाराहं रूपमास्थितः । २१३.७/२दंष्ट्रया गां समुद्रस्थामुज्जहारारिमर्दनः ॥ २१३.७॥ २१३.८/१विस्तरेणैव कर्माणि सर्वाणि रिपुघातिनः । २१३.८/२श्रोतुं नो वर्तते बुद्धिर्हरेः कृष्णस्य धीमतः ॥ २१३.८॥ २१३.९/१कर्मणामानुपूर्व्या च प्रादुर्भावाश्च ये विभो । २१३.९/२या वास्य प्रकृतिर्ब्रह्मंस्ताश्चाख्यातुं त्वमर्हसि ॥ २१३.९॥ २१३.१०/१व्यास उवाच । प्रश्नभारो महान् एष भवद्भिः समुदाहृतः । २१३.१०/२यथाशक्त्या तु वक्ष्यामि श्रूयतां वैष्णवं यशः ॥ २१३.१०॥ २१३.११/१विष्णोः प्रभावश्रवणे दिष्ट्या वो मतिरुत्थिता । २१३.११/२तस्माद् विष्णोः समस्ता वै श‍ृणुध्वं याः प्रवृत्तयः ॥ २१३.११॥ २१३.१२/१सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम् । २१३.१२/२सहस्रशिरसं देवं सहस्रकरमव्ययम् ॥ २१३.१२॥ २१३.१३/१सहस्रजिह्वं भास्वन्तं सहस्रमुकुटं प्रभुम् । २१३.१३/२सहस्रदं सहस्रादिं सहस्रभुजमव्ययम् ॥ २१३.१३॥ २१३.१४/१हवनं सवनं चैव होतारं हव्यमेव च । २१३.१४/२पात्राणि च पवित्राणि वेदिं दीक्षां समित् स्रुवम् ॥ २१३.१४॥ २१३.१५/१स्रुक्सोमसूर्यमुशलं प्रोक्षणीं दक्षिणायनम् । २१३.१५/२अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः ॥ २१३.१५॥ २१३.१६/१यूपं चक्रं ध्रुवां दर्वीं चरूंश्चोलूखलानि च । २१३.१६/२प्राग्वंशं यज्ञभूमिं च होतारं च परं च यत् ॥ २१३.१६॥ २१३.१७/१ह्रस्वाण्यतिप्रमाणानि स्थावराणि चराणि च । २१३.१७/२प्रायश्चित्तानि वार्घ्यं च स्थण्डिलानि कुशास्तथा ॥ २१३.१७॥ २१३.१८/१मन्त्रयज्ञवहं वह्निं भागं भागवहं च यत् । २१३.१८/२अग्रासिनं सोमभुजं हुतार्चिषमुदायुधम् ॥ २१३.१८॥ २१३.१९/१आहुर्वेदविदो विप्रा यं यज्ञे शाश्वतं प्रभुम् । २१३.१९/२तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः ॥ २१३.१९॥ २१३.२०/१प्रादुर्भावसहस्राणि समतीतान्यनेकशः । २१३.२०/२भूयश्चैव भविष्यन्ति ह्येवमाह पितामहः ॥ २१३.२०॥ २१३.२१/१यत् पृच्छध्वं महाभागा दिव्यां पुण्यामिमां कथाम् । २१३.२१/२प्रादुर्भावाश्रितां विष्णोः सर्वपापहरां शिवाम् ॥ २१३.२१॥ २१३.२२/१श‍ृणुध्वं तां महाभागास्तद्गतेनान्तरात्मना । २१३.२२/२प्रवक्ष्याम्यानुपूर्व्येण यत् पृच्छध्वं ममानघाः ॥ २१३.२२॥ २१३.२३/१वासुदेवस्य माहात्म्यं चरितं च महामतेः । २१३.२३/२हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ॥ २१३.२३॥ २१३.२४/१बहुशः सर्वभूतात्मा प्रादुर्भवति वीर्यवान् । २१३.२४/२प्रादुर्भावांश्च वक्ष्यामि पुण्यान् दिव्यान् गुणान्वितान् ॥ २१३.२४॥ २१३.२५/१सुप्तो युगसहस्रं यः प्रादुर्भवति कार्यतः । २१३.२५/२पूर्णे युगसहस्रेऽथ देवदेवो जगत्पतिः ॥ २१३.२५॥ २१३.२६/१ब्रह्मा च कपिलश्चैव त्र्यम्बकस्त्रिदशास्तथा । २१३.२६/२देवाः सप्तर्षयश्चैव नागाश्चाप्सरसस्तथा ॥ २१३.२६॥ २१३.२७/१सनत्कुमारश्च महानुभावो । २१३.२७/२मनुर्महात्मा भगवान् प्रजाकरः । २१३.२७/३पुराणदेवोऽथ पुराणि चक्रे । २१३.२७/४प्रदीप्तवैश्वानरतुल्यतेजाः ॥ २१३.२७॥ २१३.२८/१योऽसौ चार्णवमध्यस्थो नष्टे स्थावरजङ्गमे । २१३.२८/२नष्टे देवासुरनरे प्रनष्टोरगराक्षसे ॥ २१३.२८॥ २१३.२९/१योद्धुकामौ दुराधर्षौ तावुभौ मधुकैटभौ । २१३.२९/२हतौ भगवता तेन तयोर्दत्त्वामितं वरम् ॥ २१३.२९॥ २१३.३०/१पुरा कमलनाभस्य स्वपतः सागराम्भसि । २१३.३०/२पुष्करे तत्र सम्भूता देवाः सर्षिगणास्तथा ॥ २१३.३०॥ २१३.३१/१एष पौष्करको नाम प्रादुर्भावो महात्मनः । २१३.३१/२पुराणं कथ्यते यत्र देवश्रुतिसमाहितम् ॥ २१३.३१॥ २१३.३२/१वाराहस्तु श्रुतिमुखः प्रादुर्भावो महात्मनः । २१३.३२/२यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः ॥ २१३.३२॥ २१३.३३/१वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः । २१३.३३/२अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ २१३.३३॥ २१३.३४/१अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः । २१३.३४/२आज्यनासः स्रुवतुण्डः सामघोषस्वरो महान् ॥ २१३.३४॥ २१३.३५/१सत्यधर्ममयः श्रीमान् क्रमविक्रमसत्कृतः । २१३.३५/२प्रायश्चित्तनखो घोरः पशुजानुर्मुखाकृतिः ॥ २१३.३५॥ २१३.३६/१उद्गतान्त्रो होमलिङ्गो बीजौषधिमहाफलः । २१३.३६/२वाद्यन्तरात्मा मन्त्रस्फिग् विकृतः सोमशोणितः ॥ २१३.३६॥ २१३.३७/१वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् । २१३.३७/२प्राग्वंशकायो द्युतिमान् नानादीक्षाभिरन्वितः ॥ २१३.३७॥ २१३.३८/१दक्षिणाहृदयो योगी महासत्त्रमयो महान् । २१३.३८/२उपाकर्माष्टरुचकः प्रवर्गावर्तभूषणः ॥ २१३.३८॥ २१३.३९/१नानाच्छन्दोगतिपथो गुह्योपनिषदासनः । २१३.३९/२छायापत्नीसहायोऽसौ मणिश‍ृङ्ग इवोत्थितः ॥ २१३.३९॥ २१३.४०/१महीं सागरपर्यन्तां सशैलवनकाननाम् । २१३.४०/२एकार्णवजलभ्रष्टामेकार्णवगतः प्रभुः ॥ २१३.४०॥ २१३.४१/१दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया । २१३.४१/२सहस्रशीर्षो लोकादिश्चकार जगतीं पुनः ॥ २१३.४१॥ २१३.४२/१एवं यज्ञवराहेण भूत्वा भूतहितार्थिना । २१३.४२/२उद्धृता पृथिवी देवी सागराम्बुधरा पुरा ॥ २१३.४२॥ २१३.४३/१वाराह एष कथितो नारसिंहस्ततो द्विजाः । २१३.४३/२यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ॥ २१३.४३॥ २१३.४४/१पुरा कृतयुगे नाम सुरारिर्बलदर्पितः । २१३.४४/२दैत्यानामादिपुरुषश्चकार सुमहत् तपः ॥ २१३.४४॥ २१३.४५/१दश वर्षसहस्राणि शतानि दश पञ्च च । २१३.४५/२जपोपवासनिरतस्तस्थौ मौनव्रतस्थितः ॥ २१३.४५॥ २१३.४६/१ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि । २१३.४६/२प्रीतोऽभवत् ततस्तस्य तपसा नियमेन च ॥ २१३.४६॥ २१३.४७/१तं वै स्वयम्भूर्भगवान् स्वयमागम्य भो द्विजाः । २१३.४७/२विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥ २१३.४७॥ २१३.४८/१आदित्यैर्वसुभिः सार्धं मरुद्भिर्दैवतैस्तथा । २१३.४८/२रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिंनरैः ॥ २१३.४८॥ २१३.४९/१दिशाभिः प्रदिशाभिश्च नदीभिः सागरैस्तथा । २१३.४९/२नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥ २१३.४९॥ २१३.५०/१देवर्षिभिस्तपोवृद्धैः सिद्धैर्विद्वद्भिरेव च । २१३.५०/२राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥ २१३.५०॥ २१३.५१/१चराचरगुरुः श्रीमान् वृतः सर्वैः सुरैस्तथा । २१३.५१/२ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ २१३.५१॥ २१३.५२/१ब्रह्मोवाच । प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत । २१३.५२/२वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ २१३.५२॥ २१३.५३/१हिरण्यकशिपुरुवाच । न देवासुरगन्धर्वा न यक्षोरगराक्षसाः । २१३.५३/२ऋषयो वाथ मां शापैः क्रुद्धा लोकपितामह ॥ २१३.५३॥ २१३.५४/१शपेयुस्तपसा युक्ता वर एष वृतो मया । २१३.५४/२न शस्त्रेण न वास्त्रेण गिरिणा पादपेन वा ॥ २१३.५४॥ २१३.५५/१न शुष्केण न चार्द्रेण न चैवोर्ध्वं न चाप्यधः । २१३.५५/२पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ॥ २१३.५५॥ २१३.५६/१यो मां नाशयितुं शक्तः स मे मृत्युर्भविष्यति । २१३.५६/२भवेयमहमेवार्कः सोमो वायुर्हुताशनः ॥ २१३.५६॥ २१३.५७/१सलिलं चान्तरिक्षं च आकाशं चैव सर्वशः । २१३.५७/२अहं क्रोधश्च कामश्च वरुणो वासवो यमः । २१३.५७/३धनदश्च धनाध्यक्षो यक्षः किम्पुरुषाधिपः ॥ २१३.५७॥ २१३.५८/१ब्रह्मोवाच । एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः । २१३.५८/२सर्वान् कामान् इमांस्तात प्राप्स्यसि त्वं न संशयः ॥ २१३.५८॥ २१३.५९/१व्यास उवाच । एवमुक्त्वा तु भगवाञ् जगामाशु पितामहः । २१३.५९/२वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥ २१३.५९॥ २१३.६०/१ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा । २१३.६०/२वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥ २१३.६०॥ २१३.६१/१देवा ऊचुः । वरेणानेन भगवन् बाधिष्यति स नोऽसुरः । २१३.६१/२तत् प्रसीदाशु भगवन् वधोऽप्यस्य विचिन्त्यताम् ॥ २१३.६१॥ २१३.६२/१भगवन् सर्वभूतानां स्वयम्भूरादिकृत् प्रभुः । २१३.६२/२स्रष्टा च हव्यकव्यानामव्यक्तं प्रकृतिर्ध्रुवम् ॥ २१३.६२॥ २१३.६३/१व्यास उवाच । ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः । २१३.६३/२प्रोवाच भगवान् वाक्यं सर्वदेवगणांस्तथा ॥ २१३.६३॥ २१३.६४/१ब्रह्मोवाच । अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् । २१३.६४/२तपसोऽन्ते च भगवान् वधं विष्णुः करिष्यति ॥ २१३.६४॥ २१३.६५/१व्यास उवाच । एतच्छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः । २१३.६५/२स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥ २१३.६५॥ २१३.६६/१लब्धमात्रे वरे चापि सर्वाः सोऽबाधत प्रजाः । २१३.६६/२हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ २१३.६६॥ २१३.६७/१आश्रमेषु महाभागान् मुनीन् वै संशितव्रतान् । २१३.६७/२सत्यधर्मरतान् दान्तांस्तदा धर्षितवांस्तथा ॥ २१३.६७॥ २१३.६८/१त्रिदिवस्थांस्तथा देवान् पराजित्य महाबलः । २१३.६८/२त्रैलोक्यं वशमानीय स्वर्गे वसति सोऽसुरः ॥ २१३.६८॥ २१३.६९/१यदा वरमदोन्मत्तो विचरन् दानवो भुवि । २१३.६९/२यज्ञीयान् अकरोद् दैत्यान् अयज्ञीयाश्च देवताः ॥ २१३.६९॥ २१३.७०/१आदित्या वसवः साध्या विश्वे च मरुतस्तथा । २१३.७०/२शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् ॥ २१३.७०॥ २१३.७१/१देवब्रह्ममयं यज्ञं ब्रह्मदेवं सनातनम् । २१३.७१/२भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् । २१३.७१/३नारायणं विभुं देवं शरण्यं शरणं गताः ॥ २१३.७१॥ २१३.७२/१देवा ऊचुः । त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्भयात् । २१३.७२/२त्वं हि नः परमो देवस्त्वं हि नः परमो गुरुः ॥ २१३.७२॥ २१३.७३/१त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम । २१३.७३/२उत्फुल्लामलपत्त्राक्ष शत्रुपक्षक्षयंकर । २१३.७३/३क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ॥ २१३.७३॥ २१३.७४/१वासुदेव उवाच । भयं त्यजध्वममरा अभयं वो ददाम्यहम् । २१३.७४/२तथैव त्रिदिवं देवाः प्रतिलप्स्यथ मा चिरम् ॥ २१३.७४॥ २१३.७५/१एषोऽहं सगणं दैत्यं वरदानेन दर्पितम् । २१३.७५/२अवध्यममरेन्द्राणां दानवेन्द्रं निहन्मि तम् ॥ २१३.७५॥ २१३.७६/१व्यास उवाच । एवमुक्त्वा तु भगवान् विसृज्य त्रिदशेश्वरान् । २१३.७६/२हिरण्यकशिपोः स्थानमाजगाम महाबलः ॥ २१३.७६॥ २१३.७७/१नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं प्रभुः । २१३.७७/२नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥ २१३.७७॥ २१३.७८/१घनजीमूतसंकाशो घनजीमूतनिस्वनः । २१३.७८/२घनजीमूतदीप्तौजा जीमूत इव वेगवान् ॥ २१३.७८॥ २१३.७९/१दैत्यं सोऽतिबलं दृष्ट्वा दृप्तशार्दूलविक्रमः । २१३.७९/२दृप्तैर्दैत्यगणैर्गुप्तं हतवान् एकपाणिना ॥ २१३.७९॥ २१३.८०/१नृसिंह एष कथितो भूयोऽयं वामनः परः । २१३.८०/२यत्र वामनमास्थाय रूपं दैत्यविनाशनम् ॥ २१३.८०॥ २१३.८१/१बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा । २१३.८१/२विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः ॥ २१३.८१॥ २१३.८२/१विप्रचित्तिः शिवः शङ्कुरयःशङ्कुस्तथैव च । २१३.८२/२अयःशिरा अश्वशिरा हयग्रीवश्च वीर्यवान् ॥ २१३.८२॥ २१३.८३/१वेगवान् केतुमान् उग्रः सोग्रव्यग्रो महासुरः । २१३.८३/२पुष्करः पुष्कलश्चैव शाश्वोऽश्वपतिरेव च ॥ २१३.८३॥ २१३.८४/१प्रह्लादोऽश्वपतिः कुम्भः संह्रादो गमनप्रियः । २१३.८४/२अनुह्रादो हरिहयो वाराहः संहरोऽनुजः ॥ २१३.८४॥ २१३.८५/१शरभः शलभश्चैव कुपथः क्रोधनः क्रथः । २१३.८५/२बृहत्कीर्तिर्महाजिह्वः शङ्कुकर्णो महास्वनः ॥ २१३.८५॥ २१३.८६/१दीप्तजिह्वोऽर्कनयनो मृगपादो मृगप्रियः । २१३.८६/२वायुर्गरिष्ठो नमुचिः सम्बरो विस्करो महान् ॥ २१३.८६॥ २१३.८७/१चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च । २१३.८७/२कालकः कालकोपश्च वृत्रः क्रोधो विरोचनः ॥ २१३.८७॥ २१३.८८/१गरिष्ठश्च वरिष्ठश्च प्रलम्बनरकावुभौ । २१३.८८/२इन्द्रतापनवातापी केतुमान् बलदर्पितः ॥ २१३.८८॥ २१३.८९/१असिलोमा पुलोमा च बाष्कलः प्रमदो मदः । २१३.८९/२स्वमिश्रः कालवदनः करालः केशिरेव च ॥ २१३.८९॥ २१३.९०/१एकाक्षश्चन्द्रमा राहुः संह्रादः सम्बरः स्वनः । २१३.९०/२शतघ्नीचक्रहस्ताश्च तथा मुशलपाणयः ॥ २१३.९०॥ २१३.९१/१अश्वयन्त्रायुधोपेता भिन्दिपालायुधास्तथा । २१३.९१/२शूलोलूखलहस्ताश्च परश्वधधरास्तथा ॥ २१३.९१॥ २१३.९२/१पाशमुद्गरहस्ताश्च तथा परिघपाणयः । २१३.९२/२महाशिलाप्रहरणाः शूलहस्ताश्च दानवाः ॥ २१३.९२॥ २१३.९३/१नानाप्रहरणा घोरा नानावेशा महाबलाः । २१३.९३/२कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ॥ २१३.९३॥ २१३.९४/१खरोष्ट्रवदनाश्चैव वराहवदनास्तथा । २१३.९४/२मार्जारशिखिवक्त्राश्च महावक्त्रास्तथा परे ॥ २१३.९४॥ २१३.९५/१नक्रमेषाननाः शूरा गोजाविमहिषाननाः । २१३.९५/२गोधाशल्लकिवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ॥ २१३.९५॥ २१३.९६/१आखुदर्दुरवक्त्राश्च घोरा वृकमुखास्तथा । २१३.९६/२भीमा मकरवक्त्राश्च क्रौञ्चवक्त्राश्च दानवाः ॥ २१३.९६॥ २१३.९७/१अश्वाननाः खरमुखा मयूरवदनास्तथा । २१३.९७/२गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ॥ २१३.९७॥ २१३.९८/१चीरसंवृतगात्राश्च तथा नीलकवाससः । २१३.९८/२उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः ॥ २१३.९८॥ २१३.९९/१किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः । २१३.९९/२नानावेशधरा दैत्या नानामाल्यानुलेपनाः ॥ २१३.९९॥ २१३.१००/१स्वान्यायुधानि संगृह्य प्रदीप्तानि च तेजसा । २१३.१००/२क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः ॥ २१३.१००॥ २१३.१०१/१प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैर्विभुः । २१३.१०१/२रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् ॥ २१३.१०१॥ २१३.१०२/१तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे । २१३.१०२/२नभः प्रक्रममाणस्य नाभ्यां किल तथा स्थितौ ॥ २१३.१०२॥ २१३.१०३/१परमाक्रममाणस्य जानुदेशे व्यवस्थितौ । २१३.१०३/२विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ॥ २१३.१०३॥ २१३.१०४/१हृत्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुंगवान् । २१३.१०४/२ददौ शक्राय वसुधां विष्णुर्बलवतां वरः ॥ २१३.१०४॥ २१३.१०५/१एष वो वामनो नाम प्रादुर्भावो महात्मनः । २१३.१०५/२वेदविद्भिर्द्विजैरेतत् कथ्यते वैष्णवं यशः ॥ २१३.१०५॥ २१३.१०६/१भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः । २१३.१०६/२दत्तात्रेय इति ख्यातः क्षमया परया युतः ॥ २१३.१०६॥ २१३.१०७/१तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च । २१३.१०७/२चातुर्वर्ण्ये च संकीर्णे धर्मे शिथिलतां गते ॥ २१३.१०७॥ २१३.१०८/१अतिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्थिते । २१३.१०८/२प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥ २१३.१०८॥ २१३.१०९/१सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै । २१३.१०९/२चातुर्वर्ण्यमसंकीर्णं कृतं तेन महात्मना ॥ २१३.१०९॥ २१३.११०/१तेन हैहयराजस्य कार्तवीर्यस्य धीमतः । २१३.११०/२वरदेन वरो दत्तो दत्तात्रेयेण धीमता ॥ २१३.११०॥ २१३.१११/१एतद् बाहुद्वयं यत् ते तत् ते मम कृते नृप । २१३.१११/२शतानि दश बाहूनां भविष्यन्ति न संशयः ॥ २१३.१११॥ २१३.११२/१पालयिष्यसि कृत्स्नां च वसुधां वसुधेश्वर । २१३.११२/२दुर्निरीक्ष्योऽरिवृन्दानां युद्धस्थश्च भविष्यसि ॥ २१३.११२॥ २१३.११३/१एष वो वैष्णवः श्रीमान् प्रादुर्भावोऽद्भुतः शुभः । २१३.११३/२भूयश्च जामदग्न्योऽयं प्रादुर्भावो महात्मनः ॥ २१३.११३॥ २१३.११४/१यत्र बाहुसहस्रेण द्विषतां दुर्जयं रणे । २१३.११४/२रामोऽर्जुनमनीकस्थं जघान नृपतिं प्रभुः ॥ २१३.११४॥ २१३.११५/१रथस्थं पार्थिवं रामः पातयित्वार्जुनं भुवि । २१३.११५/२धर्षयित्वार्जुनं रामः क्रोशमानं च मेघवत् ॥ २१३.११५॥ २१३.११६/१कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः । २१३.११६/२परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै ॥ २१३.११६॥ २१३.११७/१कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा । २१३.११७/२त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥ २१३.११७॥ २१३.११८/१कृत्वा निःक्षत्रियां चैनां भार्गवः सुमहायशाः । २१३.११८/२सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ॥ २१३.११८॥ २१३.११९/१यस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः । २१३.११९/२मारीचाय ददौ प्रीतः कश्यपाय वसुंधराम् ॥ २१३.११९॥ २१३.१२०/१वारणांस्तुरगाञ् शुभ्रान् रथांश्च रथिनां वरः । २१३.१२०/२हिरण्यमक्षयं धेनुर्गजेन्द्रांश्च महीपतिः ॥ २१३.१२०॥ २१३.१२१/१ददौ तस्मिन् महायज्ञे वाजिमेधे महायशाः । २१३.१२१/२अद्यापि च हितार्थाय लोकानां भृगुनन्दनः ॥ २१३.१२१॥ २१३.१२२/१चरमाणस्तपो घोरं जामदग्न्यः पुनः प्रभुः । २१३.१२२/२आस्ते वै देववच्छ्रीमान् महेन्द्रे पर्वतोत्तमे ॥ २१३.१२२॥ २१३.१२३/१एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च । २१३.१२३/२जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः ॥ २१३.१२३॥ २१३.१२४/१चतुर्विंशे युगे वापि विश्वामित्रपुरःसरः । २१३.१२४/२जज्ञे दशरथस्याथ पुत्रः पद्मायतेक्षणः ॥ २१३.१२४॥ २१३.१२५/१कृत्वात्मानं महाबाहुश्चतुर्धा प्रभुरीश्वरः । २१३.१२५/२लोके राम इति ख्यातस्तेजसा भास्करोपमः ॥ २१३.१२५॥ २१३.१२६/१प्रसादनार्थं लोकस्य रक्षसां निग्रहाय च । २१३.१२६/२धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महायशाः ॥ २१३.१२६॥ २१३.१२७/१तमप्याहुर्मनुष्येन्द्रं सर्वभूतहिते रतम् । २१३.१२७/२यः समाः सर्वधर्मज्ञश्चतुर्दश वनेऽवसत् ॥ २१३.१२७॥ २१३.१२८/१लक्ष्मणानुचरो रामः सर्वभूतहिते रतः । २१३.१२८/२चतुर्दश वने तप्त्वा तपो वर्षाणि राघवः ॥ २१३.१२८॥ २१३.१२९/१रूपिणी तस्य पार्श्वस्था सीतेति प्रथिता जने । २१३.१२९/२पूर्वोदिता तु या लक्ष्मीर्भर्तारमनुगच्छति ॥ २१३.१२९॥ २१३.१३०/१जनस्थाने वसन् कार्यं त्रिदशानां चकार सः । २१३.१३०/२तस्यापकारिणं क्रूरं पौलस्त्यं मनुजर्षभः ॥ २१३.१३०॥ २१३.१३१/१सीतायाः पदमन्विच्छन् निजघान महायशाः । २१३.१३१/२देवासुरगणानां च यक्षराक्षसभोगिनाम् ॥ २१३.१३१॥ २१३.१३२/१यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् । २१३.१३२/२युक्तं राक्षसकोटीभिर्नीलाञ्जनचयोपमम् ॥ २१३.१३२॥ २१३.१३३/१त्रैलोक्यद्रावणं क्रूरं रावणं राक्षसेश्वरम् । २१३.१३३/२दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम् ॥ २१३.१३३॥ २१३.१३४/१दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् । २१३.१३४/२जघान सचिवैः सार्धं ससैन्यं रावणं युधि ॥ २१३.१३४॥ २१३.१३५/१महाभ्रगणसंकाशं महाकायं महाबलम् । २१३.१३५/२रावणं निजघानाशु रामो भूतपतिः पुरा ॥ २१३.१३५॥ २१३.१३६/१सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः । २१३.१३६/२वाली विनिहतः संख्ये सुग्रीवश्चाभिषेचितः ॥ २१३.१३६॥ २१३.१३७/१मधोश्च तनयो दृप्तो लवणो नाम दानवः । २१३.१३७/२हतो मधुवने वीरो वरमत्तो महासुरः ॥ २१३.१३७॥ २१३.१३८/१यज्ञविघ्नकरौ येन मुनीनां भावितात्मनाम् । २१३.१३८/२मारीचश्च सुबाहुश्च बलेन बलिनां वरौ ॥ २१३.१३८॥ २१३.१३९/१निहतौ च निराशौ च कृतौ तेन महात्मना । २१३.१३९/२समरे युद्धशौण्डेन तथान्ये चापि राक्षसाः ॥ २१३.१३९॥ २१३.१४०/१विराधश्च कबन्धश्च राक्षसौ भीमविक्रमौ । २१३.१४०/२जघान पुरुषव्याघ्रो गन्धर्वौ शापमोहितौ ॥ २१३.१४०॥ २१३.१४१/१हुताशनार्कांशुतडिद्गुणाभैः । २१३.१४१/२प्रतप्तजाम्बूनदचित्रपुङ्खैः । २१३.१४१/३महेन्द्रवज्राशनितुल्यसारै । २१३.१४१/४रिपून् स रामः समरे निजघ्ने ॥ २१३.१४१॥ २१३.१४२/१तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता । २१३.१४२/२वधार्थं देवशत्रूणां दुर्धर्षाणां सुरैरपि ॥ २१३.१४२॥ २१३.१४३/१वर्तमाने मखे येन जनकस्य महात्मनः । २१३.१४३/२भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा ॥ २१३.१४३॥ २१३.१४४/१एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः । २१३.१४४/२दशाश्वमेधाञ् जारूथ्यान् आजहार निरर्गलान् ॥ २१३.१४४॥ २१३.१४५/१नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ । २१३.१४५/२न वित्तहरणं चासीद् रामे राज्यं प्रशासति ॥ २१३.१४५॥ २१३.१४६/१परिदेवन्ति विधवा नानर्थाश्च कदाचन । २१३.१४६/२सर्वमासीच्छुभं तत्र रामे राज्यं प्रशासति ॥ २१३.१४६॥ २१३.१४७/१न प्राणिनां भयं चासीज्जलाग्न्यनिलघातजम् । २१३.१४७/२न चापि वृद्धा बालानां प्रेतकार्याणि चक्रिरे ॥ २१३.१४७॥ २१३.१४८/१ब्रह्मचर्यपरं क्षत्रं विशस्तु क्षत्रिये रताः । २१३.१४८/२शूद्राश्चैव हि वर्णांस्त्रीञ् शुश्रूषन्त्यनहंकृताः ॥ २१३.१४८॥ २१३.१४९/१नार्यो नात्यचरन् भर्तृन् भार्यां नात्यचरत् पतिः । २१३.१४९/२सर्वमासीज्जगद् दान्तं निर्दस्युरभवन् मही ॥ २१३.१४९॥ २१३.१५०/१राम एकोऽभवद् भर्ता रामः पालयिताभवत् । २१३.१५०/२आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः ॥ २१३.१५०॥ २१३.१५१/१अरोगाः प्राणिनश्चासन् रामे राज्यं प्रशासति । २१३.१५१/२देवतानाम् ऋषीणां च मनुष्याणां च सर्वशः ॥ २१३.१५१॥ २१३.१५२/१पृथिव्यां समवायोऽभूद् रामे राज्यं प्रशासति । २१३.१५२/२गाथामप्यत्र गायन्ति ये पुराणविदो जनाः ॥ २१३.१५२॥ २१३.१५३/१रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः । २१३.१५३/२श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः ॥ २१३.१५३॥ २१३.१५४/१आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः । २१३.१५४/२दश वर्षसहस्राणि रामो राज्यमकारयत् ॥ २१३.१५४॥ २१३.१५५/१ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः । २१३.१५५/२अव्युच्छिन्नोऽभवद् राष्ट्रे दीयतां भुज्यतामिति ॥ २१३.१५५॥ २१३.१५६/१सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्वतेजसा । २१३.१५६/२अति चन्द्रं च सूर्यं च रामो दाशरथिर्बभौ ॥ २१३.१५६॥ २१३.१५७/१ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः । २१३.१५७/२हित्वायोध्यां दिवं यातो राघवो हि महाबलः ॥ २१३.१५७॥ २१३.१५८/१एवमेव महाबाहुरिक्ष्वाकुकुलनन्दनः । २१३.१५८/२रावणं सगणं हत्वा दिवमाचक्रमे विभुः ॥ २१३.१५८॥ २१३.१५९/१अपरः केशवस्यायं प्रादुर्भावो महात्मनः । २१३.१५९/२विख्यातो माथुरे कल्पे सर्वलोकहिताय वै ॥ २१३.१५९॥ २१३.१६०/१यत्र शाल्वं च चैद्यं च कंसं द्विविदमेव च । २१३.१६०/२अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम् ॥ २१३.१६०॥ २१३.१६१/१नागं कुवलयापीडं चाणूरं मुष्टिकं तथा । २१३.१६१/२दैत्यान् मानुषदेहेन सूदयामास वीर्यवान् ॥ २१३.१६१॥ २१३.१६२/१छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः । २१३.१६२/२नरकश्च हतः संख्ये यवनश्च महाबलः ॥ २१३.१६२॥ २१३.१६३/१हृतानि च महीपानां सर्वरत्नानि तेजसा । २१३.१६३/२दुराचाराश्च निहिताः पार्थिवा ये महीतले ॥ २१३.१६३॥ २१३.१६४/१एष लोकहितार्थाय प्रादुर्भावो महात्मनः । २१३.१६४/२कल्की विष्णुयशा नाम शम्भलग्रामसम्भवः ॥ २१३.१६४॥ २१३.१६५/१सर्वलोकहितार्थाय भूयो देवो महायशाः । २१३.१६५/२एते चान्ये च बहवो दिव्या देवगणैर्वृताः ॥ २१३.१६५॥ २१३.१६६/१प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः । २१३.१६६/२यत्र देवा विमुह्यन्ति प्रादुर्भावानुकीर्तने ॥ २१३.१६६॥ २१३.१६७/१पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् । २१३.१६७/२एतद् उद्देशमात्रेण प्रादुर्भावानुकीर्तनम् ॥ २१३.१६७॥ २१३.१६८/१कीर्तितं कीर्तनीयस्य सर्वलोकगुरोर्विभोः । २१३.१६८/२प्रीयन्ते पितरस्तस्य प्रादुर्भावानुकीर्तनात् ॥ २१३.१६८॥ २१३.१६९/१विष्णोरमितवीर्यस्य यः श‍ृणोति कृताञ्जलिः ॥ २१३.१६९॥ २१३.१७०/१एताश्च योगेश्वरयोगमायाः । २१३.१७०/२श्रुत्वा नरो मुच्यति सर्वपापैः । २१३.१७०/३ऋद्धिं समृद्धिं विपुलांश्च भोगान् । २१३.१७०/४प्राप्नोति शीघ्रं भगवत्प्रसादात् ॥ २१३.१७०॥ २१३.१७१/१एवं मया मुनिश्रेष्ठा विष्णोरमिततेजसः । २१३.१७१/२सर्वपापहराः पुण्याः प्रादुर्भावाः प्रकीर्तिताः ॥ २१३.१७१॥ २१४.१/१मुनय ऊचुः । न तृप्तिमधिगच्छामः पुण्यधर्मामृतस्य च । २१४.१/२मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः ॥ २१४.१॥ २१४.२/१उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम् । २१४.२/२वेत्सि सर्वं मुने तेन पृच्छामस्त्वां महामतिम् ॥ २१४.२॥ २१४.३/१श्रूयते यमलोकस्य मार्गः परमदुर्गमः । २१४.३/२दुःखक्लेशकरः शश्वत् सर्वभूतभयावहः ॥ २१४.३॥ २१४.४/१कथं तेन नरा यान्ति मार्गेण यमसादनम् । २१४.४/२प्रमाणं चैव मार्गस्य ब्रूहि नो वदतां वर ॥ २१४.४॥ २१४.५/१मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वमशेषतः । २१४.५/२कथं नरकदुःखानि नाप्नुवन्ति नरान् मुने ॥ २१४.५॥ २१४.६/१केनोपायेन दानेन धर्मेण नियमेन च । २१४.६/२मानुषस्य च याम्यस्य लोकस्य कियद् अन्तरम् ॥ २१४.६॥ २१४.७/१कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा । २१४.७/२स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च ॥ २१४.७॥ २१४.८/१कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः । २१४.८/२किं रूपं किं प्रमाणं वा को वर्णस्तूभयोरपि । २१४.८/३जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः ॥ २१४.८॥ २१४.९/१व्यास उवाच । श‍ृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः । २१४.९/२संसारचक्रमजरं स्थितिर्यस्य न विद्यते ॥ २१४.९॥ २१४.१०/१सोऽहं वदामि वः सर्वं यममार्गस्य निर्णयम् । २१४.१०/२उत्क्रान्तिकालाद् आरभ्य यथा नान्यो वदिष्यति ॥ २१४.१०॥ २१४.११/१स्वरूपं चैव मार्गस्य यन् मां पृच्छथ सत्तमाः । २१४.११/२यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥ २१४.११॥ २१४.१२/१योजनानां सहस्राणि षडशीतिस्तद् अन्तरम् । २१४.१२/२तप्तताम्रमिवातप्तं तद् अध्वानमुदाहृतम् ॥ २१४.१२॥ २१४.१३/१तद् अवश्यं हि गन्तव्यं प्राणिभिर्जीवसंज्ञकैः । २१४.१३/२पुण्यान् पुण्यकृतो यान्ति पापान् पापकृतोऽधमाः ॥ २१४.१३॥ २१४.१४/१द्वाविंशतिश्च नरका यमस्य विषये स्थिताः । २१४.१४/२येषु दुष्कृतकर्माणो विपच्यन्ते पृथक् पृथक् ॥ २१४.१४॥ २१४.१५/१नरको रौरवो रौद्रः शूकरस्ताल एव च । २१४.१५/२कुम्भीपाको महाघोरः शाल्मलोऽथ विमोहनः ॥ २१४.१५॥ २१४.१६/१कीटादः कृमिभक्षश्च नालाभक्षो भ्रमस्तथा । २१४.१६/२नद्यः पूयवहाश्चान्या रुधिराम्भस्तथैव च ॥ २१४.१६॥ २१४.१७/१अग्निज्वालो महाघोरः संदंशः शुनभोजनः । २१४.१७/२घोरा वैतरणी चैव असिपत्त्रवनं तथा ॥ २१४.१७॥ २१४.१८/१न तत्र वृक्षच्छाया वा न तडागाः सरांसि च । २१४.१८/२न वाप्यो दीर्घिका वापि न कूपो न प्रपा सभा ॥ २१४.१८॥ २१४.१९/१न मण्डपो नायतनं न नद्यो न च पर्वताः । २१४.१९/२न किंचिद् आश्रमस्थानं विद्यते तत्र वर्त्मनि ॥ २१४.१९॥ २१४.२०/१यत्र विश्रमते श्रान्तः पुरुषो अतीवकर्षितः । २१४.२०/२अवश्यमेव गन्तव्यः स सर्वैस्तु महापथः ॥ २१४.२०॥ २१४.२१/१प्राप्ते काले तु संत्यज्य सुहृद्बन्धुधनादिकम् । २१४.२१/२जरायुजाण्डजाश्चैव स्वेदजाश्चोद्भिजास्तथा ॥ २१४.२१॥ २१४.२२/१जङ्गमाजङ्गमाश्चैव गमिष्यन्ति महापथम् । २१४.२२/२देवासुरमनुष्यैश्च वैवस्वतवशानुगैः ॥ २१४.२२॥ २१४.२३/१स्त्रीपुंनपुंसकैश्चैव पृथिव्यां जीवसंज्ञितैः । २१४.२३/२पूर्वाह्णे चापराह्णे वा मध्याह्ने वा तथा पुनः ॥ २१४.२३॥ २१४.२४/१संध्याकालेऽर्धरात्रे वा प्रत्यूषे वाप्युपस्थिते । २१४.२४/२वृद्धैर्वा मध्यमैर्वापि यौवनस्थैस्तथैव च ॥ २१४.२४॥ २१४.२५/१गर्भवासेऽथ बाल्ये वा गन्तव्यः स महापथः । २१४.२५/२प्रवासस्थैर्गृहस्थैर्वा पर्वतस्थैः स्थलेऽपि वा ॥ २१४.२५॥ २१४.२६/१क्षेत्रस्थैर्वा जलस्थैर्वा गृहमध्यगतैस्तथा । २१४.२६/२आसीनैश्चास्थितैर्वापि शयनीयगतैस्तथा ॥ २१४.२६॥ २१४.२७/१जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः । २१४.२७/२इहानुभूय निर्दिष्टमायुर्जन्तुः स्वयं तदा ॥ २१४.२७॥ २१४.२८/१तस्यान्ते च स्वयं प्राणैरनिच्छन्न् अपि मुच्यते । २१४.२८/२जलमग्निर्विषं शस्त्रं क्षुद् व्याधिः पतनं गिरेः ॥ २१४.२८॥ २१४.२९/१निमित्तं किंचिद् आसाद्य देही प्राणैर्विमुच्यते । २१४.२९/२विहाय सुमहत् कृत्स्नं शरीरं पाञ्चभौतिकम् ॥ २१४.२९॥ २१४.३०/१अन्यच्छरीरमादत्ते यातनीयं स्वकर्मजम् । २१४.३०/२दृढं शरीरमाप्नोति सुखदुःखोपभुक्तये ॥ २१४.३०॥ २१४.३१/१तेन भुङ्क्ते स कृच्छ्राणि पापकर्ता नरो भृशम् । २१४.३१/२सुखानि धार्मिको हृष्ट इह नीतो यमक्षये ॥ २१४.३१॥ २१४.३२/१ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । २१४.३२/२भिनत्ति मर्मस्थानानि दीप्यमानो निरन्धनः ॥ २१४.३२॥ २१४.३३/१उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते । २१४.३३/२भुज्यतामम्बुभक्ष्याणामधोगतिनिरोधकृत् ॥ २१४.३३॥ २१४.३४/१ततो येनाम्बुदानानि कृतान्यन्नरसास्तथा । २१४.३४/२दत्ताः स तस्यामाह्लादमापदि प्रतिपद्यते ॥ २१४.३४॥ २१४.३५/१अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा । २१४.३५/२सोऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा ॥ २१४.३५॥ २१४.३६/१येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च । २१४.३६/२आस्तिकः श्रद्दधानश्च सुखमृत्युं स गच्छति ॥ २१४.३६॥ २१४.३७/१देवब्राह्मणपूजायां निरताश्चानसूयकाः । २१४.३७/२शुक्ला वदान्या ह्रीमन्तस्ते नराः सुखमृत्यवः ॥ २१४.३७॥ २१४.३८/१यः कामान् नापि संरम्भान् न द्वेषाद् धर्ममुत्सृजेत् । २१४.३८/२यथोक्तकारी सौम्यश्च स सुखं मृत्युम् ऋच्छति ॥ २१४.३८॥ २१४.३९/१वारिदास्तृषितानां ये क्षुधितान्नप्रदायिनः । २१४.३९/२प्राप्नुवन्ति नराः काले मृत्युं सुखसमन्वितम् ॥ २१४.३९॥ २१४.४०/१शीतं जयन्ति धनदास्तापं चन्दनदायिनः । २१४.४०/२प्राणघ्नीं वेदनां कष्टां ये चान्योद्वेगधारिणः ॥ २१४.४०॥ २१४.४१/१मोहं ज्ञानप्रदातारस्तथा दीपप्रदास्तमः । २१४.४१/२कूटसाक्षी मृषावादी यो गुरुर्नानुशास्ति वै ॥ २१४.४१॥ २१४.४२/१ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः । २१४.४२/२विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः ॥ २१४.४२॥ २१४.४३/१आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तथा । २१४.४३/२प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः ॥ २१४.४३॥ २१४.४४/१क्रन्दत्यविरतः सोऽथ भ्रातृमातृपितृंस्तथा । २१४.४४/२सा तु वाग् अस्फुटा विप्रा एकवर्णा विभाव्यते ॥ २१४.४४॥ २१४.४५/१दृष्टिर्विभ्राम्यते त्रासात् कासावृष्ट्यत्यथाननम् । २१४.४५/२ततः स वेदनाविष्टं तच्छरीरं विमुञ्चति ॥ २१४.४५॥ २१४.४६/१वाय्वग्रसारी तद्रूप+ ।देहमन्यत् प्रपद्यते । २१४.४६/२तत्कर्मयातनार्थे च न मातृपितृसम्भवम् ॥ २१४.४६॥ २१४.४७/१तत्प्रमाणवयोवस्था+ ।संस्थानैः प्राप्यते व्यथा । २१४.४७/२ततो दूतो यमस्याथ पाशैर्बध्नाति दारुणैः ॥ २१४.४७॥ २१४.४८/१जन्तोः सम्प्राप्तकालस्य वेदनार्तस्य वै भृशम् । २१४.४८/२भूतैः संत्यक्तदेहस्य कण्ठप्राप्तानिलस्य च ॥ २१४.४८॥ २१४.४९/१शरीराच्च्यावितो जीवो रोरवीति तथोल्बणम् । २१४.४९/२निर्गतो वायुभूतस्तु षाट्कौशिककलेवरे ॥ २१४.४९॥ २१४.५०/१मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा । २१४.५०/२दारैः पुत्रैर्वयस्यैश्च गुरुभिस्त्यज्यते भुवि ॥ २१४.५०॥ २१४.५१/१दृश्यमानश्च तैर्दीनैरश्रुपूर्णेक्षणैर्भृशम् । २१४.५१/२स्वशरीरं समुत्सृज्य वायुभूतस्तु गच्छति ॥ २१४.५१॥ २१४.५२/१अन्धकारमपारं च महाघोरं तमोवृतम् । २१४.५२/२सुखदुःखप्रदातारं दुर्गमं पापकर्मणाम् ॥ २१४.५२॥ २१४.५३/१दुःसहं च दुरन्तं च दुर्निरीक्षं दुरासदम् । २१४.५३/२दुरापमतिदुर्गं च पापिष्ठानां सदाहितम् ॥ २१४.५३॥ २१४.५४/१कृष्यमाणाश्च तैर्भूतैर्याम्यैः पाशैस्तु संयताः । २१४.५४/२मुद्गरैस्ताड्यमानाश्च नीयन्ते तं महापथम् ॥ २१४.५४॥ २१४.५५/१क्षीणायुषं समालोक्य प्राणिनं चायुषक्षये । २१४.५५/२निनीषवः समायान्ति यमदूता भयंकराः ॥ २१४.५५॥ २१४.५६/१आरूढा यानकाले तु ऋक्षव्याघ्रखरेषु च । २१४.५६/२उष्ट्रेषु वानरेष्वन्ये वृश्चिकेषु वृकेषु च ॥ २१४.५६॥ २१४.५७/१उलूकसर्पमार्जारं तथान्ये गृध्रवाहनाः । २१४.५७/२श्येनश‍ृगालमारूढाः सरघाकङ्कवाहनाः ॥ २१४.५७॥ २१४.५८/१वराहपशुवेताल+ ंअहिषास्यास्तथा परे । २१४.५८/२नानारूपधरा घोराः सर्वप्राणिभयंकराः ॥ २१४.५८॥ २१४.५९/१दीर्घमुष्काः करालास्या वक्रनासास्त्रिलोचनाः । २१४.५९/२महाहनुकपोलास्याः प्रलम्बदशनच्छदाः ॥ २१४.५९॥ २१४.६०/१निर्गतैर्विकृताकारैर्दशनैरङ्कुरोपमैः । २१४.६०/२मांसशोणितदिग्धाङ्गा दंष्ट्राभिर्भृशमुल्बणैः ॥ २१४.६०॥ २१४.६१/१मुखैः पातालसदृशैर्ज्वलज्जिह्वैर्भयंकरैः । २१४.६१/२नेत्रैः सुविकृताकारैर्ज्वलत्पिङ्गलचञ्चलैः ॥ २१४.६१॥ २१४.६२/१मार्जारोलूकखद्योत+ ।शक्रगोपवद् उद्धतैः । २१४.६२/२केकरैः संकुलैस्स्तब्धैर्लोचनैः पावकोपमैः ॥ २१४.६२॥ २१४.६३/१भृशमाभरणैर्भीमैराबद्धैर्भुजगोपमैः । २१४.६३/२शोणासरलगात्रैश्च मुण्डमालाविभूषितैः ॥ २१४.६३॥ २१४.६४/१कण्ठस्थकृष्णसर्पैश्च फूत्काररवभीषणैः । २१४.६४/२वह्निज्वालोपमैः केशैः स्तब्धरुक्षैर्भयंकरैः ॥ २१४.६४॥ २१४.६५/१बभ्रुपिङ्गललोलैश्च कद्रुश्मश्रुभिरावृताः । २१४.६५/२भुजदण्डैर्महाघोरैः प्रलम्बैः परिघोपमैः ॥ २१४.६५॥ २१४.६६/१केचिद् द्विबाहवस्तत्र तथान्ये च चतुर्भुजाः । २१४.६६/२द्विरष्टबाहवश्चान्ये दशविंशभुजास्तथा ॥ २१४.६६॥ २१४.६७/१असंख्यातभुजाश्चान्ये केचिद् बाहुसहस्रिणः । २१४.६७/२आयुधैर्विकृताकारैः प्रज्वलद्भिर्भयानकैः ॥ २१४.६७॥ २१४.६८/१शक्तितोमरचक्राद्यैः सुदीप्तैर्विविधायुधैः । २१४.६८/२पाशश‍ृङ्खलदण्डैश्च भीषयन्तो महाबलाः ॥ २१४.६८॥ २१४.६९/१आगच्छन्ति महारौद्रा मर्त्यानामायुषः क्षये । २१४.६९/२ग्रहीतुं प्राणिनः सर्वे यमस्याज्ञाकरास्तथा ॥ २१४.६९॥ २१४.७०/१यत् तच्छरीरमादत्ते यातनीयं स्वकर्मजम् । २१४.७०/२तद् अस्य नीयते जन्तोर्यमस्य सदनं प्रति ॥ २१४.७०॥ २१४.७१/१बद्ध्वा तत् कालपाशैश्च निगडैर्वज्रश‍ृङ्खलैः । २१४.७१/२ताडयित्वा भृशं क्रुद्धैर्नीयते यमकिंकरैः ॥ २१४.७१॥ २१४.७२/१प्रस्खलन्तं रुदन्तं च आक्रोशन्तं मुहुर्मुहुः । २१४.७२/२हा तात मातः पुत्रेति वदन्तं कर्मदूषितम् ॥ २१४.७२॥ २१४.७३/१आहत्य निशितैः शूलैर्मुद्गरैर्निशितैर्घनैः । २१४.७३/२खड्गशक्तिप्रहारैश्च वज्रदण्डैः सुदारुणैः ॥ २१४.७३॥ २१४.७४/१भर्त्स्यमानो महारावैर्वज्रशक्तिसमन्वितैः । २१४.७४/२एकैकशो भृशं क्रुद्धैस्ताडयद्भिः समन्ततः ॥ २१४.७४॥ २१४.७५/१स मुह्यमानो दुःखार्तः प्रतपंश्च इतस्ततः । २१४.७५/२आकृष्य नीयते जन्तुरध्वानं सुभयंकरैः ॥ २१४.७५॥ २१४.७६/१कुशकण्टकवल्मीक+ ।शङ्कुपाषाणशर्करे । २१४.७६/२तथा प्रदीप्तज्वलने क्षारवज्रशतोत्कटे ॥ २१४.७६॥ २१४.७७/१प्रदीप्तादित्यतप्तेन दह्यमानस्तदंशुभिः । २१४.७७/२कृष्यते यमदूतैश्च शिवासंनादभीषणैः ॥ २१४.७७॥ २१४.७८/१विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणः शिवाशतैः । २१४.७८/२प्रयाति दारुणे मार्गे पापकर्मा यमालयम् ॥ २१४.७८॥ २१४.७९/१क्वचिद् भीतैः क्वचित् त्रस्तैः प्रस्खलद्भिः क्वचित् क्वचित् । २१४.७९/२दुःखेनाक्रन्दमानैश्च गन्तव्यः स महापथः ॥ २१४.७९॥ २१४.८०/१निर्भर्त्स्यमानैरुद्विग्नैर्विद्रुतैर्भयविह्वलैः । २१४.८०/२कम्पमानशरीरैस्तु गन्तव्यं जीवसंज्ञकैः ॥ २१४.८०॥ २१४.८१/१कण्टकाकीर्णमार्गेण संतप्तसिकतेन च । २१४.८१/२दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः ॥ २१४.८१॥ २१४.८२/१मेदःशोणितदुर्गन्धैर्बस्तगात्रैश्च पूगशः । २१४.८२/२दग्धस्फुटत्वचाकीर्णैर्गन्तव्यं जीवघातकैः ॥ २१४.८२॥ २१४.८३/१कूजद्भिः क्रन्दमानैश्च विक्रोशद्भिश्च विस्वरम् । २१४.८३/२वेदनार्तैश्च सद्भिश्च गन्तव्यं जीवघातकैः ॥ २१४.८३॥ २१४.८४/१शक्तिभिर्भिन्दिपालैश्च खड्गतोमरसायकैः । २१४.८४/२भिद्यद्भिस्तीक्ष्णशूलाग्रैर्गन्तव्यं जीवघातकैः ॥ २१४.८४॥ २१४.८५/१श्वानैर्व्याघ्रैर्वृकैः कङ्कैर्भक्ष्यमाणैश्च पापिभिः ॥ २१४.८५॥ २१४.८६/१कृन्तद्भिः क्रकचाघातैर्गन्तव्यं मांसखादिभिः । २१४.८६/२महिषर्षभश‍ृङ्गाग्रैर्भिद्यमानैः समन्ततः ॥ २१४.८६॥ २१४.८७/१उल्लिखद्भिः शूकरैश्च गन्तव्यं मांसखादकैः । २१४.८७/२सूचीभ्रमरकाकोल+ ंअक्षिकाभिश्च संघशः ॥ २१४.८७॥ २१४.८८/१भुज्यमानैश्च गन्तव्यं पापिष्ठैर्मधुघातकैः । २१४.८८/२विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस्तु घातयेत् ॥ २१४.८८॥ २१४.८९/१शस्त्रैर्निकृत्यमानैश्च गन्तव्यं चातुरैर्नरैः । २१४.८९/२घातयन्ति च ये जन्तूंस्ताडयन्ति निरागसः ॥ २१४.८९॥ २१४.९०/१राक्षसैर्भक्ष्यमाणास्ते यान्ति याम्यपथं नराः । २१४.९०/२ये हरन्ति परस्त्रीणां वरप्रावरणानि च ॥ २१४.९०॥ २१४.९१/१ते यान्ति विद्रुता नग्नाः प्रेतीभूता यमालयम् । २१४.९१/२वासो धान्यं हिरण्यं वा गृहक्षेत्रमथापि वा ॥ २१४.९१॥ २१४.९२/१ये हरन्ति दुरात्मानः पापिष्ठाः पापकर्मिणः । २१४.९२/२पाषाणैर्लगुडैर्दण्डैस्ताड्यमानैस्तु जर्जरैः ॥ २१४.९२॥ २१४.९३/१वहद्भिः शोणितं भूरि गन्तव्यं तु यमालयम् । २१४.९३/२ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः ॥ २१४.९३॥ २१४.९४/१ताडयन्ति तथा विप्रान् आक्रोशन्ति नराधमाः । २१४.९४/२शुष्ककाष्ठनिबद्धास्ते छिन्नकर्णाक्षिनासिकाः ॥ २१४.९४॥ २१४.९५/१पूयशोणितदिग्धास्ते कालगृध्रैश्च जम्बुकैः । २१४.९५/२किंकरैर्भीषणैश्चण्डैस्ताड्यमानाश्च दारुणैः ॥ २१४.९५॥ २१४.९६/१विक्रोशमाना गच्छन्ति पापिनस्ते यमालयम् । २१४.९६/२एवं परमदुर्धर्षमध्वानं ज्वलनप्रभम् ॥ २१४.९६॥ २१४.९७/१रौरवं दुर्गविषमं निर्दिष्टं मानुषस्य च । २१४.९७/२प्रतप्तताम्रवर्णाभं वह्निज्वालास्फुलिङ्गवत् ॥ २१४.९७॥ २१४.९८/१कुरण्टकण्टकाकीर्णं पृथुविकटताडनैः । २१४.९८/२शक्तिवज्रैश्च संकीर्णमुज्ज्वलं तीव्रकण्टकम् ॥ २१४.९८॥ २१४.९९/१अङ्गारवालुकामिश्रं वह्निकीटकदुर्गमम् । २१४.९९/२ज्वालामालाकुलं रौद्रं सूर्यरश्मिप्रतापितम् ॥ २१४.९९॥ २१४.१००/१अध्वानं नीयते देही कृष्यमाणः सुनिष्ठुरैः । २१४.१००/२यदैव क्रन्दते जन्तुर्दुःखार्तः पतितः क्वचित् ॥ २१४.१००॥ २१४.१०१/१तदैवाहन्यते सर्वैरायुधैर्यमकिंकरैः । २१४.१०१/२एवं संताड्यमानश्च लुब्धः पापेषु योऽनयः ॥ २१४.१०१॥ २१४.१०२/१अवशो नीयते जन्तुर्दुर्धरैर्यमकिंकरैः । २१४.१०२/२सर्वैरेव हि गन्तव्यमध्वानं तत् सुदुर्गमम् ॥ २१४.१०२॥ २१४.१०३/१नीयते विविधैर्घोरैर्यमदूतैरवज्ञया । २१४.१०३/२नीत्वा सुदारुणं मार्गं प्राणिनं यमकिंकरैः ॥ २१४.१०३॥ २१४.१०४/१प्रवेश्यते पुरीं घोरां ताम्रायसमयीं द्विजाः । २१४.१०४/२सा पुरी विपुलाकारा लक्षयोजनमायता ॥ २१४.१०४॥ २१४.१०५/१चतुरस्रा विनिर्दिष्टा चतुर्द्वारवती शुभा । २१४.१०५/२प्राकाराः काञ्चनास्तस्या योजनायुतमुच्छ्रिताः ॥ २१४.१०५॥ २१४.१०६/१इन्द्रनीलमहानील+ ।पद्मरागोपशोभिता । २१४.१०६/२सा पुरी विविधैः संघैर्घोरा घोरैः समाकुला ॥ २१४.१०६॥ २१४.१०७/१देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । २१४.१०७/२पूर्वद्वारं शुभं तस्याः पताकाशतशोभितम् ॥ २१४.१०७॥ २१४.१०८/१वज्रेन्द्रनीलवैदूर्य+ ंउक्ताफलविभूषितम् । २१४.१०८/२गीतनृत्यैः समाकीर्णं गन्धर्वाप्सरसां गणैः ॥ २१४.१०८॥ २१४.१०९/१प्रवेशस्तेन देवानाम् ऋषीणां योगिनां तथा । २१४.१०९/२गन्धर्वसिद्धयक्षाणां विद्याधरविसर्पिणाम् ॥ २१४.१०९॥ २१४.११०/१उत्तरं नगरद्वारं घण्टाचामरभूषितम् । २१४.११०/२छत्त्रचामरविन्यासं नानारत्नैरलंकृतम् ॥ २१४.११०॥ २१४.१११/१वीणारेणुरवै रम्यैर्गीतमङ्गलनादितैः । २१४.१११/२ऋग्यजुःसामनिर्घोषैर्मुनिवृन्दसमाकुलम् ॥ २१४.१११॥ २१४.११२/१विशन्ति येन धर्मज्ञाः सत्यव्रतपरायणाः । २१४.११२/२ग्रीष्मे वारिप्रदा ये च शीते चाग्निप्रदा नराः ॥ २१४.११२॥ २१४.११३/१श्रान्तसंवाहका ये च प्रियवादरताश्च ये । २१४.११३/२ये च दानरताः शूरा मातापितृपराश्च ये ॥ २१४.११३॥ २१४.११४/१द्विजशुश्रूषणे युक्ता नित्यं येऽतिथिपूजकाः । २१४.११४/२पश्चिमं तु महाद्वारं पुर्या रत्नैर्विभूषितम् ॥ २१४.११४॥ २१४.११५/१विचित्रमणिसोपानं तोमरैः समलंकृतम् । २१४.११५/२भेरीमृदङ्गसंनादैः शङ्खकाहलनादितम् ॥ २१४.११५॥ २१४.११६/१सिद्धवृन्दैः सदा हृष्टैर्मङ्गलैः प्रणिनादितम् । २१४.११६/२प्रवेशस्तेन हृष्टानां शिवभक्तिमतां नृणाम् ॥ २१४.११६॥ २१४.११७/१सर्वतीर्थप्लुता ये च पञ्चाग्नेर्ये च सेवकाः । २१४.११७/२प्रस्थाने ये मृता वीरा मृताः कालञ्जरे गिरौ ॥ २१४.११७॥ २१४.११८/१अग्नौ विपन्ना ये वीराः साधितं यैरनाशकम् । २१४.११८/२ये स्वामिमित्रलोकार्थे गोग्रहे संकुले हताः ॥ २१४.११८॥ २१४.११९/१ते विशन्ति नराः शूराः पश्चिमेन तपोधनाः । २१४.११९/२पुर्यां तस्या महाघोरं सर्वसत्त्वभयंकरम् ॥ २१४.११९॥ २१४.१२०/१हाहाकारसमाक्रुष्टं दक्षिणं द्वारमीदृशम् । २१४.१२०/२अन्धकारसमायुक्तं तीक्ष्णश‍ृङ्गैः समन्वितम् ॥ २१४.१२०॥ २१४.१२१/१कण्टकैर्वृश्चिकैः सर्पैर्वज्रकीटैः सुदुर्गमैः । २१४.१२१/२विलुम्पद्भिर्वृकैर्व्याघ्रैरृक्षैः सिंहैः सजम्बुकैः ॥ २१४.१२१॥ २१४.१२२/१श्वानमार्जारगृध्रैश्च सज्वालकवलैर्मुखैः । २१४.१२२/२प्रवेशस्तेन वै नित्यं सर्वेषामपकारिणाम् ॥ २१४.१२२॥ २१४.१२३/१ये घातयन्ति विप्रान् गा बालं वृद्धं तथातुरम् । २१४.१२३/२शरणागतं विश्वस्तं स्त्रियं मित्रं निरायुधम् ॥ २१४.१२३॥ २१४.१२४/१येऽगम्यागामिनो मूढाः परद्रव्यापहारिणः । २१४.१२४/२निक्षेपस्यापहर्तारो विषवह्निप्रदाश्च ये ॥ २१४.१२४॥ २१४.१२५/१परभूमिं गृहं शय्यां वस्त्रालंकारहारिणः । २१४.१२५/२पररन्ध्रेषु ये क्रूरा ये सदानृतवादिनः ॥ २१४.१२५॥ २१४.१२६/१ग्रामराष्ट्रपुरस्थाने महादुःखप्रदा हि ये । २१४.१२६/२कूटसाक्षिप्रदातारः कन्याविक्रयकारकाः ॥ २१४.१२६॥ २१४.१२७/१अभक्ष्यभक्षणरता ये गच्छन्ति सुतां स्नुषाम् । २१४.१२७/२मातरं पितरं चैव ये वदन्ति च पौरुषम् ॥ २१४.१२७॥ २१४.१२८/१अन्ये ये चैव निर्दिष्टा महापातककारिणः । २१४.१२८/२दक्षिणेन तु ते सर्वे द्वारेण प्रविशन्ति वै ॥ २१४.१२८॥ २१४.१२९/०मुनय ऊचुः । न तृप्तिमधिगच्छामः पुण्यधर्मामृतस्य च । २१४.१३०/०मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः ॥ २१४.१॥ २१४.१३१/०उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम् । २१४.१३२/०वेत्सि सर्वं मुने तेन पृच्छामस्त्वां महामतिम् ॥ २१४.२॥ २१४.१३३/०श्रूयते यमलोकस्य मार्गः परमदुर्गमः । २१४.१३४/०दुःखक्लेशकरः शश्वत् सर्वभूतभयावहः ॥ २१४.३॥ २१४.१३५/०कथं तेन नरा यान्ति मार्गेण यमसादनम् । २१४.१३६/०प्रमाणं चैव मार्गस्य ब्रूहि नो वदतां वर ॥ २१४.४॥ २१४.१३७/०मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वमशेषतः । २१४.१३८/०कथं नरकदुःखानि नाप्नुवन्ति नरान् मुने ॥ २१४.५॥ २१४.१३९/०केनोपायेन दानेन धर्मेण नियमेन च । २१४.१४०/०मानुषस्य च याम्यस्य लोकस्य कियद् अन्तरम् ॥ २१४.६॥ २१४.१४१/०कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा । २१४.१४२/०स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च ॥ २१४.७॥ २१४.१४३/०कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः । २१४.१४४/०किं रूपं किं प्रमाणं वा को वर्णस्तूभयोरपि । २१४.१४५/०जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः ॥ २१४.८॥ २१४.१४६/०व्यास उवाच । श‍ृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः । २१४.१४७/०संसारचक्रमजरं स्थितिर्यस्य न विद्यते ॥ २१४.९॥ २१४.१४८/०सोऽहं वदामि वः सर्वं यममार्गस्य निर्णयम् । २१४.१४९/०उत्क्रान्तिकालाद् आरभ्य यथा नान्यो वदिष्यति ॥ २१४.१०॥ २१४.१५०/०स्वरूपं चैव मार्गस्य यन् मां पृच्छथ सत्तमाः । २१४.१५१/०यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥ २१४.११॥ २१४.१५२/०योजनानां सहस्राणि षडशीतिस्तद् अन्तरम् । २१४.१५३/०तप्तताम्रमिवातप्तं तद् अध्वानमुदाहृतम् ॥ २१४.१२॥ २१४.१५४/०तद् अवश्यं हि गन्तव्यं प्राणिभिर्जीवसंज्ञकैः । २१४.१५५/०पुण्यान् पुण्यकृतो यान्ति पापान् पापकृतोऽधमाः ॥ २१४.१३॥ २१४.१५६/०द्वाविंशतिश्च नरका यमस्य विषये स्थिताः । २१४.१५७/०येषु दुष्कृतकर्माणो विपच्यन्ते पृथक् पृथक् ॥ २१४.१४॥ २१४.१५८/०नरको रौरवो रौद्रः शूकरस्ताल एव च । २१४.१५९/०कुम्भीपाको महाघोरः शाल्मलोऽथ विमोहनः ॥ २१४.१५॥ २१४.१६०/०कीटादः कृमिभक्षश्च नालाभक्षो भ्रमस्तथा । २१४.१६१/०नद्यः पूयवहाश्चान्या रुधिराम्भस्तथैव च ॥ २१४.१६॥ २१४.१६२/०अग्निज्वालो महाघोरः संदंशः शुनभोजनः । २१४.१६३/०घोरा वैतरणी चैव असिपत्त्रवनं तथा ॥ २१४.१७॥ २१४.१६४/०न तत्र वृक्षच्छाया वा न तडागाः सरांसि च । २१४.१६५/०न वाप्यो दीर्घिका वापि न कूपो न प्रपा सभा ॥ २१४.१८॥ २१४.१६६/०न मण्डपो नायतनं न नद्यो न च पर्वताः । २१४.१६७/०न किंचिद् आश्रमस्थानं विद्यते तत्र वर्त्मनि ॥ २१४.१९॥ २१४.१६८/०यत्र विश्रमते श्रान्तः पुरुषो अतीवकर्षितः । २१४.१६९/०अवश्यमेव गन्तव्यः स सर्वैस्तु महापथः ॥ २१४.२०॥ २१४.१७०/०प्राप्ते काले तु संत्यज्य सुहृद्बन्धुधनादिकम् । २१४.१७१/०जरायुजाण्डजाश्चैव स्वेदजाश्चोद्भिजास्तथा ॥ २१४.२१॥ २१४.१७२/०जङ्गमाजङ्गमाश्चैव गमिष्यन्ति महापथम् । २१४.१७३/०देवासुरमनुष्यैश्च वैवस्वतवशानुगैः ॥ २१४.२२॥ २१४.१७४/०स्त्रीपुंनपुंसकैश्चैव पृथिव्यां जीवसंज्ञितैः । २१४.१७५/०पूर्वाह्णे चापराह्णे वा मध्याह्ने वा तथा पुनः ॥ २१४.२३॥ २१४.१७६/०संध्याकालेऽर्धरात्रे वा प्रत्यूषे वाप्युपस्थिते । २१४.१७७/०वृद्धैर्वा मध्यमैर्वापि यौवनस्थैस्तथैव च ॥ २१४.२४॥ २१४.१७८/०गर्भवासेऽथ बाल्ये वा गन्तव्यः स महापथः । २१४.१७९/०प्रवासस्थैर्गृहस्थैर्वा पर्वतस्थैः स्थलेऽपि वा ॥ २१४.२५॥ २१४.१८०/०क्षेत्रस्थैर्वा जलस्थैर्वा गृहमध्यगतैस्तथा । २१४.१८१/०आसीनैश्चास्थितैर्वापि शयनीयगतैस्तथा ॥ २१४.२६॥ २१४.१८२/०जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः । २१४.१८३/०इहानुभूय निर्दिष्टमायुर्जन्तुः स्वयं तदा ॥ २१४.२७॥ २१४.१८४/०तस्यान्ते च स्वयं प्राणैरनिच्छन्न् अपि मुच्यते । २१४.१८५/०जलमग्निर्विषं शस्त्रं क्षुद् व्याधिः पतनं गिरेः ॥ २१४.२८॥ २१४.१८६/०निमित्तं किंचिद् आसाद्य देही प्राणैर्विमुच्यते । २१४.१८७/०विहाय सुमहत् कृत्स्नं शरीरं पाञ्चभौतिकम् ॥ २१४.२९॥ २१४.१८८/०अन्यच्छरीरमादत्ते यातनीयं स्वकर्मजम् । २१४.१८९/०दृढं शरीरमाप्नोति सुखदुःखोपभुक्तये ॥ २१४.३०॥ २१४.१९०/०तेन भुङ्क्ते स कृच्छ्राणि पापकर्ता नरो भृशम् । २१४.१९१/०सुखानि धार्मिको हृष्ट इह नीतो यमक्षये ॥ २१४.३१॥ २१४.१९२/०ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । २१४.१९३/०भिनत्ति मर्मस्थानानि दीप्यमानो निरन्धनः ॥ २१४.३२॥ २१४.१९४/०उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते । २१४.१९५/०भुज्यतामम्बुभक्ष्याणामधोगतिनिरोधकृत् ॥ २१४.३३॥ २१४.१९६/०ततो येनाम्बुदानानि कृतान्यन्नरसास्तथा । २१४.१९७/०दत्ताः स तस्यामाह्लादमापदि प्रतिपद्यते ॥ २१४.३४॥ २१४.१९८/०अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा । २१४.१९९/०सोऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा ॥ २१४.३५॥ २१४.२००/०येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च । २१४.२०१/०आस्तिकः श्रद्दधानश्च सुखमृत्युं स गच्छति ॥ २१४.३६॥ २१४.२०२/०देवब्राह्मणपूजायां निरताश्चानसूयकाः । २१४.२०३/०शुक्ला वदान्या ह्रीमन्तस्ते नराः सुखमृत्यवः ॥ २१४.३७॥ २१४.२०४/०यः कामान् नापि संरम्भान् न द्वेषाद् धर्ममुत्सृजेत् । २१४.२०५/०यथोक्तकारी सौम्यश्च स सुखं मृत्युम् ऋच्छति ॥ २१४.३८॥ २१४.२०६/०वारिदास्तृषितानां ये क्षुधितान्नप्रदायिनः । २१४.२०७/०प्राप्नुवन्ति नराः काले मृत्युं सुखसमन्वितम् ॥ २१४.३९॥ २१४.२०८/०शीतं जयन्ति धनदास्तापं चन्दनदायिनः । २१४.२०९/०प्राणघ्नीं वेदनां कष्टां ये चान्योद्वेगधारिणः ॥ २१४.४०॥ २१४.२१०/०मोहं ज्ञानप्रदातारस्तथा दीपप्रदास्तमः । २१४.२११/०कूटसाक्षी मृषावादी यो गुरुर्नानुशास्ति वै ॥ २१४.४१॥ २१४.२१२/०ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः । २१४.२१३/०विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः ॥ २१४.४२॥ २१४.२१४/०आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तथा । २१४.२१५/०प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः ॥ २१४.४३॥ २१४.२१६/०क्रन्दत्यविरतः सोऽथ भ्रातृमातृपितृंस्तथा । २१४.२१७/०सा तु वाग् अस्फुटा विप्रा एकवर्णा विभाव्यते ॥ २१४.४४॥ २१४.२१८/०दृष्टिर्विभ्राम्यते त्रासात् कासावृष्ट्यत्यथाननम् । २१४.२१९/०ततः स वेदनाविष्टं तच्छरीरं विमुञ्चति ॥ २१४.४५॥ २१४.२२०/०वाय्वग्रसारी तद्रूप+ ।देहमन्यत् प्रपद्यते । २१४.२२१/०तत्कर्मयातनार्थे च न मातृपितृसम्भवम् ॥ २१४.४६॥ २१४.२२२/०तत्प्रमाणवयोवस्था+ ।संस्थानैः प्राप्यते व्यथा । २१४.२२३/०ततो दूतो यमस्याथ पाशैर्बध्नाति दारुणैः ॥ २१४.४७॥ २१४.२२४/०जन्तोः सम्प्राप्तकालस्य वेदनार्तस्य वै भृशम् । २१४.२२५/०भूतैः संत्यक्तदेहस्य कण्ठप्राप्तानिलस्य च ॥ २१४.४८॥ २१४.२२६/०शरीराच्च्यावितो जीवो रोरवीति तथोल्बणम् । २१४.२२७/०निर्गतो वायुभूतस्तु षाट्कौशिककलेवरे ॥ २१४.४९॥ २१४.२२८/०मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा । २१४.२२९/०दारैः पुत्रैर्वयस्यैश्च गुरुभिस्त्यज्यते भुवि ॥ २१४.५०॥ २१४.२३०/०दृश्यमानश्च तैर्दीनैरश्रुपूर्णेक्षणैर्भृशम् । २१४.२३१/०स्वशरीरं समुत्सृज्य वायुभूतस्तु गच्छति ॥ २१४.५१॥ २१४.२३२/०अन्धकारमपारं च महाघोरं तमोवृतम् । २१४.२३३/०सुखदुःखप्रदातारं दुर्गमं पापकर्मणाम् ॥ २१४.५२॥ २१४.२३४/०दुःसहं च दुरन्तं च दुर्निरीक्षं दुरासदम् । २१४.२३५/०दुरापमतिदुर्गं च पापिष्ठानां सदाहितम् ॥ २१४.५३॥ २१४.२३६/०कृष्यमाणाश्च तैर्भूतैर्याम्यैः पाशैस्तु संयताः । २१४.२३७/०मुद्गरैस्ताड्यमानाश्च नीयन्ते तं महापथम् ॥ २१४.५४॥ २१४.२३८/०क्षीणायुषं समालोक्य प्राणिनं चायुषक्षये । २१४.२३९/०निनीषवः समायान्ति यमदूता भयंकराः ॥ २१४.५५॥ २१४.२४०/०आरूढा यानकाले तु ऋक्षव्याघ्रखरेषु च । २१४.२४१/०उष्ट्रेषु वानरेष्वन्ये वृश्चिकेषु वृकेषु च ॥ २१४.५६॥ २१४.२४२/०उलूकसर्पमार्जारं तथान्ये गृध्रवाहनाः । २१४.२४३/०श्येनश‍ृगालमारूढाः सरघाकङ्कवाहनाः ॥ २१४.५७॥ २१४.२४४/०वराहपशुवेताल+ ंअहिषास्यास्तथा परे । २१४.२४५/०नानारूपधरा घोराः सर्वप्राणिभयंकराः ॥ २१४.५८॥ २१४.२४६/०दीर्घमुष्काः करालास्या वक्रनासास्त्रिलोचनाः । २१४.२४७/०महाहनुकपोलास्याः प्रलम्बदशनच्छदाः ॥ २१४.५९॥ २१४.२४८/०निर्गतैर्विकृताकारैर्दशनैरङ्कुरोपमैः । २१४.२४९/०मांसशोणितदिग्धाङ्गा दंष्ट्राभिर्भृशमुल्बणैः ॥ २१४.६०॥ २१४.२५०/०मुखैः पातालसदृशैर्ज्वलज्जिह्वैर्भयंकरैः । २१४.२५१/०नेत्रैः सुविकृताकारैर्ज्वलत्पिङ्गलचञ्चलैः ॥ २१४.६१॥ २१४.२५२/०मार्जारोलूकखद्योत+ ।शक्रगोपवद् उद्धतैः । २१४.२५३/०केकरैः संकुलैस्स्तब्धैर्लोचनैः पावकोपमैः ॥ २१४.६२॥ २१४.२५४/०भृशमाभरणैर्भीमैराबद्धैर्भुजगोपमैः । २१४.२५५/०शोणासरलगात्रैश्च मुण्डमालाविभूषितैः ॥ २१४.६३॥ २१४.२५६/०कण्ठस्थकृष्णसर्पैश्च फूत्काररवभीषणैः । २१४.२५७/०वह्निज्वालोपमैः केशैः स्तब्धरुक्षैर्भयंकरैः ॥ २१४.६४॥ २१४.२५८/०बभ्रुपिङ्गललोलैश्च कद्रुश्मश्रुभिरावृताः । २१४.२५९/०भुजदण्डैर्महाघोरैः प्रलम्बैः परिघोपमैः ॥ २१४.६५॥ २१४.२६०/०केचिद् द्विबाहवस्तत्र तथान्ये च चतुर्भुजाः । २१४.२६१/०द्विरष्टबाहवश्चान्ये दशविंशभुजास्तथा ॥ २१४.६६॥ २१४.२६२/०असंख्यातभुजाश्चान्ये केचिद् बाहुसहस्रिणः । २१४.२६३/०आयुधैर्विकृताकारैः प्रज्वलद्भिर्भयानकैः ॥ २१४.६७॥ २१४.२६४/०शक्तितोमरचक्राद्यैः सुदीप्तैर्विविधायुधैः । २१४.२६५/०पाशश‍ृङ्खलदण्डैश्च भीषयन्तो महाबलाः ॥ २१४.६८॥ २१४.२६६/०आगच्छन्ति महारौद्रा मर्त्यानामायुषः क्षये । २१४.२६७/०ग्रहीतुं प्राणिनः सर्वे यमस्याज्ञाकरास्तथा ॥ २१४.६९॥ २१४.२६८/०यत् तच्छरीरमादत्ते यातनीयं स्वकर्मजम् । २१४.२६९/०तद् अस्य नीयते जन्तोर्यमस्य सदनं प्रति ॥ २१४.७०॥ २१४.२७०/०बद्ध्वा तत् कालपाशैश्च निगडैर्वज्रश‍ृङ्खलैः । २१४.२७१/०ताडयित्वा भृशं क्रुद्धैर्नीयते यमकिंकरैः ॥ २१४.७१॥ २१४.२७२/०प्रस्खलन्तं रुदन्तं च आक्रोशन्तं मुहुर्मुहुः । २१४.२७३/०हा तात मातः पुत्रेति वदन्तं कर्मदूषितम् ॥ २१४.७२॥ २१४.२७४/०आहत्य निशितैः शूलैर्मुद्गरैर्निशितैर्घनैः । २१४.२७५/०खड्गशक्तिप्रहारैश्च वज्रदण्डैः सुदारुणैः ॥ २१४.७३॥ २१४.२७६/०भर्त्स्यमानो महारावैर्वज्रशक्तिसमन्वितैः । २१४.२७७/०एकैकशो भृशं क्रुद्धैस्ताडयद्भिः समन्ततः ॥ २१४.७४॥ २१४.२७८/०स मुह्यमानो दुःखार्तः प्रतपंश्च इतस्ततः । २१४.२७९/०आकृष्य नीयते जन्तुरध्वानं सुभयंकरैः ॥ २१४.७५॥ २१४.२८०/०कुशकण्टकवल्मीक+ ।शङ्कुपाषाणशर्करे । २१४.२८१/०तथा प्रदीप्तज्वलने क्षारवज्रशतोत्कटे ॥ २१४.७६॥ २१४.२८२/०प्रदीप्तादित्यतप्तेन दह्यमानस्तदंशुभिः । २१४.२८३/०कृष्यते यमदूतैश्च शिवासंनादभीषणैः ॥ २१४.७७॥ २१४.२८४/०विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणः शिवाशतैः । २१४.२८५/०प्रयाति दारुणे मार्गे पापकर्मा यमालयम् ॥ २१४.७८॥ २१४.२८६/०क्वचिद् भीतैः क्वचित् त्रस्तैः प्रस्खलद्भिः क्वचित् क्वचित् । २१४.२८७/०दुःखेनाक्रन्दमानैश्च गन्तव्यः स महापथः ॥ २१४.७९॥ २१४.२८८/०निर्भर्त्स्यमानैरुद्विग्नैर्विद्रुतैर्भयविह्वलैः । २१४.२८९/०कम्पमानशरीरैस्तु गन्तव्यं जीवसंज्ञकैः ॥ २१४.८०॥ २१४.२९०/०कण्टकाकीर्णमार्गेण संतप्तसिकतेन च । २१४.२९१/०दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः ॥ २१४.८१॥ २१४.२९२/०मेदःशोणितदुर्गन्धैर्बस्तगात्रैश्च पूगशः । २१४.२९३/०दग्धस्फुटत्वचाकीर्णैर्गन्तव्यं जीवघातकैः ॥ २१४.८२॥ २१४.२९४/०कूजद्भिः क्रन्दमानैश्च विक्रोशद्भिश्च विस्वरम् । २१४.२९५/०वेदनार्तैश्च सद्भिश्च गन्तव्यं जीवघातकैः ॥ २१४.८३॥ २१४.२९६/०शक्तिभिर्भिन्दिपालैश्च खड्गतोमरसायकैः । २१४.२९७/०भिद्यद्भिस्तीक्ष्णशूलाग्रैर्गन्तव्यं जीवघातकैः ॥ २१४.८४॥ २१४.२९८/०श्वानैर्व्याघ्रैर्वृकैः कङ्कैर्भक्ष्यमाणैश्च पापिभिः ॥ २१४.८५॥ २१४.२९९/०कृन्तद्भिः क्रकचाघातैर्गन्तव्यं मांसखादिभिः । २१४.३००/०महिषर्षभश‍ृङ्गाग्रैर्भिद्यमानैः समन्ततः ॥ २१४.८६॥ २१४.३०१/०उल्लिखद्भिः शूकरैश्च गन्तव्यं मांसखादकैः । २१४.३०२/०सूचीभ्रमरकाकोल+ ंअक्षिकाभिश्च संघशः ॥ २१४.८७॥ २१४.३०३/०भुज्यमानैश्च गन्तव्यं पापिष्ठैर्मधुघातकैः । २१४.३०४/०विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस्तु घातयेत् ॥ २१४.८८॥ २१४.३०५/०शस्त्रैर्निकृत्यमानैश्च गन्तव्यं चातुरैर्नरैः । २१४.३०६/०घातयन्ति च ये जन्तूंस्ताडयन्ति निरागसः ॥ २१४.८९॥ २१४.३०७/०राक्षसैर्भक्ष्यमाणास्ते यान्ति याम्यपथं नराः । २१४.