ब्रह्मपुराण

ब्रह्मपुराण

Devanarari text of entire Brahmapurana for researchers. By permission of Professor Dr. Peter Schreiner, Universitaet Zuerich, converted to itx by Ulrich Stiehl (Ulrich.Stiehl at t.online.de) from the original file BRPTASC.ZIP, downloadable from site http://www.indologie.unizh.ch/text/texttml To allow searching for verses in the devanagari pdf file, a seven digit number was prefixed to each line in format cccvvvl chapter-verse-line. The end of verse quarters 1 and 3 is marked by ᳚-᳚ in case of compounds in replacement of the encoding ᳚+ .᳚ in the original file BRPTASC.ZIP. ००१००११ यस्मात्सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते । ००१००१२ यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः । ००१००१३ यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवम् । ००१००१४ तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम् ॥ १.१। ००१००२१ यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्सन्निभम् । ००१००२२ नित्यानन्दमयं प्रसन्नममलं सर्वेश्वरं निर्गुणम् । ००१००२३ व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् । ००१००२४ तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम् ॥ १.२। ००१००३१ सुपुण्ये नैमिषारण्ये पवित्रे सुमनोहरे । ००१००३२ नानामुनिजनाकीर्णे नानापुष्पोपशोभिते ॥ १.३। ००१००४१ सरलैः कर्णिकारैश्च पनसैर्धवखादिरैः । ००१००४२ आम्रजम्बूकपित्थैश्च न्यग्रोधैर्देवदारुभिः ॥ १.४। ००१००५१ अश्वत्थैः पारिजातैश्च चन्दनागुरुपाटलैः । ००१००५२ बकुलैः सप्तपर्णैश्च पुन्नागैर्नागकेसरैः ॥ १.५। ००१००६१ शालैस्तालैस्तमालैश्च नारिकेलैस्तथार्जुनैः । ००१००६२ अन्यैश्च बहुभिर्वृक्षैश्चम्पकाद्यैश्च शोभिते ॥ १.६। ००१००७१ नानापक्षिगणाकीर्णे नानामृगगणैर्युते । ००१००७२ नानाजलाशयैः पुण्यैर्दीर्घिकाद्यैरलङ्कृते ॥ १.७। ००१००८१ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः । ००१००८२ वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः ॥ १.८। ००१००९१ सम्पन्नैर्गोकुलैश्चैव सर्वत्र समलङ्कृते । ००१००९२ यवगोधूमचणकैर्माषमुद्गतिलेक्षुभिः ॥ १.९। ००१०१०१ चीनकाद्यैस्तथा मेध्यैः सस्यैश्चान्यैश्च शोभिते । ००१०१०२ तत्र दीप्ते हुतवहे हूयमाने महामखे ॥ १.१०। ००१०१११ यजतां नैमिषेयाणां सत्त्रे द्वादशवार्षिके । ००१०११२ आजग्मुस्तत्र मुनयस्तथान्ये ऽपि द्विजातयः ॥ १.११। ००१०१२१ तानागतान्द्विजांस्ते तु पूजां चक्रुर्यथोचिताम् । ००१०१२२ तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च ॥ १.१२। ००१०१३१ तत्राजगाम सूतस्तु मतिमांल्लोमहर्षणः । ००१०१३२ तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर्मुदान्विताः ॥ १.१३। ००१०१४१ सो ऽपि तान्प्रतिपूज्यैव संविवेश वरासने । ००१०१४२ कथां चक्रुस्तदान्योन्यं सूतेन सहिता द्विजाः ॥ १.१४। ००१०१५१ कथान्ते व्यासशिष्यं ते पप्रच्छुः संशयं मुदा । ००१०१५२ ऋत्विग्भिः सहिताः सर्वे सदस्यैः सह दीक्षिताः ॥ १.१५। ००१०१६० मुनय ऊचुः ००१०१६१ पुराणागमशास्त्राणि सेतिहासानि सत्तम । ००१०१६२ जानासि देवदैत्यानां चरितं जन्म कर्म च ॥ १.१६। ००१०१७१ न ते ऽस्त्यविदितं किञ्चिद्वेदे शास्त्रे च भारते । ००१०१७२ पुराणे मोक्षशास्त्रे च सर्वज्ञो ऽसि महामते ॥ १.१७। ००१०१८१ यथापूर्वमिदं सर्वमुत्पन्नं सचराचरम् । ००१०१८२ ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ॥ १.१८। ००१०१९१ श्रोतुमिच्छामहे सूत ब्रूहि सर्वं यथा जगत् । ००१०१९२ बभूव भूयश्च यथा महाभाग भविष्यति ॥ १.१९। ००१०२०१ यतश्चैव जगत्सूत यतश्चैव चराचरम् । ००१०२०२ लीनमासीत्तथा यत्र लयमेष्यति यत्र च ॥ १.२०। ००१०२१० लोमहर्षण उवाच ००१०२११ अविकाराय शुद्धाय नित्याय परमात्मने । ००१०२१२ सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ १.२१। ००१०२२१ नमो हिरण्यगर्भाय हरये शङ्कराय च । ००१०२२२ वासुदेवाय ताराय सर्गस्थित्यन्तकर्मणे ॥ १.२२। ००१०२३१ एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । ००१०२३२ अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ १.२३। ००१०२४१ सर्गस्थितिविनाशाय जगतो यो ऽजरामरः । ००१०२४२ मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ १.२४। ००१०२५१ आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् । ००१०२५२ प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ १.२५। ००१०२६१ ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः । ००१०२६२ तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ १.२६। ००१०२७१ विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् । ००१०२७२ सर्वज्ञं जगतामीशमजमक्षयमव्ययम् ॥ १.२७। ००१०२८१ आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन्प्रणिपत्य च । ००१०२८२ इतिहासपुराणज्ञं वेदवेदाङ्गपारगम् ॥ १.२८। ००१०२९१ सर्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम् । ००१०२९२ गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम् ॥ १.२९। ००१०३०१ कथयामि यथा पूर्वं दक्षाद्यैर्मुनिसत्तमैः । ००१०३०२ पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः ॥ १.३०। ००१०३११ श‍ृणुध्वं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । ००१०३१२ कथ्यमानां मया चित्रां बह्वर्थां श्रुतिविस्तराम् ॥ १.३१। ००१०३२१ यस्त्विमां धारयेन्नित्यं श‍ृणुयाद्वाप्यभीक्ष्णशः । ००१०३२२ स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ १.३२। ००१०३३१ अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् । ००१०३३२ प्रधानं पुरुषस्तस्मान्निर्ममे विश्वमीश्वरः ॥ १.३३। ००१०३४१ तं बुध्यध्वं मुनिश्रेष्ठा ब्रह्माणममितौजसम् । ००१०३४२ स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥ १.३४। ००१०३५१ अहङ्कारस्तु महतस्तस्माद्भूतानि जज्ञिरे । ००१०३५२ भूतभेदाश्च भूतेभ्य इति सर्गः सनातनः ॥ १.३५। ००१०३६१ विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति । ००१०३६२ कीर्त्यमानं श‍ृणुध्वं वः सर्वेषां कीर्तिवर्धनम् ॥ १.३६। ००१०३७१ कीर्तितं स्थिरकीर्तीनां सर्वेषां पुण्यवर्धनम् । ००१०३७२ ततः स्वयम्भूर्भगवान्सिसृक्षुर्विविधाः प्रजाः ॥ १.३७। ००१०३८१ अप एव ससर्जादौ तासु वीर्यमथासृजत् । ००१०३८२ आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ १.३८। ००१०३९१ अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः । ००१०३९२ हिरण्यवर्णमभवत्तदण्डमुदकेशयम् ॥ १.३९। ००१०४०१ तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् । ००१०४०२ हिरण्यवर्णो भगवानुषित्वा परिवत्सरम् ॥ १.४०। ००१०४११ तदण्डमकरोद्द्वैधं दिवं भुवमथापि च । ००१०४१२ तयोः शकलयोर्मध्य आकाशमकरोत्प्रभुः ॥ १.४१। ००१०४२१ अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दधे । ००१०४२२ तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥ १.४२। ००१०४३१ ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन्प्रजापतीन् । ००१०४३२ मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ १.४३। ००१०४४१ वसिष्ठं च महातेजाः सो ऽसृजत्सप्त मानसान् । ००१०४४२ सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १.४४। ००१०४५१ नारायणात्मकानां तु सप्तानां ब्रह्मजन्मनाम् । ००१०४५२ ततो ऽसृजत्पुरा ब्रह्मा रुद्रं रोषात्मसम्भवम् ॥ १.४५। ००१०४६१ सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् । ००१०४६२ सप्तस्वेता अजायन्त प्रजा रुद्राश्च भो द्विजाः ॥ १.४६। ००१०४७१ स्कन्दः सनत्कुमारश्च तेजः सङ्क्षिप्य तिष्ठतः । ००१०४७२ तेषां सप्त महावंशा दिव्या देवगणान्विताः ॥ १.४७। ००१०४८१ क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः । ००१०४८२ विद्युतो ऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ १.४८। ००१०४९१ वयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह । ००१०४९२ ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ १.४९। ००१०५०१ साध्यानजनयद्देवानित्येवमनुसञ्जगुः । ००१०५०२ उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ १.५०। ००१०५११ आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः । ००१०५१२ सृज्यमानाः प्रजा नैव विवर्धन्ते यदा तदा ॥ १.५१। ००१०५२१ द्विधा कृत्वात्मनो देहमर्धेन पुरुषो ऽभवत् । ००१०५२२ अर्धेन नारी तस्यां तु सो ऽसृजद्द्विविधाः प्रजाः ॥ १.५२। ००१०५३१ दिवं च पृथिवीं चैव महिम्ना व्याप्य तिष्ठति । ००१०५३२ विराजमसृजद्विष्णुः सो ऽसृजत्पुरुषं विराट् ॥ १.५३। ००१०५४१ पुरुषं तं मनुं विद्यात्तस्य मन्वन्तरं स्मृतम् । ००१०५४२ द्वितीयं मानसस्यैतन्मनोरन्तरमुच्यते ॥ १.५४। ००१०५५१ स वैराजः प्रजासर्गं ससर्ज पुरुषः प्रभुः । ००१०५५२ नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजाः ॥ १.५५। ००१०५६१ आयुष्मान्कीर्तिमान्पुण्य-प्रजावांश्च भवेन्नरः । ००१०५६२ आदिसर्गं विदित्वेमं यथेष्टां चाप्नुयाद्गतिम् ॥ १.५६। ००२००१० लोमहर्षण उवाच ००२००११ स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः । ००२००१२ लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ २.१। ००२००२१ आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः । ००२००२२ धर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत ॥ २.२। ००२००३१ सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् । ००२००३२ भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ २.३। ००२००४१ स वै स्वायम्भुवो विप्राः पुरुषो मनुरुच्यते । ००२००४२ तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥ २.४। ००२००५१ वैराजात्पुरुषाद्वीरं शतरूपा व्यजायत । ००२००५२ प्रियव्रतोत्तानपादौ वीरात्काम्या व्यजायत ॥ २.५। ००२००६१ काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः । ००२००६२ काम्यापुत्रास्तु चत्वारः सम्राट्कुक्षिर्विराट्प्रभुः ॥ २.६। ००२००७१ उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः । ००२००७२ उत्तानपादाच्चतुरः सूनृता सुषुवे सुतान् ॥ २.७। ००२००८१ धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता । ००२००८२ उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ॥ २.८। ००२००९१ ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा । ००२००९२ उत्तानपादो ऽजनयत्सूनृतायां प्रजापतिः ॥ २.९। ००२०१०१ ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः । ००२०१०२ तपस्तेपे महाभागः प्रार्थयन्सुमहद्यशः ॥ २.१०। ००२०१११ तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः । ००२०११२ अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥ २.११। ००२०१२१ तस्याभिमानमृद्धिं च महिमानं निरीक्ष्य च । ००२०१२२ देवासुराणामाचार्यः श्लोकं प्रागुशना जगौ ॥ २.१२। ००२०१३१ अहो ऽस्य तपसो वीर्यमहो श्रुतमहो ऽद्भुतम् । ००२०१३२ यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ २.१३। ००२०१४१ तस्माच्छ्लिष्टिं च भव्यं च ध्रुवाच्छम्भुर्व्यजायत । ००२०१४२ श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् ॥ २.१४। ००२०१५१ रिपुं रिपुञ्जयं वीरं वृकलं वृकतेजसम् । ००२०१५२ रिपोराधत्त बृहती चक्षुषं सर्वतेजसम् ॥ २.१५। ००२०१६१ अजीजनत्पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम् । ००२०१६२ प्रजापतेरात्मजायां वीरण्यस्य महात्मनः ॥ २.१६। ००२०१७१ मनोरजायन्त दश नड्वलायां महौजसः । ००२०१७२ कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः ॥ २.१७। ००२०१८१ कुत्सः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः । ००२०१८२ अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव ॥ २.१८। ००२०१९१ अभिमन्युश्च दशमो नड्वलायां महौजसः । ००२०१९२ पुरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् ॥ २.१९। ००२०२०१ अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं मयम् । ००२०२०२ अङ्गात्सुनीथापत्यं वै वेणमेकं व्यजायत ॥ २.२०। ००२०२११ अपचारेण वेणस्य प्रकोपः सुमहानभूत् । ००२०२१२ प्रजार्थमृषयो यस्य ममन्थुर्दक्षिणं करम् ॥ २.२१। ००२०२२१ वेणस्य मथिते पाणौ सम्बभूव महान्नृपः । ००२०२२२ तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः ॥ २.२२। ००२०२३१ करिष्यति महातेजा यशश्च प्राप्स्यते महत् । ००२०२३२ स धन्वी कवची जातो ज्वलज्ज्वलनसन्निभः ॥ २.२३। ००२०२४१ पृथुर्वैण्यस्तथा चेमां ररक्ष क्षत्रपूर्वजः । ००२०२४२ राजसूयाभिषिक्तानामाद्यः स वसुधापतिः ॥ २.२४। ००२०२५१ तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ । ००२०२५२ तेनेयं गौर्मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता ॥ २.२५। ००२०२६१ प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह । ००२०२६२ पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः ॥ २.२६। ००२०२७१ सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा । ००२०२७२ तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा ॥ २.२७। ००२०२८१ प्रादाद्यथेप्सितं क्षीरं तेन प्राणानधारयन् । ००२०२८२ पृथोस्तु पुत्रौ धर्मज्ञौ यज्ञान्ते ऽन्तर्धिपातिनौ ॥ २.२८। ००२०२९१ शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत । ००२०२९२ हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान् ॥ २.२९। ००२०३०१ प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ । ००२०३०२ प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ॥ २.३०। ००२०३११ हविर्धानान्मुनिश्रेष्ठा येन संवर्धिताः प्रजाः । ००२०३१२ प्राचीनबर्हिर्भगवान्पृथिवीतलचारिणीः ॥ २.३१। ००२०३२१ समुद्रतनयायां तु कृतदारो ऽभवत्प्रभुः । ००२०३२२ महतस्तपसः पारे सवर्णायां प्रजापतिः ॥ २.३२। ००२०३३१ सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः । ००२०३३२ सर्वान्प्रचेतसो नाम धनुर्वेदस्य पारगान् ॥ २.३३। ००२०३४१ अपृथग्धर्मचरणास्ते ऽतप्यन्त महत्तपः । ००२०३४२ दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥ २.३४। ००२०३५१ तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः । ००२०३५२ अरक्षमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥ २.३५। ००२०३६१ नाशकन्मारुतो वातुं वृतं खमभवद्द्रुमैः । ००२०३६२ दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ २.३६। ००२०३७१ तदुपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः । ००२०३७२ मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ॥ २.३७। ००२०३८१ उन्मूलानथ वृक्षांस्तु कृत्वा वायुरशोषयत् । ००२०३८२ तानग्निरदहद्घोर एवमासीद्द्रुमक्षयः ॥ २.३८। ००२०३९१ द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु । ००२०३९२ उपगम्याब्रवीदेतांस्तदा सोमः प्रजापतीन् ॥ २.३९। ००२०४०१ कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः । ००२०४०२ वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ ॥ २.४०। ००२०४११ रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी । ००२०४१२ भविष्यं जानता तात धृता गर्भेण वै मया ॥ २.४१। ००२०४२१ मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता । ००२०४२२ भार्या वो ऽस्तु महाभागाः सोमवंशविवर्धिनी ॥ २.४२। ००२०४३१ युष्माकं तेजसो ऽर्धेन मम चार्धेन तेजसः । ००२०४३२ अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ॥ २.४३। ००२०४४१ स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै । ००२०४४२ अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ २.४४। ००२०४५१ ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः । ००२०४५२ संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥ २.४५। ००२०४६१ दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः । ००२०४६२ दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः ॥ २.४६। ००२०४७१ अचरांश्च चरांश्चैव द्विपदो ऽथ चतुष्पदः । ००२०४७२ स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ॥ २.४७। ००२०४८१ ददौ दश स धर्माय कश्यपाय त्रयोदश । ००२०४८२ शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः ॥ २.४८। ००२०४९१ तासु देवाः खगा गावो नागा दितिजदानवाः । ००२०४९२ गन्धर्वाप्सरसश्चैव जज्ञिरे ऽन्याश्च जातयः ॥ २.४९। ००२०५०१ ततः प्रभृति विप्रेन्द्राः प्रजा मैथुनसम्भवाः । ००२०५०२ सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां प्रोच्यते प्रजा ॥ २.५०। ००२०५१० मुनय ऊचुः ००२०५११ देवानां दानवानां च गन्धर्वोरगरक्षसाम् । ००२०५१२ सम्भवस्तु श्रुतो ऽस्माभिर्दक्षस्य च महात्मनः ॥ २.५१। ००२०५२१ अङ्गुष्ठाद्ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः । ००२०५२२ वामाङ्गुष्ठात्तथा चैवं तस्य पत्नी व्यजायत ॥ २.५२। ००२०५३१ कथं प्राचेतसत्वं स पुनर्लेभे महातपाः । ००२०५३२ एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि । ००२०५३३ दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः ॥ २.५३। ००२०५४० लोमहर्षण उवाच ००२०५४१ उत्पत्तिश्च निरोधश्च नित्यं भूतेषु भो द्विजाः । ००२०५४२ ऋषयो ऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः ॥ २.५४। ००२०५५१ युगे युगे भवन्त्येते पुनर्दक्षादयो नृपाः । ००२०५५२ पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥ २.५५। ००२०५६१ ज्यैष्ठ्यं कानिष्ठमप्येषां पूर्वं नासीद्द्विजोत्तमाः । ००२०५६२ तप एव गरीयो ऽभूत्प्रभावश्चैव कारणम् ॥ २.५६। ००२०५७१ इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् । ००२०५७२ प्रजावानायुरुत्तीर्णः स्वर्गलोके महीयते ॥ २.५७। ००३००१० मुनय ऊचुः ००३००११ देवानां दानवानां च गन्धर्वोरगरक्षसाम् । ००३००१२ उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्तय ॥ ३.१। ००३००२० लोमहर्षण उवाच ००३००२१ प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा । ००३००२२ यथा ससर्ज भूतानि तथा श‍ृणुत भो द्विजाः ॥ ३.२। ००३००३१ मानसान्येव भूतानि पूर्वमेवासृजत्प्रभुः । ००३००३२ ऋषीन्देवान्सगन्धर्वानसुरान्यक्षराक्षसान् ॥ ३.३। ००३००४१ यदास्य मानसी विप्रा न व्यवर्धत वै प्रजा । ००३००४२ तदा सञ्चिन्त्य धर्मात्मा प्रजाहेतोः प्रजापतिः ॥ ३.४। ००३००५१ स मैथुनेन धर्मेण सिसृक्षुर्विविधाः प्रजाः । ००३००५२ असिक्नीमावहत्पत्नीं वीरणस्य प्रजापतेः ॥ ३.५। ००३००६१ सुतां सुतपसा युक्तां महतीं लोकधारिणीम् । ००३००६२ अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान् ॥ ३.६। ००३००७१ असिक्न्यां जनयामास दक्ष एव प्रजापतिः । ००३००७२ तांस्तु दृष्ट्वा महाभागान्संविवर्धयिषून्प्रजाः ॥ ३.७। ००३००८१ देवर्षिः प्रियसंवादो नारदः प्राब्रवीदिदम् । ००३००८२ नाशाय वचनं तेषां शापायैवात्मनस्तथा ॥ ३.८। ००३००९१ यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् । ००३००९२ दक्षस्य वै दुहितरि दक्षशापभयान्मुनिः ॥ ३.९। ००३०१०१ पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः । ००३०१०२ असिक्न्यामथ वैरण्यां भूयो देवर्षिसत्तमः ॥ ३.१०। ००३०१११ तं भूयो जनयामास पितेव मुनिपुङ्गवम् । ००३०११२ तेन दक्षस्य वै पुत्रा हर्यश्वा इति विश्रुताः ॥ ३.११। ००३०१२१ निर्मथ्य नाशिताः सर्वे विधिना च न संशयः । ००३०१२२ तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः ॥ ३.१२। ००३०१३१ ब्रह्मर्षीन्पुरतः कृत्वा याचितः परमेष्ठिना । ००३०१३२ ततो ऽभिसन्धिश्चक्रे वै दक्षस्य परमेष्ठिना ॥ ३.१३। ००३०१४१ कन्यायां नारदो मह्यं तव पुत्रो भवेदिति । ००३०१४२ ततो दक्षः सुतां प्रादात्प्रियां वै परमेष्ठिने । ००३०१४३ स तस्यां नारदो जज्ञे भूयः शापभयादृषिः ॥ ३.१४। ००३०१५० मुनय ऊचुः ००३०१५१ कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा । ००३०१५२ प्रजापतेः सूतवर्य श्रोतुमिच्छाम तत्त्वतः ॥ ३.१५। ००३०१६० लोमहर्षण उवाच ००३०१६१ दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः । ००३०१६२ समागता महावीर्या नारदस्तानुवाच ह ॥ ३.१६। ००३०१७० नारद उवाच ००३०१७१ बालिशा बत यूयं वै नास्या जानीत वै भुवः । ००३०१७२ प्रमाणं स्रष्टुकामा वै प्रजाः प्राचेतसात्मजाः ॥ ३.१७। ००३०१८१ अन्तरूर्ध्वमधश्चैव कथं सृजथ वै प्रजाः । ००३०१८२ ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशः ॥ ३.१८। ००३०१९१ अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः । ००३०१९२ हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ॥ ३.१९। ००३०२०१ वैरण्यामथ पुत्राणां सहस्रमसृजत्प्रभुः । ००३०२०२ विवर्धयिषवस्ते तु शबलाश्वास्तथा प्रजाः ॥ ३.२०। ००३०२११ पूर्वोक्तं वचनं ते तु नारदेन प्रचोदिताः । ००३०२१२ अन्योन्यमूचुस्ते सर्वे सम्यगाह महानृषिः ॥ ३.२१। ००३०२२१ भ्रातॄणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः । ००३०२२२ ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः ॥ ३.२२। ००३०२३१ ते ऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् । ००३०२३२ अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ ३.२३। ००३०२४१ तदा प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विजाः । ००३०२४२ प्रयातो नश्यति क्षिप्रं तन्न कार्यं विपश्चिता ॥ ३.२४। ००३०२५१ तांश्चैव नष्टान्विज्ञाय पुत्रान्दक्षः प्रजापतिः । ००३०२५२ षष्टिं ततो ऽसृजत्कन्या वैरण्यामिति नः श्रुतम् ॥ ३.२५। ००३०२६१ तास्तदा प्रतिजग्राह भार्यार्थं कश्यपः प्रभुः । ००३०२६२ सोमो धर्मश्च भो विप्रास्तथैवान्ये महर्षयः ॥ ३.२६। ००३०२७१ ददौ स दश धर्माय कश्यपाय त्रयोदश । ००३०२७२ सप्तविंशति सोमाय चतस्रो ऽरिष्टनेमिने ॥ ३.२७। ००३०२८१ द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा । ००३०२८२ द्वे कृशाश्वाय विदुषे तासां नामानि मे श‍ृणु ॥ ३.२८। ००३०२९१ अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती । ००३०२९२ सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भो द्विजाः ॥ ३.२९। ००३०३०१ धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि बोधत । ००३०३०२ विश्वेदेवास्तु विश्वायाः साध्या साध्यान्व्यजायत ॥ ३.३०। ००३०३११ मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः सुताः । ००३०३१२ भानोस्तु भानवः पुत्रा मुहूर्तास्तु मुहूर्तजाः ॥ ३.३१। ००३०३२१ लम्बायाश्चैव घोषो ऽथ नागवीथी च यामिजा । ००३०३२२ पृथिवी विषयं सर्वमरुन्धत्यां व्यजायत ॥ ३.३२। ००३०३३१ सङ्कल्पायास्तु विश्वात्मा जज्ञे सङ्कल्प एव हि । ००३०३३२ नागवीथ्यां च यामिन्यां वृषलश्च व्यजायत ॥ ३.३३। ००३०३४१ परा याः सोमपत्नीश्च दक्षः प्राचेतसो ददौ । ००३०३४२ सर्वा नक्षत्रनाम्न्यस्ता ज्योतिषे परिकीर्तिताः ॥ ३.३४। ००३०३५१ ये त्वन्ये ख्यातिमन्तो वै देवा ज्योतिष्पुरोगमाः । ००३०३५२ वसवो ऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥ ३.३५। ००३०३६१ आपो ध्रुवश्च सोमश्च धवश्चैवानिलो ऽनलः । ००३०३६२ प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ ३.३६। ००३०३७१ आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो मुनिस्तथा । ००३०३७२ ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ ३.३७। ००३०३८१ सोमस्य भगवान्वर्चा वर्चस्वी येन जायते । ००३०३८२ धवस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । ००३०३८३ मनोहरायाः शिशिरः प्राणो ऽथ रमणस्तथा ॥ ३.३८। ००३०३९१ अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । ००३०३९२ अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य च ॥ ३.३९। ००३०४०१ अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रिया वृतः । ००३०४०२ तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः ॥ ३.४०। ००३०४११ अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः । ००३०४१२ प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् ॥ ३.४१। ००३०४२१ द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ । ००३०४२२ बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी ॥ ३.