३०८/०ये हरन्ति परस्त्रीणां वरप्रावरणानि च ॥ २१४.९०॥ २१४.३०९/०ते यान्ति विद्रुता नग्नाः प्रेतीभूता यमालयम् । २१४.३१०/०वासो धान्यं हिरण्यं वा गृहक्षेत्रमथापि वा ॥ २१४.९१॥ २१४.३११/०ये हरन्ति दुरात्मानः पापिष्ठाः पापकर्मिणः । २१४.३१२/०पाषाणैर्लगुडैर्दण्डैस्ताड्यमानैस्तु जर्जरैः ॥ २१४.९२॥ २१४.३१३/०वहद्भिः शोणितं भूरि गन्तव्यं तु यमालयम् । २१४.३१४/०ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः ॥ २१४.९३॥ २१४.३१५/०ताडयन्ति तथा विप्रान् आक्रोशन्ति नराधमाः । २१४.३१६/०शुष्ककाष्ठनिबद्धास्ते छिन्नकर्णाक्षिनासिकाः ॥ २१४.९४॥ २१४.३१७/०पूयशोणितदिग्धास्ते कालगृध्रैश्च जम्बुकैः । २१४.३१८/०किंकरैर्भीषणैश्चण्डैस्ताड्यमानाश्च दारुणैः ॥ २१४.९५॥ २१४.३१९/०विक्रोशमाना गच्छन्ति पापिनस्ते यमालयम् । २१४.३२०/०एवं परमदुर्धर्षमध्वानं ज्वलनप्रभम् ॥ २१४.९६॥ २१४.३२१/०रौरवं दुर्गविषमं निर्दिष्टं मानुषस्य च । २१४.३२२/०प्रतप्तताम्रवर्णाभं वह्निज्वालास्फुलिङ्गवत् ॥ २१४.९७॥ २१४.३२३/०कुरण्टकण्टकाकीर्णं पृथुविकटताडनैः । २१४.३२४/०शक्तिवज्रैश्च संकीर्णमुज्ज्वलं तीव्रकण्टकम् ॥ २१४.९८॥ २१४.३२५/०अङ्गारवालुकामिश्रं वह्निकीटकदुर्गमम् । २१४.३२६/०ज्वालामालाकुलं रौद्रं सूर्यरश्मिप्रतापितम् ॥ २१४.९९॥ २१४.३२७/०अध्वानं नीयते देही कृष्यमाणः सुनिष्ठुरैः । २१४.३२८/०यदैव क्रन्दते जन्तुर्दुःखार्तः पतितः क्वचित् ॥ २१४.१००॥ २१४.३२९/०तदैवाहन्यते सर्वैरायुधैर्यमकिंकरैः । २१४.३३०/०एवं संताड्यमानश्च लुब्धः पापेषु योऽनयः ॥ २१४.१०१॥ २१४.३३१/०अवशो नीयते जन्तुर्दुर्धरैर्यमकिंकरैः । २१४.३३२/०सर्वैरेव हि गन्तव्यमध्वानं तत् सुदुर्गमम् ॥ २१४.१०२॥ २१४.३३३/०नीयते विविधैर्घोरैर्यमदूतैरवज्ञया । २१४.३३४/०नीत्वा सुदारुणं मार्गं प्राणिनं यमकिंकरैः ॥ २१४.१०३॥ २१४.३३५/०प्रवेश्यते पुरीं घोरां ताम्रायसमयीं द्विजाः । २१४.३३६/०सा पुरी विपुलाकारा लक्षयोजनमायता ॥ २१४.१०४॥ २१४.३३७/०चतुरस्रा विनिर्दिष्टा चतुर्द्वारवती शुभा । २१४.३३८/०प्राकाराः काञ्चनास्तस्या योजनायुतमुच्छ्रिताः ॥ २१४.१०५॥ २१४.३३९/०इन्द्रनीलमहानील+ ।पद्मरागोपशोभिता । २१४.३४०/०सा पुरी विविधैः संघैर्घोरा घोरैः समाकुला ॥ २१४.१०६॥ २१४.३४१/०देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । २१४.३४२/०पूर्वद्वारं शुभं तस्याः पताकाशतशोभितम् ॥ २१४.१०७॥ २१४.३४३/०वज्रेन्द्रनीलवैदूर्य+ ंउक्ताफलविभूषितम् । २१४.३४४/०गीतनृत्यैः समाकीर्णं गन्धर्वाप्सरसां गणैः ॥ २१४.१०८॥ २१४.३४५/०प्रवेशस्तेन देवानाम् ऋषीणां योगिनां तथा । २१४.३४६/०गन्धर्वसिद्धयक्षाणां विद्याधरविसर्पिणाम् ॥ २१४.१०९॥ २१४.३४७/०उत्तरं नगरद्वारं घण्टाचामरभूषितम् । २१४.३४८/०छत्त्रचामरविन्यासं नानारत्नैरलंकृतम् ॥ २१४.११०॥ २१४.३४९/०वीणारेणुरवै रम्यैर्गीतमङ्गलनादितैः । २१४.३५०/०ऋग्यजुःसामनिर्घोषैर्मुनिवृन्दसमाकुलम् ॥ २१४.१११॥ २१४.३५१/०विशन्ति येन धर्मज्ञाः सत्यव्रतपरायणाः । २१४.३५२/०ग्रीष्मे वारिप्रदा ये च शीते चाग्निप्रदा नराः ॥ २१४.११२॥ २१४.३५३/०श्रान्तसंवाहका ये च प्रियवादरताश्च ये । २१४.३५४/०ये च दानरताः शूरा मातापितृपराश्च ये ॥ २१४.११३॥ २१४.३५५/०द्विजशुश्रूषणे युक्ता नित्यं येऽतिथिपूजकाः । २१४.३५६/०पश्चिमं तु महाद्वारं पुर्या रत्नैर्विभूषितम् ॥ २१४.११४॥ २१४.३५७/०विचित्रमणिसोपानं तोमरैः समलंकृतम् । २१४.३५८/०भेरीमृदङ्गसंनादैः शङ्खकाहलनादितम् ॥ २१४.११५॥ २१४.३५९/०सिद्धवृन्दैः सदा हृष्टैर्मङ्गलैः प्रणिनादितम् । २१४.३६०/०प्रवेशस्तेन हृष्टानां शिवभक्तिमतां नृणाम् ॥ २१४.११६॥ २१४.३६१/०सर्वतीर्थप्लुता ये च पञ्चाग्नेर्ये च सेवकाः । २१४.३६२/०प्रस्थाने ये मृता वीरा मृताः कालञ्जरे गिरौ ॥ २१४.११७॥ २१४.३६३/०अग्नौ विपन्ना ये वीराः साधितं यैरनाशकम् । २१४.३६४/०ये स्वामिमित्रलोकार्थे गोग्रहे संकुले हताः ॥ २१४.११८॥ २१४.३६५/०ते विशन्ति नराः शूराः पश्चिमेन तपोधनाः । २१४.३६६/०पुर्यां तस्या महाघोरं सर्वसत्त्वभयंकरम् ॥ २१४.११९॥ २१४.३६७/०हाहाकारसमाक्रुष्टं दक्षिणं द्वारमीदृशम् । २१४.३६८/०अन्धकारसमायुक्तं तीक्ष्णश‍ृङ्गैः समन्वितम् ॥ २१४.१२०॥ २१४.३६९/०कण्टकैर्वृश्चिकैः सर्पैर्वज्रकीटैः सुदुर्गमैः । २१४.३७०/०विलुम्पद्भिर्वृकैर्व्याघ्रैरृक्षैः सिंहैः सजम्बुकैः ॥ २१४.१२१॥ २१४.३७१/०श्वानमार्जारगृध्रैश्च सज्वालकवलैर्मुखैः । २१४.३७२/०प्रवेशस्तेन वै नित्यं सर्वेषामपकारिणाम् ॥ २१४.१२२॥ २१४.३७३/०ये घातयन्ति विप्रान् गा बालं वृद्धं तथातुरम् । २१४.३७४/०शरणागतं विश्वस्तं स्त्रियं मित्रं निरायुधम् ॥ २१४.१२३॥ २१४.३७५/०येऽगम्यागामिनो मूढाः परद्रव्यापहारिणः । २१४.३७६/०निक्षेपस्यापहर्तारो विषवह्निप्रदाश्च ये ॥ २१४.१२४॥ २१४.३७७/०परभूमिं गृहं शय्यां वस्त्रालंकारहारिणः । २१४.३७८/०पररन्ध्रेषु ये क्रूरा ये सदानृतवादिनः ॥ २१४.१२५॥ २१४.३७९/०ग्रामराष्ट्रपुरस्थाने महादुःखप्रदा हि ये । २१४.३८०/०कूटसाक्षिप्रदातारः कन्याविक्रयकारकाः ॥ २१४.१२६॥ २१४.३८१/०अभक्ष्यभक्षणरता ये गच्छन्ति सुतां स्नुषाम् । २१४.३८२/०मातरं पितरं चैव ये वदन्ति च पौरुषम् ॥ २१४.१२७॥ २१४.३८३/०अन्ये ये चैव निर्दिष्टा महापातककारिणः । २१४.३८४/०दक्षिणेन तु ते सर्वे द्वारेण प्रविशन्ति वै ॥ २१४.१२८॥ २१५.१/१मुनय ऊचुः । कथं दक्षिणमार्गेण विशन्ति पापिनः पुरम् । २१५.१/२श्रोतुमिच्छाम तद् ब्रूहि विस्तरेण तपोधन ॥ २१५.१॥ २१५.२/१व्यास उवाच । सुघोरं तन् महाघोरं द्वारं वक्ष्यामि भीषणम् । २१५.२/२नानाश्वापदसंकीर्णं शिवाशतनिनादितम् ॥ २१५.२॥ २१५.३/१फेत्काररवसंयुक्तमगम्यं लोमहर्षणम् । २१५.३/२भूतप्रेतपिशाचैश्च वृतं चान्यैश्च राक्षसैः ॥ २१५.३॥ २१५.४/१एवं दृष्ट्वा सुदूरान्ते द्वारं दुष्कृतकारिणः । २१५.४/२मोहं गच्छन्ति सहसा त्रासाद् विप्रलपन्ति च ॥ २१५.४॥ २१५.५/१ततस्ताञ् श‍ृङ्खलैः पाशैर्बद्ध्वा कर्षन्ति निर्भयाः । २१५.५/२ताडयन्ति च दण्डैश्च भर्त्सयन्ति पुनः पुनः ॥ २१५.५॥ २१५.६/१लब्धसंज्ञास्ततस्ते वै रुधिरेण परिप्लुताः । २१५.६/२व्रजन्ति दक्षिणं द्वारं प्रस्खलन्तः पदे पदे ॥ २१५.६॥ २१५.७/१तीव्रकण्टकयुक्तेन शर्करानिचितेन च । २१५.७/२क्षुरधारानिभैस्तीक्ष्णैः पाषाणैर्निचितेन च ॥ २१५.७॥ २१५.८/१क्वचित् पङ्केन निचिता निरुत्तारैश्च खातकैः । २१५.८/२लोहसूचीनिभैर्दन्तैः संछन्नेन क्वचित् क्वचित् ॥ २१५.८॥ २१५.९/१तटप्रपातविषमैः पर्वतैर्वृक्षसंकुलैः । २१५.९/२प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः ॥ २१५.९॥ २१५.१०/१क्वचिद् विषमगर्ताभिः क्वचिल्लोष्टैः सुपिच्छलैः । २१५.१०/२सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शङ्कुभिः ॥ २१५.१०॥ २१५.११/१अयःश‍ृङ्गाटकैस्तप्तैः क्वचिद् दावाग्निना युतम् । २१५.११/२क्वचित् तप्तशिलाभिश्च क्वचिद् व्याप्तं हिमेन च ॥ २१५.११॥ २१५.१२/१क्वचिद् वालुकया व्याप्तमाकण्ठान्तःप्रवेशया । २१५.१२/२क्वचिद् दुष्टाम्बुना व्याप्तं क्वचित् कर्षाग्निना पुनः ॥ २१५.१२॥ २१५.१३/१क्वचित् सिंहैर्वृकैर्व्याघ्रैर्दशकीटैश्च दारुणैः । २१५.१३/२क्वचिन् महाजलौकाभिः क्वचिद् अजगरैः पुनः ॥ २१५.१३॥ २१५.१४/१मक्षिकाभिश्च रौद्राभिः क्वचित् सर्पविषोल्बणैः । २१५.१४/२क्वचिद् दुष्टगजैश्चैव बलोन्मत्तैः प्रमाथिभिः ॥ २१५.१४॥ २१५.१५/१पन्थानमुल्लिखद्भिश्च तीक्ष्णश‍ृङ्गैर्महावृषैः । २१५.१५/२महाश‍ृङ्गैश्च महिषैरुष्ट्रैर्मत्तैश्च खादनैः ॥ २१५.१५॥ २१५.१६/१डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः । २१५.१६/२व्याधिभिश्च महारौद्रैः पीड्यमाना व्रजन्ति ते ॥ २१५.१६॥ २१५.१७/१महाधूलिविमिश्रेण महाचण्डेन वायुना । २१५.१७/२महापाषाणवर्षेण हन्यमाना निराश्रयाः ॥ २१५.१७॥ २१५.१८/१क्वचिद् विद्युन्निपातेन दीर्यमाणा व्रजन्ति ते । २१५.१८/२महता बाणवर्षेण भिद्यमानाश्च सर्वशः ॥ २१५.१८॥ २१५.१९/१पतद्भिर्वज्रनिर्घातैरुल्कापातैः सुदारुणैः । २१५.१९/२प्रदीप्ताङ्गारवर्षेण दह्यमाना विशन्ति च ॥ २१५.१९॥ २१५.२०/१महता पांशुवर्षेण पूर्यमाणा रुदन्ति च । २१५.२०/२मेघारवैः सुघोरैश्च वित्रास्यन्ते मुहुर्मुहुः ॥ २१५.२०॥ २१५.२१/१निःशेषाः शरवर्षेण चूर्ण्यमाणाश्च सर्वतः । २१५.२१/२महाक्षाराम्बुधाराभिः सिच्यमाना व्रजन्ति च ॥ २१५.२१॥ २१५.२२/१महाशीतेन मरुता रूक्षेण परुषेण च । २१५.२२/२समन्ताद् दीर्यमाणाश्च शुष्यन्ते संकुचन्ति च ॥ २१५.२२॥ २१५.२३/१इत्थं मार्गेण पुरुषाः पाथेयरहितेन च । २१५.२३/२निरालम्बेन दुर्गेण निर्जलेन समन्ततः ॥ २१५.२३॥ २१५.२४/१अतिश्रमेण महता निर्गतेनाश्रमाय वै । २१५.२४/२नीयन्ते देहिनः सर्वे ये मूढाः पापकर्मिणः ॥ २१५.२४॥ २१५.२५/१यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् । २१५.२५/२एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ॥ २१५.२५॥ २१५.२६/१शोचन्तः स्वानि कर्माणि रुदन्ति च मुहुर्मुहुः । २१५.२६/२प्रेतीभूता निषिद्धास्ते शुष्ककण्ठौष्ठतालुकाः ॥ २१५.२६॥ २१५.२७/१कृशाङ्गा भीतभीताश्च दह्यमानाः क्षुधाग्निना । २१५.२७/२बद्धाः श‍ृङ्खलया केचित् केचिद् उत्तानपादयोः ॥ २१५.२७॥ २१५.२८/१आकृष्यन्ते शुष्यमाणा यमदूतैर्बलोत्कटैः । २१५.२८/२नरा अधोमुखाश्चान्ये कृष्यमाणाः सुदुःखिताः ॥ २१५.२८॥ २१५.२९/१अन्नपानीयरहिता याचमानाः पुनः पुनः । २१५.२९/२देहि देहीति भाषन्तः साश्रुगद्गदया गिरा ॥ २१५.२९॥ २१५.३०/१कृताञ्जलिपुटा दीनाः क्षुत्तृष्णापरिपीडिताः । २१५.३०/२भक्ष्यान् उच्चावचान् दृष्ट्वा भोज्यान् पेयांश्च पुष्कलान् ॥ २१५.३०॥ २१५.३१/१सुगन्धद्रव्यसंयुक्तान् याचमानाः पुनः पुनः । २१५.३१/२दधिक्षीरघृतोन्मिश्रं दृष्ट्वा शाल्योदनं तथा ॥ २१५.३१॥ २१५.३२/१पानानि च सुगन्धीनि शीतलान्युदकानि च । २१५.३२/२तान् याचमानांस्ते याम्या भर्त्सयन्तस्तदाब्रुवन् । २१५.३२/३वचोभिः परुषैर्भीमाः क्रोधरक्तान्तलोचनाः ॥ २१५.३२॥ २१५.३३/१याम्या ऊचुः । न भवद्भिर्हुतं काले न दत्तं ब्राह्मणेषु च । २१५.३३/२प्रसभं दीयमानं च वारितं च द्विजातिषु ॥ २१५.३३॥ २१५.३४/१तस्य पापस्य च फलं भवतां समुपागतम् । २१५.३४/२नाग्नौ दग्धं जले नष्टं न हृतं नृपतस्करैः ॥ २१५.३४॥ २१५.३५/१कुतो वा साम्प्रतं विप्रे यन् न दत्तं पुराधमाः । २१५.३५/२यैर्दत्तानि तु दानानि साधुभिः सात्त्विकानि तु ॥ २१५.३५॥ २१५.३६/१तेषामेते प्रदृश्यन्ते कल्पिता ह्यन्नपर्वताः । २१५.३६/२भक्ष्यभोज्याश्च पेयाश्च लेह्याश्चोष्याश्च संवृताः ॥ २१५.३६॥ २१५.३७/१न यूयमभिलप्स्यध्वे न दत्तं च कथंचन । २१५.३७/२यैस्तु दत्तं हुतं चेष्टं ब्राह्मणाश्चैव पूजिताः ॥ २१५.३७॥ २१५.३८/१तेषामन्नं समानीय इह निक्षिप्यते सदा । २१५.३८/२परस्वं कथमस्माभिर्दातुं शक्येत नारकाः ॥ २१५.३८॥ २१५.३९/१व्यास उवाच । किंकराणां वचः श्रुत्वा निःस्पृहाः क्षुत्तृषार्दिताः । २१५.३९/२ततस्ते दारुणैश्चास्त्रैः पीड्यन्ते यमकिंकरैः ॥ २१५.३९॥ २१५.४०/१मुद्गरैर्लोहदण्डैश्च शक्तितोमरपट्टिशैः । २१५.४०/२परिघैर्भिन्दिपालैश्च गदापरशुभिः शरैः ॥ २१५.४०॥ २१५.४१/१पृष्ठतो हन्यमान्याश्च यमदूतैः सुनिर्दयैः । २१५.४१/२अग्रतः सिंहव्याघ्राद्यैर्भक्ष्यन्ते पापकारिणः ॥ २१५.४१॥ २१५.४२/१न प्रवेष्टुं न निर्गन्तुं लभन्ते दुःखिता भृशम् । २१५.४२/२स्वकर्मोपहताः पापाः क्रन्दमानाः सुदारुणाः ॥ २१५.४२॥ २१५.४३/१तत्र सम्पीड्य सुभृशं प्रवेशं यमकिंकरैः । २१५.४३/२नीयन्ते पापिनस्तत्र यत्र तिष्ठेत् स्वयं यमः ॥ २१५.४३॥ २१५.४४/१धर्मात्मा धर्मकृद् देवः सर्वसंयमनो यमः । २१५.४४/२एवं पथातिकष्टेन प्राप्ताः प्रेतपुरं नराः ॥ २१५.४४॥ २१५.४५/१प्रज्ञापितास्तदा दूतैर्निवेश्यन्ते यमाग्रतः । २१५.४५/२ततस्ते पापकर्माणस्तं पश्यन्ति भयानकम् ॥ २१५.४५॥ २१५.४६/१पापापविद्धनयना विपरीतात्मबुद्धयः । २१५.४६/२दंष्ट्राकरालवदनं भ्रुकूटीकुटिलेक्षणम् ॥ २१५.४६॥ २१५.४७/१ऊर्ध्वकेशं महाश्मश्रुं प्रस्फुरदधरोत्तरम् । २१५.४७/२अष्टादशभुजं क्रुद्धं नीलाञ्जनचयोपमम् ॥ २१५.४७॥ २१५.४८/१सर्वायुधोद्यतकरं तीव्रदण्डेन संयुतम् । २१५.४८/२महामहिषमारूढं दीप्ताग्निसमलोचनम् ॥ २१५.४८॥ २१५.४९/१रक्तमाल्याम्बरधरं महामेघमिवोच्छ्रितम् । २१५.४९/२प्रलयाम्बुदनिर्घोषं पिबन्न् इव महोदधिम् ॥ २१५.४९॥ २१५.५०/१ग्रसन्तमिव त्रैलोक्यमुद्गिरन्तमिवानलम् । २१५.५०/२मृत्युं च तत्समीपस्थं कालानलसमप्रभम् ॥ २१५.५०॥ २१५.५१/१प्रलयानलसंकाशं कृतान्तं च भयानकम् । २१५.५१/२मारीचोग्रा महामारी कालरात्री च दारुणा ॥ २१५.५१॥ २१५.५२/१विविधा व्याधयः कष्टा नानारूपा भयावहाः । २१५.५२/२शक्तिशूलाङ्कुशधराः पाशचक्रासिधारिणः ॥ २१५.५२॥ २१५.५३/१वज्रदण्डधरा रौद्राः क्षुरतूणधनुर्धराः । २१५.५३/२असंख्याता महावीर्याः क्रूराश्चाञ्जनसप्रभाः ॥ २१५.५३॥ २१५.५४/१सर्वायुधोद्यतकरा यमदूता भयानकाः । २१५.५४/२अनेन परिवारेण महाघोरेण संवृतम् ॥ २१५.५४॥ २१५.५५/१यमं पश्यन्ति पापिष्ठाश्चित्रगुप्तं विभीषणम् । २१५.५५/२निर्भर्त्सयति चात्यर्थं यमस्तान् पापकारिणः ॥ २१५.५५॥ २१५.५६/१चित्रगुप्तस्तु भगवान् धर्मवाक्यैः प्रबोधयन् ॥ २१५.५६॥ २१५.५७/१चित्रगुप्त उवाच । भो भो दुष्कृतकर्माणः परद्रव्यापहारिणः । २१५.५७/२गर्विता रूपवीर्येण परदारविमर्दकाः ॥ २१५.५७॥ २१५.५८/१यत् स्वयं क्रियते कर्म तत् स्वयं भुज्यते पुनः । २१५.५८/२तत् किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ॥ २१५.५८॥ २१५.५९/१इदानीं किं नु शोचध्वं पीड्यमानाः स्वकर्मभिः । २१५.५९/२भुञ्जध्वं स्वानि दुःखानि नहि दोषोऽस्ति कस्यचित् ॥ २१५.५९॥ २१५.६०/१य एते पृथिवीपालाः सम्प्राप्ता मत्समीपतः । २१५.६०/२स्वकीयैः कर्मभिर्घोरैर्दुष्प्रज्ञा बलगर्विताः ॥ २१५.६०॥ २१५.६१/१भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः । २१५.६१/२अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥ २१५.६१॥ २१५.६२/१राज्यलोभेन मोहेन बलाद् अन्यायतः प्रजाः । २१५.६२/२यद् दण्डिताः फलं तस्य भुञ्जध्वमधुना नृपाः ॥ २१५.६२॥ २१५.६३/१कुतो राज्यं कलत्रं च यदर्थमशुभं कृतम् । २१५.६३/२तत् सर्वं सम्परित्यज्य यूयमेकाकिनः स्थिताः ॥ २१५.६३॥ २१५.६४/१पश्यामो न बलं सर्वं येन विध्वंसिताः प्रजाः । २१५.६४/२यमदूतैः पाट्यमाना अधुना कीदृशं फलम् ॥ २१५.६४॥ २१५.६५/१व्यास उवाच । एवं बहुविधैर्वाक्यैरुपालब्धा यमेन ते । २१५.६५/२शोचन्तः स्वानि कर्माणि तूष्णीं तिष्ठन्ति पार्थिवाः ॥ २१५.६५॥ २१५.६६/१इति कर्म समादिश्य नृपाणां धर्मराट् स्वयम् । २१५.६६/२तत्पातकविशुद्ध्यर्थमिदं वचनमब्रवीत् ॥ २१५.६६॥ २१५.६७/१यम उवाच । भो भोश्चण्ड महाचण्ड गृहीत्वा नृपतीन् इमान् । २१५.६७/२विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निषु ॥ २१५.६७॥ २१५.६८/१व्यास उवाच । ततः शीघ्रं समुत्थाय नृपान् संगृह्य पादयोः । २१५.६८/२भ्रामयित्वा तु वेगेन क्षिप्त्वा चोर्ध्वं प्रगृह्य च ॥ २१५.६८॥ २१५.६९/१तत्तत्पापप्रमाणेन यमदूताः शिलातले । २१५.६९/२आस्फोटयन्ति तरसा वज्रेणेव महाद्रुमम् ॥ २१५.६९॥ २१५.७०/१ततस्तु रक्तं स्रोतोभिः स्रवते जर्जरीकृतः । २१५.७०/२निःसंज्ञः स तदा देही निश्चेष्टश्च प्रजायते ॥ २१५.७०॥ २१५.७१/१ततः स वायुना स्पृष्टः शनैरुज्जीवते पुनः । २१५.७१/२ततः पापविशुद्ध्यर्थं क्षिपन्ति नरकार्णवे ॥ २१५.७१॥ २१५.७२/१अन्यांश्च ते तदा दूताः पापकर्मरतान् नरान् । २१५.७२/२निवेदयन्ति विप्रेन्द्रा यमाय भृशदुःखितान् ॥ २१५.७२॥ २१५.७३/१यमदूता ऊचुः । एष देव तवादेशाद् अस्माभिर्मोहितो भृशम् । २१५.७३/२आनीतो धर्मविमुखः सदा पापरतः परः ॥ २१५.७३॥ २१५.७४/१एष लुब्धो दुराचारो महापातकसंयुतः । २१५.७४/२उपपातककर्ता च सदा हिंसारतो शुचिः ॥ २१५.७४॥ २१५.७५/१अगम्यागामी दुष्टात्मा परद्रव्यापहारकः । २१५.७५/२कन्याक्रयी कूटसाक्षी कृतघ्नो मित्रवञ्चकः ॥ २१५.७५॥ २१५.७६/१अनेन मदमत्तेन सदा धर्मो विनिन्दितः । २१५.७६/२पापमाचरितं कर्म मर्त्यलोके दुरात्मना ॥ २१५.७६॥ २१५.७७/१इदानीमस्य देवेश निग्रहानुग्रहौ वद । २१५.७७/२प्रभुरस्य क्रियायोगे वयं वा परिपन्थिनः ॥ २१५.७७॥ २१५.७८/१व्यास उवाच । इति विज्ञाप्य देवेशं न्यस्याग्रे पापकारिणम् । २१५.७८/२नरकाणां सहस्रेषु लक्षकोटिशतेषु च ॥ २१५.७८॥ २१५.७९/१किंकरास्ते ततो यान्ति ग्रहीतुमपरान् नरान् । २१५.७९/२प्रतिपन्ने कृते दोषे यमो वै पापकारिणाम् ॥ २१५.७९॥ २१५.८०/१समादिशति तान् घोरान् निग्रहाय स्वकिंकरान् । २१५.८०/२यथा यस्य विनिर्दिष्टो वसिष्ठाद्यैर्विनिग्रहः ॥ २१५.८०॥ २१५.८१/१पापस्य तद् भृशं क्रुद्धाः कुर्वन्ति यमकिंकराः । २१५.८१/२अङ्कुशैर्मुद्गरैर्दण्डैः क्रकचैः शक्तितोमरैः ॥ २१५.८१॥ २१५.८२/१खड्गशूलनिपातैश्च भिद्यन्ते पापकारिणः । २१५.८२/२नरकाणां सहस्रेषु लक्षकोटिशतेषु च ॥ २१५.८२॥ २१५.८३/१स्वकर्मोपार्जितैर्दोषैः पीड्यन्ते यमकिंकरैः । २१५.८३/२श‍ृणुध्वं नरकाणां च स्वरूपं च भयंकरम् ॥ २१५.८३॥ २१५.८४/१नामानि च प्रमाणं च येन यान्ति नराश्च तान् । २१५.८४/२महावाचीति विख्यातं नरकं शोणितप्लुतम् ॥ २१५.८४॥ २१५.८५/१वज्रकण्टकसम्मिश्रं योजनायुतविस्तृतम् । २१५.८५/२तत्र सम्पीड्यते मग्नो भिद्यते वज्रकण्टके ॥ २१५.८५॥ २१५.८६/१वर्षलक्षं महाघोरं गोघाती नरके नरः । २१५.८६/२योजनानां शतं लक्षं कुम्भीपाकं सुदारुणम् ॥ २१५.८६॥ २१५.८७/१ताम्रकुम्भवती दीप्ता वालुकाङ्गारसंवृता । २१५.८७/२ब्रह्महा भूमिहर्ता च निक्षेपस्यापहारकः ॥ २१५.८७॥ २१५.८८/१दह्यन्ते तत्र संक्षिप्ता यावद् आभूतसम्प्लवम् । २१५.८८/२रौरवो वज्रनाराचैः प्रज्वलद्भिः समावृतः ॥ २१५.८८॥ २१५.८९/१योजनानां सहस्राणि षष्टिरायामविस्तरैः । २१५.८९/२भिद्यन्ते तत्र नाराचैः सज्वालैर्नरके नराः ॥ २१५.८९॥ २१५.९०/१इक्षुवत् तत्र पीड्यन्ते ये नराः कूटसाक्षिणः । २१५.९०/२अयोमयं प्रज्वलितं मञ्जूषं नरकं स्मृतम् ॥ २१५.९०॥ २१५.९१/१निक्षिप्तास्तत्र दह्यन्ते बन्दिग्राहकृताश्च ये । २१५.९१/२अप्रतिष्ठेति नरकं पूयमूत्रपुरीषकम् ॥ २१५.९१॥ २१५.९२/१अधोमुखः पतेत् तत्र ब्राह्मणस्योपपीडकः । २१५.९२/२लाक्षाप्रज्वलितं घोरं नरकं तु विलेपकम् ॥ २१५.९२॥ २१५.९३/१निमग्नास्तत्र दह्यन्ते मद्यपाने द्विजोत्तमाः । २१५.९३/२महाप्रभेति नरकं दीप्तशूलमहोच्छ्रयम् ॥ २१५.९३॥ २१५.९४/१तत्र शूलेन भिद्यन्ते पतिभार्योपभेदिनः । २१५.९४/२नरकं च महाघोरं जयन्ती चायसी शिला ॥ २१५.९४॥ २१५.९५/१तया चाक्रम्यते पापः परदारोपसेवकः । २१५.९५/२नरकं शाल्मलाख्यं तु प्रदीप्तदृढकण्टकम् ॥ २१५.९५॥ २१५.९६/१तया लिङ्गति दुःखार्ता नारी बहुनरंगमा । २१५.९६/२ये वदन्ति सदासत्यं परमर्मावकर्तनम् ॥ २१५.९६॥ २१५.९७/१जिह्वा चोच्छ्रियते तेषां सदस्यैर्यमकिंकरैः । २१५.९७/२ये तु रागैः कटाक्षैश्च वीक्षन्ते परयोषितम् ॥ २१५.९७॥ २१५.९८/१तेषां चक्षूंषि नाराचैर्विध्यन्ते यमकिंकरैः ॥ २१५.९८॥ २१५.९९/१मातरं येऽपि गच्छन्ति भगिनीं दुहितरं स्नुषाम् । २१५.९९/२स्त्रीबालवृद्धहन्तारो यावद् इन्द्राश्चतुर्दश । २१५.९९/३ज्वालामालाकुलं रौद्रं महारौरवसंज्ञितम् ॥ २१५.९९॥ २१५.१००/१नरकं योजनानां च सहस्राणि चतुर्दश । २१५.१००/२पुरं क्षेत्रं गृहं ग्रामं यो दीपयति वह्निना ॥ २१५.१००॥ २१५.१०१/१स तत्र दह्यते मूढो यावत् कल्पस्थितिर्नरः । २१५.१०१/२तामिस्रमिति विख्यातं लक्षयोजनविस्तृतम् ॥ २१५.१०१॥ २१५.१०२/१निपतद्भिः सदा रौद्रः खड्गपट्टिशमुद्गरैः । २१५.१०२/२तत्र चौरा नराः क्षिप्तास्ताड्यन्ते यमकिंकरैः ॥ २१५.१०२॥ २१५.१०३/१शूलशक्तिगदाखड्गैर्यावत् कल्पशतत्रयम् । २१५.१०३/२तामिस्राद् द्विगुणं प्रोक्तं महातामिस्रसंज्ञितम् ॥ २१५.१०३॥ २१५.१०४/१जलौकासर्पसम्पूर्णां निरालोकं सुदुःखदम् । २१५.१०४/२मातृहा पितृहा चैव मित्रविस्रम्भघातकः ॥ २१५.१०४॥ २१५.१०५/१तिष्ठन्ति तक्ष्यमाणाश्च यावत् तिष्ठति मेदिनी । २१५.१०५/२असिपत्त्रवनं नाम नरकं भूरिदुःखदम् ॥ २१५.१०५॥ २१५.१०६/१योजनायुतविस्तारं ज्वलत्खड्गैः समाकुलम् । २१५.१०६/२पातितस्तत्र तैः खड्गैः शतधा तु समाहतः ॥ २१५.१०६॥ २१५.१०७/१मित्रघ्नः कृत्यते तावद् यावद् आभूतसम्प्लवम् । २१५.१०७/२करम्भवालुका नाम नरकं योजनायुतम् ॥ २१५.१०७॥ २१५.१०८/१कूपाकारं वृतं दीप्तैर्वालुकाङ्गारकण्टकैः । २१५.१०८/२दह्यते भिद्यते वर्ष+ ।लक्षायुतशतत्रयम् ॥ २१५.१०८॥ २१५.१०९/१येन दग्धो जनो नित्यं मिथ्योपायैः सुदारुणैः । २१५.१०९/२काकोलं नाम नरकं कृमिपूयपरिप्लुतम् ॥ २१५.१०९॥ २१५.११०/१क्षिप्यते तत्र दुष्टात्मा एकाकी मिष्टभुङ् नरः । २१५.११०/२कुड्मलं नाम नरकं पूर्णं विण्मूत्रशोणितैः ॥ २१५.११०॥ २१५.१११/१पञ्चयज्ञक्रियाहीनाः क्षिप्यन्ते तत्र वै नराः । २१५.१११/२सुदुर्गन्धं महाभीमं मांसशोणितसंकुलम् ॥ २१५.१११॥ २१५.११२/१अभक्ष्यान्ने रतास्तेऽत्र निपतन्ति नराधमाः । २१५.११२/२क्रिमिकीटसमाकीर्णं शवपूर्णं महावटम् ॥ २१५.११२॥ २१५.११३/१अधोमुखः पतेत् तत्र कन्याविक्रयकृन् नरः । २१५.११३/२नाम्ना वै तिलपाकेति नरकं दारुणं स्मृतम् ॥ २१५.११३॥ २१५.११४/१तिलवत् तत्र पीड्यन्ते परपीडारताश्च ये । २१५.११४/२नरकं तैलपाकेति ज्वलत्तैलमहीप्लवम् ॥ २१५.११४॥ २१५.११५/१पच्यते तत्र मित्रघ्नो हन्ता च शरणागतम् । २१५.११५/२नाम्ना वज्रकपाटेति वज्रश‍ृङ्खलयान्वितम् ॥ २१५.११५॥ २१५.११६/१पीड्यन्ते निर्दयं तत्र यैः कृतः क्षीरविक्रयः । २१५.११६/२निरुच्छ्वास इति प्रोक्तं तमोन्धं वातवर्जितम् ॥ २१५.११६॥ २१५.११७/१निश्चेष्टं क्षिप्यते तत्र विप्रदाननिरोधकृत् । २१५.११७/२अङ्गारोपचयं नाम दीप्ताङ्गारसमुज्ज्वलम् ॥ २१५.११७॥ २१५.११८/१दह्यते तत्र येनोक्तं दानं विप्राय नार्पितम् । २१५.११८/२महापायीति नरकं लक्षयोजनमायतम् ॥ २१५.११८॥ २१५.११९/१पात्यन्तेऽधोमुखास्तत्र ये जल्पन्ति सदानृतम् । २१५.११९/२महाज्वालेति नरकं ज्वालाभास्वरभीषणम् ॥ २१५.११९॥ २१५.१२०/१दह्यते तत्र सुचिरं यः पापे बुद्धिकृन् नरः । २१५.१२०/२नरकं क्रकचाख्यातं पीड्यन्ते तत्र वै नराः ॥ २१५.१२०॥ २१५.१२१/१क्रकचैर्वज्रधारोग्रैरगम्यागमने रताः । २१५.१२१/२नरकं गुडपाकेति ज्वलद्गुडह्रदैर्वृतम् ॥ २१५.१२१॥ २१५.१२२/१निक्षिप्तो दह्यते तस्मिन् वर्णसंकरकृन् नरः । २१५.१२२/२क्षुरधारेति नरकं तीक्ष्णक्षुरसमावृतम् ॥ २१५.१२२॥ २१५.१२३/१छिद्यन्ते तत्र कल्पान्तं विप्रभूमिहरा नराः । २१५.१२३/२नरकं चाम्बरीषाख्यं प्रलयानलदीपितम् ॥ २१५.१२३॥ २१५.१२४/१कल्पकोटिशतं तत्र दह्यते स्वर्णहारकः । २१५.१२४/२नाम्ना वज्रकुठारेति नरकं वज्रसंकुलम् ॥ २१५.१२४॥ २१५.१२५/१छिद्यन्ते तत्र छेत्तारो द्रुमाणां पापकारिणः । २१५.१२५/२नरकं परितापाख्यं प्रलयानलदीपितम् ॥ २१५.१२५॥ २१५.१२६/१गरदो मधुहर्ता च पच्यते तत्र पापकृत् । २१५.१२६/२नरकं कालसूत्रं च वज्रसूत्रविनिर्मितम् ॥ २१५.१२६॥ २१५.१२७/१भ्रमन्तस्तत्र च्छिद्यन्ते परसस्योपलुण्ठकाः । २१५.१२७/२नरकं कश्मलं नाम श्लेष्मशिङ्घाणकावृतम् ॥ २१५.१२७॥ २१५.१२८/१तत्र संक्षिप्यते कल्पं सदा मांसरुचिर्नरः । २१५.१२८/२नरकं चोग्रगन्धेति लालामूत्रपुरीषवत् ॥ २१५.१२८॥ २१५.१२९/१क्षिप्यन्ते तत्र नरके पितृपिण्डाप्रयच्छकाः । २१५.१२९/२नरकं दुर्धरं नाम जलौकावृश्चिकाकुलम् ॥ २१५.१२९॥ २१५.१३०/१उत्कोचभक्षकस्तत्र तिष्ठते वर्षकायुतम् । २१५.१३०/२यच्च वज्रमहापीडा नरकं वज्रनिर्मितम् ॥ २१५.१३०॥ २१५.१३१/१तत्र प्रक्षिप्य दह्यन्ते पीड्यन्ते यमकिंकरैः । २१५.१३१/२धनं धान्यं हिरण्यं वा परकीयं हरन्ति ये ॥ २१५.१३१॥ २१५.१३२/१यमदूतैश्च चौरास्ते छिद्यन्ते लवशः क्षुरैः । २१५.१३२/२ये हत्वा प्राणिनं मूढाः खादन्ते काकगृध्रवत् ॥ २१५.१३२॥ २१५.१३३/१भोज्यन्ते च स्वमांसं ते कल्पान्तं यमकिंकरैः । २१५.१३३/२आसनं शयनं वस्त्रं परकीयं हरन्ति ये ॥ २१५.१३३॥ २१५.१३४/१यमदूतैश्च ते मूढा भिद्यन्ते शक्तितोमरैः । २१५.१३४/२फलं पत्त्रं नृणां वापि हृतं यैस्तु कुबुद्धिभिः ॥ २१५.१३४॥ २१५.१३५/१यमदूतैश्च ते क्रुद्धैर्दह्यन्ते तृणवह्निभिः । २१५.१३५/२परद्रव्ये कलत्रे च यः सदा दुष्टधीर्नरः ॥ २१५.१३५॥ २१५.१३६/१यमदूतैर्ज्वलत् तस्य हृदि शूलं निखन्यते । २१५.१३६/२कर्मणा मनसा वाचा ये धर्मविमुखा नराः ॥ २१५.१३६॥ २१५.१३७/१यमलोके तु ते घोरा लभन्ते परियातनाः । २१५.१३७/२एवं शतसहस्राणि लक्षकोटिशतानि च ॥ २१५.१३७॥ २१५.१३८/१नरकाणि नरैस्तत्र भुज्यन्ते पापकारिभिः । २१५.१३८/२इह कृत्वा स्वल्पमपि नरः कर्माशुभात्मकम् ॥ २१५.१३८॥ २१५.१३९/१प्राप्नोति नरके घोरे यमलोकेषु यातनाम् । २१५.१३९/२न श‍ृण्वन्ति नरा मूढा धर्मोक्तं साधु भाषितम् ॥ २१५.१३९॥ २१५.१४०/१दृष्टं केनेति प्रत्यक्षं प्रत्युक्त्यैवं वदन्ति ते । २१५.१४०/२दिवा रात्रौ प्रयत्नेन पापं कुर्वन्ति ये नराः ॥ २१५.१४०॥ २१५.१४१/१नाचरन्ति हि ते धर्मं प्रमादेनापि मोहिताः । २१५.१४१/२इहैव फलभोक्तारः परत्र विमुखाश्च ये ॥ २१५.१४१॥ २१५.१४२/१ते पतन्ति सुघोरेषु नरकेषु नराधमाः । २१५.१४२/२दारुणो नरके वासः स्वर्गवासः सुखप्रदः । २१५.१४२/३नरैः सम्प्राप्यते तत्र कर्म कृत्वा शुभाशुभम् ॥ २१५.१४२॥ २१६.१/१मुनय ऊचुः । अहोऽतिदुःखं घोरं च यममार्गे त्वयोदितम् । २१६.१/२नरकाणि च घोराणि द्वारं याम्यं च सत्तम ॥ २१६.१॥ २१६.२/१अस्त्युपायो न वा ब्रह्मन् यममार्गेऽतिभीषणे । २१६.२/२ब्रूहि येन नरा यान्ति सुखेन यमसादनम् ॥ २१६.२॥ २१६.३/१व्यास उवाच । इह ये धर्मसंयुक्तास्त्वहिंसानिरता नराः । २१६.३/२गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः ॥ २१६.३॥ २१६.४/१यस्मिन् मनुष्यलोकास्ते सभार्याः ससुतास्तथा । २१६.४/२तमध्वानं च गच्छन्ति यथा तत् कथयामि वः ॥ २१६.४॥ २१६.५/१विमानैर्विविधैर्दिव्यैः काञ्चनध्वजशोभितैः । २१६.५/२धर्मराजपुरं यान्ति सेवमानाप्सरोगणैः ॥ २१६.५॥ २१६.६/१ब्राह्मणेभ्यस्तु दानानि नानारूपाणि भक्तितः । २१६.६/२ये प्रयच्छन्ति ते यान्ति सुखेनैव महापथे ॥ २१६.६॥ २१६.७/१अन्नं ये तु प्रयच्छन्ति ब्राह्मणेभ्यः सुसंकृतम् । २१६.७/२श्रोत्रियेभ्यो विशेषेण भक्त्या परमया युताः ॥ २१६.७॥ २१६.८/१तरुणीभिर्वरस्त्रीभिः सेव्यमानाः प्रयत्नतः । २१६.८/२धर्मराजपुरं यान्ति विमानैरभ्यलंकृतैः ॥ २१६.८॥ २१६.९/१ये च सत्यं प्रभाषन्ते बहिरन्तश्च निर्मलाः । २१६.९/२तेऽपि यान्त्यमरप्रख्या विमानैर्यममन्दिरम् ॥ २१६.९॥ २१६.१०/१गोदानानि पवित्राणि विष्णुमुद्दिश्य साधुषु । २१६.१०/२ये प्रयच्छन्ति धर्मज्ञाः कृशेषु कृशवृत्तिषु ॥ २१६.१०॥ २१६.११/१ते यान्ति दिव्यवर्णाभैर्विमानैर्मणिचित्रितैः । २१६.११/२धर्मराजपुरं श्रीमान् सेव्यमानाप्सरोगणैः ॥ २१६.११॥ २१६.१२/१उपानद्युगलं छत्त्रं शय्यासनमथापि वा । २१६.१२/२ये प्रयच्छन्ति वस्त्राणि तथैवाभरणानि च ॥ २१६.१२॥ २१६.१३/१ते यान्त्यश्वै रथैश्चैव कुञ्जरैश्चाप्यलंकृताः । २१६.१३/२धर्मराजपुरं दिव्यं छत्त्रैः सौवर्णराजतैः ॥ २१६.१३॥ २१६.१४/१ये च भक्त्या प्रयच्छन्ति गुडपानकमर्चितम् । २१६.१४/२ओदनं च द्विजाग्र्येभ्यो विशुद्धेनान्तरात्मना ॥ २१६.१४॥ २१६.१५/१ते यान्ति काञ्चनैर्यानैर्विविधैस्तु यमालयम् । २१६.१५/२वरस्त्रीभिर्यथाकामं सेव्यमानाः पुनः पुनः ॥ २१६.१५॥ २१६.१६/१ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु । २१६.१६/२ब्राह्मणेभ्यः प्रयत्नेन शुद्ध्योपेतं सुसंस्कृतम् ॥ २१६.१६॥ २१६.१७/१चक्रवाकप्रयुक्तैश्च विमानैस्तु हिरण्मयैः । २१६.१७/२यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् ॥ २१६.१७॥ २१६.१८/१ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च । २१६.१८/२हंसयुक्तैर्विमानैस्तु यान्ति धर्मपुरं नराः ॥ २१६.१८॥ २१६.१९/१ये तिलांस्तिलधेनुं च घृतधेनुमथापि वा । २१६.१९/२श्रोत्रियेभ्यः प्रयच्छन्ति विप्रेभ्यः श्रद्धयान्विताः ॥ २१६.१९॥ २१६.२०/१सोममण्डलसंकाशैर्यानैस्ते यान्ति निर्मलैः । २१६.२०/२गन्धर्वैरुपगीयन्ते पुरे वैवस्वतस्य ते ॥ २१६.२०॥ २१६.२१/१येषां वाप्यश्च कूपाश्च तडागानि सरांसि च । २१६.२१/२दीर्घिकाः पुष्करिण्यश्च शीतलाश्च जलाशयाः ॥ २१६.२१॥ २१६.२२/१यानैस्ते हेमचन्द्राभैर्दिव्यघण्टानिनादितैः । २१६.२२/२व्यजनैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः ॥ २१६.२२॥ २१६.२३/१येषां देवकुलान्यत्र चित्राण्यायतनानि च । २१६.२३/२रत्नैः प्रस्फुरमाणानि मनोज्ञानि शुभानि च ॥ २१६.२३॥ २१६.२४/१ते यान्ति लोकपालैस्तु विमानैर्वातरंहसैः । २१६.२४/२धर्मराजपुरं दिव्यं नानाजनसमाकुलम् ॥ २१६.२४॥ २१६.२५/१पानीयं ये प्रयच्छन्ति सर्वप्राण्युपजीवितम् । २१६.२५/२ते वितृष्णाः सुखं यान्ति विमानैस्तं महापथम् ॥ २१६.२५॥ २१६.२६/१काष्ठपादुकयानानि पीठकान्यासनानि च । २१६.२६/२यैर्दत्तानि द्विजातिभ्यस्तेऽध्वानं यान्ति वै सुखम् ॥ २१६.२६॥ २१६.२७/१सौवर्णमणिपीठेषु पादौ कृत्वोत्तमेषु च । २१६.२७/२ते प्रयान्ति विमानैस्तु अप्सरोगणमण्डितैः ॥ २१६.२७॥ २१६.२८/१आरामाणि विचित्राणि पुष्पाढ्यानीह मानवाः । २१६.२८/२रोपयन्ति फलाढ्यानि नराणामुपकारिणः ॥ २१६.२८॥ २१६.२९/१वृक्षच्छायासु रम्यासु शीतलासु स्वलंकृताः । २१६.२९/२वरस्त्रीगीतवाद्यैश्च सेव्यमाना व्रजन्ति ते ॥ २१६.२९॥ २१६.३०/१सुवर्णं रजतं वापि विद्रुमं मौक्तिकं तथा । २१६.३०/२ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः ॥ २१६.३०॥ २१६.३१/१भूमिदा दीप्यमानाश्च सर्वकामैस्तु तर्पिताः । २१६.३१/२उदितादित्यसंकाशैर्विमानैर्भृशनादितैः ॥ २१६.३१॥ २१६.३२/१कन्यां तु ये प्रयच्छन्ति ब्रह्मदेयामलंकृताम् । २१६.३२/२दिव्यकन्यावृता यान्ति विमानैस्ते यमालयम् ॥ २१६.३२॥ २१६.३३/१सुगन्धागुरुकर्पूरान् पुष्पधूपान् द्विजोत्तमाः । २१६.३३/२प्रयच्छन्ति द्विजातिभ्यो भक्त्या परमयान्विताः ॥ २१६.३३॥ २१६.३४/१ते सुगन्धाः सुवेशाश्च सुप्रभाः सुविभूषिताः । २१६.३४/२यान्ति धर्मपुरं यानैर्विचित्रैरभ्यलंकृताः ॥ २१६.३४॥ २१६.३५/१दीपदा यान्ति यानैश्च दीपयन्तो दिशो दश । २१६.३५/२आदित्यसदृशैर्यानैर्दीप्यमाना यथाग्नयः ॥ २१६.३५॥ २१६.३६/१गृहावसथदातारो गृहैः काञ्चनमण्डितैः । २१६.३६/२व्रजन्ति बालार्कनिभैर्धर्मराजगृहं नराः ॥ २१६.३६॥ २१६.३७/१जलभाजनदातारः कुण्डिकाकरकप्रदाः । २१६.३७/२पूजमानाप्सरोभिश्च यान्ति दृप्ता महागजैः ॥ २१६.३७॥ २१६.३८/१पादाभ्यङ्गं शिरोभ्यङ्गं स्नानपानोदकं तथा । २१६.३८/२ये प्रयच्छन्ति विप्रेभ्यस्ते यान्त्यश्वैर्यमालयम् ॥ २१६.३८॥ २१६.३९/१विश्रामयन्ति ये विप्राञ् श्रान्तान् अध्वनि कर्शितान् । २१६.३९/२चक्रवाकप्रयुक्तेन यान्ति यानेन ते सुखम् ॥ २१६.३९॥ २१६.४०/१स्वागतेन च यो विप्रं पूजयेद् आसनेन च । २१६.४०/२स गच्छति तमध्वानं सुखं परमनिर्वृतः ॥ २१६.४०॥ २१६.४१/१नमो ब्रह्मण्यदेवेति यो हरिं चाभिवादयेत् । २१६.४१/२गां च पापहरेत्युक्त्वा सुखं यान्ति च तत् पथम् ॥ २१६.४१॥ २१६.४२/१अनन्तराशिनो ये च दम्भानृतविवर्जिताः । २१६.४२/२तेऽपि सारसयुक्तैस्तु यान्ति यानैश्च तत् पथम् ॥ २१६.४२॥ २१६.४३/१वर्तन्ते ह्येकभक्तेन शाठ्यदम्भविवर्जिताः । २१६.४३/२हंसयुक्तैर्विमानैस्तु सुखं यान्ति यमालयम् ॥ २१६.४३॥ २१६.४४/१चतुर्थेनैकभक्तेन वर्तन्ते ये जितेन्द्रियाः । २१६.४४/२ते यान्ति धर्मनगरं यानैर्बर्हिणयोजितैः ॥ २१६.४४॥ २१६.४५/१तृतीये दिवसे ये तु भुञ्जते नियतव्रताः । २१६.४५/२तेऽपि हस्तिरथैर्दिव्यैर्यान्ति यानैश्च तत् पदम् ॥ २१६.४५॥ २१६.४६/१षष्ठेऽन्नभक्षको यस्तु शौचनित्यो जितेन्द्रियः । २१६.४६/२स याति कुञ्जरस्थस्तु शचीपतिरिव स्वयम् ॥ २१६.४६॥ २१६.४७/१धर्मराजपुरं दिव्यं नानामणिविभूषितम् । २१६.४७/२नानास्वरसमायुक्तं जयशब्दरवैर्युतम् ॥ २१६.४७॥ २१६.४८/१पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः । २१६.४८/२पुरं तद् धर्मराजस्य सेव्यमानाः सुरासुरैः ॥ २१६.४८॥ २१६.४९/१ये च मासोपवासं तु कुर्वते संयतेन्द्रियाः । २१६.४९/२तेऽपि सूर्यप्रदीप्तैस्तु यान्ति यानैर्यमालयम् ॥ २१६.४९॥ २१६.५०/१महाप्रस्थानमेकाग्रो यः प्रयाति दृढव्रतः । २१६.५०/२सेव्यमानस्तु गन्धर्वैर्याति यानैर्यमालयम् ॥ २१६.५०॥ २१६.५१/१शरीरं साधयेद् यस्तु वैष्णवेनान्तरात्मना । २१६.५१/२स रथेनाग्निवर्णेन यातीह त्रिदशालयम् ॥ २१६.५१॥ २१६.५२/१अग्निप्रवेशं यः कुर्यान् नारायणपरायणः । २१६.५२/२स यात्यग्निप्रकाशेन विमानेन यमालयम् ॥ २१६.५२॥ २१६.५३/१प्राणांस्त्यजति यो मर्त्यः स्मरन् विष्णुं सनातनम् । २१६.५३/२यानेनार्कप्रकाशेन याति धर्मपुरं नरः ॥ २१६.५३॥ २१६.५४/१प्रविष्टोऽन्तर्जलं यस्तु प्राणांस्त्यजति मानवः । २१६.५४/२सोममण्डलकल्पेन याति यानेन वै सुखम् ॥ २१६.५४॥ २१६.५५/१स्वशरीरं हि गृध्रेभ्यो वैष्णवो यः प्रयच्छति । २१६.५५/२स याति रथमुख्येन काञ्चनेन यमालयम् ॥ २१६.५५॥ २१६.५६/१स्त्रीग्रहे गोग्रहे वापि युद्धे मृत्युमुपैति यः । २१६.५६/२स यात्यमरकन्याभिः सेव्यमानो रविप्रभः ॥ २१६.५६॥ २१६.५७/१वैष्णवा ये च कुर्वन्ति तीर्थयात्रां जितेन्द्रियाः । २१६.५७/२तत् पथं यान्ति ते घोरं सुखयानैरलंकृताः ॥ २१६.५७॥ २१६.५८/१ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर्भूरिदक्षिणैः । २१६.५८/२तप्तहाटकसंकाशैर्विमानैर्यान्ति ते सुखम् ॥ २१६.५८॥ २१६.५९/१परपीडामकुर्वन्तो भृत्यानां भरणादिकम् । २१६.५९/२कुर्वन्ति ते सुखं यान्ति विमानैः कनकोज्ज्वलैः ॥ २१६.५९॥ २१६.६०/१ये क्षान्ताः सर्वभूतेषु प्राणिनामभयप्रदाः । २१६.६०/२क्रोधमोहविनिर्मुक्ता निर्मदाः संयतेन्द्रियाः ॥ २१६.६०॥ २१६.६१/१पूर्णचन्द्रप्रकाशेन विमानेन महाप्रभाः । २१६.६१/२यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः ॥ २१६.६१॥ २१६.६२/१एकभावेन ये विष्णुं ब्रह्माणं त्र्यम्बकं रविम् । २१६.६२/२पूजयन्ति हि ते यान्ति विमानैर्भास्करप्रभैः ॥ २१६.६२॥ २१६.६३/१ये च मांसं न खादन्ति सत्यशौचसमन्विताः । २१६.६३/२तेऽपि यान्ति सुखेनैव धर्मराजपुरं नराः ॥ २१६.६३॥ २१६.६४/१मांसान् मिष्टतरं नास्ति भक्ष्यभोज्यादिकेषु च । २१६.६४/२तस्मान् मांसं न भुञ्जीत नास्ति मिष्टैः सुखोदयः ॥ २१६.६४॥ २१६.६५/१गोसहस्रं तु यो दद्याद् यस्तु मांसं न भक्षयेत् । २१६.६५/२समावेतौ पुरा प्राह ब्रह्मा वेदविदां वरः ॥ २१६.६५॥ २१६.६६/१सर्वतीर्थेषु यत् पुण्यं सर्वयज्ञेषु यत् फलम् । २१६.६६/२अमांसभक्षणे विप्रास्तच्च तच्च च तत्समम् ॥ २१६.६६॥ २१६.६७/१एवं सुखेन ते यान्ति यमलोकं च धार्मिकाः । २१६.६७/२दानव्रतपरा यानैर्यत्र देवो रवेः सुतः ॥ २१६.६७॥ २१६.६८/१दृष्ट्वा तान् धार्मिकान् देवः स्वयं सम्मानयेद् यमः । २१६.६८/२स्वागतासनदानेन पाद्यार्घ्येण प्रियेण तु ॥ २१६.६८॥ २१६.६९/१धन्या यूयं महात्मान आत्मनो हितकारिणः । २१६.६९/२येन दिव्यसुखार्थाय भवद्भिः सुकृतं कृतम् ॥ २१६.६९॥ २१६.७०/१इदं विमानमारुह्य दिव्यस्त्रीभोगभूषिताः । २१६.७०/२स्वर्गं गच्छध्वमतुलं सर्वकामसमन्वितम् ॥ २१६.७०॥ २१६.७१/१तत्र भुक्त्वा महाभोगान् अन्ते पुण्यपरिक्षयात् । २१६.७१/२यत् किंचिद् अल्पमशुभं फलं तद् इह भोक्ष्यथ ॥ २१६.७१॥ २१६.७२/१ये तु तं धर्मराजानं नराः पुण्यानुभावतः । २१६.७२/२पश्यन्ति सौम्यमनसं पितृभूतमिवात्मनः ॥ २१६.७२॥ २१६.७३/१तस्माद् धर्मः सेवितव्यः सदा मुक्तिफलप्रदः । २१६.७३/२धर्माद् अर्थस्तथा कामो मोक्षश्च परिकीर्त्यते ॥ २१६.७३॥ २१६.७४/१धर्मो माता पिता भ्राता धर्मो नाथः सुहृत् तथा । २१६.७४/२धर्मः स्वामी सखा गोप्ता तथा धाता च पोषकः ॥ २१६.७४॥ २१६.७५/१धर्माद् अर्थोऽर्थतः कामः कामाद् भोगः सुखानि च । २१६.७५/२धर्माद् ऐश्वर्यमेकाग्र्यं धर्मात् स्वर्गगतिः परा ॥ २१६.७५॥ २१६.७६/१धर्मस्तु सेवितो विप्रास्त्रायते महतो भयात् । २१६.७६/२देवत्वं च द्विजत्वं च धर्मात् प्राप्नोत्यसंशयम् ॥ २१६.७६॥ २१६.७७/१यदा च क्षीयते पापं नराणां पूर्वसंचितम् । २१६.७७/२तदैषां भजते बुद्धिर्धर्मं चात्र द्विजोत्तमाः ॥ २१६.७७॥ २१६.७८/१जन्मान्तरसहस्रेषु मानुष्यं प्राप्य दुर्लभम् । २१६.७८/२यो हि नाचरते धर्मं भवेत् स खलु वञ्चितः ॥ २१६.७८॥ २१६.७९/१कुत्सिता ये दरिद्राश्च विरूपा व्याधितास्तथा । २१६.७९/२परप्रेष्याश्च मूर्खाश्च ज्ञेया धर्मविवर्जिताः ॥ २१६.७९॥ २१६.८०/१ये हि दीर्घायुषः शूराः पण्डिता भोगिनोऽर्थिनः । २१६.८०/२अरोगा रूपवन्तश्च तैस्तु धर्मः पुरा कृतः ॥ २१६.८०॥ २१६.८१/१एवं धर्मरता विप्रा गच्छन्ति गतिमुत्तमाम् । २१६.८१/२अधर्मं सेवमानास्तु तिर्यग्योनिं व्रजन्ति ते ॥ २१६.८१॥ २१६.८२/१ये नरा नरकध्वंसि+ ।वासुदेवमनुव्रताः । २१६.८२/२ते स्वप्नेऽपि न पश्यन्ति यमं वा नरकाणि वा ॥ २१६.८२॥ २१६.८३/१अनादिनिधनं देवं दैत्यदानवदारणम् । २१६.८३/२ये नमन्ति नरा नित्यं नहि पश्यन्ति ते यमम् ॥ २१६.८३॥ २१६.८४/१कर्मणा मनसा वाचा येऽच्युतं शरणं गताः । २१६.८४/२न समर्थो यमस्तेषां ते मुक्तिफलभागिनः ॥ २१६.८४॥ २१६.८५/१ये जना जगतां नाथं नित्यं नारायणं द्विजाः । २१६.८५/२नमन्ति नहि ते विष्णोः स्थानाद् अन्यत्र गामिनः ॥ २१६.८५॥ २१६.८६/१न ते दूतान् न तन् मार्गं न यमं न च तां पुरीम् । २१६.८६/२प्रणम्य विष्णुं पश्यन्ति नरकाणि कथंचन ॥ २१६.८६॥ २१६.८७/१कृत्वापि बहुशः पापं नरा मोहसमन्विताः । २१६.८७/२न यान्ति नरकं नत्वा सर्वपापहरं हरिम् ॥ २१६.८७॥ २१६.८८/१शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् । २१६.८८/२तेऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकमनामयम् ॥ २१६.८८॥ २१६.८९/१अत्यन्तक्रोधसक्तोऽपि कदाचित् कीर्तयेद् धरिम् । २१६.८९/२सोऽपि दोषक्षयान् मुक्तिं लभेच्चेदिपतिर्यथा ॥ २१६.८९॥ २१७.१/१लोमहर्षण उवाच । श्रुत्वैवं यममार्गं ते नरकेषु च यातनाम् । २१७.१/२पप्रच्छुश्च पुनर्व्यासं संशयं मुनिसत्तमाः ॥ २१७.१॥ २१७.२/१मुनय ऊचुः । भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद । २१७.२/२मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ॥ २१७.२॥ २१७.३/१ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च । २१७.३/२गृहं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । २१७.३/३गच्छन्त्यमुत्र लोके वै कश्च तान् अनुगच्छति ॥ २१७.३॥ २१७.४/१व्यास उवाच । एकः प्रसूयते विप्रा एक एव हि नश्यति । २१७.४/२एकस्तरति दुर्गाणि गच्छत्येकस्तु दुर्गतिम् ॥ २१७.४॥ २१७.५/१असहायः पिता माता तथा भ्राता सुतो गुरुः । २१७.५/२ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ॥ २१७.५॥ २१७.६/१मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । २१७.६/२मुहूर्तमिव रोदित्वा ततो यान्ति पराङ्मुखाः ॥ २१७.६॥ २१७.७/१तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति । २१७.७/२तस्माद् धर्मः सहायश्च सेवितव्यः सदा नृभिः ॥ २१७.७॥ २१७.८/१प्राणी धर्मसमायुक्तो गच्छेत् स्वर्गगतिं पराम् । २१७.८/२तथैवाधर्मसंयुक्तो नरकं चोपपद्यते ॥ २१७.८॥ २१७.९/१तस्मात् पापागतैरर्थैर्नानुरज्येत पण्डितः । २१७.९/२धर्म एको मनुष्याणां सहायः परिकीर्तितः ॥ २१७.९॥ २१७.१०/१लोभान् मोहाद् अनुक्रोशाद् भयाद् वाथ बहुश्रुतः । २१७.१०/२नरः करोत्यकार्याणि परार्थे लोभमोहितः ॥ २१७.१०॥ २१७.११/१धर्मश्चार्थश्च कामश्च त्रितयं जीवतः फलम् । २१७.११/२एतत् त्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥ २१७.११॥ २१७.१२/१मुनय ऊचुः । श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् । २१७.१२/२शरीरनिचयं ज्ञातुं बुद्धिर्नोऽत्र प्रजायते ॥ २१७.१२॥ २१७.१३/१मृतं शरीरं हि नृणां सूक्ष्ममव्यक्ततां गतम् । २१७.१३/२अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति ॥ २१७.१३॥ २१७.१४/१व्यास उवाच । पृथिवी वायुराकाशमापो ज्योतिर्मनोन्तरम् । २१७.१४/२बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥ २१७.१४॥ २१७.१५/१प्राणिनामिह सर्वेषां साक्षिभूता दिवानिशम् । २१७.१५/२एतैश्च सह धर्मो हि तं जीवमनुगच्छति ॥ २१७.१५॥ २१७.१६/१त्वग् अस्थि मांसं शुक्रं च शोणितं च द्विजोत्तमाः । २१७.१६/२शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ॥ २१७.१६॥ २१७.१७/१ततो धर्मसमायुक्तः स जीवः सुखमेधते । २१७.१७/२इहलोके परे चैव किं भूयः कथयामि वः ॥ २१७.१७॥ २१७.१८/१मुनय ऊचुः । तद् दर्शितं भगवता यथा धर्मोऽनुगच्छति । २१७.१८/२एतत् तु ज्ञातुमिच्छामः कथं रेतः प्रवर्तते ॥ २१७.१८॥ २१७.१९/१व्यास उवाच । अन्नमश्नन्ति ये देवाः शरीरस्था द्विजोत्तमाः । २१७.१९/२पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥ २१७.१९॥ २१७.२०/१ततस्तृप्तेषु भो विप्रास्तेषु भूतेषु पञ्चसु । २१७.२०/२मनःषष्ठेषु शुद्धात्मा रेतः सम्पद्यते महत् ॥ २१७.२०॥ २१७.२१/१ततो गर्भः सम्भवति श्लेष्मा स्त्रीपुंसयोर्द्विजाः । २१७.२१/२एतद् वः सर्वमाख्यातं किं भूयः श्रोतुमिच्छथ ॥ २१७.२१॥ २१७.२२/१मुनय ऊचुः । आख्यातं नो भगवता गर्भः संजायते यथा । २१७.२२/२यथा जातस्तु पुरुषः प्रपद्यते तद् उच्यताम् ॥ २१७.२२॥ २१७.२३/१व्यास उवाच । आसन्नमात्रपुरुषस्तैर्भूतैरभिभूयते । २१७.२३/२विप्रयुक्तस्तु तैर्भूतैः पुनर्यात्यपरां गतिम् ॥ २१७.२३॥ २१७.२४/१स च भूतसमायुक्तः प्राप्नोति जीवमेव हि । २१७.२४/२ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् । २१७.२४/३देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छथ ॥ २१७.२४॥ २१७.२५/१मुनय ऊचुः । त्वग् अस्थि मांसमुत्सृज्य तैस्तु भूतैर्विवर्जितः । २१७.२५/२जीवः स भगवन् क्वस्थः सुखदुःखे समश्नुते ॥ २१७.२५॥ २१७.२६/१व्यास उवाच । जीवः कर्मसमायुक्तः शीघ्रं रेतःसमागतः । २१७.२६/२स्त्रीणां पुष्पं समासाद्य ततः कालेन भो द्विजाः ॥ २१७.२६॥ २१७.२७/१यमस्य पुरुषैः क्लेशो यमस्य पुरुषैर्वधः । २१७.२७/२दुःखं संसारचक्रं च नरः क्लेशं च विन्दति ॥ २१७.२७॥ २१७.२८/१इह लोके स तु प्राणी जन्मप्रभृति भो द्विजाः । २१७.२८/२सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥ २१७.२८॥ २१७.२९/१यदि धर्मं समायुज्य जन्मप्रभृति सेवते । २१७.२९/२ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ॥ २१७.२९॥ २१७.३०/१अथान्तरान्तरं धर्ममधर्ममुपसेवते । २१७.३०/२सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति ॥ २१७.३०॥ २१७.३१/१अधर्मेण समायुक्तो यमस्य विषयं गतः । २१७.३१/२महादुःखं समासाद्य तिर्यग्योनौ प्रजायते ॥ २१७.३१॥ २१७.३२/१कर्मणा येन येनेह यस्यां योनौ प्रजायते । २१७.३२/२जीवो मोहसमायुक्तस्तन् मे श‍ृणुत साम्प्रतम् ॥ २१७.३२॥ २१७.३३/१यद् एतद् उच्यते शास्त्रैः सेतिहासैश्च छन्दसि । २१७.३३/२यमस्य विषयं घोरं मर्त्यलोकं प्रवर्तते ॥ २१७.३३॥ २१७.३४/१इह स्थानानि पुण्यानि देवतुल्यानि भो द्विजाः । २१७.३४/२तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः ॥ २१७.३४॥ २१७.३५/१यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः । २१७.३५/२कर्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते ॥ २१७.३५॥ २१७.३६/१येन येन हि भावेन येन वै कर्मणा गतिम् । २१७.३६/२प्रयाति पुरुषो घोरां तथा वक्ष्याम्यतः परम् ॥ २१७.३६॥ २१७.३७/१अधीत्य चतुरो वेदान् द्विजो मोहसमन्वितः । २१७.३७/२पतितात् प्रतिगृह्याथ खरयोनौ प्रजायते ॥ २१७.३७॥ २१७.३८/१खरो जीवति वर्षाणि दश पञ्च च भो द्विजाः । २१७.३८/२खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति ॥ २१७.३८॥ २१७.३९/१बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः । २१७.३९/२ब्रह्मरक्षस्तु मासांस्त्रींस्ततो जायेत ब्राह्मणः ॥ २१७.३९॥ २१७.४०/१पतितं याजयित्वा तु कृमियोनौ प्रजायते । २१७.४०/२तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः ॥ २१७.४०॥ २१७.४१/१क्रिमिभावाद् विनिर्मुक्तस्ततो जायेत गर्दभः । २१७.४१/२गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि शूकरः ॥ २१७.४१॥ २१७.४२/१कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः । २१७.४२/२श्वा वर्षमेकं भवति ततो जायेत मानवः ॥ २१७.४२॥ २१७.४३/१उपाध्यायस्य यः पापं शिष्यः कुर्याद् अबुद्धिमान् । २१७.४३/२स जन्मानीह संसारे त्रीन् आप्नोति न संशयः ॥ २१७.४३॥ २१७.४४/१प्राक् श्वा भवति भो विप्रास्ततः क्रव्यात् ततः खरः । २१७.४४/२प्रेत्य च परिक्लिष्टेषु पश्चाज्जायेत ब्राह्मणः ॥ २१७.४४॥ २१७.४५/१मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत् । २१७.४५/२उदग्रान् प्रैति संसारान् अधर्मेणेह चेतसा ॥ २१७.४५॥ २१७.४६/१श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति । २१७.४६/२तत्रापि निधनं प्राप्तः क्रिमियोनौ प्रजायते ॥ २१७.४६॥ २१७.४७/१कृमिभावमनुप्राप्तो वर्षमेकं तु जीवति । २१७.४७/२ततस्तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते ॥ २१७.४७॥ २१७.४८/१यदि पुत्रसमं शिष्यं गुरुर्हन्याद् अकारणम् । २१७.४८/२आत्मनः कामकारेण सोऽपि हिंस्रः प्रजायते ॥ २१७.४८॥ २१७.४९/१पितरं मातरं चैव यस्तु पुत्रोऽवमन्यते । २१७.४९/२सोऽपि विप्रा मृतो जन्तुः पूर्वं जायेत गर्दभः ॥ २१७.४९॥ २१७.५०/१गर्दभत्वं तु सम्प्राप्य दश वर्षाणि जीवति । २१७.५०/२संवत्सरं तु कुम्भीरस्ततो जायेत मानवः ॥ २१७.५०॥ २१७.५१/१पुत्रस्य मातापितरौ यस्य रुष्टावुभावपि । २१७.५१/२गुर्वपध्यानतः सोऽपि मृतो जायेत गर्दभः ॥ २१७.५१॥ २१७.५२/१खरो जीवति मासांश्च दश चापि चतुर्दश । २१७.५२/२बिडालः सप्त मासांस्तु ततो जायेत मानवः ॥ २१७.५२॥ २१७.५३/१मातापितरावाक्रुश्य सारीकः सम्प्रजायते । २१७.५३/२ताडयित्वा तु तावेव जायते कच्छपो द्विजाः ॥ २१७.५३॥ २१७.५४/१कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः । २१७.५४/२व्यालो भूत्वा तु षण् मासांस्ततो जायेत मानुषः ॥ २१७.५४॥ २१७.५५/१भर्तृपिण्डमुपाश्नीनो राजद्विष्टानि सेवते । २१७.५५/२सोऽपि मोहसमापन्नो मृतो जायेत वानरः ॥ २१७.५५॥ २१७.५६/१वानरो दश वर्षाणि सप्त वर्षाणि मूषकः । २१७.५६/२श्वा च भूत्वा तु षण् मासांस्ततो जायेत मानवः ॥ २१७.५६॥ २१७.५७/१न्यासापहर्ता तु नरो यमस्य विषयं गतः । २१७.५७/२संसाराणां शतं गत्वा कृमियोनौ प्रजायते ॥ २१७.५७॥ २१७.५८/१तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः । २१७.५८/२दुष्कृतस्य क्षयं कृत्वा ततो जायेत मानुषः ॥ २१७.५८॥ २१७.५९/१असूयको नरश्चापि मृतो जायेत शार्ङ्गकः । २१७.५९/२विश्वासहर्ता च नरो मीनो जायेत दुर्मतिः ॥ २१७.५९॥ २१७.६०/१भूत्वा मीनोऽष्ट वर्षाणि मृगो जायेत भो द्विजाः । २१७.६०/२मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ॥ २१७.६०॥ २१७.६१/१छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः । २१७.६१/२कीटः संजायते जन्तुस्ततो जायेत मानुषः ॥ २१७.६१॥ २१७.६२/१धान्यान् यवांस्तिलान् माषान् कुलित्थान् सर्षपांश्चणान् । २१७.६२/२कलायान् अथ मुद्गांश्च गोधूमान् अतसीस्तथा ॥ २१७.६२॥ २१७.६३/१सस्यान्यन्यानि हर्ता च मर्त्यो मोहाद् अचेतनः । २१७.६३/२संजायते मुनिश्रेष्ठा मूषिको निरपत्रपः ॥ २१७.६३॥ २१७.६४/१ततः प्रेत्य मुनिश्रेष्ठा मृतो जायेत शूकरः । २१७.६४/२शूकरो जातमात्रस्तु रोगेण म्रियते पुनः ॥ २१७.६४॥ २१७.६५/१श्वा ततो जायते मूकः कर्मणा तेन मानवः । २१७.६५/२भूत्वा श्वा पञ्च वर्षाणि ततो जायेत मानवः ॥ २१७.६५॥ २१७.६६/१परदाराभिमर्शं तु कृत्वा जायेत वै वृकः । २१७.६६/२श्वा श‍ृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ॥ २१७.६६॥ २१७.६७/१भ्रातुर्भार्यां तु पापात्मा यो धर्षयति मोहितः । २१७.६७/२पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं द्विजाः ॥ २१७.६७॥ २१७.६८/१सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च । २१७.६८/२प्रधर्षयित्वा कामात्मा मृतो जायेत शूकरः ॥ २१७.६८॥ २१७.६९/१शूकरः पञ्च वर्षाणि दश वर्षाणि वै बकः । २१७.६९/२पिपीलिकस्तु मासांस्त्रीन् कीटः स्यान् मासमेव च ॥ २१७.६९॥ २१७.७०/१एतान् आसाद्य संसारान् कृमियोनौ प्रजायते । २१७.७०/२तत्र जीवति मासांस्तु कृमियोनौ चतुर्दश ॥ २१७.७०॥ २१७.७१/१नरोऽधर्मक्षयं कृत्वा ततो जायेत मानुषः । २१७.७१/२पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुमिच्छति ॥ २१७.७१॥ २१७.७२/१सोऽपि विप्रा मृतो जन्तुः क्रिमियोनौ प्रजायते । २१७.७२/२तत्र जीवति वर्षाणि त्रयोदश द्विजोत्तमाः ॥ २१७.७२॥ २१७.७३/१अधर्मसंक्षये मुक्तस्ततो जायेत मानुषः । २१७.७३/२देवकार्यमकृत्वा तु पितृकार्यमथापि वा ॥ २१७.७३॥ २१७.७४/१अनिर्वाप्य पितृन् देवान् मृतो जायेत वायसः । २१७.७४/२वायसः शतवर्षाणि ततो जायेत कुक्कुटः ॥ २१७.७४॥ २१७.७५/१जायते व्यालकश्चापि मासं तस्मात् तु मानुषः । २१७.७५/२ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते ॥ २१७.७५॥ २१७.७६/१सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते । २१७.७६/२क्रौञ्चो जीवति वर्षाणि दश जायेत जीवकः ॥ २१७.७६॥ २१७.७७/१ततो निधनमाप्नोति मानुषत्वमवाप्नुयात् । २१७.७७/२वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ॥ २१७.७७॥ २१७.७८/१ततः सम्प्राप्य निधनं जायते शूकरः पुनः । २१७.७८/२शूकरो जातमात्रस्तु रोगेण म्रियते द्विजाः ॥ २१७.७८॥ २१७.७९/१श्वा च वै जायते मूढः कर्मणा तेन भो द्विजाः । २१७.७९/२श्वा भूत्वा कृतकर्मासौ जायते मानुषस्ततः ॥ २१७.७९॥ २१७.८०/१तत्रापत्यं समुत्पाद्य मृतो जायेत मूषिकः । २१७.८०/२कृतघ्नस्तु मृतो विप्रा यमस्य विषयं गतः ॥ २१७.८०॥ २१७.८१/१यमस्य विषये क्रूरैर्बद्धः प्राप्नोति वेदनाम् । २१७.८१/२दण्डकं मुद्गरं शूलमग्निदण्डं च दारुणम् ॥ २१७.८१॥ २१७.८२/१असिपत्त्रवनं घोरं वालुकां कूटशाल्मलीम् । २१७.८२/२एताश्चान्याश्च बहवो यमस्य विषयं गताः ॥ २१७.८२॥ २१७.८३/१यातनाः प्राप्य घोरास्तु ततो याति च भो द्विजाः । २१७.८३/२संसारचक्रमासाद्य क्रिमियोनौ प्रजायते ॥ २१७.८३॥ २१७.८४/१क्रिमिर्भवति वर्षाणि दश पञ्च च भो द्विजाः । २१७.८४/२ततो गर्भं समासाद्य तत्रैव म्रियते नरः ॥ २१७.८४॥ २१७.८५/१ततो गर्भशतैर्जन्तुर्बहुशः सम्प्रपद्यते । २१७.८५/२संसारान् सुबहून् गत्वा ततस्तिर्यक् प्रजायते ॥ २१७.८५॥ २१७.८६/१ततो दुःखमनुप्राप्य बहुवर्षगणानि वै । २१७.८६/२स पुनर्भवसंयुक्तस्ततः कूर्मः प्रजायते ॥ २१७.८६॥ २१७.८७/१दधि हृत्वा बकश्चापि प्लवो मत्स्यान् असंस्कृतान् । २१७.८७/२चोरयित्वा तु दुर्बुद्धिर्मधुदंशः प्रजायते ॥ २१७.८७॥ २१७.८८/१फलं वा मूलकं हृत्वा पूपं वापि पिपीलिकः । २१७.८८/२चोरयित्वा तु निष्पावं जायते फलमूषकः ॥ २१७.८८॥ २१७.८९/१पायसं चोरयित्वा तु तित्तिरत्वमवाप्नुयात् । २१७.८९/२हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते ॥ २१७.८९॥ २१७.९०/१अपो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः । २१७.९०/२कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः ॥ २१७.९०॥ २१७.९१/१राजतं भाजनं हृत्वा कपोतः सम्प्रजायते । २१७.९१/२हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥ २१७.९१॥ २१७.९२/१पत्त्रोर्णं चोरयित्वा तु कुररत्वं नियच्छति । २१७.९२/२कोशकारं ततो हृत्वा नरो जायेत नर्तकः ॥ २१७.९२॥ २१७.९३/१अंशुकं चोरयित्वा तु शुको जायेत मानवः । २१७.९३/२चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते ॥ २१७.९३॥ २१७.९४/१क्रौञ्चः कार्पासिकं हृत्वा मृतो जायेत मानवः । २१७.९४/२चोरयित्वा नरः पट्टं त्वाविकं चैव भो द्विजाः ॥ २१७.९४॥ २१७.९५/१क्षौमं च वस्त्रमाहृत्य शशो जन्तुः प्रजायते । २१७.९५/२चूर्णं तु हृत्वा पुरुषो मृतो जायेत बर्हिणः ॥ २१७.९५॥ २१७.९६/१हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः । २१७.९६/२वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः ॥ २१७.९६॥ २१७.९७/१चुच्छुन्दरित्वमाप्नोति विप्रो लोभपरायणः । २१७.९७/२तत्र जीवति वर्षाणि ततो दश च पञ्च च ॥ २१७.९७॥ २१७.९८/१अधर्मस्य क्षयं कृत्वा ततो जायेत मानवः । २१७.९८/२चोरयित्वा पयश्चापि बलाका सम्प्रजायते ॥ २१७.९८॥ २१७.९९/१यस्तु चोरयते तैलं नरो मोहसमन्वितः । २१७.९९/२सोऽपि विप्रा मृतो जन्तुस्तैलपायी प्रजायते ॥ २१७.९९॥ २१७.१००/१अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः । २१७.१००/२अर्थार्थं यदि वा वैरी मृतो जायेत वै खरः ॥ २१७.१००॥ २१७.१०१/१खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते । २१७.१०१/२स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते ॥ २१७.१०१॥ २१७.१०२/१मृगो विध्येत शस्त्रेण गते संवत्सरे ततः । २१७.१०२/२हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते ॥ २१७.१०२॥ २१७.१०३/१मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते । २१७.१०३/२श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च ॥ २१७.१०३॥ २१७.१०४/१ततस्तु निधनं प्राप्तः कालपर्यायचोदितः । २१७.१०४/२अधर्मस्य क्षयं कृत्वा मानुषत्वमवाप्नुयात् ॥ २१७.१०४॥ २१७.१०५/१वाद्यं हृत्वा तु पुरुषो लोमशः सम्प्रजायते । २१७.१०५/२तथा पिण्याकसम्मिश्रमन्नं यश्चोरयेन् नरः ॥ २१७.१०५॥ २१७.१०६/१स जायते बभ्रुसटो दारुणो मूषिको नरः । २१७.१०६/२दशन् वै मानुषान् नित्यं पापात्मा स द्विजोत्तमाः ॥ २१७.१०६॥ २१७.१०७/१घृतं हृत्वा तु दुर्बुद्धिः काको मद्गुः प्रजायते । २१७.१०७/२मत्स्यमांसमथो हृत्वा काको जायेत मानवः ॥ २१७.१०७॥ २१७.१०८/१लवणं चोरयित्वा तु चिरिकाकः प्रजायते । २१७.१०८/२विश्वासेन तु निक्षिप्तं योऽपनिह्नोति मानवः ॥ २१७.१०८॥ २१७.१०९/१स गतायुर्नरस्तेन मत्स्ययोनौ प्रजायते । २१७.१०९/२मत्स्ययोनिमनुप्राप्य मृतो जायेत मानुषः ॥ २१७.१०९॥ २१७.११०/१मानुषत्वमनुप्राप्य क्षीणायुरुपजायते । २१७.११०/२पापानि तु नरः कृत्वा तिर्यग् जायेत भो द्विजाः ॥ २१७.११०॥ २१७.१११/१न चात्मनः प्रमाणं तु धर्मं जानाति किंचन । २१७.१११/२ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा ॥ २१७.१११॥ २१७.११२/१सुखदुःखसमायुक्ता व्याधिमन्तो भवन्त्युत । २१७.११२/२असंवीताः प्रजायन्ते म्लेच्छाश्चापि न संशयः ॥ २१७.११२॥ २१७.११३/१नराः पापसमाचारा लोभमोहसमन्विताः । २१७.११३/२वर्जयन्ति हि पापानि जन्मप्रभृति ये नराः ॥ २१७.११३॥ २१७.११४/१अरोगा रूपवन्तश्च धनिनस्ते भवन्त्युत । २१७.११४/२स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः ॥ २१७.११४॥ २१७.११५/१एतेषामेव पापानां भार्यात्वमुपयान्ति ताः । २१७.११५/२प्रायेण हरणे दोषाः सर्व एव प्रकीर्तिताः ॥ २१७.११५॥ २१७.११६/१एतद् वै लेशमात्रेण कथितं वो द्विजर्षभाः । २१७.११६/२अपरस्मिन् कथायोगे भूयः श्रोष्यथ भो द्विजाः ॥ २१७.११६॥ २१७.११७/१एतन् मया महाभागा ब्रह्मणो वदतः पुरा । २१७.११७/२सुरर्षीणां श्रुतं मध्ये पृष्टं चापि यथा तथा ॥ २१७.११७॥ २१७.११८/१मयापि तुभ्यं कार्त्स्न्येन यथावद् अनुवर्णितम् । २१७.११८/२एतच्छ्रुत्वा मुनिश्रेष्ठा धर्मे कुरुत मानसम् ॥ २१७.११८॥ २१८.१/१मुनय ऊचुः । अधर्मस्य गतिर्ब्रह्मन् कथिता नस्त्वयानघ । २१८.१/२धर्मस्य च गतिं श्रोतुमिच्छामो वदतां वर ॥ २१८.१॥ २१८.२/१कृत्वा पापानि कर्माणि कथं यान्त्यशुभां गतिम् । २१८.२/२कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥ २१८.२॥ २१८.३/१व्यास उवाच । कृत्वा पापानि कर्माणि त्वधर्मवशमागतः । २१८.३/२मनसा विपरीतेन निरयं प्रतिपद्यते ॥ २१८.३॥ २१८.४/१मोहाद् अधर्मं यः कृत्वा पुनः समनुतप्यते । २१८.४/२मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥ २१८.४॥ २१८.५/१यदि विप्राः कथयते विप्राणां धर्मवादिनाम् । २१८.५/२ततोऽधर्मकृतात् क्षिप्रमपराधात् प्रमुच्यते ॥ २१८.५॥ २१८.६/१यथा यथा नरः सम्यग् अधर्ममनुभाषते । २१८.६/२समाहितेन मनसा विमुञ्चति तथा तथा ॥ २१८.६॥ २१८.७/१यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हते । २१८.७/२तथा तथा शरीरं तु तेनाधर्मेण मुच्यते ॥ २१८.७॥ २१८.८/१भुजंग इव निर्मोकान् पूर्वभुक्ताञ् जहाति तान् । २१८.८/२दत्त्वा विप्रस्य दानानि विविधानि समाहितः ॥ २१८.८॥ २१८.९/१मनःसमाधिसंयुक्तः स्वर्गतिं प्रतिपद्यते । २१८.९/२दानानि तु प्रवक्ष्यामि यानि दत्त्वा द्विजोत्तमाः ॥ २१८.९॥ २१८.१०/१नरः कृत्वाप्यकार्याणि ततो धर्मेण युज्यते । २१८.१०/२सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् ॥ २१८.१०॥ २१८.११/१सर्वमन्नं प्रदातव्यम् ऋजुना धर्ममिच्छता । २१८.११/२प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुः प्रजायते ॥ २१८.११॥ २१८.१२/१अन्ने प्रतिष्ठिता लोकास्तस्माद् अन्नं प्रशस्यते । २१८.१२/२अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः ॥ २१८.१२॥ २१८.१३/१अन्नस्य हि प्रदानेन स्वर्गमाप्नोति मानवः । २१८.१३/२न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नमुत्तमम् ॥ २१८.१३॥ २१८.१४/१स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना । २१८.१४/२यस्य त्वन्नमुपाश्नन्ति ब्राह्मणाश्च सकृद् दश ॥ २१८.१४॥ २१८.१५/१हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् । २१८.१५/२ब्राह्मणानां सहस्राणि दशाभोज्य द्विजोत्तमाः ॥ २१८.१५॥ २१८.१६/१नरोऽधर्मात् प्रमुच्येत पापेष्वभिरतः सदा । २१८.१६/२भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः ॥ २१८.१६॥ २१८.१७/१स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते । २१८.१७/२अहिंसन् ब्राह्मणस्वानि न्यायेन परिपाल्य च ॥ २१८.१७॥ २१८.१८/१क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति । २१८.१८/२द्विजेभ्यो वेदमुख्येभ्यः प्रयतः सुसमाहितः ॥ २१८.१८॥ २१८.१९/१तेनापोहति धर्मात्मा दुष्कृतं कर्म भो द्विजाः । २१८.१९/२षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् ॥ २१८.१९॥ २१८.२०/१वैश्यो ददद् द्विजातिभ्यः पापेभ्यः परिमुच्यते । २१८.२०/२अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् ॥ २१८.२०॥ २१८.२१/१अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात् प्रमुच्यते । २१८.२१/२औरसेन बलेनान्नमर्जयित्वा विहिंसकः ॥ २१८.२१॥ २१८.२२/१यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते । २१८.२२/२न्यायेनावाप्तमन्नं तु नरो हर्षसमन्वितः ॥ २१८.२२॥ २१८.२३/१द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात् प्रमुच्यते । २१८.२३/२अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन् नरः ॥ २१८.२३॥ २१८.२४/१सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते । २१८.२४/२दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः ॥ २१८.२४॥ २१८.२५/१तेष्वप्यन्नस्य दातारस्तेभ्यो धर्मः सनातनः । २१८.२५/२सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् ॥ २१८.२५॥ २१८.२६/१कार्यान् न्यायागतं नित्यमन्नं हि परमा गतिः । २१८.२६/२अन्नस्य हि प्रदानेन नरो याति परां गतिम् ॥ २१८.२६॥ २१८.२७/१सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् । २१८.२७/२एवं पुण्यसमायुक्तो नरः पापैः प्रमुच्यते ॥ २१८.२७॥ २१८.२८/१तस्माद् अन्नं प्रदातव्यमन्यायपरिवर्जितम् । २१८.२८/२यस्तु प्राणाहुतीपूर्वमन्नं भुङ्क्ते गृही सदा ॥ २१८.२८॥ २१८.२९/१अवन्ध्यं दिवसं कुर्याद् अन्नदानेन मानवः । २१८.२९/२भोजयित्वा शतं नित्यं नरो वेदविदां वरम् ॥ २१८.२९॥ २१८.३०/१न्यायविद्धर्मविदुषामितिहासविदां तथा । २१८.३०/२न याति नरकं घोरं संसारं न च सेवते ॥ २१८.३०॥ २१८.३१/१सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् । २१८.३१/२एवं कर्मसमायुक्तो रमते विगतज्वरः ॥ २१८.३१॥ २१८.३२/१रूपवान् कीर्तिमांश्चैव धनवांश्चोपजायते । २१८.३२/२एतद् वः सर्वमाख्यातमन्नदानफलं महत् । २१८.३२/३मूलमेतत् तु धर्माणां प्रदानानां च भो द्विजाः ॥ २१८.३२॥ २१९.१/१मुनय ऊचुः । परलोकगतानां तु स्वकर्मस्थानवासिनाम् । २१९.१/२तेषां श्राद्धं कथं ज्ञेयं पुत्रैश्चान्यैश्च बन्धुभिः ॥ २१९.१॥ २१९.२/१व्यास उवाच । नमस्कृत्य जगन्नाथं वाराहं लोकभावनम् । २१९.२/२श‍ृणुध्वं सम्प्रवक्ष्यामि श्राद्धकल्पं यथोदितम् ॥ २१९.२॥ २१९.३/१पुरा कोकाजले मग्नान् पितृन् उद्धृतवान् विभुः । २१९.३/२श्राद्धं कृत्वा तदा देवो यथा तत्र द्विजोत्तमाः ॥ २१९.३॥ २१९.४/१मुनय ऊचुः । किमर्थं ते तु कोकायां निमग्नाः पितरोऽम्भसि । २१९.४/२कथं तेनोद्धृतास्ते वै वाराहेण द्विजोत्तम ॥ २१९.४॥ २१९.५/१तस्मिन् कोकामुखे तीर्थे भुक्तिमुक्तिफलप्रदे । २१९.५/२श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ २१९.५॥ २१९.६/१व्यास उवाच । त्रेताद्वापरयोः संधौ पितरो दिव्यमानुषाः । २१९.६/२पुरा मेरुगिरेः पृष्ठे विश्वैर्देवैः सह स्थिताः ॥ २१९.६॥ २१९.७/१तेषां समुपविष्टानां पितृणां सोमसम्भवा । २१९.७/२कन्या कान्तिमती दिव्या पुरतः प्राञ्जलिः स्थिता । २१९.७/३तामूचुः पितरो दिव्या ये तत्रासन् समागताः ॥ २१९.७॥ २१९.८/१पितर ऊचुः । कासि भद्रे प्रभुः को वा भवत्या वक्तुमर्हसि ॥ २१९.८॥ २१९.९/१व्यास उवाच । सा प्रोवाच पितृन् देवान् कला चान्द्रमसीति ह । २१९.९/२प्रभुत्वे भवतामेव वरयामि यदीच्छथ ॥ २१९.९॥ २१९.१०/१ऊर्जा नामास्ति प्रथमं स्वधा च तदनन्तरम् । २१९.१०/२भवद्भिश्चाद्यैव कृतं नाम कोकेति भावितम् ॥ २१९.१०॥ २१९.११/१ते हि तस्या वचः श्रुत्वा पितरो दिव्यमानुषाः । २१९.११/२तस्या मुखं निरीक्षन्तो न तृप्तिमधिजग्मिरे ॥ २१९.११॥ २१९.१२/१विश्वेदेवाश्च ताञ् ज्ञात्वा कन्यामुखनिरीक्षकान् । २१९.१२/२योगच्युतान् निरीक्ष्यैव विहाय त्रिदिवं गताः ॥ २१९.१२॥ २१९.१३/१भगवान् अपि शीतांशुरूर्जां नापश्यद् आत्मजाम् । २१९.१३/२समाकुलमना दध्यौ क्व गतेति महायशाः ॥ २१९.१३॥ २१९.१४/१स विवेद तदा सोमः प्राप्तां पितृंश्च कामतः । २१९.१४/२तैश्चावलोकितां हार्दात् स्वीकृतां च तपोबलात् ॥ २१९.१४॥ २१९.१५/१ततः क्रोधपरीतात्मा पितृञ् शशधरो द्विजाः । २१९.१५/२शशाप निपतिष्यध्वं योगभ्रष्टा विचेतसः ॥ २१९.१५॥ २१९.१६/१यस्माद् अदत्तां मत्कन्यां कामयध्वं सुबालिशाः । २१९.१६/२यस्माद् धृतवती चेयं पतीन् पितृमती सती ॥ २१९.१६॥ २१९.१७/१स्वतन्त्रा धर्ममुत्सृज्य तस्माद् भवतु निम्नगा । २१९.१७/२कोकेति प्रथिता लोके शिशिराद्रिसमाश्रिता ॥ २१९.१७॥ २१९.१८/१इत्थं शप्ताश्चन्द्रमसा पितरो दिव्यमानुषाः । २१९.१८/२योगभ्रष्टा निपतिता हिमवत्पादभूतले ॥ २१९.१८॥ २१९.१९/१ऊर्जा तत्रैव पतिता गिरिराजस्य विस्तृते । २१९.१९/२प्रस्थे तीर्थं समासाद्य सप्तसामुद्रमुत्तमम् ॥ २१९.१९॥ २१९.२०/१कोका नाम ततो वेगान् नदी तीर्थशताकुला । २१९.२०/२प्लावयन्ती गिरेः श‍ृङ्गं सर्पणात् तु सरित् स्मृता ॥ २१९.२०॥ २१९.२१/१अथ ते पितरो विप्रा योगहीना महानदीम् । २१९.२१/२ददृशुः शीतसलिलां न विदुस्तां सुलोचनाम् ॥ २१९.२१॥ २१९.२२/१ततस्तु गिरिराड् दृष्ट्वा पितृंस्तांस्तु क्षुधार्दितान् । २१९.२२/२बदरीमादिदेशाथ धेनुं चैकां मधुस्रवाम् ॥ २१९.२२॥ २१९.२३/१क्षीरं मधु च तद् दिव्यं कोकाम्भो बदरीफलम् । २१९.२३/२इदं गिरिवरेणैषां पोषणाय निरूपितम् ॥ २१९.२३॥ २१९.२४/१तया वृत्त्या तु वसतां पितृणां मुनिसत्तमाः । २१९.२४/२दश वर्षसहस्राणि ययुरेकमहो यथा ॥ २१९.२४॥ २१९.२५/१एवं लोके विपितरि तथैव विगतस्वधे । २१९.२५/२दैत्या बभूवुर्बलिनो यातुधानाश्च राक्षसाः ॥ २१९.२५॥ २१९.२६/१ते तान् पितृगणान् दैत्या यातुधानाश्च वेगिताः । २१९.२६/२विश्वैर्देवैर्विरहितान् सर्वतः समुपाद्रवन् ॥ २१९.२६॥ २१९.२७/१दैतेयान् यातुधानांश्च दृष्ट्वैवापततो द्विजाः । २१९.२७/२कोकातटस्थामुत्तुङ्गां शिलां ते जगृहू रुषा ॥ २१९.२७॥ २१९.२८/१गृहीतायां शिलायां तु कोका वेगवती पितृन् । २१९.२८/२छादयामास तोयेन प्लावयन्ती हिमाचलम् ॥ २१९.२८॥ २१९.२९/१पितृन् अन्तर्हितान् दृष्ट्वा दैतेया राक्षसास्तथा । २१९.२९/२विभीतकं समारुह्य निराहारास्तिरोहिताः ॥ २१९.२९॥ २१९.३०/१सलिलेन विषीदन्तः पितरः क्षुद्भ्रमातुराः । २१९.३०/२विषीदमानमात्मानं समीक्ष्य सलिलाशयाः । २१९.३०/३जगुर्जनार्दनं देवं पितरः शरणं हरिम् ॥ २१९.३०॥ २१९.३१/१पितर ऊचुः । जयस्व गोविन्द जगन्निवास । २१९.३१/२जयोऽस्तु नः केशव ते प्रसादात् । २१९.३१/३जनार्दनास्मान् सलिलान्तरस्थान् । २१९.३१/४उद्धर्तुमर्हस्यनघप्रताप ॥ २१९.३१॥ २१९.३२/१निशाचरैर्दारुणदर्शनैः प्रभो । २१९.३२/२वरेण्य वैकुण्ठ वराह विष्णो । २१९.३२/३नारायणाशेषमहेश्वरेश । २१९.३२/४प्रयाहि भीताञ् जय पद्मनाभ ॥ २१९.३२॥ २१९.३३/१उपेन्द्र योगिन् मधुकैटभघ्न । २१९.३३/२विष्णो अनन्ताच्युत वासुदेव । २१९.३३/३श्रीशार्ङ्गचक्राम्बुजशङ्खपाणे । २१९.३३/४रक्षस्व देवेश्वर राक्षसेभ्यः ॥ २१९.३३॥ २१९.३४/१त्वं पिता जगतः शम्भो नान्यः शक्तः प्रबाधितुम् । २१९.३४/२निशाचरगणं भीममतस्त्वां शरणं गताः ॥ २१९.३४॥ २१९.३५/१त्वन्नामसंकीर्तनतो निशाचरा । २१९.३५/२द्रवन्ति भूतान्यपयान्ति चारयः । २१९.३५/३नाशं तथा सम्प्रति यान्ति विष्णो । २१९.३५/४धर्मादि सत्यं भवतीह मुख्यम् ॥ २१९.३५॥ २१९.३६/१व्यास उवाच । इत्थं स्तुतः स पितृभिर्धरणीधरस्तु । २१९.३६/२तुष्टस्तदाविष्कृतदिव्यमूर्तिः । २१९.३६/३कोकामुखे पितृगणं सलिले निमग्नम् । २१९.३६/४देवो ददर्श शिरसाथ शिलां वहन्तम् ॥ २१९.३६॥ २१९.३७/१तं दृष्ट्वा सलिले मग्नं क्रोडरूपी जनार्दनः । २१९.३७/२भीतं पितृगणं विष्णुरुद्धर्तुं मतिरादधे ॥ २१९.३७॥ २१९.३८/१दंष्ट्राग्रेण समाहत्य शिलां चिक्षेप शूकरः । २१९.३८/२पितृन् आदाय च विभुरुज्जहार शिलातलात् ॥ २१९.३८॥ २१९.३९/१वराहदंष्ट्रासंलग्नाः पितरः कनकोज्ज्वलाः । २१९.३९/२कोकामुखे गतभयाः कृता देवेन विष्णुना ॥ २१९.३९॥ २१९.४०/१उद्धृत्य च पितृन् देवो विष्णुतीर्थे तु शूकरः । २१९.४०/२ददौ समाहितस्तेभ्यो विष्णुर्लोहार्गले जलम् ॥ २१९.४०॥ २१९.४१/१ततः स्वरोमसम्भूतान् कुशान् आदाय केशवः । २१९.४१/२स्वेदोद्भवांस्तिलांश्चैव चक्रे चोल्मुकमुत्तमम् ॥ २१९.४१॥ २१९.४२/१ज्योतिः सूर्यप्रभं कृत्वा पात्रं तीर्थं च कामिकम् । २१९.४२/२स्थितः कोटिवटस्याधो वारि गङ्गाधरं शुचि ॥ २१९.४२॥ २१९.४३/१तुङ्गकूटात् समादाय यज्ञीयान् ओषधीरसान् । २१९.४३/२मधुक्षीररसान् गन्धान् पुष्पधूपानुलेपनान् ॥ २१९.४३॥ २१९.४४/१आदाय धेनुं सरसो रत्नान्यादाय चार्णवात् । २१९.४४/२दंष्ट्रयोल्लिख्य धरणीमभ्युक्ष्य सलिलेन च ॥ २१९.४४॥ २१९.४५/१घर्मोद्भवेनोपलिप्य कुशैरुल्लिख्य तां पुनः । २१९.४५/२परिणीयोल्मुकेनैनामभ्युक्ष्य च पुनः पुनः ॥ २१९.४५॥ २१९.४६/१कुशान् आदाय प्रागग्रांल्लोमकूपान्तरस्थितान् । २१९.४६/२ऋषीन् आहूय पप्रच्छ करिष्ये पितृतर्पणम् ॥ २१९.४६॥ २१९.४७/१तैरप्युक्ते कुरुष्वेति विश्वान् देवांस्ततो विभुः । २१९.४७/२आहूय मन्त्रतस्तेषां विष्टराणि ददौ प्रभुः ॥ २१९.४७॥ २१९.४८/१आहूय मन्त्रतस्तेषां वेदोक्तविधिना हरिः । २१९.४८/२अक्षतैर्दैवतारक्षां चक्रे चक्रगदाधरः ॥ २१९.४८॥ २१९.४९/१अक्षतास्तु यवौषध्यः सर्वदेवांशसम्भवाः । २१९.४९/२रक्षन्ति सर्वत्र दिशो रक्षार्थं निर्मिता हि ते ॥ २१९.४९॥ २१९.५०/१देवदानवदैत्येषु यक्षरक्षःसु चैव हि । २१९.५०/२नहि कश्चित् क्षयं तेषां कर्तुं शक्तश्चराचरे ॥ २१९.५०॥ २१९.५१/१न केनचित् कृतं यस्मात् तस्मात् ते ह्यक्षताः कृताः । २१९.५१/२देवानां ते हि रक्षार्थं नियुक्ता विष्णुना पुरा ॥ २१९.५१॥ २१९.५२/१कुशगन्धयवैः पुष्पैरर्घ्यं कृत्वा च शूकरः । २१९.५२/२विश्वेभ्यो देवेभ्य इति ततस्तान् पर्यपृच्छत ॥ २१९.५२॥ २१९.५३/१पितृन् आवाहयिष्यामि ये दिव्या ये च मानुषाः । २१९.५३/२आवाहयस्वेति च तैरुक्तस्त्वावाहयेच्छुचिः ॥ २१९.५३॥ २१९.५४/१श्लिष्टमूलाग्रदर्भांस्तु सतिलान् वेद वेदवित् । २१९.५४/२जानावारोप्य हस्तं तु ददौ सव्येन चासनम् ॥ २१९.५४॥ २१९.५५/१तथैव जानुसंस्थेन करेणैकेन तान् पितृन् । २१९.५५/२वाराहः पितृविप्राणामायान्तु न इतीरयन् ॥ २१९.५५॥ २१९.५६/१अपहतेत्युवाचैव रक्षणं चापसव्यतः । २१९.५६/२कृत्वा चावाहनं चक्रे पितृणां नामगोत्रतः ॥ २१९.५६॥ २१९.५७/१तत् पितरो मनोजरान् आगच्छत इतीरयन् । २१९.५७/२संवत्सरैरित्युदीर्य ततोऽर्घ्यं तेषु विन्यसेत् ॥ २१९.५७॥ २१९.५८/१यास्तिष्ठन्त्यमृता वाचो यन् मैति च पितुः पितुः । २१९.५८/२यन् मे पितामहाइत्येवं ददावर्घ्यं पितामह ॥ २१९.५८॥ २१९.५९/१यन् मे प्रपितामहाइति ददौ च प्रपितामहे । २१९.५९/२कुशगन्धतिलोन्मिश्रं सपुष्पमपसव्यतः ॥ २१९.५९॥ २१९.६०/१तद्वन् मातामहेभ्यस्तु विधिं चक्रे जनार्दनः । २१९.६०/२तान् अर्च्य भूयो गन्धाद्यैर्धूपं दत्त्वा तु भक्तितः ॥ २१९.६०॥ २१९.६१/१आदित्या वसवो रुद्रा इत्युच्चार्य जगत्प्रभुः । २१९.६१/२ततश्चान्नं समादाय सर्पिस्तिलकुशाकुलम् ॥ २१९.६१॥ २१९.६२/१विधाय पात्रे तच्चैव पर्यपृच्छत् ततो मुनीन् । २१९.६२/२अग्नौ करिष्य इति तैः कुरुष्वेति च चोदितः ॥ २१९.६२॥ २१९.६३/१आहुतित्रितयं दद्यात् सोमायाग्नेर्यमाय च । २१९.६३/२ये मामकाइति च जपेद् यजुःसप्तकमच्युतम् ॥ २१९.६३॥ २१९.६४/१हुतावशिष्टं च ददौ नामगोत्रसमन्वितम् । २१९.६४/२त्रिराहुतिकमेकैकं पितरं तु प्रति द्विजाः ॥ २१९.६४॥ २१९.६५/१अतोऽवशिष्टमन्नाद्यं पिण्डपात्रे तु निक्षिपेत् । २१९.६५/२ततोऽन्नं सरसं स्वादु ददौ पायसपूर्वकम् ॥ २१९.६५॥ २१९.६६/१प्रत्यग्रमेकदा स्विन्नमपर्युषितमुत्तमम् । २१९.६६/२अल्पशाकं बहुफलं षड्रसममृतोपमम् ॥ २१९.६६॥ २१९.६७/१यद् ब्राह्मणेषु प्रददौ पिण्डपात्रे पितृंस्तथा । २१९.६७/२वेदपूर्वं पितृस्वन्नमाज्यप्लुतं मधूक्षितम् ॥ २१९.६७॥ २१९.६८/१मन्त्रितं पृथिवीत्येवं मधुवातातृचं जगौ । २१९.६८/२भुञ्जानेषु तु विप्रेषु जपन् वै मन्त्रपञ्चकम् ॥ २१९.६८॥ २१९.६९/१यत् ते प्रकारमारभ्य नाधिकं ते ततो जगौ । २१९.६९/२त्रिमधु त्रिसुपर्णं च बृहदारण्यकं तथा ॥ २१९.६९॥ २१९.७०/१जजाप वैषां जाप्यं तु सूक्तं सौरं सपौरुषम् । २१९.७०/२भुक्तवत्सु च विप्रेषु पृष्ट्वा तृप्ता स्थ इत्युत ॥ २१९.७०॥ २१९.७१/१तृप्ताः स्मेति सकृत् तोयं ददौ मौनविमोचनम् । २१९.७१/२पिण्डपात्रं समादाय *च्छायायै प्रददौ ततः ॥ २१९.७१॥ २१९.७२/१सा तद् अन्नं द्विधा कृत्वा त्रिधैकैकमथाकरोत् । २१९.७२/२वाराहो भूमथोल्लिख्य समाच्छाद्य कुशैरपि ॥ २१९.७२॥ २१९.७३/१दक्षिणाग्रान् कुशान् कृत्वा तेषामुपरि चासनम् । २१९.७३/२सतिलेषु समूलेषु कुशेष्वेव तु संश्रयः ॥ २१९.७३॥ २१९.७४/१गन्धपुष्पादिकं कृत्वा ततः पिण्डं तु भक्तितः । २१९.७४/२पृथिवी दधीरित्युक्त्वा ततः पिण्डं प्रदत्तवान् ॥ २१९.७४॥ २१९.७५/१पितामहाः प्रपितामहास्तथेति चान्तरिक्षतः । २१९.७५/२मातामहानामप्येवं ददौ पिण्डान् स शूकरः ॥ २१९.७५॥ २१९.७६/१पिण्डनिर्वापणोच्छिष्टमन्नं लेपभुजेष्वदात् । २१९.७६/२एतद् वः पितरित्युक्त्वा ददौ वासांसि भक्तितः ॥ २१९.७६॥ २१९.७७/१द्व्यङ्गुलजानि शुक्लानि धौतान्यभिनवानि च । २१९.७७/२गन्धपुष्पादिकं दत्त्वा कृत्वा चैषां प्रदक्षिणाम् ॥ २१९.७७॥ २१९.७८/१आचम्याचामयेद् विप्रान् पैत्रान् आदौ ततः सुरान् । २१९.७८/२ततस्त्वभ्युक्ष्य तां भूमिं दत्त्वापः सुमनोक्षतान् ॥ २१९.७८॥ २१९.७९/१सतिलाम्बु पितृष्वादौ दत्त्वा देवेषु साक्षतम् । २१९.७९/२अक्षय्यं नस्त्विति पितृन् प्रीयतामिति देवताः ॥ २१९.७९॥ २१९.८०/१प्रीणयित्वा परावृत्य त्रिर्जपेच्चाघमर्षणम् । २१९.८०/२ततो निवृत्य तु जपेद् यन् मे नाम इतीरयन् ॥ २१९.८०॥ २१९.८१/१गृहान् नः पितरो दत्त धनधान्यप्रपूरितान् । २१९.८१/२अर्घ्यपात्राणि पिण्डानामन्तरे स पवित्रकान् ॥ २१९.८१॥ २१९.८२/१निक्षिप्योर्जं वहन्तीति कोकातोयमथोऽजपत् । २१९.८२/२हिमक्षीरं मधुतिलान् पितृणां तर्पणं ददौ ॥ २१९.८२॥ २१९.८३/१स्वस्तीत्युक्ते पैतृकैस्तु सोराह्ने प्नावतर्पयन् । २१९.८३/२रजतं दक्षिणां दत्त्वा विप्रान् देवो गदाधरः ॥ २१९.८३॥ २१९.८४/१संविभागं मनुष्येभ्यो ददौ स्वद् इति चाब्रुवन् । २१९.८४/२कश्चित् सम्पन्नमित्युक्त्वा प्रत्युक्तस्तैर्द्विजोत्तमाः ॥ २१९.८४॥ २१९.८५/१अभिरम्यतामित्युवाच प्रोचुस्तेऽभिरताः स्म वै । २१९.८५/२शिष्टमन्नं च पप्रच्छ तैरिष्टैः सह चोदितः ॥ २१९.८५॥ २१९.८६/१पाणावादाय तान् विप्रान् कुर्याद् अनुगतस्तदा । २१९.८६/२वाजे वाजे इति पठन् बहिर्वेदि विनिर्गतः ॥ २१९.८६॥ २१९.८७/१कोटितीर्थजलेनासावपसव्यं समुत्क्षिपन् । २१९.८७/२अलग्नान् विपुलान् वालान् प्रार्थयामास चाशिषम् ॥ २१९.८७॥ २१९.८८/१दातारो नोऽभिवर्धन्तां तैस्तथेति समीरितः । २१९.८८/२प्रदक्षिणमुपावृत्य कृत्वा पादाभिवादनम् ॥ २१९.८८॥ २१९.८९/१आसनानि ददौ चैषां छादयामास शूकरः । २१९.८९/२विश्राम्यतां प्रविश्याथ पिण्डं जग्राह मध्यमम् ॥ २१९.८९॥ २१९.९०/१छायामयी मही पत्नी तस्यै पिण्डमदात् प्रभुः । २१९.९०/२आधत्त पितरो गर्भमित्युक्त्वा सापि रूपिणी ॥ २१९.९०॥ २१९.९१/१पिण्डं गृहीत्वा विप्राणां चक्रे पादाभिवन्दनम् । २१९.९१/२विसर्जनं पितृणां स कर्तुकामश्च शूकरः ॥ २१९.९१॥ २१९.९२/१कोका च पितरश्चैव प्रोचुः स्वार्थकरं वचः । २१९.९२/२शप्ताश्च भगवन् पूर्वं दिवस्था हिमभानुना ॥ २१९.९२॥ २१९.९३/१योगभ्रष्टा भविष्यध्वं सर्व एव दिवश्च्युताः । २१९.९३/२तद् एवं भवता त्राताः प्रविशन्तो रसातलम् ॥ २१९.९३॥ २१९.९४/१योगभ्रष्टांश्च विश्वेशास्तत्यजुर्योगरक्षिणः । २१९.९४/२तत् ते भूयोऽभिरक्षन्तु विश्वे देवा हि नः सदा ॥ २१९.९४॥ २१९.९५/१स्वर्गं यास्यामश्च विभो प्रसादात् तव शूकर । २१९.९५/२सोमोऽधिदेवोऽस्माकं च भवत्वच्युत योगधृक् ॥ २१९.९५॥ २१९.९६/१योगाधारस्तथा सोमस्त्रायते न कदाचन । २१९.९६/२दिवि भूमौ सदा वासो भवत्वस्मासु योगतः ॥ २१९.९६॥ २१९.९७/१अन्तरिक्षे च केषांचिन् मासं पुष्टिस्तथास्तु नः । २१९.९७/२ऊर्जा चेयं हि नः पत्नी स्वधानाम्ना तु विश्रुता ॥ २१९.९७॥ २१९.९८/१भवत्वेषैव योगाढ्या योगमाता च खेचरी । २१९.९८/२इत्येवमुक्तः पितृभिर्वाराहो भूतभावनः ॥ २१९.९८॥ २१९.९९/१प्रोवाचाथ पितृन् विष्णुस्तां च कोकां महानदीम् । २१९.९९/२यद् उक्तं तु भवद्भिर्मे सर्वमेतद् भविष्यति ॥ २१९.९९॥ २१९.१००/१यमोऽधिदेवो भवतां सोमः स्वाध्याय ईरितः । २१९.१००/२अधियज्ञस्तथैवाग्निर्भवतां कल्पना त्वियम् ॥ २१९.१००॥ २१९.१०१/१अग्निर्वायुश्च सूर्यश्च स्थानं हि भवतामिति । २१९.१०१/२ब्रह्मा विष्णुश्च रुद्रश्च भवतामधिपूरुषाः ॥ २१९.१०१॥ २१९.१०२/१आदित्या वसवो रुद्रा भवतां मूर्तयस्त्विमाः । २१९.१०२/२योगिनो योगदेहाश्च योगधाराश्च सुव्रताः ॥ २१९.१०२॥ २१९.१०३/१कामतो विचरिष्यध्वं फलदाः सर्वजन्तुषु । २१९.१०३/२स्वर्गस्थान् नरकस्थांश्च भूमिस्थांश्च चराचरान् ॥ २१९.१०३॥ २१९.१०४/१निजयोगबलेनैव *आप्याययिष्यध्वमुत्तमाः । २१९.१०४/२इयमूर्जा शशिसुता कीलालमधुविग्रहा ॥ २१९.१०४॥ २१९.१०५/१भविष्यति महाभागा दक्षस्य दुहिता स्वधा । २१९.१०५/२तत्रेयं भवतां पत्नी भविष्यति वरानना ॥ २१९.१०५॥ २१९.१०६/१कोकानदीति विख्याता गिरिराजसमाश्रिता । २१९.१०६/२तीर्थकोटिमहापुण्या मद्रूपपरिपालिता ॥ २१९.१०६॥ २१९.१०७/१अस्यामद्य प्रभृति वै निवत्स्याम्यघनाशकृत् । २१९.१०७/२वराहदर्शनं पुण्यं पूजनं भुक्तिमुक्तिदम् ॥ २१९.१०७॥ २१९.१०८/१कोकासलिलपानं च महापातकनाशनम् । २१९.१०८/२तीर्थेष्वाप्लवनं पुण्यमुपवासश्च स्वर्गदः ॥ २१९.१०८॥ २१९.१०९/१दानमक्षय्यमुदितं जन्ममृत्युजरापहम् । २१९.१०९/२माघे मास्यसिते पक्षे भवद्भिरुडुपक्षये ॥ २१९.१०९॥ २१९.११०/१कोकामुखमुपागम्य स्थातव्यं दिनपञ्चकम् । २१९.११०/२तस्मिन् काले तु यः श्राद्धं पितृणां निर्वपिष्यति ॥ २१९.११०॥ २१९.१११/१प्रागुक्तफलभागी स भविष्यति न संशयः । २१९.१११/२एकादशीं द्वादशीं च स्थेयमत्र मया सदा ॥ २१९.१११॥ २१९.११२/१यस्तत्रोपवसेद् धीमान् स प्रागुक्तफलं लभेत् । २१९.११२/२तद् व्रजध्वं महाभागाः स्थानमिष्टं यथेष्टतः ॥ २१९.११२॥ २१९.११३/१अहमप्यत्र वत्स्यामीत्युक्त्वा सोऽन्तरधीयत । २१९.११३/२गते वराहे पितरः कोकामामन्त्र्य ते ययुः ॥ २१९.११३॥ २१९.११४/१कोकापि तीर्थसहिता संस्थिता गिरिराजनि । २१९.११४/२छाया महीमयी क्रोडी पिण्डप्राशनबृंहिता ॥ २१९.११४॥ २१९.११५/१गर्भमादाय सश्रद्धा वाराहस्यैव सुन्दरी । २१९.११५/२ततोऽस्याः प्राभवत् पुत्रो भौमस्तु नरकासुरः । २१९.११५/३प्राग्ज्योतिषं च नगरमस्य दत्तं च विष्णुना ॥ २१९.११५॥ २१९.११६/१एवं मयोक्तं वरदस्य विष्णोः । २१९.११६/२कोकामुखे दिव्यवराहरूपम् । २१९.११६/३श्रुत्वा नरस्त्यक्तमलो विपाप्मा । २१९.११६/४दशाश्वमेधेष्टिफलं लभेत ॥ २१९.११६॥ २२०.१/१मुनय ऊचुः । भूयः प्रब्रूहि भगवञ् श्राद्धकल्पं सुविस्तरात् । २२०.१/२कथं क्व च कदा केषु कैस्तद् ब्रूहि तपोधन ॥ २२०.१॥ २२०.२/१व्यास उवाच । श‍ृणुध्वं मुनिशार्दूलाः श्राद्धकल्पं सुविस्तरात् । २२०.२/२यथा यत्र यदा येषु यैर्द्रव्यैस्तद् वदाम्यहम् ॥ २२०.२॥ २२०.३/१ब्राह्मणैः क्षत्रियैर्वैश्यैः श्राद्धं स्ववरणोदितम् । २२०.३/२कुलधर्ममनुतिष्ठद्भिर्दातव्यं मन्त्रपूर्वकम् ॥ २२०.३॥ २२०.४/१स्त्रीभिर्वर्णावरैः शूद्रैर्विप्राणामनुशासनात् । २२०.४/२अमन्त्रकं विधिपूर्वं वह्नियागविवर्जितम् ॥ २२०.४॥ २२०.५/१पुष्करादिषु तीर्थेषु पुण्येष्वायतनेषु च । २२०.५/२शिखरेषु गिरीन्द्राणां पुण्यदेशेषु भो द्विजाः ॥ २२०.५॥ २२०.६/१सरित्सु पुण्यतोयासु नदेषु च सरःसु च । २२०.६/२संगमेषु नदीनां च समुद्रेषु च सप्तसु ॥ २२०.६॥ २२०.७/१स्वनुलिप्तेषु गेहेषु स्वेष्वनुज्ञापितेषु च । २२०.७/२दिव्यपादपमूलेषु यज्ञियेषु ह्रदेषु च ॥ २२०.७॥ २२०.८/१श्राद्धमेतेषु दातव्यं वर्ज्यमेतेषु चोच्यते । २२०.८/२किरातेषु कलिङ्गेषु कोङ्कणेषु कृमिष्वपि ॥ २२०.८॥ २२०.९/१दशार्णेषु कुमार्येषु तङ्गणेषु क्रथेष्वपि । २२०.९/२सिन्धोरुत्तरकूलेषु नर्मदायाश्च दक्षिणे ॥ २२०.९॥ २२०.१०/१पूर्वेषु करतोयाया न देयं श्राद्धमुच्यते । २२०.१०/२श्राद्धं देयमुशन्तीह मासि मास्युडुपक्षये ॥ २२०.१०॥ २२०.११/१पौर्णमासेषु श्राद्धं च कर्तव्यम् ऋक्षगोचरे । २२०.११/२नित्यश्राद्धमदैवं च मनुष्यैः सह गीयते ॥ २२०.११॥ २२०.१२/१नैमित्तिकं सुरैः सार्धं नित्यं नैमित्तिकं तथा । २२०.१२/२काम्यान्यन्यानि श्राद्धानि प्रतिसंवत्सरं द्विजैः ॥ २२०.१२॥ २२०.१३/१वृद्धिश्राद्धं च कर्तव्यं जातकर्मादिकेषु च । २२०.१३/२तत्र युग्मान् द्विजान् आहुर्मन्त्रपूर्वं तु वै द्विजाः ॥ २२०.१३॥ २२०.१४/१कन्यां गते सवितरि दिनानि दश पञ्च च । २२०.१४/२पूर्वेणैवेह विधिना श्राद्धं तत्र विधीयते ॥ २२०.१४॥ २२०.१५/१प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा । २२०.१५/२पुत्रार्थिनी तृतीया तु चतुर्थी शत्रुनाशिनी ॥ २२०.१५॥ २२०.१६/१श्रियं प्राप्नोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन् नरः । २२०.१६/२गणाधिपत्यं सप्तम्यामष्टम्यां बुद्धिमुत्तमाम् ॥ २२०.१६॥ २२०.१७/१स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्णकामताम् । २२०.१७/२वेदांस्तथाप्नुयात् सर्वान् एकादश्यां क्रियापरः ॥ २२०.१७॥ २२०.१८/१द्वादश्यां जयलाभं च प्राप्नोति पितृपूजकः । २२०.१८/२प्रजावृद्धिं पशुं मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम् ॥ २२०.१८॥ २२०.१९/१दीर्घायुरथवैश्वर्यं कुर्वाणस्तु त्रयोदशीम् । २२०.१९/२अवाप्नोति न संदेहः श्राद्धं श्रद्धासमन्वितः ॥ २२०.१९॥ २२०.२०/१यथासम्भविनान्नेन श्राद्धं श्रद्धासमन्वितः । २२०.२०/२युवानः पितरो यस्य मृताः शस्त्रेण वा हताः ॥ २२०.२०॥ २२०.२१/१तेन कार्यं चतुर्दश्यां तेषां तृप्तिमभीप्सता । २२०.२१/२श्राद्धं कुर्वन्न् अमावास्यां यत्नेन पुरुषः शुचिः ॥ २२०.२१॥ २२०.२२/१सर्वान् कामान् अवाप्नोति स्वर्गं चानन्तमश्नुते । २२०.२२/२अतःपरं मुनिश्रेष्ठाः श‍ृणुध्वं वदतो मम ॥ २२०.२२॥ २२०.२३/१पितृणां प्रीतये यत्र यद् देयं प्रीतिकारिणा । २२०.२३/२मासं तृप्तिः पितृणां तु हविष्यान्नेन जायते ॥ २२०.२३॥ २२०.२४/१मासद्वयं मत्स्यमांसैस्तृप्तिं यान्ति पितामहाः । २२०.२४/२त्रीन् मासान् हारिणं मांसं विज्ञेयं पितृतृप्तये ॥ २२०.२४॥ २२०.२५/१पुष्णाति चतुरो मासाञ् शशस्य पिशितं पितृन् । २२०.२५/२शाकुनं पञ्च वै मासान् षण् मासाञ् शूकरामिषम् ॥ २२०.२५॥ २२०.२६/१छागलं सप्त वै मासान् ऐणेयं चाष्टमासकान् । २२०.२६/२करोति तृप्तिं नव वै रुरुमांसं न संशयः ॥ २२०.२६॥ २२०.२७/१गव्यं मांसं पितृतृप्तिं करोति दशमासिकीम् । २२०.२७/२तथैकादश मासांस्तु औरभ्रं पितृतृप्तिदम् ॥ २२०.२७॥ २२०.२८/१संवत्सरं तथा गव्यं पयः पायसमेव च । २२०.२८/२वाध्रीनमामिषं लोहं कालशाकं तथा मधु ॥ २२०.२८॥ २२०.२९/१रोहितामिषमन्नं च दत्तान्यात्मकुलोद्भवैः । २२०.२९/२अनन्तं वै प्रयच्छन्ति तृप्तियोगं सुतांस्तथा ॥ २२०.२९॥ २२०.३०/१पितृणां नात्र संदेहो गयाश्राद्धं च भो द्विजाः । २२०.३०/२यो ददाति गुडोन्मिश्रांस्तिलान् वा श्राद्धकर्मणि ॥ २२०.३०॥ २२०.३१/१मधु वा मधुमिश्रं वा अक्षयं सर्वमेव तत् । २२०.३१/२अपि नः स कुले भूयाद् यो नो दद्याज्जलाञ्जलिम् ॥ २२०.३१॥ २२०.३२/१पायसं मधुसंयुक्तं वर्षासु च मघासु च । २२०.३२/२एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ २२०.३२॥ २२०.३३/१गौरीं वाप्युद्वहेत् कन्यां नीलं वा वृषमुत्सृजेत् । २२०.३३/२कृत्तिकासु पितृन् अर्च्य स्वर्गमाप्नोति मानवः ॥ २२०.३३॥ २२०.३४/१अपत्यकामो रोहिण्यां सौम्ये तेजस्वितां लभेत् । २२०.३४/२शौर्यमार्द्रासु चाप्नोति क्षेत्राणि च पुनर्वसौ ॥ २२०.३४॥ २२०.३५/१पुष्ये तु धनमक्षय्यमाश्लेषे चायुरुत्तमम् । २२०.३५/२मघासु च प्रजां पुष्टिं सौभाग्यं फाल्गुनीषु च ॥ २२०.३५॥ २२०.३६/१प्रधानशीलो भवति सापत्यश्चोत्तरासु च । २२०.३६/२प्रयाति श्रेष्ठतां शास्त्रे हस्ते श्राद्धप्रदो नरः ॥ २२०.३६॥ २२०.३७/१रूपं तेजश्च चित्रासु तथापत्यमवाप्नुयात् । २२०.३७/२वाणिज्यलाभदा स्वाती विशाखा पुत्रकामदा ॥ २२०.३७॥ २२०.३८/१कुर्वन्तां चानुराधासु ता दद्युश्चक्रवर्तिताम् । २२०.३८/२आधिपत्यं च ज्येष्ठासु मूले चारोग्यमुत्तमम् ॥ २२०.३८॥ २२०.३९/१आषाढासु यशःप्राप्तिरुत्तरासु विशोकता । २२०.३९/२श्रवणेन शुभांल्लोकान् धनिष्ठासु धनं महत् ॥ २२०.३९॥ २२०.४०/१वेदवित्त्वमभिजिति भिषक्सिद्धिं च वारुणे । २२०.४०/२अजाविकं प्रौष्ठपद्यां विन्देद् गावस्तथोत्तरे ॥ २२०.४०॥ २२०.४१/१रेवतीषु तथा कुप्यमश्विनीषु तुरंगमान् । २२०.४१/२श्राद्धं कुर्वंस्तथाप्नोति भरणीष्वायुरुत्तमम् ॥ २२०.४१॥ २२०.४२/१एवं फलमवाप्नोति ऋक्षेष्वेतेषु तत्त्ववित् । २२०.४२/२तस्मात् काम्यानि श्राद्धानि देयानि विधिवद् द्विजाः ॥ २२०.४२॥ २२०.४३/१कन्याराशिगते सूर्ये फलमत्यन्तमिच्छता । २२०.४३/२यान् यान् कामान् अभिध्यायन् कन्याराशिगते रवौ ॥ २२०.४३॥ २२०.४४/१श्राद्धं कुर्वन्ति मनुजास्तांस्तान् कामांल्लभन्ति ते । २२०.४४/२नान्दीमुखानां कर्तव्यं कन्याराशिगते रवौ ॥ २२०.४४॥ २२०.४५/१पौर्णमास्यां तु कर्तव्यं वाराहवचनं यथा । २२०.४५/२दिव्यभौमान्तरिक्षाणि स्थावराणि चराणि च ॥ २२०.४५॥ २२०.४६/१पिण्डमिच्छन्ति पितरः कन्याराशिगते रवौ । २२०.४६/२कन्यां गते सवितरि यान्यहानि तु षोडश ॥ २२०.४६॥ २२०.४७/१क्रतुभिस्तानि तुल्यानि देवो नारायणोऽब्रवीत् । २२०.४७/२राजसूयाश्वमेधाभ्यां य इच्छेद् दुर्लभं फलम् ॥ २२०.४७॥ २२०.४८/१अप्यम्बुशाकमूलाद्यैः पितृन् कन्यागतेऽर्चयेत् । २२०.४८/२उत्तराहस्तनक्षत्र+ ।गते तीक्ष्णांशुमालिनि ॥ २२०.४८॥ २२०.४९/१योऽर्चयेत् स्वपितृन् भक्त्या तस्य वासस्त्रिविष्टपे । २२०.४९/२हस्तर्क्षगे दिनकरे पितृराजानुशासनात् ॥ २२०.४९॥ २२०.५०/१तावत् पितृपुरी शून्या यावद् वृश्चिकदर्शनम् । २२०.५०/२वृश्चिके समतिक्रान्ते पितरो दैवतैः सह ॥ २२०.५०॥ २२०.५१/१निःश्वस्य प्रतिगच्छन्ति शापं दत्त्वा सुदुःसहम् । २२०.५१/२अष्टकासु च कर्तव्यं श्राद्धं मन्वन्तरासु वै ॥ २२०.५१॥ २२०.५२/१अन्वष्टकासु क्रमशो मातृपूर्वं तद् इष्यते । २२०.५२/२ग्रहणे च व्यतीपाते रविचन्द्रसमागमे ॥ २२०.५२॥ २२०.५३/१जन्मर्क्षे ग्रहपीडायां श्राद्धं पार्वणमुच्यते । २२०.५३/२अयनद्वितये श्राद्धं विषुवद्वितये तथा ॥ २२०.५३॥ २२०.५४/१संक्रान्तिषु च कर्तव्यं श्राद्धं विधिवद् उत्तमम् । २२०.५४/२एषु कार्यं द्विजाः श्राद्धं पिण्डनिर्वापणाद् ऋते ॥ २२०.५४॥ २२०.५५/१वैशाखस्य तृतीयायां नवम्यां कार्त्तिकस्य च । २२०.५५/२श्राद्धं कार्यं तु शुक्लायां संक्रान्तिविधिना नरैः ॥ २२०.५५॥ २२०.५६/१त्रयोदश्यां भाद्रपदे माघे चन्द्रक्षयेऽहनि । २२०.५६/२श्राद्धं कार्यं पायसेन । २२०.५६/३दक्षिणायनवच्च तत् ॥ २२०.५६॥ २२०.५७/१यदा च श्रोत्रियोऽभ्येति गेहं वेदविद् अग्निमान् । २२०.५७/२तेनैकेन च कर्तव्यं श्राद्धं विधिवद् उत्तमम् ॥ २२०.५७॥ २२०.५८/१श्राद्धीयद्रव्यसम्प्राप्तिर्यदा स्यात् साधुसम्मता । २२०.५८/२पार्वणेन विधानेन श्राद्धं कार्यं तथा द्विजैः ॥ २२०.५८॥ २२०.५९/१प्रतिसंवत्सरं कार्यं मातापित्रोर्मृतेऽहनि । २२०.५९/२पितृव्यस्याप्यपुत्रस्य भ्रातुर्ज्येष्ठस्य चैव हि ॥ २२०.५९॥ २२०.६०/१पार्वणं देवपूर्वं स्याद् एकोद्दिष्टं सुरैर्विना । २२०.६०/२द्वौ दैवे पितृकार्ये त्रीन् एकैकमुभयत्र वा ॥ २२०.६०॥ २२०.६१/१मातामहानामप्येवं सर्वमूहेन कीर्तितम् । २२०.६१/२प्रेतीभूतस्य सततं भुवि पिण्डं जलं तथा ॥ २२०.६१॥ २२०.६२/१सतिलं सकुशं दद्याद् बहिर्जलसमीपतः । २२०.६२/२तृतीयेऽह्नि च कर्तव्यं प्रेतास्थिचयनं द्विजैः ॥ २२०.६२॥ २२०.६३/१दशाहे ब्राह्मणः शुद्धो द्वादशाहेन क्षत्रियः । २२०.६३/२वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ २२०.६३॥ २२०.६४/१सूतकान्ते गृहे श्राद्धमेकोद्दिष्टं प्रचक्षते । २२०.६४/२द्वादशेऽहनि मासे च त्रिपक्षे च ततः परम् ॥ २२०.६४॥ २२०.६५/१मासि मासि च कर्तव्यं यावत् संवत्सरं द्विजाः । २२०.६५/२तत परतरं कार्यं सपिण्डीकरणं क्रमात् ॥ २२०.६५॥ २२०.६६/१कृते सपिण्डीकरणे पार्वणं प्रोच्यते पुनः । २२०.६६/२ततः प्रभृति निर्मुक्ताः प्रेतत्वात् पितृतां गताः ॥ २२०.६६॥ २२०.६७/१अमूर्ता मूर्तिमन्तश्च पितरो द्विविधाः स्मृताः । २२०.६७/२नान्दीमुखास्त्वमूर्ताः स्युर्मूर्तिमन्तोऽथ पार्वणाः । २२०.६७/३एकोद्दिष्टाशिनः प्रेताः पितृणां निर्णयस्त्रिधा ॥ २२०.६७॥ २२०.६८/१मुनय ऊचुः । कथं सपिण्डीकरणं कर्तव्यं द्विजसत्तम । २२०.६८/२प्रेतीभूतस्य विधिवद् ब्रूहि नो वदतां वर ॥ २२०.६८॥ २२०.६९/१व्यास उवाच । सपिण्डीकरणं विप्राः श‍ृणुध्वं वदतो मम । २२०.६९/२तच्चापि देवरहितमेकार्घैकपवित्रकम् ॥ २२०.६९॥ २२०.७०/१नैवाग्नौ करणं तत्र तच्चावाहनवर्जितम् । २२०.७०/२अपसव्यं च तत्रापि भोजयेद् अयुजो द्विजान् ॥ २२०.७०॥ २२०.७१/१विशेषस्तत्र चान्योऽस्ति प्रतिमासक्रियादिकः । २२०.७१/२तं कथ्यमानमेकाग्राः श‍ृणुध्वं मे द्विजोत्तमाः ॥ २२०.७१॥ २२०.७२/१तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् । २२०.७२/२कुर्यात् पितृणां त्रितयमेकं प्रेतस्य च द्विजाः ॥ २२०.७२॥ २२०.७३/१पात्रत्रये प्रेतपात्राद् अर्घं चैव प्रसेचयेत् । २२०.७३/२ये समाना इति जपन् पूर्ववच्छेषमाचरेत् ॥ २२०.७३॥ २२०.७४/१स्त्रीणामप्येवमेव स्याद् एकोद्दिष्टमुदाहृतम् । २२०.७४/२सपिण्डीकरणं तासां पुत्राभावे न विद्यते ॥ २२०.७४॥ २२०.७५/१प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः । २२०.७५/२मृताहनि च तत् कार्यं पितृणां विधिचोदितम् ॥ २२०.७५॥ २२०.७६/१पुत्राभावे सपिण्डास्तु तदभावे सहोदराः । २२०.७६/२कुर्युरेतं विधिं सम्यक् पुत्रस्य च सुताः सुताः ॥ २२०.७६॥ २२०.७७/१कुर्यान् मातामहानां तु पुत्रिकातनयस्तथा । २२०.७७/२द्व्यामुष्यायणसंज्ञास्तु मातामहपितामहान् ॥ २२०.७७॥ २२०.७८/१पूजयेयुर्यथान्यायं श्राद्धैर्नैमित्तिकैरपि । २२०.७८/२सर्वाभावे स्त्रियः कुर्युः स्वभर्तृणाममन्त्रकम् ॥ २२०.७८॥ २२०.७९/१तदभावे च नृपतिः कारयेत् त्वकुटुम्बिनाम् । २२०.७९/२तज्जातीयैर्नरैः सम्यग् वाहाद्याः सकलाः क्रियाः ॥ २२०.७९॥ २२०.८०/१सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः । २२०.८०/२एता वः कथिता विप्रा नित्या नैमित्तिकास्तथा ॥ २२०.८०॥ २२०.८१/१वक्ष्ये श्राद्धाश्रयामन्यां नित्यनैमित्तिकां क्रियाम् । २२०.८१/२दर्शस्तत्र निमित्तं तु विद्याद् इन्दुक्षयान्वितः ॥ २२०.८१॥ २२०.८२/१नित्यस्तु नियतः कालस्तस्मिन् कुर्याद् यथोदितम् । २२०.८२/२सपिण्डीकरणाद् ऊर्ध्वं पितुर्यः प्रपितामहः ॥ २२०.८२॥ २२०.८३/१स तु लेपभुजं याति प्रलुप्तः पितृपिण्डतः । २२०.८३/२तेषां हि यश्चतुर्थोऽन्यः स तु लेपभुजो भवेत् ॥ २२०.८३॥ २२०.८४/१सोऽपि सम्बन्धतो हीनमुपभोगं प्रपद्यते । २२०.८४/२पिता पितामहश्चैव तथैव प्रपितामहः ॥ २२०.८४॥ २२०.८५/१पिण्डसम्बन्धिनो ह्येते विज्ञेयाः पुरुषास्त्रयः । २२०.८५/२लेपसम्बन्धिनश्चान्ये पितामहपितामहात् ॥ २२०.८५॥ २२०.८६/१प्रभृत्युक्तास्त्रयस्तेषां यजमानश्च सप्तमः । २२०.८६/२इत्येष मुनिभिः प्रोक्तः सम्बन्धः साप्तपौरुषः ॥ २२०.८६॥ २२०.८७/१यजमानात् प्रभृत्यूर्ध्वमनुलेपभुजस्तथा । २२०.८७/२ततोऽन्ये पूर्वजाः सर्वे ये चान्ये नरकौकसः ॥ २२०.८७॥ २२०.८८/१येऽपि तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः । २२०.८८/२तान् सर्वान् यजमानो वै श्राद्धं कुर्वन् यथाविधि ॥ २२०.८८॥ २२०.८९/१स समाप्यायते विप्रा येन येन वदामि तत् । २२०.८९/२अन्नप्रकिरणं यत् तु मनुष्यैः क्रियते भुवि ॥ २२०.८९॥ २२०.९०/१तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः । २२०.९०/२यद् अम्बु स्नानवस्त्रोत्थं भूमौ पतति भो द्विजाः ॥ २२०.९०॥ २२०.९१/१तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते । २२०.९१/२यास्तु गन्धाम्बुकणिकाः पतन्ति धरणीतले ॥ २२०.९१॥ २२०.९२/१ताभिराप्यायनं तेषां देवत्वं ये कुले गताः । २२०.९२/२उद्धृतेष्वथ पिण्डेषु याश्चाम्बुकणिका भुवि ॥ २२०.९२॥ २२०.९३/१ताभिराप्यायनं तेषां ये तिर्यक्त्वं कुले गताः । २२०.९३/२ये चादन्ताः कुले बालाः क्रियायोगाद् बहिष्कृताः ॥ २२०.९३॥ २२०.९४/१विपन्नास्त्वनधिकाराः सम्मार्जितजलाशिनः । २२०.९४/२भुक्त्वा चाचामतां यच्च यज्जलं चाङ्घ्रिशौचजम् ॥ २२०.९४॥ २२०.९५/१ब्राह्मणानां तथैवान्यत् तेन तृप्तिं प्रयान्ति वै । २२०.९५/२एवं यो यजमानस्य यश्च तेषां द्विजन्मनाम् ॥ २२०.९५॥ २२०.९६/१कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा । २२०.९६/२तेनान्नेन कुले तत्र ये च योन्यन्तरं गताः ॥ २२०.९६॥ २२०.९७/१प्रयान्त्याप्यायनं विप्राः सम्यक् श्राद्धक्रियावताम् । २२०.९७/२अन्यायोपार्जितैरर्थैर्यच्छ्राद्धं क्रियते नरैः ॥ २२०.९७॥ २२०.९८/१तृप्यन्ते ते न चाण्डाल+ ।पुल्कसाद्यासु योनिषु । २२०.९८/२एवमाप्यायनं विप्रा बहूनामेव बान्धवैः ॥ २२०.९८॥ २२०.९९/१श्राद्धं कुर्वद्भिरत्राम्बु+ ।विक्षेपैः सम्प्रजायते । २२०.९९/२तस्माच्छ्राद्धं नरो भक्त्या शाकेनापि यथाविधि ॥ २२०.९९॥ २२०.१००/१कुर्वीत कुर्वतः श्राद्धं कुले कश्चिन् न सीदति । २२०.१००/२श्राद्धं देयं तु विप्रेषु संयतेष्वग्निहोत्रिषु ॥ २२०.१००॥ २२०.१०१/१अवदातेषु विद्वत्सु श्रोत्रियेषु विशेषतः । २२०.१०१/२त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ॥ २२०.१०१॥ २२०.१०२/१मातापितृपरश्चैव स्वस्रीयः सामवेदवित् । २२०.१०२/२ऋत्विक्पुरोहिताचार्यमुपाध्यायं च भोजयेत् ॥ २२०.१०२॥ २२०.१०३/१मातुलः श्वशुरः श्यालः सम्बन्धी द्रोणपाठकः । २२०.१०३/२मण्डलब्राह्मणो यस्तु पुराणार्थविशारदः ॥ २२०.१०३॥ २२०.१०४/१अकल्पः कल्पसंतुष्टः प्रतिग्रहविवर्जितः । २२०.१०४/२एते श्राद्धे नियोक्तव्या ब्राह्मणाः पङ्क्तिपावनाः ॥ २२०.१०४॥ २२०.१०५/१निमन्त्रयेत पूर्वेद्युः पूर्वोक्तान् द्विजसत्तमान् । २२०.१०५/२दैवे नियोगे पित्र्ये च तांस्तथैवोपकल्पयेत् ॥ २२०.१०५॥ २२०.१०६/१तैश्च संयमिभिर्भाव्यं यस्तु श्राद्धं करिष्यति । २२०.१०६/२श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं योऽधिगच्छति ॥ २२०.१०६॥ २२०.१०७/१पितरस्तस्य वै मासं तस्मिन् रेतसि शेरते । २२०.१०७/२गत्वा च योषितं श्राद्धे यो भुङ्क्ते यस्तु गच्छति ॥ २२०.१०७॥ २२०.१०८/१रेतोमूत्रकृताहारास्तं मासं पितरस्तयोः । २२०.१०८/२तस्मात् त्वप्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम् ॥ २२०.१०८॥ २२०.१०९/१अप्राप्तौ तद्दिने वापि वर्ज्या योषित्प्रसङ्गिनः । २२०.१०९/२भिक्षार्थमागतांश्चापि कालेन संयतान् यतीन् ॥ २२०.१०९॥ २२०.११०/१भोजयेत् प्रणिपाताद्यैः प्रसाद्य यतमानसः । २२०.११०/२योगिनश्च तदा श्राद्धे भोजनीया विपश्चिता ॥ २२०.११०॥ २२०.१११/१योगाधारा हि पितरस्तस्मात् तान् पूजयेत् सदा । २२०.१११/२ब्राह्मणानां सहस्राणि एको योगी भवेद् यदि ॥ २२०.१११॥ २२०.११२/१यजमानं च भोक्तृंश्च नौरिवाम्भसि तारयेत् । २२०.११२/२पितृगाथा तथैवात्र गीयते ब्रह्मवादिभिः ॥ २२०.११२॥ २२०.११३/१या गीता पितृभिः पूर्वमैलस्यासीन् महीपतेः । २२०.११३/२कदा नः संततावग्र्यः कस्यचिद् भविता सुतः ॥ २२०.११३॥ २२०.११४/१यो योगिभुक्तशेषान् नो भुवि पिण्डान् प्रदास्यति । २२०.११४/२गयायामथवा पिण्डं खड्गमांसं तथा हविः ॥ २२०.११४॥ २२०.११५/१कालशाकं तिलाज्यं च तृप्तये कृसरं च नः । २२०.११५/२वैश्वदेवं च सौम्यं च खड्गमांसं परं हविः ॥ २२०.११५॥ २२०.११६/१विषाणवर्जं शिरस आ पादाद् आशिषामहे । २२०.११६/२दद्याच्छ्राद्धं त्रयोदश्यां मघासु च यथाविधि ॥ २२०.११६॥ २२०.११७/१मधुसर्पिःसमायुक्तं पायसं दक्षिणायने । २२०.११७/२तस्मात् सम्पूजयेद् भक्त्या स्वपितृन् विधिवन् नरः ॥ २२०.११७॥ २२०.११८/१कामान् अभीप्सन् सकलान् पापाद् आत्मविमोचनम् । २२०.११८/२वसून् रुद्रांस्तथादित्यान् नक्षत्रग्रहतारकाः ॥ २२०.११८॥ २२०.११९/१प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः । २२०.११९/२आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥ २२०.११९॥ २२०.१२०/१प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः । २२०.१२०/२तथापराह्णः पूर्वाह्णात् पितृणामतिरिच्यते ॥ २२०.१२०॥ २२०.१२१/१सम्पूज्य स्वागतेनैतान् सदनेऽभ्यागतान् द्विजान् । २२०.१२१/२पवित्रपाणिराचान्तान् आसनेषूपवेशयेत् ॥ २२०.१२१॥ २२०.१२२/१श्राद्धं कृत्वा विधानेन सम्भोज्य च द्विजोत्तमान् । २२०.१२२/२विसर्जयेत् प्रियाण्युक्त्वा प्रणिपत्य च भक्तितः ॥ २२०.१२२॥ २२०.१२३/१आद्वारमनुगच्छेच्च आगच्छेद् अनुमोदितः । २२०.१२३/२ततो नित्यक्रियां कुर्याद् भोजयेच्च तथातिथीन् ॥ २२०.१२३॥ २२०.१२४/१नित्यक्रियां पितृणां च केचिद् इच्छन्ति सत्तमाः । २२०.१२४/२न पितृणां तथैवान्ये शेषं पूर्ववद् आचरेत् ॥ २२०.१२४॥ २२०.१२५/१पृथक्त्वेन वदन्त्यन्ये केचित् पूर्वं च पूर्ववत् । २२०.१२५/२ततस्तद् अन्नं भुञ्जीत सह भृत्यादिभिर्नरः ॥ २२०.१२५॥ २२०.१२६/१एवं कुर्वीत धर्मज्ञः श्राद्धं पित्र्यं समाहितः । २२०.१२६/२यथा च विप्रमुख्यानां परितोषोऽभिजायते ॥ २२०.१२६॥ २२०.१२७/१इदानीं सम्प्रवक्ष्यामि वर्जनीयान् द्विजाधमान् । २२०.१२७/२मित्रध्रुक् कुनखी क्लीबः क्षयी शुक्ली वणिक्पथः ॥ २२०.१२७॥ २२०.१२८/१श्यावदन्तोऽथ खल्वाटः काणोऽन्धो बधिरो जडः । २२०.१२८/२मूकः पङ्गुः कुणिः षण्ढो दुश्चर्मा व्यङ्गकेकरौ ॥ २२०.१२८॥ २२०.१२९/१कुष्ठी रक्तेक्षणः कुब्जो वामनो विकटोऽलसः । २२०.१२९/२मित्रशत्रुर्दुष्कुलीनः पशुपालो निराकृतिः ॥ २२०.१२९॥ २२०.१३०/१परिवित्तिः परिवेत्ता परिवेदनिकासुतः । २२०.१३०/२वृषलीपतिस्तत्सुतश्च न भवेच्छ्राद्धभुग् द्विजः ॥ २२०.१३०॥ २२०.१३१/१वृषलीपुत्रसंस्कर्ता अनूढो दिधिषूपतिः । २२०.१३१/२भृतकाध्यापको यस्तु भृतकाध्यापितश्च यः ॥ २२०.१३१॥ २२०.१३२/१सूतकान्नोपजीवी च मृगयुः सोमविक्रयी । २२०.१३२/२अभिशस्तस्तथा स्तेनः पतितो वार्द्धुषिः शठः ॥ २२०.१३२॥ २२०.१३३/१पिशुनो वेदसंत्यागी दानाग्नित्यागनिष्ठुरः । २२०.१३३/२राज्ञः पुरोहितो भृत्यो विद्याहीनोऽथ मत्सरी ॥ २२०.१३३॥ २२०.१३४/१वृद्धद्विड् दुर्धरः क्रूरो मूढो देवलकस्तथा । २२०.१३४/२नक्षत्रसूचकश्चैव पर्वकारश्च गर्हितः ॥ २२०.१३४॥ २२०.१३५/१अयाज्ययाजकः षण्ढो गर्हिता ये च येऽधमाः । २२०.१३५/२न ते श्राद्धे नियोक्तव्या दृष्ट्वामी पङ्क्तिदूषकाः ॥ २२०.१३५॥ २२०.१३६/१असतां प्रग्रहो यत्र सतां चैवावमानना । २२०.१३६/२दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥ २२०.१३६॥ २२०.१३७/१हित्वागमं सुविहितं बालिशं यस्तु भोजयेत् । २२०.१३७/२आदिधर्मं समुत्सृज्य दाता तत्र विनश्यति ॥ २२०.१३७॥ २२०.१३८/१यस्त्वाश्रितं द्विजं त्यक्त्वा अन्यमानीय भोजयेत् । २२०.१३८/२तन्निःश्वासाग्निनिर्दग्धस्तत्र दाता विनश्यति ॥ २२०.१३८॥ २२०.१३९/१वस्त्राभावे क्रिया नास्ति यज्ञा वेदास्तपांसि च । २२०.१३९/२तस्माद् वासांसि देयानि श्राद्धकाले विशेषतः ॥ २२०.१३९॥ २२०.१४०/१कौशेयं क्षौमकार्पासं दुकूलमहतं तथा । २२०.१४०/२श्राद्धे त्वेतानि यो दद्यात् कामान् आप्नोति चोत्तमान् ॥ २२०.१४०॥ २२०.१४१/१यथा गोषु प्रभूतासु वत्सो विन्दति मातरम् । २२०.१४१/२तथान्नं तत्र विप्राणां जन्तुर्यत्रावतिष्ठते ॥ २२०.१४१॥ २२०.१४२/१नामगोत्रं च मन्त्रांश्च दत्तमन्नं न यन्ति ते । २२०.१४२/२अपि ये निधनं प्राप्तास्तृप्तिस्तान् उपतिष्ठते ॥ २२०.१४२॥ २२०.१४३/१देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । २२०.१४३/२नमः स्वाहायै स्वधायै नित्यमेव भवन्त्विति ॥ २२०.१४३॥ २२०.१४४/१आद्यावसाने श्राद्धस्य त्रिरावृत्त्या जपेत् तदा । २२०.१४४/२पिण्डनिर्वपणे वापि जपेद् एवं समाहितः ॥ २२०.१४४॥ २२०.१४५/१क्षिप्रमायान्ति पितरो राक्षसाः प्रद्रवन्ति च । २२०.१४५/२प्रीयन्ते त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत ॥ २२०.१४५॥ २२०.१४६/१क्षौमसूत्रं नवं दद्याच्छाणं कार्पासिकं तथा । २२०.१४६/२पत्त्रोर्णं पट्टसूत्रं च कौशेयं च विवर्जयेत् ॥ २२०.१४६॥ २२०.१४७/१वर्जयेच्चादशं प्राज्ञो यद्यप्यव्याहतं भवेत् । २२०.१४७/२न प्रीणयन्त्यथैतानि दातुश्चाप्यनयो भवेत् ॥ २२०.१४७॥ २२०.१४८/१न निवेद्यो भवेत् पिण्डः पितृणां यस्तु जीवति । २२०.१४८/२इष्टेनान्नेन भक्ष्येण भोजयेत् तं यथाविधि ॥ २२०.१४८॥ २२०.१४९/१पिण्डमग्नौ सदा दद्याद् भोगार्थी सततं नरः । २२०.१४९/२पत्न्यै दद्यात् प्रजार्थी च मध्यमं मन्त्रपूर्वकम् ॥ २२०.१४९॥ २२०.१५०/१उत्तमां द्युतिमन्विच्छन् पिण्डं गोषु प्रयच्छति । २२०.१५०/२प्रज्ञां चैव यशः कीर्तिमप्सु चैव निवेदयेत् ॥ २२०.१५०॥ २२०.१५१/१प्रार्थयन् दीर्घमायुश्च वायसेभ्यः प्रयच्छति । २२०.१५१/२कुमारशालामन्विच्छन् कुक्कुटेभ्यः प्रयच्छति ॥ २२०.१५१॥ २२०.१५२/१एके विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः । २२०.१५२/२अनुज्ञातस्तु विप्रैस्तैः काममुद्ध्रियतामिति ॥ २२०.१५२॥ २२०.१५३/१तस्माच्छ्राद्धं तथा कार्यं यथोक्तम् ऋषिभिः पुरा । २२०.१५३/२अन्यथा तु भवेद् दोषः पितृणां नोपतिष्ठति ॥ २२०.१५३॥ २२०.१५४/१यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा । २२०.१५४/२संतर्पयेत् पितृन् मुद्गैः श्यामाकैः सर्षपद्रवैः ॥ २२०.१५४॥ २२०.१५५/१नीवारैर्हस्तिश्यामाकैः प्रियङ्गुभिस्तथार्घयेत् । २२०.१५५/२प्रसातिकां सतूलिकां दद्याच्छ्राद्धे विचक्षणः ॥ २२०.१५५॥ २२०.१५६/१आम्रमाम्रातकं बिल्वं दाडिमं बीजपूरकम् । २२०.१५६/२प्राचीनामलकं क्षीरं नारिकेलं परूषकम् ॥ २२०.१५६॥ २२०.१५७/१नारङ्गं च सखर्जूरं द्राक्षानीलकपित्थकम् । २२०.१५७/२पटोलं च प्रियालं च कर्कन्धूबदराणि च ॥ २२०.१५७॥ २२०.१५८/१विकङ्कतं वत्सकं च कस्त्वारुर् वारकान् अपि । २२०.१५८/२एतानि फलजातानि श्राद्धे देयानि यत्नतः ॥ २२०.१५८॥ २२०.१५९/१गुडशर्करमत्स्यण्डी देयं फाणितमूर्मुरम् । २२०.१५९/२गव्यं पयो दधि घृतं तैलं च तिलसम्भवम् ॥ २२०.१५९॥ २२०.१६०/१सैन्धवं सागरोत्थं च लवणं सारसं तथा । २२०.१६०/२निवेदयेच्छुचीन् गन्धांश्चन्दनागुरुकुङ्कुमान् ॥ २२०.१६०॥ २२०.१६१/१कालशाकं तन्दुलीयं वास्तुकं मूलकं तथा । २२०.१६१/२शाकमारण्यकं चापि दद्यात् पुष्पाण्यमूनि च ॥ २२०.१६१॥ २२०.१६२/१जातिचम्पकलोध्राश्च मल्लिकाबाणबर्बरी । २२०.१६२/२वृन्ताशोकाटरूषं च तुलसी तिलकं तथा ॥ २२०.१६२॥ २२०.१६३/१पावन्तीं शतपत्त्रां च गन्धशेफालिकामपि । २२०.१६३/२कुब्जकं तगरं चैव मृगमारण्यकेतकीम् ॥ २२०.१६३॥ २२०.१६४/१यूथिकामतिमुक्तं च श्राद्धयोग्यानि भो द्विजाः । २२०.१६४/२कमलं कुमुदं पद्मं पुण्डरीकं च यत्नतः ॥ २२०.१६४॥ २२०.१६५/१इन्दीवरं कोकनदं कह्लारं च नियोजयेत् । २२०.१६५/२कुष्ठं मांसी वालकं च कुक्कुटी जातिपत्त्रकम् ॥ २२०.१६५॥ २२०.१६६/१नलिकोशीरमुस्तं च ग्रन्थिपर्णी च सुन्दरी । २२०.१६६/२पुनरप्येवमादीनि गन्धयोग्यानि चक्षते ॥ २२०.१६६॥ २२०.१६७/१गुग्गुलुं चन्दनं चैव श्रीवासमगुरुं तथा । २२०.१६७/२धूपानि पितृयोग्यानि ऋषिगुग्गुलमेव च ॥ २२०.१६७॥ २२०.१६८/१राजमाषांश्च चणकान् मसूरान् कोरदूषकान् । २२०.१६८/२विप्रुषान् मर्कटांश्चैव कोद्रवांश्चैव वर्जयेत् ॥ २२०.१६८॥ २२०.१६९/१माहिषं चामरं मार्गमाविकैकशफोद्भवम् । २२०.१६९/२स्त्रैणमौष्ट्रमाविकं च दधि क्षीरं घृतं त्यजेत् ॥ २२०.१६९॥ २२०.१७०/१तालं वरुणकाकोलौ बहुपत्त्रार्जुनीफलम् । २२०.१७०/२जम्बीरं रक्तबिल्वं च शालस्यापि फलं त्यजेत् ॥ २२०.१७०॥ २२०.१७१/१मत्स्यसूकरकूर्माश्च गावो वर्ज्या विशेषतः । २२०.१७१/२पूतिकं मृगनाभिं च रोचनां पद्मचन्दनम् ॥ २२०.१७१॥ २२०.१७२/१कालेयकं तूग्रगन्धं तुरुष्कं चापि वर्जयेत् । २२०.१७२/२पालङ्कं च कुमारीं च किरातं पिण्डमूलकम् ॥ २२०.१७२॥ २२०.१७३/१गृञ्जनं चुक्रिकां चुक्रं वरुमां चनपत्त्रिकाम् । २२०.१७३/२जीवं च शतपुष्पां च नालिकां गन्धशूकरम् ॥ २२०.१७३॥ २२०.१७४/१हलभृत्यं सर्षपं च पलाण्डुं लशुनं त्यजेत् । २२०.१७४/२मानकन्दं विषकन्दं वज्रकन्दं गदास्थिकम् ॥ २२०.१७४॥ २२०.१७५/१पुरुषाल्वं सपिण्डालुं श्राद्धकर्मणि वर्जयेत् । २२०.१७५/२अलाबुं तिक्तपर्णां च कूष्माण्डं कटुकत्रयम् ॥ २२०.१७५॥ २२०.१७६/१वार्ताकं शिवजातं च लोमशानि वटानि च । २२०.१७६/२कालीयं रक्तवाणां च बलाका लकुचं तथा ॥ २२०.१७६॥ २२०.१७७/१श्राद्धकर्मणि वर्ज्यानि विभीतकफलं तथा । २२०.१७७/२आरनालं च शुक्तं च शीर्णं पर्युषितं तथा ॥ २२०.१७७॥ २२०.१७८/१नोग्रगन्धं च दातव्यं कोविदारकशिग्रुकौ । २२०.१७८/२अत्यम्लं पिच्छिलं सूक्ष्मं यातयामं च सत्तमाः ॥ २२०.१७८॥ २२०.१७९/१न च देयं गतरसं मद्यगन्धं च यद् भवेत् । २२०.१७९/२हिङ्गूग्रगन्धं फणिशं भूनिम्बं निम्बराजिके ॥ २२०.१७९॥ २२०.१८०/१कुस्तुम्बुरुं कलिङ्गोत्थं वर्जयेद् अम्लवेतसम् । २२०.१८०/२दाडिमं मागधीं चैव नागरार्द्रकतित्तिडीः ॥ २२०.१८०॥ २२०.१८१/१आम्रातकं जीवकं च तुम्बुरुं च नियोजयेत् । २२०.१८१/२पायसं शाल्मलीमुद्गान् मोदकादींश्च भक्तितः ॥ २२०.१८१॥ २२०.१८२/१पानकं च रसालं च गोक्षीरं च निवेदयेत् । २२०.१८२/२यानि चाभ्यवहार्याणि स्वादुस्निग्धानि भो द्विजाः ॥ २२०.१८२॥ २२०.१८३/१ईषदम्लकटून्येव देयानि श्राद्धकर्मणि । २२०.१८३/२अत्यम्लं चातिलवणमतिरिक्तकटूनि च ॥ २२०.१८३॥ २२०.१८४/१आसुराणीह भोज्यानि तान्यतो दूरतस्त्यजेत् । २२०.१८४/२मृष्टस्निग्धानि यानि स्युरीषत्कट्वम्लकानि च ॥ २२०.१८४॥ २२०.१८५/१स्वादूनि देवभोज्यानि तानि श्राद्धे नियोजयेत् । २२०.१८५/२छागमांसं वार्तिकं च तैत्तिरं शशकामिषम् ॥ २२०.१८५॥ २२०.१८६/१शिवालावकराजीव+ ंआंसं श्राद्धे नियोजयेत् । २२०.१८६/२वाघ्रीणसं रक्तशिवं लोहं शल्कसमन्वितम् ॥ २२०.१८६॥ २२०.१८७/१सिंहतुण्डं च खड्गं च श्राद्धे योज्यं तथोच्यते । २२०.१८७/२यद् अप्युक्तं हि मनुना रोहितं प्रतियोजयेत् ॥ २२०.१८७॥ २२०.१८८/१योक्तव्यं हव्यकव्येषु तथा न विप्रयोजयेत् । २२०.१८८/२एवमुक्तं मया विप्रा वाराहेणावलोकितम् ॥ २२०.१८८॥ २२०.१८९/१मया निषिद्धं भुञ्जानो रौरवं नरकं व्रजेत् । २२०.१८९/२एतानि च निषिद्धानि वाराहेण तपोधनाः ॥ २२०.१८९॥ २२०.१९०/१अभक्ष्याणि द्विजातीनां न देयानि पितृष्वपि । २२०.१९०/२रोहितं शूकरं कूर्मं गोधाहंसं च वर्जयेत् ॥ २२०.१९०॥ २२०.१९१/१चक्रवाकं च मद्गुं च शल्कहीनांश्च मत्स्यकान् । २२०.१९१/२कुररं च निरस्थिं च वासहातं च कुक्कुटान् ॥ २२०.१९१॥ २२०.१९२/१कलविङ्कमयूरांश्च भारद्वाजांश्च शार्ङ्गकान् । २२०.१९२/२नकुलोलूकमार्जारांल्लोपान् अन्यान् सुदुर्ग्रहान् ॥ २२०.१९२॥ २२०.१९३/१टिट्टिभान् सार्धजम्बूकान् व्याघ्रर्क्षतरक्षुकान् । २२०.१९३/२एतान् अन्यांश्च संदुष्टान् यो भक्षयति दुर्मतिः ॥ २२०.१९३॥ २२०.१९४/१स महापापकारी तु रौरवं नरकं व्रजेत् । २२०.१९४/२पितृष्वेतांस्तु यो दद्यात् पापात्मा गर्हितामिषान् ॥ २२०.१९४॥ २२०.१९५/१स स्वर्गस्थान् अपि पितृन् नरके पातयिष्यति । २२०.१९५/२कुसुम्भशाकं जम्बीरं सिग्रुकं कोविदारकम् ॥ २२०.१९५॥ २२०.१९६/१पिण्याकं विप्रुषं चैव मसूरं गृञ्जनं शणम् । २२०.१९६/२कोद्रवं कोकिलाक्षं च चुक्रं कम्बुकपद्मकम् ॥ २२०.१९६॥ २२०.१९७/१चकोरश्येनमांसं च वर्तुलालाबुतालिनीम् । २२०.१९७/२फलं तालतरूणां च भुक्त्या नरकम् ऋच्छति ॥ २२०.१९७॥ २२०.१९८/१दत्त्वा पितृषु तैः सार्धं व्रजेत् पूयवहं नरः । २२०.१९८/२तस्मात् सर्वप्रयत्नेन नाहरेत् तु विचक्षणः ॥ २२०.१९८॥ २२०.१९९/१निषिद्धानि वराहेण स्वयं पित्रर्थमादरात् । २२०.१९९/२वरमेवात्ममांसस्य भक्षणं मुनयः कृतम् ॥ २२०.१९९॥ २२०.२००/१न त्वेव हि निषिद्धानामादानं पुम्भिरादरात् । २२०.२००/२अज्ञानाद् वा प्रमादाद् वा सकृद् एतानि च द्विजाः ॥ २२०.२००॥ २२०.२०१/१भक्षितानि निषिद्धानि प्रायश्चित्तं ततश्चरेत् । २२०.२०१/२फलमूलदधिक्षीर+ ।तक्रगोमूत्रयावकैः ॥ २२०.२०१॥ २२०.२०२/१भोज्यान्नभोज्यसम्भुक्ते प्रत्येकं दिनसप्तकम् । २२०.२०२/२एवं निषिद्धाचरणे कृते सकृद् अपि द्विजैः ॥ २२०.२०२॥ २२०.२०३/१शुद्धिं नेयं शरीरं तु विष्णुभक्तैर्विशेषतः । २२०.२०३/२निषिद्धं वर्जयेद् द्रव्यं यथोक्तं च द्विजोत्तमाः ॥ २२०.२०३॥ २२०.२०४/१समाहृत्य ततः श्राद्धं कर्तव्यं निजशक्तितः । २२०.२०४/२एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम् । २२०.२०४/३आब्रह्मस्तम्बपर्यन्तं जगत् प्रीणाति मानवः ॥ २२०.२०४॥ २२०.२०५/१मुनय ऊचुः । पिता जीवति यस्याथ मृतौ द्वौ पितरौ पितुः । २२०.२०५/२कथं श्राद्धं हि कर्तव्यमेतद् विस्तरशो वद ॥ २२०.२०५॥ २२०.२०६/१व्यास उवाच । यस्मै दद्यात् पिता श्राद्धं तस्मै दद्यात् सुतः स्वयम् । २२०.२०६/२एवं न हीयते धर्मो लौकिको वैदिकस्तथा ॥ २२०.२०६॥ २२०.२०७/१मुनय ऊचुः । मृतः पिता जीवति च यस्य ब्रह्मन् पितामहः । २२०.२०७/२स हि श्राद्धं कथं कुर्याद् एतत् त्वं वक्तुमर्हसि ॥ २२०.२०७॥ २२०.२०८/१व्यास उवाच । पितुः पिण्डं प्रदद्याच्च भोजयेच्च पितामहम् । २२०.२०८/२प्रपितामहस्य पिण्डं वै ह्ययं शास्त्रेषु निर्णयः ॥ २२०.२०८॥ २२०.२०९/१मृतेषु पिण्डं दातव्यं जीवन्तं चापि भोजयेत् । २२०.२०९/२सपिण्डीकरणं नास्ति न च पार्वणमिष्यते ॥ २२०.२०९॥ २२०.२१०/१आचारमाचरेद् यस्तु पितृमेधाश्रितं नरः । २२०.२१०/२आयुषा धनपुत्रैश्च वर्धत्याशु न संशयः ॥ २२०.२१०॥ २२०.२११/१पितृमेधाध्यायमिमं श्राद्धकालेषु यः पठेत् । २२०.२११/२तद् अन्नमस्य पितरोऽश्नन्ति च त्रियुगं द्विजाः ॥ २२०.२११॥ २२०.२१२/१एवं मयोक्तः पितृमेधकल्पः । २२०.२१२/२पापापहः पुण्यविवर्धनश्च । २२०.२१२/३श्रोतव्य एष प्रयतैर्नरैश्च । २२०.२१२/४श्राद्धेषु चैवाप्यनुकीर्तयेत ॥ २२०.२१२॥ २२१.१/१व्यास उवाच । एवं सम्यग् गृहस्थेन देवताः पितरस्तथा । २२१.१/२सम्पूज्या हव्यकव्याभ्यामन्नेनातिथिबान्धवाः ॥ २२१.१॥ २२१.२/१भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः । २२१.२/२भिक्षवो याचमानाश्च ये चान्ये पान्थका गृहे ॥ २२१.२॥ २२१.३/१सदाचाररता विप्राः साधुना गृहमेधिना । २२१.३/२पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः ॥ २२१.३॥ २२१.४/१मुनय ऊचुः । कथितं भवता विप्र नित्यनैमित्तिकं च यत् । २२१.४/२नित्यं नैमित्तिकं काम्यं त्रिविधं कर्म पौरुषम् ॥ २२१.४॥ २२१.५/१सदाचारं मुने श्रोतुमिच्छामो वदतस्तव । २२१.५/२यं कुर्वन् सुखमाप्नोति परत्रेह च मानवः ॥ २२१.५॥ २२१.६/१व्यास उवाच । गृहस्थेन सदा कार्यमाचारपरिरक्षणम् । २२१.६/२न ह्याचारविहीनस्य भद्रमत्र परत्र वा ॥ २२१.६॥ २२१.७/१यज्ञदानतपांसीह पुरुषस्य न भूतये । २२१.७/२भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥ २२१.७॥ २२१.८/१दुराचारो हि पुरुषो नेहायुर्विन्दते महत् । २२१.८/२कार्यो धर्मः सदाचार आचारस्यैव लक्षणम् ॥ २२१.८॥ २२१.९/१तस्य स्वरूपं वक्ष्यामि सदाचारस्य भो द्विजाः । २२१.९/२आत्मनैकमना भूत्वा तथैव परिपालयेत् ॥ २२१.९॥ २२१.१०/१त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना । २२१.१०/२तत्संसिद्धौ गृहस्थस्य सिद्धिरत्र परत्र च ॥ २२१.१०॥ २२१.११/१पादेनाप्यस्य पारत्र्यं कुर्याच्छ्रेयः स्वमात्मवान् । २२१.११/२अर्धेन चात्मभरणं नित्यनैमित्तिकानि च ॥ २२१.११॥ २२१.१२/१पादेनैव तथाप्यस्य मूलभूतं विवर्धयेत् । २२१.१२/२एवमाचरतो विप्रा अर्थः साफल्यम् ऋच्छति ॥ २२१.१२॥ २२१.१३/१तद्वत् पापनिषेधार्थं धर्मः कार्यो विपश्चिता । २२१.१३/२परत्रार्थस्तथैवान्यः कार्योऽत्रैव फलप्रदः ॥ २२१.१३॥ २२१.१४/१प्रत्यवायभयात् कामस्तथान्यश्चाविरोधवान् । २२१.१४/२द्विधा कामोऽपि रचितस्त्रिवर्गायाविरोधकृत् ॥ २२१.१४॥ २२१.१५/१परस्परानुबन्धांश्च सर्वान् एतान् विचिन्तयेत् । २२१.१५/२विपरीतानुबन्धांश्च बुध्यध्वं तान् द्विजोत्तमाः ॥ २२१.१५॥ २२१.१६/१धर्मो धर्मानुबन्धार्थो धर्मो नात्मार्थपीडकः । २२१.१६/२उभाभ्यां च द्विधा कामं तेन तौ च द्विधा पुनः ॥ २२१.१६॥ २२१.१७/१ब्राह्मे मुहूर्ते बुध्येत धर्मार्थावनुचिन्तयेत् । २२१.१७/२समुत्थाय तथाचम्य प्रस्नातो नियतः शुचिः ॥ २२१.१७॥ २२१.१८/१पूर्वां संध्यां सनक्षत्रां पश्चिमां सदिवाकराम् । २२१.१८/२उपासीत यथान्यायं नैनां जह्याद् अनापदि ॥ २२१.१८॥ २२१.१९/१असत्प्रलापमनृतं वाक्पारुष्यं च वर्जयेत् । २२१.१९/२असच्छास्त्रमसद्वादमसत्सेवां च वै द्विजाः ॥ २२१.१९॥ २२१.२०/१सायम्प्रातस्तथा होमं कुर्वीत नियतात्मवान् । २२१.२०/२नोदयास्तमने चैवमुदीक्षेत विवस्वतः ॥ २२१.२०॥ २२१.२१/१केशप्रसाधनादर्श+ ।दन्तधावनमञ्जनम् । २२१.२१/२पूर्वाह्ण एव कार्याणि देवतानां च तर्पणम् ॥ २२१.२१॥ २२१.२२/१ग्रामावसथतीर्थानां क्षेत्राणां चैव वर्त्मनि । २२१.२२/२न विण्मूत्रमनुष्ठेयं न च कृष्टे न गोव्रजे ॥ २२१.२२॥ २२१.