४२। ००३०४३१ योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह । ००३०४३२ प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु ॥ ३.४३। ००३०४४१ विश्वकर्मा महाभागो यस्यां जज्ञे प्रजापतिः । ००३०४४२ कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ॥ ३.४४। ००३०४५१ भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः । ००३०४५२ यः सर्वेषां विमानानि दैवतानां चकार ह ॥ ३.४५। ००३०४६१ मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः । ००३०४६२ सुरभी कश्यपाद्रुद्रानेकादश विनिर्ममे ॥ ३.४६। ००३०४७१ महादेवप्रसादेन तपसा भाविता सती । ००३०४७२ अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् ॥ ३.४७। ००३०४८१ हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः । ००३०४८२ वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ॥ ३.४८। ००३०४९१ मृगव्याधश्च शर्वश्च कपाली च द्विजोत्तमाः । ००३०४९२ एकादशैते विख्याता रुद्रास्त्रिभुवनेश्वराः ॥ ३.४९। ००३०५०१ शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् । ००३०५०२ पुराणे मुनिशार्दूला यैर्व्याप्तं सचराचरम् ॥ ३.५०। ००३०५११ दाराञ्श‍ृणुध्वं विप्रेन्द्राः कश्यपस्य प्रजापतेः । ००३०५१२ अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खसा ॥ ३.५१। ००३०५२१ सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा । ००३०५२२ कद्रुर्मुनिश्च भो विप्रास्तास्वपत्यानि बोधत ॥ ३.५२। ००३०५३१ पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः । ००३०५३२ तुषिता नाम ते ऽन्योन्यमूचुर्वैवस्वते ऽन्तरे ॥ ३.५३। ००३०५४१ उपस्थिते ऽतियशसश्चाक्षुषस्यान्तरे मनोः । ००३०५४२ हितार्थं सर्वलोकानां समागम्य परस्परम् ॥ ३.५४। ००३०५५१ आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै । ००३०५५२ मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति ॥ ३.५५। ००३०५६० लोमहर्षण उवाच ००३०५६१ एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । ००३०५६२ मारीचात्कश्यपाज्जातास्त्वदित्या दक्षकन्यया ॥ ३.५६। ००३०५७१ तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि । ००३०५७२ अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ ३.५७। ००३०५८१ विवस्वान्सविता चैव मित्रो वरुण एव च । ००३०५८२ अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ ३.५८। ००३०५९१ सप्तविंशति याः प्रोक्ताः सोमपत्न्यो महाव्रताः । ००३०५९२ तासामपत्यान्यभवन्दीप्तान्यमिततेजसः ॥ ३.५९। ००३०६०१ अरिष्टनेमिपत्नीनामपत्यानीह षोडश । ००३०६०२ बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥ ३.६०। ००३०६११ चाक्षुषस्यान्तरे पूर्वे ऋचो ब्रह्मर्षिसत्कृताः । ००३०६१२ कृशाश्वस्य च देवर्षेर्देवप्रहरणाः स्मृताः ॥ ३.६१। ००३०६२१ एते युगसहस्रान्ते जायन्ते पुनरेव हि । ००३०६२२ सर्वे देवगणाश्चात्र त्रयस्त्रिंशत्तु कामजाः ॥ ३.६२। ००३०६३१ तेषामपि च भो विप्रा निरोधोत्पत्तिरुच्यते । ००३०६३२ यथा सूर्यस्य गगन उदयास्तमयाविह ॥ ३.६३। ००३०६४१ एवं देवनिकायास्ते सम्भवन्ति युगे युगे । ००३०६४२ दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ॥ ३.६४। ००३०६५१ हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् । ००३०६५२ सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ॥ ३.६५। ००३०६६१ सैंहिकेया इति ख्याता यस्याः पुत्रा महाबलाः । ००३०६६२ हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ॥ ३.६६। ००३०६७१ ह्रादश्च अनुह्रादश्च प्रह्रादश्चैव वीर्यवान् । ००३०६७२ संह्रादश्च चतुर्थो ऽभूद्ध्रादपुत्रो ह्रदस्तथा ॥ ३.६७। ००३०६८१ ह्रदस्य पुत्रौ द्वौ वीरौ शिवः कालस्तथैव च । ००३०६८२ विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात् ॥ ३.६८। ००३०६९१ बलेः पुत्रशतमासीद्बाणज्येष्ठं तपोधनाः । ००३०६९२ धृतराष्ट्रश्च सूर्यश्च चन्द्रमाश्चन्द्रतापनः ॥ ३.६९। ००३०७०१ कुम्भनाभो गर्दभाक्षः कुक्षिरित्येवमादयः । ००३०७०२ बाणस्तेषामतिबलो ज्येष्ठः पशुपतेः प्रियः ॥ ३.७०। ००३०७११ पुरा कल्पे तु बाणेन प्रसाद्योमापतिं प्रभुम् । ००३०७१२ पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः ॥ ३.७१। ००३०७२१ हिरण्याक्षसुताश्चैव विद्वांसश्च महाबलाः । ००३०७२२ भर्भरः शकुनिश्चैव भूतसन्तापनस्तथा ॥ ३.७२। ००३०७३१ महानाभश्च विक्रान्तः कालनाभस्तथैव च । ००३०७३२ अभवन्दनुपुत्राश्च शतं तीव्रपराक्रमाः ॥ ३.७३। ००३०७४१ तपस्विनो महावीर्याः प्राधान्येन ब्रवीमि तान् । ००३०७४२ द्विमूर्धा शङ्कुकर्णश्च तथा हयशिरा विभुः ॥ ३.७४। ००३०७५१ अयोमुखः शम्बरश्च कपिलो वामनस्तथा । ००३०७५२ मारीचिर्मघवांश्चैव इल्वलः स्वसृमस्तथा ॥ ३.७५। ००३०७६१ विक्षोभणश्च केतुश्च केतुवीर्यशतह्रदौ । ००३०७६२ इन्द्रजित्सर्वजिच्चैव वज्रनाभस्तथैव च ॥ ३.७६। ००३०७७१ एकचक्रो महाबाहुस्तारकश्च महाबलः । ००३०७७२ वैश्वानरः पुलोमा च विद्रावणमहाशिराः ॥ ३.७७। ००३०७८१ स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान् । ००३०७८२ सर्व एते दनोः पुत्राः कश्यपादभिजज्ञिरे ॥ ३.७८। ००३०७९१ विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः । ००३०७९२ एतेषां पुत्रपौत्रं तु न तच्छक्यं द्विजोत्तमाः ॥ ३.७९। ००३०८०१ प्रसङ्ख्यातुं बहुत्वाच्च पुत्रपौत्रमनन्तकम् । ००३०८०२ स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ॥ ३.८०। ००३०८११ उपदीप्तिर्हयशिराः शर्मिष्ठा वार्षपर्वणी । ००३०८१२ पुलोमा कालिका चैव वैश्वानरसुते उभे ॥ ३.८१। ००३०८२१ बह्वपत्ये महापत्ये मरीचेस्तु परिग्रहः । ००३०८२२ तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः ॥ ३.८२। ००३०८३१ चतुर्दशशतानन्यान्हिरण्यपुरवासिनः । ००३०८३२ मरीचिर्जनयामास महता तपसान्वितः ॥ ३.८३। ००३०८४१ पौलोमाः कालकेयाश्च दानवास्ते महाबलाः । ००३०८४२ अवध्या देवतानां हि हिरण्यपुरवासिनः ॥ ३.८४। ००३०८५१ पितामहप्रसादेन ये हताः सव्यसाचिना । ००३०८५२ ततो ऽपरे महावीर्या दानवास्त्वतिदारुणाः ॥ ३.८५। ००३०८६१ सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा । ००३०८६२ दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ॥ ३.८६। ००३०८७१ सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः । ००३०८७२ वंश्यः शल्यश्च बलिनौ नलश्चैव तथा बलः ॥ ३.८७। ००३०८८१ वातापिर्नमुचिश्चैव इल्वलः स्वसृमस्तथा । ००३०८८२ अञ्जिको नरकश्चैव कालनाभस्तथैव च ॥ ३.८८। ००३०८९१ सरमानस्तथा चैव स्वरकल्पश्च वीर्यवान् । ००३०८९२ एते वै दानवाः श्रेष्ठा दनोर्वंशविवर्धनाः ॥ ३.८९। ००३०९०१ तेषां पुत्राश्च पौत्राश्च शतशो ऽथ सहस्रशः । ००३०९०२ संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ॥ ३.९०। ००३०९११ समुत्पन्नाः सुमहता तपसा भावितात्मनः । ००३०९१२ तिस्रः कोट्यः सुतास्तेषां मणिवत्यां निवासिनः ॥ ३.९१। ००३०९२१ अवध्यास्ते ऽपि देवानामर्जुनेन निपातिताः । ००३०९२२ षट्सुताः सुमहाभागास्ताम्रायाः परिकीर्तिताः ॥ ३.९२। ००३०९३१ क्रौञ्ची श्येनी च भासी च सुग्रीवी शुचिगृध्रिका । ००३०९३२ क्रौञ्ची तु जनयामास उलूकप्रत्युलूककान् ॥ ३.९३। ००३०९४१ श्येनी श्येनांस्तथा भासी भासान्गृध्रांश्च गृध्र्यपि । ००३०९४२ शुचिरौदकान्पक्षिगणान्सुग्रीवी तु द्विजोत्तमाः ॥ ३.९४। ००३०९५१ अश्वानुष्ट्रान्गर्दभांश्च ताम्रावंशः प्रकीर्तितः । ००३०९५२ विनतायास्तु द्वौ पुत्रौ विख्यातौ गरुडारुणौ ॥ ३.९५। ००३०९६१ गरुडः पततां श्रेष्ठो दारुणः स्वेन कर्मणा । ००३०९६२ सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् ॥ ३.९६। ००३०९७१ अनेकशिरसां विप्राः खचराणां महात्मनाम् । ००३०९७२ काद्रवेयास्तु बलिनः सहस्रममितौजसः ॥ ३.९७। ००३०९८१ सुपर्णवशगा नागा जज्ञिरे नैकमस्तकाः । ००३०९८२ येषां प्रधानाः सततं शेषवासुकितक्षकाः ॥ ३.९८। ००३०९९१ ऐरावतो महापद्मः कम्बलाश्वतरावुभौ । ००३०९९२ एलापत्त्रश्च शङ्खश्च कर्कोटकधनञ्जयौ ॥ ३.९९। ००३१००१ महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ । ००३१००२ कुहरः पुष्पदंष्ट्रश्च दुर्मुखः सुमुखस्तथा ॥ ३.१००। ००३१०११ शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा । ००३१०१२ नहुषः शङ्खरोमा च मणिरित्येवमादयः ॥ ३.१०१। ००३१०२१ तेषां पुत्राश्च पौत्राश्च शतशो ऽथ सहस्रशः । ००३१०२२ चतुर्दशसहस्राणि क्रूराणामनिलाशिनाम् ॥ ३.१०२। ००३१०३१ गणं क्रोधवंशं विप्रास्तस्य सर्वे च दंष्ट्रिणः । ००३१०३२ स्थलजाः पक्षिणो ऽब्जाश्च धरायाः प्रसवाः स्मृताः ॥ ३.१०३। ००३१०४१ गास्तु वै जनयामास सुरभिर्महिषीस्तथा । ००३१०४२ इरा वृक्षलता वल्लीस्तृणजातीश्च सर्वशः ॥ ३.१०४। ००३१०५१ खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा । ००३१०५२ अरिष्टा तु महासिद्धा गन्धर्वानमितौजसः ॥ ३.१०५। ००३१०६१ एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः । ००३१०६२ येषां पुत्राश्च पौत्राश्च शतशो ऽथ सहस्रशः ॥ ३.१०६। ००३१०७१ एष मन्वन्तरे विप्राः सर्गः स्वारोचिषे स्मृतः । ००३१०७२ वैवस्वते ऽतिमहति वारुणे वितते क्रतौ ॥ ३.१०७। ००३१०८१ जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते । ००३१०८२ पूर्वं यत्र समुत्पन्नान्ब्रह्मर्षीन्सप्त मानसान् ॥ ३.१०८। ००३१०९१ पुत्रत्वे कल्पयामास स्वयमेव पितामहः । ००३१०९२ ततो विरोधे देवानां दानवानां च भो द्विजाः ॥ ३.१०९। ००३११०१ दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् । ००३११०२ कश्यपस्तु प्रसन्नात्मा सम्यगाराधितस्तया ॥ ३.११०। ००३११११ वरेण च्छन्दयामास सा च वव्रे वरं तदा । ००३१११२ पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥ ३.१११। ००३११२१ स च तस्मै वरं प्रादात्प्रार्थितः सुमहातपाः । ००३११२२ दत्त्वा च वरमत्युग्रो मारीचः समभाषत ॥ ३.११२। ००३११३१ इन्द्रं पुत्रो निहन्ता ते गर्भं वै शरदां शतम् । ००३११३२ यदि धारयसे शौच-तत्परा व्रतमास्थिता ॥ ३.११३। ००३११४१ तथेत्यभिहितो भर्ता तया देव्या महातपाः । ००३११४२ धारयामास गर्भं तु शुचिः सा मुनिसत्तमाः ॥ ३.११४। ००३११५१ ततो ऽभ्युपागमद्दित्यां गर्भमाधाय कश्यपः । ००३११५२ रोधयन्वै गणं श्रेष्ठं देवानाममितौजसम् ॥ ३.११५। ००३११६१ तेजः संहृत्य दुर्धर्षमवध्यममरैरपि । ००३११६२ जगाम पर्वतायैव तपसे संशितव्रता ॥ ३.११६। ००३११७१ तस्याश्चैवान्तरप्रेप्सुरभवत्पाकशासनः । ००३११७२ जाते वर्षशते चास्या ददर्शान्तरमच्युतः ॥ ३.११७। ००३११८१ अकृत्वा पादयोः शौचं दितिः शयनमाविशत् । ००३११८२ निद्रां चाहारयामास तस्यां कुक्षिं प्रविश्य सः ॥ ३.११८। ००३११९१ वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृन्तयत् । ००३११९२ स पाट्यमानो गर्भो ऽथ वज्रेण प्ररुरोद ह ॥ ३.११९। ००३१२०१ मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत् । ००३१२०२ सो ऽभवत्सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः ॥ ३.१२०। ००३१२११ एकैकं सप्तधा चक्रे वज्रेणैवारिकर्षणः । ००३१२१२ मरुतो नाम ते देवा बभूवुर्द्विजसत्तमाः ॥ ३.१२१। ००३१२२१ यथोक्तं वै मघवता तथैव मरुतो ऽभवन् । ००३१२२२ देवाश्चैकोनपञ्चाशत्सहाया वज्रपाणिनः ॥ ३.१२२। ००३१२३१ तेषामेवं प्रवृत्तानां भूतानां द्विजसत्तमाः । ००३१२३२ रोचयन्वै गणश्रेष्ठान्देवानाममितौजसाम् ॥ ३.१२३। ००३१२४१ निकायेषु निकायेषु हरिः प्रादात्प्रजापतीन् । ००३१२४२ क्रमशस्तानि राज्यानि पृथुपूर्वाणि भो द्विजाः ॥ ३.१२४। ००३१२५१ स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः । ००३१२५२ पर्जन्यस्तपनो ऽनन्तस्तस्य सर्वमिदं जगत् ॥ ३.१२५। ००३१२६१ भूतसर्गमिमं सम्यग्जानतो द्विजसत्तमाः । ००३१२६२ नावृत्तिभयमस्तीह परलोकभयं कुतः ॥ ३.१२६। ००४००१० लोमहर्षण उवाच ००४००११ अभिषिच्याधिराजेन्द्रं पृथुं वैण्यं पितामहः । ००४००१२ ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ ४.१। ००४००२१ द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा । ००४००२२ यज्ञानां तपसां चैव सोमं राज्ये ऽभ्यषेचयत् ॥ ४.२। ००४००३१ अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् । ००४००३२ आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ ४.३। ००४००४१ प्रजापतीनां दक्षं तु मरुतामथ वासवम् । ००४००४२ दैत्यानां दानवानां वै प्रह्रादममितौजसम् ॥ ४.४। ००४००५१ वैवस्वतं पितॄणां च यमं राज्ये ऽभ्यषेचयत् । ००४००५२ यक्षाणां राक्षसानां च पार्थिवानां तथैव च ॥ ४.५। ००४००६१ सर्वभूतपिशाचानां गिरीशं शूलपाणिनम् । ००४००६२ शैलानां हिमवन्तं च नदीनामथ सागरम् ॥ ४.६। ००४००७१ गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् । ००४००७२ नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ॥ ४.७। ००४००८१ वारणानां तु राजानमैरावतमथादिशत् । ००४००८२ उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् ॥ ४.८। ००४००९१ मृगाणामथ शार्दूलं गोवृषं तु गवां पतिम् । ००४००९२ वनस्पतीनां राजानं प्लक्षमेवाभ्यषेचयत् ॥ ४.९। ००४०१०१ एवं विभज्य राज्यानि क्रमेणैव पितामहः । ००४०१०२ दिशां पालानथ ततः स्थापयामास स प्रभुः ॥ ४.१०। ००४०१११ पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः । ००४०११२ दिशः पालं सुधन्वानं राजानं सो ऽभ्यषेचयत् ॥ ४.११। ००४०१२१ दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः । ००४०१२२ पुत्रं शङ्खपदं नाम राजानं सो ऽभ्यषेचयत् ॥ ४.१२। ००४०१३१ पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् । ००४०१३२ केतुमन्तं महात्मानं राजानं सो ऽभ्यषेचयत् ॥ ४.१३। ००४०१४१ तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । ००४०१४२ उदीच्यां दिशि दुर्धर्षं राजानं सो ऽभ्यषेचयत् ॥ ४.१४। ००४०१५१ तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । ००४०१५२ यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ॥ ४.१५। ००४०१६१ राजसूयाभिषिक्तस्तु पृथुरेतैर्नराधिपैः । ००४०१६२ वेददृष्टेन विधिना राजा राज्ये नराधिपः ॥ ४.१६। ००४०१७१ ततो मन्वन्तरे ऽतीते चाक्षुषे ऽमिततेजसि । ००४०१७२ वैवस्वताय मनवे पृथिव्यां राज्यमादिशत् ॥ ४.१७। ००४०१८१ तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह । ००४०१८२ भवतां चानुकूल्याय यदि श्रोतुमिहेच्छथ । ००४०१८३ महदेतदधिष्ठानं पुराणे तदधिष्ठितम् ॥ ४.१८। ००४०१९० मुनय ऊचुः ००४०१९१ विस्तरेण पृथोर्जन्म लोमहर्षण कीर्तय । ००४०१९२ यथा महात्मना तेन दुग्धा वेयं वसुन्धरा ॥ ४.१९। ००४०२०१ यथा वापि नृभिर्दुग्धा यथा देवैर्महर्षिभिः । ००४०२०२ यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ॥ ४.२०। ००४०२११ यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः । ००४०२१२ राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुन्धरा ॥ ४.२१। ००४०२२१ तेषां पात्रविशेषांश्च वक्तुमर्हसि सुव्रत । ००४०२२२ वत्सक्षीरविशेषांश्च दोग्धारं चानुपूर्वशः ॥ ४.२२। ००४०२३१ यस्माच्च कारणात्पाणिर्वेणस्य मथितः पुरा । ००४०२३२ क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय ॥ ४.२३। ००४०२४० लोमहर्षण उवाच ००४०२४१ श‍ृणुध्वं कीर्तयिष्यामि पृथोर्वैण्यस्य विस्तरम् । ००४०२४२ एकाग्राः प्रयताश्चैव पुण्यार्थं वै द्विजर्षभाः ॥ ४.२४। ००४०२५१ नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य च । ००४०२५२ कीर्तयेयमिदं विप्राः कृतघ्नायाहिताय च ॥ ४.२५। ००४०२६१ स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदैश्च सम्मितम् । ००४०२६२ रहस्यमृषिभिः प्रोक्तं श‍ृणुध्वं वै यथातथम् ॥ ४.२६। ००४०२७१ यश्चेमं कीर्तयेन्नित्यं पृथोर्वैण्यस्य विस्तरम् । ००४०२७२ ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम् ॥ ४.२७। ००४०२८१ आसीद्धर्मस्य सङ्गोप्ता पूर्वमत्रिसमः प्रभुः । ००४०२८२ अत्रिवंशे समुत्पन्नस्त्वङ्गो नाम प्रजापतिः ॥ ४.२८। ००४०२९१ तस्य पुत्रो ऽभवद्वेणो नात्यर्थं धर्मकोविदः । ००४०२९२ जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥ ४.२९। ००४०३०१ स मातामहदोषेण तेन कालात्मजात्मजः । ००४०३०२ स्वधर्मं पृष्ठतः कृत्वा कामलोभेष्ववर्तत ॥ ४.३०। ००४०३११ मर्यादां भेदयामास धर्मोपेतां स पार्थिवः । ००४०३१२ वेदधर्मानतिक्रम्य सो ऽधर्मनिरतो ऽभवत् ॥ ४.३१। ००४०३२१ निःस्वाध्यायवषट्काराः प्रजास्तस्मिन्प्रजापतौ । ००४०३२२ प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ॥ ४.३२। ००४०३३१ न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः । ००४०३३२ आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥ ४.३३। ००४०३४१ अहमिज्यश्च यष्टा च यज्ञश्चेति भृगूद्वह । ००४०३४२ मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि ॥ ४.३४। ००४०३५१ तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् । ००४०३५२ ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा ॥ ४.३५। ००४०३६१ वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान्बहून् । ००४०३६२ अधर्मं कुरु मा वेण एष धर्मः सनातनः ॥ ४.३६। ००४०३७१ निधने ऽत्रेः प्रसूतस्त्वं प्रजापतिरसंशयम् । ००४०३७२ प्रजाश्च पालयिष्ये ऽहमितीह समयः कृतः ॥ ४.३७। ००४०३८१ तांस्तथा ब्रुवतः सर्वान्महर्षीनब्रवीत्तदा । ००४०३८२ वेणः प्रहस्य दुर्बुद्धिरिममर्थमनर्थवित् ॥ ४.३८। ००४०३९० वेण उवाच ००४०३९१ स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया । ००४०३९२ श्रुतवीर्यतपःसत्यैर्मया वा कः समो भुवि ॥ ४.३९। ००४०४०१ प्रभवं सर्वभूतानां धर्माणां च विशेषतः । ००४०४०२ सम्मूढा न विदुर्नूनं भवन्तो मां विचेतसः ॥ ४.४०। ००४०४११ इच्छन्दहेयं पृथिवीं प्लावयेयं जलैस्तथा । ००४०४१२ द्यां वै भुवं च रुन्धेयं नात्र कार्या विचारणा ॥ ४.४१। ००४०४२१ यदा न शक्यते मोहादवलेपाच्च पार्थिवः । ००४०४२२ अपनेतुं तदा वेणस्ततः क्रुद्धा महर्षयः ॥ ४.४२। ००४०४३१ तं निगृह्य महात्मानो विस्फुरन्तं महाबलम् । ००४०४३२ ततो ऽस्य सव्यमूरुं ते ममन्थुर्जातमन्यवः ॥ ४.४३। ००४०४४१ तस्मिन्निमथ्यमाने वै राज्ञ ऊरौ तु जज्ञिवान् । ००४०४४२ ह्रस्वो ऽतिमात्रः पुरुषः कृष्णश्चेति बभूव ह ॥ ४.४४। ००४०४५१ स भीतः प्राञ्जलिर्भूत्वा तस्थिवान्द्विजसत्तमाः । ००४०४५२ तमत्रिर्विह्वलं दृष्ट्वा निषीदेत्यब्रवीत्तदा ॥ ४.४५। ००४०४६१ निषादवंशकर्तासौ बभूव वदतां वराः । ००४०४६२ धीवरानसृजच्चापि वेणकल्मषसम्भवान् ॥ ४.४६। ००४०४७१ ये चान्ये विन्ध्यनिलयास्तथा पर्वतसंश्रयाः । ००४०४७२ अधर्मरुचयो विप्रास्ते तु वै वेणकल्मषाः ॥ ४.४७। ००४०४८१ ततः पुनर्महात्मानः पाणिं वेणस्य दक्षिणम् । ००४०४८२ अरणीमिव संरब्धा ममन्थुर्जातमन्यवः ॥ ४.४८। ००४०४९१ पृथुस्तस्मात्समुत्पन्नः कराज्ज्वलनसन्निभः । ००४०४९२ दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥ ४.४९। ००४०५०१ अथ सो ऽजगवं नाम धनुर्गृह्य महारवम् । ००४०५०२ शरांश्च दिव्यान्रक्षार्थं कवचं च महाप्रभम् ॥ ४.५०। ००४०५११ तस्मिञ्जाते ऽथ भूतानि सम्प्रहृष्टानि सर्वशः । ००४०५१२ समापेतुर्महाभागा वेणस्तु त्रिदिवं ययौ ॥ ४.५१। ००४०५२१ समुत्पन्नेन भो विप्राः सत्पुत्रेण महात्मना । ००४०५२२ त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा ॥ ४.५२। ००४०५३१ तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः । ००४०५३२ तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे ॥ ४.५३। ००४०५४१ पितामहश्च भगवान्देवैराङ्गिरसैः सह । ००४०५४२ स्थावराणि च भूतानि जङ्गमानि च सर्वशः ॥ ४.५४। ००४०५५१ समागम्य तदा वैण्यमभ्यषिञ्चन्नराधिपम् । ००४०५५२ महता राजराजेन प्रजास्तेनानुरञ्जिताः ॥ ४.५५। ००४०५६१ सो ऽभिषिक्तो महातेजा विधिवद्धर्मकोविदैः । ००४०५६२ आधिराज्ये तदा राज्ञां पृथुर्वैण्यः प्रतापवान् ॥ ४.५६। ००४०५७१ पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः । ००४०५७२ अनुरागात्ततस्तस्य नाम राजाभ्यजायत ॥ ४.५७। ००४०५८१ आपस्तस्तम्भिरे तस्य समुद्रमभियास्यतः । ००४०५८२ पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥ ४.५८। ००४०५९१ अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तनात् । ००४०५९२ सर्वकामदुघा गावः पुटके पुटके मधु ॥ ४.५९। ००४०६०१ एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे । ००४०६०२ सूतः सूत्यां समुत्पन्नः सौत्ये ऽहनि महामतिः ॥ ४.६०। ००४०६११ तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञो ऽथ मागधः । ००४०६१२ पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥ ४.६१। ००४०६२१ तावूचुरृषयः सर्वे स्तूयतामेष पार्थिवः । ००४०६२२ कर्मैतदनुरूपं वां पात्रं चायं नराधिपः ॥ ४.६२। ००४०६३१ तावूचतुस्तदा सर्वांस्तानृषीन्सूतमागधौ । ००४०६३२ आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः ॥ ४.६३। ००४०६४१ न चास्य विद्मो वै कर्म नाम वा लक्षणं यशः । ००४०६४२ स्तोत्रं येनास्य कुर्याव राज्ञस्तेजस्विनो द्विजाः ॥ ४.६४। ००४०६५१ ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति । ००४०६५२ यानि कर्माणि कृतवान्पृथुः पश्चान्महाबलः ॥ ४.६५। ००४०६६१ ततः प्रभृति वै लोके स्तवेषु मुनिसत्तमाः । ००४०६६२ आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः ॥ ४.६६। ००४०६७१ तयोः स्तवान्ते सुप्रीतः पृथुः प्रादात्प्रजेश्वरः । ००४०६७२ अनूपदेशं सूताय मगधं मागधाय च ॥ ४.६७। ००४०६८१ तं दृष्ट्वा परमप्रीताः प्रजाः प्रोचुर्मनीषिणः । ००४०६८२ वृत्तीनामेष वो दाता भविष्यति नराधिपः ॥ ४.६८। ००४०६९१ ततो वैण्यं महात्मानं प्रजाः समभिदुद्रुवुः । ००४०६९२ त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात्तदा ॥ ४.६९। ००४०७०१ सो ऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया । ००४०७०२ धनुर्गृह्य पृषत्कांश्च पृथिवीमाद्रवद्बली ॥ ४.७०। ००४०७११ ततो वैण्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही । ००४०७१२ तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ॥ ४.७१। ००४०७२१ सा लोकान्ब्रह्मलोकादीन्गत्वा वैण्यभयात्तदा । ००४०७२२ प्रददर्शाग्रतो वैण्यं प्रगृहीतशरासनम् ॥ ४.७२। ००४०७३१ ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमन्ततः । ००४०७३२ महायोगं महात्मानं दुर्धर्षममरैरपि ॥ ४.७३। ००४०७४१ अलभन्ती तु सा त्राणं वैण्यमेवान्वपद्यत । ००४०७४२ कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिस्तदा ॥ ४.७४। ००४०७५१ उवाच वैण्यं नाधर्मं स्त्रीवधे परिपश्यसि । ००४०७५२ कथं धारयिता चासि प्रजा राजन्विना मया ॥ ४.७५। ००४०७६१ मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत् । ००४०७६२ मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥ ४.७६। ००४०७७१ न मामर्हसि हन्तुं वै श्रेयश्चेत्त्वं चिकीर्षसि । ००४०७७२ प्रजानां पृथिवीपाल श‍ृणु चेदं वचो मम ॥ ४.७७। ००४०७८१ उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः । ००४०७८२ उपायं पश्य येन त्वं धारयेथाः प्रजामिमाम् ॥ ४.७८। ००४०७९१ हत्वापि मां न शक्तस्त्वं प्रजानां पोषणे नृप । ००४०७९२ अनुकूला भविष्यामि यच्छ कोपं महामते ॥ ४.७९। ००४०८०१ अवध्यां च स्त्रियं प्राहुस्तिर्यग्योनिगतेष्वपि । ००४०८०२ यद्येवं पृथिवीपाल न धर्मं त्यक्तुमर्हसि ॥ ४.८०। ००४०८११ एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः । ००४०८१२ कोपं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥ ४.८१। ००४०८२० पृथुरुवाच ००४०८२१ एकस्यार्थे तु यो हन्यादात्मनो वा परस्य वा । ००४०८२२ बहून्वा प्राणिनो ऽनन्तं भवेत्तस्येह पातकम् ॥ ४.८२। ००४०८३१ सुखमेधन्ति बहवो यस्मिंस्तु निहते ऽशुभे । ००४०८३२ तस्मिन्हते नास्ति भद्रे पातकं चोपपातकम् ॥ ४.८३। ००४०८४१ सो ऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे । ००४०८४२ यदि मे वचनान्नाद्य करिष्यसि जगद्धितम् ॥ ४.८४। ००४०८५१ त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् । ००४०८५२ आत्मानं प्रथयित्वाहं प्रजा धारयिता स्वयम् ॥ ४.८५। ००४०८६१ सा त्वं शासनमास्थाय मम धर्मभृतां वरे । ००४०८६२ सञ्जीवय प्रजाः सर्वाः समर्था ह्यसि धारणे ॥ ४.८६। ००४०८७१ दुहितृत्वं च मे गच्छ तत एनमहं शरम् । ००४०८७२ नियच्छेयं त्वद्वधार्थमुद्यन्तं घोरदर्शनम् ॥ ४.८७। ००४०८८० वसुधोवाच ००४०८८१ सर्वमेतदहं वीर विधास्यामि न संशयः । ००४०८८२ वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला ॥ ४.८८। ००४०८९१ समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर । ००४०८९२ यथा विस्यन्दमानं मे क्षीरं सर्वत्र भावयेत् ॥ ४.८९। ००४०९०० लोमहर्षण उवाच ००४०९०१ तत उत्सारयामास शैलाञ्शतसहस्रशः । ००४०९०२ धनुष्कोट्या तदा वैण्यस्तेन शैला विवर्धिताः ॥ ४.९०। ००४०९११ नहि पूर्वविसर्गे वै विषमे पृथिवीतले । ००४०९१२ संविभागः पुराणां वा ग्रामाणां वाभवत्तदा ॥ ४.९१। ००४०९२१ न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः । ००४०९२२ नैव सत्यानृतं चासीन्न लोभो न च मत्सरः ॥ ४.९२। ००४०९३१ वैवस्वते ऽन्तरे तस्मिन्साम्प्रतं समुपस्थिते । ००४०९३२ वैण्यात्प्रभृति वै विप्राः सर्वस्यैतस्य सम्भवः ॥ ४.९३। ००४०९४१ यत्र यत्र समं त्वस्या भूमेरासीत्तदा द्विजाः । ००४०९४२ तत्र तत्र प्रजाः सर्वा निवासं समरोचयन् ॥ ४.९४। ००४०९५१ आहारः फलमूलानि प्रजानामभवत्तदा । ००४०९५२ कृच्छ्रेण महता युक्त इत्येवमनुशुश्रुम ॥ ४.९५। ००४०९६१ स कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् । ००४०९६२ स्वपाणौ पुरुषव्याघ्रो दुदोह पृथिवीं ततः ॥ ४.९६। ००४०९७१ सस्यजातानि सर्वाणि पृथुर्वैण्यः प्रतापवान् । ००४०९७२ तेनान्नेन प्रजाः सर्वा वर्तन्ते ऽद्यापि सर्वशः ॥ ४.९७। ००४०९८१ ऋषयश्च तदा देवाः पितरो ऽथ सरीसृपाः । ००४०९८२ दैत्या यक्षाः पुण्यजना गन्धर्वाः पर्वता नगाः ॥ ४.९८। ००४०९९१ एते पुरा द्विजश्रेष्ठा दुदुहुर्धरणीं किल । ००४०९९२ क्षीरं वत्सश्च पात्रं च तेषां दोग्धा पृथक्पृथक् ॥ ४.९९। ००४१००१ ऋषीणामभवत्सोमो वत्सो दोग्धा बृहस्पतिः । ००४१००२ क्षीरं तेषां तपो ब्रह्म पात्रं छन्दांसि भो द्विजाः ॥ ४.१००। ००४१०११ देवानां काञ्चनं पात्रं वत्सस्तेषां शतक्रतुः । ००४१०१२ क्षीरमोजस्करं चैव दोग्धा च भगवान्रविः ॥ ४.१०१। ००४१०२१ पितॄणां राजतं पात्रं यमो वत्सः प्रतापवान् । ००४१०२२ अन्तकश्चाभवद्दोग्धा क्षीरं तेषां सुधा स्मृता ॥ ४.१०२। ००४१०३१ नागानां तक्षको वत्सः पात्रं चालाबुसञ्ज्ञकम् । ००४१०३२ दोग्धा त्वैरावतो नागस्तेषां क्षीरं विषं स्मृतम् ॥ ४.१०३। ००४१०४१ असुराणां मधुर्दोग्धा क्षीरं मायामयं स्मृतम् । ००४१०४२ विरोचनस्तु वत्सो ऽभूदायसं पात्रमेव च ॥ ४.१०४। ००४१०५१ यक्षाणामामपात्रं तु वत्सो वैश्रवणः प्रभुः । ००४१०५२ दोग्धा रजतनाभस्तु क्षीरान्तर्धानमेव च ॥ ४.१०५। ००४१०६१ सुमाली राक्षसेन्द्राणां वत्सः क्षीरं च शोणितम्। ००४१०६२ दोग्धा रजतनाभस्तु कपालं पात्रमेव च ॥ ४.१०६। ००४१०७१ गन्धर्वाणां चित्ररथो वत्सः पात्रं च पङ्कजम् । ००४१०७२ दोग्धा च सुरुचिः क्षीरं तेषां गन्धः शुचिः स्मृतः ॥ ४.१०७। ००४१०८१ शैलं पात्रं पर्वतानां क्षीरं रत्नौषधीस्तथा । ००४१०८२ वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥ ४.१०८। ००४१०९१ प्लक्षो वत्सस्तु वृक्षाणां दोग्धा शालस्तु पुष्पितः । ००४१०९२ पालाशपात्रं क्षीरं च च्छिन्नदग्धप्ररोहणम् ॥ ४.१०९। ००४११०१ सेयं धात्री विधात्री च पावनी च वसुन्धरा । ००४११०२ चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च ॥ ४.११०। ००४११११ सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहणी । ००४१११२ आसीदियं समुद्रान्ता मेदिनी परिविश्रुता ॥ ४.१११। ००४११२१ मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता । ००४११२२ तेनेयं मेदिनी देवी उच्यते ब्रह्मवादिभिः ॥ ४.११२। ००४११३१ ततो ऽभ्युपगमाद्राज्ञः पृथोर्वैण्यस्य भो द्विजाः । ००४११३२ दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ॥ ४.११३। ००४११४१ पृथुना प्रविभक्ता च शोधिता च वसुन्धरा । ००४११४२ सस्याकरवती स्फीता पुरपत्तनशालिनी ॥ ४.११४। ००४११५१ एवम्प्रभावो वैण्यः स राजासीद्राजसत्तमः । ००४११५२ नमस्यश्चैव पूज्यश्च भूतग्रामैर्न संशयः ॥ ४.११५। ००४११६१ ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः । ००४११६२ पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥ ४.११६। ००४११७१ पार्थिवैश्च महाभागैः पार्थिवत्वमिहेच्छुभिः । ००४११७२ आदिराजो नमस्कार्यः पृथुर्वैण्यः प्रतापवान् ॥ ४.११७। ००४११८१ योधैरपि च विक्रान्तैः प्राप्तुकामैर्जयं युधि । ००४११८२ आदिराजो नमस्कार्यो योधानां प्रथमो नृपः ॥ ४.११८। ००४११९१ यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् । ००४११९२ स घोररूपात्सङ्ग्रामात्क्षेमी भवति कीर्तिमान् ॥ ४.११९। ००४१२०१ वैश्यैरपि च वित्ताढ्यैर्वैश्यवृत्तिविधायिभिः । ००४१२०२ पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ॥ ४.१२०। ००४१२११ तथैव शूद्रैः शुचिभिस्त्रिवर्णपरिचारिभिः । ००४१२१२ पृथुरेव नमस्कार्यः श्रेयः परमिहेप्सुभिः ॥ ४.१२१। ००४१२२१ एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च । ००४१२२२ पात्राणि च मयोक्तानि किं भूयो वर्णयामि वः ॥ ४.१२२। ००५००१० ऋषय ऊचुः ००५००११ मन्वन्तराणि सर्वाणि विस्तरेण महामते । ००५००१२ तेषां पूर्वविसृष्टिं च लोमहर्षण कीर्तय ॥ ५.१। ००५००२१ यावन्तो मनवश्चैव यावन्तं कालमेव च । ००५००२२ मन्वन्तराणि भोः सूत श्रोतुमिच्छाम तत्त्वतः ॥ ५.२। ००५००३० लोमहर्षण उवाच ००५००३१ न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैरपि । ००५००३२ मन्वन्तराणां सर्वेषां सङ्क्षेपाच्छृणुत द्विजाः ॥ ५.३। ००५००४१ स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा । ००५००४२ उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ५.४। ००५००५१ वैवस्वतश्च भो विप्राः साम्प्रतं मनुरुच्यते । ००५००५२ सावर्णिश्च मनुस्तद्वद्रैभ्यो रौच्यस्तथैव च ॥ ५.५। ००५००६१ तथैव मेरुसावर्ण्यश्चत्वारो मनवः स्मृताः । ००५००६२ अतीता वर्तमानाश्च तथैवानागता द्विजाः ॥ ५.६। ००५००७१ कीर्तिता मनवस्तुभ्यं मयैवैते यथा श्रुताः । ००५००७२ ऋषींस्त्वेषां प्रवक्ष्यामि पुत्रान्देवगणांस्तथा ॥ ५.७। ००५००८१ मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः । ००५००८२ पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ ५.८। ००५००९१ उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस्तथा । ००५००९२ आग्नीध्रश्चाग्निबाहुश्च मेध्यो मेधातिथिर्वसुः ॥ ५.९। ००५०१०१ ज्योतिष्मान्द्युतिमान्हव्यः सवलः पुत्रसञ्ज्ञकः । ००५०१०२ मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः ॥ ५.१०। ००५०१११ एतद्वै प्रथमं विप्रा मन्वन्तरमुदाहृतम् । ००५०११२ और्वो वसिष्ठपुत्रश्च स्तम्बः कश्यप एव च ॥ ५.११। ००५०१२१ प्राणो बृहस्पतिश्चैव दत्तो ऽत्रिच्च्यवनस्तथा । ००५०१२२ एते महर्षयो विप्रा वायुप्रोक्ता महाव्रताः ॥ ५.१२। ००५०१३१ देवाश्च तुषिता नाम स्मृताः स्वारोचिषे ऽन्तरे । ००५०१३२ हविघ्नः सुकृतिर्ज्योतिरापो मूर्तिरपि स्मृतः ॥ ५.१३। ००५०१४१ प्रतीतश्च नभस्यश्च नभ ऊर्जस्तथैव च । ००५०१४२ स्वारोचिषस्य पुत्रास्ते मनोर्विप्रा महात्मनः ॥ ५.१४। ००५०१५१ कीर्तिताः पृथिवीपाला महावीर्यपराक्रमाः । ००५०१५२ द्वितीयमेतत्कथितं विप्रा मन्वन्तरं मया ॥ ५.१५। ००५०१६१ इदं तृतीयं वक्ष्यामि तद्बुध्यध्वं द्विजोत्तमाः । ००५०१६२ वसिष्ठपुत्राः सप्तासन्वासिष्ठा इति विश्रुताः ॥ ५.१६। ००५०१७१ हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः । ००५०१७२ ऋषयो ऽत्र मया प्रोक्ताः कीर्त्यमानान्निबोधत ॥ ५.१७। ००५०१८१ औत्तमेयान्मुनिश्रेष्ठा दश पुत्रान्मनोरिमान् । ००५०१८२ इष ऊर्जस्तनूर्जस्तु मधुर्माधव एव च ॥ ५.१८। ००५०१९१ शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च । ००५०१९२ भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् ॥ ५.१९। ००५०२०१ मन्वन्तरं चतुर्थं वः कथयिष्यामि साम्प्रतम् । ००५०२०२ काव्यः पृथुस्तथैवाग्निर्जह्नुर्धाता द्विजोत्तमाः ॥ ५.२०। ००५०२११ कपीवानकपीवांश्च तत्र सप्तर्षयो द्विजाः । ००५०२१२ पुराणे कीर्तिता विप्राः पुत्राः पौत्राश्च भो द्विजाः ॥ ५.२१। ००५०२२१ तथा देवगणाश्चैव तामसस्यान्तरे मनोः । ००५०२२२ द्युतिस्तपस्यः सुतपास्तपोभूतः सनातनः ॥ ५.२२। ००५०२३१ तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः । ००५०२३२ तामसस्य मनोरेते दश पुत्राः प्रकीर्तिताः ॥ ५.२३। ००५०२४१ वायुप्रोक्ता मुनिश्रेष्ठाश्चतुर्थं चैतदन्तरम् । ००५०२४२ देवबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा ॥ ५.२४। ००५०२५१ हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमजः । ००५०२५२ सत्यनेत्रस्तथात्रेय एते सप्तर्षयो ऽपरे ॥ ५.२५। ००५०२६१ देवाश्चाभूतरजसस्तथा प्रकृतयः स्मृताः । ००५०२६२ वारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥ ५.२६। ००५०२७१ अथ पुत्रानिमांस्तस्य बुध्यध्वं गदतो मम । ००५०२७२ धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ ५.२७। ००५०२८१ आरण्यश्च प्रकाशश्च निर्मोहः सत्यवाक्कृती । ००५०२८२ रैवतस्य मनोः पुत्राः पञ्चमं चैतदन्तरम् ॥ ५.२८। ००५०२९१ षष्ठं तु सम्प्रवक्ष्यामि तद्बुध्यध्वं द्विजोत्तमाः । ००५०२९२ भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा ॥ ५.२९। ००५०३०१ अतिनामा सहिष्णुश्च सप्तैते च महर्षयः । ००५०३०२ चाक्षुषस्यान्तरे विप्रा मनोर्देवास्त्विमे स्मृताः ॥ ५.३०। ००५०३११ आबालप्रथितास्ते वै पृथक्त्वेन दिवौकसः । ००५०३१२ लेखाश्च नामतो विप्राः पञ्च देवगणाः स्मृताः ॥ ५.३१। ००५०३२१ ऋषेरङ्गिरसः पुत्रा महात्मानो महौजसः । ००५०३२२ नाड्वलेया मुनिश्रेष्ठा दश पुत्रास्तु विश्रुताः ॥ ५.३२। ००५०३३१ रुरुप्रभृतयो विप्राश्चाक्षुषस्यान्तरे मनोः । ००५०३३२ षष्ठं मन्वन्तरं प्रोक्तं सप्तमं तु निबोधत ॥ ५.३३। ००५०३४१ अत्रिर्वसिष्ठो भगवान्कश्यपश्च महानृषिः । ००५०३४२ गौतमो ऽथ भरद्वाजो विश्वामित्रस्तथैव च ॥ ५.३४। ००५०३५१ तथैव पुत्रो भगवानृचीकस्य महात्मनः । ००५०३५२ सप्तमो जमदग्निश्च ऋषयः साम्प्रतं दिवि ॥ ५.३५। ००५०३६१ साध्या रुद्राश्च विश्वे च वसवो मरुतस्तथा । ००५०३६२ आदित्याश्चाश्विनौ चापि देवौ वैवस्वतौ स्मृतौ ॥ ५.३६। ००५०३७१ मनोर्वैवस्वतस्यैते वर्तन्ते साम्प्रते ऽन्तरे । ००५०३७२ इक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः ॥ ५.३७। ००५०३८१ एतेषां कीर्तितानां तु महर्षीणां महौजसाम् । ००५०३८२ तेषां पुत्राश्च पौत्राश्च दिक्षु सर्वासु भो द्विजाः ॥ ५.३८। ००५०३९१ मन्वन्तरेषु सर्वेषु प्रागासन्सप्त सप्तकाः । ००५०३९२ लोके धर्मव्यवस्थार्थं लोकसंरक्षणाय च ॥ ५.३९। ००५०४०१ मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः । ००५०४०२ कृत्वा कर्म दिवं यान्ति ब्रह्मलोकमनामयम् ॥ ५.४०। ००५०४११ ततो ऽन्ये तपसा युक्ताः स्थानं तत्पूरयन्त्युत । ००५०४१२ अतीता वर्तमानाश्च क्रमेणैतेन भो द्विजाः ॥ ५.४१। ००५०४२१ अनागताश्च सप्तैते स्मृता दिवि महर्षयः । ००५०४२२ मनोरन्तरमासाद्य सावर्णस्येह भो द्विजाः ॥ ५.४२। ००५०४३१ रामो व्यासस्तथात्रेयो दीप्तिमन्तो बहुश्रुताः । ००५०४३२ भारद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः ॥ ५.४३। ००५०४४१ गौतमश्चाजरश्चैव शरद्वान्नाम गौतमः । ००५०४४२ कौशिको गालवश्चैव और्वः काश्यप एव च ॥ ५.४४। ००५०४५१ एते सप्त महात्मानो भविष्या मुनिसत्तमाः । ००५०४५२ वैरी चैवाध्वरीवांश्च शमनो धृतिमान्वसुः ॥ ५.४५। ००५०४६१ अरिष्टश्चाप्यधृष्टश्च वाजी सुमतिरेव च । ००५०४६२ सावर्णस्य मनोः पुत्रा भविष्या मुनिसत्तमाः ॥ ५.४६। ००५०४७१ एतेषां कल्यमुत्थाय कीर्तनात्सुखमेधते । ००५०४७२ यशश्चाप्नोति सुमहदायुष्मांश्च भवेन्नरः ॥ ५.४७। ००५०४८१ एतान्युक्तानि भो विप्राः सप्त सप्त च तत्त्वतः । ००५०४८२ मन्वन्तराणि सङ्क्षेपाच्छृणुतानागतान्यपि ॥ ५.४८। ००५०४९१ सावर्णा मनवो विप्राः पञ्च तांश्च निबोधत । ००५०४९२ एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः ॥ ५.४९। ००५०५०१ परमेष्ठिसुता विप्रा मेरुसावर्ण्यतां गताः । ००५०५०२ दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृपाः ॥ ५.५०। ००५०५११ महता तपसा युक्ता मेरुपृष्ठे महौजसः । ००५०५१२ रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः ॥ ५.५१। ००५०५२१ भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः । ००५०५२२ अनागताश्च सप्तैते कल्पे ऽस्मिन्मनवः स्मृताः ॥ ५.५२। ००५०५३१ तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । ००५०५३२ पूर्णं युगसहस्रं तु परिपाल्या द्विजोत्तमाः ॥ ५.५३। ००५०५४१ प्रजापतिश्च तपसा संहारं तेषु नित्यशः । ००५०५४२ युगानि सप्ततिस्तानि साग्राणि कथितानि च ॥ ५.५४। ००५०५५१ कृतत्रेतादियुक्तानि मनोरन्तरमुच्यते । ००५०५५२ चतुर्दशैते मनवः कथिताः कीर्तिवर्धनाः ॥ ५.५५। ००५०५६१ वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः । ००५०५६२ प्रजानां पतयो विप्रा धन्यमेषां प्रकीर्तनम् ॥ ५.५६। ००५०५७१ मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः । ००५०५७२ न शक्यते ऽन्तस्तेषां वै वक्तुं वर्षशतैरपि ॥ ५.५७। ००५०५८१ विसर्गस्य प्रजानां वै संहारस्य च भो द्विजाः । ००५०५८२ मन्वन्तरेषु संहाराः श्रूयन्ते द्विजसत्तमाः ॥ ५.५८। ००५०५९१ सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह । ००५०५९२ तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः ॥ ५.५९। ००५०६०१ पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते । ००५०६०२ तत्र भूतानि सर्वाणि दग्धान्यादित्यरश्मिभिः ॥ ५.६०। ००५०६११ ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्द्विजाः । ००५०६१२ प्रविशन्ति सुरश्रेष्ठं हरिनारायणं प्रभुम् ॥ ५.६१। ००५०६२१ स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनः पुनः । ००५०६२२ अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ॥ ५.६२। ००५०६३१ अत्र वः कीर्तयिष्यामि मनोर्वैवस्वतस्य वै । ००५०६३२ विसर्गं मुनिशार्दूलाः साम्प्रतस्य महाद्युतेः ॥ ५.६३। ००५०६४१ अत्र वंशप्रसङ्गेन कथ्यमानं पुरातनम् । ००५०६४२ यत्रोत्पन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः ॥ ५.६४। ००६००१० लोमहर्षण उवाच ००६००११ विवस्वान्कश्यपाज्जज्ञे दाक्षायण्यां द्विजोत्तमाः । ००६००१२ तस्य भार्याभवत्सञ्ज्ञा त्वाष्ट्री देवी विवस्वतः ॥ ६.१। ००६००२१ सुरेश्वरीति विख्याता त्रिषु लोकेषु भाविनी । ००६००२२ सा वै भार्या भगवतो मार्तण्डस्य महात्मनः ॥ ६.२। ००६००३१ भर्तृरूपेण नातुष्यद्रूपयौवनशालिनी । ००६००३२ सञ्ज्ञा नाम सुतपसा सुदीप्तेन समन्विता ॥ ६.३। ००६००४१ आदित्यस्य हि तद्रूपं मण्डलस्य सुतेजसा । ००६००४२ गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत् ॥ ६.४। ००६००५१ न खल्वयं मृतो ऽण्डस्य इति स्नेहादभाषत । ००६००५२ अजानन्काश्यपस्तस्मान्मार्तण्ड इति चोच्यते ॥ ६.५। ००६००६१ तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः । ००६००६२ येनातितापयामास त्रींल्लोकान्कश्यपात्मजः ॥ ६.६। ००६००७१ त्रीण्यपत्यानि भो विप्राः सञ्ज्ञायां तपतां वरः । ००६००७२ आदित्यो जनयामास कन्यां द्वौ च प्रजापती ॥ ६.७। ००६००८१ मनुर्वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः । ००६००८२ यमश्च यमुना चैव यमजौ सम्बभूवतुः ॥ ६.८। ००६००९१ श्यामवर्णं तु तद्रूपं सञ्ज्ञा दृष्ट्वा विवस्वतः । ००६००९२ असहन्ती तु स्वां छायां सवर्णां निर्ममे ततः ॥ ६.९। ००६०१०१ मायामयी तु सा सञ्ज्ञा तस्यां छायासमुत्थिताम् । ००६०१०२ प्राञ्जलिः प्रणता भूत्वा छाया सञ्ज्ञां द्विजोत्तमाः ॥ ६.१०। ००६०१११ उवाच किं मया कार्यं कथयस्व शुचिस्मिते । ००६०११२ स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि ॥ ६.११। ००६०१२० सञ्ज्ञोवाच ००६०१२१ अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः । ००६०१२२ त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया ॥ ६.१२। ००६०१३१ इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा । ००६०१३२ सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित् ॥ ६.१३। ००६०१४० सवर्णोवाच ००६०१४१ आ कचग्रहणाद्देवि आ शापान्नैव कर्हिचित् । ००६०१४२ आख्यास्यामि नमस्तुभ्यं गच्छ देवि यथासुखम् ॥ ६.१४। ००६०१५० लोमहर्षण उवाच ००६०१५१ समादिश्य सवर्णां तु तथेत्युक्ता तया च सा । ००६०१५२ त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी ॥ ६.१५। ००६०१६१ पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा । ००६०१६२ भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ॥ ६.१६। ००६०१७१ आगच्छद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता । ००६०१७२ कुरूनथोत्तरान्गत्वा तृणान्यथ चचार ह ॥ ६.१७। ००६०१८१ द्वितीयायां तु सञ्ज्ञायां सञ्ज्ञेयमिति चिन्तयन् । ००६०१८२ आदित्यो जनयामास पुत्रमात्मसमं तदा ॥ ६.१८। ००६०१९१ पूर्वजस्य मनोर्विप्राः सदृशो ऽयमिति प्रभुः । ००६०१९२ मनुरेवाभवन्नाम्ना सावर्ण इति चोच्यते ॥ ६.१९। ००६०२०१ द्वितीयो यः सुतस्तस्याः स विज्ञेयः शनैश्चरः । ००६०२०२ सञ्ज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा ॥ ६.२०। ००६०२११ चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै । ००६०२१२ मनुस्तस्याः क्षमत्तत्तु यमस्तस्या न चक्षमे ॥ ६.२१। ००६०२२१ स वै रोषाच्च बाल्याच्च भाविनो ऽर्थस्य वानघ । ००६०२२२ पदा सन्तर्जयामास सञ्ज्ञां वैवस्वतो यमः ॥ ६.२२। ००६०२३१ तं शशाप ततः क्रोधात्सावर्णजननी तदा । ००६०२३२ चरणः पततामेष तवेति भृशदुःखिता ॥ ६.२३। ००६०२४१ यमस्तु तत्पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् । ००६०२४२ भृशं शापभयोद्विग्नः सञ्ज्ञावाक्यैर्विशङ्कितः ॥ ६.२४। ००६०२५१ शापो ऽयं विनिवर्तेत प्रोवाच पितरं द्विजाः । ००६०२५२ मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥ ६.२५। ००६०२६१ सेयमस्मानपास्येह विवस्वन्सम्बुभूषति । ००६०२६२ तस्यां मयोद्यतः पादो न तु देहे निपातितः ॥ ६.२६। ००६०२७१ बाल्याद्वा यदि वा लौल्यान्मोहात्तत्क्षन्तुमर्हसि । ००६०२७२ शप्तो ऽहमस्मि लोकेश जनन्या तपतां वर । ००६०२७३ तव प्रसादाच्चरणो न पतेन्मम गोपते ॥ ६.२७। ००६०२८० विवस्वानुवाच ००६०२८१ असंशयं पुत्र महद्भविष्यत्यत्र कारणम् । ००६०२८२ येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ॥ ६.२८। ००६०२९१ न शक्यमेतन्मिथ्या तु कर्तुं मातृवचस्तव । ००६०२९२ कृमयो मांसमादाय यास्यन्त्यवनिमेव च ॥ ६.२९। ००६०३०१ कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति । ००६०३०२ शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥ ६.३०। ००६०३११ आदित्यश्चाब्रवीत्सञ्ज्ञां किमर्थं तनयेषु वै । ००६०३१२ तुल्येष्वभ्यधिकः स्नेह एकस्मिन्क्रियते त्वया ॥ ६.३१। ००६०३२१ सा तत्परिहरन्ती तु नाचचक्षे विवस्वते । ००६०३२२ स चात्मानं समाधाय योगात्तथ्यमपश्यत ॥ ६.३२। ००६०३३१ तां शप्तुकामो भगवान्नाशपन्मुनिसत्तमाः । ००६०३३२ मूर्धजेषु निजग्राह स तु तां मुनिसत्तमाः ॥ ६.३३। ००६०३४१ ततः सर्वं यथावृत्तमाचचक्षे विवस्वते । ००६०३४२ विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात् ॥ ६.३४। ००६०३५१ दृष्ट्वा तु तं यथान्यायमर्चयित्वा विभावसुम् । ००६०३५२ निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा ॥ ६.३५। ००६०३६० त्वष्टोवाच ००६०३६१ तवातितेजसाविष्टमिदं रूपं न शोभते । ००६०३६२ असहन्ती च सञ्ज्ञा सा वने चरति शाड्वले ॥ ६.३६। ००६०३७१ द्रष्टा हि तां भवानद्य स्वां भार्यां शुभचारिणीम् । ००६०३७२ श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते ॥ ६.३७। ००६०३८१ अनुकूलं तु ते देव यदि स्यान्मम सम्मतम् । ००६०३८२ रूपं निर्वर्तयाम्यद्य तव कान्तमरिन्दम ॥ ६.३८। ००६०३९१ ततो ऽभ्युपगमात्त्वष्टा मार्तण्डस्य विवस्वतः । ००६०३९२ भ्रमिमारोप्य तत्तेजः शातयामास भो द्विजाः ॥ ६.३९। ००६०४०१ ततो निर्भासितं रूपं तेजसा संहतेन वै । ००६०४०२ कान्तात्कान्ततरं द्रष्टुमधिकं शुशुभे तदा ॥ ६.४०। ००६०४११ ददर्श योगमास्थाय स्वां भार्यां वडवां ततः । ००६०४१२ अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥ ६.४१। ००६०४२१ वडवावपुषा विप्राश्चरन्तीमकुतोभयाम् । ००६०४२२ सो ऽश्वरूपेण भगवांस्तां मुखे समभावयत् ॥ ६.४२। ००६०४३१ मैथुनाय विचेष्टन्तीं परपुंसो ऽवशङ्कया । ००६०४३२ सा तन्निरवमच्छुक्रं नासिकाभ्यां विवस्वतः ॥ ६.४३। ००६०४४१ देवौ तस्यामजायेतामश्विनौ भिषजां वरौ । ००६०४४२ नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥ ६.४४। ००६०४५१ मार्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः । ००६०४५२ तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥ ६.४५। ००६०४६१ सा तु दृष्ट्वैव भर्तारं तुतोष मुनिसत्तमाः । ००६०४६२ यमस्तु कर्मणा तेन भृशं पीडितमानसः ॥ ६.४६। ००६०४७१ धर्मेण रञ्जयामास धर्मराज इमाः प्रजाः । ००६०४७२ स लेभे कर्मणा तेन शुभेन परमद्युतिः ॥ ६.४७। ००६०४८१ पितॄणामाधिपत्यं च लोकपालत्वमेव च । ००६०४८२ मनुः प्रजापतिस्त्वासीत्सावर्णिः स तपोधनाः ॥ ६.४८। ००६०४९१ भाव्यः समागते तस्मिन्मनुः सावर्णिके ऽन्तरे । ००६०४९२ मेरुपृष्ठे तपो नित्यमद्यापि स चरत्युत ॥ ६.४९। ००६०५०१ भ्राता शनैश्चरस्तस्य ग्रहत्वं स तु लब्धवान् । ००६०५०२ त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत् ॥ ६.५०। ००६०५११ तदप्रतिहतं युद्धे दानवान्तचिकीर्षया । ००६०५१२ यवीयसी तु साप्यासीद्यमी कन्या यशस्विनी ॥ ६.५१। ००६०५२१ अभवच्च सरिच्छ्रेष्ठा यमुना लोकपावनी । ००६०५२२ मनुरित्युच्यते लोके सावर्ण इति चोच्यते ॥ ६.५२। ००६०५३१ द्वितीयो यः सुतस्तस्य मनोर्भ्राता शनैश्चरः । ००६०५३२ ग्रहत्वं स च लेभे वै सर्वलोकाभिपूजितः ॥ ६.५३। ००६०५४१ य इदं जन्म देवानां श‍ृणुयान्नरसत्तमः । ००६०५४२ आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः ॥ ६.५४। ००७००१० लोमहर्षण उवाच ००७००११ मनोर्वैवस्वतस्यासन्पुत्रा वै नव तत्समाः । ००७००१२ इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च ॥ ७.१। ००७००२१ नरिष्यन्तश्च षष्ठो वै प्रांशू रिष्टश्च सप्तमः । ००७००२२ करूषश्च पृषध्रश्च नवैते मुनिसत्तमाः ॥ ७.२। ००७००३१ अकरोत्पुत्रकामस्तु मनुरिष्टिं प्रजापतिः । ००७००३२ मित्रावरुणयोर्विप्राः पूर्वमेव महामतिः ॥ ७.३। ००७००४१ अनुत्पन्नेषु बहुषु पुत्रेष्वेतेषु भो द्विजाः । ००७००४२ तस्यां च वर्तमानायामिष्ट्यां च द्विजसत्तमाः ॥ ७.४। ००७००५१ मित्रावरुणयोरंशे मनुराहुतिमावहत् । ००७००५२ तत्र दिव्याम्बरधरा दिव्याभरणभूषिता ॥ ७.५। ००७००६१ दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः । ००७००६२ तामिलेत्येव होवाच मनुर्दण्डधरस्तदा ॥ ७.६। ००७००७१ अनुगच्छस्व मां भद्रे तमिला प्रत्युवाच ह । ००७००७२ धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ॥ ७.७। ००७००८० इलोवाच ००७००८१ मित्रावरुणयोरंशे जातास्मि वदतां वर । ००७००८२ तयोः सकाशं यास्यामि न मां धर्महतां कुरु ॥ ७.८। ००७००९१ सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला । ००७००९२ गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ॥ ७.९। ००७०१०० इलोवाच ००७०१०१ अंशे ऽस्मि युवयोर्जाता देवौ किं करवाणि वाम् । ००७०१०२ मनुना चाहमुक्ता वै अनुगच्छस्व मामिति ॥ ७.१०। ००७०१११ तौ तथावादिनीं साध्वीमिलां धर्मपरायणाम् । ००७०११२ मित्रश्च वरुणश्चोभावूचतुस्तां द्विजोत्तमाः ॥ ७.११। ००७०१२० मित्रावरुणावूचतुः ००७०१२१ अनेन तव धर्मेण प्रश्रयेण दमेन च । ००७०१२२ सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि ॥ ७.१२। ००७०१३१ आवयोस्त्वं महाभागे ख्यातिं कन्येति यास्यसि ॥ ७.१३। ००७०१४१ मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि । ००७०१४२ सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने ॥ ७.१४। ००७०१५१ जगत्प्रियो धर्मशीलो मनोर्वंशविवर्धनः । ००७०१५२ निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकात् ॥ ७.१५। ००७०१६१ बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता । ००७०१६२ सोमपुत्राद्बुधाद्विप्रास्तस्यां जज्ञे पुरूरवाः ॥ ७.१६। ००७०१७१ जनयित्वा ततः सा तमिला सुद्युम्नतां गता । ००७०१७२ सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ॥ ७.१७। ००७०१८१ उत्कलश्च गयश्चैव विनताश्वश्च भो द्विजाः । ००७०१८२ उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ॥ ७.१८। ००७०१९१ दिक्पूर्वा मुनिशार्दूला गयस्य तु गया स्मृता । ००७०१९२ प्रविष्टे तु मनौ विप्रा दिवाकरमरिन्दमम् ॥ ७.१९। ००७०२०१ दशधा तत्पुनः क्षत्रमकरोत्पृथिवीमिमाम् । ००७०२०२ इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥ ७.२०। ००७०२११ कन्याभावात्तु सुद्युम्नो नैतद्राज्यमवाप्तवान् । ००७०२१२ वसिष्ठवचनात्त्वासीत्प्रतिष्ठाने महात्मनः ॥ ७.२१। ००७०२२१ प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य द्विजोत्तमाः । ००७०२२२ तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः ॥ ७.२२। ००७०२३१ मानवेयो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणैर्युतः । ००७०२३२ धृतवांस्तामिलेत्येवं सुद्युम्नेति च विश्रुतः ॥ ७.२३। ००७०२४१ नारिष्यन्ताः शकाः पुत्रा नाभागस्य तु भो द्विजाः । ००७०२४२ अम्बरीषो ऽभवत्पुत्रः पार्थिवर्षभसत्तमः ॥ ७.२४। ००७०२५१ धृष्टस्य धार्ष्टकं क्षत्रं रणदृप्तं बभूव ह । ००७०२५२ करूषस्य च कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ७.२५। ००७०२६१ नाभागधृष्टपुत्राश्च क्षत्रिया वैश्यतां गताः । ००७०२६२ प्रांशोरेको ऽभवत्पुत्रः प्रजापतिरिति स्मृतः ॥ ७.२६। ००७०२७१ नरिष्यन्तस्य दायादो राजा दण्डधरो यमः । ००७०२७२ शर्यातेर्मिथुनं त्वासीदानर्तो नाम विश्रुतः ॥ ७.२७। ००७०२८१ पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह । ००७०२८२ आनर्तस्य तु दायादो रैवो नाम महाद्युतिः ॥ ७.२८। ००७०२९१ आनर्तविषयश्चैव पुरी चास्य कुशस्थली । ००७०२९२ रैवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ ७.२९। ००७०३०१ ज्येष्ठः पुत्रः स तस्यासीद्राज्यं प्राप्य कुशस्थलीम् । ००७०३०२ स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणो ऽन्तिके ॥ ७.३०। ००७०३११ मुहूर्तभूतं देवस्य तस्थौ बहुयुगं द्विजाः । ००७०३१२ आजगाम स चैवाथ स्वां पुरीं यादवैर्वृताम् ॥ ७.३१। ००७०३२१ कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् । ००७०३२२ भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः ॥ ७.३२। ००७०३३१ तत्रैव रैवतो ज्ञात्वा यथातत्त्वं द्विजोत्तमाः । ००७०३३२ कन्यां तां बलदेवाय सुभद्रां नाम रेवतीम् ॥ ७.३३। ००७०३४१ दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः । ००७०३४२ रेमे रामो ऽपि धर्मात्मा रेवत्या सहितः सुखी ॥ ७.३४। ००७०३५० मुनय ऊचुः ००७०३५१ कथं बहुयुगे काले समतीते महामते । ००७०३५२ न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम् ॥ ७.३५। ००७०३६१ मेरुं गतस्य वा तस्य शर्यातेः सन्ततिः कथम् । ००७०३६२ स्थिता पृथिव्यामद्यापि श्रोतुमिच्छाम तत्त्वतः ॥ ७.३६। ००७०३७० लोमहर्षण उवाच ००७०३७१ न जरा क्षुत्पिपासा वा न मृत्युर्मुनिसत्तमाः । ००७०३७२ ऋतुचक्रं प्रभवति ब्रह्मलोके सदानघाः । ००७०३७३ ककुद्मिनः स्वर्लोकं तु रैवतस्य गतस्य ह ॥ ७.३७। ००७०३८१ हृता पुण्यजनैर्विप्रा राक्षसैः सा कुशस्थली । ००७०३८२ तस्य भ्रातृशतं त्वासीद्धार्मिकस्य महात्मनः ॥ ७.३८। ००७०३९१ तद्वध्यमानं रक्षोभिर्दिशः प्राक्रामदच्युताः । ००७०३९२ विद्रुतस्य च विप्रेन्द्रास्तस्य भ्रातृशतस्य वै ॥ ७.३९। ००७०४०१ अन्ववायस्तु सुमहांस्तत्र तत्र द्विजोत्तमाः । ००७०४०२ तेषां ह्येते मुनिश्रेष्ठाः शर्याता इति विश्रुताः ॥ ७.४०। ००७०४११ क्षत्रिया गुणसम्पन्ना दिक्षु सर्वासु विश्रुताः । ००७०४१२ शर्वशः सर्वगहनं प्रविष्टास्ते महौजसः ॥ ७.४१। ००७०४२१ नाभागरिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ । ००७०४२२ करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ७.४२। ००७०४३१ पृषध्रो हिंसयित्वा तु गुरोर्गां द्विजसत्तमाः । ००७०४३२ शापाच्छूद्रत्वमापन्नो नवैते परिकीर्तिताः ॥ ७.४३। ००७०४४१ वैवस्वतस्य तनया मुनेर्वै मुनिसत्तमाः । ००७०४४२ क्षुवतस्तु मनोर्विप्रा इक्ष्वाकुरभवत्सुतः ॥ ७.४४। ००७०४५१ तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् । ००७०४५२ तेषां विकुक्षिर्ज्येष्ठस्तु विकुक्षित्वादयोधताम् ॥ ७.४५। ००७०४६१ प्राप्तः परमधर्मज्ञ सो ऽयोध्याधिपतिः प्रभुः । ००७०४६२ शकुनिप्रमुखास्तस्य पुत्राः पञ्चशतं स्मृताः ॥ ७.४६। ००७०४७१ उत्तरापथदेशस्य रक्षितारो महाबलाः । ००७०४७२ चत्वारिंशद्दशाष्टौ च दक्षिणस्यां तथा दिशि ॥ ७.४७। ००७०४८१ वशातिप्रमुखाश्चान्ये रक्षितारो द्विजोत्तमाः । ००७०४८२ इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशत् ॥ ७.४८। ००७०४९१ मांसमानय श्राद्धार्थं मृगान्हत्वा महाबल । ००७०४९२ श्राद्धकर्मणि चोद्दिष्टो अकृते श्राद्धकर्मणि ॥ ७.४९। ००७०५०१ भक्षयित्वा शशं विप्राः शशादो मृगयां गतः । ००७०५०२ इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात्प्रभुः ॥ ७.५०। ००७०५११ इक्ष्वाकौ संस्थिते विप्राः शशादस्तु नृपो ऽभवत् । ००७०५१२ शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ॥ ७.५१। ००७०५२१ अनेनास्तु ककुत्स्थस्य पृथुश्चानेनसः स्मृतः । ००७०५२२ विष्टराश्वः पृथोः पुत्रस्तस्मादार्द्रस्त्वजायत ॥ ७.५२। ००७०५३१ आर्द्रस्तु युवनाश्वस्तु श्रावस्तस्तत्सुतो द्विजाः । ००७०५३२ जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ॥ ७.५३। ००७०५४१ श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः । ००७०५४२ कुवलाश्वः सुतस्तस्य राजा परमधार्मिकः ॥ ७.५४। ००७०५५१ यः स धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ॥ ७.५५। ००७०५६० मुनय ऊचुः ००७०५६१ धुन्धोर्वधं महाप्राज्ञ श्रोतुमिच्छाम तत्त्वतः । ००७०५६२ यद्वधात्कुवलाश्वो ऽसौ धुन्धुमारत्वमागतः ॥ ७.५६। ००७०५७० लोमहर्षण उवाच ००७०५७१ कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् । ००७०५७२ सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ ७.५७। ००७०५८१ बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः । ००७०५८२ कुवलाश्वं पिता राज्ये बृहदश्वो न्ययोजयत् ॥ ७.५८। ००७०५९१ पुत्रसङ्क्रामितश्रीस्तु वनं राजा विवेश ह । ००७०५९२ तमुत्तङ्को ऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत् ॥ ७.५९। ००७०६०० उत्तङ्क उवाच ००७०६०१ भवता रक्षणं कार्यं तच्च कर्तुं त्वमर्हसि । ००७०६०२ निरुद्विग्नस्तपश्चर्तुं नहि शक्नोमि पार्थिव ॥ ७.६०। ००७०६११ ममाश्रमसमीपे वै समेषु मरुधन्वसु । ००७०६१२ समुद्रो वालुकापूर्ण उद्दालक इति स्मृतः ॥ ७.६१। ००७०६२१ देवतानामवध्यश्च महाकायो महाबलः । ००७०६२२ अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥ ७.६२। ००७०६३१ राक्षसस्य मधोः पुत्रो धुन्धुर्नाम महासुरः । ००७०६३२ शेते लोकविनाशाय तप आस्थाय दारुणम् ॥ ७.६३। ००७०६४१ संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति । ००७०६४२ यदा तदा मही तत्र चलति स्म नराधिप ॥ ७.६४। ००७०६५१ तस्य निःश्वासवातेन रज उद्धूयते महत् । ००७०६५२ आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥ ७.६५। ००७०६६१ सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम् । ००७०६६२ तेन तात न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे ॥ ७.६६। ००७०६७१ तं मारय महाकायं लोकानां हितकाम्यया । ००७०६७२ लोकाः स्वस्था भवन्त्यद्य तस्मिन्विनिहते त्वया ॥ ७.६७। ००७०६८१ त्वं हि तस्य वधायैकः समर्थः पृथिवीपते । ००७०६८२ विष्णुना च वरो दत्तो मह्यं पूर्वयुगे नृप ॥ ७.६८। ००७०६९१ यस्तं महासुरं रौद्रं हनिष्यति महाबलम् । ००७०६९२ तस्य त्वं वरदानेन तेजश्चाख्यापयिष्यसि ॥ ७.६९। ००७०७०१ नहि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते । ००७०७०२ निर्दग्धुं पृथिवीपाल चिरं युगशतैरपि ॥ ७.७०। ००७०७११ वीर्यं च सुमहत्तस्य देवैरपि दुरासदम् । ००७०७१२ स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना । ००७०७१३ कुवलाश्वं सुतं प्रादात्तस्मै धुन्धुनिबर्हणे ॥ ७.७१। ००७०७२० बृहदश्व उवाच ००७०७२१ भगवन्न्यस्तशस्त्रो ऽहमयं तु तनयो मम । ००७०७२२ भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ ७.७२। ००७०७३१ स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे । ००७०७३२ जगाम पर्वतायैव नृपतिः संशितव्रतः ॥ ७.७३। ००७०७४० लोमहर्षण उवाच ००७०७४१ कुवलाश्वस्तु पुत्राणां शतेन सह भो द्विजाः । ००७०७४२ प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निबर्हणे ॥ ७.७४। ००७०७५१ तमाविशत्तदा विष्णुस्तेजसा भगवान्प्रभुः । ००७०७५२ उत्तङ्कस्य नियोगाद्वै लोकानां हितकाम्यया ॥ ७.७५। ००७०७६१ तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् । ००७०७६२ एष श्रीमानवध्यो ऽद्य धुन्धुमारो भविष्यति ॥ ७.७६। ००७०७७१ दिव्यैर्गन्धैश्च माल्यैश्च तं देवाः समवाकिरन् । ००७०७७२ देवदुन्दुभयश्चैव प्रणेदुर्द्विजसत्तमाः ॥ ७.७७। ००७०७८१ स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्यवान् । ००७०७८२ समुद्रं खानयामास वालुकान्तरमव्ययम् ॥ ७.७८। ००७०७९१ तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा । ००७०७९२ धुन्धुरासादितो विप्रा दिशमावृत्य पश्चिमाम् ॥ ७.७९। ००७०८०१ मुखजेनाग्निना क्रोधाल्लोकानुद्वर्तयन्निव । ००७०८०२ वारि सुस्राव वेगेन महोदधिरिवोदये ॥ ७.८०। ००७०८११ सौमस्य मुनिशार्दूला वरोर्मिकलिलो महान् । ००७०८१२ तस्य पुत्रशतं दग्धं त्रिभिरूनं तु रक्षसा ॥ ७.८१। ००७०८२१ ततः स राजा द्युतिमान्राक्षसं तं महाबलम् । ००७०८२२ आससाद महातेजा धुन्धुं धुन्धुविनाशनः ॥ ७.८२। ००७०८३१ तस्य वारिमयं वेगमापीय स नराधिपः । ००७०८३२ योगी योगेन वह्निं च शमयामास वारिणा ॥ ७.८३। ००७०८४१ निहत्य तं महाकायं बलेनोदकराक्षसम् । ००७०८४२ उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः ॥ ७.८४। ००७०८५१ उत्तङ्कस्तु वरं प्रादात्तस्मै राज्ञे महात्मने । ००७०८५२ ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजितम् ॥ ७.८५। ००७०८६१ धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् । ००७०८६२ पुत्राणां चाक्षयांल्लोकान्स्वर्गे ये रक्षसा हताः ॥ ७.८६। ००७०८७१ तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते । ००७०८७२ चन्द्राश्वकपिलाश्वौ तु कनीयांसौ कुमारकौ ॥ ७.८७। ००७०८८१ धौन्धुमारेर्दृढाश्वस्य हर्यश्वश्चात्मजः स्मृतः । ००७०८८२ हर्यश्वस्य निकुम्भो ऽभूत्क्षत्रधर्मरतः सदा ॥ ७.८८। ००७०८९१ संहताश्वो निकुम्भस्य सुतो रणविशारदः । ००७०८९२ अकृशाश्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः ॥ ७.८९। ००७०९०१ तस्य हैमवती कन्या सतां मता दृषद्वती । ००७०९०२ विख्याता त्रिषु लोकेषु पुत्रश्चास्याः प्रसेनजित् ॥ ७.९०। ००७०९११ लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रताम् । ००७०९१२ अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत् ॥ ७.९१। ००७०९२१ तस्य पुत्रो महानासीद्युवनाश्वो नराधिपः । ००७०९२२ मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः ॥ ७.९२। ००७०९३१ तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् । ००७०९३२ साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि ॥ ७.९३। ००७०९४१ पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य वै । ००७०९४२ तस्यामुत्पादयामास मान्धाता द्वौ सुतौ द्विजाः ॥ ७.९४। ००७०९५१ पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च पार्थिवम् । ००७०९५२ पुरुकुत्ससुतस्त्वासीत्त्रसदस्युर्महीपतिः ॥ ७.९५। ००७०९६१ नर्मदायामथोत्पन्नः सम्भूतस्तस्य चात्मजः । ००७०९६२ सम्भूतस्य तु दायादस् । ००७०९६३ त्रिधन्वा रिपुमर्दनः ॥ ७.९६। ००७०९७१ राज्ञस्त्रिधन्वनस्त्वासीद्विद्वांस्त्रय्यारुणः प्रभुः । ००७०९७२ तस्य सत्यव्रतो नाम कुमारो ऽभून्महाबलः ॥ ७.९७। ००७०९८१ परिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः । ००७०९८२ येन भार्या कृतोद्वाहा हृता चैव परस्य ह ॥ ७.९८। ००७०९९१ बाल्यात्कामाच्च मोहाच्च साहसाच्चापलेन च । ००७०९९२ जहार कन्यां कामार्तः कस्यचित्पुरवासिनः ॥ ७.९९। ००७१००१ अधर्मशङ्कुना तेन तं स त्रय्यारुणो ऽत्यजत् । ००७१००२ अपध्वंसेति बहुशो वदन्क्रोधसमन्वितः ॥ ७.१००। ००७१०११ सो ऽब्रवीत्पितरं त्यक्तः क्व गच्छामीति वै मुहुः । ००७१०१२ पिता च तमथोवाच श्वपाकैः सह वर्तय ॥ ७.१०१। ००७१०२१ नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन । ००७१०२२ इत्युक्तः स निराक्रामन्नगराद्वचनात्पितुः ॥ ७.१०२। ००७१०३१ न च तं वारयामास वसिष्ठो भगवानृषिः । ००७१०३२ स तु सत्यव्रतो विप्राः श्वपाकावसथान्तिके ॥ ७.१०३। ००७१०४१ पित्रा त्यक्तो ऽवसद्वीरः पिताप्यस्य वनं ययौ । ००७१०४२ ततस्तस्मिंस्तु विषये नावर्षत्पाकशासनः ॥ ७.१०४। ००७१०५१ समा द्वादश भो विप्रास्तेनाधर्मेण वै तदा । ००७१०५२ दारांस्तु तस्य विषये विश्वामित्रो महातपाः ॥ ७.१०५। ००७१०६१ सन्न्यस्य सागरान्ते तु चकार विपुलं तपः । ००७१०६२ तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ॥ ७.१०६। ००७१०७१ शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन वै । ००७१०७२ तं च बद्धं गले दृष्ट्वा विक्रयार्थं नृपात्मजः ॥ ७.१०७। ००७१०८१ महर्षिपुत्रं धर्मात्मा मोक्षयामास भो द्विजाः । ००७१०८२ सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ॥ ७.१०८। ००७१०९१ विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च । ००७१०९२ सो ऽभवद्गालवो नाम गले बन्धान्महातपाः । ००७१०९३ महर्षिः कौशिको धीमांस्तेन वीरेण मोक्षितः ॥ ७.१०९। ००८००१० लोमहर्षण उवाच ००८००११ सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया । ००८००१२ विश्वामित्रकलत्रं तु बभार विनये स्थितः ॥ ८.१। ००८००२१ हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् । ००८००२२ विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध च ॥ ८.२। ००८००३१ उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् । ००८००३२ पितुर्नियोगादवसत्तस्मिन्वनगते नृपे ॥ ८.३। ००८००४१ अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः । ००८००४२ याज्योपाध्यायसंयोगाद्वसिष्ठः पर्यरक्षत ॥ ८.४। ००८००५१ सत्यव्रतस्तु बाल्याच्च भाविनो ऽर्थस्य वै बलात् । ००८००५२ वसिष्ठे ऽभ्यधिकं मन्युं धारयामास नित्यशः ॥ ८.५। ००८००६१ पित्रा हि तं तदा राष्ट्रात्त्यज्यमानं प्रियं सुतम् । ००८००६२ निवारयामास मुनिर्बहुना कारणेन न ॥ ८.६। ००८००७१ पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे । ००८००७२ न च सत्यव्रतस्तस्माद्धतवान्सप्तमे पदे ॥ ८.७। ००८००८१ जानन्धर्मं वसिष्ठस्तु न मां त्रातीति भो द्विजाः । ००८००८२ सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत् ॥ ८.८। ००८००९१ गुणबुद्ध्या तु भगवान्वसिष्ठः कृतवांस्तथा । ००८००९२ न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥ ८.९। ००८०१०१ तस्मिन्नपरितोषश्च पितुरासीन्महात्मनः । ००८०१०२ तेन द्वादश वर्षाणि नावर्षत्पाकशासनः ॥ ८.१०। ००८०१११ तेन त्विदानीं विहितां दीक्षां तां दुर्वहां भुवि । ००८०११२ कुलस्य निष्कृतिर्विप्राः कृता सा वै भवेदिति ॥ ८.११। ००८०१२१ न तं वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् । ००८०१२२ अभिषेक्ष्याम्यहं पुत्रमस्येत्येवम्मतिर्मुनिः ॥ ८.१२। ००८०१३१ स तु द्वादश वर्षाणि तां दीक्षामवहद्बली । ००८०१३२ अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ ८.१३। ००८०१४१ सर्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः । ००८०१४२ तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ॥ ८.१४। ००८०१५१ देशधर्मगतो राजा जघान मुनिसत्तमाः । ००८०१५२ तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान् ॥ ८.१५। ००८०१६१ भोजयामास तच्छ्रुत्वा वसिष्ठो ऽप्यस्य चुक्रुधे ॥ ८.१६। ००८०१७० वसिष्ठ उवाच ००८०१७१ पातयेयमहं क्रूर तव शङ्कुमसंशयम् । ००८०१७२ यदि ते द्वाविमौ शङ्कू न स्यातां वै कृतौ पुनः ॥ ८.१७। ००८०१८१ पितुश्चापरितोषेण गुरुदोग्ध्रीवधेन च । ००८०१८२ अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ ८.१८। ००८०१९१ एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः । ००८०१९२ त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ॥ ८.१९। ००८०२०१ विश्वामित्रस्य दाराणामनेन भरणं कृतम् । ००८०२०२ तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशङ्कवे ॥ ८.२०। ००८०२११ छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः । ००८०२१२ सशरीरो व्रजे स्वर्गमित्येवं याचितो वरः ॥ ८.२१। ००८०२२१ अनावृष्टिभये तस्मिन्गते द्वादशवार्षिके । ००८०२२२ पित्र्ये राज्ये ऽभिषिच्याथ याजयामास पार्थिवम् ॥ ८.२२। ००८०२३१ मिषतां देवतानां च वसिष्ठस्य च कौशिकः । ००८०२३२ दिवमारोपयामास सशरीरं महातपाः ॥ ८.२३। ००८०२४१ तस्य सत्यरथा नाम पत्नी कैकेयवंशजा । ००८०२४२ कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ ८.२४। ००८०२५१ स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः । ००८०२५२ आहर्ता राजसूयस्य सम्राडिति ह विश्रुतः ॥ ८.२५। ००८०२६१ हरिश्चन्द्रस्य पुत्रो ऽभूद्रोहितो नाम पार्थिवः । ००८०२६२ हरितो रोहितस्याथ चञ्चुर्हारित उच्यते ॥ ८.२६। ००८०२७१ विजयश्च मुनिश्रेष्ठाश्चञ्चुपुत्रो बभूव ह । ००८०२७२ जेता स सर्वपृथिवीं विजयस्तेन स स्मृतः ॥ ८.२७। ००८०२८१ रुरुकस्तनयस्तस्य राजा धर्मार्थकोविदः । ००८०२८२ रुरुकस्य वृकः पुत्रो वृकाद्बाहुस्तु जज्ञिवान् ॥ ८.२८। ००८०२९१ हैहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम् । ००८०२९२ तत्पत्नी गर्भमादाय और्वस्याश्रममाविशत् ॥ ८.२९। ००८०३०१ नासत्यो धार्मिकश्चैव स ह धर्मयुगे ऽभवत् । ००८०३०२ सगरस्तु सुतो बाहोर्यज्ञे सह गरेण वै ॥ ८.३०। ००८०३११ और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः । ००८०३१२ आग्नेयमस्त्रं लब्ध्वा च भार्गवात्सगरो नृपः ॥ ८.३१। ००८०३२१ जिगाय पृथिवीं हत्वा तालजङ्घान्सहैहयान् । ००८०३२२ शकानां पह्नवानां च धर्मं निरसदच्युतः । ००८०३२३ क्षत्रियाणां मुनिश्रेष्ठाः पारदानां च धर्मवित् ॥ ८.३२। ००८०३३० मुनय ऊचुः ००८०३३१ कथं स सगरो जातो गरेणैव सहाच्युतः । ००८०३३२ किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ॥ ८.३३। ००८०३४१ धर्मान्कुलोचितान्राजा क्रुद्धो निरसदच्युतः । ००८०३४२ एतन्नः सर्वमाचक्ष्व विस्तरेण महामते ॥ ८.३४। ००८०३५० लोमहर्षण उवाच ००८०३५१ बाहोर्व्यसनिनः पूर्वं हृतं राज्यमभूत्किल । ००८०३५२ हैहयैस्तालजङ्घैश्च शकैः सार्धं द्विजोत्तमाः ॥ ८.३५। ००८०३६१ यवनाः पारदाश्चैव काम्बोजाः पह्नवास्तथा । ००८०३६२ एते ह्यपि गणाः पञ्च हैहयार्थे पराक्रमन् ॥ ८.३६। ००८०३७१ हृतराज्यस्तदा राजा स वै बाहुर्वनं ययौ । ००८०३७२ पत्न्या चानुगतो दुःखी तत्र प्राणानवासृजत् ॥ ८.३७। ००८०३८१ पत्नी तु यादवी तस्य सगर्भा पृष्ठतो ऽन्वगात् । ००८०३८२ सपत्न्या च गरस्तस्यै दत्तः पूर्वं किलानघाः ॥ ८.३८। ००८०३९१ सा तु भर्तुश्चितां कृत्वा वने तामभ्यरोहत । ००८०३९२ और्वस्तां भार्गवो विप्राः कारुण्यात्समवारयत् ॥ ८.३९। ००८०४०१ तस्याश्रमे च गर्भः स गरेणैव सहाच्युतः । ००८०४०२ व्यजायत महाबाहुः सगरो नाम पार्थिवः ॥ ८.४०। ००८०४११ और्वस्तु जातकर्मादींस्तस्य कृत्वा महात्मनः । ००८०४१२ अध्याप्य वेदशास्त्राणि ततो ऽस्त्रं प्रत्यपादयत् ॥ ८.४१। ००८०४२१ आग्नेयं तु महाभागा अमरैरपि दुःसहम् । ००८०४२२ स तेनास्त्रबलेनाजौ बलेन च समन्वितः ॥ ८.४२। ००८०४३१ हैहयान्विजघानाशु क्रुद्धो रुद्रः पशूनिव । ००८०४३२ आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ॥ ८.४३। ००८०४४१ ततः शकांश्च यवनान्काम्बोजान्पारदांस्तथा । ००८०४४२ पह्नवांश्चैव निःशेषान्कर्तुं व्यवसितो नृपः ॥ ८.४४। ००८०४५१ ते वध्यमाना वीरेण सगरेण महात्मना । ००८०४५२ वसिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम् ॥ ८.४५। ००८०४६१ वसिष्ठस्त्वथ तान्दृष्ट्वा समयेन महाद्युतिः । ००८०४६२ सगरं वारयामास तेषां दत्त्वाभयं तदा ॥ ८.४६। ००८०४७१ सगरः स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च । ००८०४७२ धर्मं जघान तेषां वै वेषानन्यांश्चकार ह ॥ ८.४७। ००८०४८१ अर्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् । ००८०४८२ यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ ८.४८। ००८०४९१ पारदा मुक्तकेशाश्च पह्नवाञ्श्मश्रुधारिणः । ००८०४९२ निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ ८.४९। ००८०५०१ शका यवनकाम्बोजाः पारदाश्च द्विजोत्तमाः । ००८०५०२ कोणिसर्पा माहिषका दर्वाश्चोलाः सकेरलाः ॥ ८.५०। ००८०५११ सर्वे ते क्षत्रिया विप्रा धर्मस्तेषां निराकृतः । ००८०५१२ वसिष्ठवचनाद्राज्ञा सगरेण महात्मना ॥ ८.५१। ००८०५२१ स धर्मविजयी राजा विजित्येमां वसुन्धराम् । ००८०५२२ अश्वं प्रचारयामास वाजिमेधाय दीक्षितः ॥ ८.५२। ००८०५३१ तस्य चारयतः सो ऽश्वः समुद्रे पूर्वदक्षिणे । ००८०५३२ वेलासमीपे ऽपहृतो भूमिं चैव प्रवेशितः ॥ ८.५३। ००८०५४१ स तं देशं तदा पुत्रैः खानयामास पार्थिवः । ००८०५४२ आसेदुस्ते तदा तत्र खन्यमाने महार्णवे ॥ ८.५४। ००८०५५१ तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् । ००८०५५२ विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा ॥ ८.५५। ००८०५६१ तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः । ००८०५६२ दग्धाः सर्वे मुनिश्रेष्ठाश्चत्वारस्त्ववशेषिताः ॥ ८.५६। ००८०५७१ बर्हिकेतुः सुकेतुश्च तथा धर्मरथो नृपः । ००८०५७२ शूरः पञ्चनदश्चैव तस्य वंशकरा नृपाः ॥ ८.५७। ००८०५८१ प्रादाच्च तस्मै भगवान्हरिर्नारायणो वरम् । ००८०५८२ अक्षयं वंशमिक्ष्वाकोः कीर्तिं चाप्यनिवर्तिनीम् ॥ ८.५८। ००८०५९१ पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम् । ००८०५९२ समुद्रश्चार्घमादाय ववन्दे तं महीपतिम् ॥ ८.५९। ००८०६०१ सागरत्वं च लेभे स कर्मणा तेन तस्य ह । ००८०६०२ तं चाश्वमेधिकं सो ऽश्वं समुद्रादुपलब्धवान् ॥ ८.६०। ००८०६११ आजहाराश्वमेधानां शतं स सुमहातपाः । ००८०६१२ पुत्राणां च सहस्राणि षष्टिस्तस्येति नः श्रुतम् ॥ ८.६१। ००८०६२० मुनय ऊचुः ००८०६२१ सगरस्यात्मजा वीराः कथं जाता महाबलाः । ००८०६२२ विक्रान्ताः षष्टिसाहस्रा विधिना केन सत्तम ॥ ८.६२। ००८०६३० लोमहर्षण उवाच ००८०६३१ द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे । ००८०६३२ ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥ ८.६३। ००८०६४१ कनीयसी तु महती पत्नी परमधर्मिणी । ००८०६४२ अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ ८.६४। ००८०६५१ और्वस्ताभ्यां वरं प्रादात्तद्बुध्यध्वं द्विजोत्तमाः । ००८०६५२ षष्टिं पुत्रसहस्राणि गृह्णात्वेका नितम्बिनी ॥ ८.६५। ००८०६६१ एकं वंशधरं त्वेका यथेष्टं वरयत्विति । ००८०६६२ तत्रैका जगृहे पुत्रान्षष्टिसाहस्रसम्मितान् ॥ ८.६६। ००८०६७१ एकं वंशधरं त्वेका तथेत्याह ततो मुनिः । ००८०६७२ राजा पञ्चजनो नाम बभूव स महाद्युतिः ॥ ८.६७। ००८०६८१ इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः । ००८०६८२ तत्र षष्टिसहस्राणि गर्भास्ते तिलसम्मिताः ॥ ८.६८। ००८०६९१ सम्बभूवुर्यथाकालं ववृधुश्च यथासुखम् । ००८०६९२ घृतपूर्णेषु कुम्भेषु तान्गर्भान्निदधे ततः ॥ ८.६९। ००८०७०१ धात्रीश्चैकैकशः प्रादात्तावतीः पोषणे नृपः । ००८०७०२ ततो दशसु मासेषु समुत्तस्थुर्यथाक्रमम् ॥ ८.७०। ००८०७११ कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः । ००८०७१२ षष्टिपुत्रसहस्राणि तस्यैवमभवन्द्विजाः ॥ ८.७१। ००८०७२१ गर्भादलाबूमध्याद्वै जातानि पृथिवीपतेः । ००८०७२२ तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ॥ ८.७२। ००८०७३१ एकः पञ्चजनो नाम पुत्रो राजा बभूव ह । ००८०७३२ शूरः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् ॥ ८.७३। ००८०७४१ दिलीपस्तस्य तनयः खट्वाङ्ग इति विश्रुतः । ००८०७४२ येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ॥ ८.७४। ००८०७५१ त्रयो ऽभिसन्धिता लोका बुद्ध्या सत्येन चानघाः । ००८०७५२ दिलीपस्य तु दायादो महाराजो भगीरथः ॥ ८.७५। ००८०७६१ यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः । ००८०७६२ समुद्रमानयच्चैनां दुहितृत्वे ऽप्यकल्पयत् ॥ ८.७६। ००८०७७१ तस्माद्भागीरथी गङ्गा कथ्यते वंशचिन्तकैः । ००८०७७२ भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः ॥ ८.७७। ००८०७८१ नाभागस्तु श्रुतस्यासीत्पुत्रः परमधार्मिकः । ००८०७८२ अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत् ॥ ८.७८। ००८०७९१ अयुताजित्तु दायादः सिन्धुद्वीपस्य वीर्यवान् । ००८०७९२ अयुताजित्सुतस्त्वासीदृतुपर्णो महायशाः ॥ ८.७९। ००८०८०१ दिव्याक्षहृदयज्ञो वै राजा नलसखो बली । ००८०८०२ ऋतुपर्णसुतस्त्वासीदार्तपर्णिर्महायशाः ॥ ८.८०। ००८०८११ सुदासस्तस्य तनयो राजा इन्द्रसखो ऽभवत् । ००८०८१२ सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥ ८.८१। ००८०८२१ ख्यातः कल्माषपादो वै राजा मित्रसहो ऽभवत् । ००८०८२२ कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ॥ ८.८२। ००८०८३१ अनरण्यस्तु पुत्रो ऽभूद्विश्रुतः सर्वकर्मणः । ००८०८३२ अनरण्यसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ॥ ८.८३। ००८०८४१ अनमित्रो रघुश्चैव पार्थिवर्षभसत्तमौ । ००८०८४२ अनमित्रसुतो राजा विद्वान्दुलिदुहो ऽभवत् ॥ ८.८४। ००८०८५१ दिलीपस्तनयस्तस्य रामस्य प्रपितामहः । ००८०८५२ दीर्घबाहुर्दिलीपस्य रघुर्नाम्ना सुतो ऽभवत् ॥ ८.८५। ००८०८६१ अयोध्यायां महाराजो यः पुरासीन्महाबलः । ००८०८६२ अजस्तु राघवो जज्ञे तथा दशरथो ऽप्यजात् ॥ ८.८६। ००८०८७१ रामो दशरथाज्जज्ञे धर्मात्मा सुमहायशाः । ००८०८७२ रामस्य तनयो जज्ञे कुश इत्यभिसञ्ज्ञितः ॥ ८.८७। ००८०८८१ अतिथिस्तु कुशाज्जज्ञे धर्मात्मा सुमहायशाः । ००८०८८२ अतिथेस्त्वभवत्पुत्रो निषधो नाम वीर्यवान् ॥ ८.८८। ००८०८९१ निषधस्य नलः पुत्रो नभः पुत्रो नलस्य च । ००८०८९२ नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥ ८.८९। ००८०९०१ क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् । ००८०९०२ आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ ८.९०। ००८०९११ अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः । ००८०९१२ सुधन्वनः सुतश्चापि ततो जज्ञे शलो नृपः ॥ ८.९१। ००८०९२१ उक्यो नाम स धर्मात्मा शलपुत्रो बभूव ह । ००८०९२२ वज्रनाभः सुतस्तस्य नलस्तस्य महात्मनः ॥ ८.९२। ००८०९३१ नलौ द्वावेव विख्यातौ पुराणे मुनिसत्तमाः । ००८०९३२ वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥ ८.९३। ००८०९४१ इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः । ००८०९४२ एते विवस्वतो वंशे राजानो भूरितेजसः ॥ ८.९४। ००८०९५१ पठन्सम्यगिमां सृष्टिमादित्यस्य विवस्वतः । ००८०९५२ श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च । ००८०९५३ प्रजावानेति सायुज्यमादित्यस्य विवस्वतः ॥ ८.९५। ००९००१० लोमहर्षण उवाच ००९००११ पिता सोमस्य भो विप्रा जज्ञे ऽत्रिर्भगवानृषिः । ००९००१२ ब्रह्मणो मानसात्पूर्वं प्रजासर्गं विधित्सतः ॥ ९.१। ००९००२१ अनुत्तरं नाम तपो येन तप्तं हि तत्पुरा । ००९००२२ त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥ ९.२। ००९००३१ ऊर्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत् । ००९००३२ नेत्राभ्यां वारि सुस्राव दशधा द्योतयन्दिशः ॥ ९.३। ००९००४१ तं गर्भं विधिनादिष्टा दश देव्यो दधुस्ततः । ००९००४२ समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥ ९.४। ००९००५१ यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः । ००९००५२ ततस्ताभिः स त्यक्तस्तु निपपात वसुन्धराम् ॥ ९.५। ००९००६१ पतितं सोममालोक्य ब्रह्मा लोकपितामहः । ००९००६२ रथमारोपयामास लोकानां हितकाम्यया ॥ ९.६। ००९००७१ तस्मिन्निपतिते देवाः पुत्रे ऽत्रेः परमात्मनि । ००९००७२ तुष्टुवुर्ब्रह्मणः पुत्रास्तथान्ये मुनिसत्तमाः ॥ ९.७। ००९००८१ तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः । ००९००८२ आप्यायनाय लोकानां भावयामास सर्वतः ॥ ९.८। ००९००९१ स तेन रथमुख्येन सागरान्तां वसुन्धराम् । ००९००९२ त्रिःसप्तकृत्वो ऽतियशाश्चकाराभिप्रदक्षिणाम् ॥ ९.९। ००९०१०१ तस्य यच्चरितं तेजः पृथिवीमन्वपद्यत । ००९०१०२ ओषध्यस्ताः समुद्भूता याभिः सन्धार्यते जगत् ॥ ९.१०। ००९०१११ स लब्धतेजा भगवान्संस्तवैश्च स्वकर्मभिः । ००९०११२ तपस्तेपे महाभागः पद्मानां दर्शनाय सः ॥ ९.११। ००९०१२१ ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः । ००९०१२२ बीजौषधीनां विप्राणामपां च मुनिसत्तमाः ॥ ९.१२। ००९०१३१ स तत्प्राप्य महाराज्यं सोमः सौम्यवतां वरः । ००९०१३२ समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥ ९.१३। ००९०१४१ दक्षिणामददात्सोमस्त्रींल्लोकानिति नः श्रुतम् । ००९०१४२ तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भो द्विजाः ॥ ९.१४। ००९०१५१ हिरण्यगर्भो ब्रह्मात्रिर्भृगुश्च ऋत्विजो ऽभवत् । ००९०१५२ सदस्यो ऽभूद्धरिस्तत्र मुनिभिर्बहुभिर्वृतः ॥ ९.१५। ००९०१६१ तं सिनीश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः । ००९०१६२ कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥ ९.१६। ००९०१७१ प्राप्यावभृथमप्यग्र्यं सर्वदेवर्षिपूजितः । ००९०१७२ विरराजाधिराजेन्द्रो दशधा भासयन्दिशः ॥ ९.१७। ००९०१८१ तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्यमृषिसत्कृतम् । ००९०१८२ विबभ्राम मतिस्ताता-विनयादनयाहृता ॥ ९.१८। ००९०१९१ बृहस्पतेः स वै भार्यामैश्वर्यमदमोहितः । ००९०१९२ जहार तरसा सोमो विमत्याङ्गिरसः सुतम् ॥ ९.१९। ००९०२०१ स याच्यमानो देवैश्च तथा देवर्षिभिर्मुहुः । ००९०२०२ नैव व्यसर्जयत्तारां तस्मै अङ्गिरसे तदा ॥ ९.२०। ००९०२११ उशना तस्य जग्राह पार्ष्णिमङ्गिरसस्तदा । ००९०२१२ रुद्रश्च पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः ॥ ९.२१। ००९०२२१ तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना । ००९०२२२ उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः ॥ ९.२२। ००९०२३१ तत्र तद्युद्धमभवत्प्रख्यातं तारकामयम् । ००९०२३२ देवानां दानवानां च लोकक्षयकरं महत् ॥ ९.२३। ००९०२४१ तत्र शिष्टास्तु ये देवास्तुषिताश्चैव ये द्विजाः । ००९०२४२ ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम् ॥ ९.२४। ००९०२५१ तदा निवार्योशनसं तं वै रुद्रं च शङ्करम् । ००९०२५२ ददावङ्गिरसे तारां स्वयमेव पितामहः ॥ ९.२५। ००९०२६१ तामन्तःप्रसवां दृष्ट्वा क्रुद्धः प्राह बृहस्पतिः । ००९०२६२ मदीयायां न ते योनौ गर्भो धार्यः कथञ्चन ॥ ९.२६। ००९०२७१ इषीकास्तम्बमासाद्य गर्भं सा चोत्ससर्ज ह । ००९०२७२ जातमात्रः स भगवान्देवानामाक्षिपद्वपुः ॥ ९.२७। ००९०२८१ ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः । ००९०२८२ सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥ ९.२८। ००९०२९१ पृच्छ्यमाना यदा देवैर्नाह सा विबुधान्किल । ००९०२९२ तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ॥ ९.२९। ००९०३०१ तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् । ००९०३०२ यदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम् ॥ ९.३०। ००९०३११ उवाच प्राञ्जलिः सा तं सोमस्येति पितामहम् । ००९०३१२ तदा तं मूर्ध्नि चाघ्राय सोमो राजा सुतं प्रति ॥ ९.३१। ००९०३२१ बुध इत्यकरोन्नाम तस्य बालस्य धीमतः । ००९०३२२ प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः ॥ ९.३२। ००९०३३१ उत्पादयामास तदा पुत्रं वैराजपुत्रिकम् । ००९०३३२ तस्यापत्यं महातेजा बभूवैलः पुरूरवाः ॥ ९.३३। ००९०३४१ उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः । ००९०३४२ एतत्सोमस्य वो जन्म कीर्तितं कीर्तिवर्धनम् ॥ ९.३४। ००९०३५१ वंशमस्य मुनिश्रेष्ठाः कीर्त्यमानं निबोधत । ००९०३५२ धन्यमायुष्यमारोग्यं पुण्यं सङ्कल्पसाधनम् ॥ ९.३५। ००९०३६१ सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते ॥ ९.३६। ०१०००१० लोमहर्षण उवाच ०१०००११ बुधस्य तु मुनिश्रेष्ठा विद्वान्पुत्रः पुरूरवाः । ०१०००१२ तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ १०.१। ०१०००२१ ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्दमः । ०१०००२२ आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥ १०.२। ०१०००३१ सत्यवादी पुण्यमतिः सम्यक्संवृतमैथुनः । ०१०००३२ अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा ॥ १०.३। ०१०००४१ तं ब्रह्मवादिनं शान्तं धर्मज्ञं सत्यवादिनम् । ०१०००४२ उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ १०.४। ०१०००५१ तया सहावसद्राजा दश वर्षाणि पञ्च च । ०१०००५२ षट्पञ्च सप्त चाष्टौ च दश चाष्टौ च भो द्विजाः ॥ १०.५। ०१०००६१ वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे । ०१०००६२ अलकायां विशालायां नन्दने च वनोत्तमे ॥ १०.६। ०१०००७१ उत्तरान्स कुरून्प्राप्य मनोरमफलद्रुमान् । ०१०००७२ गन्धमादनपादेषु मेरुश‍ृङ्गे तथोत्तरे ॥ १०.७। ०१०००८१ एतेषु वनमुख्येषु सुरैराचरितेषु च । ०१०००८२ उर्वश्या सहितो राजा रेमे परमया मुदा ॥ १०.८। ०१०००९१ देशे पुण्यतमे चैव महर्षिभिरभिष्टुते । ०१०००९२ राज्यं स कारयामास प्रयागे पृथिवीपतिः ॥ १०.९। ०१००१०१ एवम्प्रभावो राजासीदैलस्तु नरसत्तमः । ०१००१०२ उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥ १०.१०। ०१००११० लोमहर्षण उवाच ०१००१११ ऐलपुत्रा बभूवुस्ते सप्त देवसुतोपमाः । ०१००११२ गन्धर्वलोके विदिता आयुर्धीमानमावसुः ॥ १०.११। ०१००१२१ विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः । ०१००१२२ दृढायुश्च वनायुश्च बह्वायुश्चोर्वशीसुताः ॥ १०.१२। ०१००१३१ अमावसोस्तु दायादो भीमो राजाथ राजराट् । ०१००१३२ श्रीमान्भीमस्य दायादो राजासीत्काञ्चनप्रभः ॥ १०.१३। ०१००१४१ विद्वांस्तु काञ्चनस्यापि सुहोत्रो ऽभून्महाबलः । ०१००१४२ सुहोत्रस्याभवज्जह्नुः केशिन्या गर्भसम्भवः ॥ १०.१४। ०१००१५१ आजह्रे यो महत्सत्त्रं सर्पमेधं महामखम् । ०१००१५२ पतिलोभेन यं गङ्गा पतित्वेन ससार ह ॥ १०.१५। ०१००१६१ नेच्छतः प्लावयामास तस्य गङ्गा तदा सदः । ०१००१६२ स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ १०.१६। ०१००१७१ सौहोत्रिरशपद्गङ्गां क्रुद्धो राजा द्विजोत्तमाः । ०१००१७२ एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम् ॥ १०.१७। ०१००१८१ अस्य गङ्गे ऽवलेपस्य सद्यः फलमवाप्नुहि । ०१००१८२ जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः ॥ १०.१८। ०१००१९१ उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीम् । ०१००१९२ युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ॥ १०.१९। ०१००२०१ युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता । ०१००२०२ कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम् ॥ १०.२०। ०१००२११ जह्नुस्तु दयितं पुत्रं सुनद्यं नाम धार्मिकम् । ०१००२१२ कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥ १०.२१। ०१००२२१ अजकस्य तु दायादो बलाकाश्वो महीपतिः । ०१००२२२ बभूव मृगयाशीलः कुशस्तस्यात्मजो ऽभवत् ॥ १०.२२। ०१००२३१ कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः । ०१००२३२ कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा ॥ १०.२३। ०१००२४१ बल्लवैः सह संवृद्धो राजा वनचरः सदा । ०१००२४२ कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः ॥ १०.२४। ०१००२५१ लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान् । ०१००२५२ पूर्णे वर्षसहस्रे वै ततः शक्रो ह्यपश्यत ॥ १०.२५। ०१००२६१ अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः । ०१००२६२ समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ॥ १०.२६। ०१००२७१ पुत्रार्थं कल्पयामास देवेन्द्रः सुरसत्तमः । ०१००२७२ स गाधिरभवद्राजा मघवान्कौशिकः स्वयम् ॥ १०.२७। ०१००२८१ पौरा यस्याभवद्भार्या गाधिस्तस्यामजायत । ०१००२८२ गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ॥ १०.२८। ०१००२९१ तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः । ०१००२९२ तस्याः प्रीतः स वै भर्ता भार्गवो भृगुनन्दनः ॥ १०.२९। ०१००३०१ पुत्रार्थं साधयामास चरुं गाधेस्तथैव च । ०१००३०२ उवाचाहूय तां भार्यामृचीको भार्गवस्तदा ॥ १०.३०। ०१००३११ उपयोज्यश्चरुरयं त्वया मात्रा स्वयं शुभे । ०१००३१२ तस्यां जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः ॥ १०.३१। ०१००३२१ अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः । ०१००३२२ तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् ॥ १०.३२। ०१००३३१ शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति । ०१००३३२ एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः ॥ १०.३३। ०१००३४१ तपस्यभिरतो नित्यमरण्यं प्रविवेश ह । ०१००३४२ गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात् ॥ १०.३४। ०१००३५१ तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः । ०१००३५२ चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा ॥ १०.३५। ०१००३६१ चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत् । ०१००३६२ माता तु तस्या दैवेन दुहित्रे स्वं चरुं ददौ ॥ १०.३६। ०१००३७१ तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह । ०१००३७२ अथ सत्यवती सर्वं क्षत्रियान्तकरं तदा ॥ १०.३७। ०१००३८१ धारयामास दीप्तेन वपुषा घोरदर्शना । ०१००३८२ तामृचीकस्ततो दृष्ट्वा योगेनाभ्युपसृत्य च ॥ १०.३८। ०१००३९१ ततो ऽब्रवीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् । ०१००३९२ मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ॥ १०.३९। ०१००४०१ जनयिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः । ०१००४०२ भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः ॥ १०.४०। ०१००४११ विश्वं हि ब्रह्म तपसा मया तस्मिन्समर्पितम् । ०१००४१२ एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ॥ १०.४१। ०१००४२१ प्रसादयामास पतिं पुत्रो मे नेदृशो भवेत् । ०१००४२२ ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिरब्रवीत् ॥ १०.४२। ०१००४३० ऋचीक उवाच ०१००४३१ नैष सङ्कल्पितः कामो मया भद्रे तथास्त्विति । ०१००४३२ उग्रकर्मा भवेत्पुत्रः पितुर्मातुश्च कारणात् ॥ १०.४३। ०१००४४१ पुनः सत्यवती वाक्यमेवमुक्त्वाब्रवीदिदम् । ०१००४४२ इच्छंल्लोकानपि मुने सृजेथाः किं पुनः सुतम् ॥ १०.४४। ०१००४५१ शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि । ०१००४५२ काममेवंविधः पौत्रो मम स्यात्तव च प्रभो ॥ १०.४५। ०१००४६१ यद्यन्यथा न शक्यं वै कर्तुमेतद्द्विजोत्तम । ०१००४६२ ततः प्रसादमकरोत्स तस्यास्तपसो बलात् ॥ १०.४६। ०१००४७१ पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि । ०१००४७२ त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ॥ १०.४७। ०१००४८१ ततः सत्यवती पुत्रं जनयामास भार्गवम् । ०१००४८२ तपस्यभिरतं दान्तं जमदग्निं समात्मकम् ॥ १०.४८। ०१००४९१ भृगोर्जगत्यां वंशे ऽस्मिञ् । ०१००४९२ जमदग्निरजायत । ०१००४९३ सा हि सत्यवती पुण्या सत्यधर्मपरायणा ॥ १०.४९। ०१००५०१ कौशिकीति समाख्याता प्रवृत्तेयं महानदी । ०१००५०२ इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः ॥ १०.५०। ०१००५११ तस्य कन्या महाभागा कामली नाम रेणुका । ०१००५१२ रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ॥ १०.५१। ०१००५२१ आर्चीको जनयामास जामदग्न्यं सुदारुणम् । ०१००५२२ सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ॥ १०.५२। ०१००५३१ रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् । ०१००५३२ और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः ॥ १०.५३। ०१००५४१ जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः । ०१००५४२ मध्यमश्च शुनःशेफः शुनःपुच्छः कनिष्ठकः ॥ १०.५४। ०१००५५१ विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः । ०१००५५२ जनयामास पुत्रं तु तपोविद्याशमात्मकम् ॥ १०.५५। ०१००५६१ प्राप्य ब्रह्मर्षिसमतां यो ऽयं ब्रह्मर्षितां गतः । ०१००५६२ विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ॥ १०.५६। ०१००५७१ जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्धनः । ०१००५७२ विश्वामित्रस्य च सुता देवरातादयः स्मृताः ॥ १०.५७। ०१००५८१ प्रख्यातास्त्रिषु लोकेषु तेषां नामान्यतःपरम् । ०१००५८२ देवरातः कतिश्चैव यस्मात्कात्यायनाः स्मृताः ॥ १०.५८। ०१००५९१ शालावत्यां हिरण्याक्षो रेणुर्जज्ञे ऽथ रेणुकः । ०१००५९२ साङ्कृतिर्गालवश्चैव मुद्गलश्चैव विश्रुतः ॥ १०.५९। ०१००६०१ मधुच्छन्दो जयश्चैव देवलश्च तथाष्टकः । ०१००६०२ कच्छपो हारितश्चैव विश्वामित्रस्य ते सुताः ॥ १०.६०। ०१००६११ तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् । ०१००६१२ पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ॥ १०.६१। ०१००६२१ पार्थिवा देवराताश्च शालङ्कायनबाष्कलाः । ०१००६२२ लोहिता यमदूताश्च तथा कारूषकाः स्मृताः ॥ १०.६२। ०१००६३१ पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च । ०१००६३२ सम्बन्धो ऽप्यस्य वंशे ऽस्मिन्ब्रह्मक्षत्रस्य विश्रुतः ॥ १०.६३। ०१००६४१ विश्वामित्रात्मजानां तु शुनःशेफो ऽग्रजः स्मृतः । ०१००६४२ भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥ १०.६४। ०१००६५१ विश्वामित्रस्य पुत्रस्तु शुनःशेफो ऽभवत्किल । ०१००६५२ हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः ॥ १०.६५। ०१००६६१ देवैर्दत्तः शुनःशेफो विश्वामित्राय वै पुनः । ०१००६६२ देवैर्दत्तः स वै यस्माद्देवरातस्ततो ऽभवत् ॥ १०.६६। ०१००६७१ देवरातादयः सप्त विश्वामित्रस्य वै सुताः । ०१००६७२ दृषद्वतीसुतश्चापि वैश्वामित्रस्तथाष्टकः ॥ १०.६७। ०१००६८१ अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया । ०१००६८२ अत ऊर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः ॥ १०.६८। ०११००१० लोमहर्षण उवाच ०११००११ आयोः पुत्राश्च ते पञ्च सर्वे वीरा महारथाः । ०११००१२ स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः ॥ ११.१। ०११००२१ नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् । ०११००२२ रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥ ११.२। ०११००३१ रजिः पुत्रशतानीह जनयामास पञ्च वै । ०११००३२ राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥ ११.३। ०११००४१ यत्र दैवासुरे युद्धे समुत्पन्ने सुदारुणे । ०११००४२ देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ ११.४। ०११००५० देवासुरा ऊचुः ०११००५१ आवयोर्भगवन्युद्धे को विजेता भविष्यति । ०११००५२ ब्रूहि नः सर्वभूतेश श्रोतुमिच्छाम तत्त्वतः ॥ ११.५। ०११००६० ब्रह्मोवाच ०११००६१ येषामर्थाय सङ्ग्रामे रजिरात्तायुधः प्रभुः । ०११००६२ योत्स्यते ते विजेष्यन्ति त्रींल्लोकान्नात्र संशयः ॥ ११.६। ०११००७१ यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः । ०११००७२ यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा ॥ ११.७। ०११००८१ ते देवा दानवाः प्रीता देवेनोक्ता रजिं तदा । ०११००८२ अभ्ययुर्जयमिच्छन्तो वृण्वानास्तं नरर्षभम् ॥ ११.८। ०११००९१ स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत । ०११००९२ राजा परमतेजस्वी सोमवंशविवर्धनः ॥ ११.९। ०११०१०१ ते हृष्टमनसः सर्वे रजिं वै देवदानवाः । ०११०१०२ ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥ ११.१०। ०११०१११ अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः । ०११०११२ अर्थज्ञः स्वार्थमुद्दिश्य यशः स्वं च प्रकाशयन् ॥ ११.११। ०११०१२० रजिरुवाच ०११०१२१ यदि दैत्यगणान्सर्वाञ्जित्वा वीर्येण वासवः । ०११०१२२ इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥ ११.१२। ०११०१३१ देवाः प्रथमतो विप्राः प्रतीयुर्हृष्टमानसाः । ०११०१३२ एवं यथेष्टं नृपते कामः सम्पद्यतां तव ॥ ११.१३। ०११०१४१ श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस्तदा । ०११०१४२ पप्रच्छासुरमुख्यांस्तु यथा देवानपृच्छत ॥ ११.१४। ०११०१५१ दानवा दर्पसम्पूर्णाः स्वार्थमेवावगम्य ह । ०११०१५२ प्रत्यूचुस्तं नृपवरं साभिमानमिदं वचः ॥ ११.१५। ०११०१६० दानवा ऊचुः ०११०१६१ अस्माकमिन्द्रः प्रह्रादो यस्यार्थे विजयामहे । ०११०१६२ अस्मिंस्तु समरे राजंस्तिष्ठ त्वं राजसत्तम ॥ ११.१६। ०११०१७१ स तथेति ब्रुवन्नेव देवैरप्यतिचोदितः । ०११०१७२ भविष्यसीन्द्रो जित्वैनं देवैरुक्तस्तु पार्थिवः ॥ ११.१७। ०११०१८१ जघान दानवान्सर्वान्ये ऽवध्या वज्रपाणिनः । ०११०१८२ स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥ ११.१८। ०११०१९१ निहत्य दानवान्सर्वानाजहार रजिः प्रभुः । ०११०१९२ ततो रजिं महावीर्यं देवैः सह शतक्रतुः ॥ ११.१९। ०११०२०१ रजिपुत्रो ऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः । ०११०२०२ इन्द्रो ऽसि तात देवानां सर्वेषां नात्र संशयः ॥ ११.२०। ०११०२११ यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः । ०११०२१२ स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ॥ ११.२१। ०११०२२१ तथैवेत्यब्रवीद्राजा प्रीयमाणः शतक्रतुम् । ०११०२२२ तस्मिंस्तु देवैः सदृशो दिवं प्राप्ते महीपतौ ॥ ११.२२। ०११०२३१ दायाद्यमिन्द्रादाजह्रू राज्यं तत्तनया रजेः । ०११०२३२ पञ्च पुत्रशतान्यस्य तद्वै स्थानं शतक्रतोः ॥ ११.२३। ०११०२४१ समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् । ०११०२४२ ते यदा तु स्वसम्मूढा रागोन्मत्ता विधर्मिणः ॥ ११.२४। ०११०२५१ ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः । ०११०२५२ ततो लेभे स्वमैश्वर्यमिन्द्रः स्थानं तथोत्तमम् ॥ ११.२५। ०११०२६१ हत्वा रजिसुतान्सर्वान्कामक्रोधपरायणान् । ०११०२६२ य इदं च्यावनं स्थानात्प्रतिष्ठानं शतक्रतोः । ०११०२६३ श‍ृणुयाद्धारयेद्वापि न स दौर्गत्यमाप्नुयात् ॥ ११.२६। ०११०२७० लोमहर्षण उवाच ०११०२७१ रम्भो ऽनपत्यस्त्वासीच्च वंशं वक्ष्याम्यनेनसः । ०११०२७२ अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥ ११.२७। ०११०२८१ प्रतिक्षत्रसुतश्चासीत्सञ्जयो नाम विश्रुतः । ०११०२८२ सञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः ॥ ११.२८। ०११०२९१ विजयस्य कृतिः पुत्रस्तस्य हर्यत्वतः सुतः । ०११०२९२ हर्यत्वतसुतो राजा सहदेवः प्रतापवान् ॥ ११.२९। ०११०३०१ सहदेवस्य धर्मात्मा नदीन इति विश्रुतः । ०११०३०२ नदीनस्य जयत्सेनो जयत्सेनस्य सङ्कृतिः ॥ ११.३०। ०११०३११ सङ्कृतेरपि धर्मात्मा क्षत्रवृद्धो महायशाः । ०११०३१२ अनेनसः समाख्याताः क्षत्रवृद्धस्य चापरः ॥ ११.३१। ०११०३२१ क्षत्रवृद्धात्मजस्तत्र सुनहोत्रो महायशाः । ०११०३२२ सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः ॥ ११.३२। ०११०३३१ काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः । ०११०३३२ पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ॥ ११.३३। ०११०३४१ ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च । ०११०३४२ शलात्मज आर्ष्टिसेणस्तनयस्तस्य काश्यपः ॥ ११.३४। ०११०३५१ काशस्य काशिपो राजा पुत्रो दीर्घतपास्तथा । ०११०३५२ धनुस्तु दीर्घतपसो विद्वान्धन्वन्तरिस्ततः ॥ ११.३५। ०११०३६१ तपसो ऽन्ते सुमहतो जातो वृद्धस्य धीमतः । ०११०३६२ पुनर्धन्वन्तरिर्देवो मानुषेष्विह जन्मनि ॥ ११.३६। ०११०३७१ तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा । ०११०३७२ काशिराजो महाराजः सर्वरोगप्रणाशनः ॥ ११.३७। ०११०३८१ आयुर्वेदं भरद्वाजात्प्राप्येह स भिषक्क्रियः । ०११०३८२ तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ ११.३८। ०११०३९१ धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः । ०११०३९२ अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ॥ ११.३९। ०११०४०१ पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः । ०११०४०२ दिवोदासस्तु धर्मात्मा वाराणस्यधिपो ऽभवत् ॥ ११.४०। ०११०४११ एतस्मिन्नेव काले तु पुरीं वाराणसीं द्विजाः । ०११०४१२ शून्यां निवेशयामास क्षेमको नाम राक्षसः ॥ ११.४१। ०११०४२१ शप्ता हि सा मतिमता निकुम्भेन महात्मना । ०११०४२२ शून्या वर्षसहस्रं वै भवित्री तु न संशयः ॥ ११.४२। ०११०४३१ तस्यां हि शप्तमात्रायां दिवोदासः प्रजेश्वरः । ०११०४३२ विषयान्ते पुरीं रम्यां गोमत्यां सन्न्यवेशयत् ॥ ११.४३। ०११०४४१ भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसी अभूत् । ०११०४४२ भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ॥ ११.४४। ०११०४५१ हत्वा निवेशयामास दिवोदासो नराधिपः । ०११०४५२ भद्रश्रेण्यस्य तद्राज्यं हृतं येन बलीयसा ॥ ११.४५। ०११०४६१ भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम विश्रुतः । ०११०४६२ दिवोदासेन बालेति घृणया स विसर्जितः ॥ ११.४६। ०११०४७१ हैहयस्य तु दायाद्यं हृतवान्वै महीपतिः । ०११०४७२ आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ ११.४७। ०११०४८१ भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना । ०११०४८२ वैरस्यान्तो महाभागाः कृतश्चात्मीयतेजसा ॥ ११.४८। ०११०४९१ दिवोदासाद्दृषद्वत्यां वीरो जज्ञे प्रतर्दनः । ०११०४९२ तेन बालेन पुत्रेण प्रहृतं तु पुनर्बलम् ॥ ११.४९। ०११०५०१ प्रतर्दनस्य पुत्रौ द्वौ वत्सभर्गौ सुविश्रुतौ । ०११०५०२ वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः ॥ ११.५०। ०११०५११ अलर्कस्तस्य पुत्रस्तु ब्रह्मण्यः सत्यसङ्गरः । ०११०५१२ अलर्कं प्रति राजर्षिं श्लोको गीतः पुरातनैः ॥ ११.५१। ०११०५२१ षष्टिर्वर्षसहस्राणि षष्टिर्वर्षशतानि च । ०११०५२२ युवा रूपेण सम्पन्नः प्रागासीच्च कुलोद्वहः ॥ ११.५२। ०११०५३१ लोपामुद्राप्रसादेन परमायुरवाप्तवान् । ०११०५३२ तस्यासीत्सुमहद्राज्यं रूपयौवनशालिनः ॥ ११.५३। ०११०५४१ शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् । ०११०५४२ रम्यां निवेशयामास पुरीं वाराणसीं पुनः ॥ ११.५४। ०११०५५१ सन्नतेरपि दायादः सुनीथो नाम धार्मिकः । ०११०५५२ सुनीथस्य तु दायादः क्षेमो नाम महायशाः ॥ ११.५५। ०११०५६१ क्षेमस्य केतुमान्पुत्रः सुकेतुस्तस्य चात्मजः । ०११०५६२ सुकेतोस्तनयश्चापि धर्मकेतुरिति स्मृतः ॥ ११.५६। ०११०५७१ धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः । ०११०५७२ सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ॥ ११.५७। ०११०५८१ आनर्तस्तु विभोः पुत्रः सुकुमारश्च तत्सुतः । ०११०५८२ सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः ॥ ११.५८। ०११०५९१ धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः । ०११०५९२ वेणुहोत्रसुतश्चापि भार्गो नाम प्रजेश्वरः ॥ ११.५९। ०११०६०१ वत्सस्य वत्सभूमिस्तु भार्गभूमिस्तु भार्गजः । ०११०६०२ एते त्वङ्गिरसः पुत्रा जाता वंशे ऽथ भार्गव ॥ ११.६०। ०११०६११ ब्राह्मणाः क्षत्रिया वैश्यास्त्रयः पुत्राः सहस्रशः । ०११०६१२ इत्येते काश्यपाः प्रोक्ता नहुषस्य निबोधत ॥ ११.६१। ०१२००१० लोमहर्षण उवाच ०१२००११ उत्पन्नाः पितृकन्यायां विरजायां महौजसः । ०१२००१२ नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥ १२.१। ०१२००२१ यतिर्ययातिः संयातिर् । ०१२००२२ आयातिः पार्श्वको ऽभवत् । ०१२००२३ यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततः परम् ॥ १२.२। ०१२००३१ ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः । ०१२००३२ यतिस्तु मोक्षमास्थाय ब्रह्मभूतो ऽभवन्मुनिः ॥ १२.३। ०१२००४१ तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् । ०१२००४२ देवयानीमुशनसः सुतां भार्यामवाप सः ॥ १२.४। ०१२००५१ शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः । ०१२००५२ यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ १२.५। ०१२००६१ द्रुह्यं चानुं च पुरुं च शर्मिष्ठा वार्षपर्वणी । ०१२००६२ तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ॥ १२.६। ०१२००७१ अङ्गदं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः । ०१२००७२ युक्तं मनोजवैः शुभ्रैर्येन कार्यं समुद्वहन् ॥ १२.७। ०१२००८१ स तेन रथमुख्येन षड्रात्रेणाजयन्महीम् । ०१२००८२ ययातिर्युधि दुर्धर्षस्तथा देवान्सदानवान् ॥ १२.८। ०१२००९१ सरथः कौरवाणां तु सर्वेषामभवत्तदा । ०१२००९२ संवर्तवसुनाम्नस्तु कौरवाज्जनमेजयात् ॥ १२.९। ०१२०१०१ कुरोः पुत्रस्य राजेन्द्र-राज्ञः पारीक्षितस्य ह । ०१२०१०२ जगाम स रथो नाशं शापाद्गर्गस्य धीमतः ॥ १२.१०। ०१२०१११ गर्गस्य हि सुतं बालं स राजा जनमेजयः । ०१२०११२ कालेन हिंसयामास ब्रह्महत्यामवाप सः ॥ १२.११। ०१२०१२१ स लोहगन्धी राजर्षिः परिधावन्नितस्ततः । ०१२०१२२ पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ १२.१२। ०१२०१३१ ततः स दुःखसन्तप्तो नालभत्संविदं क्वचित् । ०१२०१३२ विप्रेन्द्रं शौनकं राजा शरणं प्रत्यपद्यत ॥ १२.१३। ०१२०१४१ याजयामास च ज्ञानी शौनको जनमेजयम् । ०१२०१४२ अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ॥ १२.१४। ०१२०१५१ स लोहगन्धो व्यनशत्तस्यावभृथमेत्य च । ०१२०१५२ स च दिव्यरथो राज्ञो वशश्चेदिपतेस्तदा ॥ १२.१५। ०१२०१६१ दत्तः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः । ०१२०१६२ बृहद्रथात्क्रमेणैव गतो बार्हद्रथं नृपम् ॥ १२.१६। ०१२०१७१ ततो हत्वा जरासन्धं भीमस्तं रथमुत्तमम् । ०१२०१७२ प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥ १२.१७। ०१२०१८१ सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् । ०१२०१८२ विभज्य पञ्चधा राज्यं पुत्राणां नाहुषस्तदा ॥ १२.१८। ०१२०१९१ ययातिर्दिशि पूर्वस्यां यदुं ज्येष्ठं न्ययोजयत् । ०१२०१९२ मध्ये पुरुं च राजानमभ्यषिञ्चत्स नाहुषः ॥ १२.१९। ०१२०२०१ दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान्नृपः । ०१२०२०२ तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ १२.२०। ०१२०२११ यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते । ०१२०२१२ प्रजास्तेषां पुरस्तात्तु वक्ष्यामि मुनिसत्तमाः ॥ १२.२१। ०१२०२२१ धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः । ०१२०२२२ जरावानभवद्राजा भारमावेश्य बन्धुषु ॥ १२.२२। ०१२०२३१ निक्षिप्तशस्त्रः पृथिवीं चचार पृथिवीपतिः । ०१२०२३२ प्रीतिमानभवद्राजा ययातिरपराजितः ॥ १२.२३। ०१२०२४१ एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत् । ०१२०२४२ जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ॥ १२.२४। ०१२०२५१ तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् । ०१२०२५२ जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥ १२.२५। ०१२०२६० यदुरुवाच ०१२०२६१ अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता । ०१२०२६२ अनपाकृत्य तां राजन्न ग्रहीष्यामि ते जराम् ॥ १२.२६। ०१२०२७१ जरायां बहवो दोषाः पानभोजनकारिताः । ०१२०२७२ तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे ॥ १२.२७। ०१२०२८१ सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप । ०१२०२८२ प्रतिग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ १२.२८। ०१२०२९१ स एवमुक्तो यदुना राजा कोपसमन्वितः । ०१२०२९२ उवाच वदतां श्रेष्ठो ययातिर्गर्हयन्सुतम् ॥ १२.२९। ०१२०३०० ययातिरुवाच ०१२०३०१ क आश्रमस्तवान्यो ऽस्ति को वा धर्मो विधीयते । ०१२०३०२ मामनादृत्य दुर्बुद्धे यदहं तव देशिकः ॥ १२.३०। ०१२०३११ एवमुक्त्वा यदुं विप्राः शशापैनं स मन्युमान् । ०१२०३१२ अराज्या ते प्रजा मूढ भवित्रीति न संशयः ॥ १२.३१। ०१२०३२१ द्रुह्यं च तुर्वसुं चैवाप्यनुं च द्विजसत्तमाः । ०१२०३२२ एवमेवाब्रवीद्राजा प्रत्याख्यातश्च तैरपि ॥ १२.३२। ०१२०३३१ शशाप तानतिक्रुद्धो ययातिरपराजितः । ०१२०३३२ यथावत्कथितं सर्वं मयास्य द्विजसत्तमाः ॥ १२.३३। ०१२०३४१ एवं शप्त्वा सुतान्सर्वांश्चतुरः पुरुपूर्वजान् । ०१२०३४२ तदेव वचनं राजा पुरुमप्याह भो द्विजाः ॥ १२.३४। ०१२०३५१ तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् । ०१२०३५२ जरां त्वयि समाधाय त्वं पुरो यदि मन्यसे ॥ १२.३५। ०१२०३६१ स जरां प्रतिजग्राह पितुः पुरुः प्रतापवान् । ०१२०३६२ ययातिरपि रूपेण पुरोः पर्यचरन्महीम् ॥ १२.३६। ०१२०३७१ स मार्गमाणः कामानामन्तं नृपतिसत्तमः । ०१२०३७२ विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ॥ १२.३७। ०१२०३८१ यदा च तृप्तः कामेषु भोगेषु च नराधिपः । ०१२०३८२ तदा पुरोः सकाशाद्वै स्वां जरां प्रत्यपद्यत ॥ १२.३८। ०१२०३९१ यत्र गाथा मुनिश्रेष्ठा गीताः किल ययातिना । ०१२०३९२ याभिः प्रत्याहरेत्कामान्सर्वशो ऽङ्गानि कूर्मवत् ॥ १२.३९। ०१२०४०१ न जातु कामः कामानामुपभोगेन शाम्यति । ०१२०४०२ हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १२.४०। ०१२०४११ यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । ०१२०४१२ नालमेकस्य तत्सर्वमिति कृत्वा न मुह्यति ॥ १२.४१। ०१२०४२१ यदा भावं न कुरुते सर्वभूतेषु पापकम् । ०१२०४२२ कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ १२.४२। ०१२०४३१ यदा तेभ्यो न बिभेति यदा चास्मान्न बिभ्यति । ०१२०४३२ यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ १२.४३। ०१२०४४१ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । ०१२०४४२ यो ऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ १२.४४। ०१२०४५१ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । ०१२०४५२ धनाशा जीविताशा च जीर्यतो ऽपि न जीर्यति ॥ १२.४५। ०१२०४६१ यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । ०१२०४६२ तृष्णाक्षयसुखस्यैते नार्हन्ति षोडशीं कलाम् ॥ १२.४६। ०१२०४७१ एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम् । ०१२०४७२ कालेन महता चायं चचार विपुलं तपः ॥ १२.४७। ०१२०४८१ भृगुतुङ्गे गतिं प्राप तपसो ऽन्ते महायशाः । ०१२०४८२ अनश्नन्देहमुत्सृज्य सदारः स्वर्गमाप्तवान् ॥ १२.४८। ०१२०४९१ तस्य वंशे मुनिश्रेष्ठाः पञ्च राजर्षिसत्तमाः । ०१२०४९२ यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ १२.४९। ०१२०५०१ यदोस्तु वंशं वक्ष्यामि श‍ृणुध्वं राजसत्कृतम् । ०१२०५०२ यत्र नारायणो जज्ञे हरिर्वृष्णिकुलोद्वहः ॥ १२.५०। ०१२०५११ सुस्थः प्रजावानायुष्मान्कीर्तिमांश्च भवेन्नरः । ०१२०५१२ ययातिचरितं नित्यमिदं श‍ृण्वन्द्विजोत्तमाः ॥ १२.५१। ०१३००१० ब्राह्मणा ऊचुः ०१३००११ पुरोर्वंशं वयं सूत श्रोतुमिच्छाम तत्त्वतः । ०१३००१२ द्रुह्यस्यानोर्यदोश्चैव तुर्वसोश्च पृथक्पृथक् ॥ १३.१। ०१३००२० लोमहर्षण उवाच ०१३००२१ श‍ृणुध्वं मुनिशार्दूलाः पुरोर्वंशं महात्मनः । ०१३००२२ विस्तरेणानुपूर्व्या च प्रथमं वदतो मम ॥ १३.२। ०१३००३१ पुरोः पुत्रः सुवीरो ऽभून्मनस्युस्तस्य चात्मजः । ०१३००३२ राजा चाभयदो नाम मनस्योरभवत्सुतः ॥ १३.३। ०१३००४१ तथैवाभयदस्यासीत्सुधन्वा नाम पार्थिवः । ०१३००४२ सुधन्वनः सुबाहुश्च रौद्राश्वस्तस्य चात्मजः ॥ १३.४। ०१३००५१ रौद्राश्वस्य दशार्णेयुः कृकणेयुस्तथैव च । ०१३००५२ कक्षेयुस्थण्डिलेयुश्च सन्नतेयुस्तथैव च ॥ १३.५। ०१३००६१ ऋचेयुश्च जलेयुश्च स्थलेयुश्च महाबलः । ०१३००६२ धनेयुश्च वनेयुश्च पुत्रकाश्च दश स्त्रियः ॥ १३.६। ०१३००७१ भद्रा शूद्रा च मद्रा च शलदा मलदा तथा । ०१३००७२ खलदा च ततो विप्रा नलदा सुरसापि च ॥ १३.७। ०१३००८१ तथा गोचपला च स्त्री-रत्नकूटा च ता दश । ०१३००८२ ऋषिर्जातो ऽत्रिवंशे च तासां भर्ता प्रभाकरः ॥ १३.८। ०१३००९१ भद्रायां जनयामास सुतं सोमं यशस्विनम् । ०१३००९२ स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ १३.९। ०१३०१०१ तमोभिभूते लोके च प्रभा येन प्रवर्तिता । ०१३०१०२ स्वस्ति ते ऽस्त्विति चोक्त्वा वै पतमानो दिवाकरः ॥ १३.१०। ०१३०१११ वचनात्तस्य विप्रर्षेर्न पपात दिवो महीम् । ०१३०११२ अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ॥ १३.११। ०१३०१२१ यज्ञेष्वत्रेर्बलं चैव देवैर्यस्य प्रतिष्ठितम् । ०१३०१२२ स तासु जनयामास पुत्रिकास्वात्मकामजान् ॥ १३.१२। ०१३०१३१ दश पुत्रान्महासत्त्वांस्तपस्युग्रे रतांस्तथा । ०१३०१३२ ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः ॥ १३.१३। ०१३०१४१ स्वस्त्यात्रेया इति ख्याताः किञ्च त्रिधनवर्जिताः । ०१३०१४२ कक्षेयोस्तनयास्त्वासंस्त्रय एव महारथाः ॥ १३.१४। ०१३०१५१ सभानरश्चाक्षुषश्च परमन्युस्तथैव च । ०१३०१५२ सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः ॥ १३.१५। ०१३०१६१ कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः । ०१३०१६२ सृञ्जयस्याभवत्पुत्रो वीरो राजा पुरञ्जयः ॥ १३.१६। ०१३०१७१ जनमेजयो मुनिश्रेष्ठाः पुरञ्जयसुतो ऽभवत् । ०१३०१७२ जनमेजयस्य राजर्षेर्महाशालो ऽभवत्सुतः ॥ १३.१७। ०१३०१८१ देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि । ०१३०१८२ महामना नाम सुतो महाशालस्य विश्रुतः ॥ १३.१८। ०१३०१९१ जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः । ०१३०१९२ महामनास्तु पुत्रौ द्वौ जनयामास भो द्विजाः ॥ १३.१९। ०१३०२०१ उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् । ०१३०२०२ उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ १३.२०। ०१३०२११ नृगा कृमिर्नवा दर्वा पञ्चमी च दृषद्वती । ०१३०२१२ उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ॥ १३.२१। ०१३०२२१ तपसा चैव महता जाता वृद्धस्य चात्मजाः । ०१३०२२२ नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत ॥ १३.२२। ०१३०२३१ नवायास्तु नवः पुत्रो दर्वायाः सुव्रतो ऽभवत् । ०१३०२३२ दृषद्वत्यास्तु सञ्जज्ञे शिबिरौशीनरो नृपः ॥ १३.२३। ०१३०२४१ शिबेस्तु शिबयो विप्रा यौधेयास्तु नृगस्य ह । ०१३०२४२ नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ॥ १३.२४। ०१३०२५१ सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान्निबोधत । ०१३०२५२ शिबेस्तु शिबयः पुत्राश्चत्वारो लोकविश्रुताः ॥ १३.२५। ०१३०२६१ वृषदर्भः सुवीरश्च केकयो मद्रकस्तथा । ०१३०२६२ तेषां जनपदाः स्फीता केकया मद्रकास्तथा ॥ १३.२६। ०१३०२७१ वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजास्त्विमाः । ०१३०२७२ तितिक्षुरभवद्राजा पूर्वस्यां दिशि भो द्विजाः ॥ १३.२७। ०१३०२८१ उषद्रथो महावीर्यः फेनस्तस्य सुतो ऽभवत् । ०१३०२८२ फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः ॥ १३.२८। ०१३०२९१ जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः । ०१३०२९२ महायोगी स तु बलिर्बभूव नृपतिः पुरा ॥ १३.२९। ०१३०३०१ पुत्रानुत्पादयामास पञ्च वंशकरान्भुवि । ०१३०३०२ अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव च ॥ १३.३०। ०१३०३११ पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते । ०१३०३१२ बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि ॥ १३.३१। ०१३०३२१ बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन भो द्विजाः । ०१३०३२२ महायोगित्वमायुश्च कल्पस्य परिमाणतः ॥ १३.३२। ०१३०३३१ बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् । ०१३०३३२ सङ्ग्रामे चाप्यजेयत्वं धर्मे चैव प्रधानताम् ॥ १३.३३। ०१३०३४१ त्रैलोक्यदर्शनं चापि प्राधान्यं प्रसवे तथा । ०१३०३४२ चतुरो नियतान्वर्णांस्त्वं च स्थापयितेति च ॥ १३.३४। ०१३०३५१ इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ । ०१३०३५२ कालेन महता विप्राः स्वं च स्थानमुपागमत् ॥ १३.३५। ०१३०३६१ तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्मकाः । ०१३०३६२ कलिङ्गाः पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य साम्प्रतम् ॥ १३.३६। ०१३०३७१ अङ्गपुत्रो महानासीद्राजेन्द्रो दधिवाहनः । ०१३०३७२ दधिवाहनपुत्रस्तु राजा दिविरथो ऽभवत् ॥ १३.३७। ०१३०३८१ पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः । ०१३०३८२ विद्वान्धर्मरथो नाम तस्य चित्ररथः सुतः ॥ १३.३८। ०१३०३९१ तेन धर्मरथेनाथ तदा कालञ्जरे गिरौ । ०१३०३९२ यजता सह शक्रेण सोमः पीतो महात्मना ॥ १३.३९। ०१३०४०१ अथ चित्ररथस्यापि पुत्रो दशरथो ऽभवत् । ०१३०४०२ लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् ॥ १३.४०। ०१३०४११ तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः । ०१३०४१२ ऋष्यश‍ृङ्गप्रसादेन जज्ञे वंशविवर्धनः ॥ १३.४१। ०१३०४२१ चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः । ०१३०४२२ पृथुलाक्षसुतो राजा चम्पो नाम महायशाः ॥ १३.४२। ०१३०४३१ चम्पस्य तु पुरी चम्पा या मालिन्यभवत्पुरा । ०१३०४३२ पूर्णभद्रप्रसादेन हर्यङ्गो ऽस्य सुतो ऽभवत् ॥ १३.४३। ०१३०४४१ ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् । ०१३०४४२ अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥ १३.४४। ०१३०४५१ हर्यङ्गस्य सुतस्तत्र राजा भद्ररथः स्मृतः । ०१३०४५२ पुत्रो भद्ररथस्यासीद्बृहत्कर्मा प्रजेश्वरः ॥ १३.४५। ०१३०४६१ बृहद्दर्भः सुतस्तस्य यस्माज्जज्ञे बृहन्मनाः । ०१३०४६२ बृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम् ॥ १३.४६। ०१३०४७१ नाम्ना जयद्रथं नाम यस्माद्दृढरथो नृपः । ०१३०४७२ आसीद्दृढरथस्यापि विश्वजिज्जनमेजयी ॥ १३.४७। ०१३०४८१ दायादस्तस्य वैकर्णो विकर्णस्तस्य चात्मजः । ०१३०४८२ तस्य पुत्रशतं त्वासीदङ्गानां कुलवर्धनम् ॥ १३.४८। ०१३०४९१ एते ऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया । ०१३०४९२ सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥ १३.४९। ०१३०५०१ ऋचेयोस्तु मुनिश्रेष्ठा रौद्राश्वतनयस्य वै । ०१३०५०२ श‍ृणुध्वं सम्प्रवक्ष्यामि वंशं राज्ञस्तु भो द्विजाः ॥ १३.५०। ०१३०५११ ऋचेयोस्तनयो राजा मतिनारो महीपतिः । ०१३०५१२ मतिनारसुतास्त्वासंस्त्रयः परमधार्मिकाः ॥ १३.५१। ०१३०५२१ वसुरोधः प्रतिरथः सुबाहुश्चैव धार्मिकः । ०१३०५२२ सर्वे वेदविदश्चैव ब्रह्मण्याः सत्यवादिनः ॥ १३.५२। ०१३०५३१ इला नाम तु यस्यासीत्कन्या वै मुनिसत्तमाः । ०१३०५३२ ब्रह्मवादिन्यधिस्त्री सा तंसुस्तामभ्यगच्छत ॥ १३.५३। ०१३०५४१ तंसोः सुतो ऽथ राजर्षिर्धर्मनेत्रः प्रतापवान् । ०१३०५४२ ब्रह्मवादी पराक्रान्तस्तस्य भार्योपदानवी ॥ १३.५४। ०१३०५५१ उपदानवी ततः पुत्रांश्चतुरो ऽजनयच्छुबान् । ०१३०५५२ दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा ॥ १३.५५। ०१३०५६१ दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान् । ०१३०५६२ स सर्वदमनो नाम नागायुतबलो महान् ॥ १३.५६। ०१३०५७१ चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः । ०१३०५७२ शकुन्तलायां भरतो यस्य नाम्ना तु भारताः ॥ १३.५७। ०१३०५८१ भरतस्य विनष्टेषु तनयेषु महीपतेः । ०१३०५८२ मातॄणां तु प्रकोपेण मया तत्कथितं पुरा ॥ १३.५८। ०१३०५९१ बृहस्पतेरङ्गिरसः पुत्रो विप्रो महामुनिः । ०१३०५९२ अयाजयद्भरद्वाजो महद्भिः क्रतुभिर्विभुः ॥ १३.५९। ०१३०६०१ पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि । ०१३०६०२ ततो ऽथ वितथो नाम भरद्वाजात्सुतो ऽभवत् ॥ १३.६०। ०१३०६११ ततो ऽथ वितथे जाते भरतस्तु दिवं ययौ । ०१३०६१२ वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ॥ १३.६१। ०१३०६२१ स चापि वितथः पुत्राञ्जनयामास पञ्च वै । ०१३०६२२ सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ॥ १३.६२। ०१३०६३१ कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् । ०१३०६३२ काशिकं च महासत्यं तथा गृत्समतिं नृपम् ॥ १३.६३। ०१३०६४१ तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः । ०१३०६४२ काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा ॥ १३.६४। ०१३०६५१ बभूव दीर्घतपसो विद्वान्धन्वन्तरिः सुतः । ०१३०६५२ धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः ॥ १३.६५। ०१३०६६१ तथा केतुमतः पुत्रो विद्वान्भीमरथः स्मृतः । ०१३०६६२ पुत्रो भीमरथस्यापि वाराणस्यधिपो ऽभवत् ॥ १३.६६। ०१३०६७१ दिवोदास इति ख्यातः सर्वक्षत्रप्रणाशनः । ०१३०६७२ दिवोदासस्य पुत्रस्तु वीरो राजा प्रतर्दनः ॥ १३.६७। ०१३०६८१ प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गव एव च । ०१३०६८२ अलर्को राजपुत्रस्तु राजा सन्मतिमान्भुवि ॥ १३.६८। ०१३०६९१ हैहयस्य तु दायाद्यं हृतवान्वै महीपतिः । ०१३०६९२ आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ १३.६९। ०१३०७०१ भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना । ०१३०७०२ दिवोदासेन बालेति घृणयासौ विसर्जितः ॥ १३.७०। ०१३०७११ अष्टारथो नाम नृपः सुतो भीमरथस्य वै । ०१३०७१२ तेन पुत्रेण बालस्य प्रहृतं तस्य भो द्विजाः ॥ १३.७१। ०१३०७२१ वैरस्यान्तं मुनिश्रेष्ठाः क्षत्रियेण विधित्सता । ०१३०७२२ अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः ॥ १३.७२। ०१३०७३१ षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च । ०१३०७३२ युवा रूपेण सम्पन्न आसीत्काशिकुलोद्वहः ॥ १३.७३। ०१३०७४१ लोपामुद्राप्रसादेन परमायुरवाप सः । ०१३०७४२ वयसो ऽन्ते मुनिश्रेष्ठा हत्वा क्षेमकराक्षसम् ॥ १३.७४। ०१३०७५१ रम्यां निवेशयामास पुरीं वाराणसीं नृपः । ०१३०७५२ अलर्कस्य तु दायादः क्षेमको नाम पार्थिवः ॥ १३.७५। ०१३०७६१ क्षेमकस्य तु पुत्रो वै वर्षकेतुस्ततो ऽभवत् । ०१३०७६२ वर्षकेतोश्च दायादो विभुर्नाम प्रजेश्वरः ॥ १३.७६। ०१३०७७१ आनर्तस्तु विभोः पुत्रः सुकुमारस्ततो ऽभवत् । ०१३०७७२ सुकुमारस्य पुत्रस्तु सत्यकेतुर्महारथः ॥ १३.७७। ०१३०७८१ सुतो ऽभवन्महातेजा राजा परमधार्मिकः । ०१३०७८२ वत्सस्य वत्सभूमिस्तु भर्गभूमिस्तु भार्गवात् ॥ १३.७८। ०१३०७९१ एते त्वङ्गिरसः पुत्रा जाता वंशे ऽथ भार्गवे । ०१३०७९२ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः ॥ १३.७९। ०१३०८०१ आजमीढो ऽपरो वंशः श्रूयतां द्विजसत्तमाः । ०१३०८०२ सुहोत्रस्य बृहत्पुत्रो बृहतस्तनयास्त्रयः ॥ १३.८०। ०१३०८११ अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान् । ०१३०८१२ अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः ॥ १३.८१। ०१३०८२१ नीली च केशिनी चैव धूमिनी च वराङ्गनाः । ०१३०८२२ अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् ॥ १३.८२। ०१३०८३१ आजह्रे यो महासत्त्रं सर्वमेधमखं विभुम् । ०१३०८३२ पतिलोभेन यं गङ्गा विनीतेव ससार ह ॥ १३.८३। ०१३०८४१ नेच्छतः प्लावयामास तस्य गङ्गा च तत्सदः । ०१३०८४२ तत्तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ १३.८४। ०१३०८५१ जह्नुरप्यब्रवीद्गङ्गां क्रुद्धो विप्रास्तदा नृपः । ०१३०८५२ एष ते त्रिषु लोकेषु सङ्क्षिप्यापः पिबाम्यहम् । ०१३०८५३ अस्य गङ्गे ऽवलेपस्य सद्यः फलमवाप्नुहि ॥ १३.८५। ०१३०८६१ ततः पीतां महात्मानो दृष्ट्वा गङ्गां महर्षयः । ०१३०८६२ उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम् ॥ १३.८६। ०१३०८७१ युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् । ०१३०८७२ गङ्गाशापेन देहार्धं यस्याः पश्चान्नदीकृतम् ॥ १३.८७। ०१३०८८१ जह्नोस्तु दयितः पुत्रो अजको नाम वीर्यवान् । ०१३०८८२ अजकस्य तु दायादो बलाकाश्वो महीपतिः ॥ १३.८८। ०१३०८९१ बभूव मृगयाशीलः कुशिकस्तस्य चात्मजः । ०१३०८९२ पह्नवैः सह संवृद्धो राजा वनचरैः सह ॥ १३.८९। ०१३०९०१ कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं विभुम् । ०१३०९०२ लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान् ॥ १३.९०। ०१३०९११ स गाधिरभवद्राजा मघवा कौशिकः स्वयम् । ०१३०९१२ विश्वामित्रस्तु गाधेयो विश्वामित्रात्तथाष्टकः ॥ १३.९१। ०१३०९२१ अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया । ०१३०९२२ आजमीढो ऽपरो वंशः श्रूयतां मुनिसत्तमाः ॥ १३.९२। ०१३०९३१ अजमीढात्तु नील्यां वै सुशान्तिरुदपद्यत । ०१३०९३२ पुरुजातिः सुशान्तेश्च बाह्याश्वः पुरुजातितः ॥ १३.९३। ०१३०९४१ बाह्याश्वतनयाः पञ्च स्फीता जनपदावृताः । ०१३०९४२ मुद्गलः सृञ्जयश्चैव राजा बृहदिषुस्तदा ॥ १३.९४। ०१३०९५१ यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः । ०१३०९५२ पञ्चैते रक्षणायालं देशानामिति विश्रुताः ॥ १३.९५। ०१३०९६१ पञ्चानां ते तु पञ्चालाः स्फीता जनपदावृताः । ०१३०९६२ अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः ॥ १३.९६। ०१३०९७१ मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः । ०१३०९७२ इन्द्रसेना यतो गर्भं वध्न्यं च प्रत्यपद्यत ॥ १३.९७। ०१३०९८१ आसीत्पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः । ०१३०९८२ सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः ॥ १३.९८। ०१३०९९१ सोमदत्तस्य दायादः सहदेवो महायशाः । ०१३०९९२ सहदेवसुतश्चापि सोमको नाम विश्रुतः ॥ १३.९९। ०१३१००१ अजमीढसुतो जातः क्षीणे वंशे तु सोमकः । ०१३१००२ सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ ॥ १३.१००। ०१३१०११ तेषां यवीयान्पृषतो द्रुपदस्य पिता प्रभुः । ०१३१०१२ आजमीढाः स्मृताश्चैते महात्मानस्तु सोमकाः ॥ १३.१०१। ०१३१०२१ महिषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी । ०१३१०२२ पतिव्रता महाभागा कुलजा मुनिसत्तमाः ॥ १३.