२३/१नग्नां परस्त्रियं नेक्षेन् न पश्येद् आत्मनः शकृत् । २२१.२३/२उदक्यादर्शनस्पर्शमेवं सम्भाषणं तथा ॥ २२१.२३॥ २२१.२४/१नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् । २२१.२४/२नाधितिष्ठेच्छकृन्मूत्रे केशभस्मसपालिकाः ॥ २२१.२४॥ २२१.२५/१तुषाङ्गारविशीर्णानि रज्जुवस्त्रादिकानि च । २२१.२५/२नाधितिष्ठेत् तथा प्राज्ञः पथि वस्त्राणि वा भुवि ॥ २२१.२५॥ २२१.२६/१पितृदेवमनुष्याणां भूतानां च तथार्चनम् । २२१.२६/२कृत्वा विभवतः पश्चाद् गृहस्थो भोक्तुमर्हति ॥ २२१.२६॥ २२१.२७/१प्राङ्मुखोदङ्मुखो वापि स्वाचान्तो वाग्यतः शुचिः । २२१.२७/२भुञ्जीत चान्नं तच्चित्तो ह्यन्तर्जानुः सदा नरः ॥ २२१.२७॥ २२१.२८/१उपघातम् ऋते दोषान् नान्नस्योदीरयेद् बुधः । २२१.२८/२प्रत्यक्षलवणं वर्ज्यमन्नमुच्छिष्टमेव च ॥ २२१.२८॥ २२१.२९/१न गच्छन् न च तिष्ठन् वै विण्मूत्रोत्सर्गमात्मवान् । २२१.२९/२कुर्वीत चैवमुच्छिष्टं न किंचिद् अपि भक्षयेत् ॥ २२१.२९॥ २२१.३०/१उच्छिष्टो नालपेत् किंचित् स्वाध्यायं च विवर्जयेत् । २२१.३०/२न पश्येच्च रविं चेन्दुं नक्षत्राणि च कामतः ॥ २२१.३०॥ २२१.३१/१भिन्नासनं च शय्यां च भाजनं च विवर्जयेत् । २२१.३१/२गुरूणामासनं देयमभ्युत्थानादिसत्कृतम् ॥ २२१.३१॥ २२१.३२/१अनुकूलं तथालापमभिकुर्वीत बुद्धिमान् । २२१.३२/२तत्रानुगमनं कुर्यात् प्रतिकूलं न संचरेत् ॥ २२१.३२॥ २२१.३३/१नैकवस्त्रश्च भुञ्जीत न कुर्याद् देवतार्चनम् । २२१.३३/२नावाहयेद् द्विजान् अग्नौ होमं कुर्वीत बुद्धिमान् ॥ २२१.३३॥ २२१.३४/१न स्नायीत नरो नग्नो न शयीत कदाचन । २२१.३४/२न पाणिभ्यामुभाभ्यां तु कण्डूयेत शिरस्तथा ॥ २२१.३४॥ २२१.३५/१न चाभीक्ष्णं शिरःस्नानं कार्यं निष्कारणं बुधैः । २२१.३५/२शिरःस्नातश्च तैलेन नाङ्गं किंचिद् उपस्पृशेत् ॥ २२१.३५॥ २२१.३६/१अनध्यायेषु सर्वेषु स्वाध्यायं च विवर्जयेत् । २२१.३६/२ब्राह्मणानलगोसूर्यान् नावमन्येत् कदाचन ॥ २२१.३६॥ २२१.३७/१उदङ्मुखो दिवा रात्रावुत्सर्गं दक्षिणामुखः । २२१.३७/२आबाधासु यथाकामं कुर्यान् मूत्रपुरीषयोः ॥ २२१.३७॥ २२१.३८/१दुष्कृतं न गुरोर्ब्रूयात् क्रुद्धं चैनं प्रसादयेत् । २२१.३८/२परिवादं न श‍ृणुयाद् अन्येषामपि कुर्वताम् ॥ २२१.३८॥ २२१.३९/१पन्था देयो ब्राह्मणानां राज्ञो दुःखातुरस्य च । २२१.३९/२विद्याधिकस्य गर्भिण्या रोगार्तस्य महीयतः ॥ २२१.३९॥ २२१.४०/१मूकान्धबधिराणां च मत्तस्योन्मत्तकस्य च । २२१.४०/२देवालयं चैद्यतरुं तथैव च चतुष्पथम् ॥ २२१.४०॥ २२१.४१/१विद्याधिकं गुरुं चैव बुधः कुर्यात् प्रदक्षिणम् । २२१.४१/२उपानद्वस्त्रमाल्यादि धृतमन्यैर्न धारयेत् ॥ २२१.४१॥ २२१.४२/१चतुर्दश्यां तथाष्टम्यां पञ्चदश्यां च पर्वसु । २२१.४२/२तैलाभ्यङ्गं तथा भोगं योषितश्च विवर्जयेत् ॥ २२१.४२॥ २२१.४३/१नोत्क्षिप्तबाहुजङ्घश्च प्राज्ञस्तिष्ठेत् कदाचन । २२१.४३/२न चापि विक्षिपेत् पादौ पादं पादेन नाक्रमेत् ॥ २२१.४३॥ २२१.४४/१पुंश्चल्याः कृतकार्यस्य बालस्य पतितस्य च । २२१.४४/२मर्माभिघातमाक्रोशं पैशुन्यं च विवर्जयेत् ॥ २२१.४४॥ २२१.४५/१दम्भाभिमानं तैक्ष्ण्यं च न कुर्वीत विचक्षणः । २२१.४५/२मूर्खोन्मत्तव्यसनिनो विरूपान् अपि वा तथा ॥ २२१.४५॥ २२१.४६/१न्यूनाङ्गांश्चाधनांश्चैव नोपहासेन दूषयेत् । २२१.४६/२परस्य दण्डं नोद्यच्छेच्छिक्षार्थं शिष्यपुत्रयोः ॥ २२१.४६॥ २२१.४७/१तद्वन् नोपविशेत् प्राज्ञः पादेनाकृष्य चासनम् । २२१.४७/२संयावं कृशरं मांसं नात्मार्थमुपसाधयेत् ॥ २२१.४७॥ २२१.४८/१सायं प्रातश्च भोक्तव्यं कृत्वा चातिथिपूजनम् । २२१.४८/२प्राङ्मुखोदङ्मुखो वापि वाग्यतो दन्तधावनम् ॥ २२१.४८॥ २२१.४९/१कुर्वीत सततं विप्रा वर्जयेद् वर्ज्यवीरुधम् । २२१.४९/२नोदक्षिराः स्वपेज्जातु न च प्रत्यक्षिरा नरः ॥ २२१.४९॥ २२१.५०/१शिरस्त्वागस्त्यामाधाय शयीताथ पुरंदरीम् । २२१.५०/२न तु गन्धवतीष्वप्सु शयीत न तथोषसि ॥ २२१.५०॥ २२१.५१/१उपरागे परं स्नानम् ऋते दिनमुदाहृतम् । २२१.५१/२अपमृज्यान् न वस्त्रान्तैर्गात्राण्यम्बरपाणिभिः ॥ २२१.५१॥ २२१.५२/१न चावधूनयेत् केशान् वाससी न च निर्धुनेत् । २२१.५२/२अनुलेपनमादद्यान् नास्नातः कर्हिचिद् बुधः ॥ २२१.५२॥ २२१.५३/१न चापि रक्तवासाः स्याच्चित्रासितधरोऽपि वा । २२१.५३/२न च कुर्याद् विपर्यासं वाससोर्नापि भूषयोः ॥ २२१.५३॥ २२१.५४/१वर्ज्यं च विदशं वस्त्रमत्यन्तोपहतं च यत् । २२१.५४/२कीटकेशावपन्नं च तथा श्वभिरवेक्षितम् ॥ २२१.५४॥ २२१.५५/१अवलीढं शुना चैव सारोद्धरणदूषितम् । २२१.५५/२पृष्ठमांसं वृथामांसं वर्ज्यमांसं च वर्जयेत् ॥ २२१.५५॥ २२१.५६/१न भक्षयेच्च सततं प्रत्यक्षं लवणं नरः । २२१.५६/२वर्ज्यं चिरोषितं विप्राः शुष्कं पर्युषितं च यत् ॥ २२१.५६॥ २२१.५७/१पिष्टशाकेक्षुपयसां विकारा द्विजसत्तमाः । २२१.५७/२तथा मांसविकाराश्च नैव वर्ज्याश्चिरोषिताः ॥ २२१.५७॥ २२१.५८/१उदयास्तमने भानोः शयनं च विवर्जयेत् । २२१.५८/२नास्नातो नैव संविष्टो न चैवान्यमना नरः ॥ २२१.५८॥ २२१.५९/१न चैव शयने नोर्व्यामुपविष्टो न शब्दकृत् । २२१.५९/२प्रेष्याणामप्रदायाथ न भुञ्जीत कदाचन ॥ २२१.५९॥ २२१.६०/१भुञ्जीत पुरुषः स्नातः सायम्प्रातर्यथाविधि । २२१.६०/२परदारा न गन्तव्याः पुरुषेण विपश्चिता ॥ २२१.६०॥ २२१.६१/१इष्टापूर्तायुषां हन्त्री परदारगतिर्नृणाम् । २२१.६१/२नहीदृशमनायुष्यं लोके किंचन विद्यते ॥ २२१.६१॥ २२१.६२/१यादृशं पुरुषस्येह परदाराभिमर्शनम् । २२१.६२/२देवाग्निपितृकार्याणि तथा गुर्वभिवादनम् ॥ २२१.६२॥ २२१.६३/१कुर्वीत सम्यग् आचम्य तद्वद् अन्नभुजिक्रियाम् । २२१.६३/२अफेनशब्दगन्धाभिरद्भिरच्छाभिरादरात् ॥ २२१.६३॥ २२१.६४/१आचामेच्चैव तद्वच्च प्राङ्मुखोदङ्मुखोऽपि वा । २२१.६४/२अन्तर्जलाद् आवसथाद् वल्मीकान् मूषिकास्थलात् ॥ २२१.६४॥ २२१.६५/१कृतशौचावशिष्टाश्च वर्जयेत् पञ्च वै मृदः । २२१.६५/२प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः ॥ २२१.६५॥ २२१.६६/१अन्तर्जानुस्तथाचामेत् त्रिश्चतुर्वापि वै नरः । २२१.६६/२परिमृज्य द्विरावर्त्य खानि मूर्धानमेव च ॥ २२१.६६॥ २२१.६७/१सम्यग् आचम्य तोयेन क्रियां कुर्वीत वै शुचिः । २२१.६७/२क्षुतेऽवलीढे वाते च तथा निष्ठीवनादिषु ॥ २२१.६७॥ २२१.६८/१कुर्याद् आचमनं स्पर्शे वास्पृष्टस्यार्कदर्शनम् । २२१.६८/२कुर्वीतालम्भनं चापि दक्षिणश्रवणस्य च ॥ २२१.६८॥ २२१.६९/१यथाविभवतो ह्येतत् पूर्वाभावे ततः परम् । २२१.६९/२न विद्यमाने पूर्वोक्त उत्तरप्राप्तिरिष्यते ॥ २२१.६९॥ २२१.७०/१न कुर्याद् दन्तसंघर्षं नात्मनो देहताडनम् । २२१.७०/२स्वापेऽध्वनि तथा भुञ्जन् स्वाध्यायं च विवर्जयेत् ॥ २२१.७०॥ २२१.७१/१संध्यायां मैथुनं चापि तथा प्रस्थानमेव च । २२१.७१/२तथापराह्णे कुर्वीत श्रद्धया पितृतर्पणम् ॥ २२१.७१॥ २२१.७२/१शिरःस्नानं च कुर्वीत दैवं पित्र्यमथापि च । २२१.७२/२प्राङ्मुखोदङ्मुखो वापि श्मश्रुकर्म च कारयेत् ॥ २२१.७२॥ २२१.७३/१व्यङ्गिनीं वर्जयेत् कन्यां कुलजां वाप्यरोगिणीम् । २२१.७३/२उद्वहेत् पितृमात्रोश्च सप्तमीं पञ्चमीं तथा ॥ २२१.७३॥ २२१.७४/१रक्षेद् दारांस्त्यजेद् ईर्ष्यां तथाह्नि स्वप्नमैथुने । २२१.७४/२परोपतापकं कर्म जन्तुपीडां च सर्वदा ॥ २२१.७४॥ २२१.७५/१उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयम् । २२१.७५/२स्त्रीजन्मपरिहारार्थं पञ्चमीं चापि वर्जयेत् ॥ २२१.७५॥ २२१.७६/१ततः षष्ठ्यां व्रजेद् रात्र्यां ज्येष्ठयुग्मासु रात्रिषु । २२१.७६/२युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ॥ २२१.७६॥ २२१.७७/१विधर्मिणो वै पर्वादौ संध्याकालेषु षण्ढकाः । २२१.७७/२क्षुरकर्मणि रिक्तां वै वर्जयीत विचक्षणः ॥ २२१.७७॥ २२१.७८/१ब्रुवतामविनीतानां न श्रोतव्यं कदाचन । २२१.७८/२न चोत्कृष्टासनं देयमनुत्कृष्टस्य चादरात् ॥ २२१.७८॥ २२१.७९/१क्षुरकर्मणि चान्ते च स्त्रीसम्भोगे च भो द्विजाः । २२१.७९/२स्नायीत चैलवान् प्राज्ञः कटभूमिमुपेत्य च ॥ २२१.७९॥ २२१.८०/१देववेदद्विजातीनां साधुसत्यमहात्मनाम् । २२१.८०/२गुरोः पतिव्रतानां च ब्रह्मयज्ञतपस्विनाम् ॥ २२१.८०॥ २२१.८१/१परिवादं न कुर्वीत परिहासं च भो द्विजाः । २२१.८१/२धवलाम्बरसंवीतः सितपुष्पविभूषितः ॥ २२१.८१॥ २२१.८२/१सदा माङ्गल्यवेषः स्यान् न वामाङ्गल्यवान् भवेत् । २२१.८२/२नोद्धतोन्मत्तमूढैश्च नाविनीतैश्च पण्डितः ॥ २२१.८२॥ २२१.८३/१गच्छेन् मैत्रीमशीलेन न वयोजातिदूषितैः । २२१.८३/२न चातिव्ययशीलैश्च पुरुषैर्नैव वैरिभिः ॥ २२१.८३॥ २२१.८४/१कार्याक्षमैर्निन्दितैर्न न चैव विटसङ्गिभिः । २२१.८४/२निस्वैर्न वादैकपरैर्नरैश्चान्यैस्तथाधमैः ॥ २२१.८४॥ २२१.८५/१सुहृद्दीक्षितभूपाल+ ।स्नातकश्वशुरैः सह । २२१.८५/२उत्तिष्ठेद् विभवाच्चैनान् अर्चयेद् गृहमागतान् ॥ २२१.८५॥ २२१.८६/१यथाविभवतो विप्राः प्रतिसंवत्सरोषितान् । २२१.८६/२सम्यग् गृहेऽर्चनं कृत्वा यथास्थानमनुक्रमात् ॥ २२१.८६॥ २२१.८७/१सम्पूजयेत् तथा वह्नौ प्रदद्याच्चाहुतीः क्रमात् । २२१.८७/२प्रथमां ब्रह्मणे दद्यात् प्रजानां पतये ततः ॥ २२१.८७॥ २२१.८८/१तृतीयां चैव गृह्येभ्यः कश्यपाय तथापराम् । २२१.८८/२ततोऽनुमतये दद्याद् दद्याद् बहुबलिं ततः ॥ २२१.८८॥ २२१.८९/१पूर्वं ख्याता मया या तु नित्यक्रमविधौ क्रिया । २२१.८९/२वैश्वदेवं ततः कुर्याद् वदत श‍ृणुत द्विजाः ॥ २२१.८९॥ २२१.९०/१यथास्थानविभागं तु देवान् उद्दिश्य वै पृथक् । २२१.९०/२पर्जन्यापोधरित्रीणां दद्यात् तु मणिके त्रयम् ॥ २२१.९०॥ २२१.९१/१वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादिषु क्रमात् । २२१.९१/२ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमात् ॥ २२१.९१॥ २२१.९२/१विश्वेभ्यश्चैव देवेभ्यो विश्वभूतेभ्य एव च । २२१.९२/२उषसे भूतपतये दद्याद् वोत्तरतः शुचिः ॥ २२१.९२॥ २२१.९३/१स्वधा च नम इत्युक्त्वा पितृभ्यश्चैव दक्षिणे । २२१.९३/२कृत्वापसव्यं वायव्यां यक्ष्मैतत् तैति संवदन् ॥ २२१.९३॥ २२१.९४/१अन्नावशेषमिश्रं वै तोयं दद्याद् यथाविधि । २२१.९४/२देवानां च ततः कुर्याद् ब्राह्मणानां नमस्क्रियाम् ॥ २२१.९४॥ २२१.९५/१अङ्गुष्ठोत्तरतो रेखा पाणेर्या दक्षिणस्य च । २२१.९५/२एतद् ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥ २२१.९५॥ २२१.९६/१तर्जन्यङ्गुष्ठयोरन्तः पित्र्यं तीर्थमुदाहृतम् । २२१.९६/२पितृणां तेन तोयानि दद्यान् नान्दीमुखाद् ऋते ॥ २२१.९६॥ २२१.९७/१अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः । २२१.९७/२तीर्थं कनिष्ठिकामूले कायं तत्र प्रजापतेः ॥ २२१.९७॥ २२१.९८/१एवमेभिः सदा तीर्थैर्विधानं पितृभिः सह । २२१.९८/२सदा कार्याणि कुर्वीत नान्यतीर्थः कदाचन ॥ २२१.९८॥ २२१.९९/१ब्राह्मेणाचमनं शस्तं पैत्र्यं पित्र्येण सर्वदा । २२१.९९/२देवतीर्थेन देवानां प्राजापत्यं जितेन च ॥ २२१.९९॥ २२१.१००/१नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् । २२१.१००/२प्राजापत्येन तीर्थेन यच्च किंचित् प्रजापतेः ॥ २२१.१००॥ २२१.१०१/१युगपज्जलमग्निं च बिभृयान् न विचक्षणः । २२१.१०१/२गुरुदेवपितृन् विप्रान् न च पादौ प्रसारयेत् ॥ २२१.१०१॥ २२१.१०२/१नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् । २२१.१०२/२शौचकालेषु सर्वेषु गुरुष्वल्पेषु वा पुनः । २२१.१०२/३न विलम्बेत मेधावी न मुखेनानलं धमेत् ॥ २२१.१०२॥ २२१.१०३/१तत्र विप्रा न वस्तव्यं यत्र नास्ति चतुष्टयम् । २२१.१०३/२ऋणप्रदाता वैद्यश्च श्रोत्रियः सजला नदी ॥ २२१.१०३॥ २२१.१०४/१जितभृत्यो नृपो यत्र बलवान् धर्मतत्परः । २२१.१०४/२तत्र नित्यं वसेत् प्राज्ञः कुतः कुनृपतौ सुखम् ॥ २२१.१०४॥ २२१.१०५/१पौराः सुसंहता यत्र सततं न्यायवर्तिनः । २२१.१०५/२शान्तामत्सरिणो लोकास्तत्र वासः सुखोदयः ॥ २२१.१०५॥ २२१.१०६/१यस्मिन् कृषीवला राष्ट्रे प्रायशो नातिमानिनः । २२१.१०६/२यत्रौषधान्यशेषाणि वसेत् तत्र विचक्षणः ॥ २२१.१०६॥ २२१.१०७/१तत्र विप्रा न वस्तव्यं यत्रैतत् त्रितयं सदा । २२१.१०७/२जिगीषुः पूर्ववैरश्च जनश्च सततोत्सवः ॥ २२१.१०७॥ २२१.१०८/१वसेन् नित्यं सुशीलेषु सहचारिषु पण्डितः । २२१.१०८/२यत्राप्रधृष्यो नृपतिर्यत्र सस्यप्रदा मही ॥ २२१.१०८॥ २२१.१०९/१इत्येतत् कथितं विप्रा मया वो हितकाम्यया । २२१.१०९/२अतःपरं प्रवक्ष्यामि भक्ष्यभोज्यविधिक्रियाम् ॥ २२१.१०९॥ २२१.११०/१भोज्यमन्नं पर्युषितं स्नेहाक्तं चिरसम्भृतम् । २२१.११०/२अस्नेहा अपि गोधूम+ ।यवगोरसविक्रियाः ॥ २२१.११०॥ २२१.१११/१शशकः कच्छपो गोधा श्वाविन् मत्स्योऽथ शल्यकः । २२१.१११/२भक्ष्याश्चैते तथा वर्ज्यौ ग्रामशूकरकुक्कुटौ ॥ २२१.१११॥ २२१.११२/१पितृदेवादिशेषं च श्राद्धे ब्राह्मणकाम्यया । २२१.११२/२प्रोक्षितं चौषधार्थं च खादन् मांसं न दुष्यति ॥ २२१.११२॥ २२१.११३/१शङ्खाश्मस्वर्णरूप्याणां रज्जूनामथ वाससाम् । २२१.११३/२शाकमूलफलानां च तथा विदलचर्मणाम् ॥ २२१.११३॥ २२१.११४/१मणिवस्त्रप्रवालानां तथा मुक्ताफलस्य च । २२१.११४/२पात्राणां चमसानां च अम्बुना शौचमिष्यते ॥ २२१.११४॥ २२१.११५/१तथाश्मकानां तोयेन अश्मसंघर्षणेन च । २२१.११५/२सस्नेहानां च पात्राणां शुद्धिरुष्णेन वारिणा ॥ २२१.११५॥ २२१.११६/१शूर्पाणामजिनानां च मुशलोलूखलस्य च । २२१.११६/२संहतानां च वस्त्राणां प्रोक्षणात् संचयस्य च ॥ २२१.११६॥ २२१.११७/१वल्कलानामशेषाणामम्बुमृच्छौचमिष्यते । २२१.११७/२आविकानां समस्तानां केशानां चैवमिष्यते ॥ २२१.११७॥ २२१.११८/१सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः । २२१.११८/२शोधनं चैव भवति उपघातवतां सदा ॥ २२१.११८॥ २२१.११९/१तथा कार्पासिकानां च शुद्धिः स्याज्जलभस्मना । २२१.११९/२दारुदन्तास्थिश‍ृङ्गाणां तक्षणाच्छुद्धिरिष्यते ॥ २२१.११९॥ २२१.१२०/१पुनः पाकेन भाण्डानां पार्थिवानाममेध्यता । २२१.१२०/२शुद्धं भैक्ष्यं कारुहस्तः पण्यं योषिन्मुखं तथा ॥ २२१.१२०॥ २२१.१२१/१रथ्यागमनविज्ञानं दासवर्गेण संस्कृतम् । २२१.१२१/२प्राक्प्रशस्तं चिरातीतमनेकान्तरितं लघु ॥ २२१.१२१॥ २२१.१२२/१अन्तः प्रभूतं बालं च वृद्धान्तरविचेष्टितम् । २२१.१२२/२कर्मान्तागारशालाश्च स्तनद्वयं शुचि स्त्रियाः ॥ २२१.१२२॥ २२१.१२३/१शुचयश्च तथैवापः स्रवन्त्यो गन्धवर्जिताः । २२१.१२३/२भूमिर्विशुध्यते कालाद् दाहमार्जनगोकुलैः ॥ २२१.१२३॥ २२१.१२४/१लेपाद् उल्लेखनात् सेकाद् वेश्म सम्मार्जनादिना । २२१.१२४/२केशकीटावपन्ने च गोघ्राते मक्षिकान्विते ॥ २२१.१२४॥ २२१.१२५/१मृदम्बु भस्म चाप्यन्ने प्रक्षेप्तव्यं विशुद्धये । २२१.१२५/२औदुम्बराणामम्लेन वारिणा त्रपुसीसयोः ॥ २२१.१२५॥ २२१.१२६/१भस्माम्बुभिश्च कांस्यानां शुद्धिः प्लावो द्रवस्य च । २२१.१२६/२अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ॥ २२१.१२६॥ २२१.१२७/१अन्येषां चैव द्रव्याणां वर्णगन्धांश्च हारयेत् । २२१.१२७/२शुचि मांसं तु चाण्डाल+ ।क्रव्यादैर्विनिपातितम् ॥ २२१.१२७॥ २२१.१२८/१रथ्यागतं च तैलादि शुचि गोतृप्तिदं पयः । २२१.१२८/२रजोऽग्निरश्वगोछाया रश्मयः पवनो मही ॥ २२१.१२८॥ २२१.१२९/१विप्लुषो मक्षिकाद्याश्च दुष्टसङ्गाद् अदोषिणः । २२१.१२९/२अजाश्वं मुखतो मेध्यं न गोर्वत्सस्य चाननम् ॥ २२१.१२९॥ २२१.१३०/१मातुः प्रस्रवणे मेध्यं शकुनिः फलपातने । २२१.१३०/२आसनं शयनं यानं तटौ नद्यास्तृणानि च ॥ २२१.१३०॥ २२१.१३१/१सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत् । २२१.१३१/२रथ्यापसर्पणे स्नाने क्षुत्पानानां च कर्मसु ॥ २२१.१३१॥ २२१.१३२/१आचामेत यथान्यायं वाससः परिधापने । २२१.१३२/२स्पृष्टानामथ संस्पर्शैर्द्विरथ्याकर्दमाम्भसि ॥ २२१.१३२॥ २२१.१३३/१पक्वेष्टकचितानां च मेध्यता वायुसंश्रयात् । २२१.१३३/२प्रभूतोपहताद् अन्नाद् अग्रमुद्धृत्य संत्यजेत् ॥ २२१.१३३॥ २२१.१३४/१शेषस्य प्रोक्षणं कुर्याद् आचम्याद्भिस्तथा मृदा । २२१.१३४/२उपवासस्त्रिरात्रं तु दुष्टभक्ताशिनो भवेत् ॥ २२१.१३४॥ २२१.१३५/१अज्ञाने ज्ञानपूर्वे तु तद्दोषोपशमे न तु । २२१.१३५/२उदक्यां वावलग्नां च सूतिकान्त्यावसायिनः ॥ २२१.१३५॥ २२१.१३६/१स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः । २२१.१३६/२नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ॥ २२१.१३६॥ २२१.१३७/१आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा । २२१.१३७/२न लङ्घयेत् तथैवाथ ष्ठीवनोद्वर्तनानि च ॥ २२१.१३७॥ २२१.१३८/१गृहाद् उच्छिष्टविण्मूत्रं पादाम्भस्तत् क्षिपेद् बहिः । २२१.१३८/२पञ्चपिण्डान् अनुद्धृत्य न स्नायात् परवारिणि ॥ २२१.१३८॥ २२१.१३९/१स्नायीत देवखातेषु गङ्गाह्रदसरित्सु च । २२१.१३९/२नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत् कदाचन ॥ २२१.१३९॥ २२१.१४०/१नालपेज्जनविद्विष्टान् वीरहीनास्तथा स्त्रियः । २२१.१४०/२देवतापितृसच्छास्त्र+ ।यज्विसंन्यासिनिन्दकैः ॥ २२१.१४०॥ २२१.१४१/१कृत्वा तु स्पर्शनालापं शुध्यत्यर्कावलोकनात् । २२१.१४१/२अवलोक्य तथोदक्यां संन्यस्तं पतितं शवम् ॥ २२१.१४१॥ २२१.१४२/१विधर्मिसूतिकाषण्ढ+ ।विवस्त्रान्त्यावसायिनः । २२१.१४२/२मृतनिर्यातकांश्चैव परदाररताश्च ये ॥ २२१.१४२॥ २२१.१४३/१एतद् एव हि कर्तव्यं प्राज्ञैः शोधनमात्मनः । २२१.१४३/२अभोज्यभिक्षुपाखण्ड+ ंआर्जारखरकुक्कुटान् ॥ २२१.१४३॥ २२१.१४४/१पतितापविद्धचाण्डाल+ ंऋताहारांश्च धर्मवित् । २२१.१४४/२संस्पृश्य शुध्यते स्नानाद् उदक्याग्रामशूकरौ ॥ २२१.१४४॥ २२१.१४५/१तद्वच्च सूतिकाशौच+ ।दूषितौ पुरुषावपि । २२१.१४५/२यस्य चानुदिनं हानिर्गृहे नित्यस्य कर्मणः ॥ २२१.१४५॥ २२१.१४६/१यश्च ब्राह्मणसंत्यक्तः किल्बिषाशी नराधमः । २२१.१४६/२नित्यस्य कर्मणो हानिं न कुर्वीत कदाचन ॥ २२१.१४६॥ २२१.१४७/१तस्य त्वकरणं वक्ष्ये केवलं मृतजन्मसु । २२१.१४७/२दशाहं ब्राह्मणस्तिष्ठेद् दानहोमविवर्जितः ॥ २२१.१४७॥ २२१.१४८/१क्षत्रियो द्वादशाहं च वैश्यो मासार्धमेव च । २२१.१४८/२शूद्रश्च मासमासीत निजकर्मविवर्जितः ॥ २२१.१४८॥ २२१.१४९/१ततः परं निजं कर्म कुर्युः सर्वे यथोचितम् । २२१.१४९/२प्रेताय सलिलं देयं बहिर्गत्वा तु गोत्रकैः ॥ २२१.१४९॥ २२१.१५०/१प्रथमेऽह्नि चतुर्थे च सप्तमे नवमे तथा । २२१.१५०/२तस्यास्थिसंचयः कार्यश्चतुर्थेऽहनि गोत्रकैः ॥ २२१.१५०॥ २२१.१५१/१ऊर्ध्वं संचयनात् तेषामङ्गस्पर्शो विधीयते । २२१.१५१/२गोत्रकैस्तु क्रियाः सर्वाः कार्याः संचयनात् परम् ॥ २२१.१५१॥ २२१.१५२/१स्पर्श एव सपिण्डानां मृताहनि तथोभयोः । २२१.१५२/२अन्वर्थमिच्छया शस्त्र+ ।रज्जुबन्धनवह्निषु ॥ २२१.१५२॥ २२१.१५३/१विषप्रतापादिमृते प्रायानाशकयोरपि । २२१.१५३/२बाले देशान्तरस्थे च तथा प्रव्रजिते मृते ॥ २२१.१५३॥ २२१.१५४/१सद्यः शौचं मनुष्याणां त्र्यहमुक्तमशौचकम् । २२१.१५४/२सपिण्डानां सपिण्डस्तु मृतेऽन्यस्मिन् मृतो यदि ॥ २२१.१५४॥ २२१.१५५/१पूर्वशौचं समाख्यातं कार्यास्तत्र दिनक्रियाः । २२१.१५५/२एष एव विधिर्दृष्टो जन्मन्यपि हि सूतके ॥ २२१.१५५॥ २२१.१५६/१सपिण्डानां सपिण्डेषु यथावत् सोदकेषु च । २२१.१५६/२पुत्रे जाते पितुः स्नानं सचैलस्य विधीयते ॥ २२१.१५६॥ २२१.१५७/१तत्रापि यदि वान्यस्मिन्न् अनुयातस्ततः परम् । २२१.१५७/२तत्रापि शुद्धिरुदिता पूर्वजन्मवतो दिनैः ॥ २२१.१५७॥ २२१.१५८/१दशद्वादशमासार्ध+ ंआससंख्यैर्दिनैर्गतैः । २२१.१५८/२स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाविधि ॥ २२१.१५८॥ २२१.१५९/१प्रेतमुद्दिश्य कर्तव्यमेकोद्दिष्टमतः परम् । २२१.१५९/२दानानि चैव देयानि ब्राह्मणेभ्यो मनीषिभिः ॥ २२१.१५९॥ २२१.१६०/१यद् यद् इष्टतमं लोके यच्चास्य दयितं गृहे । २२१.१६०/२तत् तद् गुणवते देयं तद् एवाक्षयमिच्छता ॥ २२१.१६०॥ २२१.१६१/१पूर्णैस्तु दिवसैः स्पृष्ट्वा सलिलं वाहनायुधैः । २२१.१६१/२दत्तप्रेतोदपिण्डाश्च सर्वे वर्णाः कृतक्रियाः ॥ २२१.१६१॥ २२१.१६२/१कुर्युः समग्राः शुचिनः परत्रेह च भूतये । २२१.१६२/२अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ॥ २२१.१६२॥ २२१.१६३/१धर्मतो धनमाहार्यं यष्टव्यं चापि यत्नतः । २२१.१६३/२येन प्रकुपितो नात्मा जुगुप्सामेति भो द्विजाः ॥ २२१.१६३॥ २२१.१६४/१तत् कर्तव्यमशङ्केन यन् न गोप्यं महाजनैः । २२१.१६४/२एवमाचरतो विप्राः पुरुषस्य गृहे सतः ॥ २२१.१६४॥ २२१.१६५/१धर्मार्थकामं सम्प्राप्य परत्रेह च शोभनम् । २२१.१६५/२इदं रहस्यमायुष्यं धन्यं बुद्धिविवर्धनम् ॥ २२१.१६५॥ २२१.१६६/१सर्वपापहरं पुण्यं श्रीपुष्ट्यारोग्यदं शिवम् । २२१.१६६/२यशःकीर्तिप्रदं नृणां तेजोबलविवर्धनम् ॥ २२१.१६६॥ २२१.१६७/१अनुष्ठेयं सदा पुम्भिः स्वर्गसाधनमुत्तमम् । २२१.१६७/२ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च मुनिसत्तमाः ॥ २२१.१६७॥ २२१.१६८/१ज्ञातव्यं सुप्रयत्नेन सम्यक् श्रेयोभिकाङ्क्षिभिः । २२१.१६८/२ज्ञात्वैव यः सदा कालमनुष्ठानं करोति वै ॥ २२१.१६८॥ २२१.१६९/१सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते । २२१.१६९/२सारात् सारतरं चेदमाख्यातं द्विजसत्तमाः ॥ २२१.१६९॥ २२१.१७०/१श्रुतिस्मृत्युदितं धर्मं न देयं यस्य कस्यचित् । २२१.१७०/२न नास्तिकाय दातव्यं न दुष्टमतये द्विजाः । २२१.१७०/३न दाम्भिकाय मूर्खाय न कुतर्कप्रलापिने ॥ २२१.१७०॥ २२२.१/१मुनय ऊचुः । श्रोतुमिच्छामहे ब्रह्मन् वर्णधर्मान् विशेषतः । २२२.१/२चतुराश्रमधर्मांश्च द्विजवर्य ब्रवीहि तान् ॥ २२२.१॥ २२२.२/१व्यास उवाच । ब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम् । २२२.२/२श‍ृणुध्वं संयता भूत्वा वर्णधर्मान् मयोदितान् ॥ २२२.२॥ २२२.३/१दानदयातपोदेव+ ।यज्ञस्वाध्यायतत्परः । २२२.३/२नित्योदकी भवेद् विप्रः कुर्याच्चाग्निपरिग्रहम् ॥ २२२.३॥ २२२.४/१वृत्त्यर्थं याजयेत् त्वन्यान् द्विजान् अध्यापयेत् तथा । २२२.४/२कुर्यात् प्रतिग्रहादानं यज्ञार्थं ज्ञानतो द्विजाः ॥ २२२.४॥ २२२.५/१सर्वलोकहितं कुर्यान् नाहितं कस्यचिद् द्विजाः । २२२.५/२मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम् ॥ २२२.५॥ २२२.६/१गवि रत्ने च पारक्ये समबुद्धिर्भवेद् द्विजाः । २२२.६/२ऋतावभिगमः पत्न्यां शस्यते वास्य भो द्विजाः ॥ २२२.६॥ २२२.७/१दानानि दद्याद् इच्छातो द्विजेभ्यः क्षत्रियोऽपि हि । २२२.७/२यजेच्च विविधैर्यज्ञैरधीयीत च भो द्विजाः ॥ २२२.७॥ २२२.८/१शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका । २२२.८/२तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम् ॥ २२२.८॥ २२२.९/१धरित्रीपालनेनैव कृतकृत्या नराधिपाः । २२२.९/२भवन्ति नृपते रक्षा यतो यज्ञादिकर्मणाम् ॥ २२२.९॥ २२२.१०/१दुष्टानां शासनाद् राजा शिष्टानां परिपालनात् । २२२.१०/२प्राप्नोत्यभिमतांल्लोकान् वर्णसंस्थापको नृपः ॥ २२२.१०॥ २२२.११/१पाशुपाल्यं वणिज्यां च कृषिं च मुनिसत्तमाः । २२२.११/२वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ २२२.११॥ २२२.१२/१तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते । २२२.१२/२नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥ २२२.१२॥ २२२.१३/१द्विजातिसंश्रयं कर्म तदर्थं तेन पोषणम् । २२२.१३/२क्रयविक्रयजैर्वापि धनैः कारुभवैस्तु वा ॥ २२२.१३॥ २२२.१४/१दानं दद्याच्च शूद्रोऽपि पाकयज्ञैर्यजेत च । २२२.१४/२पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै ॥ २२२.१४॥ २२२.१५/१भृत्यादिभरणार्थाय सर्वेषां च परिग्रहाः । २२२.१५/२ऋतुकालाभिगमनं स्वदारेषु द्विजोत्तमाः ॥ २२२.१५॥ २२२.१६/१दया समस्तभूतेषु तितिक्षा नाभिमानिता । २२२.१६/२सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥ २२२.१६॥ २२२.१७/१मैत्री चैवास्पृहा तद्वद् अकार्पण्यं द्विजोत्तमाः । २२२.१७/२अनसूया च सामान्या वर्णानां कथिता गुणाः ॥ २२२.१७॥ २२२.१८/१आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः । २२२.१८/२गुणास्तथोपधर्माश्च विप्रादीनामिमे द्विजाः ॥ २२२.१८॥ २२२.१९/१क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथापदि । २२२.१९/२राजन्यस्य च वैश्योक्तं शूद्रकर्माणि चैतयोः ॥ २२२.१९॥ २२२.२०/१ससामर्थ्ये सति त्याज्यमुभाभ्यामपि च द्विजाः । २२२.२०/२तद् एवापदि कर्तव्यं न कुर्यात् कर्मसंकरम् ॥ २२२.२०॥ २२२.२१/१इत्येते कथिता विप्रा वर्णधर्मा मयाद्य वै । २२२.२१/२धर्ममाश्रमिणां सम्यग् ब्रुवतोऽपि निबोधत ॥ २२२.२१॥ २२२.२२/१बालः कृतोपनयनो वेदाहरणतत्परः । २२२.२२/२गुरोर्गेहे वसन् विप्रा ब्रह्मचारी समाहितः ॥ २२२.२२॥ २२२.२३/१शौचाचाररतस्तत्र कार्यं शुश्रूषणं गुरोः । २२२.२३/२व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना ॥ २२२.२३॥ २२२.२४/१उभे संध्ये रविं विप्रास्तथैवाग्निं समाहितः । २२२.२४/२उपतिष्ठेत् तथा कुर्याद् गुरोरप्यभिवादनम् ॥ २२२.२४॥ २२२.२५/१स्थिते तिष्ठेद् व्रजेद् याति नीचैरासीत चासिते । २२२.२५/२शिष्यो गुरौ द्विजश्रेष्ठाः प्रतिकूलं च संत्यजेत् ॥ २२२.२५॥ २२२.२६/१तेनैवोक्तं पठेद् वेदं नान्यचित्तः पुरस्थितः । २२२.२६/२अनुज्ञातं च भिक्षान्नमश्नीयाद् गुरुणा ततः ॥ २२२.२६॥ २२२.२७/१अवगाहेद् अपः पूर्वमाचार्येणावगाहिताः । २२२.२७/२समिज्जलादिकं चास्य कल्यकल्यमुपानयेत् ॥ २२२.२७॥ २२२.२८/१गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य वै । २२२.२८/२गार्हस्थ्यमावसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥ २२२.२८॥ २२२.२९/१विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा । २२२.२९/२गृहस्थकार्यमखिलं कुर्याद् विप्राः स्वशक्तितः ॥ २२२.२९॥ २२२.३०/१निर्वापेण पितृन् अर्च्य यज्ञैर्देवांस्तथातिथीन् । २२२.३०/२अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥ २२२.३०॥ २२२.३१/१बलिकर्मणा भूतानि वाक्सत्येनाखिलं जगत् । २२२.३१/२प्राप्नोति लोकान् पुरुषो निजकर्मसमार्जितान् ॥ २२२.३१॥ २२२.३२/१भिक्षाभुजश्च ये केचित् परिव्राड् ब्रह्मचारिणः । २२२.३२/२तेऽप्यत्र प्रतितिष्ठन्ति गार्हस्थ्यं तेन वै परम् ॥ २२२.३२॥ २२२.३३/१वेदाहरणकार्येण तीर्थस्नानाय च द्विजाः । २२२.३३/२अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥ २२२.३३॥ २२२.३४/१अनिकेता ह्यनाहारा ये तु सायंगृहास्तु ते । २२२.३४/२तेषां गृहस्थः सततं प्रतिष्ठा योनिरुच्यते ॥ २२२.३४॥ २२२.३५/१तेषां स्वागतदानानि वक्तव्यं मधुरं सदा । २२२.३५/२गृहागतानां दद्याच्च शयनासनभोजनम् ॥ २२२.३५॥ २२२.३६/१अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते । २२२.३६/२स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ २२२.३६॥ २२२.३७/१अवज्ञानमहंकारो दम्भश्चापि गृहे सतः । २२२.३७/२परिवादोपघातौ च पारुष्यं च न शस्यते ॥ २२२.३७॥ २२२.३८/१यश्च सम्यक् करोत्येवं गृहस्थः परमं विधिम् । २२२.३८/२सर्वबन्धविनिर्मुक्तो लोकान् आप्नोति चोत्तमान् ॥ २२२.३८॥ २२२.३९/१वयःपरिणतौ विप्राः कृतकृत्यो गृहाश्रमी । २२२.३९/२पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥ २२२.३९॥ २२२.४०/१पर्णमूलफलाहारः केशश्मश्रुजटाधरः । २२२.४०/२भूमिशायी भवेत् तत्र मुनिः सर्वातिथिर्द्विजाः ॥ २२२.४०॥ २२२.४१/१चर्मकाशकुशैः कुर्यात् परिधानोत्तरीयके । २२२.४१/२तद्वत् त्रिषवणं स्नानं शस्तमस्य द्विजोत्तमाः ॥ २२२.४१॥ २२२.४२/१देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम् । २२२.४२/२भिक्षा बलिप्रदानं तु शस्तमस्य प्रशस्यते ॥ २२२.४२॥ २२२.४३/१वन्यस्नेहेन गात्राणामभ्यङ्गश्चापि शस्यते । २२२.४३/२तपस्या तस्य विप्रेन्द्राः शीतोष्णादिसहिष्णुता ॥ २२२.४३॥ २२२.४४/१यस्त्वेता नियतश्चर्या वानप्रस्थश्चरेन् मुनिः । २२२.४४/२स दहत्यग्निवद् दोषाञ् जयेल्लोकांश्च शाश्वतान् ॥ २२२.४४॥ २२२.४५/१चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः । २२२.४५/२तस्य स्वरूपं गदतो बुध्यध्वं मम सत्तमाः ॥ २२२.४५॥ २२२.४६/१पुत्रद्रव्यकलत्रेषु त्यजेत् स्नेहं द्विजोत्तमाः । २२२.४६/२चतुर्थमाश्रमस्थानं गच्छेन् निर्धूतमत्सरः ॥ २२२.४६॥ २२२.४७/१त्रैवर्णिकांस्त्यजेत् सर्वान् आरम्भान् द्विजसत्तमाः । २२२.४७/२मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु ॥ २२२.४७॥ २२२.४८/१जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित् । २२२.४८/२युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च वर्जयेत् ॥ २२२.४८॥ २२२.४९/१एकरात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे । २२२.४९/२तथा प्रीतिर्न तिर्यक्षु द्वेषो वा नास्य जायते ॥ २२२.४९॥ २२२.५०/१प्राणयात्रानिमित्तं च व्यङ्गारेऽभुक्तवज्जने । २२२.५०/२काले प्रशस्तवर्णानां भिक्षार्थी पर्यटेद् गृहान् ॥ २२२.५०॥ २२२.५१/१अलाभे न विषादी स्याल्लाभे नैव च हर्षयेत् । २२२.५१/२प्राणयात्रिकमात्रः स्यान् मात्रासङ्गाद् विनिर्गतः ॥ २२२.५१॥ २२२.५२/१अतिपूजितलाभांस्तु जुगुप्सं चैव सर्वतः । २२२.५२/२अतिपूजितलाभैस्तु यतिर्मुक्तोऽपि बध्यते ॥ २२२.५२॥ २२२.५३/१कामः क्रोधस्तथा दर्पो लोभमोहादयश्च ये । २२२.५३/२तांस्तु दोषान् परित्यज्य परिव्राण् निर्ममो भवेत् ॥ २२२.५३॥ २२२.५४/१अभयं सर्वसत्त्वेभ्यो दत्त्वा यश्चरते महीम् । २२२.५४/२तस्य देहाद् विमुक्तस्य भयं नोत्पद्यते क्वचित् ॥ २२२.५४॥ २२२.५५/१कृत्वाग्निहोत्रं स्वशरीरसंस्थम् । २२२.५५/२शारीरमग्निं स्वमुखे जुहोति । २२२.५५/३विप्रस्तु भिक्षोपगतैर्हविर्भिश् । २२२.५५/४चिताग्निना स व्रजति स्म लोकान् ॥ २२२.५५॥ २२२.५६/१मोक्षाश्रमं यश्चरते यथोक्तम् । २२२.५६/२शुचिश्च संकल्पितबुद्धियुक्तः । २२२.५६/३अनिन्धनं ज्योतिरिव प्रशान्तम् । २२२.५६/४स ब्रह्मलोकं व्रजति द्विजातिः ॥ २२२.५६॥ २२३.१/१मुनय ऊचुः । सर्वज्ञस्त्वं महाभाग सर्वभूतहिते रतः । २२३.१/२भूतं भव्यं भविष्यं च न तेऽस्त्यविदितं मुने ॥ २२३.१॥ २२३.२/१कर्मणा केन वर्णानामधमा जायते गतिः । २२३.२/२उत्तमा च भवेत् केन ब्रूहि तेषां महामते ॥ २२३.२॥ २२३.३/१शूद्रस्तु कर्मणा केन ब्राह्मणत्वं च गच्छति । २२३.३/२श्रोतुमिच्छामहे केन ब्राह्मणः शूद्रतामियात् ॥ २२३.३॥ २२३.४/१व्यास उवाच । हिमवच्छिखरे रम्ये नानाधातुविभूषिते । २२३.४/२नानाद्रुमलताकीर्णे नानाश्चर्यसमन्विते ॥ २२३.४॥ २२३.५/१तत्र स्थितं महादेवं त्रिपुरघ्नं त्रिलोचनम् । २२३.५/२शैलराजसुता देवी प्रणिपत्य सुरेश्वरम् ॥ २२३.५॥ २२३.६/१इमं प्रश्नं पुरा विप्रा अपृच्छच्चारुलोचना । २२३.६/२तद् अहं सम्प्रवक्ष्यामि श‍ृणुध्वं मम सत्तमाः ॥ २२३.६॥ २२३.७/१उमोवाच । भगवन् भगनेत्रघ्न पूष्णो दन्तविनाशन । २२३.७/२दक्षक्रतुहर त्र्यक्ष संशयो मे महान् अयम् ॥ २२३.७॥ २२३.८/१चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयम्भुवा । २२३.८/२केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ॥ २२३.८॥ २२३.९/१वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् । २२३.९/२प्रतिलोमे कथं देव शक्यो धर्मो निवर्तितुम् ॥ २२३.९॥ २२३.१०/१केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते । २२३.१०/२क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो ॥ २२३.१०॥ २२३.११/१एतं मे संशयं देव वद भूतपतेऽनघ । २२३.११/२त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः ॥ २२३.११॥ २२३.१२/१शिव उवाच । ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद् ब्राह्मणः शुभे । २२३.१२/२क्षत्रियो वैश्यशूद्रौ वा निसर्गाद् इति मे मतिः ॥ २२३.१२॥ २२३.१३/१कर्मणा दुष्कृतेनेह स्थानाद् भ्रश्यति स द्विजः । २२३.१३/२श्रेष्ठं वर्णमनुप्राप्य तस्माद् आक्षिप्यते पुनः ॥ २२३.१३॥ २२३.१४/१स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति । २२३.१४/२क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयं स गच्छति ॥ २२३.१४॥ २२३.१५/१यश्च विप्रत्वमुत्सृज्य क्षत्रधर्मान् निषेवते । २२३.१५/२ब्राह्मण्यात् स परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥ २२३.१५॥ २२३.१६/१वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः । २२३.१६/२ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ॥ २२३.१६॥ २२३.१७/१स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् । २२३.१७/२स्वधर्मात् प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुयात् ॥ २२३.१७॥ २२३.१८/१तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः । २२३.१८/२ब्रह्मलोकात् परिभ्रष्टः शूद्रयोनौ प्रजायते ॥ २२३.१८॥ २२३.१९/१क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि । २२३.१९/२स्वानि कर्माण्यपाकृत्य शूद्रकर्म निषेवते ॥ २२३.१९॥ २२३.२०/१स्वस्थानात् स परिभ्रष्टो वर्णसंकरतां गतः । २२३.२०/२ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ॥ २२३.२०॥ २२३.२१/१यस्तु शूद्रः स्वधर्मेण ज्ञानविज्ञानवाञ् शुचिः । २२३.२१/२धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते ॥ २२३.२१॥ २२३.२२/१इदं चैवापरं देवि ब्रह्मणा समुदाहृतम् । २२३.२२/२अध्यात्मं नैष्ठिकी सिद्धिर्धर्मकामैर्निषेव्यते ॥ २२३.२२॥ २२३.२३/१उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् । २२३.२३/२घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव वा क्वचित् ॥ २२३.२३॥ २२३.२४/१शूद्रान्नं गर्हितं देवि सदा देवैर्महात्मभिः । २२३.२४/२पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः ॥ २२३.२४॥ २२३.२५/१शूद्रान्नेनावशेषेण जठरे म्रियते द्विजः । २२३.२५/२आहिताग्निस्तथा यज्वा स शूद्रगतिभाग् भवेत् ॥ २२३.२५॥ २२३.२६/१तेन शूद्रान्नशेषेण ब्रह्मस्थानाद् अपाकृतः । २२३.२६/२ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ॥ २२३.२६॥ २२३.२७/१यस्यान्नेनावशेषेण जठरे म्रियते द्विजः । २२३.२७/२तां तां योनिं व्रजेद् विप्रो यस्यान्नमुपजीवति ॥ २२३.२७॥ २२३.२८/१ब्राह्मणत्वं सुखं प्राप्य दुर्लभं योऽवमन्यते । २२३.२८/२अभोज्यान्नानि वाश्नाति स द्विजत्वात् पतेत वै ॥ २२३.२८॥ २२३.२९/१सुरापो ब्रह्महा स्तेयी चौरो भग्नव्रतोऽशुचिः । २२३.२९/२स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ॥ २२३.२९॥ २२३.३०/१अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी । २२३.३०/२विहीनसेवी विप्रो हि पतते ब्रह्मयोनितः ॥ २२३.३०॥ २२३.३१/१गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः । २२३.३१/२ब्रह्मद्विड् वापि पतति ब्राह्मणो ब्रह्मयोनितः ॥ २२३.३१॥ २२३.३२/१एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा । २२३.३२/२शूद्रो ब्राह्मणतां गच्छेद् वैश्यः क्षत्रियतां व्रजेत् ॥ २२३.३२॥ २२३.३३/१शूद्रः कर्माणि सर्वाणि यथान्यायं यथाविधि । २२३.३३/२सर्वातिथ्यमुपातिष्ठञ् शेषान्नकृतभोजनः ॥ २२३.३३॥ २२३.३४/१शुश्रूषां परिचर्यां यो ज्येष्ठवर्णे प्रयत्नतः । २२३.३४/२कुर्याद् अविमनाः श्रेष्ठः सततं सत्पथे स्थितः ॥ २२३.३४॥ २२३.३५/१देवद्विजातिसत्कर्ता सर्वातिथ्यकृतव्रतः । २२३.३५/२ऋतुकालाभिगामी च नियतो नियताशनः ॥ २२३.३५॥ २२३.३६/१दक्षः शिष्टजनान्वेषी शेषान्नकृतभोजनः । २२३.३६/२वृथा मांसं न भुञ्जीत शूद्रो वैश्यत्वम् ऋच्छति ॥ २२३.३६॥ २२३.३७/१ऋतवाग् अनहंवादी निर्द्वंद्वः सामकोविदः । २२३.३७/२यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः ॥ २२३.३७॥ २२३.३८/१दान्तो ब्राह्मणसत्कर्ता सर्ववर्णानसूयकः । २२३.३८/२गृहस्थव्रतमातिष्ठन् द्विकालकृतभोजनः ॥ २२३.३८॥ २२३.३९/१शेषाशी विजिताहारो निष्कामो निरहंवदः । २२३.३९/२अग्निहोत्रमुपासीनो जुह्वानश्च यथाविधि ॥ २२३.३९॥ २२३.४०/१सर्वातिथ्यमुपातिष्ठञ् शेषान्नकृतभोजनः । २२३.४०/२त्रेताग्निमात्रविहितं वैश्यो भवति च द्विजः ॥ २२३.४०॥ २२३.४१/१स वैश्यः क्षत्रियकुले शुचिर्महति जायते । २२३.४१/२स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः ॥ २२३.४१॥ २२३.४२/१उपनीतो व्रतपरो द्विजो भवति संस्कृतः । २२३.४२/२ददाति यजते यज्ञैः समृद्धैराप्तदक्षिणैः ॥ २२३.४२॥ २२३.४३/१अधीत्य स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा । २२३.४३/२आर्द्रहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् ॥ २२३.४३॥ २२३.४४/१सत्यः सत्यानि कुरुते नित्यं यः शुद्धिदर्शनः । २२३.४४/२धर्मदण्डेन निर्दग्धो धर्मकामार्थसाधकः ॥ २२३.४४॥ २२३.४५/१यन्त्रितः कार्यकरणैः षड्भागकृतलक्षणः । २२३.४५/२ग्राम्यधर्मान् न सेवेत स्वच्छन्देनार्थकोविदः ॥ २२३.४५॥ २२३.४६/१ऋतुकाले तु धर्मात्मा पत्नीमुपाश्रयेत् सदा । २२३.४६/२सदोपवासी नियतः स्वाध्यायनिरतः शुचिः ॥ २२३.४६॥ २२३.४७/१वहिस्कान्तरिते नित्यं शयानोऽस्ति सदा गृहे । २२३.४७/२सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा ॥ २२३.४७॥ २२३.४८/१शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् । २२३.४८/२स्वार्थाद् वा यदि वा कामान् न किंचिद् उपलक्षयेत् ॥ २२३.४८॥ २२३.४९/१पितृदेवातिथिकृते साधनं कुरुते च यत् । २२३.४९/२स्ववेश्मनि यथान्यायमुपास्ते भैक्ष्यमेव च ॥ २२३.४९॥ २२३.५०/१द्विकालमग्निहोत्रं च जुह्वानो वै यथाविधि । २२३.५०/२गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः ॥ २२३.५०॥ २२३.५१/१त्रेताग्निमन्त्रपूतेन समाविश्य द्विजो भवेत् । २२३.५१/२ज्ञानविज्ञानसम्पन्नः संस्कृतो वेदपारगः ॥ २२३.५१॥ २२३.५२/१वैश्यो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा । २२३.५२/२एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः ॥ २२३.५२॥ २२३.५३/१शूद्रोऽप्यागमसम्पन्नो द्विजो भवति संस्कृतः । २२३.५३/२ब्राह्मणो वाप्यसद्वृत्तः सर्वसंकरभोजनः ॥ २२३.५३॥ २२३.५४/१स ब्राह्मण्यं समुत्सृज्य शूद्रो भवति तादृशः । २२३.५४/२कर्मभिः शुचिभिर्देवी शुद्धात्मा विजितेन्द्रियः ॥ २२३.५४॥ २२३.५५/१शूद्रोऽपि द्विजवत् सेव्य इति ब्रह्माब्रवीत् स्वयम् । २२३.५५/२स्वभावकर्मणा चैव यत्र शूद्रोऽधितिष्ठति ॥ २२३.५५॥ २२३.५६/१विशुद्धः स द्विजातिभ्यो विज्ञेय इति मे मतिः । २२३.५६/२न योनिर्नापि संस्कारो न श्रुतिर्न च संततिः ॥ २२३.५६॥ २२३.५७/१कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् । २२३.५७/२सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते ॥ २२३.५७॥ २२३.५८/१वृत्ते स्थितश्च शूद्रोऽपि ब्राह्मणत्वं च गच्छति । २२३.५८/२ब्रह्मस्वभावः सुश्रोणि समः सर्वत्र मे मतः ॥ २२३.५८॥ २२३.५९/१निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः । २२३.५९/२एते ये विमला देवि स्थानभावनिदर्शकाः ॥ २२३.५९॥ २२३.६०/१स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः । २२३.६०/२ब्रह्मणो हि महत् क्षेत्रं लोके चरति पादवत् ॥ २२३.६०॥ २२३.६१/१यत् तत्र बीजं पतति सा कृषिः प्रेत्य भाविनी । २२३.६१/२संतुष्टेन सदा भाव्यं सत्पथालम्बिना सदा ॥ २२३.६१॥ २२३.६२/१ब्राह्मं हि मार्गमाक्रम्य वर्तितव्यं बुभूषता । २२३.६२/२संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना ॥ २२३.६२॥ २२३.६३/१नित्यं स्वाध्याययुक्तेन न चाध्ययनजीविना । २२३.६३/२एवम्भूतो हि यो विप्रः सततं सत्पथे स्थितः ॥ २२३.६३॥ २२३.६४/१आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते । २२३.६४/२ब्राह्मण्यं देवि सम्प्राप्य रक्षितव्यं यतात्मना ॥ २२३.६४॥ २२३.६५/१योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते । २२३.६५/२एतत् ते गुह्यमाख्यातं यथा शूद्रो भवेद् द्विजः । २२३.६५/३ब्राह्मणो वा च्युतो धर्माद् यथा शूद्रत्वमाप्नुयात् ॥ २२३.६५॥ २२४.१/१उमोवाच । भगवन् सर्वभूतेश सुरासुरनमस्कृत । २२४.१/२धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ॥ २२४.१॥ २२४.२/१कर्मणा मनसा वाचा त्रिविधैर्देहिनः सदा । २२४.२/२बध्यन्ते बन्धनैः कैर्वा मुच्यन्ते वा कथं वद ॥ २२४.२॥ २२४.३/१केन शीलेन वै देव कर्मणा कीदृशेन वा । २२४.३/२समाचारैर्गुणैः कैर्वा स्वर्गं यान्तीह मानवाः ॥ २२४.३॥ २२४.४/१शिव उवाच । देवि धर्मार्थतत्त्वज्ञे धर्मनित्ये उमे सदा । २२४.४/२सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥ २२४.४॥ २२४.५/१सत्यधर्मरताः शान्ताः सर्वलिङ्गविवर्जिताः । २२४.५/२नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ॥ २२४.५॥ २२४.६/१प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः सर्वदर्शिनः । २२४.६/२वीतरागा विमुच्यन्ते पुरुषाः कर्मबन्धनैः ॥ २२४.६॥ २२४.७/१कर्मणा मनसा वाचा ये न हिंसन्ति किंचन । २२४.७/२ये न मज्जन्ति कस्मिंश्चित् ते न बध्नन्ति कर्मभिः ॥ २२४.७॥ २२४.८/१प्राणातिपाताद् विरताः शीलवन्तो दयान्विताः । २२४.८/२तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥ २२४.८॥ २२४.९/१सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु । २२४.९/२त्यक्तहिंस्रसमाचारास्ते नराः स्वर्गगामिनः ॥ २२४.९॥ २२४.१०/१परस्वनिर्ममा नित्यं परदारविवर्जिकाः । २२४.१०/२धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ॥ २२४.१०॥ २२४.११/१मातृवत् स्वसृवच्चैव नित्यं दुहितृवच्च ये । २२४.११/२परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥ २२४.११॥ २२४.१२/१स्वदारनिरता ये च ऋतुकालाभिगामिनः । २२४.१२/२अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः ॥ २२४.१२॥ २२४.१३/१स्तैन्यान् निवृत्ताः सततं संतुष्टाः स्वधनेन च । २२४.१३/२स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ॥ २२४.१३॥ २२४.१४/१परदारेषु ये नित्यं चारित्रावृतलोचनाः । २२४.१४/२जितेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ॥ २२४.१४॥ २२४.१५/१एष दैवकृतो मार्गः सेवितव्यः सदा नरैः । २२४.१५/२अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः ॥ २२४.१५॥ २२४.१६/१अवृथापकृतश्चैव मार्गः सेव्यः सदा बुधैः । २२४.१६/२दानकर्मतपोयुक्तः शीलशौचदयात्मकः । २२४.१६/३स्वर्गमार्गमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ॥ २२४.१६॥ २२४.१७/१उमोवाच । वाचा तु बध्यते येन मुच्यते ह्यथवा पुनः । २२४.१७/२तानि कर्माणि मे देव वद भूतपतेऽनघ ॥ २२४.१७॥ २२४.१८/१शिव उवाच । आत्महेतोः परार्थे वा अधर्माश्रितमेव च । २२४.१८/२ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥ २२४.१८॥ २२४.१९/१वृत्त्यर्थं धर्महेतोर्वा कामकारात् तथैव च । २२४.१९/२अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ २२४.१९॥ २२४.२०/१श्लक्ष्णां वाणीं स्वच्छवर्णां मधुरां पापवर्जिताम् । २२४.२०/२स्वगतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥ २२४.२०॥ २२४.२१/१परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा । २२४.२१/२न पैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ॥ २२४.२१॥ २२४.२२/१पिशुनं न प्रभाषन्ते मित्रभेदकरं तथा । २२४.२२/२परपीडाकरं चैव ते नराः स्वर्गगामिनः ॥ २२४.२२॥ २२४.२३/१ये वर्जयन्ति परुषं परद्रोहं च मानवाः । २२४.२३/२सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ॥ २२४.२३॥ २२४.२४/१शठप्रलापाद् विरता विरुद्धपरिवर्जकाः । २२४.२४/२सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥ २२४.२४॥ २२४.२५/१न कोपाद् व्याहरन्ते ये वाचं हृदयदारिणीम् । २२४.२५/२शान्तिं विन्दन्ति ये क्रुद्धास्ते नराः स्वर्गगामिनः ॥ २२४.२५॥ २२४.२६/१एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः । २२४.२६/२शुभसत्यगुणैर्नित्यं वर्जनीया मृषा बुधैः ॥ २२४.२६॥ २२४.२७/१उमोवाच । मनसा बध्यते येन कर्मणा पुरुषः सदा । २२४.२७/२तन् मे ब्रूहि महाभाग देवदेव पिनाकधृक् ॥ २२४.२७॥ २२४.२८/१महेश्वर उवाच । मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा । २२४.२८/२स्वर्गं गच्छन्ति कल्याणि तन् मे कीर्तयतः श‍ृणु ॥ २२४.२८॥ २२४.२९/१दुष्प्रणीतेन मनसा दुष्प्रणीतान्तराकृतिः । २२४.२९/२नरो बध्येत येनेह श‍ृणु वा तं शुभानने ॥ २२४.२९॥ २२४.३०/१अरण्ये विजने न्यस्तं परस्वं दृश्यते यदा । २२४.३०/२मनसापि न गृह्णन्ति ते नराः स्वर्गगामिनः ॥ २२४.३०॥ २२४.३१/१तथैव परदारान् ये कामवृत्ता रहोगताः । २२४.३१/२मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥ २२४.३१॥ २२४.३२/१शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः । २२४.३२/२भजन्ति मैत्र्यं संगम्य ते नराः स्वर्गगामिनः ॥ २२४.३२॥ २२४.३३/१श्रुतवन्तो दयावन्तः शुचयः सत्यसंगराः । २२४.३३/२स्वैरर्थैः परिसंतुष्टास्ते नराः स्वर्गगामिनः ॥ २२४.३३॥ २२४.३४/१अवैरा ये त्वनायासा मैत्रचित्तरताः सदा । २२४.३४/२सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः ॥ २२४.३४॥ २२४.३५/१ज्ञातवन्तः क्रियावन्तः क्षमावन्तः सुहृत्प्रियाः । २२४.३५/२धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥ २२४.३५॥ २२४.३६/१शुभानामशुभानां च कर्मणां फलसंचये । २२४.३६/२निराकाङ्क्षाश्च ये देवि ते नराः स्वर्गगामिनः ॥ २२४.३६॥ २२४.३७/१पापोपेतान् वर्जयन्ति देवद्विजपराः सदा । २२४.३७/२समुत्थानमनुप्राप्तास्ते नराः स्वर्गगामिनः ॥ २२४.३७॥ २२४.३८/१शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः । २२४.३८/२स्वर्गमार्गपरा भूयः किं त्वं श्रोतुमिहेच्छसि ॥ २२४.३८॥ २२४.३९/१उमोवाच । महान् मे संशयः कश्चिन् मर्त्यान् प्रति महेश्वर । २२४.३९/२तस्मात् त्वं निपुणेनाद्य मम व्याख्यातुमर्हसि ॥ २२४.३९॥ २२४.४०/१केनायुर्लभते दीर्घं कर्मणा पुरुषः प्रभो । २२४.४०/२तपसा वापि देवेश केनायुर्लभते महत् ॥ २२४.४०॥ २२४.४१/१क्षीणायुः केन भवति कर्मणा भुवि मानवः । २२४.४१/२विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ॥ २२४.४१॥ २२४.४२/१अपरे च महाभाग्या मन्दभाग्यास्तथा परे । २२४.४२/२अकुलीनाः कुलीनाश्च सम्भवन्ति तथा परे ॥ २२४.४२॥ २२४.४३/१दुर्दर्शाः केचिद् आभान्ति नराः काष्ठमया इव । २२४.४३/२प्रियदर्शास्तथा चान्ये दर्शनाद् एव मानवाः ॥ २२४.४३॥ २२४.४४/१दुष्प्रज्ञाः केचिद् आभान्ति केचिद् आभान्ति पण्डिताः । २२४.४४/२महाप्रज्ञास्तथा चान्ये ज्ञानविज्ञानभाविनः ॥ २२४.४४॥ २२४.४५/१अल्पवाचास्तथा केचिन् महावाचास्तथा परे । २२४.४५/२दृश्यन्ते पुरुषा देव ततो व्याख्यातुमर्हसि ॥ २२४.४५॥ २२४.४६/१शिव उवाच । हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् । २२४.४६/२मर्त्यलोके नरः सर्वो येन स्वं फलमश्नुते ॥ २२४.४६॥ २२४.४७/१प्राणातिपाती योगीन्द्रो दण्डहस्तो नरः सदा । २२४.४७/२नित्यमुद्यतशस्त्रश्च हन्ति भूतगणान् नरः ॥ २२४.४७॥ २२४.४८/१निर्दयः सर्वभूतेभ्यो नित्यमुद्वेगकारकः । २२४.४८/२अपि कीटपतंगानामशरण्यः सुनिर्घृणः ॥ २२४.४८॥ २२४.४९/१एवम्भूतो नरो देवि निरयं प्रतिपद्यते । २२४.४९/२विपरीतस्तु धर्मात्मा स्वरूपेणाभिजायते ॥ २२४.४९॥ २२४.५०/१निरयं याति हिंसात्मा याति स्वर्गमहिंसकः । २२४.५०/२यातनां निरये रौद्रां सकृच्छ्रां लभते नरः ॥ २२४.५०॥ २२४.५१/१यः कश्चिन् निरयात् तस्मात् समुत्तरति कर्हिचित् । २२४.५१/२मानुष्यं लभते वापि हीनायुस्तत्र जायते ॥ २२४.५१॥ २२४.५२/१पापेन कर्मणा देवि युक्तो हिंसादिभिर्यतः । २२४.५२/२अहितः सर्वभूतानां हीनायुरुपजायते ॥ २२४.५२॥ २२४.५३/१शुभेन कर्मणा देवि प्राणिघातविवर्जितः । २२४.५३/२शुभेन कर्मणा देवि प्राणिघातविवर्जितः । २२४.५३/३निक्षिप्तशस्त्रो निर्दण्डो न हिंसति कदाचन ॥ २२४.५३॥ २२४.५४/१न घातयति नो हन्ति घ्नन्तं नैवानुमोदते । २२४.५४/२सर्वभूतेषु सस्नेहो यथात्मनि तथा परे ॥ २२४.५४॥ २२४.५५/१ईदृशः पुरुषो नित्यं देवि देवत्वमश्नुते । २२४.५५/२उपपन्नान् सुखान् भोगान् सदाश्नाति मुदा युतः ॥ २२४.५५॥ २२४.५६/१अथ चेन् मानुषे लोके कदाचिद् उपपद्यते । २२४.५६/२एष दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् । २२४.५६/३प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ॥ २२४.५६॥ २२५.१/१उमोवाच । किंशीलः किंसमाचारः पुरुषः कैश्च कर्मभिः । २२५.१/२स्वर्गं समभिपद्येत सम्प्रदानेन केन वा ॥ २२५.१॥ २२५.२/१महेश्वर उवाच । दाता ब्राह्मणसत्कर्ता दीनार्तकृपणादिषु । २२५.२/२भक्षभोज्यान्नपानानां वाससां च महामतिः ॥ २२५.२॥ २२५.३/१प्रतिश्रयान् सभाः कुर्यात् प्रपाः पुष्करिणीस्तथा । २२५.३/२नित्यकादीनि कर्माणि करोति प्रयतः शुचिः ॥ २२५.३॥ २२५.४/१आसनं शयनं यानं गृहं रत्नं धनं तथा । २२५.४/२सस्यजातानि सर्वाणि सक्षेत्राण्यथ योषितः ॥ २२५.४॥ २२५.५/१सुप्रशान्तमना नित्यं यः प्रयच्छति मानवः । २२५.५/२एवम्भूतो नरो देवि देवलोकेऽभिजायते ॥ २२५.५॥ २२५.६/१तत्रोष्य सुचिरं कालं भुक्त्वा भोगान् अनुत्तमान् । २२५.६/२सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु ॥ २२५.६॥ २२५.७/१तस्माच्च्युतो महेशानि मानुषेषूपजायते । २२५.७/२महाभागकुले देवि धनधान्यसमाचिते ॥ २२५.७॥ २२५.८/१तत्र कामगुणैः सर्वैः समुपेतो मुदान्वितः । २२५.८/२महाकार्यो महाभोगो धनी भवति मानवः ॥ २२५.८॥ २२५.९/१एते देवि महाभागाः प्राणिनो दानशालिनः । २२५.९/२ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः ॥ २२५.९॥ २२५.१०/१अपरे मानवा देवि प्रदानकृपणा द्विजाः । २२५.१०/२येऽन्नानि न प्रयच्छन्ति विद्यमानेऽप्यबुद्धयः ॥ २२५.१०॥ २२५.११/१दीनान्धकृपणान् दृष्ट्वा भिक्षुकान् अतिथीन् अपि । २२५.११/२याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ॥ २२५.११॥ २२५.१२/१न धनानि न वासांसि न भोगान् न च काञ्चनम् । २२५.१२/२न गाश्च नान्नविकृतिं प्रयच्छन्ति कदाचन ॥ २२५.१२॥ २२५.१३/१अप्रलुब्धाश्च ये लुब्धा नास्तिका दानवर्जितः । २२५.१३/२एवम्भूता नरा देवि निरयं यान्त्यबुद्धयः ॥ २२५.१३॥ २२५.१४/१ते वै मनुष्यतां यान्ति यदा कालस्य पर्ययात् । २२५.१४/२धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ॥ २२५.१४॥ २२५.१५/१क्षुत्पिपासापरीताश्च सर्वलोकबहिष्कृताः । २२५.१५/२निराशाः सर्वभोगेभ्यो जीवन्त्यधर्मजीविकाः ॥ २२५.१५॥ २२५.१६/१अल्पभोगकुले जाता अल्पभोगरता नराः । २२५.१६/२अनेन कर्मणा देवि भवन्त्यधनिनो नराः ॥ २२५.१६॥ २२५.१७/१अपरे दम्भिनो नित्यं मानिनः परतो रताः । २२५.१७/२आसनार्हस्य ये पीठं न यच्छन्त्यल्पचेतसः ॥ २२५.१७॥ २२५.१८/१मार्गार्हस्य च ये मार्गं न प्रयच्छन्त्यबुद्धयः । २२५.१८/२अर्घार्हान् न च संस्कारैरर्चयन्ति यथाविधि ॥ २२५.१८॥ २२५.१९/१पाद्यमाचमनीयं वा प्रयच्छन्त्यभिबुद्धयः । २२५.१९/२शुभं चाभिमतं प्रेम्णा गुरुं नाभिवदन्ति ये ॥ २२५.१९॥ २२५.२०/१अभिमानप्रवृद्धेन लोभेन सममास्थिताः । २२५.२०/२सम्मान्यांश्चावमन्यन्ते वृद्धान् परिभवन्ति च ॥ २२५.२०॥ २२५.२१/१एवंविधा नरा देवि सर्वे निरयगामिनः । २२५.२१/२ते चेद् यदि नरास्तस्मान् निरयाद् उत्तरन्ति च ॥ २२५.२१॥ २२५.२२/१वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले । २२५.२२/२श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम् ॥ २२५.२२॥ २२५.२३/१कुलेषु तेऽभिजायन्ते गुरुवृद्धोपतापिनः । २२५.२३/२न दम्भी न च मानी यो देवतातिथिपूजकः ॥ २२५.२३॥ २२५.२४/१लोकपूज्यो नमस्कर्ता प्रसूतो मधुरं वचः । २२५.२४/२सर्वकर्मप्रियकरः सर्वभूतप्रियः सदा ॥ २२५.२४॥ २२५.२५/१अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा । २२५.२५/२स्वागतेनैव सर्वेषां भूतानामविहिंसकः ॥ २२५.२५॥ २२५.२६/१यथार्थं सत्क्रियापूर्वमर्चयन्न् अवतिष्ठते । २२५.२६/२मार्गार्हाय ददन् मार्गं गुरुमभ्यर्चयन् सदा ॥ २२५.२६॥ २२५.२७/१अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः । २२५.२७/२एवम्भूतो नरो देवि स्वर्गतिं प्रतिपद्यते ॥ २२५.२७॥ २२५.२८/१ततो मानुष्यमासाद्य विशिष्टकुलजो भवेत् । २२५.२८/२तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः ॥ २२५.२८॥ २२५.२९/१यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् । २२५.२९/२सम्मतः सर्वभूतानां सर्वलोकनमस्कृतः ॥ २२५.२९॥ २२५.३०/१स्वकर्मफलमाप्नोति स्वयमेव नरः सदा । २२५.३०/२एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः ॥ २२५.३०॥ २२५.३१/१यस्तु रौद्रसमाचारः सर्वसत्त्वभयंकरः । २२५.३१/२हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः ॥ २२५.३१॥ २२५.३२/१लोष्टैः स्तम्भैरुपायैर्वा जन्तून् बाधेत शोभने । २२५.३२/२हिंसार्थं निष्कृतिप्रज्ञः प्रोद्वेजयति चैव हि ॥ २२५.३२॥ २२५.३३/१उपक्रामति जन्तूंश्च उद्वेगजननः सदा । २२५.३३/२एवं शीलसमाचारो निरयं प्रतिपद्यते ॥ २२५.३३॥ २२५.३४/१स चेन् मनुष्यतां गच्छेद् यदि कालस्य पर्ययात् । २२५.३४/२बह्वाबाधापरिक्लिष्टे कुले जयति सोऽधमे ॥ २२५.३४॥ २२५.३५/१लोकद्विष्टोऽधमः पुंसां स्वयं कर्मकृतैः फलैः । २२५.३५/२एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ॥ २२५.३५॥ २२५.३६/१अपरः सर्वभूतानि दयावान् अनुपश्यति । २२५.३६/२मैत्री दृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः ॥ २२५.३६॥ २२५.३७/१नोद्वेजयति भूतानि न च हन्ति दयापरः । २२५.३७/२हस्तपादैश्च नियतैर्विश्वास्यः सर्वजन्तुषु ॥ २२५.३७॥ २२५.३८/१न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च । २२५.३८/२उद्वेजयति भूतानि शुभकर्मा दयापरः ॥ २२५.३८॥ २२५.३९/१एवं शीलसमाचारः स्वर्गे समुपजायते । २२५.३९/२तत्रासौ भवने दिव्ये मुदा वसति देववत् ॥ २२५.३९॥ २२५.४०/१स चेत् स्वर्गक्षयान् मर्त्यो मनुष्येषूपजायते । २२५.४०/२अल्पायासो निरातङ्कः स जातः सुखमेधते ॥ २२५.४०॥ २२५.४१/१सुखभागी निरायासो निरुद्वेगः सदा नरः । २२५.४१/२एष देवि सतां मार्गो बाधा यत्र न विद्यते ॥ २२५.४१॥ २२५.४२/१उमोवाच । इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः । २२५.४२/२ज्ञानविज्ञानसम्पन्नाः प्रज्ञावन्तोऽर्थकोविदाः ॥ २२५.४२॥ २२५.४३/१दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः । २२५.४३/२केन कर्मविपाकेन प्रज्ञावान् पुरुषो भवेत् ॥ २२५.४३॥ २२५.४४/१अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः । २२५.४४/२एवं त्वं संशयं छिन्धि सर्वधर्मभृतां वर ॥ २२५.४४॥ २२५.४५/१जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा । २२५.४५/२नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै ॥ २२५.४५॥ २२५.४६/१महेश्वर उवाच । ब्राह्मणान् वेदविदुषः सिद्धान् धर्मविदस्तथा । २२५.४६/२परिपृच्छन्त्यहरहः कुशलाकुशलं सदा ॥ २२५.४६॥ २२५.४७/१वर्जयन्तोऽशुभं कर्म सेवमानाः शुभं तथा । २२५.४७/२लभन्ते स्वर्गतिं नित्यमिह लोके यथासुखम् ॥ २२५.४७॥ २२५.४८/१स चेन् मनुष्यतां याति मेधावी तत्र जायते । २२५.४८/२श्रुतं यज्ञानुगं यस्य कल्याणमुपजायते ॥ २२५.४८॥ २२५.४९/१परदारेषु ये चापि चक्षुर्दुष्टं प्रयुञ्जते । २२५.४९/२तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति हि ॥ २२५.४९॥ २२५.५०/१मनसापि प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् । २२५.५०/२रोगार्तास्ते भवन्तीह नरा दुष्कृतकारिणः ॥ २२५.५०॥ २२५.५१/१ये तु मूढा दुराचारा वियोनौ मैथुने रताः । २२५.५१/२पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते ॥ २२५.५१॥ २२५.५२/१पशूंश्च ये वै बध्नन्ति ये चैव गुरुतल्पगाः । २२५.५२/२प्रकीर्णमैथुना ये च क्लीबा जायन्ति वै नराः ॥ २२५.५२॥ २२५.५३/१उमोवाच । अवद्यं किं तु वै कर्म निरवद्यं तथैव च । २२५.५३/२श्रेयः कुर्वन्न् अवाप्नोति मानवो देवसत्तम ॥ २२५.५३॥ २२५.५४/१महेश्वर उवाच । श्रेयांसं मार्गमन्विच्छन् सदा यः पृच्छति द्विजान् । २२५.५४/२धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते ॥ २२५.५४॥ २२५.५५/१यदि मानुष्यतां देवि कदाचित् संनियच्छति । २२५.५५/२मेधावी धारणायुक्तः प्राज्ञस्तत्रापि जायते ॥ २२५.५५॥ २२५.५६/१एष देवि सतां धर्मो गन्तव्यो भूतिकारकः । २२५.५६/२नृणां हितार्थाय सदा मया चैवमुदाहृतः ॥ २२५.५६॥ २२५.५७/१उमोवाच । अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः । २२५.५७/२ब्राह्मणान् वेदविदुषो नेच्छन्ति परिसर्पितुम् ॥ २२५.५७॥ २२५.५८/१व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः । २२५.५८/२अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः ॥ २२५.५८॥ २२५.५९/१यज्वानश्च तथैवान्ये निर्मोहाश्च तथा परे । २२५.५९/२केन कर्मविपाकेन भवन्तीह वदस्व मे ॥ २२५.५९॥ २२५.६०/१महेश्वर उवाच । आगमालोकधर्माणां मर्यादाः पूर्वनिर्मिताः । २२५.६०/२प्रमाणेनानुवर्तन्ते दृश्यन्ते ह दृढव्रताः ॥ २२५.६०॥ २२५.६१/१अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः । २२५.६१/२अव्रता नष्टमर्यादास्ते नरा ब्रह्मराक्षसाः ॥ २२५.६१॥ २२५.६२/१ये वै कालकृतोद्योगात् सम्भवन्तीह मानवाः । २२५.६२/२निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः ॥ २२५.६२॥ २२५.६३/१एष देवि मया सर्व+ ।संशयच्छेदनाय ते । २२५.६३/२कुशलाकुशलो नृणां व्याख्यातो धर्मसागरः ॥ २२५.६३॥ २२६.१/१व्यास उवाच । श्रुत्वैवं सा जगन्माता भर्तुर्वचनमादितः । २२६.१/२हृष्टा बभूव सुप्रीता विस्मिता च तदा द्विजाः ॥ २२६.१॥ २२६.२/१ये तत्रासन् मुनिवरास्त्रिपुरारेः समीपतः । २२६.२/२तीर्थयात्राप्रसङ्गेन गतास्तस्मिन् गिरौ द्विजाः ॥ २२६.२॥ २२६.३/१तेऽपि सम्पूज्य तं देवं शूलपाणिं प्रणम्य च । २२६.३/२पप्रच्छुः संशयं चैव लोकानां हितकाम्यया ॥ २२६.३॥ २२६.४/१मुनय ऊचुः । त्रिलोचन नमस्तेऽस्तु दक्षक्रतुविनाशन । २२६.४/२पृच्छामस्त्वां जगन्नाथ संशयं हृदि संस्थितम् ॥ २२६.४॥ २२६.५/१संसारेऽस्मिन् महाघोरे भैरवे लोमहर्षणे । २२६.५/२भ्रमन्ति सुचिरं कालं पुरुषाश्चाल्पमेधसः ॥ २२६.५॥ २२६.६/१येनोपायेन मुच्यन्ते जन्मसंसारबन्धनात् । २२६.६/२ब्रूहि तच्छ्रोतुमिच्छामः परं कौतूहलं हि नः ॥ २२६.६॥ २२६.७/१महेश्वर उवाच । कर्मपाशनिबद्धानां नराणां दुःखभागिनाम् । २२६.७/२नान्योपायं प्रपश्यामि वासुदेवात् परं द्विजाः ॥ २२६.७॥ २२६.८/१ये पूजयन्ति तं देवं शङ्खचक्रगदाधरम् । २२६.८/२वाङ्मनःकर्मभिः सम्यक् ते यान्ति परमां गतिम् ॥ २२६.८॥ २२६.९/१किं तेषां जीवितेनेह पशुवच्चेष्टितेन च । २२६.९/२येषां न प्रवणं चित्तं वासुदेवे जगन्मये ॥ २२६.९॥ २२६.१०/१ऋषय ऊचुः । पिनाकिन् भगनेत्रघ्न सर्वलोकनमस्कृत । २२६.१०/२माहात्म्यं वासुदेवस्य श्रोतुमिच्छाम शंकर ॥ २२६.१०॥ २२६.११/१महेश्वर उवाच । पितामहाद् अपि वरः शाश्वतः पुरुषो हरिः । २२६.११/२कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः ॥ २२६.११॥ २२६.१२/१दशबाहुर्महातेजा देवतारिनिषूदनः । २२६.१२/२श्रीवत्साङ्को हृषीकेशः सर्वदैवतयूथपः ॥ २२६.१२॥ २२६.१३/१ब्रह्मा तस्योदरभवस्तस्याहं च शिरोभवः । २२६.१३/२शिरोरुहेभ्यो ज्योतींषि रोमभ्यश्च सुरासुराः ॥ २२६.१३॥ २२६.१४/१ऋषयो देहसम्भूतास्तस्य लोकाश्च शाश्वताः । २२६.१४/२पितामहगृहं साक्षात् सर्वदेवगृहं च सः ॥ २२६.१४॥ २२६.१५/१सोऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः । २२६.१५/२संहर्ता चैव भूतानां स्थावरस्य चरस्य च ॥ २२६.१५॥ २२६.१६/१स हि देवदेवः साक्षाद् देवनाथः परंतपः । २२६.१६/२सर्वज्ञः सर्वसंस्रष्टा सर्वगः सर्वतोमुखः ॥ २२६.१६॥ २२६.१७/१न तस्मात् परमं भूतं त्रिषु लोकेषु किंचन । २२६.१७/२सनातनो महाभागो गोविन्द इति विश्रुतः ॥ २२६.१७॥ २२६.१८/१स सर्वान् पार्थिवान् संख्ये घातयिष्यति मानदः । २२६.१८/२सुरकार्यार्थमुत्पन्नो मानुष्यं वपुरास्थितः ॥ २२६.१८॥ २२६.१९/१नहि देवगणाः शक्तास्त्रिविक्रमविनाकृताः । २२६.१९/२भुवने देवकार्याणि कर्तुं नायकवर्जितः ॥ २२६.१९॥ २२६.२०/१नायकः सर्वभूतानां सर्वभूतनमस्कृतः । २२६.२०/२एतस्य देवनाथस्य कार्यस्य च परस्य च ॥ २२६.२०॥ २२६.२१/१ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च । २२६.२१/२ब्रह्मा वसति नाभिस्थः शरीरेऽहं च संस्थितः ॥ २२६.२१॥ २२६.२२/१सर्वाः सुखं संस्थिताश्च शरीरे तस्य देवताः । २२६.२२/२स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः ॥ २२६.२२॥ २२६.२३/१शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः । २२६.२३/२उत्तमेन सुशीलेन शौचेन च दमेन च ॥ २२६.२३॥ २२६.२४/१पराक्रमेण वीर्येण वपुषा दर्शनेन च । २२६.२४/२आरोहणप्रमाणेन वीर्येणार्जवसम्पदा ॥ २२६.२४॥ २२६.२५/१आनृशंस्येन रूपेण बलेन च समन्वितः । २२६.२५/२अस्त्रैः समुदितः सर्वैर्दिव्यैरद्भुतदर्शनैः ॥ २२६.२५॥ २२६.२६/१योगमायासहस्राक्षो विरूपाक्षो महामनाः । २२६.२६/२वाचा मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः ॥ २२६.२६॥ २२६.२७/१क्षमावांश्चानहंवादी स देवो ब्रह्मदायकः । २२६.२७/२भयहर्ता भयार्तानां मित्रानन्दविवर्धनः ॥ २२६.२७॥ २२६.२८/१शरण्यः सर्वभूतानां दीनानां पालने रतः । २२६.२८/२श्रुतवान् अथ सम्पन्नः सर्वभूतनमस्कृतः ॥ २२६.२८॥ २२६.२९/१समाश्रितानामुपकृच्छत्रूणां भयकृत् तथा । २२६.२९/२नीतिज्ञो नीतिसम्पन्नो ब्रह्मवादी जितेन्द्रियः ॥ २२६.२९॥ २२६.३०/१भवार्थमेव देवानां बुद्ध्या परमया युतः । २२६.३०/२प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते ॥ २२६.३०॥ २२६.३१/१समुत्पत्स्यति गोविन्दो मनोर्वंशे महात्मनः । २२६.३१/२अंशो नाम मनोः पुत्रो ह्यन्तर्धामा ततः परम् ॥ २२६.३१॥ २२६.३२/१अन्तर्धाम्नो हविर्धामा प्रजापतिरनिन्दितः । २२६.३२/२प्राचीनबर्हिर्भविता हविर्धाम्नः सुतो द्विजाः ॥ २२६.३२॥ २२६.३३/१तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः । २२६.३३/२प्राचेतसस्तथा दक्षो भवितेह प्रजापतिः ॥ २२६.३३॥ २२६.३४/१दाक्षायण्यस्तथादित्यो मनुरादित्यतस्ततः । २२६.३४/२मनोश्च वंशज इला सुद्युम्नश्च भविष्यति ॥ २२६.३४॥ २२६.३५/१बुधात् पुरूरवाश्चापि तस्माद् आयुर्भविष्यति । २२६.३५/२नहुषो भविता तस्माद् ययातिस्तस्य चात्मजः ॥ २२६.३५॥ २२६.३६/१यदुस्तस्मान् महासत्त्वः क्रोष्टा तस्माद् भविष्यति । २२६.३६/२क्रोष्टुश्चैव महान् पुत्रो वृजिनीवान् भविष्यति ॥ २२६.३६॥ २२६.३७/१वृजिनीवतश्च भविता उषङ्गुरपराजितः । २२६.३७/२उषङ्गोर्भविता पुत्रः शूरश्चित्ररथस्तथा ॥ २२६.३७॥ २२६.३८/१तस्य त्ववरजः पुत्रः शूरो नाम भविष्यति । २२६.३८/२तेषां विख्यातवीर्याणां चारित्रगुणशालिनाम् ॥ २२६.३८॥ २२६.३९/१यज्विनां च विशुद्धानां वंशे ब्राह्मणसत्तमाः । २२६.३९/२स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः ॥ २२६.३९॥ २२६.४०/१स्ववंशविस्तारकरं जनयिष्यति मानदम् । २२६.४०/२वसुदेवमिति ख्यातं पुत्रमानकदुन्दुभिम् ॥ २२६.४०॥ २२६.४१/१तस्य पुत्रश्चतुर्बाहुर्वासुदेवो भविष्यति । २२६.४१/२दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः ॥ २२६.४१॥ २२६.४२/१राज्ञो बद्धान् स सर्वान् वै मोक्षयिष्यति यादवः । २२६.४२/२जरासंधं तु राजानं निर्जित्य गिरिगह्वरे ॥ २२६.४२॥ २२६.४३/१सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान् । २२६.४३/२पृथिव्यामप्रतिहतो वीर्येणापि भविष्यति ॥ २२६.४३॥ २२६.४४/१विक्रमेण च सम्पन्नः सर्वपार्थिवपार्थिवः । २२६.४४/२शूरः संहननो भूतो द्वारकायां वसन् प्रभुः ॥ २२६.४४॥ २२६.४५/१पालयिष्यति गां देवीं विनिर्जित्य दुराशयान् । २२६.४५/२तं भवन्तः समासाद्य ब्राह्मणैरर्हणैर्वरैः ॥ २२६.४५॥ २२६.४६/१अर्चयन्तु यथान्यायं ब्रह्माणमिव शाश्वतम् । २२६.४६/२यो हि मां द्रष्टुमिच्छेत ब्रह्माणं च पितामहम् ॥ २२६.४६॥ २२६.४७/१द्रष्टव्यस्तेन भगवान् वासुदेवः प्रतापवान् । २२६.४७/२दृष्टे तस्मिन्न् अहं दृष्टो न मेऽत्रास्ति विचारणा ॥ २२६.४७॥ २२६.४८/१पितामहो वासुदेव इति वित्त तपोधनाः । २२६.४८/२स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति ॥ २२६.४८॥ २२६.४९/१तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति । २२६.४९/२यस्तु तं मानवो लोके संश्रयिष्यति केशवम् ॥ २२६.४९॥ २२६.५०/१तस्य कीर्तिर्यशश्चैव स्वर्गश्चैव भविष्यति । २२६.५०/२धर्माणां देशिकः साक्षाद् भविष्यति स धर्मवान् ॥ २२६.५०॥ २२६.५१/१धर्मविद्भिः स देवेशो नमस्कार्यः सदाच्युतः । २२६.५१/२धर्म एव सदा हि स्याद् अस्मिन्न् अभ्यर्चिते विभौ ॥ २२६.५१॥ २२६.५२/१स हि देवो महातेजाः प्रजाहितचिकीर्षया । २२६.५२/२धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज च ॥ २२६.५२॥ २२६.५३/१ताः सृष्टास्तेन विधिना पर्वते गन्धमादने । २२६.५३/२सनत्कुमारप्रमुखास्तिष्ठन्ति तपसान्विताः ॥ २२६.५३॥ २२६.५४/१तस्मात् स वाग्मी धर्मज्ञो नमस्यो द्विजपुंगवाः । २२६.५४/२वन्दितो हि स वन्देत मानितो मानयीत च ॥ २२६.५४॥ २२६.५५/१दृष्टः पश्येद् अहरहः संश्रितः प्रतिसंश्रयेत् । २२६.५५/२अर्चितश्चार्चयेन् नित्यं स देवो द्विजसत्तमाः ॥ २२६.५५॥ २२६.५६/१एवं तस्यानवद्यस्य विष्णोर्वै परमं तपः । २२६.५६/२आदिदेवस्य महतः सज्जनाचरितं सदा ॥ २२६.५६॥ २२६.५७/१भुवनेऽभ्यर्चितो नित्यं देवैरपि सनातनः । २२६.५७/२अभयेनानुरूपेण प्रपद्य तमनुव्रताः ॥ २२६.५७॥ २२६.५८/१कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा । २२६.५८/२यत्नवद्भिरुपस्थाय द्रष्टव्यो देवकीसुतः ॥ २२६.५८॥ २२६.५९/१एष वै विहितो मार्गो मया वै मुनिसत्तमाः । २२६.५९/२तं दृष्ट्वा सर्वदेवेशं दृष्टाः स्युः सुरसत्तमाः ॥ २२६.५९॥ २२६.६०/१महावराहं तं देवं सर्वलोकपितामहम् । २२६.६०/२अहं चैव नमस्यामि नित्यमेव जगत्पतिम् ॥ २२६.६०॥ २२६.६१/१तत्र च त्रितयं दृष्टं भविष्यति न संशयः । २२६.६१/२समस्ता हि वयं देवास्तस्य देहे वसामहे ॥ २२६.६१॥ २२६.६२/१तस्यैव चाग्रजो भ्राता सिताद्रिनिचयप्रभः । २२६.६२/२हली बल इति ख्यातो भविष्यति धराधरः ॥ २२६.६२॥ २२६.६३/१त्रिशिरास्तस्य देवस्य दृष्टोऽनन्त इति प्रभोः । २२६.६३/२सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली ॥ २२६.६३॥ २२६.६४/१अन्तं नैवाशकद् द्रष्टुं देवस्य परमात्मनः । २२६.६४/२स च शेषो विचरते परया वै मुदा युतः ॥ २२६.६४॥ २२६.६५/१अन्तर्वसति भोगेन परिरभ्य वसुंधराम् । २२६.६५/२य एष विष्णुः सोऽनन्तो भगवान् वसुधाधरः ॥ २२६.६५॥ २२६.६६/१यो रामः स हृषीकेशोऽच्युतः सर्वधराधरः । २२६.६६/२तावुभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ ॥ २२६.६६॥ २२६.६७/१द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ । २२६.६७/२एष वोऽनुग्रहः प्रोक्तो मया पुण्यस्तपोधनाः । २२६.६७/३तद् भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः ॥ २२६.६७॥ २२७.१/१मुनय ऊचुः । अहो कृष्णस्य माहात्म्यं श्रुतमस्माभिरद्भुतम् । २२७.१/२सर्वपापहरं पुण्यं धन्यं संसारनाशनम् ॥ २२७.१॥ २२७.२/१सम्पूज्य विधिवद् भक्त्या वासुदेवं महामुने । २२७.२/२कां गतिं यान्ति मनुजा वासुदेवार्चने रताः ॥ २२७.२॥ २२७.३/१किं प्राप्नुवन्ति ते मोक्षं किं वा स्वर्गं महामुने । २२७.३/२अथवा किं मुनिश्रेष्ठ प्राप्नुवन्त्युभयं फलम् ॥ २२७.३॥ २२७.४/१छेत्तुमर्हसि सर्वज्ञ संशयं नो हृदि स्थितम् । २२७.४/२छेत्ता नान्योऽस्ति लोकेऽस्मिंस्त्वदृते मुनिसत्तम ॥ २२७.४॥ २२७.५/१व्यास उवाच । साधु साधु मुनिश्रेष्ठा भवद्भिर्यद् उदाहृतम् । २२७.५/२श‍ृणुध्वमानुपूर्व्येण वैष्णवानां सुखावहम् ॥ २२७.५॥ २२७.६/१दीक्षामात्रेण कृष्णस्य नरा मोक्षं व्रजन्ति वै । २२७.६/२किं पुनर्ये सदा भक्त्या पूजयन्त्यच्युतं द्विजाः ॥ २२७.६॥ २२७.७/१न तेषां दुर्लभः स्वर्गो मोक्षश्च मुनिसत्तमाः । २२७.७/२लभन्ते वैष्णवाः कामान् यान् यान् वाञ्छन्ति दुर्लभान् ॥ २२७.७॥ २२७.८/१रत्नपर्वतमारुह्य नरो रत्नं यथाददेत् । २२७.८/२स्वेच्छया मुनिशार्दूलास्तथा कृष्णान् मनोरथान् ॥ २२७.८॥ २२७.९/१कल्पवृक्षं समासाद्य फलानि स्वेच्छया यथा । २२७.९/२गृह्णाति पुरुषो विप्रास्तथा कृष्णान् मनोरथान् ॥ २२७.९॥ २२७.१०/१श्रद्धया विधिवत् पूज्य वासुदेवं जगद्गुरुम् । २२७.१०/२धर्मार्थकाममोक्षाणां प्राप्नुवन्ति नराः फलम् ॥ २२७.१०॥ २२७.११/१आराध्य तं जगन्नाथं विशुद्धेनान्तरात्मना । २२७.११/२प्राप्नुवन्ति नराः कामान् सुराणामपि दुर्लभान् ॥ २२७.११॥ २२७.१२/१येऽर्चयन्ति सदा भक्त्या वासुदेवाख्यमव्ययम् । २२७.१२/२न तेषां दुर्लभं किंचिद् विद्यते भुवनत्रये ॥ २२७.१२॥ २२७.१३/१धन्यास्ते पुरुषा लोके येऽर्चयन्ति सदा हरिम् । २२७.१३/२सर्वपापहरं देवं सर्वकामफलप्रदम् ॥ २२७.१३॥ २२७.१४/१ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः । २२७.१४/२सम्पूज्य तं सुरवरं प्राप्नुवन्ति परां गतिम् ॥ २२७.१४॥ २२७.१५/१तस्माच्छृणुध्वं मुनयो यत् पृच्छत ममानघाः । २२७.१५/२प्रवक्ष्यामि समासेन गतिं तेषां महात्मनाम् ॥ २२७.१५॥ २२७.१६/१त्यक्त्वा मानुष्यकं देहं रोगायतनमध्रुवम् । २२७.१६/२जरामरणसंयुक्तं जलबुद्बुदसंनिभम् ॥ २२७.१६॥ २२७.१७/१मांसशोणितदुर्गन्धं विष्ठामूत्रादिभिर्युतम् । २२७.१७/२अस्थिस्थूणममेध्यं च स्नायुचर्मशिरान्वितम् ॥ २२७.१७॥ २२७.१८/१कामगेन विमानेन दिव्यगन्धर्वनादिना । २२७.१८/२तरुणादित्यवर्णेन किङ्किणीजालमालिना ॥ २२७.१८॥ २२७.१९/१उपगीयमाना गन्धर्वैरप्सरोभिरलंकृताः । २२७.१९/२व्रजन्ति लोकपालानां भवनं तु पृथक् पृथक् ॥ २२७.१९॥ २२७.२०/१मन्वन्तरप्रमाणं तु भुक्त्वा कालं पृथक् पृथक् । २२७.२०/२भुवनानि पृथक् तेषां सर्वभोगैरलंकृताः ॥ २२७.२०॥ २२७.२१/१ततोऽन्तरिक्षं लोकं ते यान्ति सर्वसुखप्रदम् । २२७.२१/२तत्र भुक्त्वा वरान् भोगान् दशमन्वन्तरं द्विजाः ॥ २२७.२१॥ २२७.२२/१तस्माद् गन्धर्वलोकं तु यान्ति वै वैष्णवा द्विजाः । २२७.२२/२विंशन्मन्वन्तरं कालं तत्र भुक्त्वा मनोरमान् ॥ २२७.२२॥ २२७.२३/१भोगान् आदित्यलोकं तु तस्माद् यान्ति सुपूजिताः । २२७.२३/२त्रिंशन्मन्वन्तरं तत्र भोगान् भुक्त्वातिदैवतान् ॥ २२७.२३॥ २२७.२४/१तस्माद् व्रजन्ति ते विप्राश्चन्द्रलोकं सुखप्रदम् । २२७.२४/२मन्वन्तराणां ते तत्र चत्वारिंशद् गुणान्वितम् ॥ २२७.२४॥ २२७.२५/१कालं भुक्त्वा शुभान् भोगाञ् जरामरणवर्जिताः । २२७.२५/२तस्मान् नक्षत्रलोकं तु विमानैः समलंकृतम् ॥ २२७.२५॥ २२७.२६/१व्रजन्ति ते मुनिश्रेष्ठा गुणैः सर्वैरलंकृताः । २२७.२६/२मन्वन्तराणां पञ्चाशद् भुक्त्वा भोगान् यथेप्सितान् ॥ २२७.२६॥ २२७.२७/१तस्माद् व्रजन्ति ते विप्रा देवलोकं सुदुर्लभम् । २२७.२७/२षष्टिमन्वन्तरं यावत् तत्र भुक्त्वा सुदुर्लभान् ॥ २२७.२७॥ २२७.२८/१भोगान् नानाविधान् विप्रा ऋग्द्व्यष्टकसमन्वितान् । २२७.२८/२शक्रलोकं पुनस्तस्माद् गच्छन्ति सुरपूजिताः ॥ २२७.२८॥ २२७.२९/१मन्वन्तराणां तत्रैव भुक्त्वा कालं च सप्ततिम् । २२७.२९/२भोगान् उच्चावचान् दिव्यान् मनसः प्रीतिवर्धनान् ॥ २२७.२९॥ २२७.३०/१तस्माद् व्रजन्ति ते लोकं प्राजापत्यमनुत्तमम् । २२७.३०/२भुक्त्वा तत्रेप्सितान् भोगान् सर्वकामगुणान्वितान् ॥ २२७.३०॥ २२७.३१/१मन्वन्तरमशीतिं च कालं सर्वसुखप्रदम् । २२७.३१/२तस्मात् पैतामहं लोकं यान्ति ते वैष्णवा द्विजाः ॥ २२७.३१॥ २२७.३२/१मन्वन्तराणां नवति क्रीडित्वा तत्र वै सुखम् । २२७.३२/२इहागत्य पुनस्तस्माद् विप्राणां प्रवरे कुले ॥ २२७.३२॥ २२७.३३/१जायन्ते योगिनो विप्रा वेदशास्त्रार्थपारगाः । २२७.३३/२एवं सर्वेषु लोकेषु भुक्त्वा भोगान् यथेप्सितान् ॥ २२७.३३॥ २२७.३४/१इहागत्य पुनर्यान्ति उपर्युपरि च क्रमात् । २२७.३४/२सम्भवे सम्भवे ते तु शतवर्षं द्विजोत्तमाः ॥ २२७.३४॥ २२७.३५/१भुक्त्वा यथेप्सितान् भोगान् यान्ति लोकान्तरं ततः । २२७.३५/२दशजन्म यदा तेषां क्रमेणैवं प्रपूर्यते ॥ २२७.३५॥ २२७.३६/१तदा लोकं हरेर्दिव्यं ब्रह्मलोकाद् व्रजन्ति ते । २२७.३६/२गत्वा तत्राक्षयान् भोगान् भुक्त्वा सर्वगुणान्वितान् ॥ २२७.३६॥ २२७.३७/१मन्वन्तरशतं यावज्जन्ममृत्युविवर्जिताः । २२७.३७/२गच्छन्ति भुवनं पश्चाद् वाराहस्य द्विजोत्तमाः ॥ २२७.३७॥ २२७.३८/१दिव्यदेहाः कुण्डलिनो महाकाया महाबलाः । २२७.३८/२क्रीडन्ति तत्र विप्रेन्द्राः कृत्वा रूपं चतुर्भुजम् ॥ २२७.३८॥ २२७.३९/१दश कोटिसहस्राणि वर्षाणां द्विजसत्तमाः । २२७.३९/२तिष्ठन्ति शाश्वते भावे सर्वैर्देवैर्नमस्कृताः ॥ २२७.३९॥ २२७.४०/१ततो यान्ति तु ते धीरा नरसिंहगृहं द्विजाः । २२७.४०/२क्रीडन्ते तत्र मुदिता वर्षकोट्ययुतानि च ॥ २२७.४०॥ २२७.४१/१तदन्ते वैष्णवं यान्ति पुरं सिद्धनिषेवितम् । २२७.४१/२क्रीडन्ते तत्र सौख्येन वर्षाणामयुतानि च ॥ २२७.४१॥ २२७.४२/१ब्रह्मलोके पुनर्विप्रा गच्छन्ति साधकोत्तमाः । २२७.४२/२तत्र स्थित्वा चिरं कालं वर्षकोटिशतान् बहून् ॥ २२७.४२॥ २२७.४३/१नारायणपुरं यान्ति ततस्ते साधकेश्वराः । २२७.४३/२भुक्त्वा भोगांश्च विविधान् वर्षकोट्यर्बुदानि च ॥ २२७.४३॥ २२७.४४/१अनिरुद्धपुरं पश्चाद् दिव्यरूपा महाबलाः । २२७.४४/२गच्छन्ति साधकवराः स्तूयमानाः सुरासुरैः ॥ २२७.४४॥ २२७.४५/१तत्र कोटिसहस्राणि वर्षाणां च चतुर्दश । २२७.४५/२तिष्ठन्ति वैष्णवास्तत्र जरामरणवर्जिताः ॥ २२७.४५॥ २२७.४६/१प्रद्युम्नस्य पुरं पश्चाद् गच्छन्ति विगतज्वराः । २२७.४६/२तत्र तिष्ठन्ति ते विप्रा लक्षकोटिशतत्रयम् ॥ २२७.४६॥ २२७.४७/१स्वच्छन्दगामिनो हृष्टा बलशक्तिसमन्विताः । २२७.४७/२गच्छन्ति योगिनः पश्चाद् यत्र संकर्षणः प्रभुः ॥ २२७.४७॥ २२७.४८/१तत्रोषित्वा चिरं कालं भुक्त्वा भोगान् सहस्रशः । २२७.४८/२विशन्ति वासुदेवैति विरूपाख्ये निरञ्जने ॥ २२७.४८॥ २२७.४९/१विनिर्मुक्ताः परे तत्त्वे जरामरणवर्जिते । २२७.४९/२तत्र गत्वा विमुक्तास्ते भवेयुर्नात्र संशयः ॥ २२७.४९॥ २२७.५०/१एवं क्रमेण भुक्तिं ते प्राप्नुवन्ति मनीषिणः । २२७.५०/२मुक्तिं च मुनिशार्दूला वासुदेवार्चने रताः ॥ २२७.५०॥ २२८.१/१व्यास उवाच । एकादश्यामुभे पक्षे निराहारः समाहितः । २२८.१/२स्नात्वा सम्यग् विधानेन धौतवासा जितेन्द्रियः ॥ २२८.१॥ २२८.२/१सम्पूज्य विधिवद् विष्णुं श्रद्धया सुसमाहितः । २२८.२/२पुष्पैर्गन्धैस्तथा दीपैर्धूपैर्नैवेद्यकैस्तथा ॥ २२८.२॥ २२८.३/१उपहारैर्बहुविधैर्जप्यैर्होमप्रदक्षिणैः । २२८.३/२स्तोत्रैर्नानाविधैर्दिव्यैर्गीतवाद्यैर्मनोहरैः ॥ २२८.३॥ २२८.४/१दण्डवत्प्रणिपातैश्च जयशब्दैस्तथोत्तमैः । २२८.४/२एवं सम्पूज्य विधिवद् रात्रौ कृत्वा प्रजागरम् ॥ २२८.४॥ २२८.५/१कथां वा गीतिकां विष्णोर्गायन् विष्णुपरायणः । २२८.५/२याति विष्णोः परं स्थानं नरो नास्त्यत्र संशयः ॥ २२८.५॥ २२८.६/१मुनय ऊचुः । प्रजागरे गीतिकायाः फलं विष्णोर्महामुने । २२८.६/२ब्रूहि तच्छ्रोतुमिच्छामः परं कौतूहलं हि नः ॥ २२८.६॥ २२८.७/१व्यास उवाच । श‍ृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्यनुपूर्वशः । २२८.७/२गीतिकायाः फलं विष्णोर्जागरे यद् उदाहृतम् ॥ २२८.७॥ २२८.८/१अवन्ती नाम नगरी बभूव भुवि विश्रुता । २२८.८/२तत्रास्ते भगवान् विष्णुः शङ्खचक्रगदाधरः ॥ २२८.८॥ २२८.९/१तस्या नगर्याः पर्यन्ते चाण्डालो गीतिकोविदः । २२८.९/२सद्वृत्त्योत्पादितधनो भृत्यानां भरणे रतः ॥ २२८.९॥ २२८.१०/१विष्णुभक्तः स चाण्डालो मासि मासि दृढव्रतः । २२८.१०/२एकादश्यां समागम्य सोपवासोऽथ गायति ॥ २२८.१०॥ २२८.११/१गीतिका विष्णुनामाङ्काः प्रादुर्भावसमाश्रिताः । २२८.११/२गान्धारषड्जनैषाद+ ।स्वरपञ्चमधैवतैः ॥ २२८.११॥ २२८.१२/१रात्रिजागरणे विष्णुं गाथाभिरुपगायति । २२८.१२/२प्रभाते च प्रणम्येशं द्वादश्यां गृहमेत्य च ॥ २२८.१२॥ २२८.१३/१जामातृभागिनेयांश्च भोजयित्वा सकन्यकाः । २२८.१३/२ततः सपरिवारस्तु पश्चाद् भुङ्क्ते द्विजोत्तमाः ॥ २२८.१३॥ २२८.१४/१एवं तस्यासतस्तत्र कुर्वतो विष्णुप्रीणनम् । २२८.१४/२गीतिकाभिर्विचित्राभिर्वयः प्रतिगतं बहु ॥ २२८.१४॥ २२८.१५/१एकदा चैत्रमासे तु कृष्णैकादशिगोचरे । २२८.१५/२विष्णुशुश्रूषणार्थाय ययौ वनमनुत्तमम् ॥ २२८.१५॥ २२८.१६/१वनजातानि पुष्पाणि ग्रहीतुं भक्तितत्परः । २२८.१६/२क्षिप्रातटे महारण्ये विभीतकतरोरधः ॥ २२८.१६॥ २२८.१७/१दृष्टः स राक्षसेनाथ गृहीतश्चापि भक्षितुम् । २२८.१७/२चाण्डालस्तमथोवाच नाद्य भक्ष्यस्त्वया ह्यहम् ॥ २२८.१७॥ २२८.१८/१प्रातर्भोक्ष्यसि कल्याण सत्यमेष्याम्यहं पुनः । २२८.१८/२अद्य कार्यं मम महत् तस्मान् मुञ्चस्व राक्षस ॥ २२८.१८॥ २२८.१९/१श्वः सत्येन समेष्यामि ततः खादसि मामिति । २२८.१९/२विष्णुशुश्रूषणार्थाय रात्रिजागरणं मया । २२८.१९/३कार्यं न व्रतविघ्नं मे कर्तुमर्हसि राक्षस ॥ २२८.१९॥ २२८.२०/१व्यास उवाच । तं राक्षसः प्रत्युवाच दशरात्रमभोजनम् । २२८.२०/२ममाभूद् अद्य च भवान् मया लब्धो मतङ्गज ॥ २२८.२०॥ २२८.२१/१न मोक्ष्ये भक्षयिष्यामि क्षुधया पीडितो भृशम् । २२८.२१/२निशाचरवचः श्रुत्वा मातङ्गस्तमुवाच ह । २२८.२१/३सान्त्वयञ् श्लक्ष्णया वाचा स सत्यवचनैर्दृढैः ॥ २२८.२१॥ २२८.२२/१मातङ्ग उवाच । सत्यमूलं जगत् सर्वं ब्रह्मराक्षस तच्छृणु । २२८.२२/२सत्येनाहं शपिष्यामि पुनरागमनाय च ॥ २२८.२२॥ २२८.२३/१आदित्यश्चन्द्रमा वह्निर्वायुर्भूर्द्यौर्जलं मनः । २२८.२३/२अहोरात्रं यमः संध्ये द्वे विदुर्नरचेष्टितम् ॥ २२८.२३॥ २२८.२४/१परदारेषु यत् पापं यत् परद्रव्यहारिषु । २२८.२४/२यच्च ब्रह्महनः पापं सुरापे गुरुतल्पगे ॥ २२८.२४॥ २२८.२५/१वन्ध्यापतेश्च यत् पापं यत् पापं वृषलीपतेः । २२८.२५/२यच्च देवलके पापं मत्स्यमांसाशिनश्च यत् ॥ २२८.२५॥ २२८.२६/१क्रोडमांसाशिनो यच्च कूर्ममांसाशिनश्च यत् । २२८.२६/२वृथा मांसाशिनो यच्च पृष्ठमांसाशिनश्च यत् ॥ २२८.२६॥ २२८.२७/१कृतघ्ने मित्रघातके यत् पापं दिधिषूपतौ । २२८.२७/२सूतकस्य च यत् पापं यत् पापं क्रूरकर्मणः ॥ २२८.२७॥ २२८.२८/१कृपणस्य च यत् पापं यच्च वन्ध्यातिथेरपि । २२८.२८/२अमावास्याष्टमी षष्ठी कृष्णशुक्लचतुर्दशी ॥ २२८.२८॥ २२८.२९/१तासु यद् गमनात् पापं यद् विप्रो व्रजति स्त्रियम् । २२८.२९/२रजस्वलां तथा पश्चाच्छ्राद्धं कृत्वा स्त्रियं व्रजेत् ॥ २२८.२९॥ २२८.३०/१सर्वस्वस्नातभोज्यानां यत् पापं मलभोजने । २२८.३०/२मित्रभार्यां गच्छतां च यत् पापं पिशुनस्य च ॥ २२८.३०॥ २२८.३१/१दम्भमायानुरक्ते च यत् पापं मधुघातिनः । २२८.३१/२ब्राह्मणस्य प्रतिश्रुत्य यत् पापं तदयच्छतः ॥ २२८.३१॥ २२८.३२/१यच्च कन्यानृते पापं यच्च गोश्वतरानृते । २२८.३२/२स्त्रीबालहन्तुर्यत् पापं यच्च मिथ्याभिभाषिणः ॥ २२८.३२॥ २२८.३३/१देववेदद्विजनृप+ ।पुत्रमित्रसतीस्त्रियः । २२८.३३/२यच्च निन्दयतां पापं गुरुमिथ्यापचारतः ॥ २२८.३३॥ २२८.३४/१अग्नित्यागिषु यत् पापमग्निदायिषु यद् वने । २२८.३४/२गृहेष्ट्या पातके यच्च यद् गोघ्ने यद् द्विजाधमे ॥ २२८.३४॥ २२८.३५/१यत् पापं परिवित्ते च यत् पापं परिवेदिनः । २२८.३५/२तयोर्दातृग्रहीत्रोश्च यत् पापं भ्रूणघातिनः ॥ २२८.३५॥ २२८.३६/१किं चात्र बहुभिः प्रोक्तैः शपथैस्तव राक्षस । २२८.३६/२श्रूयतां शपथं भीमं दुर्वाच्यमपि कथ्यते ॥ २२८.३६॥ २२८.३७/१स्वकन्याजीविनः पापं गूढसत्येन साक्षिणः । २२८.३७/२अयाज्ययाजके षण्ढे यत् पापं श्रवणेऽधमे ॥ २२८.३७॥ २२८.३८/१प्रव्रज्यावसिते यच्च ब्रह्मचारिणि कामुके । २२८.३८/२एतैस्तु पापैर्लिप्येऽहं यदि नैष्यामि तेऽन्तिकम् ॥ २२८.३८॥ २२८.३९/१व्यास उवाच । मातङ्गवचनं श्रुत्वा विस्मितो ब्रह्मराक्षसः । २२८.३९/२प्राह गच्छस्व सत्येन समयं चैव पालय ॥ २२८.३९॥ २२८.४०/१इत्युक्तः कुणपाशेन श्वपाकः कुसुमानि तु । २२८.४०/२समादायागमच्चैव विष्णोः स निलयं गतः ॥ २२८.४०॥ २२८.४१/१तानि प्रादाद् ब्राह्मणाय सोऽपि प्रक्षाल्य चाम्भसा । २२८.४१/२विष्णुमभ्यर्च्य निलयं जगाम स तपोधनाः ॥ २२८.४१॥ २२८.४२/१सोऽपि मातङ्गदायादः सोपवासस्तु तां निशाम् । २२८.४२/२गायन् हि बाह्यभूमिष्ठः प्रजागरमुपाकरोत् ॥ २२८.४२॥ २२८.४३/१प्रभातायां तु शर्वर्यां स्नात्वा देवं नमस्य च । २२८.४३/२सत्यं स समयं कर्तुं प्रतस्थे यत्र राक्षसः ॥ २२८.४३॥ २२८.४४/१तं व्रजन्तं पथि नरः प्राह भद्र क्व गच्छसि । २२८.४४/२स तथाकथयत् सर्वं सोऽप्येनं पुनरब्रवीत् ॥ २२८.४४॥ २२८.४५/१धर्मार्थकाममोक्षाणां शरीरं साधनं यतः । २२८.४५/२महता तु प्रयत्नेन शरीरं पालयेद् बुधः ॥ २२८.४५॥ २२८.४६/१जीवधर्मार्थसुखम् । २२८.४६/२नरस्तथाप्नोति मोक्षगतिमग्र्याम् । २२८.४६/३जीवन् कीर्तिमुपैति च । २२८.४६/४भवति मृतस्य का कथा लोके ॥ २२८.४६॥ २२८.४७/१मातङ्गस्तद् वचः श्रुत्वा प्रत्युवाचाथ हेतुमत् ॥ २२८.४७॥ २२८.४८/१मातङ्ग उवाच । भद्र सत्यं पुरस्कृत्य गच्छामि शपथाः कृताः ॥ २२८.४८॥ २२८.४९/१व्यास उवाच । तं भूयः प्रत्युवाचाथ किमेवं मूढधीर्भवान् । २२८.४९/२किं न श्रुतं त्वया साधो मनुना यद् उदीरितम् ॥ २२८.४९॥ २२८.५०/१गोस्त्रीद्विजानां परिरक्षणार्थम् । २२८.५०/२विवाहकाले सुरतप्रसङ्गे । २२८.५०/३प्राणात्यये सर्वधनापहारे । २२८.५०/४पञ्चानृतान्याहुरपातकानि ॥ २२८.५०॥ २२८.५१/१धर्मवाक्यं न च स्त्रीषु न विवाहे तथा रिपौ । २२८.५१/२वञ्चने चार्थहानौ च स्वनाशेऽनृतके तथा । २२८.५१/३एवं तद् वाक्यमाकर्ण्य मातङ्गः प्रत्युवाच ह ॥ २२८.५१॥ २२८.५२/१मातङ्ग उवाच । मैवं वदस्व भद्रं ते सत्यं लोकेषु पूज्यते । २२८.५२/२सत्येनावाप्यते सौख्यं यत् किंचिज्जगतीगतम् ॥ २२८.५२॥ २२८.५३/१सत्येनार्कः प्रतपति सत्येनापो रसात्मिकाः । २२८.५३/२ज्वलत्यग्निश्च सत्येन वाति सत्येन मारुतः ॥ २२८.५३॥ २२८.५४/१धर्मार्थकामसम्प्राप्तिर्मोक्षप्राप्तिश्च दुर्लभा । २२८.५४/२सत्येन जायते पुंसां तस्मात् सत्यं न संत्यजेत् ॥ २२८.५४॥ २२८.५५/१सत्यं ब्रह्म परं लोके सत्यं यज्ञेषु चोत्तमम् । २२८.५५/२सत्यं स्वर्गसमायातं तस्मात् सत्यं न संत्यजेत् ॥ २२८.५५॥ २२८.५६/१व्यास उवाच । इत्युक्त्वा सोऽथ मातङ्गस्तं प्रक्षिप्य नरोत्तमम् । २२८.५६/२जगाम तत्र यत्रास्ते प्राणिहा ब्रह्मराक्षसः ॥ २२८.५६॥ २२८.५७/१तमागतं समीक्ष्यासौ चाण्डालं ब्रह्मराक्षसः । २२८.५७/२विस्मयोत्फुल्लनयनः शिरःकम्पं तमब्रवीत् ॥ २२८.५७॥ २२८.५८/१ब्रह्मराक्षस उवाच । साधु साधु महाभाग सत्यवाक्यानुपालक । २२८.५८/२न मातङ्गमहं मन्ये भवन्तं सत्यलक्षणम् ॥ २२८.५८॥ २२८.५९/१कर्मणानेन मन्ये त्वां ब्राह्मणं शुचिमव्ययम् । २२८.५९/२यत् किंचित् त्वां भद्रमुखं प्रवक्ष्ये धर्मसंश्रयम् । २२८.५९/३किं तत्र भवता रात्रौ कृतं विष्णुगृहे वद ॥ २२८.५९॥ २२८.६०/१व्यास उवाच । तमभ्युवाच मातङ्गः श‍ृणु विष्णुगृहे मया । २२८.६०/२यत् कृतं रजनीभागे यथातथ्यं वदामि ते ॥ २२८.६०॥ २२८.६१/१विष्णोर्देवकुलस्याधः स्थितेनानम्रमूर्तिना । २२८.६१/२प्रजागरः कृतो रात्रौ गायता विष्णुगीतिकाम् ॥ २२८.६१॥ २२८.६२/१तं ब्रह्मराक्षसः प्राह कियन्तं कालमुच्यताम् । २२८.६२/२प्रजागरो विष्णुगृहे कृतं भक्तिमता वद ॥ २२८.६२॥ २२८.६३/१तमभ्युवाच प्रहसन् विंशत्यब्दानि राक्षस । २२८.६३/२एकादश्यां मासि मासि कृतस्तत्र प्रजागरः । २२८.६३/३मातङ्गवचनं श्रुत्वा प्रोवाच ब्रह्मराक्षसः ॥ २२८.६३॥ २२८.६४/१ब्रह्मराक्षस उवाच । यद् अद्य त्वां प्रवक्ष्यामि तद् भवान् वक्तुमर्हति । २२८.६४/२एकरात्रिकृतं साधो मम देहि प्रजागरम् ॥ २२८.६४॥ २२८.६५/१एवं त्वां मोक्षयिष्यामि मोक्षयिष्यामि नान्यथा । २२८.६५/२त्रिः सत्येन महाभाग इत्युक्त्वा विरराम ह ॥ २२८.६५॥ २२८.६६/१व्यास उवाच । मातङ्गस्तमुवाचाथ मयात्मा ते निशाचर । २२८.६६/२निवेदितः किमुक्तेन खादस्व स्वेच्छयापि माम् ॥ २२८.६६॥ २२८.६७/१तमाह राक्षसो भूयो यामद्वयप्रजागरम् । २२८.६७/२सगीतं मे प्रयच्छस्व कृपां कर्तुं त्वमर्हसि ॥ २२८.६७॥ २२८.६८/१मातङ्गो राक्षसं प्राह किमसम्बद्धमुच्यते । २२८.६८/२खादस्व स्वेच्छया मां त्वं न प्रदास्ये प्रजागरम् । २२८.६८/३मातङ्गवचनं श्रुत्वा प्राह तं ब्रह्मराक्षसः ॥ २२८.६८॥ २२८.६९/१ब्रह्मराक्षस उवाच । को हि दुष्टमतिर्मन्दो भवन्तं द्रष्टुमुत्सहेत् । २२८.६९/२धर्षयितुं पीडयितुं रक्षितं धर्मकर्मणा ॥ २२८.६९॥ २२८.७०/१दीनस्य पापग्रस्तस्य विषयैर्मोहितस्य च । २२८.७०/२नरकार्तस्य मूढस्य साधवः स्युर्दयान्विताः ॥ २२८.७०॥ २२८.७१/१तन् मम त्वं महाभाग कृपां कृत्वा प्रजागरम् । २२८.७१/२यामस्यैकस्य मे देहि गच्छ वा निलयं स्वकम् ॥ २२८.७१॥ २२८.७२/१व्यास उवाच । तं पुनः प्राह चाण्डालो न यास्यामि निजं गृहम् । २२८.७२/२न चापि तव दास्यामि कथंचिद् यामजागरम् । २२८.७२/३तं प्रहस्याथ चाण्डालं प्रोवाच ब्रह्मराक्षसः ॥ २२८.७२॥ २२८.७३/१ब्रह्मराक्षस उवाच । रात्र्यवसाने या गीता गीतिका कौतुकाश्रया । २२८.७३/२तस्याः फलं प्रयच्छस्व त्राहि पापात् समुद्धर ॥ २२८.७३॥ २२८.७४/१व्यास उवाच । एवमुच्चारिते तेन मातङ्गस्तमुवाच ह ॥ २२८.७४॥ २२८.७५/१मातङ्ग उवाच । किं पूर्वं भवता कर्म विकृतं कृतमञ्जसा । २२८.७५/२येन त्वं दोषजातेन सम्भूतो ब्रह्मराक्षसः ॥ २२८.७५॥ २२८.७६/१व्यास उवाच । तस्य तद् वाक्यमाकर्ण्य मातङ्गं ब्रह्मराक्षसः । २२८.७६/२प्रोवाच दुःखसंतप्तः संस्मृत्य स्वकृतं कृतम् ॥ २२८.७६॥ २२८.७७/१ब्रह्मराक्षस उवाच । श्रूयतां योऽहमासं वै पूर्वं यच्च मया कृतम् । २२८.७७/२यस्मिन् कृते पापयोनिं गतवान् अस्मि राक्षसीम् ॥ २२८.७७॥ २२८.७८/१सोमशर्म इति ख्यातः पूर्वमासमहं द्विजः । २२८.७८/२पुत्रोऽध्ययनशीलस्य देवशर्मस्य यज्वनः ॥ २२८.७८॥ २२८.७९/१कस्यचिद् यजमानस्य सूत्रमन्त्रबहिष्कृतः । २२८.७९/२नृपस्य कर्मसक्तेन यूपकर्मसुनिष्ठितः ॥ २२८.७९॥ २२८.८०/१आग्नीध्रं चाकरोद् यज्ञे लोभमोहप्रपीडितः । २२८.८०/२तस्मिन् परिसमाप्ते तु मौर्ख्याद् दम्भमनुष्ठितः ॥ २२८.८०॥ २२८.८१/१यष्टुमारब्धवान् अस्मि द्वादशाहं महाक्रतुम् । २२८.८१/२प्रवर्तमाने तस्मिंस्तु कुक्षिशूलोऽभवन् मम ॥ २२८.८१॥ २२८.८२/१सम्पूर्णे दशरात्रे तु न समाप्ते तथा क्रतौ । २२८.८२/२विरूपाक्षस्य दीयन्त्यामाहुत्यां राक्षसे क्षणे ॥ २२८.८२॥ २२८.८३/१मृतोऽहं तेन दोषेण सम्भूतो ब्रह्मराक्षसः । २२८.८३/२मूर्खेण मन्त्रहीनेन सूत्रस्वरविवर्जितम् ॥ २२८.८३॥ २२८.८४/१अजानता यज्ञविद्यां यद् इष्टं याजितं च यत् । २२८.८४/२तेन कर्मविपाकेन सम्भूतो ब्रह्मराक्षसः ॥ २२८.८४॥ २२८.८५/१तन् मां पापमहाम्भोधौ निमग्नं त्वं समुद्धर । २२८.८५/२प्रजागरे गीतिकैकां पश्चिमां दातुमर्हसि ॥ २२८.८५॥ २२८.८६/१व्यास उवाच । तमुवाचाथ चाण्डालो यदि प्राणिवधाद् भवान् । २२८.८६/२निवृत्तिं कुरुते दद्यां ततः पश्चिमगीतिकाम् ॥ २२८.८६॥ २२८.८७/१बाढमित्यवदत् सोऽपि मातङ्गोऽपि ददौ तदा । २२८.८७/२गीतिकाफलमामन्त्र्य मुहूर्तार्धप्रजागरम् ॥ २२८.८७॥ २२८.८८/१तस्मिन् गीतिफले दत्ते मातङ्गं ब्रह्मराक्षसः । २२८.८८/२प्रणम्य प्रययौ हृष्टस्तीर्थवर्यं पृथूदकम् ॥ २२८.८८॥ २२८.८९/१तत्रानशनसंकल्पं कृत्वा प्राणाञ् जहौ द्विजाः । २२८.८९/२राक्षसत्वाद् विनिर्मुक्तो गीतिकाफलबृंहितः ॥ २२८.८९॥ २२८.९०/१पृथूदकप्रभावाच्च ब्रह्मलोकं च दुर्लभम् । २२८.९०/२दश वर्षसहस्राणि निरातङ्कोऽवसत् ततः ॥ २२८.९०॥ २२८.९१/१तस्यान्ते ब्राह्मणो जातो बभूव स्मृतिमान् वशी । २२८.९१/२तस्याहं चरितं भूयः कथयिष्यामि भो द्विजाः ॥ २२८.९१॥ २२८.९२/१मातङ्गस्य कथाशेषं श‍ृणुध्वं गदतो मम । २२८.९२/२राक्षसे तु गते धीमान् गृहमेत्य यतात्मवान् ॥ २२८.९२॥ २२८.९३/१तद्विप्रचरितं स्मृत्वा निर्विण्णः शुचिरप्यसौ । २२८.९३/२पुत्रेषु भार्यां निक्षिप्य ददौ भूम्याः प्रदक्षिणाम् ॥ २२८.९३॥ २२८.९४/१कोकामुखात् समारभ्य यावद् वै स्कन्ददर्शनम् । २२८.९४/२दृष्ट्वा स्कन्दं ययौ धारा+ ॅहक्रे चापि प्रदक्षिणम् ॥ २२८.९४॥ २२८.९५/१ततोऽद्रिवरमागम्य विन्ध्यमुच्चशिलोच्चयम् । २२८.९५/२पापप्रमोचनं तीर्थमाससाद स तु द्विजाः ॥ २२८.९५॥ २२८.९६/१स्नानं पापहरं चक्रे स तु चाण्डालवंशजः । २२८.९६/२विमुक्तपापः सस्मार पूर्वजातीरनेकशः ॥ २२८.९६॥ २२८.९७/१स पूर्वजन्मन्यभवद् भिक्षुः संयतवाङ्मनाः । २२८.९७/२यतकायश्च मतिमान् वेदवेदाङ्गपारगः ॥ २२८.९७॥ २२८.९८/१एकदा गोषु नगराद् ध्रियमाणासु तस्करैः । २२८.९८/२भिक्षावधूता रजसा मुक्ता तेनाथ भिक्षुणा ॥ २२८.९८॥ २२८.९९/१स तेनाधर्मदोषेण चाण्डालीं योनिमागतः । २२८.९९/२पापप्रमोचने स्नातः स मृतो नर्मदातटे ॥ २२८.९९॥ २२८.१००/१मूर्खोऽभूद् ब्राह्मणवरो वाराणस्यां च भो द्विजाः । २२८.१००/२तत्रास्य वसतोऽब्दैस्तु त्रिंशद्भिः सिद्धपूरुषः ॥ २२८.१००॥ २२८.१०१/१विरूपरूपी बभ्राम योगमालाबलान्वितः । २२८.१०१/२तं दृष्ट्वा सोपहासार्थमभिवाद्याभ्युवाच ह ॥ २२८.१०१॥ २२८.१०२/१कुशलं सिद्धपुरुषं कुतस्त्वागम्यते त्वया ॥ २२८.१०२॥ २२८.१०३/१व्यास उवाच । एवं सम्भाषितस्तेन ज्ञातोऽहमिति चिन्त्य तु । २२८.१०३/२प्रत्युवाचाथ वन्द्यस्तं स्वर्गलोकाद् उपागतः ॥ २२८.१०३॥ २२८.१०४/१तं सिद्धं प्राह मूर्खोऽसौ किं त्वं वेत्सि त्रिविष्टपे । २२८.१०४/२नारायणोरुप्रभवामुर्वशीमप्सरोवराम् ॥ २२८.१०४॥ २२८.१०५/१सिद्धस्तमाह तां वेद्मि शक्रचामरधारिणीम् । २२८.१०५/२स्वर्गस्याभरणं मुख्यमुर्वशीं साधुसम्भवाम् ॥ २२८.१०५॥ २२८.१०६/१विप्रः सिद्धमुवाचाथ ऋजुमार्गविवर्जितः । २२८.१०६/२तन् मित्र मत्कृते वार्त्तामुर्वश्या भवतादरात् ॥ २२८.१०६॥ २२८.१०७/१कथनीया यच्च सा ते ब्रूयाद् आख्यास्यते भवान् । २२८.१०७/२बाढमित्यब्रवीत् सिद्धः सोऽपि विप्रो मुदान्वितः ॥ २२८.१०७॥ २२८.१०८/१बभूव सिद्धोऽपि ययौ मेरुपृष्ठं सुरालयम् । २२८.१०८/२समेत्य चोर्वशीं प्राह यद् उक्तोऽसौ द्विजेन तु ॥ २२८.१०८॥ २२८.१०९/१सा प्राह तं सिद्धवरं नाहं काशिपतिं द्विजम् । २२८.१०९/२जानामि सत्यमुक्तं ते न चेतसि मम स्थितम् ॥ २२८.१०९॥ २२८.११०/१इत्युक्तः प्रययौ सोऽपि कालेन बहुना पुनः । २२८.११०/२वाराणसीं ययौ सिद्धो दृष्टो मूर्खेण वै पुनः ॥ २२८.११०॥ २२८.१११/१दृष्टः पृष्टः किल भूयः किमाहोरुभवा तव । २२८.१११/२सिद्धोऽब्रवीन् न जानामि मामुवाचोर्वशी स्वयम् ॥ २२८.१११॥ २२८.११२/१सिद्धवाक्यं ततः श्रुत्वा स्मितभिन्नौष्ठसम्पुटः । २२८.११२/२पुनः प्राह कथं वेत्सीत्येवं वाच्या त्वयोर्वशी ॥ २२८.११२॥ २२८.११३/१बाढमेवं करिष्यामीत्युक्त्वा सिद्धो दिवं गतः । २२८.११३/२ददर्श शक्रभवनान् निष्क्रामन्तीमथोर्वशीम् ॥ २२८.११३॥ २२८.११४/१प्रोवाच तां सिद्धवरः सा च तं सिद्धमब्रवीत् । २२८.११४/२नियमं कंचिद् अपि हि करोतु द्विजसत्तमः ॥ २२८.११४॥ २२८.११५/१येनाहं कर्मणा सिद्ध तं जानामि न चान्यथा । २२८.११५/२तद् उर्वशीवचोऽभ्येत्य तस्मै मूर्खद्विजाय तु ॥ २२८.११५॥ २२८.११६/१कथयामास सिद्धस्तु सोऽपीमं नियमं जगौ । २२८.११६/२तवाग्रे सिद्धपुरुष नियमोऽयं कृतो मया ॥ २२८.११६॥ २२८.११७/१न भोक्ष्येऽद्यप्रभृति वै शकटं सत्यमीरितम् । २२८.११७/२इत्युक्तः प्रययौ सिद्धः स्वर्गे दृष्ट्वोर्वशीमथ ॥ २२८.११७॥ २२८.११८/१प्राहासौ शकटं भोक्ष्ये नाद्यप्रभृति कर्हिचित् । २२८.११८/२तं सिद्धमुर्वशी प्राह ज्ञातोऽसौ साम्प्रतं मया ॥ २२८.११८॥ २२८.११९/१नियमग्रहणाद् एव मूर्खो मामुपहासकः । २२८.११९/२इत्युक्त्वा प्रययौ शीघ्रं वासं नारायणात्मजा ॥ २२८.११९॥ २२८.१२०/१सिद्धोऽपि विचचारासौ कामचारी महीतलम् । २२८.१२०/२उर्वश्यपि वरारोहा गत्वा वाराणसीं पुरीम् ॥ २२८.१२०॥ २२८.१२१/१मत्स्योदरीजले स्नानं चक्रे दिव्यवपुर्धरा । २२८.१२१/२अथासावपि मूर्खस्तु नदीं मत्स्योदरीं मुने ॥ २२८.१२१॥ २२८.१२२/१जगामाथ ददर्शासौ स्नायमानामथोर्वशीम् । २२८.१२२/२तां दृष्ट्वा ववृधेऽथास्य मन्मथः क्षोभकृद् दृढम् ॥ २२८.१२२॥ २२८.१२३/१चकार मूर्खश्चेष्टाश्च तं विवेदोर्वशी स्वयम् । २२८.१२३/२तं मूर्खं सिद्धगदितं ज्ञात्वा सस्मितमाह तम् ॥ २२८.१२३॥ २२८.१२४/१उर्वश्युवाच । किमिच्छसि महाभाग मत्तः शीघ्रमिहोच्यताम् । २२८.१२४/२करिष्यामि वचस्तुभ्यं त्वं विश्रब्धं करिष्यसि ॥ २२८.१२४॥ २२८.१२५/१मूर्खब्राह्मण उवाच । आत्मप्रदानेन मम प्राणान् रक्ष शुचिस्मिते ॥ २२८.१२५॥ २२८.१२६/१व्यास उवाच । तं प्राहाथोर्वशी विप्रं नियमस्थास्मि साम्प्रतम् । २२८.१२६/२त्वं तिष्ठस्व क्षणमथ प्रतीक्षस्वागतं मम ॥ २२८.१२६॥ २२८.१२७/१स्थितोऽस्मीत्यब्रवीद् विप्रः सापि स्वर्गं जगाम ह । २२८.१२७/२मासमात्रेण सायाता ददर्श तं कृशं द्विजम् ॥ २२८.१२७॥ २२८.१२८/१स्थितं मासं नदीतीरे निराहारं सुराङ्गना । २२८.१२८/२तं दृष्ट्वा निश्चययुतं भूत्वा वृद्धवपुस्ततः ॥ २२८.१२८॥ २२८.१२९/१सा चकार नदीतीरे शकटं शर्करावृतम् । २२८.१२९/२घृतेन मधुना चैव नदीं मत्स्योदरीं गता ॥ २२८.१२९॥ २२८.१३०/१स्नात्वाथ भूमौ वसन्ती शकटं च यथार्थतः । २२८.१३०/२तं ब्राह्मणं समाहूय वाक्यमाह सुलोचना ॥ २२८.१३०॥ २२८.१३१/१उर्वश्युवाच । मया तीव्रं व्रतं विप्र चीर्णं सौभाग्यकारणात् । २२८.१३१/२व्रतान्ते निष्कृतिं दद्यां प्रतिगृह्णीष्व भो द्विज ॥ २२८.१३१॥ २२८.१३२/१व्यास उवाच । स प्राह किमिदं लोके दीयते शर्करावृतम् । २२८.१३२/२क्षुत्क्षामकण्ठः पृच्छामि साधु भद्रे समीरय ॥ २२८.१३२॥ २२८.१३३/१सा प्राह शकटो विप्र शर्करापिष्टसंयुतः । २२८.१३३/२इमं त्वं समुपादाय प्राणं तर्पय मा चिरम् ॥ २२८.१३३॥ २२८.१३४/१स तच्छ्रुत्वाथ संस्मृत्य क्षुधया पीडितोऽपि सन् । २२८.१३४/२प्राह भद्रे न गृह्णामि नियमो हि कृतो मया ॥ २२८.१३४॥ २२८.१३५/१पुरतः सिद्धवर्गस्य न भोक्ष्ये शकटं त्विति । २२८.१३५/२परिज्ञानार्थमुर्वश्या ददस्वान्यस्य कस्यचित् ॥ २२८.१३५॥ २२८.१३६/१साब्रवीन् नियमो भद्र कृतः काष्ठमये त्वया । २२८.१३६/२नासौ काष्ठमयो भुङ्क्ष्व क्षुधया चातिपीडितः ॥ २२८.१३६॥ २२८.१३७/१तां ब्राह्मणः प्रत्युवाच न मया तद् विशेषणम् । २२८.१३७/२कृतं भद्रेऽथ नियमः सामान्येनैव मे कृतः ॥ २२८.१३७॥ २२८.१३८/१तं भूयः प्राह सा तन्वी न चेद् भोक्ष्यसि ब्राह्मण । २२८.१३८/२गृहं गृहीत्वा गच्छस्व कुटुम्बं तव भोक्ष्यति ॥ २२८.१३८॥ २२८.१३९/१स तामुवाच सुदति न तावद् यामि मन्दिरम् । २२८.१३९/२इहायाता वरारोहा त्रैलोक्येऽप्यधिका गुणैः ॥ २२८.१३९॥ २२८.१४०/१सा मया मदनार्तेन प्रार्थिताश्वासितस्तया । २२८.१४०/२स्थीयतां क्षणमित्येवं स्थास्यामीति मयोदितम् ॥ २२८.१४०॥ २२८.१४१/१मासमात्रं गतायास्तु तस्या भद्रे स्थितस्य च । २२८.१४१/२मम सत्यानुरक्तस्य संगमाय धृतव्रते ॥ २२८.१४१॥ २२८.१४२/१तस्य सा वचनं श्रुत्वा कृत्वा स्वं रूपमुत्तमम् । २२८.१४२/२विहस्य भावगम्भीरमुर्वशी प्राह तं द्विजम् ॥ २२८.१४२॥ २२८.१४३/१उर्वश्युवाच । साधु सत्यं त्वया विप्र व्रतं निष्ठितचेतसा । २२८.१४३/२निष्पादितं हठाद् एव मम दर्शनमिच्छता ॥ २२८.१४३॥ २२८.१४४/१अहमेवोर्वशी विप्र त्वां जिज्ञासार्थमागता । २२८.१४४/२परीक्षितो निश्चितवान् भवान् सत्यतपा ऋषिः ॥ २२८.१४४॥ २२८.१४५/१गच्छ शूकरवोद्देशं रूपतीर्थेति विश्रुतम् । २२८.१४५/२सिद्धिं यास्यसि विप्रेन्द्र ततस्त्वं मामवाप्स्यसि ॥ २२८.१४५॥ २२८.१४६/१व्यास उवाच । इत्युक्त्वा दिवमुत्पत्य सा जगामोर्वशी द्विजाः । २२८.१४६/२स च सत्यतपा विप्रो रूपतीर्थं जगाम ह ॥ २२८.१४६॥ २२८.१४७/१तत्र शान्तिपरो भूत्वा नियमव्रतधृक् शुचिः । २२८.१४७/२देहोत्सर्गे जगामासौ गान्धर्वं लोकमुत्तमम् ॥ २२८.१४७॥ २२८.१४८/१तत्र मन्वन्तरशतं भोगान् भुक्त्वा यथार्थतः । २२८.१४८/२बभूव सुकुले राजा प्रजारञ्जनतत्परः ॥ २२८.१४८॥ २२८.१४९/१स यज्वा विविधैर्यज्ञैः समाप्तवरदक्षिणैः । २२८.१४९/२पुत्रेषु राज्यं निक्षिप्य ययौ शौकरवं पुनः ॥ २२८.१४९॥ २२८.१५०/१रूपतीर्थे मृतो भूयः शक्रलोकमुपागतः । २२८.१५०/२तत्र मन्वन्तरशतं भोगान् भुक्त्वा ततश्च्युतः ॥ २२८.१५०॥ २२८.१५१/१प्रतिष्ठाने पुरवरे बुधपुत्रः पुरूरवाः । २२८.१५१/२बभूव तत्र चोर्वश्याः संगमाय तपोधनाः ॥ २२८.१५१॥ २२८.१५२/१एवं पुरा सत्यतपा द्विजातिस्- । २२८.१५२/२तीर्थे प्रसिद्धे स हि रूपसंज्ञे । २२८.१५२/३आराध्य जन्मन्यथ चार्च्य विष्णुम् । २२८.१५२/४अवाप्य भोगान् अथ मुक्तिमेति ॥ २२८.१५२॥ २२९.१/१मुनय ऊचुः । श्रुतं फलं गीतिकाया अस्माभिः सुप्रजागरे । २२९.१/२कृष्णस्य येन चाण्डालो गतोऽसौ परमां गतिम् ॥ २२९.१॥ २२९.२/१यथा विष्णौ भवेद् भक्तिस्तन् नो ब्रूहि महामते । २२९.२/२तपसा कर्मणा येन श्रोतुमिच्छाम साम्प्रतम् ॥ २२९.२॥ २२९.३/१व्यास उवाच । श‍ृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्यनुपूर्वशः । २२९.३/२यथा कृष्णे भवेद् भक्तिः पुरुषस्य महाफला ॥ २२९.३॥ २२९.४/१संसारेऽस्मिन् महाघोरे सर्वभूतभयावहे । २२९.४/२महामोहकरे नृणां नानादुःखशताकुले ॥ २२९.४॥ २२९.५/१तिर्यग्योनिसहस्रेषु जायमानः पुनः पुनः । २२९.५/२कथंचिल्लभते जन्म देही मानुष्यकं द्विजाः ॥ २२९.५॥ २२९.६/१मानुषत्वेऽपि विप्रत्वं विप्रत्वेऽपि विवेकिता । २२९.६/२विवेकाद् धर्मबुद्धिस्तु बुद्ध्या तु श्रेयसां ग्रहः ॥ २२९.६॥ २२९.७/१यावत् पापक्षयं पुंसां न भवेज्जन्म संचितम् । २२९.७/२तावन् न जायते भक्तिर्वासुदेवे जगन्मये ॥ २२९.७॥ २२९.८/१तस्माद् वक्ष्यामि भो विप्रा भक्तिः कृष्णे यथा भवेत् । २२९.८/२अन्यदेवेषु या भक्तिः पुरुषस्येह जायते ॥ २२९.८॥ २२९.९/१कर्मणा मनसा वाचा तद्गतेनान्तरात्मना । २२९.९/२तेन तस्य भवेद् भक्तिर्यजने मुनिसत्तमाः ॥ २२९.९॥ २२९.१०/१स करोति ततो विप्रा भक्तिं चाग्नेः समाहितः । २२९.१०/२तुष्टे हुताशने तस्य भक्तिर्भवति भास्करे ॥ २२९.१०॥ २२९.११/१पूजां करोति सततमादित्यस्य ततो द्विजाः । २२९.११/२प्रसन्ने भास्करे तस्य भक्तिर्भवति शंकरे ॥ २२९.११॥ २२९.१२/१पूजां करोति विधिवत् स तु शम्भोः प्रयत्नतः । २२९.१२/२तुष्टे त्रिलोचने तस्य भक्तिर्भवति केशवे ॥ २२९.१२॥ २२९.१३/१सम्पूज्य तं जगन्नाथं वासुदेवाख्यमव्ययम् । २२९.१३/२ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमाः ॥ २२९.१३॥ २२९.१४/१मुनय ऊचुः । अवैष्णवा नरा ये तु दृश्यन्ते च महामुने । २२९.१४/२किं ते विष्णुं नार्चयन्ति ब्रूहि तत्कारणं द्विज ॥ २२९.१४॥ २२९.१५/१व्यास उवाच । द्वौ भूतसर्गौ विख्यातौ लोकेऽस्मिन् मुनिसत्तमाः । २२९.१५/२आसुरश्च तथा दैवः पुरा सृष्टः स्वयम्भुवा ॥ २२९.१५॥ २२९.१६/१दैवीं प्रकृतिमासाद्य पूजयन्ति ततोऽच्युतम् । २२९.१६/२आसुरीं योनिमापन्ना दूषयन्ति नरा हरिम् ॥ २२९.१६॥ २२९.१७/१मायया हतविज्ञाना विष्णोस्ते तु नराधमाः । २२९.१७/२अप्राप्य तं हरिं विप्रास्ततो यान्त्यधमां गतिम् ॥ २२९.१७॥ २२९.१८/१तस्य या गह्वरी माया दुर्विज्ञेया सुरासुरैः । २२९.१८/२महामोहकरी नृणां दुस्तरा चाकृतात्मभिः ॥ २२९.१८॥ २२९.१९/१मुनय ऊचुः । इच्छामस्तां महामायां ज्ञातुं विष्णोः सुदुस्तराम् । २२९.१९/२वक्तुमर्हसि धर्मज्ञ परं कौतूहलं हि नः ॥ २२९.१९॥ २२९.२०/१व्यास उवाच । स्वप्नेन्द्रजालसंकाशा माया सा लोककर्षणी । २२९.२०/२कः शक्नोति हरेर्मायां ज्ञातुं तां केशवाद् ऋते ॥ २२९.२०॥ २२९.२१/१या वृत्ता ब्राह्मणस्यासीन् मायार्थे नारदस्य च । २२९.२१/२विडम्बनां तु तां विप्राः श‍ृणुध्वं गदतो मम ॥ २२९.२१॥ २२९.२२/१प्राग् आसीन् नृपतिः श्रीमान् आग्नीध्र इति विश्रुतः । २२९.२२/२नगरे कामदमनस्तस्याथ तनयः शुचिः ॥ २२९.२२॥ २२९.२३/१धर्मारामः क्षमाशीलः पितृशुश्रूषणे रतः । २२९.२३/२प्रजानुरञ्जको दक्षः श्रुतिशास्त्रकृतश्रमः ॥ २२९.२३॥ २२९.२४/१पितास्य त्वकरोद् यत्नं विवाहाय न चैच्छत । २२९.२४/२तं पिता प्राह किमिति नेच्छसे दारसंग्रहम् ॥ २२९.२४॥ २२९.२५/१सर्वमेतत् सुखार्थं हि वाञ्छन्ति मनुजाः किल । २२९.२५/२सुखमूला हि दाराश्च तस्मात् तं त्वं समाचर ॥ २२९.२५॥ २२९.२६/१स पितुर्वचनं श्रुत्वा तूष्णीमास्ते च गौरवात् । २२९.२६/२मुहुर्मुहुस्तं च पिता चोदयामास भो द्विजाः ॥ २२९.२६॥ २२९.२७/१अथासौ पितरं प्राह तात नामानुरूपता । २२९.२७/२मया समाश्रिता व्यक्ता वैष्णवी परिपालिनी ॥ २२९.२७॥ २२९.२८/१तं पिता प्राह संगम्य नैष धर्मोऽस्ति पुत्रक । २२९.२८/२न विधारयितव्या स्यात् पुरुषेण विपश्चिता ॥ २२९.२८॥ २२९.२९/१कुरु मद्वचनं पुत्र प्रभुरस्मि पिता तव । २२९.२९/२मा निमज्ज कुलं मह्यं नरके संततिक्षयात् ॥ २२९.२९॥ २२९.३०/१स हि तं पितुरादेशं श्रुत्वा प्राह सुतो वशी । २२९.३०/२प्रीतः संस्मृत्य पौराणीं संसारस्य विचित्रताम् ॥ २२९.३०॥ २२९.३१/१पुत्र उवाच । श‍ृणु तात वचो मह्यं तत्त्ववाक्यं सहेतुकम् । २२९.३१/२नामानुरूपं कर्तव्यं सत्यं भवति पार्थिव ॥ २२९.३१॥ २२९.३२/१मया जन्मसहस्राणि जरामृत्युशतानि च । २२९.३२/२प्राप्तानि दारसंयोग+ ।वियोगानि च सर्वशः ॥ २२९.३२॥ २२९.३३/१तृणगुल्मलतावल्ली+ ।सरीसृपमृगद्विजाः । २२९.३३/२पशुस्त्रीपुरुषाद्यानि प्राप्तानि शतशो मया ॥ २२९.३३॥ २२९.३४/१गणकिंनरगन्धर्व+ ।विद्याधरमहोरगाः । २२९.३४/२यक्षगुह्यकरक्षांसि दानवाप्सरसः सुराः ॥ २२९.३४॥ २२९.३५/१नदीश्वरसहस्रं च प्राप्तं तात पुनः पुनः । २२९.३५/२सृष्टस्तु बहुशः सृष्टौ संहारे चापि संहृतः ॥ २२९.३५॥ २२९.३६/१दारसंयोगयुक्तस्य तातेदृङ् मे विडम्बना । २२९.३६/२इतस्तृतीये यद् वृत्तं मम जन्मनि तच्छृणु । २२९.३६/३कथयामि समासेन तीर्थमाहात्म्यसम्भवम् ॥ २२९.३६॥ २२९.३७/१अतीत्य जन्मानि बहूनि तात । २२९.३७/२नृदेवगन्धर्वमहोरगाणाम् । २२९.३७/३विद्याधराणां खगकिंनराणाम् । २२९.३७/४जातो हि वंशे सुतपा महर्षिः ॥ २२९.३७॥ २२९.३८/१ततो महाभूद् अचला हि भक्तिर्। २२९.३८/२जनार्दने लोकपतौ मधुघ्ने । २२९.३८/३व्रतोपवासैर्विविधैश्च भक्त्या । २२९.३८/४संतोषितश्चक्रगदास्त्रधारी ॥ २२९.३८॥ २२९.३९/१तुष्टोऽभ्यगात् पक्षिपतिं महात्मा । २२९.३९/२विष्णुः समारुह्य वरप्रदो मे । २२९.३९/३प्राहोच्चशब्दं व्रियतां द्विजाते । २२९.३९/४वरो हि यं वाञ्छसि तं प्रदास्ये ॥ २२९.३९॥ २२९.४०/१ततोऽहमूचे हरिमीशितारम् । २२९.४०/२तुष्टोऽसि चेत् केशव तद् वृणोमि । २२९.४०/३या सा त्वदीया परमा हि माया । २२९.४०/४तां वेत्तुमिच्छामि जनार्दनोऽहम् ॥ २२९.४०॥ २२९.४१/१अथाब्रवीन् मे मधुकैटभारिः । २२९.४१/२किं ते तया ब्रह्मन् मायया वै । २२९.४१/३धर्मार्थकामानि ददानि तुभ्यम् । २२९.४१/४पुत्राणि मुख्यानि निरामयत्वम् ॥ २२९.४१॥ २२९.४२/१ततो मुरारिं पुनरुक्तवान् अहम् । २२९.४२/२भूयोऽर्थधर्मार्थजिगीषितैव यत् । २२९.४२/३माया तवेमामिह वेत्तुमिच्छे । २२९.४२/४ममाद्य तां दर्शय पुष्कराक्ष ॥ २२९.४२॥ २२९.४३/१ततोऽभ्युवाचाथ नृसिंहमुख्यः । २२९.४३/२श्रीशः प्रभुर्विष्णुरिदं वचो मे । २२९.४३/३विष्णुरुवाच । मायां मदीयां नहि वेत्ति कश्चिन् । २२९.४३/४न चापि वा वेत्स्यति कश्चिद् एव ॥ २२९.४३॥ २२९.४४/१पूर्वं सुरर्षिर्द्विज नारदाख्यो । २२९.४४/२ब्रह्मात्मजोऽभून् मम भक्तियुक्तः । २२९.४४/३तेनापि पूर्वं भवता यथैव । २२९.४४/४संतोषितो भक्तिमता हि तद्वत् ॥ २२९.४४॥ २२९.४५/१वरं च दत्तं गतवान् अहं च । २२९.४५/२स चापि वव्रे वरमेतद् एव । २२९.४५/३निवारितो मामतिमूढभावाद् । २२९.४५/४भवान् यथैवं वृतवान् वरं च ॥ २२९.४५॥ २२९.४६/१ततो मयोक्तोऽम्भसि नारद त्वम् । २२९.४६/२मायां हि मे वेत्स्यसि संनिमग्नः । २२९.४६/३ततो निमग्नोऽम्भसि नारदोऽसौ । २२९.४६/४कन्या बभौ काशिपतेः सुशीला ॥ २२९.४६॥ २२९.४७/१तां यौवनाढ्यामथ चारुधर्मिणे । २२९.४७/२विदर्भराज्ञस्तनयाय वै ददौ । २२९.४७/३स्वधर्मणे सोऽपि तया समेतः । २२९.४७/४सिषेव कामान् अतुलान् महर्षिः ॥ २२९.४७॥ २२९.४८/१स्वर्गे गतेऽसौ पितरि प्रतापवान् । २२९.४८/२राज्यं क्रमायातमवाप्य हृष्टः । २२९.४८/३विदर्भराष्ट्रं परिपालयानः । २२९.४८/४पुत्रैः सपौत्रैर्बहुभिर्वृतोऽभूत् ॥ २२९.४८॥ २२९.४९/१अथाभवद् भूमिपतेः सुधर्मणः । २२९.४९/२काशीश्वरेणाथ समं सुयुद्धम् । २२९.४९/३तत्र क्षयं प्राप्य सपुत्रपौत्रम् । २२९.४९/४विदर्भराट् काशिपतिश्च युद्धे ॥ २२९.४९॥ २२९.५०/१ततः सुशीला पितरं सपुत्रम् । २२९.५०/२ज्ञात्वा पतिं चापि सपुत्रपौत्रम् । २२९.५०/३पुराद् विनिःसृत्य रणावनिं गता । २२९.५०/४दृष्ट्वा सुशीला कदनं महान्तम् ॥ २२९.५०॥ २२९.५१/१भर्तुर्बले तत्र पितुर्बले च । २२९.५१/२दुःखान्विता सा सुचिरं विलप्य । २२९.५१/३जगाम सा मातरमार्तरूपा । २२९.५१/४भ्रातृन् सुतान् भ्रातृसुतान् सपौत्रान् ॥ २२९.५१॥ २२९.५२/१भर्तारमेषा पितरं च गृह्य । २२९.५२/२महाश्मशाने च महाचितिं सा । २२९.५२/३कृत्वा हुताशं प्रददौ स्वयं च । २२९.५२/४यदा समिद्धो हुतभुग् बभूव ॥ २२९.५२॥ २२९.५३/१तदा सुशीला प्रविवेश वेगाद् । २२९.५३/२धा पुत्र हा पुत्र इति ब्रुवाणा । २२९.५३/३तदा पुनः सा मुनिर्नारदोऽभूत् । २२९.५३/४स चापि वह्निः स्फटिकामलाभः ॥ २२९.५३॥ २२९.५४/१पूर्णं सरोऽभूद् अथ चोत्ततार । २२९.५४/२तस्याग्रतो देववरस्तु केशवः । २२९.५४/३। २२९.५४/४प्रहस्य देवर्षिमुवाच नारदम् ॥ २२९.५४॥ २२९.५५/१कस्ते तु पुत्रो वद मे महर्षे । २२९.५५/२मृतं च कं शोचसि नष्टबुद्धिः । २२९.५५/३व्रीडान्वितोऽभूद् अथ नारदोऽसौ । २२९.५५/४ततोऽहमेनं पुनरेव चाह ॥ २२९.५५॥ २२९.५६/१इतीदृशा नारद कष्टरूपा । २२९.५६/२माया मदीया कमलासनाद्यैः । २२९.५६/३शक्या न वेत्तुं समहेन्द्ररुद्रैः । २२९.५६/४कथं भवान् वेत्स्यति दुर्विभाव्याम् ॥ २२९.५६॥ २२९.५७/१स वाक्यमाकर्ण्य महामहर्षिर्। २२९.५७/२उवाच भक्तिं मम देहि विष्णो । २२९.५७/३प्राप्तेऽथ काले स्मरणं तथैव । २२९.५७/४सदा च संदर्शनमीश तेऽस्तु ॥ २२९.५७॥ २२९.५८/१यत्राहमार्तश्चितिमद्य रूढस्- । २२९.५८/२तत् तीर्थमस्त्वच्युतपापहन्त्रा । २२९.५८/३अधिष्ठितं केशव नित्यमेव । २२९.५८/४त्वया सहासं कमलोद्भवेन ॥ २२९.५८॥ २२९.५९/१ततो मयोक्तो द्विज नारदोऽसौ । २२९.५९/२तीर्थं सितोदे हि चितिस्तवास्तु । २२९.५९/३स्थास्याम्यहं चात्र सदैव विष्णुर्। २२९.५९/४महेश्वरः स्थास्यति चोत्तरेण ॥ २२९.५९॥ २२९.६०/१यदा विरञ्चेर्वदनं त्रिनेत्रः । २२९.६०/२स च्छेत्स्यतेयं च ममोग्रवाचम् । २२९.६०/३तदा कपालस्य तु मोचनाय । २२९.६०/४समेष्यते तीर्थमिदं त्वदीयम् ॥ २२९.६०॥ २२९.६१/१स्नातस्य तीर्थे त्रिपुरान्तकस्य । २२९.६१/२पतिष्यते भूमितले कपालम् । २२९.६१/३ततस्तु तीर्थेति कपालमोचनम् । २२९.६१/४ख्यातं पृथिव्यां च भविष्यते तत् ॥ २२९.६१॥ २२९.६२/१तदा प्रभृत्यम्बुदवाहनोऽसौ । २२९.६२/२न मोक्ष्यते तीर्थवरं सुपुण्यम् । २२९.६२/३न चैव तस्मिन् द्विज सम्प्रचक्षते । २२९.६२/४तत् क्षेत्रमुग्रं त्वथ ब्रह्मवध्या ॥ २२९.६२॥ २२९.६३/१यदा न मोक्षत्यमरारिहन्ता । २२९.६३/२तत् क्षेत्रमुख्यं महद् आप्तपुण्यम् । २२९.६३/३तदा विमुक्तेति सुरै रहस्यम् । २२९.६३/४तीर्थं स्तुतं पुण्यदमव्ययाख्यम् ॥ २२९.६३॥ २२९.६४/१कृत्वा तु पापानि नरो महान्ति । २२९.६४/२तस्मिन् प्रविष्टः शुचिरप्रमादी । २२९.६४/३यदा तु मां चिन्तयते स शुद्धः । २२९.६४/४प्रयाति मोक्षं भगवत्प्रसादात् ॥ २२९.६४॥ २२९.६५/१भूत्वा तस्मिन् रुद्रपिशाचसंज्ञो । २२९.६५/२योन्यन्तरे दुःखमुपाश्नुतेऽसौ । २२९.६५/३विमुक्तपापो बहुवर्षपूगैर्। २२९.६५/४उत्पत्तिमायास्यति विप्रगेहे ॥ २२९.६५॥ २२९.६६/१शुचिर्यतात्मास्य ततोऽन्तकाले । २२९.६६/२रुद्रो हितं तारकमस्य कीर्तयेत् । २२९.६६/३इत्येवमुक्त्वा द्विजवर्य नारदम् । २२९.६६/४गतोऽस्मि दुग्धार्णवमात्मगेहम् ॥ २२९.६६॥ २२९.६७/१स चापि विप्रस्त्रिदिवं चचार । २२९.६७/२गन्धर्वराजेन समर्च्यमानः । २२९.६७/३एतत् तवोक्तं ननु बोधनाय । २२९.६७/४माया मदीया नहि शक्यते सा ॥ २२९.६७॥ २२९.६८/१ज्ञातुं भवान् इच्छति चेत् ततोऽद्य । २२९.६८/२एवं विशस्वाप्सु च वेत्सि येन । २२९.६८/३एवं द्विजातिर्हरिणा प्रबोधितो । २२९.६८/४भाव्यर्थयोगान् निममज्ज तोये ॥ २२९.६८॥ २२९.६९/१कोकामुखे तात ततो हि कन्या । २२९.६९/२चाण्डालवेश्मन्यभवद् द्विजः सः । २२९.६९/३रूपान्विता शीलगुणोपपन्ना । २२९.६९/४अवाप सा यौवनमाससाद ॥ २२९.६९॥ २२९.७०/१चाण्डालपुत्रेण सुबाहुनापि । २२९.७०/२विवाहिता रूपविवर्जितेन । २२९.७०/३पतिर्न तस्या हि मतो बभूव । २२९.७०/४सा तस्य चैवाभिमता बभूव ॥ २२९.७०॥ २२९.७१/१पुत्रद्वयं नेत्रहीनं बभूव । २२९.७१/२कन्या च पश्चाद् बधिरा तथान्या । २२९.७१/३पतिर्दरिद्रस्त्वथ सापि मुग्धा । २२९.७१/४नदीगता रोदिति तत्र नित्यम् ॥ २२९.७१॥ २२९.७२/१गता कदाचित् कलशं गृहीत्वा । २२९.७२/२सान्तर्जलं स्नातुमथ प्रविष्टा । २२९.७२/३यावद् द्विजोऽसौ पुनरेव तावज् । २२९.७२/४जातः क्रियायोगरतः सुशीलः ॥ २२९.७२॥ २२९.७३/१तस्याः स भर्ताथ चिरंगतेति । २२९.७३/२द्रष्टुं जगामाथ नदीं सुपुण्याम् । २२९.७३/३ददर्श कुम्भं न च तां तटस्थाम् । २२९.७३/४ततोऽतिदुःखात् प्ररुरोद नादयन् ॥ २२९.७३॥ २२९.७४/१ततोऽन्धयुग्मं बधिरा च कन्या । २२९.७४/२दुःखान्वितासौ समुपाजगाम । २२९.७४/३ते वै रुदन्तं पितरं च दृष्ट्वा । २२९.७४/४दुःखान्विता वै रुरुदुर्भृशार्ताः ॥ २२९.७४॥ २२९.७५/१ततः स पप्रच्छ नदीतटस्थान् । २२९.७५/२द्विजान् भवद्भिर्यदि योषिद् एका । २२९.७५/३दृष्टा तु तोयार्थमुपाद्रवन्ती । २२९.७५/४आख्यात ते प्रोचुरिमां प्रविष्टा ॥ २२९.७५॥ २२९.७६/१नदीं न भूयस्तु समुत्ततार । २२९.७६/२एतावद् एवेह समीहितं नः । २२९.७६/३स तद्वचो घोरतरं निशम्य । २२९.७६/४रुरोद शोकाश्रुपरिप्लुताक्षः ॥ २२९.७६॥ २२९.७७/१तं वै रुदन्तं ससुतं सकन्यम् । २२९.७७/२दृष्ट्वाहमार्तः सुतरां बभूव । २२९.७७/३आर्तिश्च मेऽभूद् अथ संस्मृतिश्च । २२९.७७/४चाण्डालयोषाहमिति क्षितीश ॥ २२९.७७॥ २२९.७८/१ततोऽब्रवं तं नृपते मतङ्गम् । २२९.७८/२किमर्थमार्तेन हि रुद्यते त्वया । २२९.७८/३तस्या न लाभो भवितातिमौर्ख्याद् । २२९.७८/४आक्रन्दितेनेह वृथा हि किं ते ॥ २२९.७८॥ २२९.७९/१स मामुवाचात्मजयुग्ममन्धम् । २२९.७९/२कन्या चैका बधिरेयं तथैव । २२९.७९/३कथं द्विजाते अधुनार्तमेतम् । २२९.७९/४आश्वासयिष्येऽप्यथ पोषयिष्ये ॥ २२९.७९॥ २२९.८०/१इत्येवमुक्त्वा स सुतैश्च सार्धम् । २२९.८०/२फूत्कृत्य फूत्कृत्य च रोदिति स्म । २२९.८०/३यथा यथा रोदिति स श्वपाकस्- । २२९.८०/४तथा तथा मे ह्यभवत् कृतापि ॥ २२९.८०॥ २२९.८१/१ततोऽहमार्तं तु निवार्य तं वै । २२९.८१/२स्ववंशवृत्तान्तमथाचचक्षे । २२९.८१/३ततः स दुःखात् सह पुत्रकैः । २२९.८१/४संविवेश कोकामुखमार्तरूपः ॥ २२९.८१॥ २२९.८२/१प्रविष्टमात्रे सलिले मतङ्गस्- । २२९.८२/२तीर्थप्रभावाच्च विमुक्तपापः । २२९.८२/३विमानमारुह्य शशिप्रकाशम् । २२९.८२/४ययौ दिवं तात ममोपपश्यतः ॥ २२९.८२॥ २२९.८३/१तस्मिन् प्रविष्टे सलिले मृते च । २२९.८३/२ममार्तिरासीद् अतिमोहकर्त्री । २२९.८३/३ततोऽतिपुण्ये नृपवर्य कोका+ । २२९.८३/४जले प्रविष्टस्त्रिदिवं गतश्च ॥ २२९.८३॥ २२९.८४/१भूयोऽभवं वैश्यकुले व्यथार्तो । २२९.८४/२जातिस्मरस्तीर्थवरप्रसादात् । २२९.८४/३ततोऽतिनिर्विण्णमना गतोऽहम् । २२९.८४/४कोकामुखं संयतवाक्यचित्तः ॥ २२९.८४॥ २२९.८५/१व्रतं समास्थाय कलेवरं स्वम् । २२९.८५/२संशोषयित्वा दिवमारुरोह । २२९.८५/३तस्माच्च्युतस्त्वद्भवने च जातो । २२९.८५/४जातिस्मरस्तात हरिप्रसादात् ॥ २२९.८५॥ २२९.८६/१सोऽहं समाराध्य मुरारिदेवम् । २२९.८६/२कोकामुखे त्यक्तशुभाशुभेच्छः । २२९.८६/३इत्येवमुक्त्वा पितरं प्रणम्य । २२९.८६/४गत्वा च कोकामुखमग्रतीर्थम् । २२९.८६/५विष्णुं समाराध्य वराहरूपम् । २२९.८६/६अवाप सिद्धिं मनुजर्षभोऽसौ ॥ २२९.८६॥ २२९.८७/१इत्थं स कामदमनः सहपुत्रपौत्रः । २२९.८७/२कोकामुखे तीर्थवरे सुपुण्ये । २२९.८७/३त्यक्त्वा तनुं दोषमयीं ततस्तु । २२९.८७/४गतो दिवं सूर्यसमैर्विमानैः ॥ २२९.८७॥ २२९.८८/१एवं मयोक्ता परमेश्वरस्य । २२९.८८/२माया सुराणामपि दुर्विचिन्त्या । २२९.८८/३स्वप्नेन्द्रजालप्रतिमा मुरारेर्। २२९.८८/४यया जगन् मोहमुपैति विप्राः ॥ २२९.८८॥ २३०.१/१मुनय ऊचुः । अस्माभिस्तु श्रुतं व्यास यत् त्वया समुदाहृतम् । २३०.१/२प्रादुर्भावाश्रितं पुण्यं माया विष्णोश्च दुर्विदा ॥ २३०.१॥ २३०.२/१श्रोतुमिच्छामहे त्वत्तो यथावद् उपसंहृतिम् । २३०.२/२महाप्रलयसंज्ञां च कल्पान्ते च महामुने ॥ २३०.२॥ २३०.३/१व्यास उवाच । श्रूयतां भो मुनिश्रेष्ठा यथावद् अनुसंहृतिः । २३०.३/२कल्पान्ते प्राकृते चैव प्रलये जायते यथा ॥ २३०.३॥ २३०.४/१अहोरात्रं पितृणां तु मासोऽब्दं त्रिदिवौकसाम् । २३०.४/२चतुर्युगसहस्रे तु ब्रह्मणोऽहर्द्विजोत्तमाः ॥ २३०.४॥ २३०.५/१कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । २३०.५/२दैवैर्वर्षसहस्रैस्तु तद् द्वादशाभिरुच्यते ॥ २३०.५॥ २३०.६/१चतुर्युगाण्यशेषाणि सदृशानि स्वरूपतः । २३०.६/२आद्यं कृतयुगं प्रोक्तं मुनयोऽन्त्यं तथा कलिम् ॥ २३०.६॥ २३०.७/१आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यतः । २३०.७/२क्रियते चोपसंहारस्तथान्तेऽपि कलौ युगे ॥ २३०.७॥ २३०.८/१मुनय ऊचुः । कलेः स्वरूपं भगवन् विस्तराद् वक्तुमर्हसि । २३०.८/२धर्मश्चतुष्पाद् भगवान् यस्मिन् वैकल्यम् ऋच्छति ॥ २३०.८॥ २३०.९/१व्यास उवाच । कलिस्वरूपं भो विप्रा यत् पृच्छध्वं ममानघाः । २३०.९/२निबोधध्वं समासेन वर्तते यन् महत्तरम् ॥ २३०.९॥ २३०.१०/१वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् । २३०.१०/२न साम+ऋग्यजुर्वेद+ ।विनिष्पादनहैतुकी ॥ २३०.१०॥ २३०.११/१विवाहा न कलौ धर्मा न शिष्या गुरुसंस्थिताः । २३०.११/२न पुत्रा धार्मिकाश्चैव न च वह्निक्रियाक्रमः ॥ २३०.११॥ २३०.१२/१यत्र तत्र कुले जातो बली सर्वेश्वरः कलौ । २३०.१२/२सर्वेभ्य एव वर्णेभ्यो नरः कन्योपजीवनः ॥ २३०.१२॥ २३०.१३/१येन तेनैव योगेन द्विजातिर्दीक्षितः कलौ । २३०.१३/२यैव सैव च विप्रेन्द्राः प्रायश्चित्तक्रिया कलौ ॥ २३०.१३॥ २३०.१४/१सर्वमेव कलौ शास्त्रं यस्य यद् वचनं द्विजाः । २३०.१४/२देवताश्च कलौ सर्वाः सर्वः सर्वस्य चाश्रमः ॥ २३०.१४॥ २३०.१५/१उपवासस्तथायासो वित्तोत्सर्गस्तथा कलौ । २३०.१५/२धर्मो यथाभिरुचितैरनुष्ठानैरनुष्ठितः ॥ २३०.१५॥ २३०.१६/१वित्तेन भविता पुंसां स्वल्पेनैव मदः कलौ । २३०.१६/२स्त्रीणां रूपमदश्चैव केशैरेव भविष्यति ॥ २३०.१६॥ २३०.१७/१सुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते । २३०.१७/२कलौ स्त्रियो भविष्यन्ति तदा केशैरलंकृताः ॥ २३०.१७॥ २३०.१८/१परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः । २३०.१८/२भर्ता भविष्यति कलौ वित्तवान् एव योषिताम् ॥ २३०.१८॥ २३०.१९/१यो यो ददाति बहुलं स स स्वामी तदा नृणाम् । २३०.१९/२स्वामित्वहेतुसम्बन्धो भविताभिजनस्तदा ॥ २३०.१९॥ २३०.२०/१गृहान्ता द्रव्यसंघाता द्रव्यान्ता च तथा मतिः । २३०.२०/२अर्थाश्चाथोपभोगान्ता भविष्यन्ति तदा कलौ ॥ २३०.२०॥ २३०.२१/१स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः । २३०.२१/२अन्यायावाप्तवित्तेषु पुरुषेषु स्पृहालवः ॥ २३०.२१॥ २३०.२२/१अभ्यर्थितोऽपि सुहृदा स्वार्थहानिं तु मानवः । २३०.२२/२पणस्यार्धार्धमात्रेऽपि करिष्यति तदा द्विजाः ॥ २३०.२२॥ २३०.२३/१सदा सपौरुषं चेतो भावि विप्र तदा कलौ । २३०.२३/२क्षीरप्रदानसम्बन्धि भाति गोषु च गौरवम् ॥ २३०.२३॥ २३०.२४/१अनावृष्टिभयात् प्रायः प्रजाः क्षुद्भयकातराः । २३०.२४/२भविष्यन्ति तदा सर्वा गगनासक्तदृष्टयः ॥ २३०.२४॥ २३०.२५/१मूलपर्णफलाहारास्तापसा इव मानवाः । २३०.२५/२आत्मानं घातयिष्यन्ति तदावृष्ट्याभिदुःखिताः ॥ २३०.२५॥ २३०.२६/१दुर्भिक्षमेव सततं सदा क्लेशमनीश्वराः । २३०.२६/२प्राप्स्यन्ति व्याहतसुखं प्रमादान् मानवाः कलौ ॥ २३०.२६॥ २३०.२७/१अस्नातभोजिनो नाग्नि+ ।देवतातिथिपूजनम् । २३०.२७/२करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥ २३०.२७॥ २३०.२८/१लोलुपा ह्रस्वदेहाश्च बह्वन्नादनतत्पराः । २३०.२८/२बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ॥ २३०.२८॥ २३०.२९/१उभाभ्यामथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः । २३०.२९/२कुर्वत्यो गुरुभर्तृणामाज्ञां भेत्स्यन्त्यनावृताः ॥ २३०.२९॥ २३०.३०/१स्वपोषणपराः क्रुद्धा देहसंस्कारवर्जिताः । २३०.३०/२परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥ २३०.३०॥ २३०.३१/१दुःशीला दुष्टशीलेषु कुर्वत्यः सततं स्पृहाम् । २३०.३१/२असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ २३०.३१॥ २३०.३२/१वेदादानं करिष्यन्ति वडवाश्च तथाव्रताः । २३०.३२/२गृहस्थाश्च न होष्यन्ति न दास्यन्त्युचितान्यपि ॥ २३०.३२॥ २३०.३३/१भवेयुर्वनवासा वै ग्राम्याहारपरिग्रहाः । २३०.३३/२भिक्षवश्चापि पुत्रा हि स्नेहसम्बन्धयन्त्रकाः ॥ २३०.३३॥ २३०.३४/१अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः । २३०.३४/२हारिणो जनवित्तानां सम्प्राप्ते च कलौ युगे ॥ २३०.३४॥ २३०.३५/१यो योऽश्वरथनागाढ्यः स स राजा भविष्यति । २३०.३५/२यश्च यश्चाबलः सर्वः स स भृत्यः कलौ युगे ॥ २३०.३५॥ २३०.३६/१वैश्याः कृषिवणिज्यादि संत्यज्य निजकर्म यत् । २३०.३६/२शूद्रवृत्त्या भविष्यन्ति कारुकर्मोपजीविनः ॥ २३०.३६॥ २३०.३७/१भैक्ष्यव्रतास्तथा शूद्राः प्रव्रज्यालिङ्गिनोऽधमाः । २३०.३७/२पाखण्डसंश्रयां वृत्तिमाश्रयिष्यन्त्यसंस्कृताः ॥ २३०.३७॥ २३०.३८/१दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः । २३०.३८/२गोधूमान्नयवान्नाद्यान् देशान् यास्यन्ति दुःखिताः ॥ २३०.३८॥ २३०.३९/१वेदमार्गे प्रलीने च पाखण्डाढ्ये ततो जने । २३०.३९/२अधर्मवृद्ध्या लोकानामल्पमायुर्भविष्यति ॥ २३०.३९॥ २३०.४०/१अशास्त्रविहितं घोरं तप्यमानेषु वै तपः । २३०.४०/२नरेषु नृपदोषेण बालमृत्युर्भविष्यति ॥ २३०.४०॥ २३०.४१/१भवित्री योषितां सूतिः पञ्चषट्सप्तवार्षिकी । २३०.४१/२नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ॥ २३०.४१॥ २३०.४२/१पलितोद्गमश्च भविता तदा द्वादशवार्षिकः । २३०.४२/२न जीविष्यति वै कश्चित् कलौ वर्षाणि विंशतिम् ॥ २३०.४२॥ २३०.४३/१अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ । २३०.४३/२यतस्ततो विनश्यन्ति कालेनाल्पेन मानवाः ॥ २३०.४३॥ २३०.४४/१यदा यदा हि पाखण्ड+ ।वृत्तिरत्रोपलक्ष्यते । २३०.४४/२तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ २३०.४४॥ २३०.४५/१यदा यदा सतां हानिर्वेदमार्गानुसारिणाम् । २३०.४५/२तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ २३०.४५॥ २३०.४६/१प्रारम्भाश्चावसीदन्ति यदा धर्मकृतां नृणाम् । २३०.४६/२तदानुमेयं प्राधान्यं कलेर्विप्रा विचक्षणैः ॥ २३०.४६॥ २३०.४७/१यदा यदा न यज्ञानामीश्वरः पुरुषोत्तमः । २३०.४७/२इज्यते पुरुषैर्यज्ञैस्तदा ज्ञेयं कलेर्बलम् ॥ २३०.४७॥ २३०.४८/१न प्रीतिर्वेदवादेषु पाखण्डेषु यदा रतिः । २३०.४८/२कलेर्वृद्धिस्तदा प्राज्ञैरनुमेया द्विजोत्तमाः ॥ २३०.४८॥ २३०.४९/१कलौ जगत्पतिं विष्णुं सर्वस्रष्टारमीश्वरम् । २३०.४९/२नार्चयिष्यन्ति भो विप्राः पाखण्डोपहता नराः ॥ २३०.४९॥ २३०.५०/१किं देवैः किं द्विजैर्वेदैः किं शौचेनाम्बुजल्पना । २३०.५०/२इत्येवं प्रलपिष्यन्ति पाखण्डोपहता नराः ॥ २३०.५०॥ २३०.५१/१अल्पवृष्टिश्च पर्जन्यः स्वल्पं सस्यफलं तथा । २३०.५१/२फलं तथाल्पसारं च विप्राः प्राप्ते कलौ युगे ॥ २३०.५१॥ २३०.५२/१जानुप्रायाणि वस्त्राणि शमीप्राया महीरुहाः । २३०.५२/२शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥ २३०.५२॥ २३०.५३/१अणुप्रायाणि धान्यानि आजप्रायं तथा पयः । २३०.५३/२भविष्यति कलौ प्राप्त औशीरं चानुलेपनम् ॥ २३०.५३॥ २३०.५४/१श्वश्रूश्वशुरभूयिष्ठा गुरवश्च नृणां कलौ । २३०.५४/२शालाद्याहारिभार्याश्च सुहृदो मुनिसत्तमाः ॥ २३०.५४॥ २३०.५५/१कस्य माता पिता कस्य यदा कर्मात्मकः पुमान् । २३०.५५/२इति चोदाहरिष्यन्ति श्वशुरानुगता नराः ॥ २३०.५५॥ २३०.५६/१वाङ्मनःकायजैर्दोषैरभिभूताः पुनः पुनः । २३०.५६/२नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः ॥ २३०.५६॥ २३०.५७/१निःसत्यानामशौचानां निर्ह्रीकाणां तथा द्विजाः । २३०.५७/२यद् यद् दुःखाय तत् सर्वं कलिकाले भविष्यति ॥ २३०.५७॥ २३०.५८/१निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते । २३०.५८/२तदा प्रविरलो विप्रः कश्चिल्लोके भविष्यति ॥ २३०.५८॥ २३०.५९/१तत्राल्पेनैव कालेन पुण्यस्कन्धमनुत्तमम् । २३०.५९/२करोति यः कृतयुगे क्रियते तपसा हि यः ॥ २३०.५९॥ २३०.६०/१मुनय ऊचुः । कस्मिन् कालेऽल्पको धर्मो ददाति सुमहाफलम् । २३०.६०/२वक्तुमर्हस्यशेषेण श्रोतुं वाञ्छा प्रवर्तते ॥ २३०.६०॥ २३०.६१/१व्यास उवाच । धन्ये कलौ भवेद् विप्रास्त्वल्पक्लेशैर्महत् फलम् । २३०.६१/२तथा भवेतां स्त्रीशूद्रौ धन्यौ चान्यन् निबोधत ॥ २३०.६१॥ २३०.६२/१यत् कृते दशभिर्वर्षैस्त्रेतायां हायनेन तत् । २३०.६२/२द्वापरे तच्च मासेन अहोरात्रेण तत् कलौ ॥ २३०.६२॥ २३०.६३/१तपसो ब्रह्मचर्यस्य जपादेश्च फलं द्विजाः । २३०.६३/२प्राप्नोति पुरुषस्तेन कलौ साध्विति भाषितुम् ॥ २३०.६३॥ २३०.६४/१ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् । २३०.६४/२यद् आप्नोति तद् आप्नोति कलौ संकीर्त्य केशवम् ॥ २३०.६४॥ २३०.६५/१धर्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ । २३०.६५/२स्वल्पायासेन धर्मज्ञास्तेन तुष्टोऽस्म्यहं कलौ ॥ २३०.६५॥ २३०.६६/१व्रतचर्यापरैर्ग्राह्या वेदाः पूर्वं द्विजातिभिः । २३०.६६/२ततस्तु धर्मसम्प्राप्तैर्यष्टव्यं विधिवद् धनैः ॥ २३०.६६॥ २३०.६७/१वृथा कथा वृथा भोज्यं वृथा स्वं च द्विजन्मनाम् । २३०.६७/२पतनाय तथा भाव्यं तैस्तु संयतिभिः सह ॥ २३०.६७॥ २३०.६८/१असम्यक्करणे दोषास्तेषां सर्वेषु वस्तुषु । २३०.६८/२भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥ २३०.६८॥ २३०.६९/१पारतन्त्र्यात् समस्तेषु तेषां कार्येषु वै ततः । २३०.६९/२लोकान् क्लेशेन महता यजन्ति विनयान्विताः ॥ २३०.६९॥ २३०.७०/१द्विजशुश्रूषणेनैव पाकयज्ञाधिकारवान् । २३०.७०/२निजं जयति वै लोकं शूद्रो धन्यतरस्ततः ॥ २३०.७०॥ २३०.७१/१भक्ष्याभक्ष्येषु नाशास्ति येषां पापेषु वा यतः । २३०.७१/२नियमो मुनिशार्दूलास्तेनासौ साध्वितीरितम् ॥ २३०.७१॥ २३०.७२/१स्वधर्मस्याविरोधेन नरैर्लभ्यं धनं सदा । २३०.७२/२प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि ॥ २३०.७२॥ २३०.७३/१तस्यार्जने महान् क्लेशः पालनेन द्विजोत्तमाः । २३०.७३/२तथा सद्विनियोगाय विज्ञेयं गहनं नृणाम् ॥ २३०.७३॥ २३०.७४/१एभिरन्यैस्तथा क्लेशैः पुरुषा द्विजसत्तमाः । २३०.७४/२निजाञ् जयन्ति वै लोकान् प्राजापत्यादिकान् क्रमात् ॥ २३०.७४॥ २३०.७५/१योषिच्छुश्रूषणाद् भर्तुः कर्मणा मनसा गिरा । २३०.७५/२एतद् विषयमाप्नोति तत्सालोक्यं यतो द्विजाः ॥ २३०.७५॥ २३०.७६/१नातिक्लेशेन महता तान् एव पुरुषो यथा । २३०.७६/२तृतीयं व्याहृतं तेन मया साध्विति योषितः ॥ २३०.७६॥ २३०.७७/१एतद् वः कथितं विप्रा यन्निमित्तमिहागताः । २३०.७७/२तत् पृच्छध्वं यथाकाममहं वक्ष्यामि वः स्फुटम् ॥ २३०.७७॥ २३०.७८/१अल्पेनैव प्रयत्नेन धर्मः सिध्यति वै कलौ । २३०.७८/२नरैरात्मगुणाम्भोभिः क्षालिताखिलकिल्बिषैः ॥ २३०.७८॥ २३०.७९/१शूद्रैश्च द्विजशुश्रूषा+ ।तत्परैर्मुनिसत्तमाः । २३०.७९/२तथा स्त्रीभिरनायासात् पतिशुश्रूषयैव हि ॥ २३०.७९॥ २३०.८०/१ततस्त्रितयमप्येतन् मम धन्यतमं मतम् । २३०.८०/२धर्मसंराधने क्लेशो द्विजातीनां कृतादिषु ॥ २३०.८०॥ २३०.८१/१तथा स्वल्पेन तपसा सिद्धिं यास्यन्ति मानवाः । २३०.८१/२धन्या धर्मं चरिष्यन्ति युगान्ते मुनिसत्तमाः ॥ २३०.८१॥ २३०.८२/१भवद्भिर्यद् अभिप्रेतं तद् एतत् कथितं मया । २३०.८२/२अपृष्टेनापि धर्मज्ञाः किमन्यत् क्रियतां द्विजाः ॥ २३०.८२॥ २३१.१/१मुनय ऊचुः । आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे । २३१.१/२ततो द्वापरविध्वंसं युगान्तं स्पृहयामहे ॥ २३१.१॥ २३१.२/१प्राप्ता वयं हि तत् कालमनया धर्मतृष्णया । २३१.२/२आदद्याम परं धर्मं सुखमल्पेन कर्मणा ॥ २३१.२॥ २३१.३/१संत्रासोद्वेगजननं युगान्तं समुपस्थितम् । २३१.३/२प्रनष्टधर्मं धर्मज्ञ निमित्तैर्वक्तुमर्हसि ॥ २३१.३॥ २३१.४/१व्यास उवाच । अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः । २३१.४/२युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः ॥ २३१.४॥ २३१.५/१अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः । २३१.५/२शूद्राश्च ब्राह्मणाचारा भविष्यन्ति युगक्षये ॥ २३१.५॥ २३१.६/१श्रोत्रियाः काण्डपृष्ठाश्च निष्कर्माणि हवींषि च । २३१.६/२एकपङ्क्त्यामशिष्यन्ति युगान्ते मुनिसत्तमाः ॥ २३१.६॥ २३१.७/१अशिष्टवन्तोऽर्थपरा नरा मद्यामिषप्रियाः । २३१.७/२मित्रभार्यां भजिष्यन्ति युगान्ते पुरुषाधमाः ॥ २३१.७॥ २३१.८/१राजवृत्तिस्थिताश्चौरा राजानश्चौरशीलिनः । २३१.८/२भृत्या ह्यनिर्दिष्टभुजो भविष्यन्ति युगक्षये ॥ २३१.८॥ २३१.९/१धनानि श्लाघनीयानि सतां वृत्तमपूजितम् । २३१.९/२अकुत्सना च पतिते भविष्यति युगक्षये ॥ २३१.९॥ २३१.१०/१प्रनष्टनासाः पुरुषा मुक्तकेशा विरूपिणः । २३१.१०/२ऊनषोडशवर्षाश्च प्रसोष्यन्ति तथा स्त्रियः ॥ २३१.१०॥ २३१.११/१अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । २३१.११/२प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये ॥ २३१.११॥ २३१.१२/१सर्वे ब्रह्म वदिष्यन्ति द्विजा वाजसनेयिकाः । २३१.१२/२शूद्राभा वादिनश्चैव ब्राह्मणाश्चान्त्यवासिनः ॥ २३१.१२॥ २३१.१३/१शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः । २३१.१३/२शूद्रा धर्मं वदिष्यन्ति शाठ्यबुद्ध्योपजीविनः ॥ २३१.१३॥ २३१.१४/१श्वापदप्रचुरत्वं च गवां चैव परिक्षयः । २३१.१४/२साधूनां परिवृत्तिश्च विद्याद् अन्तगते युगे ॥ २३१.१४॥ २३१.१५/१अन्त्या मध्ये निवत्स्यन्ति मध्याश्चान्तनिवासिनः । २३१.१५/२निर्ह्रीकाश्च प्रजाः सर्वा नष्टास्तत्र युगक्षये ॥ २३१.१५॥ २३१.१६/१तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः । २३१.१६/२ऋतवो विपरीताश्च भविष्यन्ति युगक्षये ॥ २३१.१६॥ २३१.१७/१तथा द्विहायना दम्याः कलौ लाङ्गलधारिणः । २३१.१७/२चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति ॥ २३१.१७॥ २३१.१८/१सर्वे शूरकुले जाताः क्षमानाथा भवन्ति हि । २३१.१८/२यथा निम्नाः प्रजाः सर्वा भविष्यन्ति युगक्षये ॥ २३१.१८॥ २३१.१९/१पितृदेयानि दत्तानि भविष्यन्ति तथा सुताः । २३१.१९/२न च धर्मं चरिष्यन्ति मानवा निर्गते युगे ॥ २३१.१९॥ २३१.२०/१ऊषरा बहुला भूमिः पन्थानस्तस्करावृताः । २३१.२०/२सर्वे वाणिकाश्चैव भविष्यन्ति युगक्षये ॥ २३१.२०॥ २३१.२१/१पितृदायाददत्तानि विभजन्ति तथा सुताः । २३१.२१/२हरणे यत्नवन्तोऽपि लोभादिभिर्विरोधिनः ॥ २३१.२१॥ २३१.२२/१सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते । २३१.२२/२भविष्यन्ति युगस्यान्ते नार्यः केशैरलंकृताः ॥ २३१.२२॥ २३१.२३/१निर्वीर्यस्य रतिस्तत्र गृहस्थस्य भविष्यति । २३१.२३/२युगान्ते समनुप्राप्ते नान्या भार्यासमा रतिः ॥ २३१.२३॥ २३१.२४/१कुशीलानार्यभूयिष्ठा वृथारूपसमन्विताः । २३१.२४/२पुरुषाल्पं बहुस्त्रीकं तद् युगान्तस्य लक्षणम् ॥ २३१.२४॥ २३१.२५/१बहुयाचनको लोको न दास्यति परस्परम् । २३१.२५/२राजचौराग्निदण्डादि+ ।क्षीणः क्षयमुपैष्यति ॥ २३१.२५॥ २३१.२६/१अफलानि च सस्यानि तरुणा वृद्धशीलिनः । २३१.२६/२अशीलाः सुखिनो लोके भविष्यन्ति युगक्षये ॥ २३१.२६॥ २३१.२७/१वर्षासु परुषा वाता नीचाः शर्करवर्षिणः । २३१.२७/२संदिग्धः परलोकश्च भविष्यति युगक्षये ॥ २३१.२७॥ २३१.२८/१वैश्या इव च राजन्या धनधान्योपजीविनः । २३१.२८/२युगापक्रमणे पूर्वं भविष्यन्ति न बान्धवाः ॥ २३१.२८॥ २३१.२९/१अप्रवृत्ताः प्रपश्यन्ति समयाः शपथास्तथा । २३१.२९/२ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति ॥ २३१.२९॥ २३१.३०/१भविष्यत्यफलो हर्षः क्रोधश्च सफलो नृणाम् । २३१.३०/२अजाश्चापि निरोत्स्यन्ति पयसोऽर्थे युगक्षये ॥ २३१.३०॥ २३१.३१/१अशास्त्रविहितो यज्ञ एवमेव भविष्यति । २३१.३१/२अप्रमाणं करिष्यन्ति नराः पण्डितमानिनः ॥ २३१.३१॥ २३१.३२/१शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति न संशयः । २३१.३२/२सर्वः सर्वं विजानाति वृद्धान् अनुपसेव्य वै ॥ २३१.३२॥ २३१.३३/१न कश्चिद् अकविर्नाम युगान्ते समुपस्थिते । २३१.३३/२नक्षत्राणि वियोगानि न कर्मस्था द्विजातयः ॥ २३१.३३॥ २३१.३४/१चौरप्रायाश्च राजानो युगान्ते समुपस्थिते । २३१.३४/२कुण्डीवृषा नैकृतिकाः सुरापा ब्रह्मवादिनः ॥ २३१.३४॥ २३१.३५/१अश्वमेधेन यक्ष्यन्ते युगान्ते द्विजसत्तमाः । २३१.३५/२याजयिष्यन्त्ययाज्यांस्तु तथाभक्ष्यस्य भक्षिणः ॥ २३१.३५॥ २३१.३६/१ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते । २३१.३६/२भोःशब्दमभिधास्यन्ति न च कश्चित् पठिष्यति ॥ २३१.३६॥ २३१.३७/१एकशङ्खास्तथा नार्यो गवेधुकपिनद्धकाः । २३१.३७/२नक्षत्राणि विवर्णानि विपरिता दिशो दश ॥ २३१.३७॥ २३१.३८/१संध्यारागो विदग्धाङ्गो भविष्यति युगक्षये । २३१.३८/२प्रेषयन्ति पितृन् पुत्रा वधूः श्वश्रूः स्वकर्मसु ॥ २३१.३८॥ २३१.३९/१युगेष्वेवं निवत्स्यन्ति प्रमदाश्च नरास्तथा । २३१.३९/२अकृत्वाग्राणि भोक्ष्यन्ति द्विजाश्चैवाहुताग्नयः ॥ २३१.३९॥ २३१.४०/१भिक्षां बलिमदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम् । २३१.४०/२वञ्चयित्वा पतीन् सुप्तान् गमिष्यन्ति स्त्रियोऽन्यतः ॥ २३१.४०॥ २३१.४१/१न व्याधितान् नाप्यरूपान् नोद्यतान् नाप्यसूयकान् । २३१.४१/२कृते न प्रतिकर्ता च युगे क्षीणे भविष्यति ॥ २३१.४१॥ २३१.४२/१मुनय ऊचुः । एवं विलम्बिते धर्मे मानुषाः करपीडिताः । २३१.४२/२कुत्र देशे निवत्स्यन्ति किमाहारविहारिणः ॥ २३१.४२॥ २३१.४३/१किंकर्माणः किमीहन्तः किम्प्रमाणाः किमायुषः । २३१.४३/२कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम् ॥ २३१.४३॥ २३१.४४/१व्यास उवाच । अत ऊर्ध्वं च्युते धर्मे गुणहीनाः प्रजास्तथा । २३१.४४/२शीलव्यसनमासाद्य प्राप्स्यन्ति ह्रासमायुषः ॥ २३१.४४॥ २३१.४५/१आयुर्हान्या बलग्नानिर्बलग्नान्या विवर्णता । २३१.४५/२वैवर्ण्याद् व्याधिसम्पीडा निर्वेदो व्याधिपीडनात् ॥ २३१.४५॥ २३१.४६/१निर्वेदाद् आत्मसम्बोधः सम्बोधाद् धर्मशीलता । २३१.४६/२एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम् ॥ २३१.४६॥ २३१.४७/१उद्देशतो धर्मशीलाः केचिन् मध्यस्थतां गताः । २३१.४७/२किंधर्मशीलाः केचित् तु केचिद् अत्र कुतूहलाः ॥ २३१.४७॥ २३१.४८/१प्रत्यक्षमनुमानं च प्रमाणमिति निश्चिताः । २३१.४८/२अप्रमाणं करिष्यन्ति सर्वमित्यपरे जनाः ॥ २३१.४८॥ २३१.४९/१नास्तिक्यपरताश्चापि केचिद् धर्मविलोपकाः । २३१.४९/२भविष्यन्ति नरा मूढा द्विजाः पण्डितमानिनः ॥ २३१.४९॥ २३१.५०/१तदात्वमात्रश्रद्धेया शास्त्रज्ञानबहिष्कृताः । २३१.५०/२दाम्भिकास्ते भविष्यन्ति नरा ज्ञानविलोपिताः ॥ २३१.५०॥ २३१.५१/१तथा विलुलिते धर्मे जनाः श्रेष्ठपुरस्कृताः । २३१.५१/२शुभान् समाचरिष्यन्ति दानशीलपरायणाः ॥ २३१.५१॥ २३१.५२/१सर्वभक्षाः स्वयंगुप्ता निर्घृणा निरपत्रपाः । २३१.५२/२भविष्यन्ति तदा लोके तत् कषायस्य लक्षणम् ॥ २३१.५२॥ २३१.५३/१कषायोपप्लवे काले ज्ञाननिष्ठाप्रणाशने । २३१.५३/२सिद्धिमल्पेन कालेन प्राप्स्यन्ति निरुपस्कृताः ॥ २३१.५३॥ २३१.५४/१विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरे जनाः । २३१.५४/२संश्रयिष्यन्ति भो विप्रास्तत् कषायस्य लक्षणम् ॥ २३१.५४॥ २३१.५५/१महायुद्धं महावर्षं महावातं महातपः । २३१.५५/२भविष्यति युगे क्षीणे तत् कषायस्य लक्षणम् ॥ २३१.५५॥ २३१.५६/१विप्ररूपेण यक्षांसि राजानः कर्णवेदिनः । २३१.५६/२पृथिवीमुपभोक्ष्यन्ति युगान्ते समुपस्थिते ॥ २३१.५६॥ २३१.५७/१निःस्वाध्यायवषट्काराः कुनेतारोऽभिमानिनः । २३१.५७/२क्रव्यादा ब्रह्मरूपेण सर्वभक्ष्या वृथाव्रताः ॥ २३१.५७॥ २३१.५८/१मूर्खाश्चार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदाः । २३१.५८/२व्यवहारोपवृत्ताश्च च्युता धर्माश्च शाश्वतात् ॥ २३१.५८॥ २३१.५९/१हर्तारः पररत्नानां परदारप्रधर्षकाः । २३१.५९/२कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः ॥ २३१.५९॥ २३१.६०/१तेषु प्रभवमाणेषु जनेष्वपि च सर्वशः । २३१.६०/२अभाविनो भविष्यन्ति मुनयो बहुरूपिणः ॥ २३१.६०॥ २३१.६१/१कलौ युगे समुत्पन्नाः प्रधानपुरुषाश्च ये । २३१.६१/२कथायोगेन तान् सर्वान् पूजयिष्यन्ति मानवाः ॥ २३१.६१॥ २३१.६२/१सस्यचौरा भविष्यन्ति तथा चैलापहारिणः । २३१.६२/२भोक्ष्यभोज्यहराश्चैव करण्डानां च हारिणः ॥ २३१.६२॥ २३१.६३/१चौराश्चौरस्य हर्तारो हन्ता हन्तुर्भविष्यति । २३१.६३/२चौरैश्चौरक्षये चापि कृते क्षेमं भविष्यति ॥ २३१.६३॥ २३१.६४/१निःसारे क्षुभिते काले निष्क्रिये संव्यवस्थिते । २३१.६४/२नरा वनं श्रयिष्यन्ति करभारप्रपीडिताः ॥ २३१.६४॥ २३१.६५/१यज्ञकर्मण्युपरते रक्षांसि श्वापदानि च । २३१.६५/२कीटमूषिकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ २३१.६५॥ २३१.६६/१क्षेमं सुभिक्षमारोग्यं सामग्र्यं चैव बन्धुषु । २३१.६६/२उद्देशेषु नराः श्रेष्ठा भविष्यन्ति युगक्षये ॥ २३१.६६॥ २३१.६७/१स्वयम्पालाः स्वयं चौराः प्लवसम्भारसम्भृताः । २३१.६७/२मण्डलैः सम्भविष्यन्ति देशे देशे पृथक् पृथक् ॥ २३१.६७॥ २३१.६८/१स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः । २३१.६८/२नराः सर्वे भविष्यन्ति तदा कालपरिक्षयात् ॥ २३१.६८॥ २३१.६९/१ततः सर्वे समादाय कुमारान् प्रद्रुता भयात् । २३१.६९/२कौशिकीं संतरिष्यन्ति नराः क्षुद्भयपीडिताः ॥ २३१.६९॥ २३१.७०/१अङ्गान् वङ्गान् कलिङ्गांश्च काश्मीरान् अथ कोशलान् । २३१.७०/२ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः ॥ २३१.७०॥ २३१.७१/१कृत्स्नं च हिमवत्पार्श्वं कूलं च लवणाम्भसः । २३१.७१/२विविधं जीर्णपत्त्रं च वल्कलान्यजिनानि च ॥ २३१.७१॥ २३१.७२/१स्वयं कृत्वा निवत्स्यन्ति तस्मिन् भूते युगक्षये । २३१.७२/२अरण्येषु च वत्स्यन्ति नरा म्लेच्छगणैः सह ॥ २३१.७२॥ २३१.७३/१नैव शून्या नवारण्या भविष्यति वसुंधरा । २३१.७३/२अगोप्तारश्च गोप्तारो भविष्यन्ति नराधिपाः ॥ २३१.७३॥ २३१.७४/१मृगैर्मत्स्यैर्विहंगैश्च श्वापदैः सर्पकीटकैः । २३१.७४/२मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः ॥ २३१.७४॥ २३१.७५/१शीर्णपर्णफलाहारा वल्कलान्यजिनानि च । २३१.७५/२स्वयं कृत्वा निवत्स्यन्ति यथा मुनिजनस्तथा ॥ २३१.७५॥ २३१.७६/१बीजानामकृतस्नेहा आहताः काष्ठशङ्कुभिः । २३१.७६/२अजैडकं खरोष्ट्रं च पालयिष्यन्ति नित्यशः ॥ २३१.७६॥ २३१.७७/१नदीस्रोतांसि रोत्स्यन्ति तोयार्थं कूलमाश्रिताः । २३१.७७/२पक्वान्नव्यवहारेण विपणन्तः परस्परम् ॥ २३१.७७॥ २३१.७८/१तनूरुहैर्यथाजातैः समलान्तरसम्भृतैः । २३१.७८/२बह्वपत्याः प्रजाहीनाः कुलशीलविवर्जिताः ॥ २३१.७८॥ २३१.७९/१एवं भविष्यन्ति तदा नराश्चाधर्मजीविनः । २३१.७९/२हीना हीनं तथा धर्मं प्रजा समनुवत्स्यति ॥ २३१.७९॥ २३१.८०/१आयुस्तत्र च मर्त्यानां परं त्रिंशद् भविष्यति । २३१.८०/२दुर्बला विषयग्लाना जराशोकैरभिप्लुताः ॥ २३१.८०॥ २३१.८१/१भविष्यन्ति तदा तेषां रोगैरिन्द्रियसंक्षयः । २३१.८१/२आयुःप्रत्ययसंरोधाद् विषयाद् उपरंस्यते ॥ २३१.८१॥ २३१.८२/१शुश्रूषवो भविष्यन्ति साधूनां दर्शने रताः । २३१.८२/२सत्यं च प्रतिपत्स्यन्ति व्यवहारोपसंक्षयात् ॥ २३१.८२॥ २३१.८३/१भविष्यन्ति च कामानामलाभाद् धर्मशीलिनः । २३१.८३/२करिष्यन्ति च संस्कारं स्वयं च क्षयपीडिताः ॥ २३१.८३॥ २३१.८४/१एवं शुश्रूषवो दाने सत्ये प्राण्यभिरक्षणे । २३१.८४/२ततः पादप्रवृत्ते तु धर्मे श्रेयो निपत्स्यते ॥ २३१.८४॥ २३१.८५/१तेषां लब्धानुमानानां गुणेषु परिवर्तताम् । २३१.८५/२स्वादु किं त्विति विज्ञाय धर्म एव च दृश्यते ॥ २३१.८५॥ २३१.८६/१यथा हानिक्रमं प्राप्तास्तथा ऋद्धिक्रमं गताः । २३१.८६/२प्रगृहीते ततो धर्मे प्रपश्यन्ति कृतं युगम् ॥ २३१.८६॥ २३१.८७/१साधुवृत्तिः कृतयुगे कषाये हानिरुच्यते । २३१.८७/२एक एव तु कालोऽयं हीनवर्णो यथा शशी ॥ २३१.८७॥ २३१.८८/१छन्नश्च तमसा सोमो यथा कलियुगं तथा । २३१.८८/२मुक्तश्च तमसा सोम एवं कृतयुगं च तत् ॥ २३१.८८॥ २३१.८९/१अर्थवादः परं ब्रह्म वेदार्थ इति तं विदुः । २३१.८९/२अविविक्तमविज्ञातं दायाद्यमिह धार्यते ॥ २३१.८९॥ २३१.९०/१इष्टवादस्तपो नाम तपो हि स्थविरीकृतः । २३१.९०/२गुणैः कर्माभिनिर्वृत्तिर्गुणाः शुध्यन्ति कर्मणा ॥ २३१.९०॥ २३१.९१/१आशीस्तु पुरुषं दृष्ट्वा देशकालानुवर्तिनी । २३१.९१/२युगे युगे यथाकालम् ऋषिभिः समुदाहृता ॥ २३१.९१॥ २३१.९२/१धर्मार्थकाममोक्षाणां देवानां च प्रतिक्रिया । २३१.९२/२आशिषश्च शिवाः पुण्यास्तथैवायुर्युगे युगे ॥ २३१.९२॥ २३१.९३/१तथा युगानां परिवर्तनानि । २३१.९३/२चिरप्रवृत्तानि विधिस्वभावात् । २३१.९३/३क्षणं न संतिष्ठति जीवलोकः । २३१.९३/४क्षयोदयाभ्यां परिवर्तमानः ॥ २३१.९३॥ २३२.१/१व्यास उवाच । सर्वेषामेव भूतानां त्रिविधः प्रतिसंचरः । २३२.१/२नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको मतः ॥ २३२.१॥ २३२.२/१ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसंचरः । २३२.२/२आत्यन्तिको वै मोक्षश्च प्राकृतो द्विपरार्धिकः ॥ २३२.२॥ २३२.३/१मुनय ऊचुः । परार्धसंख्यां भगवंस्त्वमाचक्ष्व यथोदिताम् । २३२.३/२द्विगुणीकृतयज्ज्ञेयः प्राकृतः प्रतिसंचरः ॥ २३२.३॥ २३२.४/१व्यास उवाच । स्थानात् स्थानं दशगुणमेकैकं गण्यते द्विजाः । २३२.४/२ततोऽष्टादशमे भागे परार्धमभिधीयते ॥ २३२.४॥ २३२.५/१परार्धं द्विगुणं यत् तु प्राकृतः स लयो द्विजाः । २३२.५/२तदाव्यक्तेऽखिलं व्यक्तं सहेतौ लयमेति वै ॥ २३२.५॥ २३२.६/१निमेषो मानुषो योऽयं मात्रामात्रप्रमाणतः । २३२.६/२तैः पञ्चदशभिः काष्ठा त्रिंशत् काष्ठास्तथा कला ॥ २३२.६॥ २३२.७/१नाडिका तु प्रमाणेन कला च दश पञ्च च । २३२.७/२उन्मानेनाम्भसः सा तु पलान्यर्धत्रयोदश ॥ २३२.७॥ २३२.८/१हेममाषैः कृतच्छिद्रा चतुर्भिश्चतुरङ्गुलैः । २३२.८/२मागधेन प्रमाणेन जलप्रस्थस्तु स स्मृतः ॥ २३२.८॥ २३२.९/१नाडिकाभ्यामथ द्वाभ्यां मुहूर्तो द्विजसत्तमाः । २३२.९/२अहोरात्रं मुहूर्तास्तु त्रिंशन् मासो दिनैस्तथा ॥ २३२.९॥ २३२.१०/१मासैर्द्वादशभिर्वर्षमहोरात्रं तु तद् दिवि । २३२.१०/२त्रिभिर्वर्षशतैर्वर्षं षष्ट्या चैवासुरद्विषाम् ॥ २३२.१०॥ २३२.११/१तैस्तु द्वादशसाहस्रैश्चतुर्युगमुदाहृतम् । २३२.११/२चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥ २३२.११॥ २३२.१२/१स कल्पस्तत्र मनवश्चतुर्दश द्विजोत्तमाः । २३२.१२/२तदन्ते चैव भो विप्रा ब्रह्मनैमित्तिको लयः ॥ २३२.१२॥ २३२.१३/१तस्य स्वरूपमत्युग्रं द्विजेन्द्रा गदतो मम । २३२.१३/२श‍ृणुध्वं प्राकृतं भूयस्ततो वक्ष्याम्यहं लयम् ॥ २३२.१३॥ २३२.१४/१चतुर्युगसहस्रान्ते क्षीणप्राये महीतले । २३२.१४/२अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ॥ २३२.१४॥ २३२.१५/१ततो यान्यल्पसाराणि तानि सत्त्वान्यनेकशः । २३२.१५/२क्षयं यान्ति मुनिश्रेष्ठाः पार्थिवान्यतिपीडनात् ॥ २३२.१५॥ २३२.१६/१ततः स भगवान् कृष्णो रुद्ररूपी तथाव्ययः । २३२.१६/२क्षयाय यतते कर्तुमात्मस्थाः सकलाः प्रजाः ॥ २३२.१६॥ २३२.१७/१ततः स भगवान् विष्णुर्भानोः सप्तसु रश्मिषु । २३२.१७/२स्थितः पिबत्यशेषाणि जलानि मुनिसत्तमाः ॥ २३२.१७॥ २३२.१८/१पीत्वाम्भांसि समस्तानि प्राणिभूतगतानि वै । २३२.१८/२शोषं नयति भो विप्राः समस्तं पृथिवीतलम् ॥ २३२.१८॥ २३२.१९/१समुद्रान् सरितः शैलाञ् शैलप्रस्रवणानि च । २३२.१९/२पातालेषु च यत् तोयं तत् सर्वं नयति क्षयम् ॥ २३२.१९॥ २३२.२०/१ततस्तस्याप्यभावेन तोयाहारोपबृंहिताः । २३२.२०/२सहस्ररश्मयः सप्त जायन्ते तत्र भास्कराः ॥ २३२.२०॥ २३२.२१/१अधश्चोर्ध्वं च ते दीप्तास्ततः सप्त दिवाकराः । २३२.२१/२दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विजाः ॥ २३२.२१॥ २३२.२२/१दह्यमानं तु तैर्दीप्तैस्त्रैलोक्यं दीप्तभास्करैः । २३२.२२/२साद्रिनगार्णवाभोगं निःस्नेहमभिजायते ॥ २३२.२२॥ २३२.२३/१ततो निर्दग्धवृक्षाम्बु त्रैलोक्यमखिलं द्विजाः । २३२.२३/२भवत्येषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥ २३२.२३॥ २३२.२४/१ततः कालाग्निरुद्रोऽसौ भूतसर्गहरो हरः । २३२.२४/२शेषाहिश्वाससंतापात् पातालानि दहत्यधः ॥ २३२.२४॥ २३२.२५/१पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् । २३२.२५/२भूमिमभ्येत्य सकलं दग्ध्वा तु वसुधातलम् ॥ २३२.२५॥ २३२.२६/१भुवो लोकं ततः सर्वं स्वर्गलोकं च दारुणः । २३२.२६/२ज्वालामालामहावर्तस्तत्रैव परिवर्तते ॥ २३२.२६॥ २३२.२७/१अम्बरीषमिवाभाति त्रैलोक्यमखिलं तदा । २३२.२७/२ज्वालावर्तपरीवारमुपक्षीणबलास्ततः ॥ २३२.२७॥ २३२.२८/१ततस्तापपरीतास्तु लोकद्वयनिवासिनः । २३२.२८/२हृतावकाशा गच्छन्ति महर्लोकं द्विजास्तदा ॥ २३२.२८॥ २३२.२९/१तस्माद् अपि महाताप+ ।तप्ता लोकास्ततः परम् । २३२.२९/२गच्छन्ति जनलोकं ते दशावृत्या परैषिणः ॥ २३२.२९॥ २३२.३०/१ततो दग्ध्वा जगत् सर्वं रुद्ररूपी जनार्दनः । २३२.३०/२मुखनिःश्वासजान् मेघान् करोति मुनिसत्तमाः ॥ २३२.३०॥ २३२.३१/१ततो गजकुलप्रख्यास्तडिद्वन्तो निनादिनः । २३२.३१/२उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः ॥ २३२.३१॥ २३२.३२/१केचिद् अञ्जनसंकाशाः केचित् कुमुदसंनिभाः । २३२.३२/२धूमवर्णा घनाः केचित् केचित् पीताः पयोधराः ॥ २३२.३२॥ २३२.३३/१केचिद् धरिद्रावर्णाभा लाक्षारसनिभास्तथा । २३२.३३/२केचिद् वैदूर्यसंकाशा इन्द्रनीलनिभास्तथा ॥ २३२.३३॥ २३२.३४/१शङ्खकुन्दनिभाश्चान्ये जातीकुन्दनिभास्तथा । २३२.३४/२इन्द्रगोपनिभाः केचिन् मनःशिलानिभास्तथा ॥ २३२.३४॥ २३२.३५/१पद्मपत्त्रनिभाः केचिद् उत्तिष्ठन्ति घनाघनाः । २३२.३५/२केचित् पुरवराकाराः केचित् पर्वतसंनिभाः ॥ २३२.३५॥ २३२.३६/१कूटागारनिभाश्चान्ये केचित् स्थलनिभा घनाः । २३२.३६/२महाकाया महारावा पूरयन्ति नभस्तलम् ॥ २३२.३६॥ २३२.३७/१वर्षन्तस्ते महासारास्तमग्निमतिभैरवम् । २३२.३७/२शमयन्त्यखिलं विप्रास्त्रैलोक्यान्तरविस्तृतम् ॥ २३२.३७॥ २३२.३८/१नष्टे चाग्नौ शतं तेऽपि वर्षाणामधिकं घनाः । २३२.३८/२प्लावयन्तो जगत् सर्वं वर्षन्ति मुनिसत्तमाः ॥ २३२.३८॥ २३२.३९/१धाराभिरक्षमात्राभिः प्लावयित्वाखिलां भुवम् । २३२.३९/२भुवो लोकं तथैवोर्ध्वं प्लावयन्ति दिवं द्विजाः ॥ २३२.३९॥ २३२.४०/१अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे । २३२.४०/२वर्षन्ति ते महामेघा वर्षाणामधिकं शतम् ॥ २३२.४०॥ २३३.१/१व्यास उवाच । सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि द्विजोत्तमाः । २३३.१/२एकार्णवं भवत्येतत् त्रैलोक्यमखिलं ततः ॥ २३३.१॥ २३३.२/१अथ निःश्वासजो विष्णोर्वायुस्ताञ् जलदांस्ततः । २३३.२/२नाशं नयति भो विप्रा वर्षाणामधिकं शतम् ॥ २३३.२॥ २३३.३/१सर्वभूतमयोऽचिन्त्यो भगवान् भूतभावनः । २३३.३/२अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ॥ २३३.३॥ २३३.४/१एकार्णवे ततस्तस्मिञ् शेषशय्यास्थितः प्रभुः । २३३.४/२ब्रह्मरूपधरः शेते भगवान् आदिकृद् धरिः ॥ २३३.४॥ २३३.५/१जनलोकगतैः सिद्धैः सनकाद्यैरभिष्टुतः । २३३.५/२ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुभिः ॥ २३३.५॥ २३३.६/१आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः । २३३.६/२आत्मानं वासुदेवाख्यं चिन्तयन् परमेश्वरः ॥ २३३.६॥ २३३.७/१एष नैमित्तिको नाम विप्रेन्द्राः प्रतिसंचरः । २३३.७/२निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ॥ २३३.७॥ २३३.८/१यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् । २३३.८/२निमीलत्येतद् अखिलं मायाशय्याशयेऽच्युते ॥ २३३.८॥ २३३.९/१पद्मयोनेर्दिनं यत् तु चतुर्युगसहस्रवत् । २३३.९/२एकार्णवकृते लोके तावती रात्रिरुच्यते ॥ २३३.९॥ २३३.१०/१ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्यजः । २३३.१०/२ब्रह्मस्वरूपधृग् विष्णुर्यथा वः कथितं पुरा ॥ २३३.१०॥ २३३.११/१इत्येष कल्पसंहारो अन्तरप्रलयो द्विजाः । २३३.११/२नैमित्तिको वः कथितः श‍ृणुध्वं प्राकृतं परम् ॥ २३३.११॥ २३३.१२/१अवृष्ट्यग्न्यादिभिः सम्यक् कृते शय्यालये द्विजाः । २३३.१२/२समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च ॥ २३३.१२॥ २३३.१३/१महदादेर्विकारस्य विशेषात् तत्र संक्षये । २३३.१३/२कृष्णेच्छाकारिते तस्मिन् प्रवृत्ते प्रतिसंचरे ॥ २३३.१३॥ २३३.१४/१आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धादिकं गुणम् । २३३.१४/२आत्तगन्धा ततो भूमिः प्रलयाय प्रकल्पते ॥ २३३.१४॥ २३३.१५/१प्रनष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका । २३३.१५/२आपस्तदा प्रवृत्तास्तु वेगवत्यो महास्वनाः ॥ २३३.१५॥ २३३.१६/१सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च । २३३.१६/२सलिलेनैवोर्मिमता लोकालोकः समन्ततः ॥ २३३.१६॥ २३३.१७/१अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः । २३३.१७/२नश्यन्त्यापः सुतप्ताश्च रसतन्मात्रसंक्षयात् ॥ २३३.१७॥ २३३.१८/१ततश्चापोऽमृतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै । २३३.१८/२अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते ॥ २३३.१८॥ २३३.१९/१स चाग्निः सर्वतो व्याप्य आदत्ते तज्जलं तदा । २३३.१९/२सर्वमापूर्यतो चाभिस्तदा जगद् इदं शनैः ॥ २३३.१९॥ २३३.२०/१अर्चिभिः संतते तस्मिंस्तिर्यग् ऊर्ध्वमधस्तथा । २३३.२०/२ज्योतिषोऽपि परं रूपं वायुरत्ति प्रभाकरम् ॥ २३३.२०॥ २३३.२१/१प्रलीने च ततस्तस्मिन् वायुभूतेऽखिलात्मके । २३३.२१/२प्रनष्टे रूपतन्मात्रे कृतरूपो विभावसुः ॥ २३३.२१॥ २३३.२२/१प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् । २३३.२२/२निरालोके तदा लोके वायुसंस्थे च तेजसि ॥ २३३.२२॥ २३३.२३/१ततः प्रलयमासाद्य वायुसम्भवमात्मनः । २३३.२३/२ऊर्ध्वं च वायुस्तिर्यक् च दोधवीति दिशो दश ॥ २३३.२३॥ २३३.२४/१वायोस्त्वपि गुणं स्पर्शमाकाशं ग्रसते ततः । २३३.२४/२प्रशाम्यति तदा वायुः खं तु तिष्ठत्यनावृतम् ॥ २३३.२४॥ २३३.२५/१अरूपमरसस्पर्शमगन्धवद् अमूर्तिमत् । २३३.२५/२सर्वमापूरयच्चैव सुमहत् तत् प्रकाशते ॥ २३३.२५॥ २३३.२६/१परिमण्डलतस्तत् तु आकाशं शब्दलक्षणम् । २३३.२६/२शब्दमात्रं तथाकाशं सर्वमावृत्य तिष्ठति ॥ २३३.२६॥ २३३.२७/१ततः शब्दगुणं तस्य भूतादिर्ग्रसते पुनः । २३३.२७/२भूतेन्द्रियेषु युगपद् भूतादौ संस्थितेषु वै ॥ २३३.२७॥ २३३.२८/१अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः । २३३.२८/२भूतादिं ग्रसते चापि महाबुद्धिर्विचक्षणा ॥ २३३.२८॥ २३३.२९/१उर्वी महांश्च जगतः प्रान्तेऽन्तर्बाह्यतस्तथा । २३३.२९/२एवं सप्त महाबुद्धिः क्रमात् प्रकृतयस्तथा ॥ २३३.२९॥ २३३.३०/१प्रत्याहारैस्तु ताः सर्वाः प्रविशन्ति परस्परम् । २३३.३०/२येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ॥ २३३.३०॥ २३३.३१/१सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् । २३३.३१/२उदकावरणं ह्यत्र ज्योतिषा पीयते तु तत् ॥ २३३.३१॥ २३३.३२/१ज्योतिर्वायौ लयं याति यात्याकाशे समीरणः । २३३.३२/२आकाशं चैव भूतादिर्ग्रसते तं तथा महान् ॥ २३३.३२॥ २३३.३३/१महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विजाः । २३३.३३/२गुणसाम्यमनुद्रिक्तमन्यूनं च द्विजोत्तमाः ॥ २३३.३३॥ २३३.३४/१प्रोच्यते प्रकृतिर्हेतुः प्रधानं कारणं परम् । २३३.३४/२इत्येषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणी ॥ २३३.३४॥ २३३.३५/१व्यक्तस्वरूपमव्यक्ते तस्यां विप्राः प्रलीयते । २३३.३५/२एकः शुद्धोऽक्षरो नित्यः सर्वव्यापी तथा पुनः ॥ २३३.३५॥ २३३.३६/१सोऽप्यंशः सर्वभूतस्य द्विजेन्द्राः परमात्मनः । २३३.३६/२नश्यन्ति सर्वा यत्रापि नामजात्यादिकल्पनाः ॥ २३३.३६॥ २३३.३७/१सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे । २३३.३७/२स ब्रह्म तत् परं धाम परमात्मा परेश्वरः ॥ २३३.३७॥ २३३.३८/१स विष्णुः सर्वमेवेदं यतो नावर्तते पुनः । २३३.३८/२प्रकृतिर्या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी ॥ २३३.३८॥ २३३.३९/१पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि । २३३.३९/२परमात्मा च सर्वेषामाधारः परमेश्वरः ॥ २३३.३९॥ २३३.४०/१विष्णुनाम्ना स वेदेषु वेदान्तेषु च गीयते । २३३.४०/२प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ २३३.४०॥ २३३.४१/१ताभ्यामुभाभ्यां पुरुषैर्यज्ञमूर्तिः स इज्यते । २३३.४१/२ऋग्यजुःसामभिर्मार्गैः प्रवृत्तैरिज्यते ह्यसौ ॥ २३३.४१॥ २३३.४२/१यज्ञेश्वरो यज्ञपुमान् पुरुषैः पुरुषोत्तमः । २३३.४२/२ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स इज्यते ॥ २३३.४२॥ २३३.४३/१निवृत्तैर्योगमार्गैश्च विष्णुर्मुक्तिफलप्रदः । २३३.४३/२ह्रस्वदीर्घप्लुतैर्यत् तु किंचिद् वस्त्वभिधीयते ॥ २३३.४३॥ २३३.४४/१यच्च वाचामविषयस्तत् सर्वं विष्णुरव्ययः । २३३.४४/२व्यक्तः स एवमव्यक्तः स एव पुरुषोऽव्ययः ॥ २३३.४४॥ २३३.४५/१परमात्मा च विश्वात्मा विश्वरूपधरो हरिः । २३३.४५/२व्यक्ताव्यक्तात्मिका तस्मिन् प्रकृतिः सा विलीयते ॥ २३३.४५॥ २३३.४६/१पुरुषश्चापि भो विप्रा यस्तद् अव्याकृतात्मनि । २३३.४६/२द्विपरार्धात्मकः कालः कथितो यो मया द्विजाः ॥ २३३.४६॥ २३३.४७/१तद् अहस्तस्य विप्रेन्द्रा विष्णोरीशस्य कथ्यते । २३३.४७/२व्यक्ते तु प्रकृतौ लीने प्रकृत्यां पुरुषे तथा ॥ २३३.४७॥ २३३.४८/१तत्रास्थिते निशा तस्य तत्प्रमाणा तपोधनाः । २३३.४८/२नैवाहस्तस्य च निशा नित्यस्य परमात्मनः ॥ २३३.४८॥ २३३.४९/१उपचारात् तथाप्येतत् तस्येशस्य तु कथ्यते । २३३.४९/२इत्येष मुनिशार्दूलाः कथितः प्राकृतो लयः ॥ २३३.४९॥ २३४.१/१व्यास उवाच । आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः । २३४.१/२उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ २३४.१॥ २३४.२/१आध्यात्मिकोऽपि द्विविधः शारीरो मानसस्तथा । २३४.२/२शारीरो बहुभिर्भेदैर्भिद्यते श्रूयतां च सः ॥ २३४.२॥ २३४.३/१शिरोरोगप्रतिश्याय+ ।ज्वरशूलभगंदरैः । २३४.३/२गुल्मार्शःश्वयथुश्वास+ ॅह्छर्द्यादिभिरनेकधा ॥ २३४.३॥ २३४.४/१तथाक्षिरोगातीसार+ ।कुष्ठाङ्गामयसंज्ञकैः । २३४.४/२भिद्यते देहजस्तापो मानसं श्रोतुमर्हथ ॥ २३४.४॥ २३४.५/१कामक्रोधभयद्वेष+ ।लोभमोहविषादजः । २३४.५/२शोकासूयावमानेर्ष्या+ ंआत्सर्याभिभवस्तथा ॥ २३४.५॥ २३४.६/१मानसोऽपि द्विजश्रेष्ठास्तापो भवति नैकधा । २३४.६/२इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ २३४.६॥ २३४.७/१मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः । २३४.७/२सरीसृपाद्यैश्च नृणां जन्यते चाधिभौतिकः ॥ २३४.७॥ २३४.८/१शीतोष्णवातवर्षाम्बु+ ।वैद्युतादिसमुद्भवः । २३४.८/२तापो द्विजवरश्रेष्ठाः कथ्यते चाधिदैविकः ॥ २३४.८॥ २३४.९/१गर्भजन्मजराज्ञान+ ंऋत्युनारकजं तथा । २३४.९/२दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तमाः ॥ २३४.९॥ २३४.१०/१सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते । २३४.१०/२उल्बसंवेष्टितो भग्न+ ।पृष्ठग्रीवास्थिसंहतिः ॥ २३४.१०॥ २३४.११/१अत्यम्लकटुतीक्ष्णोष्ण+ ।लवणैर्मातृभोजनैः । २३४.११/२अतितापिभिरत्यर्थं बाध्यमानोऽतिवेदनः ॥ २३४.११॥ २३४.१२/१प्रसारणाकुञ्चनादौ नागानां प्रभुरात्मनः । २३४.१२/२शकृन्मूत्रमहापङ्क+ ।शायी सर्वत्र पीडितः ॥ २३४.१२॥ २३४.१३/१निरुच्छ्वासः सचैतन्यः स्मरञ् जन्मशतान्यथ । २३४.१३/२आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥ २३४.१३॥ २३४.१४/१जायमानः पुरीषासृङ्+ ंऊत्रशुक्राविलाननः । २३४.१४/२प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ २३४.१४॥ २३४.१५/१अधोमुखस्तैः क्रियते प्रबलैः सूतिमारुतैः । २३४.१५/२क्लेशैर्निष्क्रान्तिमाप्नोति जठरान् मातुरातुरः ॥ २३४.१५॥ २३४.१६/१मूर्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना । २३४.१६/२विज्ञानभ्रंशमाप्नोति जातस्तु मुनिसत्तमाः ॥ २३४.१६॥ २३४.१७/१कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः । २३४.१७/२पूतिव्रणान् निपतितो धरण्यां क्रिमिको यथा ॥ २३४.१७॥ २३४.१८/१कण्डूयनेऽपि चाशक्तः परिवर्तेऽप्यनीश्वरः । २३४.१८/२स्तनपानादिकाहारमवाप्नोति परेच्छया ॥ २३४.१८॥ २३४.१९/१अशुचिस्रस्तरे सुप्तः कीटदंशादिभिस्तथा । २३४.१९/२भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ २३४.१९॥ २३४.२०/१जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च । २३४.२०/२बालभावे यदाप्नोति आधिभूतादिकानि च ॥ २३४.२०॥ २३४.२१/१अज्ञानतमसा छन्नो मूढान्तःकरणो नरः । २३४.२१/२न जानाति कुतः कोऽहं कुत्र गन्ता किमात्मकः ॥ २३४.२१॥ २३४.२२/१केन बन्धेन बद्धोऽहं कारणं किमकारणम् । २३४.२२/२किं कार्यं किमकार्यं वा किं वाच्यं किं न चोच्यते ॥ २३४.२२॥ २३४.२३/१को धर्मः कश्च वाधर्मः कस्मिन् वर्तेत वै कथम् । २३४.२३/२किं कर्तव्यमकर्तव्यं किं वा किं गुणदोषवत् ॥ २३४.२३॥ २३४.२४/१एवं पशुसमैर्मूढैरज्ञानप्रभवं महत् । २३४.२४/२अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः ॥ २३४.२४॥ २३४.२५/१अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः । २३४.२५/२अज्ञानिनां प्रवर्तन्ते कर्मलोपस्ततो द्विजाः ॥ २३४.२५॥ २३४.२६/१नरकं कर्मणां लोपात् फलमाहुर्महर्षयः । २३४.२६/२तस्माद् अज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ २३४.२६॥ २३४.२७/१जराजर्जरदेहश्च शिथिलावयवः पुमान् । २३४.२७/२विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ २३४.२७॥ २३४.२८/१दूरप्रनष्टनयनो व्योमान्तर्गततारकः । २३४.२८/२नासाविवरनिर्यात+ ।रोमपुञ्जश्चलद्वपुः ॥ २३४.२८॥ २३४.२९/१प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः । २३४.२९/२उत्सन्नजठराग्नित्वाद् अल्पाहारोऽल्पचेष्टितः ॥ २३४.२९॥ २३४.३०/१कृच्छ्रचङ्क्रमणोत्थान+ ।शयनासनचेष्टितः । २३४.३०/२मन्दीभवच्छ्रोत्रनेत्र+ ।गलल्लालाविलाननः ॥ २३४.३०॥ २३४.३१/१अनायत्तैः समस्तैश्च करणैर्मरणोन्मुखः । २३४.३१/२तत्क्षणेऽप्यनुभूतानामस्मर्ताखिलवस्तुनाम् ॥ २३४.३१॥ २३४.३२/१सकृद् उच्चारिते वाक्ये समुद्भूतमहाश्रमः । २३४.३२/२श्वासकासामयायास+ ।समुद्भूतप्रजागरः ॥ २३४.३२॥ २३४.३३/१अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी । २३४.३३/२भृत्यात्मपुत्रदाराणामपमानपराकृतः ॥ २३४.३३॥ २३४.३४/१प्रक्षीणाखिलशौचश्च विहाराहारसंस्पृहः । २३४.३४/२हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥ २३४.३४॥ २३४.३५/१अनुभूतमिवान्यस्मिञ् जन्मन्यात्मविचेष्टितम् । २३४.३५/२संस्मरन् यौवने दीर्घं निश्वसित्यतितापितः ॥ २३४.३५॥ २३४.३६/१एवमादीनि दुःखानि जरायामनुभूय च । २३४.३६/२मरणे यानि दुःखानि प्राप्नोति श‍ृणु तान्यपि ॥ २३४.३६॥ २३४.३७/१श्लथग्रीवाङ्घ्रिहस्तोऽथ प्राप्तो वेपथुना नरः । २३४.३७/२मुहुर्ग्लानिपरश्चासौ मुहुर्ज्ञानबलान्वितः ॥ २३४.३७॥ २३४.३८/१हिरण्यधान्यतनय+ ।भार्याभृत्यगृहादिषु । २३४.३८/२एते कथं भविष्यन्तीत्यतीव ममताकुलः ॥ २३४.३८॥ २३४.३९/१मर्मविद्भिर्महारोगैः क्रकचैरिव दारुणैः । २३४.३९/२शरैरिवान्तकस्योग्रैश्छिद्यमानास्थिबन्धनः ॥ २३४.३९॥ २३४.४०/१परिवर्तमानताराक्षि हस्तपादं मुहुः क्षिपन् । २३४.४०/२संशुष्यमाणताल्वोष्ठ+ ।कण्ठो घुरघुरायते ॥ २३४.४०॥ २३४.४१/१निरुद्धकण्ठदेशोऽपि उदानश्वासपीडितः । २३४.४१/२तापेन महता व्याप्तस्तृषा व्याप्तस्तथा क्षुधा ॥ २३४.४१॥ २३४.४२/१क्लेशाद् उत्क्रान्तिमाप्नोति याम्यकिंकरपीडितः । २३४.४२/२ततश्च यातनादेहं क्लेशेन प्रतिपद्यते ॥ २३४.४२॥ २३४.४३/१एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् । २३४.४३/२श‍ृणुध्वं नरके यानि प्राप्यन्ते पुरुषैर्मृतैः ॥ २३४.४३॥ २३४.४४/१याम्यकिंकरपाशादि+ ।ग्रहणं दण्डताडनम् । २३४.४४/२यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ॥ २३४.४४॥ २३४.४५/१करम्भवालुकावह्नि+ ।यन्त्रशस्त्रादिभीषणे । २३४.४५/२प्रत्येकं यातनायाश्च यातनादि द्विजोत्तमाः ॥ २३४.४५॥ २३४.४६/१क्रकचैः पीड्यमानानां मृषायां चापि ध्माप्यताम् । २३४.४६/२कुठारैः पाट्यमानानां भूमौ चापि निखन्यताम् ॥ २३४.४६॥ २३४.४७/१शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् । २३४.४७/२गृध्रैः सम्भक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम् ॥ २३४.४७॥ २३४.४८/१क्वथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे । २३४.४८/२उच्चान् निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ २३४.४८॥ २३४.४९/१नरके यानि दुःखानि पापहेतूद्भवानि वै । २३४.४९/२प्राप्यन्ते नारकैर्विप्रास्तेषां संख्या न विद्यते ॥ २३४.४९॥ २३४.५०/१न केवलं द्विजश्रेष्ठा नरके दुःखपद्धतिः । २३४.५०/२स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ॥ २३४.५०॥ २३४.५१/१पुनश्च गर्भो भवति जायते च पुनर्नरः । २३४.५१/२गर्भे विलीयते भूयो जायमानोऽस्तमेति च ॥ २३४.५१॥ २३४.५२/१जातमात्रश्च म्रियते बालभावे च यौवने । २३४.५२/२यद् यत् प्रीतिकरं पुंसां वस्तु विप्राः प्रजायते ॥ २३४.५२॥ २३४.५३/१तद् एव दुःखवृक्षस्य बीजत्वमुपगच्छति । २३४.५३/२कलत्रपुत्रमित्रादि+ ।गृहक्षेत्रधनादिकैः ॥ २३४.५३॥ २३४.५४/१क्रियते न तथा भूरि सुखं पुंसां यथासुखम् । २३४.५४/२इति संसारदुःखार्क+ ।तापतापितचेतसाम् ॥ २३४.५४॥ २३४.५५/१विमुक्तिपादपच्छायाम् ऋते कुत्र सुखं नृणाम् । २३४.५५/२तद् अस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः ॥ २३४.५५॥ २३४.५६/१गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः । २३४.५६/२निरस्तातिशयाह्लादं सुखभावैकलक्षणम् ॥ २३४.५६॥ २३४.५७/१भेषजं भगवत्प्राप्तिरेका चात्यन्तिकी मता । २३४.५७/२तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः ॥ २३४.५७॥ २३४.५८/१तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं द्विजोत्तमाः । २३४.५८/२आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ॥ २३४.५८॥ २३४.५९/१शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् । २३४.५९/२अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ॥ २३४.५९॥ २३४.६०/१यथा सूर्यस्तथा ज्ञानं यद् वै विप्रा विवेकजम् । २३४.६०/२मनुरप्याह वेदार्थं स्मृत्वा यन् मुनिसत्तमाः ॥ २३४.६०॥ २३४.६१/१तद् एतच्छ्रूयतामत्र सम्बन्धे गदतो मम । २३४.६१/२द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥ २३४.६१॥ २३४.६२/१शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति । २३४.६२/२द्वे विद्ये वै वेदितव्ये इति चाथर्वणी श्रुतिः ॥ २३४.६२॥ २३४.६३/१परया ह्यक्षरप्राप्तिरृग्वेदादिमयापरा । २३४.६३/२यत् तद् अव्यक्तमजरमचिन्त्यमजमव्ययम् ॥ २३४.६३॥ २३४.६४/१अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम् । २३४.६४/२वित्तं सर्वगतं नित्यं भूतयोनिमकारणम् ॥ २३४.६४॥ २३४.६५/१व्याप्यं व्याप्तं यतः सर्वं तद् वै पश्यन्ति सूरयः । २३४.६५/२तद् ब्रह्म परमं धाम तद् धेयं मोक्षकाङ्क्षिभिः ॥ २३४.६५॥ २३४.६६/१श्रुतिवाक्योदितं सूक्ष्मं तद् विष्णोः परमं पदम् । २३४.६६/२उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ॥ २३४.६६॥ २३४.६७/१वेत्ति विद्यामविद्यां च स वाच्यो भगवान् इति । २३४.६७/२ज्ञानशक्तिबलैश्वर्य+ ।वीर्यतेजांस्यशेषतः ॥ २३४.६७॥ २३४.६८/१भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः । २३४.६८/२सर्वाणि तत्र भूतानि निवसन्ति परात्मनि ॥ २३४.६८॥ २३४.६९/१भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः । २३४.६९/२उवाचेदं महर्षिभ्यः पुरा पृष्टः प्रजापतिः ॥ २३४.६९॥ २३४.७०/१नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः । २३४.७०/२भूतेषु वसते योऽन्तर्वसन्त्यत्र च तानि यत् । २३४.७०/३धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ २३४.७०॥ २३४.७१/१स सर्वभूतप्रकृतिर्गुणांश्च । २३४.७१/२दोषांश्च सर्वान् सगुणो ह्यतीतः । २३४.७१/३अतीतसर्वावरणोऽखिलात्मा । २३४.७१/४तेनावृतं यद् भुवनान्तरालम् ॥ २३४.७१॥ २३४.७२/१समस्तकल्याणगुणात्मको हि । २३४.७२/२स्वशक्तिलेशादृतभूतसर्गः । २३४.७२/३इच्छागृहीताभिमतोरुदेहः । २३४.७२/४संसाधिताशेषजगद्धितोऽसौ ॥ २३४.७२॥ २३४.७३/१तेजोबलैश्वर्यमहावरोधः । २३४.७३/२स्ववीर्यशक्त्यादिगुणैकराशिः । २३४.७३/३परः पराणां सकला न यत्र । २३४.७३/४क्लेशादयः सन्ति परापरेशे ॥ २३४.७३॥ २३४.७४/१स ईश्वरो व्यष्टिसमष्टिरूपो । <234।74/2>ऽव्यक्तस्वरूपः प्रकटस्वरूपः । २३४.७४/३सर्वेश्वरः सर्वदृक् सर्ववेत्ता । २३४.७४/४समस्तशक्तिः परमेश्वराख्यः ॥ २३४.७४॥ २३४.७५/१संज्ञायते येन तद् अस्तदोषम् । २३४.७५/२शुद्धं परं निर्मलमेकरूपम् । २३४.७५/३संदृश्यते वाप्यथ गम्यते वा । २३४.७५/४तज्ज्ञानमज्ञानमतोऽन्यद् उक्तम् ॥ २३४.७५॥ २३५.१/१मुनय ऊचुः । इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम् । २३५.१/२यं विदित्वाव्ययं तत्र युञ्जामः पुरुषोत्तमम् ॥ २३५.१॥ २३५.२/१श्रुत्वा स वचनं तेषां कृष्णद्वैपायनस्तदा । २३५.२/२अब्रवीत् परमप्रीतो योगी योगविदां वरः ॥ २३५.२॥ २३५.३/१व्यास उवाच । योगं वक्ष्यामि भो विप्राः श‍ृणुध्वं भवनाशनम् । २३५.३/२यमभ्यस्याप्नुयाद् योगी मोक्षं परमदुर्लभम् ॥ २३५.३॥ २३५.४/१श्रुत्वादौ योगशास्त्राणि गुरुमाराध्य भक्तितः । २३५.४/२इतिहासं पुराणं च वेदांश्चैव विचक्षणः ॥ २३५.४॥ २३५.५/१आहारं योगदोषांश्च देशकालं च बुद्धिमान् । २३५.५/२ज्ञात्वा समभ्यसेद् योगं निर्द्वंद्वो निष्परिग्रहः ॥ २३५.५॥ २३५.६/१भुञ्जन् सक्तुं यवागूं च तक्रमूलफलं पयः । २३५.६/२यावकं कणपिण्याकमाहारं योगसाधनम् ॥ २३५.६॥ २३५.७/१न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा । २३५.७/२न द्वंद्वे न च शीते च न चोष्णे नानिलात्मके ॥ २३५.७॥ २३५.८/१सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे । २३५.८/२सरीसृपे श्मशाने च न नद्यन्तेऽग्निसंनिधौ ॥ २३५.८॥ २३५.९/१न चैत्ये न च वल्मीके सभये कूपसंनिधौ । २३५.९/२न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित् ॥ २३५.९॥ २३५.१०/१देशान् एतान् अनादृत्य मूढत्वाद् यो युनक्ति वै । २३५.१०/२प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः ॥ २३५.१०॥ २३५.११/१बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता । २३५.११/२ज्वरश्च जायते सद्यस्तद्वद् अज्ञानसम्भवः ॥ २३५.११॥ २३५.१२/१तस्मात् सर्वात्मना कार्या रक्षा योगविदा सदा । २३५.१२/२धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥ २३५.१२॥ २३५.१३/१आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे । २३५.१३/२शून्यागारे शुचौ रम्ये चैकान्ते देवतालये ॥ २३५.१३॥ २३५.१४/१रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः । २३५.१४/२पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः ॥ २३५.१४॥ २३५.१५/१आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले । २३५.१५/२नातिनीचे न चोच्छ्रिते निःस्पृहः सत्यवाक् शुचिः ॥ २३५.१५॥ २३५.१६/१युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः । २३५.१६/२सर्वद्वंद्वसहो धीरः समकायाङ्घ्रिमस्तकः ॥ २३५.१६॥ २३५.१७/१नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः । २३५.१७/२संस्थाप्य दृष्टिं नासाग्रे प्राणान् आयम्य वाग्यतः ॥ २३५.१७॥ २३५.१८/१समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः । २३५.१८/२प्रणवं दीर्घमुद्यम्य संवृतास्यः सुनिश्चलः ॥ २३५.१८॥ २३५.१९/१रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा । २३५.१९/२संछाद्य निर्मले शान्ते स्थितः संवृतलोचनः ॥ २३५.१९॥ २३५.२०/१हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम् । २३५.२०/२युञ्जीत सततं योगी मुक्तिदं पुरुषोत्तमम् ॥ २३५.२०॥ २३५.२१/१करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत् । २३५.२१/२क्षेत्रज्ञश्च परे योज्यस्ततो युञ्जति योगवित् ॥ २३५.२१॥ २३५.२२/१मनो यस्यान्तमभ्येति परमात्मनि चञ्चलम् । २३५.२२/२संत्यज्य विषयांस्तस्य योगसिद्धिः प्रकाशिता ॥ २३५.२२॥ २३५.२३/१यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते । २३५.२३/२समाधौ योगयुक्तस्य तदाभ्येति परं पदम् ॥ २३५.२३॥ २३५.२४/१असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु । २३५.२४/२भवत्यानन्दमासाद्य तदा निर्वाणम् ऋच्छति ॥ २३५.२४॥ २३५.२५/१शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम् । २३५.२५/२प्राप्य योगबलाद् योगी मुच्यते नात्र संशयः ॥ २३५.२५॥ २३५.२६/१निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः । २३५.२६/२सर्वत्रानित्यबुद्धिस्तु योगी मुच्येत नान्यथा ॥ २३५.२६॥ २३५.२७/१इन्द्रियाणि न सेवेत वैराग्येण च योगवित् । २३५.२७/२सदा चाभ्यासयोगेन मुच्यते नात्र संशयः ॥ २३५.२७॥ २३५.२८/१न च पद्मासनाद् योगो न नासाग्रनिरीक्षणात् । २३५.२८/२मनसश्चेन्द्रियाणां च संयोगो योग उच्यते ॥ २३५.२८॥ २३५.२९/१एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः । २३५.२९/२संसारमोक्षहेतुश्च किमन्यच्छ्रोतुमिच्छथ ॥ २३५.२९॥ २३५.३०/१लोमहर्षण उवाच । श्रुत्वा ते वचनं तस्य साधु साध्विति चाब्रुवन् । २३५.३०/२व्यासं प्रशस्य सम्पूज्य पुनः प्रष्टुं समुद्यताः ॥ २३५.३०॥ २३६.१/१मुनय ऊचुः । तव वक्त्राब्धिसम्भूतममृतं वाङ्मयं मुने । २३६.१/२पिबतां नो द्विजश्रेष्ठ न तृप्तिरिह दृश्यते ॥ २३६.१॥ २३६.२/१तस्माद् योगं मुने ब्रूहि विस्तरेण विमुक्तिदम् । २३६.२/२सांख्यं च द्विपदां श्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ २३६.२॥ २३६.३/१प्रज्ञावाञ् श्रोत्रियो यज्वा ख्यातः प्राज्ञोऽनसूयकः । २३६.३/२सत्यधर्ममतिर्ब्रह्मन् कथं ब्रह्माधिगच्छति ॥ २३६.३॥ २३६.४/१तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया । २३६.४/२सांख्ये वा यदि वा योग एतत् पृष्टो वदस्व नः ॥ २३६.४॥ २३६.५/१मनसश्चेन्द्रियाणां च यथैकाग्र्यमवाप्यते । २३६.५/२येनोपायेन पुरुषस्तत् त्वं व्याख्यातुमर्हसि ॥ २३६.५॥ २३६.६/१व्यास उवाच । नान्यत्र ज्ञानतपसोर्नान्यत्रेन्द्रियनिग्रहात् । २३६.६/२नान्यत्र सर्वसंत्यागात् सिद्धिं विन्दति कश्चन ॥ २३६.६॥ २३६.७/१महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः । २३६.७/२भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु ॥ २३६.७॥ २३६.८/१भूमेर्देहो जलात् स्नेहो ज्योतिषश्चक्षुषी स्मृते । २३६.८/२प्राणापानाश्रयो वायुः कोष्ठाऽऽकाशं शरीरिणाम् ॥ २३६.८॥ २३६.९/१क्रान्तौ विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति । २३६.९/२कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती ॥ २३६.९॥ २३६.१०/१कर्णौ त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी । २३६.१०/२दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥ २३६.१०॥ २३६.११/१शब्दस्पर्शौ तथा रूपं रसं गन्धं च पञ्चमम् । २३६.११/२इन्द्रियार्थान् पृथग् विद्याद् इन्द्रियेभ्यस्तु नित्यदा ॥ २३६.११॥ २३६.१२/१इन्द्रियाणि मनो युङ्क्ते अवश्यान् इव राजिनः मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः ॥ २३६.१२॥ २३६.१३/१इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः । २३६.१३/२नियमे च विसर्गे च भूतात्मा मनसस्तथा ॥ २३६.१३॥ २३६.१४/१इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः । २३६.१४/२प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥ २३६.१४॥ २३६.१५/१आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतनाः । २३६.१५/२सत्त्वं हि तेजः सृजति न गुणान् वै कथंचन ॥ २३६.१५॥ २३६.१६/१एवं सप्तदशं देहं वृतं षोडशभिर्गुणैः । २३६.१६/२मनीषी मनसा विप्राः पश्यत्यात्मानमात्मनि ॥ २३६.१६॥ २३६.१७/१न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः । २३६.१७/२मनसा तु प्रदीप्तेन महान् आत्मा प्रकाशते ॥ २३६.१७॥ २३६.१८/१अशब्दस्पर्शरूपं तच्चारसागन्धमव्ययम् । २३६.१८/२अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ॥ २३६.१८॥ २३६.१९/१अव्यक्तं सर्वदेहेषु मर्त्येषु परमार्चितम् । २३६.१९/२योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयतः ॥ २३६.१९॥ २३६.२०/१विद्याविनयसम्पन्न+ ।ब्राह्मणे गवि हस्तिनि । २३६.२०/२शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ २३६.२०॥ २३६.२१/१स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च । २३६.२१/२वसत्येको महान् आत्मा येन सर्वमिदं ततम् ॥ २३६.२१॥ २३६.२२/१सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । २३६.२२/२यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ॥ २३६.२२॥ २३६.२३/१यावान् आत्मनि वेदात्मा तावान् आत्मा परात्मनि । २३६.२३/२य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥ २३६.२३॥ २३६.२४/१सर्वभूतात्मभूतस्य सर्वभूतहितस्य च । २३६.२४/२देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ २३६.२४॥ २३६.२५/१शकुन्तानामिवाकाशे मत्स्यानामिव चोदके । २३६.२५/२यथा गतिर्न दृश्येत तथा ज्ञानविदां गतिः ॥ २३६.२५॥ २३६.२६/१कालः पचति भूतानि सर्वाण्येवात्मनात्मनि । २३६.२६/२यस्मिंस्तु पच्यते कालस्तन् न वेदेह कश्चन ॥ २३६.२६॥ २३६.२७/१न तद् ऊर्ध्वं न तिर्यक् च नाधो न च पुनः पुनः । २३६.२७/२न मध्ये प्रतिगृह्णीते नैव किंचिन् न कश्चन ॥ २३६.२७॥ २३६.२८/१सर्वे तत्स्था इमे लोका बाह्यमेषां न किंचन । २३६.२८/२यद्यप्यग्रे समागच्छेद् यथा बाणो गुणच्युतः ॥ २३६.२८॥ २३६.२९/१नैवान्तं कारणस्येयाद् यद्यपि स्यान् मनोजवः । २३६.२९/२तस्मात् सूक्ष्मतरं नास्ति नास्ति स्थूलतरं तथा ॥ २३६.२९॥ २३६.३०/१सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् । २३६.३०/२सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ २३६.३०॥ २३६.३१/१तद् एवाणोरणुतरं तन् महद्भ्यो महत्तरम् । २३६.३१/२तद् अन्तः सर्वभूतानां ध्रुवं तिष्ठन् न दृश्यते ॥ २३६.३१॥ २३६.३२/१अक्षरं च क्षरं चैव द्वेधा भावोऽयमात्मनः । २३६.३२/२क्षरः सर्वेषु भूतेषु दिव्यं त्वमृतमक्षरम् ॥ २३६.३२॥ २३६.३३/१नवद्वारं पुरं कृत्वा हंसो हि नियतो वशी । २३६.३३/२ईदृशः सर्वभूतस्य स्थावरस्य चरस्य च ॥ २३६.३३॥ २३६.३४/१हानेनाभिविकल्पानां नराणां संचयेन च । २३६.३४/२शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः ॥ २३६.३४॥ २३६.३५/१हंसोक्तं च क्षरं चैव कूटस्थं यत् तद् अक्षरम् । २३६.३५/२तद् विद्वान् अक्षरं प्राप्य जहाति प्राणजन्मनी ॥ २३६.३५॥ २३६.३६/१व्यास उवाच । भवतां पृच्छतां विप्रा यथावद् इह तत्त्वतः । २३६.३६/२सांख्यं ज्ञानेन संयुक्तं यद् एतत् कीर्तितं मया ॥ २३६.३६॥ २३६.३७/१योगकृत्यं तु भो विप्राः कीर्तयिष्याम्यतः परम् । २३६.३७/२एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ॥ २३६.३७॥ २३६.३८/१आत्मनो व्यापिनो ज्ञानं ज्ञानमेतद् अनुत्तमम् । २३६.३८/२तद् एतद् उपशान्तेन दान्तेनाध्यात्मशीलिना ॥ २३६.३८॥ २३६.३९/१आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा । २३६.३९/२योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः ॥ २३६.३९॥ २३६.४०/१कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् । २३६.४०/२क्रोधं शमेन जयति कामं संकल्पवर्जनात् ॥ २३६.४०॥ २३६.४१/१सत्त्वसंसेवनाद् धीरो निद्रामुच्छेत्तुमर्हति । २३६.४१/२धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा ॥ २३६.४१॥ २३६.४२/१चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा । २३६.४२/२अप्रमादाद् भयं जह्याद् दम्भं प्राज्ञोपसेवनात् ॥ २३६.४२॥ २३६.४३/१एवमेतान् योगदोषाञ् जयेन् नित्यमतन्द्रितः । २३६.४३/२अग्नींश्च ब्राह्मणांश्चाथ देवताः प्रणमेत् सदा ॥ २३६.४३॥ २३६.४४/१वर्जयेद् उद्धतां वाचं हिंसायुक्तां मनोनुगाम् । २३६.४४/२ब्रह्मतेजोमयं शुक्रं यस्य सर्वमिदं जगत् ॥ २३६.४४॥ २३६.४५/१एतस्य भूतभूतस्य दृष्टं स्थावरजङ्गमम् । २३६.४५/२ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ २३६.४५॥ २३६.४६/१शौचं चैवात्मनः शुद्धिरिन्द्रियाणां च निग्रहः । २३६.४६/२एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ॥ २३६.४६॥ २३६.४७/१समः सर्वेषु भूतेषु लभ्यालभ्येन वर्तयन् । २३६.४७/२धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ २३६.४७॥ २३६.४८/१कामक्रोधौ वशे कृत्वा निषेवेद् ब्रह्मणः पदम् । २३६.४८/२मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः ॥ २३६.४८॥ २३६.४९/१पूर्वरात्रे परार्धे च धारयेन् मन आत्मनः । २३६.४९/२जन्तोः पञ्चेन्द्रियस्यास्य यद्येकं क्लिन्नमिन्द्रियम् ॥ २३६.४९॥ २३६.५०/१ततोऽस्य स्रवति प्रज्ञा गिरेः पादाद् इवोदकम् । २३६.५०/२मनसः पूर्वमादद्यात् कूर्माणामिव मत्स्यहा ॥ २३६.५०॥ २३६.५१/१ततः श्रोत्रं ततश्चक्षुर्जिह्वा घ्राणं च योगवित् । २३६.५१/२तत एतानि संयम्य मनसि स्थापयेद् यदि ॥ २३६.५१॥ २३६.५२/१तथैवापोह्य संकल्पान् मनो ह्यात्मनि धारयेत् । २३६.५२/२पञ्चेन्द्रियाणि मनसि हृदि संस्थापयेद् यदि ॥ २३६.५२॥ २३६.५३/१यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि । २३६.५३/२प्रसीदन्ति च संस्थायां तदा ब्रह्म प्रकाशते ॥ २३६.५३॥ २३६.५४/१विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान् । २३६.५४/२वैद्युतोऽग्निरिवाकाशे पश्यन्त्यात्मानमात्मनि ॥ २३६.५४॥ २३६.५५/१सर्वं तत्र तु सर्वत्र व्यापकत्वाच्च दृश्यते । २३६.५५/२तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ॥ २३६.५५॥ २३६.५६/१धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः । २३६.५६/२एवं परिमितं कालमाचरन् संशितव्रतः ॥ २३६.५६॥ २३६.५७/१आसीनो हि रहस्येको गच्छेद् अक्षरसाम्यताम् । २३६.५७/२प्रमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने ॥ २३६.५७॥ २३६.५८/१अद्भुतानि रसः स्पर्शः शीतोष्णमारुताकृतिः । २३६.५८/२प्रतिभान् उपसर्गाश्च प्रतिसंगृह्य योगतः ॥ २३६.५८॥ २३६.५९/१तांस्तत्त्वविद् अनादृत्य साम्येनैव निवर्तयेत् । २३६.५९/२कुर्यात् परिचयं योगे त्रैलोक्ये नियतो मुनिः ॥ २३६.५९॥ २३६.६०/१गिरिश‍ृङ्गे तथा चैत्ये वृक्षमूलेषु योजयेत् । २३६.६०/२संनियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव ॥ २३६.६०॥ २३६.६१/१एकाग्रं चिन्तयेन् नित्यं योगान् नोद्विजते मनः । २३६.६१/२येनोपायेन शक्येत नियन्तुं चञ्चलं मनः ॥ २३६.६१॥ २३६.६२/१तत्र युक्तो निषेवेत न चैव विचलेत् ततः । २३६.६२/२शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥ २३६.६२॥ २३६.६३/१नातिव्रजेत् परं वाचा कर्मणा मनसापि वा । २३६.६३/२उपेक्षको यताहारो लब्धालब्धसमो भवेत् ॥ २३६.६३॥ २३६.६४/१यश्चैनमभिनन्देत यश्चैनमभिवादयेत् । २३६.६४/२समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥ २३६.६४॥ २३६.६५/१न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् । २३६.६५/२समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥ २३६.६५॥ २३६.६६/१एवं स्वस्थात्मनः साधोः सर्वत्र समदर्शिनः । २३६.६६/२षण् मासान् नित्ययुक्तस्य शब्दब्रह्माभिवर्तते ॥ २३६.६६॥ २३६.६७/१वेदनार्तान् परान् दृष्ट्वा समलोष्टाश्मकाञ्चनः । २३६.६७/२एवं तु निरतो मार्गं विरमेन् न विमोहितः ॥ २३६.६७॥ २३६.६८/१अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी । २३६.६८/२तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥ २३६.६८॥ २३६.६९/१अजं पुराणमजरं सनातनम् । २३६.६९/२यमिन्द्रियातिगमगोचरं द्विजाः । २३६.६९/३अवेक्ष्य चेमां परमेष्ठिसाम्यताम् । २३६.६९/४प्रयान्त्यनावृत्तिगतिं मनीषिणः ॥ २३६.६९॥ २३७.१/१मुनय ऊचुः । यद्येवं वेदवचनं कुरु कर्म त्यजेति च । २३७.१/२कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥ २३७.१॥ २३७.२/१एतद् वै श्रोतुमिच्छामस्तद् भवान् प्रब्रवीतु नः । २३७.२/२एतद् अन्योन्यवैरूप्यं वर्तते प्रतिकूलतः ॥ २३७.२॥ २३७.३/१व्यास उवाच । श‍ृणुध्वं मुनिशार्दूला यत् पृच्छध्वं समासतः । २३७.३/२कर्मविद्यामयौ चोभौ व्याख्यास्यामि क्षराक्षरौ ॥ २३७.३॥ २३७.४/१यां दिशं विद्यया यान्ति यां गच्छन्ति च कर्मणा । २३७.४/२श‍ृणुध्वं साम्प्रतं विप्रा गहनं ह्येतद् उत्तरम् ॥ २३७.४॥ २३७.५/१अस्ति धर्म इति युक्तं नास्ति तत्रैव यो वदेत् । २३७.५/२यक्षस्य सादृश्यमिदं यक्षस्येदं भवेद् अथ ॥ २३७.५॥ २३७.६/१द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । २३७.६/२प्रवृत्तिलक्षणो धर्मो निवृत्तो वा विभाषितः ॥ २३७.६॥ २३७.७/१कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । २३७.७/२तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ २३७.७॥ २३७.८/१कर्मणा जायते प्रेत्य मूर्तिमान् षोडशात्मकः । २३७.८/२विद्यया जायते नित्यमव्यक्तं ह्यक्षरात्मकम् ॥ २३७.८॥ २३७.९/१कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धिरता नराः । २३७.९/२तेन ते देहजालेन रमयन्त उपासते ॥ २३७.९॥ २३७.१०/१ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः । २३७.१०/२न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्न् इव ॥ २३७.१०॥ २३७.११/१कर्मणां फलमाप्नोति सुखदुःखे भवाभवौ । २३७.११/२विद्यया तद् अवाप्नोति यत्र गत्वा न शोचति ॥ २३७.११॥ २३७.१२/१न म्रियते यत्र गत्वा यत्र गत्वा न जायते । २३७.१२/२न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥ २३७.१२॥ २३७.१३/१यत्र तद् ब्रह्म परममव्यक्तमचलं ध्रुवम् । २३७.१३/२अव्याकृतमनायामममृतं चाधियोगवित् ॥ २३७.१३॥ २३७.१४/१द्वंद्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा । २३७.१४/२समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥ २३७.१४॥ २३७.१५/१विद्यामयोऽन्यः पुरुषो द्विजाः कर्ममयोऽपरः । २३७.१५/२विप्राश्चन्द्रसमस्पर्शः सूक्ष्मया कलया स्थितः ॥ २३७.१५॥ २३७.१६/१तद् एतद् ऋषिणा प्रोक्तं विस्तरेणानुगीयते । २३७.१६/२न वक्तुं शक्यते द्रष्टुं चक्रतन्तुमिवाम्बरे ॥ २३७.१६॥ २३७.१७/१एकादशविकारात्मा कलासम्भारसम्भृतः । २३७.१७/२मूर्तिमान् इति तं विद्याद् विप्राः कर्मगुणात्मकम् ॥ २३७.१७॥ २३७.१८/१देवो यः संश्रितस्तस्मिन् बुद्धीन्दुरिव पुष्करे । २३७.१८/२क्षेत्रज्ञं तं विजानीयान् नित्यं योगजितात्मकम् ॥ २३७.१८॥ २३७.१९/१तमो रजश्च सत्त्वं च ज्ञेयं जीवगुणात्मकम् । २३७.१९/२जीवमात्मगुणं विद्याद् आत्मानं परमात्मनः ॥ २३७.१९॥ २३७.२०/१सचेतनं जीवगुणं वदन्ति । २३७.२०/२स चेष्टते जीवगुणं च सर्वम् । २३७.२०/३ततः परं क्षेत्रविदो वदन्ति । २३७.२०/४प्रकल्पयन्तो भुवनानि सप्त ॥ २३७.२०॥ २३७.२१/१व्यास उवाच । प्रकृत्यास्तु विकारा ये क्षेत्रज्ञास्ते परिश्रुताः । २३७.२१/२ते चैनं न प्रजानन्ति न जानाति स तान् अपि ॥ २३७.२१॥ २३७.२२/१तैश्चैव कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः । २३७.२२/२सुदान्तैरिव संयन्ता दृढः परमवाजिभिः ॥ २३७.२२॥ २३७.२३/१इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः । २३७.२३/२मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ २३७.२३॥ २३७.२४/१महतः परमव्यक्तमव्यक्तात् परतोऽमृतम् । २३७.२४/२अमृतान् न परं किंचित् सा काष्ठा परमा गतिः ॥ २३७.२४॥ २३७.२५/१एवं सर्वेषु भूतेषु गूढात्मा न प्रकाशते । २३७.२५/२दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ २३७.२५॥ २३७.२६/१अन्तरात्मनि संलीय मनःषष्ठानि मेधया । २३७.२६/२इन्द्रियैरिन्द्रियार्थांश्च बहुचित्तमचिन्तयन् ॥ २३७.२६॥ २३७.२७/१ध्यानेऽपि परमं कृत्वा विद्यासम्पादितं मनः । २३७.२७/२अनीश्वरः प्रशान्तात्मा ततो गच्छेत् परं पदम् ॥ २३७.२७॥ २३७.२८/१इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः । २३७.२८/२आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते ॥ २३७.२८॥ २३७.२९/१विहत्य सर्वसंकल्पान् सत्त्वे चित्तं निवेशयेत् । २३७.२९/२सत्त्वे चित्तं समावेश्य ततः कालञ्जरो भवेत् ॥ २३७.२९॥ २३७.३०/१चित्तप्रसादेन यतिर्जहातीह शुभाशुभम् । २३७.३०/२प्रसन्नात्मात्मनि स्थित्वा सुखमत्यन्तमश्नुते ॥ २३७.३०॥ २३७.३१/१लक्षणं तु प्रसादस्य यथा स्वप्ने सुखं भवेत् । २३७.३१/२निर्वाते वा यथा दीपो दीप्यमानो न कम्पते ॥ २३७.३१॥ २३७.३२/१एवं पूर्वापरे रात्रे युञ्जन्न् आत्मानमात्मना । २३७.३२/२लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ २३७.३२॥ २३७.३३/१रहस्यं सर्ववेदानामनैतिह्यमनागमम् । २३७.३३/२आत्मप्रत्यायकं शास्त्रमिदं पुत्रानुशासनम् ॥ २३७.३३॥ २३७.३४/१धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद् वसु । २३७.३४/२दशवर्षसहस्राणि निर्मथ्यामृतमुद्धृतम् ॥ २३७.३४॥ २३७.३५/१नवनीतं यथा दध्नः काष्ठाद् अग्निर्यथैव च । २३७.३५/२तथैव विदुषां ज्ञानं मुक्तिहेतोः समुद्धृतम् ॥ २३७.३५॥ २३७.३६/१स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् । २३७.३६/२तद् इदं नाप्रशान्ताय नादान्ताय तपस्विने ॥ २३७.३६॥ २३७.३७/१नावेदविदुषे वाच्यं तथा नानुगताय च । २३७.३७/२नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥ २३७.३७॥ २३७.३८/१न तर्कशास्त्रदग्धाय तथैव पिशुनाय च । २३७.३८/२श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने ॥ २३७.३८॥ २३७.३९/१इदं प्रियाय पुत्राय शिष्यायानुगताय तु । २३७.३९/२रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचन ॥ २३७.३९॥ २३७.४०/१यद् अप्यस्य महीं दद्याद् रत्नपूर्णामिमां नरः । २३७.४०/२इदमेव ततः श्रेय इति मन्येत तत्त्ववित् ॥ २३७.४०॥ २३७.४१/१अतो गुह्यतरार्थं तद् अध्यात्ममतिमानुषम् । २३७.४१/२यत् तन् महर्षिभिर्दृष्टं वेदान्तेषु च गीयते ॥ २३७.४१॥ २३७.४२/१तद् युष्मभ्यं प्रयच्छामि यन् मां पृच्छत सत्तमाः । २३७.४२/२यन् मे मनसि वर्तेत यस्तु वो हृदि संशयः । २३७.४२/३श्रुतं भवद्भिस्तत् सर्वं किमन्यत् कथयामि वः ॥ २३७.४२॥ २३७.४३/१मुनय ऊचुः । अध्यात्मं विस्तरेणेह पुनरेव वदस्व नः । २३७.४३/२यद् अध्यात्मं यथा विद्मो भगवन्न् ऋषिसत्तम ॥ २३७.४३॥ २३७.४४/१व्यास उवाच । अध्यात्मं यद् इदं विप्राः पुरुषस्येह पठ्यते । २३७.४४/२युष्मभ्यं कथयिष्यामि तस्य व्याख्यावधार्यताम् ॥ २३७.४४॥ २३७.४५/१भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च । २३७.४५/२महाभूतानि यश्चैव सर्वभूतेषु भूतकृत् ॥ २३७.४५॥ २३७.४६/१मुनय ऊचुः । आकारं तु भवेद् यस्य यस्मिन् देहं न पश्यति । २३७.४६/२आकाशाद्यं शरीरेषु कथं तद् उपवर्णयेत् । २३७.४६/३इन्द्रियाणां गुणाः केचित् कथं तान् उपलक्षयेत् ॥ २३७.४६॥ २३७.४७/१व्यास उवाच । एतद् वो वर्णयिष्यामि यथावद् अनुदर्शनम् । २३७.४७/२श‍ृणुध्वं तद् इहैकाग्र्या यथातत्त्वं यथा च तत् ॥ २३७.४७॥ २३७.४८/१शब्दः श्रोत्रं तथा खानि त्रयमाकाशलक्षणम् । २३७.४८/२प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥ २३७.४८॥ २३७.४९/१रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते । २३७.४९/२रसोऽथ रसनं स्वेदो गुणास्त्वेते त्रयोऽम्भसाम् ॥ २३७.४९॥ २३७.५०/१घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः । २३७.५०/२एतावान् इन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः ॥ २३७.५०॥ २३७.५१/१वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते । २३७.५१/२आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥ २३७.५१॥ २३७.५२/१मनो बुद्धिः स्वभावश्च गुणा एते स्वयोनिजाः । २३७.५२/२ते गुणान् अतिवर्तन्ते गुणेभ्यः परमा मताः ॥ २३७.५२॥ २३७.५३/१यथा कूर्म इवाङ्गानि प्रसार्य संनियच्छति । २३७.५३/२एवमेवेन्द्रियग्रामं बुद्धिश्रेष्ठो नियच्छति ॥ २३७.५३॥ २३७.५४/१यद् ऊर्ध्वं पादतलयोरवार्कोर्ध्वं च पश्यति । २३७.५४/२एतस्मिन्न् एव कृत्ये सा वर्तते बुद्धिरुत्तमा ॥ २३७.५४॥ २३७.५५/१गुणैस्तु नीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि । २३७.५५/२मनःषष्ठानि सर्वाणि बुद्ध्या भावात् कुतो गुणाः ॥ २३७.५५॥ २३७.५६/१इन्द्रियाणि नरैः पञ्च षष्ठं तन् मन उच्यते । २३७.५६/२सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं विद्धि चाष्टमम् ॥ २३७.५६॥ २३७.५७/१चक्षुरालोकनायैव संशयं कुरुते मनः । २३७.५७/२बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥ २३७.५७॥ २३७.५८/१रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः । २३७.५८/२समाः सर्वेषु भूतेषु तान् गुणान् उपलक्षयेत् ॥ २३७.५८॥ २३७.५९/१तत्र यत् प्रीतिसंयुक्तं किंचिद् आत्मनि लक्षयेत् । २३७.५९/२प्रशान्तमिव संयुक्तं सत्त्वं तद् उपधारयेत् ॥ २३७.५९॥ २३७.६०/१यत् तु संतापसंयुक्तं काये मनसि वा भवेत् । २३७.६०/२प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत् ॥ २३७.६०॥ २३७.६१/१यत् तु सम्मोहसंयुक्तमव्यक्तं विषमं भवेत् । २३७.६१/२अप्रतर्क्यमविज्ञेयं तमस्तद् उपधारयेत् ॥ २३७.६१॥ २३७.६२/१प्रहर्षः प्रीतिरानन्दं स्वाम्यं स्वस्थात्मचित्तता । २३७.६२/२अकस्माद् यदि वा कस्माद् वदन्ति सात्त्विकान् गुणान् ॥ २३७.६२॥ २३७.६३/१अभिमानो मृषावादो लोभो मोहस्तथाक्षमा । २३७.६३/२लिङ्गानि रजसस्तानि वर्तन्ते हेतुतत्त्वतः ॥ २३७.६३॥ २३७.६४/१तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता । २३७.६४/२कथंचिद् अभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥ २३७.६४॥ २३७.६५/१मनः प्रसृजते भावं बुद्धिरध्यवसायिनी । २३७.६५/२हृदयं प्रियमेवेह त्रिविधा कर्मचोदना ॥ २३७.६५॥ २३७.६६/१इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । २३७.६६/२मनसस्तु परा बुद्धिर्बुद्धेरात्मा परः स्मृतः ॥ २३७.६६॥ २३७.६७/१बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनायिका । २३७.६७/२यदा विकुरुते भावं तदा भवति सा मनः ॥ २३७.६७॥ २३७.६८/१इन्द्रियाणां पृथग्भावाद् बुद्धिर्विकुरुते ह्यनु । २३७.६८/२श‍ृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥ २३७.६८॥ २३७.६९/१पश्यन्ती च भवेद् दृष्टी रसन्ती रसना भवेत् । २३७.६९/२जिघ्रन्ती भवति घ्राणं बुद्धिर्विकुरुते पृथक् ॥ २३७.६९॥ २३७.७०/१इन्द्रियाणि तु तान्याहुस्तेषां वृत्त्या वितिष्ठति । २३७.७०/२तिष्ठति पुरुषे बुद्धिर्बुद्धिभावव्यवस्थिता ॥ २३७.७०॥ २३७.७१/१कदाचिल्लभते प्रीतिं कदाचिद् अपि शोचति । २३७.७१/२न सुखेन च दुःखेन कदाचिद् इह मुह्यते ॥ २३७.७१॥ २३७.७२/१स्वयं भावात्मिका भावांस्त्रीन् एतान् अतिवर्तते । २३७.७२/२सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥ २३७.७२॥ २३७.७३/१यदा प्रार्थयते किंचित् तदा भवति सा मनः । २३७.७३/२अधिष्ठाने च वै बुद्ध्या पृथग् एतानि संस्मरेत् ॥ २३७.७३॥ २३७.७४/१इन्द्रियाणि च मेध्यानि विचेतव्यानि कृत्स्नशः । २३७.७४/२सर्वाण्येवानुपूर्वेण यद् यदा च विधीयते ॥ २३७.७४॥ २३७.७५/१अविभागमना बुद्धिर्भावो मनसि वर्तते । २३७.७५/२प्रवर्तमानस्तु रजः सत्त्वमप्यतिवर्तते ॥ २३७.७५॥ २३७.७६/१ये वै भावेन वर्तन्ते सर्वेष्वेतेषु ते त्रिषु । २३७.७६/२अन्वर्थान् सम्प्रवर्तन्ते रथनेमिमरा इव ॥ २३७.७६॥ २३७.७७/१प्रदीपार्थं मनः कुर्याद् इन्द्रियैर्बुद्धिसत्तमैः । २३७.७७/२निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥ २३७.७७॥ २३७.७८/१एवंस्वभावमेवेदमिति बुद्ध्वा न मुह्यति । २३७.७८/२अशोचन् सम्प्रहृष्यंश्च नित्यं विगतमत्सरः ॥ २३७.७८॥ २३७.७९/१न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः । २३७.७९/२प्रवर्तमानैरनेकैर्दुर्धरैरकृतात्मभिः ॥ २३७.७९॥ २३७.८०/१तेषां तु मनसा रश्मीन् यदा सम्यङ् नियच्छति । २३७.८०/२तदा प्रकाशतेऽस्यात्मा दीपदीप्ता यथाकृतिः ॥ २३७.८०॥ २३७.८१/१सर्वेषामेव भूतानां तमस्युपगते यथा । २३७.८१/२प्रकाशं भवते सर्वं तथैवमुपधार्यताम् ॥ २३७.८१॥ २३७.८२/१यथा वारिचरः पक्षी न लिप्यति जले चरन् । २३७.८२/२विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते ॥ २३७.८२॥ २३७.८३/१एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् । २३७.८३/२असज्जमानः सर्वेषु न कथंचित् प्रलिप्यते ॥ २३७.८३॥ २३७.८४/१त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदात्मनि । २३७.८४/२सर्वभूतात्मभूतस्य गुणसङ्गेन सज्जतः ॥ २३७.८४॥ २३७.८५/१स्वयमात्मा प्रसवति गुणेष्वपि कदाचन । २३७.८५/२न गुणा विदुरात्मानं गुणान् वेद स सर्वदा ॥ २३७.८५॥ २३७.८६/१परिदध्याद् गुणानां स द्रष्टा चैव यथातथम् । २३७.८६/२सत्त्वक्षेत्रज्ञयोरेवमन्तरं लक्षयेन् नरः ॥ २३७.८६॥ २३७.८७/१सृजते तु गुणान् एक एको न सृजते गुणान् । २३७.८७/२पृथग्भूतौ प्रकृत्यैतौ सम्प्रयुक्तौ च सर्वदा ॥ २३७.८७॥ २३७.८८/१यथाश्मना हिरण्यस्य सम्प्रयुक्तौ तथैव तौ । २३७.८८/२मशकोदुम्बरौ वापि सम्प्रयुक्तौ यथा सह ॥ २३७.८८॥ २३७.८९/१इषिका वा यथा मुञ्जे पृथक् च सह चैव ह । २३७.८९/२तथैव सहितावेतौ अन्योन्यस्मिन् प्रतिष्ठितौ ॥ २३७.८९॥ २३८.१/१व्यास उवाच । सृजते तु गुणान् सत्त्वं क्षेत्रज्ञस्त्वधितिष्ठति । २३८.१/२गुणान् विक्रियतः सर्वान् उदासीनवद् ईश्वरः ॥ २३८.१॥ २३८.२/१स्वभावयुक्तं तत् सर्वं यद् इमान् सृजते गुणान् । २३८.२/२ऊर्णनाभिर्यथा सूत्रं सृजते तद् गुणांस्तथा ॥ २३८.२॥ २३८.३/१प्रवृत्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते । २३८.३/२एवमेके व्यवस्यन्ति निवृत्तिमिति चापरे ॥ २३८.३॥ २३८.४/१उभयं सम्प्रधार्यैतद् अध्यवस्येद् यथामति । २३८.४/२अनेनैव विधानेन भवेद् वै संशयो महान् ॥ २३८.४॥ २३८.५/१अनादिनिधनो ह्यात्मा तं बुद्ध्वा विहरेन् नरः । २३८.५/२अक्रुध्यन्न् अप्रहृष्यंश्च नित्यं विगतमत्सरः ॥ २३८.५॥ २३८.६/१इत्येवं हृदये सर्वो बुद्धिचिन्तामयं दृढम् । २३८.६/२अनित्यं सुखमासीनमशोच्यं छिन्नसंशयः ॥ २३८.६॥ २३८.७/१तरयेत् प्रच्युतां पृथ्वीं यथा पूर्णां नदीं नराः । २३८.७/२अवगाह्य च विद्वांसो विप्रा लोलमिमं तथा ॥ २३८.७॥ २३८.८/१न तु तप्यति वै विद्वान् स्थले चरति तत्त्ववित् । २३८.८/२एवं विचिन्त्य चात्मानं केवलं ज्ञानमात्मनः ॥ २३८.८॥ २३८.९/१तां तु बुद्ध्वा नरः सर्गं भूतानामागतिं गतिम् । २३८.९/२समचेष्टश्च वै सम्यग् लभते शममुत्तमम् ॥ २३८.९॥ २३८.१०/१एतद् द्विजन्मसामग्र्यं ब्राह्मणस्य विशेषतः । २३८.१०/२आत्मज्ञानसमस्नेह+ ।पर्याप्तं तत्परायणम् ॥ २३८.१०॥ २३८.११/१तत्त्वं बुद्ध्वा भवेद् बुद्धः किमन्यद् बुद्धलक्षणम् । २३८.११/२विज्ञायैतद् विमुच्यन्ते कृतकृत्या मनीषिणः ॥ २३८.११॥ २३८.१२/१न भवति विदुषां महद् भयम् । २३८.१२/२यद् अविदुषां सुमहद् भयं परत्र । २३८.१२/३नहि गतिरधिकास्ति कस्यचिद् । २३८.१२/४भवति हि या विदुषः सनातनी ॥ २३८.१२॥ २३८.१३/१लोके मातरमसूयते नरस्- । २३८.१३/२तत्र देवमनिरीक्ष्य शोचते । २३८.१३/३तत्र चेत् कुशलो न शोचते । २३८.१३/४ये विदुस्तद् उभयं कृताकृतम् ॥ २३८.१३॥ २३८.१४/१यत् करोत्यनभिसंधिपूर्वकम् । २३८.१४/२तच्च निन्दयति यत् पुरा कृतम् । २३८.१४/३यत् प्रियं तद् उभयं न वाप्रियम् । २३८.१४/४तस्य तज्जनयतीह कुर्वतः ॥ २३८.१४॥ २३८.१५/१मुनय ऊचुः । यस्माद् धर्मात् परो धर्मो विद्यते नेह कश्चन । २३८.१५/२यो विशिष्टश्च भूतेभ्यस्तद् भवान् प्रब्रवीतु नः ॥ २३८.१५॥ २३८.१६/१व्यास उवाच । धर्मं च सम्प्रवक्ष्यामि पुराणम् ऋषिभिः स्तुतम् । २३८.१६/२विशिष्टं सर्वधर्मेभ्यः श‍ृणुध्वं मुनिसत्तमाः ॥ २३८.१६॥ २३८.१७/१इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य तत्त्वतः । २३८.१७/२सर्वतः प्रसृतानीह पिता बालान् इवात्मजान् ॥ २३८.१७॥ २३८.१८/१मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं परमं तपः । २३८.१८/२विज्ञेयः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥ २३८.१८॥ २३८.१९/१तानि सर्वाणि संधाय मनःषष्ठानि मेधया । २३८.१९/२आत्मतृप्तः स एवासीद् बहुचिन्त्यमचिन्तयन् ॥ २३८.१९॥ २३८.२०/१गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि । २३८.२०/२तदा चैवात्मनात्मानं परं द्रक्ष्यथ शाश्वतम् ॥ २३८.२०॥ २३८.२१/१सर्वात्मानं महात्मानं विधूममिव पावकम् । २३८.२१/२प्रपश्यन्ति महात्मानं ब्राह्मणा ये मनीषिणः ॥ २३८.२१॥ २३८.२२/१यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः । २३८.२२/२आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ॥ २३८.२२॥ २३८.२३/१एवमात्मा न जानीते क्व गमिष्ये कुतोऽन्वहम् । २३८.२३/२अन्यो ह्यस्यान्तरात्मास्ति यः सर्वमनुपश्यति ॥ २३८.२३॥ २३८.२४/१ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना । २३८.२४/२दृष्ट्वात्मानं तथा यूयं विरागा भवत द्विजाः ॥ २३८.२४॥ २३८.२५/१विमुक्ताः सर्वपापेभ्यो मुक्तत्वच इवोरगाः । २३८.२५/२परां बुद्धिमवाप्येहाप्यचिन्ता विगतज्वराः ॥ २३८.२५॥ २३८.२६/१सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिणीम् । २३८.२६/२पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम् ॥ २३८.२६॥ २३८.२७/१लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् । २३८.२७/२सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥ २३८.२७॥ २३८.२८/१अव्यक्तप्रभवां शीघ्रां कामक्रोधसमाकुलाम् । २३८.२८/२प्रतरध्वं नदीं बुद्ध्या दुस्तरामकृतात्मभिः ॥ २३८.२८॥ २३८.२९/१संसारसागरगमां योनिपातालदुस्तराम् । २३८.२९/२आत्मजन्मोद्भवां तां तु जिह्वावर्तदुरासदाम् ॥ २३८.२९॥ २३८.३०/१यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः । २३८.३०/२तां तीर्णः सर्वतो मुक्तो विधूतात्मात्मवाञ् शुचिः ॥ २३८.३०॥ २३८.३१/१उत्तमां बुद्धिमास्थाय ब्रह्मभूयाय कल्पते । २३८.३१/२उत्तीर्णः सर्वसंक्लेशान् प्रसन्नात्मा विकल्मषः ॥ २३८.३१॥ २३८.३२/१भूयिष्ठानीव भूतानि सर्वस्थानान् निरीक्ष्य च । २३८.३२/२अक्रुध्यन्न् अप्रसीदंश्च ननृशंसमतिस्तथा ॥ २३८.३२॥ २३८.३३/१ततो द्रक्ष्यथ सर्वेषां भूतानां प्रभवाप्ययम् । २३८.३३/२एतद् धि सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः ॥ २३८.३३॥ २३८.३४/१धर्मं धर्मभृतां श्रेष्ठा मुनयः सत्यदर्शिनः । २३८.३४/२आत्मानो व्यापिनो विप्रा इति पुत्रानुशासनम् ॥ २३८.३४॥ २३८.३५/१प्रयताय प्रवक्तव्यं हितायानुगताय च । २३८.३५/२आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् ॥ २३८.३५॥ २३८.३६/१अब्रवं यद् अहं विप्रा आत्मसाक्षिकमञ्जसा । २३८.३६/२नैव स्त्री न पुमान् एवं न चैवेदं नपुंसकम् ॥ २३८.३६॥ २३८.३७/१अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम् । २३८.३७/२नैतज्ज्ञात्वा पुमान् स्त्री वा पुनर्भवमवाप्नुयात् ॥ २३८.३७॥ २३८.३८/१यथा मतानि सर्वाणि तथैतानि यथा तथा । २३८.३८/२कथितानि मया विप्रा भवन्ति न भवन्ति च ॥ २३८.३८॥ २३८.३९/१तत्प्रीतियुक्तेन गुणान्वितेन । २३८.३९/२पुत्रेण सत्पुत्रदयान्वितेन । २३८.३९/३दृष्ट्वा हितं प्रीतमना यदर्थम् । २३८.३९/४ब्रूयात् सुतस्येह यद् उक्तमेतत् ॥ २३८.३९॥ २३८.४०/१मुनय ऊचुः । मोक्षः पितामहेनोक्त उपायान् नानुपायतः । २३८.४०/२तमुपायं यथान्यायं श्रोतुमिच्छामहे मुने ॥ २३८.४०॥ २३८.४१/१व्यास उवाच । अस्मासु तन् महाप्राज्ञा युक्तं निपुणदर्शनम् । २३८.४१/२यदुपायेन सर्वार्थान् मृगयध्वं सदानघाः ॥ २३८.४१॥ २३८.४२/१घटोपकरणे बुद्धिर्घटोत्पत्तौ न सा मता । २३८.४२/२एवं धर्माद्युपायार्थे नान्यधर्मेषु कारणम् ॥ २३८.४२॥ २३८.४३/१पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् । २३८.४३/२एकः पन्था हि मोक्षस्य तच्छृणुध्वं ममानघाः ॥ २३८.४३॥ २३८.४४/१क्षमया क्रोधमुच्छिन्द्यात् कामं संकल्पवर्जनात् । २३८.४४/२सत्त्वसंसेवनाद् धीरो निद्रामुच्छेत्तुमर्हति ॥ २३८.४४॥ २३८.४५/१अप्रमादाद् भयं रक्षेद् रक्षेत् क्षेत्रं च संविदम् । २३८.४५/२इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥ २३८.४५॥ २३८.४६/१निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् । २३८.४६/२उपद्रवांस्तथा योगी हितजीर्णमिताशनात् ॥ २३८.४६॥ २३८.४७/१लोभं मोहं च संतोषाद् विषयांस्तत्त्वदर्शनात् । २३८.४७/२अनुक्रोशाद् अधर्मं च जयेद् धर्ममुपेक्षया ॥ २३८.४७॥ २३८.४८/१आयत्या च जयेद् आशां सामर्थ्यं सङ्गवर्जनात् । २३८.४८/२अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः ॥ २३८.४८॥ २३८.४९/१कारुण्येनात्मनात्मानं तृष्णां च परितोषतः । २३८.४९/२उत्थानेन जयेत् तन्द्रां वितर्कं निश्चयाज्जयेत् ॥ २३८.४९॥ २३८.५०/१मौनेन बहुभाषां च शौर्येण च भयं जयेत् । २३८.५०/२यच्छेद् वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ॥ २३८.५०॥ २३८.५१/१ज्ञानमात्मा महान् यच्छेत् तं यच्छेच्छान्तिरात्मनः । २३८.५१/२तद् एतद् उपशान्तेन बोद्धव्यं शुचिकर्मणा ॥ २३८.५१॥ २३८.५२/१योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः । २३८.५२/२कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥ २३८.५२॥ २३८.५३/१परित्यज्य निषेवेत यथावद् योगसाधनात् । २३८.५३/२ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ २३८.५३॥ २३८.५४/१शौचमाचारतः शुद्धिरिन्द्रियाणां च संयमः । २३८.५४/२एतैर्विवर्धते तेजः पाप्मानमुपहन्ति च ॥ २३८.५४॥ २३८.५५/१सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते । २३८.५५/२धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ २३८.५५॥ २३८.५६/१कामक्रोधौ वशे कृत्वा निर्विशेद् ब्रह्मणः पदम् । २३८.५६/२अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् ॥ २३८.५६॥ २३८.५७/१अदैन्यमनुदीर्णत्वमनुद्वेगो ह्यवस्थितिः । २३८.५७/२एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः । २३८.५७/३तथा वाक्कायमनसां नियमाः कामतोऽव्ययाः ॥ २३८.५७॥ २३९.१/१मुनय ऊचुः । सांख्यं योगस्य नो विप्र विशेषं वक्तुमर्हसि । २३९.१/२तव धर्मज्ञ सर्वं हि विदितं मुनिसत्तम ॥ २३९.१॥ २३९.२/१व्यास उवाच । सांख्याः सांख्यं प्रशंसन्ति योगान् योगविदुत्तमाः । २३९.२/२वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै ॥ २३९.२॥ २३९.३/१अनीश्वरः कथं मुच्येद् इत्येवं मुनिसत्तमाः । २३९.३/२वदन्ति कारणैः श्रेष्ठं योगं सम्यङ् मनीषिणः ॥ २३९.३॥ २३९.४/१वदन्ति कारणं वेदं सांख्यं सम्यग् द्विजातयः । २३९.४/२विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥ २३९.४॥ २३९.५/१ऊर्ध्वं स देहात् सुव्यक्तं विमुच्येद् इति नान्यथा । २३९.५/२एतद् आहुर्महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् ॥ २३९.५॥ २३९.६/१स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् । २३९.६/२शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसम्मतैः ॥ २३९.६॥ २३९.७/१प्रत्यक्षं हेतवो योगाः सांख्याः शास्त्रविनिश्चयाः । २३९.७/२उभे चैते मते तत्त्वे समवेते द्विजोत्तमाः ॥ २३९.७॥ २३९.८/१उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसम्मते । २३९.८/२अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥ २३९.८॥ २३९.९/१तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघाः । २३९.९/२व्रतानां धारणं तुल्यं दर्शनं त्वसमं तयोः ॥ २३९.९॥ २३९.१०/१मुनय ऊचुः । यदि तुल्यं व्रतं शौचं दया चात्र महामुने । २३९.१०/२तुल्यं तद्दर्शनं कस्मात् तन् नो ब्रूहि द्विजोत्तम ॥ २३९.१०॥ २३९.११/१व्यास उवाच । रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् । २३९.११/२योगास्थिरोदितान् दोषान् पञ्चैतान् प्राप्नुवन्ति तान् ॥ २३९.११॥ २३९.१२/१यथा वानिमिषाः स्थूलं जालं छित्त्वा पुनर्जलम् । २३९.१२/२प्राप्नुवन्ति तथा योगात् तत् पदं वीतकल्मषाः ॥ २३९.१२॥ २३९.१३/१तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः । २३९.१३/२प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ २३९.१३॥ २३९.१४/१लोभजानि तथा विप्रा बन्धनानि बलान्वितः । २३९.१४/२छित्त्वा योगात् परं मार्गं गच्छन्ति विमलं शुभम् ॥ २३९.१४॥ २३९.१५/१अचलास्त्वाविला विप्रा वागुरासु तथापरे । २३९.१५/२विनश्यन्ति न संदेहस्तद्वद् योगबलाद् ऋते ॥ २३९.१५॥ २३९.१६/१बलहीनाश्च विप्रेन्द्रा यथा जालं गता द्विजाः । २३९.१६/२बन्धं न गच्छन्त्यनघा योगास्ते तु सुदुर्लभाः ॥ २३९.१६॥ २३९.१७/१यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिंदमाः । २३९.१७/२तत्राशक्ता विपद्यन्ते मुच्यन्ते तु बलान्विताः ॥ २३९.१७॥ २३९.१८/१कर्मजैर्बन्धनैर्बद्धास्तद्वद् योगपरा द्विजाः । २३९.१८/२अबला न विमुच्यन्ते मुच्यन्ते च बलान्विताः ॥ २३९.१८॥ २३९.१९/१अल्पकश्च यथा विप्रा वह्निः शाम्यति दुर्बलः । २३९.१९/२आक्रान्त इन्धनैः स्थूलैस्तद्वद् योगबलः स्मृतः ॥ २३९.१९॥ २३९.२०/१स एव च तदा विप्रा वह्निर्जातबलः पुनः । २३९.२०/२समीरणगतः कृत्स्नां दहेत् क्षिप्रं महीमिमाम् ॥ २३९.२०॥ २३९.२१/१तत्त्वज्ञानबलो योगी दीप्ततेजा महाबलः । २३९.२१/२अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ॥ २३९.२१॥ २३९.२२/१दुर्बलश्च यथा विप्राः स्रोतसा ह्रियते नरः । २३९.२२/२बलहीनस्तथा योगी विषयैर्ह्रियते च सः ॥ २३९.२२॥ २३९.२३/१तद् एव तु यथा स्रोतो विष्कम्भयति वारणः । २३९.२३/२तद्वद् योगबलं लब्ध्वा न भवेद् विषयैर्हृतः ॥ २३९.२३॥ २३९.२४/१विशन्ति वा वशाद् वाथ योगाद् योगबलान्विताः । २३९.२४/२प्रजापतीन् मनून् सर्वान् महाभूतानि चेश्वराः ॥ २३९.२४॥ २३९.२५/१न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः । २३९.२५/२विशन्ते तद् द्विजाः सर्वे योगस्यामिततेजसः ॥ २३९.२५॥ २३९.२६/१आत्मनां च सहस्राणि बहूनि द्विजसत्तमाः । २३९.२६/२योगं कुर्याद् बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥ २३९.२६॥ २३९.२७/१प्राप्नुयाद् विषयान् कश्चित् पुनश्चोग्रं तपश्चरेत् । २३९.२७/२संक्षिप्येच्च पुनर्विप्राः सूर्यस्तेजोगुणान् इव ॥ २३९.२७॥ २३९.२८/१बलस्थस्य हि योगस्य बलार्थं मुनिसत्तमाः । २३९.२८/२विमोक्षप्रभवं विष्णुमुपपन्नमसंशयम् ॥ २३९.२८॥ २३९.२९/१बलानि योगप्रोक्तानि मयैतानि द्विजोत्तमाः । २३९.२९/२निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनर्द्विजाः ॥ २३९.२९॥ २३९.३०/१आत्मनश्च समाधाने धारणां प्रति वा द्विजाः । २३९.३०/२निदर्शनानि सूक्ष्माणि श‍ृणुध्वं मुनिसत्तमाः ॥ २३९.३०॥ २३९.३१/१अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः । २३९.३१/२युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्यसंशयम् ॥ २३९.३१॥ २३९.३२/१स्नेहपात्रे यथा पूर्णे मन आधाय निश्चलम् । २३९.३२/२पुरुषो युक्त आरोहेत् सोपानं युक्तमानसः ॥ २३९.३२॥ २३९.३३/१मुक्तस्तथायमात्मानं योगं तद्वत् सुनिश्चलम् । २३९.३३/२करोत्यमलमात्मानं भास्करोपमदर्शने ॥ २३९.३३॥ २३९.३४/१यथा च नावं विप्रेन्द्राः कर्णधारः समाहितः । २३९.३४/२महार्णवगतां शीघ्रं नयेद् विप्रांस्तु पत्तनम् ॥ २३९.३४॥ २३९.३५/१तद्वद् आत्मसमाधानं युक्तो योगेन योगवित् । २३९.३५/२दुर्गमं स्थानमाप्नोति हित्वा देहमिमं द्विजाः ॥ २३९.३५॥ २३९.३६/१सारथिश्च यथा युक्तः सदश्वान् सुसमाहितः । २३९.३६/२देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभम् ॥ २३९.३६॥ २३९.३७/१तथैव च द्विजा योगी धारणासु समाहितः । २३९.३७/२प्राप्नोत्याशु परं स्थानं लक्ष्यमुक्त इवाशुगः ॥ २३९.३७॥ २३९.३८/१आविश्यात्मनि चात्मानं योऽवतिष्ठति सोऽचलः । २३९.३८/२पाशं हत्वेव मीनानां पदमाप्नोति सोऽजरम् ॥ २३९.३८॥ २३९.३९/१नाभ्यां शीर्षे च कुक्षौ च हृदि वक्षसि पार्श्वयोः । २३९.३९/२दर्शने श्रवणे वापि घ्राणे चामितविक्रमः ॥ २३९.३९॥ २३९.४०/१स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः । २३९.४०/२आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग् द्विजोत्तमाः ॥ २३९.४०॥ २३९.४१/१सुशीघ्रमचलप्रख्यं कर्म दग्ध्वा शुभाशुभम् । २३९.४१/२उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥ २३९.४१॥ २३९.४२/१मुनय ऊचुः । आहारान् कीदृशान् कृत्वा कानि जित्वा च सत्तम । २३९.४२/२योगी बलमवाप्नोति तद् भवान् वक्तुमर्हति ॥ २३९.४२॥ २३९.४३/१व्यास उवाच । कणानां भक्षणे युक्तः पिण्याकस्य च भो द्विजाः । २३९.४३/२स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥ २३९.४३॥ २३९.४४/१भुञ्जानो यावकं रूक्षं दीर्घकालं द्विजोत्तमाः । २३९.४४/२एकाहारी विशुद्धात्मा योगी बलमवाप्नुयात् ॥ २३९.४४॥ २३९.४५/१पक्षान् मासान् ऋतूंश्चित्रान् संचरंश्च गुहास्तथा । २३९.४५/२अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात् ॥ २३९.४५॥ २३९.४६/१अखण्डमपि वा मासं सततं मुनिसत्तमाः । २३९.४६/२उपोष्य सम्यक् शुद्धात्मा योगी बलमवाप्नुयात् ॥ २३९.४६॥ २३९.४७/१कामं जित्वा तथा क्रोधं शीतोष्णं वर्षमेव च । २३९.४७/२भयं शोकं तथा स्वापं पौरुषान् विषयांस्तथा ॥ २३९.४७॥ २३९.४८/१अरतिं दुर्जयां चैव घोरां दृष्ट्वा च भो द्विजाः । २३९.४८/२स्पर्शं निद्रां तथा तन्द्रां दुर्जयां मुनिसत्तमाः ॥ २३९.४८॥ २३९.४९/१दीपयन्ति महात्मानं सूक्ष्ममात्मानमात्मना । २३९.४९/२वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा ॥ २३९.४९॥ २३९.५०/१दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् । २३९.५०/२यः कश्चिद् व्रजति क्षिप्रं क्षेमेण मुनिपुंगवाः ॥ २३९.५०॥ २३९.५१/१यथा कश्चिद् वनं घोरं बहुसर्पसरीसृपम् । २३९.५१/२श्वभ्रवत् तोयहीनं च दुर्गमं बहुकण्टकम् ॥ २३९.५१॥ २३९.५२/१अभक्तमटवीप्रायं दावदग्धमहीरुहम् । २३९.५२/२पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेत् तथा ॥ २३९.५२॥ २३९.५३/१योगमार्गं समासाद्य यः कश्चिद् व्रजते द्विजः । २३९.५३/२क्षेमेणोपरमेन् मार्गाद् बहुदोषोऽपि सम्मतः ॥ २३९.५३॥ २३९.५४/१आस्थेयं क्षुरधारासु निशितासु द्विजोत्तमाः । २३९.५४/२धारणा सा तु योगस्य दुर्गेयमकृतात्मभिः ॥ २३९.५४॥ २३९.५५/१विषमा धारणा विप्रा यान्ति वै न शुभां गतिम् । २३९.५५/२नेतृहीना यथा नावः पुरुषाणां तु वै द्विजाः ॥ २३९.५५॥ २३९.५६/१यस्तु तिष्ठति योगाधौ धारणासु यथाविधि । २३९.५६/२मरणं जन्मदुःखित्वं सुखित्वं स विशिष्यते ॥ २३९.५६॥ २३९.५७/१नानाशास्त्रेषु नियतं नानामुनिनिषेवितम् । २३९.५७/२परं योगस्य पन्थानं निश्चितं तं द्विजातिषु ॥ २३९.५७॥ २३९.५८/१परं हि तद् ब्रह्ममयं मुनीन्द्रा । २३९.५८/२ब्रह्माणमीशं वरदं च विष्णुम् । २३९.५८/३भवं च धर्मं च महानुभावम् । २३९.५८/४यद् ब्रह्मपुत्रान् सुमहानुभावान् ॥ २३९.५८॥ २३९.५९/१तमश्च कष्टं सुमहद् रजश्च । २३९.५९/२सत्त्वं च शुद्धं प्रकृतिं परां च । २३९.५९/३सिद्धिं च देवीं वरुणस्य पत्नीम् । २३९.५९/४तेजश्च कृत्स्नं सुमहच्च धैर्यम् ॥ २३९.५९॥ २३९.६०/१ताराधिपं खे विमलं सुतारम् । २३९.६०/२विश्वांश्च देवान् उरगान् पितृंश्च । २३९.६०/३शैलांश्च कृत्स्नान् उदधींश्च वाचलान् । २३९.६०/४नदीश्च सर्वाः सनगांश्च नागान् ॥ २३९.६०॥ २३९.६१/१साध्यांस्तथा यक्षगणान् दिशश्च । २३९.६१/२गन्धर्वसिद्धान् पुरुषान् स्त्रियश्च । २३९.६१/३परस्परं प्राप्य महान् महात्मा । २३९.६१/४विशेत योगी नचिराद् विमुक्तः ॥ २३९.६१॥ २३९.६२/१कथा च या विप्रवराः प्रसक्ता । २३९.६२/२दैवे महावीर्यमतौ शुभेयम् । २३९.६२/३योगान् स सर्वान् अनुभूय मर्त्या । २३९.६२/४नारायणं तं द्रुतमाप्नुवन्ति ॥ २३९.६२॥ २४०.१/१मुनय ऊचुः । सम्यक् क्रियेयं विप्रेन्द्र वर्णिता शिष्टसम्मता । २४०.१/२योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥ २४०.१॥ २४०.२/१सांख्ये त्विदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः । २४०.२/२त्रिषु लोकेषु यज्ज्ञानं सर्वं तद् विदितं हि ते ॥ २४०.२॥ २४०.३/१व्यास उवाच । श‍ृणुध्वं मुनयः सर्वमाख्यानं विदितात्मनाम् । २४०.३/२विहितं यतिभिर्वृद्धैः कपिलादिभिरीश्वरैः ॥ २४०.३॥ २४०.४/१यस्मिन् सुविभ्रमाः केचिद् दृश्यन्ते मुनिसत्तमाः । २४०.४/२गुणाश्च यस्मिन् बहवो दोषहानिश्च केवला ॥ २४०.४॥ २४०.५/१ज्ञानेन परिसंख्याय सदोषान् विषयान् द्विजाः । २४०.५/२मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयांस्तथा ॥ २४०.५॥ २४०.६/१विषयान् औरगाञ् ज्ञात्वा गन्धर्वविषयांस्तथा । २४०.६/२पितृणां विषयाञ् ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः ॥ २४०.६॥ २४०.७/१सुपर्णविषयाञ् ज्ञात्वा मरुतां विषयांस्तथा । २४०.७/२महर्षिविषयांश्चैव राजर्षिविषयांस्तथा ॥ २४०.७॥ २४०.८/१आसुरान् विषयाञ् ज्ञात्वा वैश्वदेवांस्तथैव च । २४०.८/२देवर्षिविषयाञ् ज्ञात्वा योगानामपि वै परान् ॥ २४०.८॥ २४०.९/१विषयांश्च प्रमाणस्य ब्रह्मणो विषयांस्तथा । २४०.९/२आयुषश्च परं कालं लोकैर्विज्ञाय तत्त्वतः ॥ २४०.९॥ २४०.१०/१सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः । २४०.१०/२प्राप्तकाले च यद् दुःखं पततां विषयैषिणाम् ॥ २४०.१०॥ २४०.११/१तिर्यक्त्वे पततां विप्रास्तथैव नरकेषु यत् । २४०.११/२स्वर्गस्य च गुणाञ् ज्ञात्वा दोषान् सर्वांश्च भो द्विजाः ॥ २४०.११॥ २४०.१२/१वेदवादे च ये दोषा गुणा ये चापि वैदिकाः । २४०.१२/२ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः ॥ २४०.१२॥ २४०.१३/१सांख्यज्ञाने च ये दोषांस्तथैव च गुणा द्विजाः । २४०.१३/२सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा ॥ २४०.१३॥ २४०.१४/१तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा । २४०.१४/२षड्गुणं च नभो ज्ञात्वा तमश्च त्रिगुणं महत् ॥ २४०.१४॥ २४०.१५/१द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः । २४०.१५/२मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु ॥ २४०.१५॥ २४०.१६/१ज्ञानविज्ञानसम्पन्नाः कारणैर्भावितात्मभिः । २४०.१६/२प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥ २४०.१६॥ २४०.१७/१रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च । २४०.१७/२शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च ॥ २४०.१७॥ २४०.१८/१त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम् । २४०.१८/२मोहं तमसि संयुक्तं लोभं मोहेषु संश्रितम् ॥ २४०.१८॥ २४०.१९/१विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् । २४०.१९/२अप्सु देवीं समायुक्तामापस्तेजसि संश्रिताः ॥ २४०.१९॥ २४०.२०/१तेजो वायौ तु संयुक्तं वायुं नभसि चाश्रितम् । २४०.२०/२नभो महति संयुक्तं तमो महसि संस्थितम् ॥ २४०.२०॥ २४०.२१/१रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथात्मनि । २४०.२१/२सक्तमात्मानमीशे च देवे नारायणे तथा ॥ २४०.२१॥ २४०.२२/१देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित् । २४०.२२/२ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर्गुणैः ॥ २४०.२२॥ २४०.२३/१स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम् । २४०.२३/२मध्यस्थमिव चात्मानं पापं यस्मिन् न विद्यते ॥ २४०.२३॥ २४०.२४/१द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विषयैषिणाम् । २४०.२४/२इन्द्रियाणीन्द्रियार्थांश्च सर्वान् आत्मनि संश्रितान् ॥ २४०.२४॥ २४०.२५/१दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् । २४०.२५/२प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥ २४०.२५॥ २४०.२६/१आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः । २४०.२६/२सप्तधा तांस्तथा शेषान् सप्तधा विधिवत् पुनः ॥ २४०.२६॥ २४०.२७/१प्रजापतीन् ऋषींश्चैव सर्गांश्च सुबहून् वरान् । २४०.२७/२सप्तर्षींश्च बहूञ् ज्ञात्वा राजर्षींश्च परंतपान् ॥ २४०.२७॥ २४०.२८/१सुरर्षीन् मरुतश्चान्यान् ब्रह्मर्षीन् सूर्यसंनिभान् । २४०.२८/२ऐश्वर्याच्च्यावितान् दृष्ट्वा कालेन महता द्विजाः ॥ २४०.२८॥ २४०.२९/१महतां भूतसंघानां श्रुत्वा नाशं च भो द्विजाः । २४०.२९/२गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम् ॥ २४०.२९॥ २४०.३०/१वैतरण्यां च यद् दुःखं पतितानां यमक्षये । २४०.३०/२योनिषु च विचित्रासु संचारान् अशुभांस्तथा ॥ २४०.३०॥ २४०.३१/१जठरे चाशुभे वासं शोणितोदकभाजने । २४०.३१/२श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ॥ २४०.३१॥ २४०.३२/१शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे । २४०.३२/२शिराशतसमाकीर्णे नवद्वारे पुरेऽथ वै ॥ २४०.३२॥ २४०.३३/१विज्ञाय हितमात्मानं योगांश्च विविधान् द्विजाः । २४०.३३/२तामसानां च जन्तूनां रमणीयानृतात्मनाम् ॥ २४०.३३॥ २४०.३४/१सात्त्विकानां च जन्तूनां कुत्सितं मुनिसत्तमाः । २४०.३४/२गर्हितं महतामर्थे सांख्यानां विदितात्मनाम् ॥ २४०.३४॥ २४०.३५/१उपप्लवांस्तथा घोराञ् शशिनस्तेजसस्तथा । २४०.३५/२ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥ २४०.३५॥ २४०.३६/१द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं द्विजाः । २४०.३६/२अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ॥ २४०.३६॥ २४०.३७/१बाल्ये मोहं च विज्ञाय पक्षदेहस्य चाशुभम् । २४०.३७/२रागं मोहं च सम्प्राप्तं क्वचित् सत्त्वं समाश्रितम् ॥ २४०.३७॥ २४०.३८/१सहस्रेषु नरः कश्चिन् मोक्षबुद्धिं समाश्रितः । २४०.३८/२दुर्लभत्वं च मोक्षस्य विज्ञानं श्रुतिपूर्वकम् ॥ २४०.३८॥ २४०.३९/१बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः । २४०.३९/२विषयाणां च दौरात्म्यं विज्ञाय च पुनर्द्विजाः ॥ २४०.३९॥ २४०.४०/१गतासूनां च सत्त्वानां देहान् भित्त्वा तथा शुभान् । २४०.४०/२वासं कुलेषु जन्तूनां मरणाय धृतात्मनाम् ॥ २४०.४०॥ २४०.४१/१सात्त्विकानां च जन्तूनां दुःखं विज्ञाय भो द्विजाः । २४०.४१/२ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥ २४०.४१॥ २४०.४२/१सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् । २४०.४२/२गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ २४०.४२॥ २४०.४३/१जननीषु च वर्तन्ते येन सम्यग् द्विजोत्तमाः । २४०.४३/२सदेवकेषु लोकेषु येन वर्तन्ति मानवाः ॥ २४०.४३॥ २४०.४४/१तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् । २४०.४४/२तिर्यग्योनिगतानां च विज्ञाय च गतीः पृथक् ॥ २४०.४४॥ २४०.४५/१वेदवादांस्तथा चित्रान् ऋतूनां पर्ययांस्तथा । २४०.४५/२क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥ २४०.४५॥ २४०.४६/१पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् । २४०.४६/२क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ॥ २४०.४६॥ २४०.४७/१वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः । २४०.४७/२क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च ॥ २४०.४७॥ २४०.४८/१संयोगानां तथा दृष्ट्वा युगानां च विशेषतः । २४०.४८/२देहवैक्लव्यतां चैव सम्यग् विज्ञाय तत्त्वतः ॥ २४०.४८॥ २४०.४९/१आत्मदोषांश्च विज्ञाय सर्वान् आत्मनि संस्थितान् । २४०.४९/२स्वदेहाद् उत्थितान् गन्धांस्तथा विज्ञाय चाशुभान् ॥ २४०.४९॥ २४०.५०/१मुनय ऊचुः । कान् उत्पातभवान् दोषान् पश्यसि ब्रह्मवित्तम । २४०.५०/२एतं नः संशयं कृत्स्नं वक्तुमर्हस्यशेषतः ॥ २४०.५०॥ २४०.५१/१व्यास उवाच । पञ्च दोषान् द्विजा देहे प्रवदन्ति मनीषिणः । २४०.५१/२मार्गज्ञाः कापिलाः सांख्याः श‍ृणुध्वं मुनिसत्तमाः ॥ २४०.५१॥ २४०.५२/१कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते । २४०.५२/२एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥ २४०.५२॥ २४०.५३/१छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् । २४०.५३/२सत्त्वसंसेवनान् निद्रामप्रमादाद् भयं तथा ॥ २४०.५३॥ २४०.५४/१छिन्दन्ति पञ्चमं श्वासमल्पाहारतया द्विजाः । २४०.५४/२गुणान् गुणशतैर्ज्ञात्वा दोषान् दोषशतैरपि ॥ २४०.५४॥ २४०.५५/१हेतून् हेतुशतैश्चित्रैश्चित्रान् विज्ञाय तत्त्वतः । २४०.५५/२अपां फेनोपमं लोकं विष्णोर्मायाशतैः कृतम् ॥ २४०.५५॥ २४०.५६/१चित्रभित्तिप्रतीकाशं नलसारमनर्थकम् । २४०.५६/२तमःसम्भ्रमितं दृष्ट्वा वर्षबुद्बुदसंनिभम् ॥ २४०.५६॥ २४०.५७/१नाशप्रायं सुखाधानं नाशोत्तरमहाभयम् । २४०.५७/२रजस्तमसि सम्मग्नं पङ्के द्विपमिवावशम् ॥ २४०.५७॥ २४०.५८/१सांख्या विप्रा महाप्राज्ञास्त्यक्त्वा स्नेहं प्रजाकृतम् । २४०.५८/२ज्ञानज्ञेयेन सांख्येन व्यापिना महता द्विजाः ॥ २४०.५८॥ २४०.५९/१राजसान् अशुभान् गन्धांस्तामसांश्च तथाविधान् । २४०.५९/२पुण्यांश्च सात्त्विकान् गन्धान् स्पर्शजान् देहसंश्रितान् ॥ २४०.५९॥ २४०.६०/१छित्त्वात्मज्ञानशस्त्रेण तपोदण्डेन सत्तमाः । २४०.६०/२ततो दुःखादिकं घोरं चिन्ताशोकमहाह्रदम् ॥ २४०.६०॥ २४०.६१/१व्याधिमृत्युमहाघोरं महाभयमहोरगम् । २४०.६१/२तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्युत ॥ २४०.६१॥ २४०.६२/१स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपं द्विजोत्तमाः । २४०.६२/२कर्मागाधं सत्यतीरं स्थितं व्रतमनीषिणः ॥ २४०.६२॥ २४०.६३/१हर्षसंघमहावेगं नानारससमाकुलम् । २४०.६३/२नानाप्रीतिमहारत्नं दुःखज्वरसमीरितम् ॥ २४०.६३॥ २४०.६४/१शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम् । २४०.६४/२अस्थिसंघातसंघट्टं श्लेष्मयोगं द्विजोत्तमाः ॥ २४०.६४॥ २४०.६५/१दानमुक्ताकरं घोरं शोणितोद्गारविद्रुमम् । २४०.६५/२हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुष्करम् ॥ २४०.६५॥ २४०.६६/१रोदनाश्रुमलक्षारं सङ्गयोगपरायणम् । २४०.६६/२प्रलब्ध्वा जन्मलोको यं पुत्रबान्धवपत्तनम् ॥ २४०.६६॥ २४०.६७/१अहिंसासत्यमर्यादं प्राणयोगमयोर्मिलम् । २४०.६७/२वृन्दानुगामिनं क्षीरं सर्वभूतपयोदधिम् ॥ २४०.६७॥ २४०.६८/१मोक्षदुर्लभविषयं वाडवासुखसागरम् । २४०.६८/२तरन्ति यतयः सिद्धा ज्ञानयोगेन चानघाः ॥ २४०.६८॥ २४०.६९/१तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः । २४०.६९/२ततस्तान् सुकृतीञ् ज्ञात्वा सूर्यो वहति रश्मिभिः ॥ २४०.६९॥ २४०.७०/१पद्मतन्तुवद् आविश्य प्रवहन् विषयान् द्विजाः । २४०.७०/२तत्र तान् प्रवहो वायुः प्रतिगृह्णाति चानघाः ॥ २४०.७०॥ २४०.७१/१वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस्तपोधनान् । २४०.७१/२सूक्ष्मः शीतः सुगन्धश्च सुखस्पर्शश्च भो द्विजाः ॥ २४०.७१॥ २४०.७२/१सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान् । २४०.७२/२स तान् वहति विप्रेन्द्रा नभसः परमां गतिम् ॥ २४०.७२॥ २४०.७३/१नभो वहति लोकेशान् रजसः परमां गतिम् । २४०.७३/२रजो वहति विप्रेन्द्राः सत्त्वस्य परमां गतिम् ॥ २४०.७३॥ २४०.७४/१सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम् । २४०.७४/२प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥ २४०.७४॥ २४०.७५/१परमात्मानमासाद्य तद्भूता यतयोऽमलाः । २४०.७५/२अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः ॥ २४०.७५॥ २४०.७६/१परमा सा गतिर्विप्रा निर्द्वंद्वानां महात्मनाम् । २४०.७६/२सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥ २४०.७६॥ २४०.७७/१मुनय ऊचुः । स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः । २४०.७७/२आजन्ममरणं वा ते रमन्ते तत्र वा न वा ॥ २४०.७७॥ २४०.७८/१यद् अत्र तथ्यं तत्त्वं नो यथावद् वक्तुमर्हसि । २४०.७८/२त्वदृते मानवं नान्यं प्रष्टुमर्हाम सत्तम ॥ २४०.७८॥ २४०.७९/१मोक्षदोषो महान् एष प्राप्य सिद्धिं गतान् ऋषीन् । २४०.७९/२यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ २४०.७९॥ २४०.८०/१प्रवृत्तिलक्षणं धर्मं पश्याम परमं द्विज । २४०.८०/२मग्नस्य हि परे ज्ञाने किंतु दुःखान्तरं भवेत् ॥ २४०.८०॥ २४०.८१/१व्यास उवाच । यथान्यायं मुनिश्रेष्ठाः प्रश्नः पृष्टश्च संकटः । २४०.८१/२बुधानामपि सम्मोहः प्रश्नेऽस्मिन् मुनिसत्तमाः ॥ २४०.८१॥ २४०.८२/१अत्रापि तत्त्वं परमं श‍ृणुध्वं वचनं मम । २४०.८२/२बुद्धिश्च परमा यत्र कपिलानां महात्मनाम् ॥ २४०.८२॥ २४०.८३/१इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनां द्विजाः । २४०.८३/२करणान्यात्मनस्तानि सूक्ष्मं पश्यन्ति तैस्तु सः ॥ २४०.८३॥ २४०.८४/१आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु । २४०.८४/२विनश्यन्ति न संदेहो वेला इव महार्णवे ॥ २४०.८४॥ २४०.८५/१इन्द्रियैः सह सुप्तस्य देहिनो द्विजसत्तमाः । २४०.८५/२सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥ २४०.८५॥ २४०.८६/१स पश्यति यथान्यायं स्मृत्वा स्पृशति चानघाः । २४०.८६/२बुध्यमानो यथापूर्वमखिलेनेह भो द्विजाः ॥ २४०.८६॥ २४०.८७/१इन्द्रियाणि ह सर्वाणि स्वे स्वे स्थाने यथाविधि । २४०.८७/२अनीशत्वात् प्रलीयन्ते सर्पा विषहता इव ॥ २४०.८७॥ २४०.८८/१इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः । २४०.८८/२आक्रम्य गतयः सूक्ष्मा वरत्यात्मा न संशयः ॥ २४०.८८॥ २४०.८९/१सत्त्वस्य च गुणान् कृत्स्नान् रजसश्च गुणान् पुनः । २४०.८९/२गुणांश्च तमसः सर्वान् गुणान् बुद्धेश्च सत्तमाः ॥ २४०.८९॥ २४०.९०/१गुणांश्च मनसश्चापि नभसश्च गुणांस्तथा । २४०.९०/२गुणान् वायोश्च सर्वज्ञाः स्नेहजांश्च गुणान् पुनः ॥ २४०.९०॥ २४०.९१/१अपां गुणास्तथा विप्राः पार्थिवांश्च गुणान् अपि । २४०.९१/२सर्वान् एव गुणैर्व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः ॥ २४०.९१॥ २४०.९२/१आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे । २४०.९२/२शिष्या इव महात्मानमिन्द्रियाणि च तं द्विजाः ॥ २४०.९२॥ २४०.९३/१प्रकृतिं चाप्यतिक्रम्य शुद्धं सूक्ष्मं परात् परम् । २४०.९३/२नारायणं महात्मानं निर्विकारं परात् परम् ॥ २४०.९३॥ २४०.९४/१विमुक्तं सर्वपापेभ्यः प्रविष्टं च ह्यनामयम् । २४०.९४/२परमात्मानमगुणं निर्वृतं तं च सत्तमाः ॥ २४०.९४॥ २४०.९५/१श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भो द्विजाः । २४०.९५/२आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ॥ २४०.९५॥ २४०.९६/१शक्यं वाल्पेन कालेन शान्तिं प्राप्तुं गुणांस्तथा । २४०.९६/२एवमुक्तेन विप्रेन्द्राः सांख्ययोगेन मोक्षिणीम् ॥ २४०.९६॥ २४०.९७/१सांख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम् । २४०.९७/२ज्ञानेनानेन विप्रेन्द्रास्तुल्यं ज्ञानं न विद्यते ॥ २४०.९७॥ २४०.९८/१अत्र वः संशयो मा भूज्ज्ञानं सांख्यं परं मतम् । २४०.९८/२अक्षरं ध्रुवमेवोक्तं पूर्वं ब्रह्म सनातनम् ॥ २४०.९८॥ २४०.९९/१अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् । २४०.९९/२कूटस्थं चैव नित्यं च यद् वदन्ति शमात्मकाः ॥ २४०.९९॥ २४०.१००/१यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । २४०.१००/२एवं शंसन्ति शास्त्रेषु प्रवक्तारो महर्षयः ॥ २४०.१००॥ २४०.१०१/१सर्वे विप्राश्च वेदाश्च तथा सामविदो जनाः । २४०.१०१/२ब्रह्मण्यं परमं देवमनन्तं परमाच्युतम् ॥ २४०.१०१॥ २४०.१०२/१प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः । २४०.१०२/२सम्यग् उक्तास्तथा योगाः सांख्याश्चामितदर्शनाः ॥ २४०.१०२॥ २४०.१०३/१अमूर्तिस्तस्य विप्रेन्द्राः सांख्यं मूर्तिरिति श्रुतिः । २४०.१०३/२अभिज्ञानानि तस्याहुर्महान्ति मुनिसत्तमाः ॥ २४०.१०३॥ २४०.१०४/१द्विविधानि हि भूतानि पृथिव्यां द्विजसत्तमाः । २४०.१०४/२अगम्यगम्यसंज्ञानि गम्यं तत्र विशिष्यते ॥ २४०.१०४॥ २४०.१०५/१ज्ञानं महद् वै महतश्च विप्रा । २४०.१०५/२वेदेषु सांख्येषु तथैव योगे । २४०.१०५/३यच्चापि दृष्टं विधिवत् पुराणे । २४०.१०५/४सांख्यागतं तन् निखिलं मुनीन्द्राः ॥ २४०.१०५॥ २४०.१०६/१यच्चेतिहासेषु महत्सु दृष्टम् । २४०.१०६/२यथार्थशास्त्रेषु विशिष्टदृष्टम् । २४०.१०६/३ज्ञानं च लोके यद् इहास्ति किंचित् । २४०.१०६/४सांख्यागतं तच्च महामुनीन्द्राः ॥ २४०.१०६॥ २४०.१०७/१समस्तदृष्टं परमं बलं च । २४०.१०७/२ज्ञानं च मोक्षश्च यथावद् उक्तम् । २४०.१०७/३तपांसि सूक्ष्माणि च यानि चैव । २४०.१०७/४सांख्ये यथावद् विहितानि विप्राः ॥ २४०.१०७॥ २४०.१०८/१विपर्ययं तस्य हितं सदैव । २४०.१०८/२गच्छन्ति सांख्याः सततं सुखेन । २४०.१०८/३तांश्चापि संधार्य ततः कृतार्थाः । २४०.१०८/४पतन्ति विप्रायतनेषु भूयः ॥ २४०.१०८॥ २४०.१०९/१हित्वा च देहं प्रविशन्ति मोक्षम् । २४०.१०९/२दिवौकसश्चापि च योगसांख्याः । २४०.१०९/३अतोऽधिकं तेऽभिरता महार्हे । २४०.१०९/४सांख्ये द्विजा भो इह शिष्टजुष्टे ॥ २४०.१०९॥ २४०.११०/१तेषां तु तिर्यग्गमनं हि दृष्टम् । २४०.११०/२नाधो गतिः पापकृतां निवासः । २४०.११०/३न वा प्रधाना अपि ते द्विजातयो । २४०.११०/४ये ज्ञानमेतन् मुनयो न सक्ताः ॥ २४०.११०॥ २४०.१११/१सांख्यं विशालं परमं पुराणम् । २४०.१११/२महार्णवं विमलमुदारकान्तम् । २४०.१११/३कृत्स्नं हि सांख्या मुनयो महात्म+ । २४०.१११/४नारायणे धारयताप्रमेयम् ॥ २४०.१११॥ २४०.११२/१एतन् मयोक्तं परमं हि तत्त्वम् । २४०.११२/२नारायणाद् विश्वमिदं पुराणम् । २४०.११२/३स सर्गकाले च करोति सर्गम् । २४०.११२/४संहारकाले च हरेत भूयः ॥ २४०.११२॥ २४१.१/१मुनय ऊचुः । किं तद् अक्षरमित्युक्तं यस्मान् नावर्तते पुनः । २४१.१/२किंस्वित् तत् क्षरमित्युक्तं यस्माद् आवर्तते पुनः ॥ २४१.१॥ २४१.२/१अक्षराक्षरयोर्व्यक्तिं पृच्छामस्त्वां महामुने । २४१.२/२उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुंगव ॥ २४१.२॥ २४१.३/१त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः । २४१.३/२ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥ २४१.३॥ २४१.४/१तद् एतच्छ्रोतुमिच्छामस्त्वत्तः सर्वं महामते । २४१.४/२न तृप्तिमधिगच्छामः श‍ृण्वन्तोऽमृतमुत्तमम् ॥ २४१.४॥ २४१.५/१व्यास उवाच । अत्र वो वर्णयिष्यामि इतिहासं पुरातनम् । २४१.५/२वसिष्ठस्य च संवादं करालजनकस्य च ॥ २४१.५॥ २४१.६/१वसिष्ठं श्रेष्ठमासीनम् ऋषीणां भास्करद्युतिम् । २४१.६/२पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥ २४१.६॥ २४१.७/१परमात्मनि कुशलमध्यात्मगतिनिश्चयम् । २४१.७/२मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः ॥ २४१.७॥ २४१.८/१स्वच्छन्दं सुकृतं चैव मधुरं चाप्यनुल्बणम् । २४१.८/२पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥ २४१.८॥ २४१.९/१करालजनक उवाच । भगवञ् श्रोतुमिच्छामि परं ब्रह्म सनातनम् । २४१.९/२यस्मिन् न पुनरावृत्तिं प्राप्नुवन्ति मनीषिणः ॥ २४१.९॥ २४१.१०/१यच्च तत् क्षरमित्युक्तं यत्रेदं क्षरते जगत् । २४१.१०/२यच्चाक्षरमिति प्रोक्तं शिवं क्षेममनामयम् ॥ २४१.१०॥ २४१.११/१वसिष्ठ उवाच । श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् । २४१.११/२यत्र क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥ २४१.११॥ २४१.१२/१युगं द्वादशसाहस्र्यं कल्पं विद्धि चतुर्युगम् । २४१.१२/२दशकल्पशतावर्तमहस्तद् ब्राह्ममुच्यते ॥ २४१.१२॥ २४१.१३/१रात्रिश्चैतावती राजन् यस्यान्ते प्रतिबुध्यते । २४१.१३/२सृजत्यनन्तकर्माणि महान्तं भूतमग्रजम् ॥ २४१.१३॥ २४१.१४/१मूर्तिमन्तममूर्तात्मा विश्वं शम्भुः स्वयम्भुवः । २४१.१४/२यत्रोत्पत्तिं प्रवक्ष्यामि मूलतो नृपसत्तम ॥ २४१.१४॥ २४१.१५/१अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् । २४१.१५/२सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् ॥ २४१.१५॥ २४१.१६/१सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति । २४१.१६/२हिरण्यगर्भो भगवान् एष बुद्धिरिति स्मृतिः ॥ २४१.१६॥ २४१.१७/१महान् इति च योगेषु विरिञ्चिरिति चाप्यथ । २४१.१७/२सांख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः ॥ २४१.१७॥ २४१.१८/१विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः । २४१.१८/२धृतमेकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना ॥ २४१.१८॥ २४१.१९/१तथैव बहुरूपत्वाद् विश्वरूप इति श्रुतः । २४१.१९/२एष वै विक्रियापन्नः सृजत्यात्मानमात्मना ॥ २४१.१९॥ २४१.२०/१प्रधानं तस्य संयोगाद् उत्पन्नं सुमहत् पुरम् । २४१.२०/२अहंकारं महातेजाः प्रजापतिनमस्कृतम् ॥ २४१.२०॥ २४१.२१/१अव्यक्ताद् व्यक्तिमापन्नं विद्यासर्गं वदन्ति तम् । २४१.२१/२महान्तं चाप्यहंकारमविद्यासर्ग एव च ॥ २४१.२१॥ २४१.२२/१अचरश्च चरश्चैव समुत्पन्नौ तथैकतः । २४१.२२/२विद्याविद्येति विख्याते श्रुतिशास्त्रानुचिन्तकैः ॥ २४१.२२॥ २४१.२३/१भूतसर्गमहंकारात् तृतीयं विद्धि पार्थिव । २४१.२३/२अहंकारेषु नृपते चतुर्थं विद्धि वैकृतम् ॥ २४१.२३॥ २४१.२४/१वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा । २४१.२४/२शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च ॥ २४१.२४॥ २४१.२५/१एवं युगपद् उत्पन्नं दशवर्गमसंशयम् । २४१.२५/२पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थकृत् ॥ २४१.२५॥ २४१.२६/१श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् । २४१.२६/२वाग् हस्तौ चैव पादौ च पायुर्मेढ्रं तथैव च ॥ २४१.२६॥ २४१.२७/१बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च । २४१.२७/२सम्भूतानीह युगपन् मनसा सह पार्थिव ॥ २४१.२७॥ २४१.२८/१एषा तत्त्वचतुर्विंशा सर्वाकृतिः प्रवर्तते । २४१.२८/२यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥ २४१.२८॥ २४१.२९/१एवमेतत् समुत्पन्नं त्रैलोक्यमिदमुत्तमम् । २४१.२९/२वेदितव्यं नरश्रेष्ठ सदैव नरकार्णवे ॥ २४१.२९॥ २४१.३०/१सयक्षभूतगन्धर्वे सकिंनरमहोरगे । २४१.३०/२सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥ २४१.३०॥ २४१.३१/१सदंशकीटमशके सपूतिकृमिमूषके । २४१.३१/२शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे ॥ २४१.३१॥ २४१.३२/१हस्त्यश्वखरशार्दूले सवृके गवि चैव ह । २४१.३२/२या च मूर्तिश्च यत् किंचित् सर्वत्रैतन् निदर्शनम् ॥ २४१.३२॥ २४१.३३/१जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः । २४१.३३/२स्थानं देहवतामासीद् इत्येवमनुशुश्रुम ॥ २४१.३३॥ २४१.३४/१कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञकः । २४१.३४/२अहन्यहनि भूतात्मा यच्चाक्षर इति स्मृतम् ॥ २४१.३४॥ २४१.३५/१ततस्तत् क्षरमित्युक्तं क्षरतीदं यथा जगत् । २४१.३५/२जगन् मोहात्मकं चाहुरव्यक्ताद् व्यक्तसंज्ञकम् ॥ २४१.३५॥ २४१.३६/१महांश्चैवाक्षरो नित्यमेतत् क्षरविवर्जनम् । २४१.३६/२कथितं ते महाराज यस्मान् नावर्तते पुनः ॥ २४१.३६॥ २४१.३७/१पञ्चविंशतिकोऽमूर्तः स नित्यस्तत्त्वसंज्ञकः । २४१.३७/२सत्त्वसंश्रयणात् तत्त्वं सत्त्वमाहुर्मनीषिणः ॥ २४१.३७॥ २४१.३८/१यद् अमूर्तिः सृजद् व्यक्तं तन् मूर्तिमधितिष्ठति । २४१.३८/२चतुर्विंशतिमो व्यक्तो ह्यमूर्तिः पञ्चविंशकः ॥ २४१.३८॥ २४१.३९/१स एव हृदि सर्वासु मूर्तिष्वातिष्ठतात्मवान् । २४१.३९/२चेतयंश्चेतनो नित्यं सर्वमूर्तिरमूर्तिमान् ॥ २४१.३९॥ २४१.४०/१सर्गप्रलयधर्मेण स सर्गप्रलयात्मकः । २४१.४०/२गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञितः ॥ २४१.४०॥ २४१.४१/१एवमेष महात्मा च सर्गप्रलयकोटिशः । २४१.४१/२विकुर्वाणः प्रकृतिमान् नाभिमन्येत बुद्धिमान् ॥ २४१.४१॥ २४१.४२/१तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु । २४१.४२/२लीयते प्रतिबुद्धत्वाद् अबुद्धजनसेवनात् ॥ २४१.४२॥ २४१.४३/१सहवासनिवासत्वाद् बालोऽहमिति मन्यते । २४१.४३/२योऽहं न सोऽहमित्युक्तो गुणान् एवानुवर्तते ॥ २४१.४३॥ २४१.४४/१तमसा तामसान् भावान् विविधान् प्रतिपद्यते । २४१.४४/२रजसा राजसांश्चैव सात्त्विकान् सत्त्वसंश्रयात् ॥ २४१.४४॥ २४१.४५/१शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु । २४१.४५/२सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि तु ॥ २४१.४५॥ २४१.४६/१तामसा निरयं यान्ति राजसा मानुषान् अथ । २४१.४६/२सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ॥ २४१.४६॥ २४१.४७/१निष्केवलेन पापेन तिर्यग्योनिमवाप्नुयात् । २४१.४७/२पुण्यपापेषु मानुष्यं पुण्यमात्रेण देवताः ॥ २४१.४७॥ २४१.४८/१एवमव्यक्तविषयं मोक्षमाहुर्मनीषिणः । २४१.४८/२पञ्चविंशतिमो योऽयं ज्ञानाद् एव प्रवर्तते ॥ २४१.४८॥ २४२.१/१वसिष्ठ उवाच । एवमप्रतिबुद्धत्वाद् अबुद्धमनुवर्तते । २४२.१/२देहाद् देहसहस्राणि तथा च न स भिद्यते ॥ २४२.१॥ २४२.२/१तिर्यग्योनिसहस्रेषु कदाचिद् देवतास्वपि । २४२.२/२उत्पद्यति तपोयोगाद् गुणैः सह गुणक्षयात् ॥ २४२.२॥ २४२.३/१मनुष्यत्वाद् दिवं याति देवो मानुष्यमेति च । २४२.३/२मानुष्यान् निरयस्थानमालयं प्रतिपद्यते ॥ २४२.३॥ २४२.४/१कोषकारो यथात्मानं कीटः समभिरुन्धति । २४२.४/२सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः ॥ २४२.४॥ २४२.५/१द्वंद्वमेति च निर्द्वंद्वस्तासु तास्विह योनिषु । २४२.५/२शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ॥ २४२.५॥ २४२.६/१जलोदरेऽतिसारे च गण्डमालाविचर्चिके । २४२.६/२श्वित्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि ॥ २४२.६॥ २४२.७/१यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिणाम् । २४२.७/२उत्पद्यन्ते विचित्राणि तान्येवात्माभिमन्यते ॥ २४२.७॥ २४२.८/१अभिमानातिमानानां तथैव सुकृतान्यपि । २४२.८/२एकवासाश्चतुर्वासाः शायी नित्यमधस्तथा ॥ २४२.८॥ २४२.९/१मण्डूकशायी च तथा वीरासनगतस्तथा । २४२.९/२वीरमासनमाकाशे तथा शयनमेव च ॥ २४२.९॥ २४२.१०/१इष्टकाप्रस्तरे चैव चक्रकप्रस्तरे तथा । २४२.१०/२भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः ॥ २४२.१०॥ २४२.११/१वीरस्थानाम्बुपाके च शयनं फलकेषु च । २४२.११/२विविधासु च शय्यासु फलगृह्यान्वितासु च ॥ २४२.११॥ २४२.१२/१उद्याने खललग्ने तु क्षौमकृष्णाजिनान्वितः । २४२.१२/२मणिवालपरीधानो व्याघ्रचर्मपरिच्छदः ॥ २४२.१२॥ २४२.१३/१सिंहचर्मपरीधानः पट्टवासास्तथैव च । २४२.१३/२फलकं परिधानश्च तथा कटकवस्त्रधृक् ॥ २४२.१३॥ २४२.१४/१कटैकवसनश्चैव चीरवासास्तथैव च । २४२.१४/२वस्त्राणि चान्यानि बहून्यभिमत्य च बुद्धिमान् ॥ २४२.१४॥ २४२.१५/१भोजनानि विचित्राणि रत्नानि विविधानि च । २४२.१५/२एकरात्रान्तराशित्वमेककालिकभोजनम् ॥ २४२.१५॥ २४२.१६/१चतुर्थाष्टमकालं च षष्ठकालिकमेव च । २४२.१६/२षड्रात्रभोजनश्चैव तथा चाष्टाहभोजनः ॥ २४२.१६॥ २४२.१७/१मासोपवासी मूलाशी फलाहारस्तथैव च । २४२.१७/२वायुभक्षश्च पिण्याक+ ।दधिगोमयभोजनः ॥ २४२.१७॥ २४२.१८/१गोमूत्रभोजनश्चैव काशपुष्पाशनस्तथा । २४२.१८/२शैवालभोजनश्चैव तथा चान्येन वर्तयन् ॥ २४२.१८॥ २४२.१९/१वर्तयञ् शीर्णपर्णैश्च प्रकीर्णफलभोजनः । २४२.१९/२विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया ॥ २४२.१९॥ २४२.२०/१चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च । २४२.२०/२चातुराश्रम्ययुक्तानि धर्माधर्माश्रयाण्यपि ॥ २४२.२०॥ २४२.२१/१उपाश्रयान् अप्यपरान् पाखण्डान् विविधान् अपि । २४२.२१/२विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च ॥ २४२.२१॥ २४२.२२/१पुलिनानि विविक्तानि विविधानि वनानि च । २४२.२२/२काननेषु विविक्ताश्च शैलानां महतीर्गुहाः ॥ २४२.२२॥ २४२.२३/१नियमान् विविधांश्चापि विविधानि तपांसि च । २४२.२३/२यज्ञांश्च विविधाकारान् विद्याश्च विविधास्तथा ॥ २४२.२३॥ २४२.२४/१वणिक्पथं द्विजक्षत्र+ ।वैश्यशूद्रांस्तथैव च । २४२.२४/२दानं च विविधाकारं दीनान्धकृपणादिषु ॥ २४२.२४॥ २४२.२५/१अभिमन्येत संधातुं तथैव विविधान् गुणान् । २४२.२५/२सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च ॥ २४२.२५॥ २४२.२६/१प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत । २४२.२६/२स्वाहाकारवषट्कारौ स्वधाकारनमस्क्रिये ॥ २४२.२६॥ २४२.२७/१यजनाध्ययने दानं तथैवाहुः प्रतिग्रहम् । २४२.२७/२याजनाध्यापने चैव तथान्यद् अपि किंचन ॥ २४२.२७॥ २४२.२८/१जन्ममृत्युविधानेन तथा विशसनेन च । २४२.२८/२शुभाशुभभयं सर्वमेतद् आहुः सनातनम् ॥ २४२.२८॥ २४२.२९/१प्रकृतिः कुरुते देवी भयं प्रलयमेव च । २४२.२९/२दिवसान्ते गुणान् एतान् अतीत्यैकोऽवतिष्ठते ॥ २४२.२९॥ २४२.३०/१रश्मिजालमिवादित्यस्तत्कालं संनियच्छति । २४२.३०/२एवमेवैष तत् सर्वं क्रीडार्थमभिमन्यते ॥ २४२.३०॥ २४२.३१/१आत्मरूपगुणान् एतान् विविधान् हृदयप्रियान् । २४२.३१/२एवमेतां प्रकुर्वाणः सर्गप्रलयधर्मिणीम् ॥ २४२.३१॥ २४२.३२/१क्रियां क्रियापथे रक्तस्त्रिगुणस्त्रिगुणाधिपः । २४२.३२/२क्रियाक्रियापथोपेतस्तथा तद् इति मन्यते ॥ २४२.३२॥ २४२.३३/१प्रकृत्या सर्वमेवेदं जगद् अन्धीकृतं विभो । २४२.३३/२रजसा तमसा चैव व्याप्तं सर्वमनेकधा ॥ २४२.३३॥ २४२.३४/१एवं द्वंद्वान्यतीतानि मम वर्तन्ति नित्यशः । २४२.३४/२मत्त एतानि जायन्ते प्रलये यान्ति मामपि ॥ २४२.३४॥ २४२.३५/१निस्तर्तव्याण्यथैतानि सर्वाणीति नराधिप । २४२.३५/२मन्यते पक्षबुद्धित्वात् तथैव सुकृतान्यपि ॥ २४२.३५॥ २४२.३६/१भोक्तव्यानि ममैतानि देवलोकगतेन वै । २४२.३६/२इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् ॥ २४२.३६॥ २४२.३७/१सुखमेवं तु कर्तव्यं सकृत् कृत्वा सुखं मम । २४२.३७/२यावद् एव तु मे सौख्यं जात्यां जात्यां भविष्यति ॥ २४२.३७॥ २४२.३८/१भविष्यति न मे दुःखं कृतेनेहाप्यनन्तकम् । २४२.३८/२सुखदुःखं हि मानुष्यं निरये चापि मज्जनम् ॥ २४२.३८॥ २४२.३९/१निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः । २४२.३९/२मनुष्यत्वाच्च देवत्वं देवत्वात् पौरुषं पुनः ॥ २४२.३९॥ २४२.४०/१मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति । २४२.४०/२एष एवं द्विजातीनामात्मा वै स गुणैर्वृतः ॥ २४२.४०॥ २४२.४१/१तेन देवमनुष्येषु निरयं चोपपद्यते । २४२.४१/२ममत्वेनावृतो नित्यं तत्रैव परिवर्तते ॥ २४२.४१॥ २४२.४२/१सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु । २४२.४२/२य एवं कुरुते कर्म शुभाशुभफलात्मकम् ॥ २४२.४२॥ २४२.४३/१स एवं फलमाप्नोति त्रिषु लोकेषु मूर्तिमान् । २४२.४३/२प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् ॥ २४२.४३॥ २४२.४४/१प्रकृतिश्च तथाप्नोति त्रिषु लोकेषु कामगा । २४२.४४/२तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च ॥ २४२.४४॥ २४२.४५/१त्रीणि स्थानानि चैतानि जानीयात् प्राकृतानि ह । २४२.४५/२अलिङ्गप्रकृतित्वाच्च लिङ्गैरप्यनुमीयते ॥ २४२.४५॥ २४२.४६/१तथैव पौरुषं लिङ्गमनुमानाद् धि मन्यते । २४२.४६/२स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् ॥ २४२.४६॥ २४२.४७/१व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते । २४२.४७/२श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्यथ ॥ २४२.४७॥ २४२.४८/१रागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह । २४२.४८/२अहमेतानि वै कुर्वन् ममैतानीन्द्रियाणि ह ॥ २४२.४८॥ २४२.४९/१निरिन्द्रियो हि मन्येत व्रणवान् अस्मि निर्व्रणः । २४२.४९/२अलिङ्गो लिङ्गमात्मानमकालं कालमात्मनः ॥ २४२.४९॥ २४२.५०/१असत्त्वं सत्त्वमात्मानममृतं मृतमात्मनः । २४२.५०/२अमृत्युं मृत्युमात्मानमचरं चरमात्मनः ॥ २४२.५०॥ २४२.५१/१अक्षेत्रं क्षेत्रमात्मानमसङ्गं सङ्गमात्मनः । २४२.५१/२अतत्त्वं तत्त्वमात्मानमभवं भवमात्मनः ॥ २४२.५१॥ २४२.५२/१अक्षरं क्षरमात्मानमबुद्धत्वाद् धि मन्यते । २४२.५२/२एवमप्रतिबुद्धत्वाद् अबुद्धजनसेवनात् ॥ २४२.५२॥ २४२.५३/१सर्गकोटिसहस्राणि पतनान्तानि गच्छति । २४२.५३/२जन्मान्तरसहस्राणि मरणान्तानि गच्छति ॥ २४२.५३॥ २४२.५४/१तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च । २४२.५४/२चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः ॥ २४२.५४॥ २४२.५५/१नीयतेऽप्रतिबुद्धत्वाद् एवमेव कुबुद्धिमान् । २४२.५५/२कला पञ्चदशी योनिस्तद् धाम इति पठ्यते ॥ २४२.५५॥ २४२.५६/१नित्यमेव विजानीहि सोमं वै षोडशांशकैः । २४२.५६/२कलया जायतेऽजस्रं पुनः पुनरबुद्धिमान् ॥ २४२.५६॥ २४२.५७/१धीमांश्चायं न भवति नृप एवं हि जायते । २४२.५७/२षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ॥ २४२.५७॥ २४२.५८/१न तूपयुज्यते देवैर्देवान् अपि युनक्ति सः । २४२.५८/२ममत्वं क्षपयित्वा तु जायते नृपसत्तम । २४२.५८/३प्रकृतेस्त्रिगुणायास्तु स एव त्रिगुणो भवेत् ॥ २४२.५८॥ २४३.१/१जनक उवाच । अक्षरक्षरयोरेष द्वयोः सम्बन्ध इष्यते । २४३.१/२स्त्रीपुंसयोर्वा सम्बन्धः स वै पुरुष उच्यते ॥ २४३.१॥ २४३.२/१ऋते तु पुरुषं नेह स्त्री गर्भान् धारयत्युत । २४३.२/२ऋते स्त्रियं न पुरुषो रूपं निर्वर्तते तथा ॥ २४३.२॥ २४३.३/१अन्योन्यस्याभिसम्बन्धाद् अन्योन्यगुणसंश्रयात् । २४३.३/२रूपं निर्वर्तयेद् एतद् एवं सर्वासु योनिषु ॥ २४३.३॥ २४३.४/१रत्यर्थमतिसंयोगाद् अन्योन्यगुणसंश्रयात् । २४३.४/२ऋतौ निर्वर्तते रूपं तद् वक्ष्यामि निदर्शनम् ॥ २४३.४॥ २४३.५/१ये गुणाः पुरुषस्येह ये च मातुर्गुणास्तथा । २४३.५/२अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥ २४३.५॥ २४३.६/१त्वङ्मांसशोणितं चेति मातृजान्यनुशुश्रुम । २४३.६/२एवमेतद् द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥ २४३.६॥ २४३.७/१प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते । २४३.७/२वेदशास्त्रप्रमाणं च प्रमाणं तत् सनातनम् ॥ २४३.७॥ २४३.८/१एवमेवाभिसम्बन्धौ नित्यं प्रकृतिपूरुषौ । २४३.८/२यच्चापि भगवंस्तस्मान् मोक्षधर्मो न विद्यते ॥ २४३.८॥ २४३.९/१अथवानन्तरकृतं किंचिद् एव निदर्शनम् । २४३.९/२तन् ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वदा ॥ २४३.९॥ २४३.१०/१मोक्षकामा वयं चापि काङ्क्षामो यद् अनामयम् । २४३.१०/२अजेयमजरं नित्यमतीन्द्रियमनीश्वरम् ॥ २४३.१०॥ २४३.११/१वसिष्ठ उवाच । यद् एतद् उक्तं भवता वेदशास्त्रनिदर्शनम् । २४३.११/२एवमेतद् यथा वक्ष्ये तत्त्वग्राही यथा भवान् ॥ २४३.११॥ २४३.१२/१धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः । २४३.१२/२न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर ॥ २४३.१२॥ २४३.१३/१यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः । २४३.१३/२न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ २४३.१३॥ २४३.१४/१भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः । २४३.१४/२यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥ २४३.१४॥ २४३.१५/१ग्रन्थस्यार्थं स पृष्टस्तु मादृशो वक्तुमर्हति । २४३.१५/२यथातत्त्वाभिगमनाद् अर्थं तस्य स विन्दति ॥ २४३.१५॥ २४३.१६/१न यः समुत्सुकः कश्चिद् ग्रन्थार्थं स्थूलबुद्धिमान् । २४३.१६/२स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥ २४३.१६॥ २४३.१७/१अज्ञात्वा ग्रन्थतत्त्वानि वादं यः कुरुते नरः । २४३.१७/२लोभाद् वाप्यथवा दम्भात् स पापी नरकं व्रजेत् ॥ २४३.१७॥ २४३.१८/१निर्णयं चापि च्छिद्रात्मा न तद् वक्ष्यति तत्त्वतः । २४३.१८/२सोऽपीहास्यार्थतत्त्वज्ञो यस्मान् नैवात्मवान् अपि ॥ २४३.१८॥ २४३.१९/१तस्मात् त्वं श‍ृणु राजेन्द्र यथैतद् अनुदृश्यते । २४३.१९/२यथा तत्त्वेन सांख्येषु योगेषु च महात्मसु ॥ २४३.१९॥ २४३.२०/१यद् एव योगाः पश्यन्ति सांख्यं तद् अनुगम्यते । २४३.२०/२एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान् ॥ २४३.२०॥ २४३.२१/१त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च । २४३.२१/२एतद् ऐन्द्रियकं तात यद् भवान् इत्थमात्थ माम् ॥ २४३.२१॥ २४३.२२/१द्रव्याद् द्रव्यस्य निर्वृत्तिरिन्द्रियाद् इन्द्रियं तथा । २४३.२२/२देहाद् देहमवाप्नोति बीजाद् बीजं तथैव च ॥ २४३.२२॥ २४३.२३/१निरिन्द्रियस्य बीजस्य निर्द्रव्यस्यापि देहिनः । २४३.२३/२कथं गुणा भविष्यन्ति निर्गुणत्वान् महात्मनः ॥ २४३.२३॥ २४३.२४/१गुणा गुणेषु जायन्ते तत्रैव विरमन्ति च । २४३.२४/२एवं गुणाः प्रकृतिजा जायन्ते न च यान्ति च ॥ २४३.२४॥ २४३.२५/१त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च । २४३.२५/२अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतेन वै ॥ २४३.२५॥ २४३.२६/१पुमांश्चैवापुमांश्चैव स्त्रीलिङ्गं प्राकृतं स्मृतम् । २४३.२६/२वायुरेष पुमांश्चैव रस इत्यभिधीयते ॥ २४३.२६॥ २४३.२७/१अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति सात्मजैः । २४३.२७/२यथा पुष्पफलैर्नित्यं मूर्तं चामूर्तयस्तथा ॥ २४३.२७॥ २४३.२८/१एवमप्यनुमानेन स लिङ्गमुपलभ्यते । २४३.२८/२पञ्चविंशतिकस्तात लिङ्गेषु नियतात्मकः ॥ २४३.२८॥ २४३.२९/१अनादिनिधनोऽनन्तः सर्वदर्शनकेवलः । २४३.२९/२केवलं त्वभिमानित्वाद् गुणेषु गुण उच्यते ॥ २४३.२९॥ २४३.३०/१गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः । २४३.३०/२तस्माद् एवं विजानन्ति ये जना गुणदर्शिनः ॥ २४३.३०॥ २४३.३१/१यदा त्वेष गुणान् एतान् प्राकृतान् अभिमन्यते । २४३.३१/२तदा स गुणवान् एव गुणभेदान् प्रपश्यति ॥ २४३.३१॥ २४३.३२/१यत् तद् बुद्धेः परं प्राहुः सांख्ययोगं च सर्वशः । २४३.३२/२बुध्यमानं महाप्राज्ञाः प्रबुद्धपरिवर्जनात् ॥ २४३.३२॥ २४३.३३/१अप्रबुद्धं यथा व्यक्तं स्वगुणैः प्राहुरीश्वरम् । २४३.३३/२निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥ २४३.३३॥ २४३.३४/१प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः । २४३.३४/२सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥ २४३.३४॥ २४३.३५/१यदा प्रबुद्धमव्यक्तमवस्थातननीरवः । २४३.३५/२बुध्यमानं न बुध्यन्तेऽवगच्छन्ति समं तदा ॥ २४३.३५॥ २४३.३६/१एतन् निदर्शनं सम्यङ् न सम्यग् अनुदर्शनम् । २४३.३६/२बुध्यमानं प्रबुध्यन्ते द्वाभ्यां पृथग् अरिंदम ॥ २४३.३६॥ २४३.३७/१परस्परेणैतद् उक्तं क्षराक्षरनिदर्शनम् । २४३.३७/२एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ॥ २४३.३७॥ २४३.३८/१पञ्चविंशतिनिष्ठोऽयं तदा सम्यक् प्रचक्षते । २४३.३८/२एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम् ॥ २४३.३८॥ २४३.३९/१तत्त्ववित् तत्त्वयोरेव पृथग् एतन् निदर्शनम् । २४३.३९/२पञ्चविंशतिभिस्तत्त्वं तत्त्वमाहुर्मनीषिणः ॥ २४३.३९॥ २४३.४०/१निस्तत्त्वं पञ्चविंशस्य परमाहुर्मनीषिणः । २४३.४०/२वर्ज्यस्य वर्ज्यमाचारं तत्त्वं तत्त्वात् सनातनम् ॥ २४३.४०॥ २४३.४१/१करालजनक उवाच । नानात्वैकत्वमित्युक्तं त्वयैतद् द्विजसत्तम । २४३.४१/२पश्यतस्तद् धि संदिग्धमेतयोर्वै निदर्शनम् ॥ २४३.४१॥ २४३.४२/१तथा बुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ । २४३.४२/२स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन् न संशयः ॥ २४३.४२॥ २४३.४३/१अक्षरक्षरयोरुक्तं त्वया यद् अपि कारणम् । २४३.४३/२तद् अप्यस्थिरबुद्धित्वात् प्रनष्टमिव मेऽनघ ॥ २४३.४३॥ २४३.४४/१तद् एतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् । २४३.४४/२द्वंद्वं चैवानिरुद्धं च बुध्यमानं च तत्त्वतः ॥ २४३.४४॥ २४३.४५/१विद्याविद्ये च भगवन्न् अक्षरं क्षरमेव च । २४३.४५/२सांख्ययोगं च कृत्स्नेन बुद्धाबुद्धिं पृथक् पृथक् ॥ २४३.४५॥ २४३.४६/१वसिष्ठ उवाच । हन्त ते सम्प्रवक्ष्यामि यद् एतद् अनुपृच्छसि । २४३.४६/२योगकृत्यं महाराज पृथग् एव श‍ृणुष्व मे ॥ २४३.४६॥ २४३.४७/१योगकृत्यं तु योगानां ध्यानमेव परं बलम् । २४३.४७/२तच्चापि द्विविधं ध्यानमाहुर्विद्याविदो जनाः ॥ २४३.४७॥ २४३.४८/१एकाग्रता च मनसः प्राणायामस्तथैव च । २४३.४८/२प्राणायामस्तु सगुणो निर्गुणो मानसस्तथा ॥ २४३.४८॥ २४३.४९/१मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप । २४३.४९/२द्विकालं नोपभुञ्जीत शेषं भुञ्जीत तत्परः ॥ २४३.४९॥ २४३.५०/१इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः । २४३.५०/२दशद्वादशभिर्वापि चतुर्विंशात् परं यतः ॥ २४३.५०॥ २४३.५१/१स चोदनाभिर्मतिमान् नात्मानं चोदयेद् अथ । २४३.५१/२तिष्ठन्तमजरं तं तु यत् तद् उक्तं मनीषिभिः ॥ २४३.५१॥ २४३.५२/१विश्वात्मा सततं ज्ञेय इत्येवमनुशुश्रुम । २४३.५२/२द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः ॥ २४३.५२॥ २४३.५३/१विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः । २४३.५३/२पूर्वरात्रे परार्धे च धारयीत मनो हृदि ॥ २४३.५३॥ २४३.५४/१स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर । २४३.५४/२मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥ २४३.५४॥ २४३.५५/१स्थाणुवच्चाप्यकम्प्यः स्याद् दारुवच्चापि निश्चलः । २४३.५५/२बुद्ध्या विधिविधानज्ञस्ततो युक्तं प्रचक्षते ॥ २४३.५५॥ २४३.५६/१न श‍ृणोति न चाघ्राति न च पश्यति किंचन । २४३.५६/२न च स्पर्शं विजानाति न च संकल्पते मनः ॥ २४३.५६॥ २४३.५७/१न चापि मन्यते किंचिन् न च बुध्येत काष्ठवत् । २४३.५७/२तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ॥ २४३.५७॥ २४३.५८/१न भाति हि यथा दीपो दीप्तिस्तद्वच्च दृश्यते । २४३.५८/२निलिङ्गश्चाधश्चोर्ध्वं च तिर्यग्गतिमवाप्नुयात् ॥ २४३.५८॥ २४३.५९/१तदा तदुपपन्नश्च यस्मिन् दृष्टे च कथ्यते । २४३.५९/२हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥ २४३.५९॥ २४३.६०/१निर्धूम इव सप्तार्चिरादित्य इव रश्मिवान् । २४३.६०/२वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मनि ॥ २४३.६०॥ २४३.६१/१यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः । २४३.६१/२ब्राह्मणा ब्रह्मयोनिस्था ह्ययोनिममृतात्मकम् ॥ २४३.६१॥ २४३.६२/१तद् एवाहुरणुभ्योऽणु तन् महद्भ्यो महत्तरम् । २४३.६२/२सर्वत्र सर्वभूतेषु ध्रुवं तिष्ठन् न दृश्यते ॥ २४३.६२॥ २४३.६३/१बुद्धिद्रव्येण दृश्येन मनोदीपेन लोककृत् । २४३.६३/२महतस्तमसस्तात पारे तिष्ठन् न तामसः ॥ २४३.६३॥ २४३.६४/१तमसो दूर इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः । २४३.६४/२विमलो विमतश्चैव निर्लिङ्गोऽलिङ्गसंज्ञकः ॥ २४३.६४॥ २४३.६५/१योग एष हि लोकानां किमन्यद् योगलक्षणम् । २४३.६५/२एवं पश्यन् प्रपश्येत आत्मानमजरं परम् ॥ २४३.६५॥ २४३.६६/१योगदर्शनमेतावद् उक्तं ते तत्त्वतो मया । २४३.६६/२सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम् ॥ २४३.६६॥ २४३.६७/१अव्यक्तमाहुः प्रख्यानं परां प्रकृतिमात्मनः । २४३.६७/२तस्मान् महत् समुत्पन्नं द्वितीयं राजसत्तम ॥ २४३.६७॥ २४३.६८/१अहंकारस्तु महतस्तृतीय इति नः श्रुतम् । २४३.६८/२पञ्चभूतान्यहंकाराद् आहुः सांख्यात्मदर्शिनः ॥ २४३.६८॥ २४३.६९/१एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश । २४३.६९/२पञ्च चैव विशेषाश्च तथा पञ्चेन्द्रियाणि च ॥ २४३.६९॥ २४३.७०/१एतावद् एव तत्त्वानां सांख्यमाहुर्मनीषिणः । २४३.७०/२सांख्ये सांख्यविधानज्ञा नित्यं सांख्यपथे स्थिताः ॥ २४३.७०॥ २४३.७१/१यस्माद् यद् अभिजायेत तत् तत्रैव प्रलीयते । २४३.७१/२लीयन्ते प्रतिलोमानि गृह्यन्ते चान्तरात्मना ॥ २४३.७१॥ २४३.७२/१आनुलोम्येन जायन्ते लीयन्ते प्रतिलोमतः । २४३.७२/२गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥ २४३.७२॥ २४३.७३/१सर्गप्रलय एतावान् प्रकृतेर्नृपसत्तम । २४३.७३/२एकत्वं प्रलये चास्य बहुत्वं च तथा सृजि ॥ २४३.७३॥ २४३.७४/१एवमेव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः । २४३.७४/२अधिष्ठातारमव्यक्तमस्याप्येतन् निदर्शनम् ॥ २४३.७४॥ २४३.७५/१एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववान् । २४३.७५/२एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥ २४३.७५॥ २४३.७६/१बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् । २४३.७६/२तच्च क्षेत्रं महान् आत्मा पञ्चविंशोऽधितिष्ठति ॥ २४३.७६॥ २४३.७७/१अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः । २४३.७७/२अधिष्ठानाद् अधिष्ठाता क्षेत्राणामिति नः श्रुतम् ॥ २४३.७७॥ २४३.७८/१क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते । २४३.७८/२अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते ॥ २४३.७८॥ २४३.७९/१अन्यद् एव च क्षेत्रं स्याद् अन्यः क्षेत्रज्ञ उच्यते । २४३.७९/२क्षेत्रमव्यक्त इत्युक्तं ज्ञातारं पञ्चविंशकम् ॥ २४३.७९॥ २४३.८०/१अन्यद् एव च ज्ञानं स्याद् अन्यज्ज्ञेयं तद् उच्यते । २४३.८०/२ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ॥ २४३.८०॥ २४३.८१/१अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् । २४३.८१/२अनीश्वरमतत्त्वं च तत्त्वं तत् पञ्चविंशकम् ॥ २४३.८१॥ २४३.८२/१सांख्यदर्शनमेतावत् परिसंख्या न विद्यते । २४३.८२/२संख्या प्रकुरुते चैव प्रकृतिं च प्रवक्ष्यते ॥ २४३.८२॥ २४३.८३/१चत्वारिंशच्चतुर्विंशत् प्रतिसंख्याय तत्त्वतः । २४३.८३/२संख्या सहस्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥ २४३.८३॥ २४३.८४/१पञ्चविंशत् प्रबुद्धात्मा बुध्यमान इति श्रुतः । २४३.८४/२यदा बुध्यति आत्मानं तदा भवति केवलः ॥ २४३.८४॥ २४३.८५/१सम्यग्दर्शनमेतावद् भाषितं तव तत्त्वतः । २४३.८५/२एवमेतद् विजानन्तः साम्यतां प्रतियान्त्युत ॥ २४३.८५॥ २४३.८६/१सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा । २४३.८६/२गुणवत्त्वाद् यथैतानि निर्गुणेभ्यस्तथा भवेत् ॥ २४३.८६॥ २४३.८७/१न त्वेवं वर्तमानानामावृत्तिर्वर्तते पुनः । २४३.८७/२विद्यते क्षरभावश्च न परस्परमव्ययम् ॥ २४३.८७॥ २४३.८८/१पश्यन्त्यमतयो ये न सम्यक् तेषु च दर्शनम् । २४३.८८/२ते व्यक्तिं प्रतिपद्यन्ते पुनः पुनररिंदम ॥ २४३.८८॥ २४३.८९/१सर्वमेतद् विजानन्तो न सर्वस्य प्रबोधनात् । २४३.८९/२व्यक्तिभूता भविष्यन्ति व्यक्तस्यैवानुवर्तनात् ॥ २४३.८९॥ २४३.९०/१सर्वमव्यक्तमित्युक्तमसर्वः सर्वं पञ्चविंशकः । २४३.९०/२य एवमभिजानन्ति न भयं तेषु विद्यते ॥ २४३.९०॥ २४४.१/१वसिष्ठ उवाच । सांख्यदर्शनमेतावद् उक्तं ते नृपसत्तम । २४४.१/२विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥ २४४.१॥ २४४.२/१अभेद्यमाहुरव्यक्तं सर्गप्रलयधर्मिणः । २४४.२/२सर्गप्रलय इत्युक्तं विद्याविद्ये च विंशकः ॥ २४४.२॥ २४४.३/१परस्परस्य विद्या वै तन् निबोधानुपूर्वशः । २४४.३/२यथोक्तम् ऋषिभिस्तात सांख्यस्यातिनिदर्शनम् ॥ २४४.३॥ २४४.४/१कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् । २४४.४/२बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ॥ २४४.४॥ २४४.५/१विषयाणां मनस्तेषां विद्यामाहुर्मनीषिणः । २४४.५/२मनसः पञ्च भूतानि विद्या इत्यभिचक्षते ॥ २४४.५॥ २४४.६/१अहंकारस्तु भूतानां पञ्चानां नात्र संशयः । २४४.६/२अहंकारस्तथा विद्या बुद्धिर्विद्या नरेश्वर ॥ २४४.६॥ २४४.७/१बुद्ध्या प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरः । २४४.७/२विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥ २४४.७॥ २४४.८/१अव्यक्तमपरं प्राहुर्विद्या वै पञ्चविंशकः । २४४.८/२सर्वस्य सर्वमित्युक्तं ज्ञेयज्ञानस्य पारगः ॥ २४४.८॥ २४४.९/१ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंशकम् । २४४.९/२तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ॥ २४४.९॥ २४४.१०/१विद्याविद्ये तु तत्त्वेन मयोक्ते वै विशेषतः । २४४.१०/२अक्षरं च क्षरं चैव यद् उक्तं तन् निबोध मे ॥ २४४.१०॥ २४४.११/१उभावेतौ क्षरावुक्तौ उभावेतावनक्षरौ । २४४.११/२कारणं तु प्रवक्ष्यामि यथाज्ञानं तु ज्ञानतः ॥ २४४.११॥ २४४.१२/१अनादिनिधनावेतौ उभावेवेश्वरौ मतौ । २४४.१२/२तत्त्वसंज्ञावुभावेव प्रोच्येते ज्ञानचिन्तकैः ॥ २४४.१२॥ २४४.१३/१सर्गप्रलयधर्मित्वाद् अव्यक्तं प्राहुरव्ययम् । २४४.१३/२तद् एतद् गुणसर्गाय विकुर्वाणं पुनः पुनः ॥ २४४.१३॥ २४४.१४/१गुणानां महदादीनामुत्पद्यति परस्परम् । २४४.१४/२अधिष्ठानं क्षेत्रमाहुरेतद् वै पञ्चविंशकम् ॥ २४४.१४॥ २४४.१५/१यद् अन्तर्गुणजालं तु तद् व्यक्तात्मनि संक्षिपेत् । २४४.१५/२तद् अहं तद् गुणैस्तैस्तु पञ्चविंशे विलीयते ॥ २४४.१५॥ २४४.१६/१गुणा गुणेषु लीयन्ते तद् एका प्रकृतिर्भवेत् । २४४.१६/२क्षेत्रज्ञोऽपि तदा तावत् क्षेत्रज्ञः सम्प्रणीयते ॥ २४४.१६॥ २४४.१७/१यदाक्षरं प्रकृतिर्यं गच्छते गुणसंज्ञिता । २४४.१७/२निर्गुणत्वं च वै देहे गुणेषु परिवर्तनात् ॥ २४४.१७॥ २४४.१८/१एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् । २४४.१८/२प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥ २४४.१८॥ २४४.१९/१क्षरो भवत्येष यदा गुणवती गुणेष्वथ । २४४.१९/२प्रकृतिं त्वथ जानाति निर्गुणत्वं तथात्मनः ॥ २४४.१९॥ २४४.२०/१तथा विशुद्धो भवति प्रकृतेः परिवर्जनात् । २४४.२०/२अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥ २४४.२०॥ २४४.२१/१तदैषोऽव्यथतामेति न च मिश्रत्वमाव्रजेत् । २४४.२१/२प्रकृत्या चैष राजेन्द्र मिश्रोऽन्योऽन्यस्य दृश्यते ॥ २४४.२१॥ २४४.२२/१यदा तु गुणजालं तत् प्राकृतं विजुगुप्सते । २४४.२२/२पश्यते च परं पश्यंस्तदा पश्यन् नु संसृजेत् ॥ २४४.२२॥ २४४.२३/१किं मया कृतमेतावद् योऽहं कालनिमज्जनः । २४४.२३/२यथा मत्स्यो ह्यभिज्ञानाद् अनुवर्तितवाञ् जलम् ॥ २४४.२३॥ २४४.२४/१अहमेव हि सम्मोहाद् अन्यमन्यं जनाज्जनम् । २४४.२४/२मत्स्यो यथोदकज्ञानाद् अनुवर्तितवान् इह ॥ २४४.२४॥ २४४.२५/१मत्स्योऽन्यत्वमथाज्ञानाद् उदकान् नाभिमन्यते । २४४.२५/२आत्मानं तद् अवज्ञानाद् अन्यं चैव न वेद्म्यहम् ॥ २४४.२५॥ २४४.२६/१ममास्तु धिक् कुबुद्धस्य योऽहं मग्न इमं पुनः । २४४.२६/२अनुवर्तितवान् मोहाद् अन्यमन्यं जनाज्जनम् ॥ २४४.२६॥ २४४.२७/१अयमनुभवेद् बन्धुरनेन सह मे क्षयम् । २४४.२७/२साम्यमेकत्वतां यातो यादृशस्तादृशस्त्वहम् ॥ २४४.२७॥ २४४.२८/१तुल्यतामिह पश्यामि सदृशोऽहमनेन वै । २४४.२८/२अयं हि विमलो व्यक्तमहमीदृशकस्तदा ॥ २४४.२८॥ २४४.२९/१योऽहमज्ञानसम्मोहाद् अज्ञया सम्प्रवृत्तवान् । २४४.२९/२संसर्गाद् अतिसंसर्गात् स्थितः कालमिमं त्वहम् ॥ २४४.२९॥ २४४.३०/१सोऽहमेवं वशीभूतः कालमेतं न बुद्धवान् । २४४.३०/२उत्तमाधममध्यानां तामहं कथमावसे ॥ २४४.३०॥ २४४.३१/१समानमायया चेह सहवासमहं कथम् । २४४.३१/२गच्छाम्यबुद्धभावत्वाद् इहेदानीं स्थिरो भव ॥ २४४.३१॥ २४४.३२/१सहवासं न यास्यामि कालमेतं विवञ्चनात् । २४४.३२/२वञ्चितो ह्यनया यद् धि निर्विकारो विकारया ॥ २४४.३२॥ २४४.३३/१न तत् तदपराद्धं स्याद् अपराधो ह्ययं मम । २४४.३३/२योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः ॥ २४४.३३॥ २४४.३४/१ततोऽस्मिन् बहुरूपोऽथ स्थितो मूर्तिरमूर्तिमान् । २४४.३४/२अमूर्तिश्चाप्यमूर्तात्मा ममत्वेन प्रधर्षितः ॥ २४४.३४॥ २४४.३५/१प्रकृत्या च तया तेन तासु तास्विह योनिषु । २४४.३५/२निर्ममस्य ममत्वेन विकृतं तासु तासु च ॥ २४४.३५॥ २४४.३६/१योनिषु वर्तमानेन नष्टसंज्ञेन चेतसा । २४४.३६/२समता न मया काचिद् अहंकारे कृता मया ॥ २४४.३६॥ २४४.३७/१आत्मानं बहुधा कृत्वा सोऽयं भूयो युनक्ति माम् । २४४.३७/२इदानीमवबुद्धोऽस्मि निर्ममो निरहंकृतः ॥ २४४.३७॥ २४४.३८/१ममत्वं मनसा नित्यमहंकारकृतात्मकम् । २४४.३८/२अपलग्नामिमां हित्वा संश्रयिष्ये निरामयम् ॥ २४४.३८॥ २४४.३९/१अनेन साम्यं यास्यामि नानयाहमचेतसा । २४४.३९/२क्षेमं मम सहानेन नैवैकमनया सह ॥ २४४.३९॥ २४४.४०/१एवं परमसम्बोधात् पञ्चविंशोऽनुबुद्धवान् । २४४.४०/२अक्षरत्वं निगच्छति त्यक्त्वा क्षरमनामयम् ॥ २४४.४०॥ २४४.४१/१अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा । २४४.४१/२निर्गुणं प्रथमं दृष्ट्वा तादृग् भवति मैथिल ॥ २४४.४१॥ २४४.४२/१अक्षरक्षरयोरेतद् उक्तं तव निदर्शनम् । २४४.४२/२मयेह ज्ञानसम्पन्नं यथा श्रुतिनिदर्शनात् ॥ २४४.४२॥ २४४.४३/१निःसंदिग्धं च सूक्ष्मं च विशुद्धं विमलं तथा । २४४.४३/२प्रवक्ष्यामि तु ते भूयस्तन् निबोध यथाश्रुतम् ॥ २४४.४३॥ २४४.४४/१सांख्ययोगो मया प्रोक्तः शास्त्रद्वयनिदर्शनात् । २४४.४४/२यद् एव सांख्यशास्त्रोक्तं योगदर्शनमेव तत् ॥ २४४.४४॥ २४४.४५/१प्रबोधनपरं ज्ञानं सांख्यानामवनीपते । २४४.४५/२विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥ २४४.४५॥ २४४.४६/१बृहच्चैवमिदं शास्त्रमित्याहुर्विदुषो जनाः । २४४.४६/२अस्मिंश्च शास्त्रे योगानां पुनर्भवपुरःसरम् ॥ २४४.४६॥ २४४.४७/१पञ्चविंशात् परं तत्त्वं पठ्यते च नराधिप । २४४.४७/२सांख्यानां तु परं तत्त्वं यथावद् अनुवर्णितम् ॥ २४४.४७॥ २४४.४८/१बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः । २४४.४८/२बुध्यमानं च बुद्धत्वं प्राहुर्योगनिदर्शनम् ॥ २४४.४८॥ २४५.१/१वसिष्ठ उवाच । अप्रबुद्धमथाव्यक्तमिमं गुणनिधिं सदा । २४५.१/२गुणानां धार्यतां तत्त्वं सृजत्याक्षिपते तथा ॥ २४५.१॥ २४५.२/१अजो हि क्रीडया भूप विक्रियां प्राप्त इत्युत । २४५.२/२आत्मानं बहुधा कृत्वा नानेव प्रतिचक्षते ॥ २४५.२॥ २४५.३/१एतद् एवं विकुर्वाणो बुध्यमानो न बुध्यते । २४५.३/२गुणान् आचरते ह्येष सृजत्याक्षिपते तथा ॥ २४५.३॥ २४५.४/१अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि । २४५.४/२न त्वेवं बुध्यतेऽव्यक्तं सगुणं तात निर्गुणम् ॥ २४५.४॥ २४५.५/१कदाचित् त्वेव खल्वेतत् तद् आहुः प्रतिबुद्धकम् । २४५.५/२बुध्यते यदि चाव्यक्तमेतद् वै पञ्चविंशकम् ॥ २४५.५॥ २४५.६/१बुध्यमानो भवत्येष ममात्मक इति श्रुतः । २४५.६/२अन्योन्यप्रतिबुद्धेन वदन्त्यव्यक्तमच्युतम् ॥ २४५.६॥ २४५.७/१अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत । २४५.७/२पञ्चविंशं महात्मानं न चासावपि बुध्यते ॥ २४५.७॥ २४५.८/१षड्विंशं विमलं बुद्धमप्रमेयं सनातनम् । २४५.८/२सततं पञ्चविंशं तु चतुर्विंशं विबुध्यते ॥ २४५.८॥ २४५.९/१दृश्यादृश्ये ह्यनुगत+ ।तत्स्वभावे महाद्युते । २४५.९/२अव्यक्तं चैव तद् ब्रह्म बुध्यते तात केवलम् ॥ २४५.९॥ २४५.१०/१पञ्चविंशं चतुर्विंशमात्मानमनुपश्यति । २४५.१०/२बुध्यमानो यदात्मानमन्योऽहमिति मन्यते ॥ २४५.१०॥ २४५.११/१तदा प्रकृतिमान् एष भवत्यव्यक्तलोचनः । २४५.११/२बुध्यते च परां बुद्धिं विशुद्धाममलां यथा ॥ २४५.११॥ २४५.१२/१षड्विंशं राजशार्दूल तदा बुद्धः कृतो व्रजेत् । २४५.१२/२ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मिणम् ॥ २४५.१२॥ २४५.१३/१निर्गुणां प्रकृतिं वेद गुणयुक्तामचेतनाम् । २४५.१३/२ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात् ॥ २४५.१३॥ २४५.१४/१केवलेन समागम्य विमुक्तात्मानमाप्नुयात् । २४५.१४/२एतत् तु तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् ॥ २४५.१४॥ २४५.१५/१तत्त्वसंश्रवणाद् एव तत्त्वज्ञो जायते नृप । २४५.१५/२पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥ २४५.१५॥ २४५.१६/१न चैव तत्त्ववांस्तात संसारेषु निमज्जति । २४५.१६/२एषामुपैति तत्त्वं हि क्षिप्रं बुध्यस्व लक्षणम् ॥ २४५.१६॥ २४५.१७/१षड्विंशोऽयमिति प्राज्ञो गृह्यमाणोऽजरामरः । २४५.१७/२केवलेन बलेनैव समतां यात्यसंशयम् ॥ २४५.१७॥ २४५.१८/१षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान् । २४५.१८/२एतन् नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात् ॥ २४५.१८॥ २४५.१९/१चेतनेन समेतस्य पञ्चविंशतिकस्य ह । २४५.१९/२एकत्वं वै भवेत् तस्य यदा बुद्ध्यानुबुध्यते ॥ २४५.१९॥ २४५.२०/१बुध्यमानेन बुद्धेन समतां याति मैथिल । २४५.२०/२सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥ २४५.२०॥ २४५.२१/१निःसङ्गात्मानमासाद्य षड्विंशं कर्मजं विदुः । २४५.२१/२विभुस्त्यजति चाव्यक्तं यदा त्वेतद् विबुध्यते ॥ २४५.२१॥ २४५.२२/१चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् । २४५.२२/२एष ह्यप्रतिबुद्धश्च बुध्यमानस्तु तेऽनघ ॥ २४५.२२॥ २४५.२३/१उक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् । २४५.२३/२मशकोदुम्बरे यद्वद् अन्यत्वं तद्वद् एतयोः ॥ २४५.२३॥ २४५.२४/१मत्स्योदके यथा तद्वद् अन्यत्वमुपलभ्यते । २४५.२४/२एवमेव च गन्तव्यं नानात्वैकत्वमेतयोः ॥ २४५.२४॥ २४५.२५/१एतावन् मोक्ष इत्युक्तो ज्ञानविज्ञानसंज्ञितः । २४५.२५/२पञ्चविंशतिकस्याशु योऽयं देहे प्रवर्तते ॥ २४५.२५॥ २४५.२६/१एष मोक्षयितव्यैति प्राहुरव्यक्तगोचरात् । २४५.२६/२सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः ॥ २४५.२६॥ २४५.२७/१परश्च परधर्मा च भवत्येव समेत्य वै । २४५.२७/२विशुद्धधर्मा शुद्धेन नाशुद्धेन च बुद्धिमान् ॥ २४५.२७॥ २४५.२८/१विमुक्तधर्मा बुद्धेन समेत्य पुरुषर्षभ । २४५.२८/२वियोगधर्मिणा चैव विमुक्तात्मा भवत्यथ ॥ २४५.२८॥ २४५.२९/१विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् । २४५.२९/२शुचिकर्मा शुचिश्चैव भवत्यमितबुद्धिमान् ॥ २४५.२९॥ २४५.३०/१विमलात्मा च भवति समेत्य विमलात्मना । २४५.३०/२केवलात्मा तथा चैव केवलेन समेत्य वै । २४५.३०/३स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्यते ॥ २४५.३०॥ २४५.३१/१एतावद् एतत् कथितं मया ते । २४५.३१/२तथ्यं महाराज यथार्थतत्त्वम् । २४५.३१/३अमत्सरस्त्वं प्रतिगृह्य बुद्ध्या । २४५.३१/४सनातनं ब्रह्म विशुद्धमाद्यम् ॥ २४५.३१॥ २४५.३२/१तद् वेदनिष्ठस्य जनस्य राजन् । २४५.३२/२प्रदेयमेतत् परमं त्वया भवेत् । २४५.३२/३विधित्समानाय निबोधकारकम् । २४५.३२/४प्रबोधहेतोः प्रणतस्य शासनम् ॥ २४५.३२॥ २४५.३३/१न देयमेतच्च यथानृतात्मने । २४५.३३/२शठाय क्लीबाय न जिह्मबुद्धये । २४५.३३/३न पण्डितज्ञानपरोपतापिने । २४५.३३/४देयं तथा शिष्यविबोधनाय ॥ २४५.३३॥ २४५.३४/१श्रद्धान्वितायाथ गुणान्विताय । २४५.३४/२परापवादाद् विरताय नित्यम् । २४५.३४/३विशुद्धयोगाय बुधाय चैव । २४५.३४/४कृपावतेऽथ क्षमिणे हिताय ॥ २४५.३४॥ २४५.३५/१विविक्तशीलाय विधिप्रियाय । २४५.३५/२विवादहीनाय बहुश्रुताय । २४५.३५/३विनीतवेशाय नहैतुकात्मने । २४५.३५/४सदैव गुह्यं त्विदमेव देयम् ॥ २४५.३५॥ २४५.३६/१एतैर्गुणैर्हीनतमे न देयम् । २४५.३६/२एतत् परं ब्रह्म विशुद्धमाहुः । २४५.३६/३न श्रेयसे योक्ष्यति तादृशे कृतम् । २४५.३६/४धर्मप्रवक्तारमपात्रदानात् ॥ २४५.३६॥ २४५.३७/१पृथ्वीमिमां वा यदि रत्नपूर्णाम् । २४५.३७/२दद्याद् अदेयं त्विदमव्रताय । २४५.३७/३जितेन्द्रियाय प्रयताय देयम् । २४५.३७/४देयं परं तत्त्वविदे नरेन्द्र ॥ २४५.३७॥ २४५.३८/१कराल मा ते भयमस्ति किंचिद् । २४५.३८/२एतच्छ्रुतं ब्रह्म परं त्वयाद्य । २४५.३८/३यथावद् उक्तं परमं पवित्रम् । २४५.३८/४विशोकमत्यन्तमनादिमध्यम् ॥ २४५.३८॥ २४५.३९/१अगाधमेतद् अजरामरं च । २४५.३९/२निरामयं वीतभयं शिवं च । २४५.३९/३समीक्ष्य मोहं परवादसंज्ञम् । २४५.३९/४एतस्य तत्त्वार्थमिमं विदित्वा ॥ २४५.३९॥ २४५.४०/१अवाप्तमेतद् धि पुरा सनातनाद् । २४५.४०/२धिरण्यगर्भाद् धि ततो नराधिप । २४५.४०/३प्रसाद्य यत्नेन तमुग्रतेजसम् । २४५.४०/४सनातनं ब्रह्म यथा त्वयैतत् ॥ २४५.४०॥ २४५.४१/१पृष्टस्त्वया चास्मि यथा नरेन्द्र । २४५.४१/२तथा मयेदं त्वयि नोक्तमन्यत् । २४५.४१/३यथावाप्तं ब्रह्मणो मे नरेन्द्र । २४५.४१/४महाज्ञानं मोक्षविदां परायणम् ॥ २४५.४१॥ २४५.४२/१व्यास उवाच । एतद् उक्तं परं ब्रह्म यस्मान् नावर्तते पुनः । २४५.४२/२पञ्चविंशं मुनिश्रेष्ठा वसिष्ठेन यथा पुरा ॥ २४५.४२॥ २४५.४३/१पुनरावृत्तिमाप्नोति परमं ज्ञानमव्ययम् । २४५.४३/२नाति बुध्यति तत्त्वेन बुध्यमानोऽजरामरम् ॥ २४५.४३॥ २४५.४४/१एतन् निःश्रेयसकरं ज्ञानं भोः परमं मया । २४५.४४/२कथितं तत्त्वतो विप्राः श्रुत्वा देवर्षितो द्विजाः ॥ २४५.४४॥ २४५.४५/१हिरण्यगर्भाद् ऋषिणा वसिष्ठेन समाहृतम् । २४५.४५/२वसिष्ठाद् ऋषिशार्दूलो नारदोऽवाप्तवान् इदम् ॥ २४५.४५॥ २४५.४६/१नारदाद् विदितं मह्यमेतद् उक्तं सनातनम् । २४५.४६/२मा शुचध्वं मुनिश्रेष्ठाः श्रुत्वैतत् परमं पदम् ॥ २४५.४६॥ २४५.४७/१येन क्षराक्षरे भिन्ने न भयं तस्य विद्यते । २४५.४७/२विद्यते तु भयं यस्य यो नैनं वेत्ति तत्त्वतः ॥ २४५.४७॥ २४५.४८/१अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवान् । २४५.४८/२प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥ २४५.४८॥ २४५.४९/१देवलोकं तथा तिर्यङ् मानुष्यमपि चाश्नुते । २४५.४९/२यदि वा मुच्यते वापि तस्माद् अज्ञानसागरात् ॥ २४५.४९॥ २४५.५०/१अज्ञानसागरे घोरे ह्यव्यक्तागाध उच्यते । २४५.५०/२अहन्यहनि मज्जन्ति यत्र भूतानि भो द्विजाः ॥ २४५.५०॥ २४५.५१/१तस्माद् अगाधाद् अव्यक्ताद् उपक्षीणात् सनातनात् । २४५.५१/२तस्माद् यूयं विरजस्का वितमस्काश्च भो द्विजाः ॥ २४५.५१॥ २४५.५२/१एवं मया मुनिश्रेष्ठाः सारात् सारतरं परम् । २४५.५२/२कथितं परमं मोक्षं यं ज्ञात्वा न निवर्तते ॥ २४५.५२॥ २४५.५३/१न नास्तिकाय दातव्यं नाभक्ताय कदाचन । २४५.५३/२न दुष्टमतये विप्रा न श्रद्धाविमुखाय च ॥ २४५.५३॥ २४६.१/१लोमहर्षण उवाच । एवं पुरा मुनीन् व्यासः पुराणं श्लक्ष्णया गिरा । २४६.१/२दशाष्टदोषरहितैर्वाक्यैः सारतरैर्द्विजाः ॥ २४६.१॥ २४६.२/१पूर्णमस्तमलैः शुद्धैर् नानाशास्त्रसमुच्चयैः । २४६.२/२जातिशुद्धसमायुक्तं साधुशब्दोपशोभितम् ॥ २४६.२॥ २४६.३/१पूर्वपक्षोक्तिसिद्धान्त+ ।परिनिष्ठासमन्वितम् । २४६.३/२श्रावयित्वा यथान्यायं विरराम महामतिः ॥ २४६.३॥ २४६.४/१तेऽपि श्रुत्वा मुनिश्रेष्ठाः पुराणं वेदसम्मितम् । २४६.४/२आद्यं ब्राह्माभिधानं च सर्ववाञ्छाफलप्रदम् ॥ २४६.४॥ २४६.५/१हृष्टा बभूवुः सुप्रीता विस्मिताश्च पुनः पुनः । २४६.५/२प्रशशंसुस्तदा व्यासं कृष्णद्वैपायनं मुनिम् ॥ २४६.५॥ २४६.६/१मुनय ऊचुः । अहो त्वया मुनिश्रेष्ठ पुराणं श्रुतिसम्मितम् । २४६.६/२सर्वाभिप्रेतफलदं सर्वपापहरं परम् ॥ २४६.६॥ २४६.७/१प्रोक्तं श्रुतं तथास्माभिर्विचित्रपदमक्षरम् । २४६.७/२न तेऽस्त्यविदितं किंचित् त्रिषु लोकेषु वै प्रभो ॥ २४६.७॥ २४६.८/१सर्वज्ञस्त्वं महाभाग देवेष्विव बृहस्पतिः । २४६.८/२नमस्यामो महाप्राज्ञं ब्रह्मिष्ठं त्वां महामुनिम् ॥ २४६.८॥ २४६.९/१येन त्वया तु वेदार्था भारते प्रकटीकृताः । २४६.९/२कः शक्नोति गुणान् वक्तुं तव सर्वान् महामुने ॥ २४६.९॥ २४६.१०/१अधीत्य चतुरो वेदान् साङ्गान् व्याकरणानि च । २४६.१०/२कृतवान् भारतं शास्त्रं तस्मै ज्ञानात्मने नमः ॥ २४६.१०॥ २४६.११/१नमोऽस्तु ते व्यास विशालबुद्धे । २४६.११/२फुल्लारविन्दायतपत्त्रनेत्र । २४६.११/३येन त्वया भारततैलपूर्णः । २४६.११/४प्रज्वालितो ज्ञानमयः प्रदीपः ॥ २४६.११॥ २४६.१२/१अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः । २४६.१२/२ज्ञानाञ्जनशलाकेन त्वया चोन्मीलिता दृशः ॥ २४६.१२॥ २४६.१३/१एवमुक्त्वा समभ्यर्च्य व्यासं ते चैव पूजिताः । २४६.१३/२जग्मुर्यथागतं सर्वे कृतकृत्याः स्वमाश्रमम् ॥ २४६.१३॥ २४६.१४/१तथा मया मुनिश्रेष्ठा कथितं हि सनातनम् । २४६.१४/२पुराणं सुमहापुण्यं सर्वपापप्रणाशनम् ॥ २४६.१४॥ २४६.१५/१यथा भवद्भिः पृष्टोऽहं सम्प्रश्नं द्विजसत्तमाः । २४६.१५/२व्यासप्रसादात् तत् सर्वं मया सम्परिकीर्तितम् ॥ २४६.१५॥ २४६.१६/१इदं गृहस्थैः श्रोतव्यं यतिभिर्ब्रह्मचारिभिः । २४६.१६/२धनसौख्यप्रदं नृणां पवित्रं पापनाशनम् ॥ २४६.१६॥ २४६.१७/१तथा ब्रह्मपरैर्विप्रैर्ब्राह्मणाद्यैः सुसंयतैः । २४६.१७/२श्रोतव्यं सुप्रयत्नेन सम्यक् श्रेयोभिकाङ्क्षिभिः ॥ २४६.१७॥ २४६.१८/१प्राप्नोति ब्राह्मणो विद्यां क्षत्रियो विजयं रणे । २४६.१८/२वैश्यस्तु धनमक्षय्यं शूद्रः सुखमवाप्नुयात् ॥ २४६.१८॥ २४६.१९/१यं यं काममभिध्यायञ् श‍ृणोति पुरुषः शुचिः । २४६.१९/२तं तं काममवाप्नोति नरो नास्त्यत्र संशयः ॥ २४६.१९॥ २४६.२०/१पुराणं वैष्णवं त्वेतत् सर्वकिल्बिषनाशनम् । २४६.२०/२विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥ २४६.२०॥ २४६.२१/१एतद् वो यन् मयाख्यातं पुराणं वेदसम्मितम् । २४६.२१/२श्रुतेऽस्मिन् सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ २४६.२१॥ २४६.२२/१प्रयागे पुष्करे चैव कुरुक्षेत्रे तथार्बुदे । २४६.२२/२उपोष्य यद् अवाप्नोति तद् अस्य श्रवणान् नरः ॥ २४६.२२॥ २४६.२३/१यद् अग्निहोत्रे सुहुते वर्षे नाप्नोति वै फलम् । २४६.२३/२महापुण्यमयं विप्रास्तद् अस्य श्रवणात् सकृत् ॥ २४६.२३॥ २४६.२४/१यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले । २४६.२४/२मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ॥ २४६.२४॥ २४६.२५/१तद् आप्नोति फलं सम्यक् समाधानेन कीर्तनात् । २४६.२५/२पुराणेऽस्य हितो विप्राः केशवार्पितमानसः ॥ २४६.२५॥ २४६.२६/१यत् फलं क्रियमालोक्य पुरुषोऽथ लभेन् नरः । २४६.२६/२तत् फलं समवाप्नोति यः पठेच्छृणुयाद् अपि ॥ २४६.२६॥ २४६.२७/१इदं यः श्रद्धया नित्यं पुराणं वेदसम्मितम् । २४६.२७/२यः पठेच्छृणुयान् मर्त्यः स याति भुवनं हरेः ॥ २४६.२७॥ २४६.२८/१श्रावयेद् ब्राह्मणो यस्तु सदा पर्वसु संयतः । २४६.२८/२एकादश्यां द्वादश्यां च विष्णुलोकं स गच्छति ॥ २४६.२८॥ २४६.२९/१इदं यशस्यमायुष्यं सुखदं कीर्तिवर्धनम् । २४६.२९/२बलपुष्टिप्रदं नृणां धन्यं दुःस्वप्ननाशनम् ॥ २४६.२९॥ २४६.३०/१त्रिसंध्यं यः पठेद् विद्वाञ् श्रद्धया सुसमाहितः । २४६.३०/२इदं वरिष्ठमाख्यानं स सर्वमीप्सितं लभेत् ॥ २४६.३०॥ २४६.३१/१रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् । २४६.३१/२भयाद् विमुच्यते भीत आपदापन्न आपदः ॥ २४६.३१॥ २४६.३२/१जातिस्मरत्वं विद्यां च पुत्रान् मेधां पशून् धृतिम् । २४६.३२/२धर्मं चार्थं च कामं च मोक्षं तु लभते नरः ॥ २४६.३२॥ २४६.३३/१यान् यान् कामान् अभिप्रेत्य पठेत् प्रयतमानसः । २४६.३३/२तांस्तान् सर्वान् अवाप्नोति पुरुषो नात्र संशयः ॥ २४६.३३॥ २४६.३४/१यश्चेदं सततं श‍ृणोति मनुजः स्वर्गापवर्गप्रदम् । २४६.३४/२विष्णुं लोकगुरुं प्रणम्य वरदं भक्त्येकचित्तः शुचिः । २४६.३४/३भुक्त्वा चात्र सुखं विमुक्तकलुषः स्वर्गे च दिव्यं सुखम् । २४६.३४/४पश्चाद् याति हरेः पदं सुविमलं मुक्तो गुणैः प्राकृतैः ॥ २४६.३४॥ २४६.३५/१तस्माद् विप्रवरैः स्वधर्मनिरतैर्मुक्त्येकमार्गेप्सुभिस्- । २४६.३५/२तद्वत् क्षत्रियपुंगवैस्तु नियतैः श्रेयोर्थिभिः सर्वदा । २४६.३५/३वैश्यैश्चानुदिनं विशुद्धकुलजैः शूद्रैस्तथा धार्मिकैः । २४६.३५/४श्रोतव्यं त्विदमुत्तमं बहुफलं धर्मार्थमोक्षप्रदम् ॥ २४६.३५॥ २४६.३६/१धर्मे मतिर्भवतु वः पुरुषोत्तमानाम् । २४६.३६/२स ह्येक एव परलोकगतस्य बन्धुः । २४६.३६/३अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना । २४६.३६/४नैव प्रभावमुपयान्ति न च स्थिरत्वम् ॥ २४६.३६॥ २४६.३७/१धर्मेण राज्यं लभते मनुष्यः । २४६.३७/२स्वर्गं च धर्मेण नरः प्रयाति । २४६.३७/३आयुश्च कीर्तिं च तपश्च धर्मम् । २४६.३७/४धर्मेण मोक्षं लभते मनुष्यः ॥ २४६.३७॥ २४६.३८/१धर्मोऽत्र मातापितरौ नरस्य । २४६.३८/२धर्मः सखा चात्र परे च लोके । २४६.३८/३त्राता च धर्मस्त्विह मोक्षदश्च । २४६.३८/४धर्माद् ऋते नास्ति तु किंचिद् एव ॥ २४६.३८॥ २४६.३९/१इदं रहस्यं श्रेष्ठं च पुराणं वेदसम्मितम् । २४६.३९/२न देयं दुष्टमतये नास्तिकाय विशेषतः ॥ २४६.३९॥ २४६.४०/१इदं मयोक्तं प्रवरं पुराणम् । २४६.४०/२पापापहं धर्मविवर्धनं च । २४६.४०/३श्रुतं भवद्भिः परमं रहस्यम् । २४६.४०/४आज्ञापयध्वं मुनयो व्रजामि ॥ २४६.४०॥ Available at http://www.indologie.unizh.ch/text/texttml Contact Professors Renate Söhnen-Thieme and Peter Schreiner for the Tübingen Purâna Project, a project institutionalized at the Seminar for Indology and Comparative History of Religions of the University of Tübingen (Germany)
% Text title            : brahmapurANa
% File name             : brahmapur.itx
% itxtitle              : brahmapurANam
% engtitle              : Brahmapurana
% Category              : purana
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : http://www.indologie.unizh.ch/text/text.html
% Proofread by          : http://www.indologie.unizh.ch/text/text.html
% Description-comments  : brahmapuraaNa - Thanks to Renate Söhnen-Thieme and Peter Schreiner for the Tübingen Purâna Project,  a project institutionalized at the Seminar for Indology and Comparative History of Religions of the University of Tübingen (Germany)
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org