१०२। ०१३१०३१ सा च पुत्रार्थिनी देवी व्रतचर्यासमन्विता । ०१३१०३२ ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम् ॥ १३.१०३। ०१३१०४१ हुत्वाग्निं विधिवत्सा तु पवित्रा मितभोजना । ०१३१०४२ अग्निहोत्रकुशेष्वेव सुष्वाप मुनिसत्तमाः ॥ १३.१०४। ०१३१०५१ धूमिन्या स तया देव्या त्वजमीढः समीयिवान् । ०१३१०५२ ऋक्षं सञ्जनयामास धूम्रवर्णं सुदर्शनम् ॥ १३.१०५। ०१३१०६१ ऋक्षात्संवरणो जज्ञे कुरुः संवरणात्तथा । ०१३१०६२ यः प्रयागादतिक्रम्य कुरुक्षेत्रं चकार ह ॥ १३.१०६। ०१३१०७१ पुण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् । ०१३१०७२ तस्यान्ववायः सुमहान्यस्य नाम्नाथ कौरवाः ॥ १३.१०७। ०१३१०८१ कुरोश्च पुत्राश्चत्वारः सुधन्वा सुधनुस्तथा । ०१३१०८२ परीक्षिच्च महाबाहुः प्रवरश्चारिमेजयः ॥ १३.१०८। ०१३१०९१ परीक्षितस्तु दायादो धार्मिको जनमेजयः । ०१३१०९२ श्रुतसेनो ऽग्रसेनश्च भीमसेनश्च नामतः ॥ १३.१०९। ०१३११०१ एते सर्वे महाभागा विक्रान्ता बलशालिनः । ०१३११०२ जनमेजयस्य पुत्रस्तु सुरथो मतिमांस्तथा ॥ १३.११०। ०१३११११ सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः । ०१३१११२ विदूरथस्य दायाद ऋक्ष एव महारथः ॥ १३.१११। ०१३११२१ द्वितीयस्तु भरद्वाजान्नाम्ना तेनैव विश्रुतः । ०१३११२२ द्वावृक्षौ सोमवंशे ऽस्मिन्द्वावेव च परीक्षितौ ॥ १३.११२। ०१३११३१ भीमसेनास्त्रयो विप्रा द्वौ चापि जनमेजयौ । ०१३११३२ ऋक्षस्य तु द्वितीयस्य भीमसेनो ऽभवत्सुतः ॥ १३.११३। ०१३११४१ प्रतीपो भीमसेनात्तु प्रतीपस्य तु शान्तनुः । ०१३११४२ देवापिर्बाह्लिकश्चैव त्रय एव महारथाः ॥ १३.११४। ०१३११५१ शान्तनोस्त्वभवद्भीष्मस्तस्मिन्वंशे द्विजोत्तमाः । ०१३११५२ बाह्लिकस्य तु राजर्षेर्वंशं श‍ृणुत भो द्विजाः ॥ १३.११५। ०१३११६१ बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः । ०१३११६२ जज्ञिरे सोमदत्तात्तु भूरिर्भूरिश्रवाः शलः ॥ १३.११६। ०१३११७१ उपाध्यायस्तु देवानां देवापिरभवन्मुनिः । ०१३११७२ च्यवनपुत्रः कृतक इष्ट आसीन्महात्मनः ॥ १३.११७। ०१३११८१ शान्तनुस्त्वभवद्राजा कौरवाणां धुरन्धरः । ०१३११८२ शान्तनोः सम्प्रवक्ष्यामि वंशं त्रैलोक्यविश्रुतम् ॥ १३.११८। ०१३११९१ गाङ्गं देवव्रतं नाम पुत्रं सो ऽजनयत्प्रभुः । ०१३११९२ स तु भीष्म इति ख्यातः पाण्डवानां पितामहः ॥ १३.११९। ०१३१२०१ काली विचित्रवीर्यं तु जनयामास भो द्विजाः । ०१३१२०२ शान्तनोर्दयितं पुत्रं धर्मात्मानमकल्मषम् ॥ १३.१२०। ०१३१२११ कृष्णद्वैपायनाच्चैव क्षेत्रे वैचित्रवीर्यके । ०१३१२१२ धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ १३.१२१। ०१३१२२१ धृतराष्ट्रस्तु गान्धार्यां पुत्रानुत्पादयच्छतम् । ०१३१२२२ तेषां दुर्योधनः श्रेष्ठः सर्वेषामपि स प्रभुः ॥ १३.१२२। ०१३१२३१ पाण्डोर्धनञ्जयः पुत्रः सौभद्रस्तस्य चात्मजः । ०१३१२३२ अभिमन्योः परीक्षित्तु पिता पारीक्षितस्य ह ॥ १३.१२३। ०१३१२४१ पारीक्षितस्य काश्यायां द्वौ पुत्रौ सम्बभूवतुः । ०१३१२४२ चन्द्रापीडस्तु नृपतिः सूर्यापीडश्च मोक्षवित् ॥ १३.१२४। ०१३१२५१ चन्द्रापीडस्य पुत्राणां शतमुत्तमधन्विनाम् । ०१३१२५२ जानमेजयमित्येवं क्षात्रं भुवि परिश्रुतम् ॥ १३.१२५। ०१३१२६१ तेषां ज्येष्ठस्तु तत्रासीत्पुरे वारणसाह्वये । ०१३१२६२ सत्यकर्णो महाबाहुर्यज्वा विपुलदक्षिणः ॥ १३.१२६। ०१३१२७१ सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् । ०१३१२७२ अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम् ॥ १३.१२७। ०१३१२८१ तस्माद्वनगता गर्भं यादवी प्रत्यपद्यत । ०१३१२८२ सुचारोर्दुहिता सुभ्रूर्मालिनी ग्राहमालिनी ॥ १३.१२८। ०१३१२९१ सम्भूते स च गर्भे च श्वेतकर्णः प्रजेश्वरः । ०१३१२९२ अन्वगच्छत्कृतं पूर्वं महाप्रस्थानमच्युतम् ॥ १३.१२९। ०१३१३०१ सा तु दृष्ट्वा प्रियं तं तु मालिनी पृष्ठतो ऽन्वगात् । ०१३१३०२ सुचारोर्दुहिता साध्वी वने राजीवलोचना ॥ १३.१३०। ०१३१३११ पथि सा सुषुवे बाला सुकुमारं कुमारकम् । ०१३१३१२ तमपास्याथ तत्रैव राजानं सान्वगच्छत ॥ १३.१३१। ०१३१३२१ पतिव्रता महाभागा द्रौपदीव पुरा सती । ०१३१३२२ कुमारः सुकुमारो ऽसौ गिरिपृष्ठे रुरोद ह ॥ १३.१३२। ०१३१३३१ दयार्थं तस्य मेघास्तु प्रादुरासन्महात्मनः । ०१३१३३२ श्रविष्ठायास्तु पुत्रौ द्वौ पैप्पलादिश्च कौशिकः ॥ १३.१३३। ०१३१३४१ दृष्ट्वा कृपान्वितौ गृह्य तौ प्राक्षालयतां जले । ०१३१३४२ निघृष्टौ तस्य पार्श्वौ तु शिलायां रुधिरप्लुतौ ॥ १३.१३४। ०१३१३५१ अजश्यामः स पार्श्वाभ्यां घृष्टाभ्यां सुसमाहितः । ०१३१३५२ अजश्यामौ तु तत्पार्श्वौ देवेन सम्बभूवतुः ॥ १३.१३५। ०१३१३६१ अथाजपार्श्व इति वै चक्राते नाम तस्य तौ । ०१३१३६२ स तु रेमकशालायां द्विजाभ्यामभिवर्धितः ॥ १३.१३६। ०१३१३७१ रेमकस्य तु भार्या तमुद्वहत्पुत्रकारणात् । ०१३१३७२ रेमत्याः स तु पुत्रो ऽभूद्ब्राह्मणौ सचिवौ तु तौ ॥ १३.१३७। ०१३१३८१ तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः । ०१३१३८२ स एष पौरवो वंशः पाण्डवानां महात्मनाम् ॥ १३.१३८। ०१३१३९१ श्लोको ऽपि चात्र गीतो ऽयं नाहुषेण ययातिना । ०१३१३९२ जरासङ्क्रमणे पूर्वं तदा प्रीतेन धीमता ॥ १३.१३९। ०१३१४०१ अचन्द्रार्कग्रहा भूमिर्भवेदियमसंशयम् । ०१३१४०२ अपौरवा मही नैव भविष्यति कदाचन ॥ १३.१४०। ०१३१४११ एष वः पौरवो वंशो विख्यातः कथितो मया । ०१३१४१२ तुर्वसोस्तु प्रवक्ष्यामि द्रुह्योश्चानोर्यदोस्तथा ॥ १३.१४१। ०१३१४२१ तुर्वसोस्तु सुतो वह्निर्गोभानुस्तस्य चात्मजः । ०१३१४२२ गोभानोस्तु सुतो राजा ऐशानुरपराजितः ॥ १३.१४२। ०१३१४३१ करन्धमस्तु ऐशानोर्मरुत्तस्तस्य चात्मजः । ०१३१४३२ अन्यस्त्वाविक्षितो राजा मरुत्तः कथितो मया ॥ १३.१४३। ०१३१४४१ अनपत्यो ऽभवद्राजा यज्वा विपुलदक्षिणः । ०१३१४४२ दुहिता संयता नाम तस्यासीत्पृथिवीपतेः ॥ १३.१४४। ०१३१४५१ दक्षिणार्थं तु सा दत्ता संवर्ताय महात्मने । ०१३१४५२ दुष्यन्तं पौरवं चापि लेभे पुत्रमकल्मषम् ॥ १३.१४५। ०१३१४६१ एवं ययातिशापेन जरासङ्क्रमणे तदा । ०१३१४६२ पौरवं तुर्वसोर्वंशं प्रविवेश द्विजोत्तमाः ॥ १३.१४६। ०१३१४७१ दुष्यन्तस्य तु दायादः करूरोमः प्रजेश्वरः । ०१३१४७२ करूरोमादथाह्रीदश्चत्वारस्तस्य चात्मजाः ॥ १३.१४७। ०१३१४८१ पाण्ड्यश्च केरलश्चैव कालश्चोलश्च पार्थिवः । ०१३१४८२ द्रुह्योश्च तनयो राजन्बभ्रुसेतुश्च पार्थिवः ॥ १३.१४८। ०१३१४९१ अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते । ०१३१४९२ यौवनाश्वेन समरे कृच्छ्रेण निहतो बली ॥ १३.१४९। ०१३१५०१ युद्धं सुमहदप्यासीन्मासान्परिचरद्दश । ०१३१५०२ अङ्गारसेतोर्दायादो गान्धारो नाम पार्थिवः ॥ १३.१५०। ०१३१५११ ख्यायते यस्य नाम्ना वै गान्धारविषयो महान् । ०१३१५१२ गान्धारदेशजाश्चैव तुरगा वाजिनां वराः ॥ १३.१५१। ०१३१५२१ अनोस्तु पुत्रो धर्मो ऽभूद्द्यूतस्तस्यात्मजो ऽभवत् । ०१३१५२२ द्यूताद्वनदुहो जज्ञे प्रचेतास्तस्य चात्मजः ॥ १३.१५२। ०१३१५३१ प्रचेतसः सुचेतास्तु कीर्तितास्त्वनवो मया । ०१३१५३२ बभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः ॥ १३.१५३। ०१३१५४१ सहस्रादः पयोदश्च क्रोष्टा नीलो ऽञ्जिकस्तथा । ०१३१५४२ सहस्रादस्य दायादास्त्रयः परमधार्मिकाः ॥ १३.१५४। ०१३१५५१ हैहयश्च हयश्चैव राजा वेणुहयस्तथा । ०१३१५५२ हैहयस्याभवत्पुत्रो धर्मनेत्र इति श्रुतः ॥ १३.१५५। ०१३१५६१ धर्मनेत्रस्य कार्तस्तु साहञ्जस्तस्य चात्मजः । ०१३१५६२ साहञ्जनी नाम पुरी तेन राज्ञा निवेशिता ॥ १३.१५६। ०१३१५७१ आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् । ०१३१५७२ भद्रश्रेण्यस्य दायादो दुर्दमो नाम विश्रुतः ॥ १३.१५७। ०१३१५८१ दुर्दमस्य सुतो धीमान्कनको नाम नामतः । ०१३१५८२ कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ॥ १३.१५८। ०१३१५९१ कृतवीर्यः कृतौजाश्च कृतधन्वा तथैव च । ०१३१५९२ कृताग्निस्तु चतुर्थो ऽभूत्कृतवीर्यादथार्जुनः ॥ १३.१५९। ०१३१६०१ यो ऽसौ बाहुसहस्रेण सप्तद्वीपेश्वरो ऽभवत् । ०१३१६०२ जिगाय पृथिवीमेको रथेनादित्यवर्चसा ॥ १३.१६०। ०१३१६११ स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् । ०१३१६१२ दत्तमाराधयामास कार्तवीर्यो ऽत्रिसम्भवम् ॥ १३.१६१। ०१३१६२१ तस्मै दत्तो वरान्प्रादाच्चतुरो भूरितेजसः । ०१३१६२२ पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद्वरम् ॥ १३.१६२। ०१३१६३१ अधर्मे ऽधीयमानस्य सद्भिस्तत्र निवारणम् । ०१३१६३२ उग्रेण पृथिवीं जित्वा धर्मेणैवानुरञ्जनम् ॥ १३.१६३। ०१३१६४१ सङ्ग्रामान्सुबहूञ्जित्वा हत्वा चारीन्सहस्रशः । ०१३१६४२ सङ्ग्रामे वर्तमानस्य वधं चाभ्यधिकाद्रणे ॥ १३.१६४। ०१३१६५१ तस्य बाहुसहस्रं तु युध्यतः किल भो द्विजाः । ०१३१६५२ योगाद्योगीश्वरस्येव प्रादुर्भवति मायया ॥ १३.१६५। ०१३१६६१ तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना । ०१३१६६२ ससमुद्रा सनगरा उग्रेण विधिना जिता ॥ १३.१६६। ०१३१६७१ तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि च । ०१३१६७२ प्राप्तानि विधिना राज्ञा श्रूयन्ते मुनिसत्तमाः ॥ १३.१६७। ०१३१६८१ सर्वे यज्ञा मुनिश्रेष्ठाः सहस्रशतदक्षिणाः । ०१३१६८२ सर्वे काञ्चनयूपाश्च सर्वे काञ्चनवेदयः ॥ १३.१६८। ०१३१६९१ सर्वे देवैर्मुनिश्रेष्ठा विमानस्थैरलङ्कृतैः । ०१३१६९२ गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ १३.१६९। ०१३१७०१ यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा । ०१३१७०२ वरीदासात्मजो विद्वान्महिम्ना तस्य विस्मितः ॥ १३.१७०। ०१३१७१० नारद उवाच ०१३१७११ न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । ०१३१७१२ यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥ १३.१७१। ०१३१७२१ स हि सप्तसु द्वीपेषु चर्मी खड्गी शरासनी । ०१३१७२२ रथी द्वीपाननुचरन्योगी सन्दृश्यते नृभिः ॥ १३.१७२। ०१३१७३१ अनष्टद्रव्यता चैव न शोको न च विभ्रमः । ०१३१७३२ प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः ॥ १३.१७३। ०१३१७४१ स सर्वरत्नभाक्सम्राट्चक्रवर्ती बभूव ह । ०१३१७४२ स एव पशुपालो ऽभूत्क्षेत्रपालः स एव च ॥ १३.१७४। ०१३१७५१ सैव वृष्ट्या पर्जन्यो योगित्वादर्जुनो ऽभवत् । ०१३१७५२ स वै बाहुसहस्रेण ज्याघातकठिनत्वचा ॥ १३.१७५। ०१३१७६१ भाति रश्मिसहस्रेण शरदीव च भास्करः । ०१३१७६२ स हि नागान्मनुष्येषु माहिष्मत्यां महाद्युतिः ॥ १३.१७६। ०१३१७७१ कर्कोटकसुताञ्जित्वा पुर्यां तस्यां न्यवेशयत् । ०१३१७७२ स वै वेगं समुद्रस्य प्रावृट्काले ऽम्बुजेक्षणः ॥ १३.१७७। ०१३१७८१ क्रीडन्निव भुजोद्भिन्नं प्रतिस्रोतश्चकार ह । ०१३१७८२ लुण्ठिता क्रीडता तेन नदी तद्ग्राममालिनी ॥ १३.१७८। ०१३१७९१ चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा । ०१३१७९२ तस्य बाहुसहस्रेण क्षिप्यमाणे महोदधौ ॥ १३.१७९। ०१३१८०१ भयान्निलीना निश्चेष्ठाः पातालस्था महीसुराः । ०१३१८०२ चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम् ॥ १३.१८०। ०१३१८११ मारुताविद्धफेनौघमावर्तक्षोभसङ्कुलम् । ०१३१८१२ प्रावर्तयत्तदा राजा सहस्रेण च बाहुना ॥ १३.१८१। ०१३१८२१ देवासुरसमाक्षिप्तः क्षीरोदमिव मन्दरः । ०१३१८२२ मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः ॥ १३.१८२। ०१३१८३१ सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम् । ०१३१८३२ नता निश्चलमूर्धानो बभूवुस्ते महोरगाः ॥ १३.१८३। ०१३१८४१ सायाह्ने कदलीखण्डाः कम्पिता इव वायुना । ०१३१८४२ स वै बद्ध्वा धनुर्ज्याभिरुत्सिक्तं पञ्चभिः शरैः ॥ १३.१८४। ०१३१८५१ लङ्केशं मोहयित्वा तु सबलं रावणं बलात् । ०१३१८५२ निर्जित्य वशमानीय माहिष्मत्यां बबन्ध तम् ॥ १३.१८५। ०१३१८६१ श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्वर्जुनेन च । ०१३१८६२ ततो गत्वा पुलस्त्यस्तमर्जुनं ददृशे स्वयम् ॥ १३.१८६। ०१३१८७१ मुमोच रक्षः पौलस्त्यं पुलस्त्येनाभियाचितः । ०१३१८७२ यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ॥ १३.१८७। ०१३१८८१ युगान्ते तोयदस्येव स्फुटतो ह्यशनेरिव । ०१३१८८२ अहो बत मृधे वीर्यं भार्गवस्य यदच्छिनत् ॥ १३.१८८। ०१३१८९१ राज्ञो बाहुसहस्रस्य हैमं तालवनं यथा । ०१३१८९२ तृषितेन कदाचित्स भिक्षितश्चित्रभानुना ॥ १३.१८९। ०१३१९०१ स भिक्षामददाद्वीरः सप्त द्वीपान्विभावसोः । ०१३१९०२ पुराणि ग्रामघोषांश्च विषयांश्चैव सर्वशः ॥ १३.१९०। ०१३१९११ जज्वाल तस्य सर्वाणि चित्रभानुर्दिधृक्षया । ०१३१९१२ स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः ॥ १३.१९१। ०१३१९२१ ददाह कार्तवीर्यस्य शैलांश्चैष वनानि च । ०१३१९२२ स शून्यमाश्रमं रम्यं वरुणस्यात्मजस्य वै ॥ १३.१९२। ०१३१९३१ ददाह बलवद्भीतश्चित्रभानुः स हैहयः । ०१३१९३२ यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ॥ १३.१९३। ०१३१९४१ वसिष्ठं नाम स मुनिः ख्यात आपव इत्युत । ०१३१९४२ यत्रापवस्तु तं क्रोधाच्छप्तवानर्जुनं विभुः ॥ १३.१९४। ०१३१९५१ यस्मान्न वर्जितमिदं वनं ते मम हैहय । ०१३१९५२ तस्मात्ते दुष्करं कर्म कृतमन्यो हनिष्यति ॥ १३.१९५। ०१३१९६१ रामो नाम महाबाहुर्जामदग्न्यः प्रतापवान् । ०१३१९६२ छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा बली ॥ १३.१९६। ०१३१९७१ तपस्वी ब्राह्मणस्त्वां तु हनिष्यति स भार्गवः । ०१३१९७२ अनष्टद्रव्यता यस्य बभूवामित्रकर्षिणः ॥ १३.१९७। ०१३१९८१ प्रतापेन नरेन्द्रस्य प्रजा धर्मेण रक्षतः । ०१३१९८२ प्राप्तस्ततो ऽस्य मृत्युर्वै तस्य शापान्महामुनेः ॥ १३.१९८। ०१३१९९१ वरस्तथैव भो विप्राः स्वयमेव वृतः पुरा । ०१३१९९२ तस्य पुत्रशतं त्वासीत्पञ्च शेषा महात्मनः ॥ १३.१९९। ०१३२००१ कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः । ०१३२००२ शूरसेनश्च शूरश्च वृषणो मधुपध्वजः ॥ १३.२००। ०१३२०११ जयध्वजश्च नाम्नासीदावन्त्यो नृपतिर्महान् । ०१३२०१२ कार्तवीर्यस्य तनया वीर्यवन्तो महाबलाः ॥ १३.२०१। ०१३२०२१ जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः । ०१३२०२२ तस्य पुत्रशतं ख्यातास्तालजङ्घा इति स्मृताः ॥ १३.२०२। ०१३२०३१ तेषां कुले मुनिश्रेष्ठा हैहयानां महात्मनाम् । ०१३२०३२ वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयः स्मृताः ॥ १३.२०३। ०१३२०४१ तौण्डिकेराश्च विख्यातास्तालजङ्घास्तथैव च । ०१३२०४२ भरताश्च सुजाताश्च बहुत्वान्नानुकीर्तिताः ॥ १३.२०४। ०१३२०५१ वृषप्रभृतयो विप्रा यादवाः पुण्यकर्मिणः । ०१३२०५२ वृषो वंशधरस्तत्र तस्य पुत्रो ऽभवन्मधुः ॥ १३.२०५। ०१३२०६१ मधोः पुत्रशतं त्वासीद्वृषणस्तस्य वंशकृत् । ०१३२०६२ वृषणाद्वृष्णयः सर्वे मधोस्तु माधवाः स्मृताः ॥ १३.२०६। ०१३२०७१ यादवा यदुनाम्ना ते निरुच्यन्ते च हैहयाः । ०१३२०७२ न तस्य वित्तनाशः स्यान्नष्टं प्रति लभेच्च सः ॥ १३.२०७। ०१३२०८१ कार्तवीर्यस्य यो जन्म कथयेदिह नित्यशः । ०१३२०८२ एते ययातिपुत्राणां पञ्च वंशा द्विजोत्तमाः ॥ १३.२०८। ०१३२०९१ कीर्तिता लोकवीराणां ये लोकान्धारयन्ति वै । ०१३२०९२ भूतानीव मुनिश्रेष्ठाः पञ्च स्थावरजङ्गमान् ॥ १३.२०९। ०१३२१०१ श्रुत्वा पञ्च विसर्गांस्तु राजा धर्मार्थकोविदः । ०१३२१०२ वशी भवति पञ्चानामात्मजानां तथेश्वरः ॥ १३.२१०। ०१३२१११ लभेत्पञ्च वरांश्चैव दुर्लभानिह लौकिकान् । ०१३२११२ आयुः कीर्तिं तथा पुत्रानैश्वर्यं भूतिमेव च ॥ १३.२११। ०१३२१२१ धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भो द्विजाः । ०१३२१२२ क्रोष्टोर्वंशं मुनिश्रेष्ठाः श‍ृणुध्वं गदतो मम ॥ १३.२१२। ०१३२१३१ यदोर्वंशधरस्याथ यज्विनः पुण्यकर्मिणः । ०१३२१३२ क्रोष्टोर्वंशं हि श्रुत्वैव सर्वपापैः प्रमुच्यते । ०१३२१३३ यस्यान्ववायजो विष्णुर्हरिर्वृष्णिकुलोद्वहः ॥ १३.२१३। ०१४००१० लोमहर्षण उवाच ०१४००११ गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः । ०१४००१२ गान्धारी जनयामास अनमित्रं महाबलम् ॥ १४.१। ०१४००२१ माद्री युधाजितं पुत्रं ततो ऽन्यं देवमीढुषम् । ०१४००२२ तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥ १४.२। ०१४००३१ माद्र्याः पुत्रौ तु जज्ञाते श्रुतौ वृष्ण्यन्धकावुभौ । ०१४००३२ जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा ॥ १४.३। ०१४००४१ श्वफल्कस्तु मुनिश्रेष्ठा धर्मात्मा यत्र वर्तते । ०१४००४२ नास्ति व्याधिभयं तत्र नावर्षस्तपमेव च ॥ १४.४। ०१४००५१ कदाचित्काशिराजस्य विषये मुनिसत्तमाः । ०१४००५२ त्रीणि वर्षाणि पूर्णानि नावर्षत्पाकशासनः ॥ १४.५। ०१४००६१ स तत्र चानयामास श्वफल्कं परमार्चितम् । ०१४००६२ श्वफल्कपरिवर्तेन ववर्ष हरिवाहनः ॥ १४.६। ०१४००७१ श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत । ०१४००७२ गान्दिनीं नाम गां सा च ददौ विप्राय नित्यशः ॥ १४.७। ०१४००८१ दाता यज्वा च वीरश्च श्रुतवानतिथिप्रियः । ०१४००८२ अक्रूरः सुषुवे तस्माच्छ्वफल्काद्भूरिदक्षिणः ॥ १४.८। ०१४००९१ उपमद्गुस्तथा मद्गुर्मेदुरश्चारिमेजयः । ०१४००९२ अविक्षितस्तथाक्षेपः शत्रुघ्नश्चारिमर्दनः ॥ १४.९। ०१४०१०१ धर्मधृग्यतिधर्मा च धर्मोक्षान्धकरुस्तथा । ०१४०१०२ आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥ १४.१०। ०१४०१११ अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः । ०१४०११२ प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ ॥ १४.११। ०१४०१२१ चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च । ०१४०१२२ अश्वग्रीवो ऽश्वबाहुश्च स्वपार्श्वकगवेषणौ ॥ १४.१२। ०१४०१३१ अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत्तथा । ०१४०१३२ सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ १४.१३। ०१४०१४१ असिक्न्यां जनयामास शूरं वै देवमीढुषम् । ०१४०१४२ महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश ॥ १४.१४। ०१४०१५१ वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः । ०१४०१५२ जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन्दिवि ॥ १४.१५। ०१४०१६१ आनकानां च संह्रादः सुमहानभवद्दिवि । ०१४०१६२ पपात पुष्पवर्षश्च शूरस्य जनने महान् ॥ १४.१६। ०१४०१७१ मनुष्यलोके कृत्स्ने ऽपि रूपे नास्ति समो भुवि । ०१४०१७२ यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥ १४.१७। ०१४०१८१ देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः । ०१४०१८२ अनाधृष्टिः कनवको वत्सवानथ गृञ्जमः ॥ १४.१८। ०१४०१९१ श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः । ०१४०१९२ पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा ॥ १४.१९। ०१४०२०१ राजाधिदेवी च तथा पञ्चैता वीरमातरः । ०१४०२०२ श्रुतश्रवायां चैद्यस्तु शिशुपालो ऽभवन्नृपः ॥ १४.२०। ०१४०२११ हिरण्यकशिपुर्यो ऽसौ दैत्यराजो ऽभवत्पुरा । ०१४०२१२ पृथुकीर्त्यां तु सञ्जज्ञे तनयो वृद्धशर्मणः ॥ १४.२१। ०१४०२२१ करूषाधिपतिर्वीरो दन्तवक्रो महाबलः । ०१४०२२२ पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत् ॥ १४.२२। ०१४०२३१ यस्यां स धर्मविद्राजा धर्मो जज्ञे युधिष्ठिरः । ०१४०२३२ भीमसेनस्तथा वातादिन्द्राच्चैव धनञ्जयः ॥ १४.२३। ०१४०२४१ लोके प्रतिरथो वीरः शक्रतुल्यपराक्रमः । ०१४०२४२ अनमित्राच्छनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ॥ १४.२४। ०१४०२५१ शैनेयः सत्यकस्तस्माद्युयुधानश्च सात्यकिः । ०१४०२५२ उद्धवो देवभागस्य महाभागः सुतो ऽभवत् ॥ १४.२५। ०१४०२६१ पण्डितानां परं प्राहुर्देवश्रवसमुत्तमम् । ०१४०२६२ अश्मक्यं प्राप्तवान्पुत्रमनाधृष्टिर्यशस्विनम् ॥ १४.२६। ०१४०२७१ निवृत्तशत्रुं शत्रुघ्नं श्रुतदेवा त्वजायत । ०१४०२७२ श्रुतदेवात्मजास्ते तु नैषादिर्यः परिश्रुतः ॥ १४.२७। ०१४०२८१ एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्धितः । ०१४०२८२ वत्सवते त्वपुत्राय वसुदेवः प्रतापवान् । ०१४०२८३ अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् ॥ १४.२८। ०१४०२९१ गण्डूषाय ह्यपुत्राय विष्वक्सेनो ददौ सुतान् । ०१४०२९२ चारुदेष्णं सुदेष्णं च पञ्चालं कृतलक्षणम् ॥ १४.२९। ०१४०३०१ असङ्ग्रामेण यो वीरो नावर्तत कदाचन । ०१४०३०२ रौक्मिणेयो महाबाहुः कनीयान्द्विजसत्तमाः ॥ १४.३०। ०१४०३११ वायसानां सहस्राणि यं यान्तं पृष्ठतो ऽन्वयुः । ०१४०३१२ चारूनद्योपभोक्ष्यामश्चारुदेष्णहतानिति ॥ १४.३१। ०१४०३२१ तन्त्रिजस्तन्त्रिपालश्च सुतौ कनवकस्य तौ । ०१४०३२२ वीरुश्चाश्वहनुश्चैव वीरौ तावथ गृञ्जिमौ ॥ १४.३२। ०१४०३३१ श्यामपुत्रः शमीकस्तु शमीको राज्यमावहत् । ०१४०३३२ जुगुप्समानो भोजत्वाद्राजसूयमवाप सः ॥ १४.३३। ०१४०३४१ अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः । ०१४०३४२ वसुदेवसुतान्वीरान्कीर्तयिष्याम्यतः परम् ॥ १४.३४। ०१४०३५१ वृष्णेस्त्रिविधमेवं तु बहुशाखं महौजसम् । ०१४०३५२ धारयन्विपुलं वंशं नानर्थैरिह युज्यते ॥ १४.३५। ०१४०३६१ याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः । ०१४०३६२ पौरवी रोहिणी नाम मदिरादितथावरा ॥ १४.३६। ०१४०३७१ वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी । ०१४०३७२ सहदेवा शान्तिदेवा श्रीदेवी देवरक्षिता ॥ १४.३७। ०१४०३८१ वृकदेव्युपदेवी च देवकी चैव सप्तमी । ०१४०३८२ सुतनुर्वडवा चैव द्वे एते परिचारिके ॥ १४.३८। ०१४०३९१ पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत् । ०१४०३९२ ज्येष्ठा पत्नी मुनिश्रेष्ठा दयितानकदुन्दुभेः ॥ १४.३९। ०१४०४०१ लेभे ज्येष्ठं सुतं रामं शरण्यं शठमेव च । ०१४०४०२ दुर्दमं दमनं शुभ्रं पिण्डारकमुशीनरम् ॥ १४.४०। ०१४०४११ चित्रा नाम कुमारी च रोहिणीतनया नव । ०१४०४१२ चित्रा सुभद्रेति पुनर्विख्याता मुनिसत्तमाः ॥ १४.४१। ०१४०४२१ वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः । ०१४०४२२ रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः ॥ १४.४२। ०१४०४३१ सुभद्रायां रथी पार्थादभिमन्युरजायत । ०१४०४३२ अक्रूरात्काशिकन्यायां सत्यकेतुरजायत ॥ १४.४३। ०१४०४४१ वसुदेवस्य भार्यासु महाभागासु सप्तसु । ०१४०४४२ ये पुत्रा जज्ञिरे शूराः समस्तांस्तान्निबोधत ॥ १४.४४। ०१४०४५१ भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ । ०१४०४५२ वृकदेवः सुनामायां गदश्चास्तां सुतावुभौ ॥ १४.४५। ०१४०४६१ अगावहं महात्मानं वृकदेवी व्यजायत । ०१४०४६२ कन्या त्रिगर्तराजस्य भार्या वै शिशिरायणेः ॥ १४.४६। ०१४०४७१ जिज्ञासां पौरुषे चक्रे न चस्कन्दे च पौरुषम् । ०१४०४७२ कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा ॥ १४.४७। ०१४०४८१ मिथ्याभिशस्तो गार्ग्यस्तु मन्युनातिसमीरितः । ०१४०४८२ घोषकन्यामुपादाय मैथुनायोपचक्रमे ॥ १४.४८। ०१४०४९१ गोपाली चाप्सरास्तस्य गोपस्त्रीवेषधारिणी । ०१४०४९२ धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् ॥ १४.४९। ०१४०५०१ मानुष्यां गर्गभार्यायां नियोगाच्छूलपाणिनः । ०१४०५०२ स कालयवनो नाम जज्ञे राजा महाबलः ॥ १४.५०। ०१४०५११ वृत्तपूर्वार्धकायस्तु सिंहसंहननो युवा । ०१४०५१२ अपुत्रस्य स राज्ञस्तु ववृधे ऽन्तःपुरे शिशुः ॥ १४.५१। ०१४०५२१ यवनस्य मुनिश्रेष्ठाः स कालयवनो ऽभवत् । ०१४०५२२ आयुध्यमानो नृपतिः पर्यपृच्छद्द्विजोत्तमम् ॥ १४.५२। ०१४०५३१ वृष्ण्यन्धककुलं तस्य नारदो ऽकथयद्विभुः । ०१४०५३२ अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात्तदा ॥ १४.५३। ०१४०५४१ दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम् । ०१४०५४२ ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् ॥ १४.५४। ०१४०५५१ समेता मन्त्रयामासुर्यवनस्य भयात्तदा । ०१४०५५२ कृत्वा विनिश्चयं सर्वे पलायनमरोचयन् ॥ १४.५५। ०१४०५६१ विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् । ०१४०५६२ कुशस्थलीं द्वारवतीं निवेशयितुमीप्सवः ॥ १४.५६। ०१४०५९१ इति कृष्णस्य जन्मेदं यः शुचिर्नियतेन्द्रियः । ०१४०५९२ पर्वसु श्रावयेद्विद्वाननृणः स सुखी भवेत् ॥ १४.५९। ०१५००१० लोमहर्षण उवाच ०१५००११ क्रोष्टोरथाभवत्पुत्रो वृजिनीवान्महायशाः । ०१५००१२ वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहाकृतां वरम् ॥ १५.१। ०१५००२१ स्वाहिपुत्रो ऽभवद्राजा उषद्गुर्वदतां वरः । ०१५००२२ महाक्रतुभिरीजे यो विविधैर्भूरिदक्षिणैः ॥ १५.२। ०१५००३१ ततः प्रसूतिमिच्छन्वै उषद्गुः सो ऽग्र्यमात्मजम् । ०१५००३२ जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः ॥ १५.३। ०१५००४१ आसीच्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः । ०१५००४२ शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः ॥ १५.४। ०१५००५१ पृथुश्रवाः पृथुयशा राजासीच्छाशिबिन्दवः । ०१५००५२ शंसन्ति च पुराणज्ञाः पार्थश्रवसमन्तरम् ॥ १५.५। ०१५००६१ अन्तरस्य सुयज्ञस्तु सुयज्ञतनयो ऽभवत् । ०१५००६२ उषतो यज्ञमखिलं स्वधर्मे च कृतादरः ॥ १५.६। ०१५००७१ शिनेयुरभवत्पुत्र उषतः शत्रुतापनः । ०१५००७२ मरुतस्तस्य तनयो राजर्षिरभवन्नृपः ॥ १५.७। ०१५००८१ मरुतो ऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् । ०१५००८२ चचार विपुलं धर्मममर्षात्प्रत्यभागपि ॥ १५.८। ०१५००९१ स सत्प्रसूतिमिच्छन्वै सुतं कम्बलबर्हिषः । ०१५००९२ बभूव रुक्मकवचः शतप्रसवतः सुतः ॥ १५.९। ०१५०१०१ निहत्य रुक्मकवचः शतं कवचिनां रणे । ०१५०१०२ धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् ॥ १५.१०। ०१५०१११ जज्ञे च रुक्मकवचात्परजित्परवीरहा । ०१५०११२ जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजिताः ॥ १५.११। ०१५०१२१ रुक्मेषुः पृथुरुक्मश्च ज्यामघः पालितो हरिः । ०१५०१२२ पालितं च हरिं चैव विदेहेभ्यः पिता ददौ ॥ १५.१२। ०१५०१३१ रुक्मेषुरभवद्राजा पृथुरुक्मस्य संश्रयात् । ०१५०१३२ ताभ्यां प्रव्राजितो राजा ज्यामघो ऽवसदाश्रमे ॥ १५.१३। ०१५०१४१ प्रशान्तश्च तदा राजा ब्राह्मणैश्चावबोधितः । ०१५०१४२ जगाम धनुरादाय देशमन्यं ध्वजी रथी ॥ १५.१४। ०१५०१५१ नर्मदाकूलमेकाकीमेकलां मृत्तिकावतीम् । ०१५०१५२ ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः ॥ १५.१५। ०१५०१६१ ज्यामघस्याभवद्भार्या शैब्या बलवती सती । ०१५०१६२ अपुत्रो ऽपि स राजा वै नान्यां भार्यामविन्दत ॥ १५.१६। ०१५०१७१ तस्यासीद्विजयो युद्धे तत्र कन्यामवाप सः । ०१५०१७२ भार्यामुवाच सन्त्रस्तः स्नुषेति स जनेश्वरः ॥ १५.१७। ०१५०१८१ एतच्छ्रुत्वाब्रवीद्देवी कस्य देव स्नुषेति वै । ०१५०१८२ अब्रवीत्तदुपश्रुत्य ज्यामघो राजसत्तमः ॥ १५.१८। ०१५०१९० राजोवाच ०१५०१९१ यस्ते जनिष्यते पुत्रस्तस्य भार्योपपादिता ॥ १५.१९। ०१५०२०० लोमहर्षण उवाच ०१५०२०१ उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत । ०१५०२०२ पुत्रं विदर्भं सुभागा शैब्या परिणता सती ॥ १५.२०। ०१५०२११ राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ । ०१५०२१२ पश्चाद्विदर्भो ऽजनयच्छूरौ रणविशारदौ ॥ १५.२१। ०१५०२२१ भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजो ऽभवत् । ०१५०२२२ कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् ॥ १५.२२। ०१५०२३१ धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः । ०१५०२३२ आवन्तश्च दशार्हश्च बली विषहरश्च सः ॥ १५.२३। ०१५०२४१ दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते । ०१५०२४२ जीमूतपुत्रो विकृतिस्तस्य भीमरथः स्मृतः ॥ १५.२४। ०१५०२५१ अथ भीमरथस्यासीत्पुत्रो नवरथस्तथा । ०१५०२५२ तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः ॥ १५.२५। ०१५०२६१ तस्मात्करम्भः कारम्भिर्देवरातो ऽभवन्नृपः । ०१५०२६२ देवक्षत्रो ऽभवत्तस्य वृद्धक्षत्रो महायशाः ॥ १५.२६। ०१५०२७१ देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः । ०१५०२७२ मधूनां वंशकृद्राजा मधुर्मधुरवागपि ॥ १५.२७। ०१५०२८१ मधोर्जज्ञे ऽथ वैदर्भ्यां पुरुद्वान्पुरुषोत्तमः । ०१५०२८२ ऐक्ष्वाकी चाभवद्भार्या मधोस्तस्यां व्यजायत ॥ १५.२८। ०१५०२९१ सत्वान्सर्वगुणोपेतः सात्वता कीर्तिवर्धनः । ०१५०२९२ इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः । ०१५०२९३ युज्यते परमप्रीत्या प्रजावांश्च भवेत्सदा ॥ १५.२९। ०१५०३०० लोमहर्षण उवाच ०१५०३०१ सत्वतः सत्त्वसम्पन्नान्कौशल्या सुषुवे सुतान् । ०१५०३०२ भागिनं भजमानं च दिव्यं देवावृधं नृपम् ॥ १५.३०। ०१५०३११ अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम् । ०१५०३१२ तेषां विसर्गाश्चत्वारो विस्तरेणेह कीर्तिताः ॥ १५.३१। ०१५०३२१ भजमानस्य सृञ्जय्यौ बाह्यकाथोपबाह्यका । ०१५०३२२ आस्तां भार्ये तयोस्तस्माज्जज्ञिरे बहवः सुताः ॥ १५.३२। ०१५०३३१ क्रिमिश्च क्रमणश्चैव धृष्टः शूरः पुरञ्जयः । ०१५०३३२ एते बाह्यकसृञ्जय्यां भजमानाद्विजज्ञिरे ॥ १५.३३। ०१५०३४१ आयुताजित्सहस्राजिच्छताजित्त्वथ दासकः । ०१५०३४२ उपबाह्यकसृञ्जय्यां भजमानाद्विजज्ञिरे ॥ १५.३४। ०१५०३५१ यज्वा देवावृधो राजा चचार विपुलं तपः । ०१५०३५२ पुत्रः सर्वगुणोपेतो मम स्यादिति निश्चितः ॥ १५.३५। ०१५०३६१ संयुज्यमानस्तपसा पर्णाशाया जलं स्पृशन् । ०१५०३६२ सदोपस्पृशतस्तस्य चकार प्रियमापगा ॥ १५.३६। ०१५०३७१ चिन्तयाभिपरीता सा न जगामैव निश्चयम् । ०१५०३७२ कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा ॥ १५.३७। ०१५०३८१ नाध्यगच्छत्तु तां नारीं यस्यामेवंविधः सुतः । ०१५०३८२ भवेत्तस्मात्स्वयं गत्वा भवाम्यस्य सहानुगा ॥ १५.३८। ०१५०३९१ अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः । ०१५०३९२ वरयामास नृपतिं तामियेष च स प्रभुः ॥ १५.३९। ०१५०४०१ तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः । ०१५०४०२ अथ सा दशमे मासि सुषुवे सरितां वरा ॥ १५.४०। ०१५०४११ पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधं द्विजाः । ०१५०४१२ अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम् ॥ १५.४१। ०१५०४२१ गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनः । ०१५०४२२ यथैवाग्रे तथा दूरात्पश्यामस्तावदन्तिकात् ॥ १५.४२। ०१५०४३१ बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः । ०१५०४३२ षष्टिश्च षट्च पुरुषाः सहस्राणि च सप्त च ॥ १५.४३। ०१५०४४१ एते ऽमृतत्वं प्राप्ता वै बभ्रोर्देवावृधादपि । ०१५०४४२ यज्वा दानपतिर्धीमान्ब्रह्मण्यः सुदृढायुधः ॥ १५.४४। ०१५०४५१ तस्यान्ववायः सुमहान्भोजा ये सार्तिकावताः । ०१५०४५२ अन्धकात्काश्यदुहिता चतुरो ऽलभतात्मजान् ॥ १५.४५। ०१५०४६१ कुकुरं भजमानं च ससकं बलबर्हिषम् । ०१५०४६२ कुकुरस्य सुतो वृष्टिर्वृष्टेस्तु तनयस्तथा ॥ १५.४६। ०१५०४७१ कपोतरोमा तस्याथ तिलिरिस्तनयो ऽभवत् । ०१५०४७२ जज्ञे पुनर्वसुस्तस्मादभिजिच्च पुनर्वसोः ॥ १५.४७। ०१५०४८१ तथा वै पुत्रमिथुनं बभूवाभिजितः किल । ०१५०४८२ आहुकः श्राहुकश्चैव ख्यातौ ख्यातिमतां वरौ ॥ १५.४८। ०१५०४९१ इमां चोदाहरन्त्यत्र गाथां प्रति तमाहुकम् । ०१५०४९२ श्वेतेन परिवारेण किशोरप्रतिमो महान् ॥ १५.४९। ०१५०५०१ अशीतिवर्मणा युक्त आहुकः प्रथमं व्रजेत् । ०१५०५०२ नापुत्रवान्नाशतदो नासहस्रशतायुषः ॥ १५.५०। ०१५०५११ नाशुद्धकर्मा नायज्वा यो भोजमभितो व्रजेत् । ०१५०५१२ पूर्वस्यां दिशि नागानां भोजस्य प्रययुः किल ॥ १५.५१। ०१५०५२१ सोमात्सङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् । ०१५०५२२ रथानां मेघघोषाणां सहस्राणि दशैव तु ॥ १५.५२। ०१५०५३१ रौप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः । ०१५०५३२ तावत्येव सहस्राणि उत्तरस्यां तथा दिशि ॥ १५.५३। ०१५०५४१ आभूमिपाला भोजास्तु सन्ति ज्याकिङ्किणीकिनः । ०१५०५४२ आहुः किं चाप्यवन्तिभ्यः स्वसारं ददुरन्धकाः ॥ १५.५४। ०१५०५५१ आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः । ०१५०५५२ देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ॥ १५.५५। ०१५०५६१ देवकस्याभवन्पुत्राश्चत्वारस्त्रिदशोपमाः । ०१५०५६२ देववानुपदेवश्च सन्देवो देवरक्षितः ॥ १५.५६। ०१५०५७१ कुमार्यः सप्त चास्याथ वसुदेवाय ता ददौ । ०१५०५७२ देवकी शान्तिदेवा च सुदेवा देवरक्षिता ॥ १५.५७। ०१५०५८१ वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी । ०१५०५८२ नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः ॥ १५.५८। ०१५०५९१ न्यग्रोधश्च सुनामा च तथा कङ्कः सुभूषणः । ०१५०५९२ राष्ट्रपालो ऽथ सुतनुरनावृष्टिस्तु पुष्टिमान् ॥ १५.५९। ०१५०६०१ तेषां स्वसारः पञ्चासन्कंसा कंसवती तथा । ०१५०६०२ सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ॥ १५.६०। ०१५०६११ उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः । ०१५०६१२ कुकुराणामिमं वंशं धारयन्नमितौजसाम् ॥ १५.६१। ०१५०६२१ आत्मनो विपुलं वंशं प्रजावानाप्नुयान्नरः ॥ १५.६२। ०१६००१० लोमहर्षण उवाच ०१६००११ भजमानस्य पुत्रो ऽथ रथमुख्यो विदूरथः । ०१६००१२ राजाधिदेवः शूरस्तु विदूरथसुतो ऽभवत् ॥ १६.१। ०१६००२१ राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः । ०१६००२२ दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः ॥ १६.२। ०१६००३१ शमी च दण्डशर्मा च दन्तशत्रुश्च शत्रुजित् । ०१६००३२ श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः ॥ १६.३। ०१६००४१ शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः । ०१६००४२ स्वयम्भोजः स्वयम्भोजाद्भदिकः सम्बभूव ह ॥ १६.४। ०१६००५१ तस्य पुत्रा बभूवुर्हि सर्वे भीमपराक्रमाः । ०१६००५२ कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः ॥ १६.५। ०१६००६१ देवान्तश्च नरान्तश्च भिषग्वैतरणश्च यः । ०१६००६२ सुदान्तश्चातिदान्तश्च निकाश्यः कामदम्भकः ॥ १६.६। ०१६००७१ देवान्तस्याभवत्पुत्रो विद्वान्कम्बलबर्हिषः । ०१६००७२ असमौजाः सुतस्तस्य नासमौजाश्च तावुभौ ॥ १६.७। ०१६००८१ अजातपुत्राय सुतान्प्रददावसमौजसे । ०१६००८२ सुदंष्ट्रश्च सुचारुश्च कृष्ण इत्यन्धकाः स्मृताः ॥ १६.८। ०१६००९१ गान्धारी चैव माद्री च क्रोष्टुभार्ये बभूवतुः । ०१६००९२ गान्धारी जनयामास अनमित्रं महाबलम् ॥ १६.९। ०१६०१०१ माद्री युधाजितं पुत्रं ततो वै देवमीधुषम् । ०१६०१०२ अनमित्रममित्राणां जेतारमपराजितम् ॥ १६.१०। ०१६०१११ अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः । ०१६०११२ प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ ॥ १६.११। ०१६०१२१ प्रसेनो द्वारवत्यां तु निवसन्यो महामणिम् । ०१६०१२२ दिव्यं स्यमन्तकं नाम स सूर्यादुपलब्धवान् ॥ १६.१२। ०१६०१३१ तस्य सत्राजितः सूर्यः सखा प्राणसमो ऽभवत् । ०१६०१३२ स कदाचिन्निशापाये रथेन रथिनां वरः ॥ १६.१३। ०१६०१४१ तोयकूलमपः स्प्रष्टुमुपस्थातुं ययौ रविम् । ०१६०१४२ तस्योपतिष्ठतः सूर्यं विवस्वानग्रतः स्थितः ॥ १६.१४। ०१६०१५१ विस्पष्टमूर्तिर्भगवांस्तेजोमण्डलवान्विभुः । ०१६०१५२ अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ॥ १६.१५। ०१६०१६१ यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते । ०१६०१६२ तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ॥ १६.१६। ०१६०१७१ को विशेषो ऽस्ति मे त्वत्तः सख्येनोपगतस्य वै । ०१६०१७२ एतच्छ्रुत्वा तु भगवान्मणिरत्नं स्यमन्तकम् ॥ १६.१७। ०१६०१८१ स्वकण्ठादवमुच्याथ एकान्ते न्यस्तवान्विभुः । ०१६०१८२ ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ॥ १६.१८। ०१६०१९१ प्रीतिमानथ तं दृष्ट्वा मुहूर्तं कृतवान्कथाम् । ०१६०१९२ तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् ॥ १६.१९। ०१६०२०१ लोकान्भासयसे सर्वान्येन त्वं सततं प्रभो । ०१६०२०२ तदेतन्मणिरत्नं मे भगवन्दातुमर्हसि ॥ १६.२०। ०१६०२११ ततः स्यमन्तकमणिं दत्तवान्भास्करस्तदा । ०१६०२१२ स तमाबध्य नगरीं प्रविवेश महीपतिः ॥ १६.२१। ०१६०२२१ तं जनाः पर्यधावन्त सूर्यो ऽयं गच्छतीति ह । ०१६०२२२ स्वां पुरीं स विसिष्माय राजा त्वन्तःपुरं तथा ॥ १६.२२। ०१६०२३१ तं प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् । ०१६०२३२ ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम् ॥ १६.२३। ०१६०२४१ स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने । ०१६०२४२ कालवर्षी च पर्जन्यो न च व्याधिभयं ह्यभूत् ॥ १६.२४। ०१६०२५१ लिप्सां चक्रे प्रसेनस्य मणिरत्ने स्यमन्तके । ०१६०२५२ गोविन्दो न च तं लेभे शक्तो ऽपि न जहार सः ॥ १६.२५। ०१६०२६१ कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः । ०१६०२६२ स्यमन्तककृते सिंहाद्वधं प्राप वनेचरात् ॥ १६.२६। ०१६०२७१ अथ सिंहं प्रधावन्तमृक्षराजो महाबलः । ०१६०२७२ निहत्य मणिरत्नं तदादाय प्राविशद्गुहाम् ॥ १६.२७। ०१६०२८१ ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् । ०१६०२८२ प्रार्थनां तां मणेर्बद्ध्वा सर्व एव शशङ्किरे ॥ १६.२८। ०१६०२९१ स शङ्क्यमानो धर्मात्मा अकारी तस्य कर्मणः । ०१६०२९२ आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ ॥ १६.२९। ०१६०३०१ यत्र प्रसेनो मृगयां व्यचरत्तत्र चाप्यथ । ०१६०३०२ प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः ॥ १६.३०। ०१६०३११ ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिमुत्तमम् । ०१६०३१२ अन्वेषयन्परिश्रान्तः स ददर्श महामनाः ॥ १६.३१। ०१६०३२१ साश्वं हतं प्रसेनं तु नाविन्दत च तन्मणिम् । ०१६०३२२ अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ १६.३२। ०१६०३३१ ऋक्षेण निहतो दृष्टः पदैरृक्षस्तु सूचितः । ०१६०३३२ पदैस्तैरन्वियायाथ गुहामृक्षस्य माधवः ॥ १६.३३। ०१६०३४१ स हि ऋक्षबिले वाणीं शुश्राव प्रमदेरिताम् । ०१६०३४२ धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः ॥ १६.३४। ०१६०३५१ क्रीडयन्त्या च मणिना मा रोदीरित्यथेरिताम् ॥ १६.३५। ०१६०३६० धात्र्युवाच ०१६०३६१ सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः । ०१६०३६२ सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ १६.३६। ०१६०३७१ व्यक्तितस्तस्य शब्दस्य तूर्णमेव बिलं ययौ । ०१६०३७२ प्रविश्य तत्र भगवांस्तदृक्षबिलमञ्जसा ॥ १६.३७। ०१६०३८१ स्थापयित्वा बिलद्वारे यदूंल्लाङ्गलिना सह । ०१६०३८२ शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श सः ॥ १६.३८। ०१६०३९१ युयुधे वासुदेवस्तु बिले जाम्बवता सह । ०१६०३९२ बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ॥ १६.३९। ०१६०४०१ प्रविष्टे ऽथ बिले कृष्णे बलदेवपुरःसराः । ०१६०४०२ पुरीं द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ॥ १६.४०। ०१६०४११ वासुदेवो ऽपि निर्जित्य जाम्बवन्तं महाबलम् । ०१६०४१२ लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम् ॥ १६.४१। ०१६०४२१ मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये । ०१६०४२२ अनुनीयर्क्षराजं तु निर्ययौ च ततो बिलात् ॥ १६.४२। ०१६०४३१ उपायाद्द्वारकां कृष्णः स विनीतैः पुरःसरैः । ०१६०४३२ एवं स मणिमाहृत्य विशोध्यात्मानमच्युतः ॥ १६.४३। ०१६०४४१ ददौ सत्राजिते तं वै सर्वसात्वतसंसदि । ०१६०४४२ एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना ॥ १६.४४। ०१६०४५१ आत्मा विशोधितः पापाद्विनिर्जित्य स्यमन्तकम् । ०१६०४५२ सत्राजितो दश त्वासन्भार्यास्तासां शतं सुताः ॥ १६.४५। ०१६०४६१ ख्यातिमन्तस्त्रयस्तेषां भगङ्कारस्तु पूर्वजः । ०१६०४६२ वीरो वातपतिश्चैव वसुमेधस्तथैव च ॥ १६.४६। ०१६०४७१ कुमार्यश्चापि तिस्रो वै दिक्षु ख्याता द्विजोत्तमाः । ०१६०४७२ सत्यभामोत्तमा तासां व्रतिनी च दृढव्रता ॥ १६.४७। ०१६०४८१ तथा प्रस्वापिनी चैव भार्यां कृष्णाय तां ददौ । ०१६०४८२ सभाक्षो भङ्गकारिस्तु नावेयश्च नरोत्तमौ ॥ १६.४८। ०१६०४९१ जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा । ०१६०४९२ माद्र्याः पुत्रो ऽथ जज्ञे ऽथ वृष्णिपुत्रो युधाजितः ॥ १६.४९। ०१६०५०१ जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा । ०१६०५०२ श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ॥ १६.५०। ०१६०५११ गान्दिनीं नाम तस्याश्च गाः सदा प्रददौ पिता । ०१६०५१२ तस्यां जज्ञे महाबाहुः श्रुतवानतिथिप्रियः ॥ १६.५१। ०१६०५२१ अक्रूरो ऽथ महाभागो जज्ञे विपुलदक्षिणः । ०१६०५२२ उपमद्गुस्तथा मद्गुर्मुदरश्चारिमर्दनः ॥ १६.५२। ०१६०५३१ आरिक्षेपस्तथोपेक्षः शत्रुहा चारिमेजयः । ०१६०५३२ धर्मभृच्चापि धर्मा च गृध्रभोजान्धकस्तथा ॥ १६.५३। ०१६०५४१ आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना । ०१६०५४२ विश्रुताश्वस्य महिषी कन्या चास्य वसुन्धरा ॥ १६.५४। ०१६०५५१ रूपयौवनसम्पन्ना सर्वसत्त्वमनोहरा । ०१६०५५२ अक्रूरेणोग्रसेनायां सुतौ वै कुलनन्दनौ ॥ १६.५५। ०१६०५६१ वसुदेवश्चोपदेवश्च जज्ञाते देववर्चसौ । ०१६०५६२ चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च ॥ १६.५६। ०१६०५७१ अश्वग्रीवो ऽश्वबाहुश्च सुपार्श्वकगवेषणौ । ०१६०५७२ अरिष्टनेमिश्च सुता धर्मो धर्मभृदेव च ॥ १६.५७। ०१६०५८१ सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ । ०१६०५८२ इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम् ॥ १६.५८। ०१६०५९१ वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन ॥ १६.५९। ०१७००१० लोमहर्षण उवाच ०१७००११ यत्तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् । ०१७००१२ ददावहारयद्बभ्रुर्भोजेन शतधन्वना ॥ १७.१। ०१७००२१ सदा हि प्रार्थयामास सत्यभामामनिन्दिताम् । ०१७००२२ अक्रूरो ऽन्तरमन्विष्यन्मणिं चैव स्यमन्तकम् ॥ १७.२। ०१७००३१ सत्राजितं ततो हत्वा शतधन्वा महाबलः । ०१७००३२ रात्रौ तं मणिमादाय ततो ऽक्रूराय दत्तवान् ॥ १७.३। ०१७००४१ अक्रूरस्तु तदा विप्रा रत्नमादाय चोत्तमम् । ०१७००४२ समयं कारयां चक्रे नावेद्यो ऽहं त्वयेत्युत ॥ १७.४। ०१७००५१ वयमभ्युत्प्रपत्स्यामः कृष्णेन त्वां प्रधर्षितम् । ०१७००५२ ममाद्य द्वारका सर्वा वशे तिष्ठत्यसंशयम् ॥ १७.५। ०१७००६१ हते पितरि दुःखार्ता सत्यभामा मनस्विनी । ०१७००६२ प्रययौ रथमारुह्य नगरं वारणावतम् ॥ १७.६। ०१७००७१ सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः । ०१७००७२ भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् ॥ १७.७। ०१७००८१ पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम् । ०१७००८२ कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥ १७.८। ०१७००९१ ततस्त्वरितमागम्य द्वारकां मधुसूदनः । ०१७००९२ पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥ १७.९। ०१७०१०० श्रीकृष्ण उवाच ०१७०१०१ हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना । ०१७०१०२ स्यमन्तकस्तु मद्नामी तस्य प्रभुरहं विभो ॥ १७.१०। ०१७०१११ तदारोह रथं शीघ्रं भोजं हत्वा महारथम् । ०१७०११२ स्यमन्तको महाबाहो अस्माकं स भविष्यति ॥ १७.११। ०१७०१२० लोमहर्षण उवाच ०१७०१२१ ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः । ०१७०१२२ शतधन्वा ततो ऽक्रूरं सर्वतोदिशमैक्षत ॥ १७.१२। ०१७०१३१ संरब्धौ तावुभौ तत्र दृष्ट्वा भोजजनार्दनौ । ०१७०१३२ शक्तो ऽपि शापाद्धार्दिक्यमक्रूरो नान्वपद्यत ॥ १७.१३। ०१७०१४१ अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः । ०१७०१४२ योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥ १७.१४। ०१७०१५१ विख्याता हृदया नाम शतयोजनगामिनी । ०१७०१५२ भोजस्य वडवा विप्रा यया कृष्णमयोधयत् ॥ १७.१५। ०१७०१६१ क्षीणां जवेन हृदयामध्वनः शतयोजने । ०१७०१६२ दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानमर्दयत् ॥ १७.१६। ०१७०१७१ ततस्तस्या हतायास्तु श्रमात्खेदाच्च भो द्विजाः । ०१७०१७२ खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ १७.१७। ०१७०१८० श्रीकृष्ण उवाच ०१७०१८१ तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया । ०१७०१८२ पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ १७.१८। ०१७०१९१ पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः । ०१७०१९२ मिथिलामभितो विप्रा जघान परमास्त्रवित् ॥ १७.१९। ०१७०२०१ स्यमन्तकं च नापश्यद्धत्वा भोजं महाबलम् । ०१७०२०२ निवृत्तं चाब्रवीत्कृष्णं मणिं देहीति लाङ्गली ॥ १७.२०। ०१७०२११ नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः । ०१७०२१२ धिक्षब्दपूर्वमसकृत्प्रत्युवाच जनार्दनम् ॥ १७.२१। ०१७०२२० बलराम उवाच ०१७०२२१ भ्रातृत्वान्मर्षयाम्येष स्वस्ति ते ऽस्तु व्रजाम्यहम् । ०१७०२२२ कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ १७.२२। ०१७०२३१ प्रविवेश ततो रामो मिथिलामरिमर्दनः । ०१७०२३२ सर्वकामैरुपहृतैर्मिथिलेनाभिपूजितः ॥ १७.२३। ०१७०२४१ एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः । ०१७०२४२ नानारूपान्क्रतून्सर्वानाजहार निरर्गलान् ॥ १७.२४। ०१७०२५१ दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह । ०१७०२५२ स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ॥ १७.२५। ०१७०२६१ अथ रत्नानि चान्यानि धनानि विविधानि च । ०१७०२६२ षष्टिं वर्षाणि धर्मात्मा यज्ञेष्वेव न्ययोजयत् ॥ १७.२६। ०१७०२७१ अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः । ०१७०२७२ बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ १७.२७। ०१७०२८१ अथ दुर्योधनो राजा गत्वा स मिथिलां प्रभुः । ०१७०२८२ गदाशिक्षां ततो दिव्यां बलदेवादवाप्तवान् ॥ १७.२८। ०१७०२९१ सम्प्रसाद्य ततो रामो वृष्ण्यन्धकमहारथैः । ०१७०२९२ आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ १७.२९। ०१७०३०१ अक्रूरश्चान्धकैः सार्धमायातः पुरुषर्षभः । ०१७०३०२ हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः ॥ १७.३०। ०१७०३११ ज्ञातिभेदभयात्कृष्णस्तमुपेक्षितवांस्तदा । ०१७०३१२ अपयाते तदाक्रूरे नावर्षत्पाकशासनः ॥ १७.३१। ०१७०३२१ अनावृष्ट्या तदा राष्ट्रमभवद्बहुधा कृशम् । ०१७०३२२ ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ १७.३२। ०१७०३३१ पुनर्द्वारवतीं प्राप्ते तस्मिन्दानपतौ ततः । ०१७०३३२ प्रववर्ष सहस्राक्षः कक्षे जलनिधेस्तदा ॥ १७.३३। ०१७०३४१ कन्यां च वासुदेवाय स्वसारं शीलसम्मताम् । ०१७०३४२ अक्रूरः प्रददौ धीमान्प्रीत्यर्थं मुनिसत्तमाः ॥ १७.३४। ०१७०३५१ अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् । ०१७०३५२ सभामध्यगतः प्राह तमक्रूरं जनार्दनः ॥ १७.३५। ०१७०३६० श्रीकृष्ण उवाच ०१७०३६१ यत्तद्रत्नं मणिवरं तव हस्तगतं विभो । ०१७०३६२ तत्प्रयच्छ च मानार्ह मयि मानार्यकं कृथाः ॥ १७.३६। ०१७०३७१ षष्टिवर्षगते काले यो रोषो ऽभून्ममानघ । ०१७०३७२ स संरूढो ऽसकृत्प्राप्तस्ततः कालात्ययो महान् ॥ १७.३७। ०१७०३८१ स ततः कृष्णवचनात्सर्वसात्वतसंसदि । ०१७०३८२ प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ १७.३८। ०१७०३९१ ततस्तमार्जवात्प्राप्तं बभ्रोर्हस्तादरिन्दमः । ०१७०३९२ ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः ॥ १७.३९। ०१७०४०१ स कृष्णहस्तात्सम्प्राप्तं मणिरत्नं स्यमन्तकम् । ०१७०४०२ आबध्य गान्दिनीपुत्रो विरराजांशुमानिव ॥ १७.४०। ०१८००१० मुनय ऊचुः ०१८००११ अहो सुमहदाख्यानं भवता परिकीर्तितम् । ०१८००१२ भारतानां च सर्वेषां पार्थिवानां तथैव च ॥ १८.१। ०१८००२१ देवानां दानवानां च गन्धर्वोरगरक्षसाम् । ०१८००२२ दैत्यानामथ सिद्धानां गुह्यकानां तथैव च ॥ १८.२। ०१८००३१ अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः । ०१८००३२ विविधाश्च कथा दिव्या जन्म चाग्र्यमनुत्तमम् ॥ १८.३। ०१८००४१ सृष्टिः प्रजापतेः सम्यक्त्वया प्रोक्ता महामते । ०१८००४२ प्रजापतीनां सर्वेषां गुह्यकाप्सरसां तथा ॥ १८.४। ०१८००५१ स्थावरं जङ्गमं सर्वमुत्पन्नं विविधं जगत् । ०१८००५२ त्वया प्रोक्तं महाभाग श्रुतं चैतन्मनोहरम् ॥ १८.५। ०१८००६१ कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा । ०१८००६२ मनःकर्णसुखं सम्यक्प्रीणात्यमृतसम्मितम् ॥ १८.६। ०१८००७१ इदानीं श्रोतुमिच्छामः सकलं मण्डलं भुवः । ०१८००७२ वक्तुमर्हसि सर्वज्ञ परं कौतूहलं हि नः ॥ १८.७। ०१८००८१ यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः । ०१८००८२ वनानि सरितः पुण्य-देवादीनां महामते ॥ १८.८। ०१८००९१ यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् । ०१८००९२ संस्थानमस्य जगतो यथावद्वक्तुमर्हसि ॥ १८.९। ०१८०१०० लोमहर्षण उवाच ०१८०१०१ मुनयः श्रूयतामेतत्सङ्क्षेपाद्वदतो मम । ०१८०१०२ नास्य वर्षशतेनापि वक्तुं शक्यो ऽतिविस्तरः ॥ १८.१०। ०१८०१११ जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विजाः । ०१८०११२ कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ १८.११। ०१८०१२१ एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । ०१८०१२२ लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥ १८.१२। ०१८०१३१ जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः । ०१८०१३२ तस्यापि मध्ये विप्रेन्द्रा मेरुः कनकपर्वतः ॥ १८.१३। ०१८०१४१ चतुरशीतिसाहस्रैर्योजनैस्तस्य चोच्छ्रयः । ०१८०१४२ प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ १८.१४। ०१८०१५१ मूले षोडशसाहस्रैर्विस्तारस्तस्य सर्वतः । ०१८०१५२ भूपद्मस्यास्य शैलो ऽसौ कर्णिकाकारसंस्थितः ॥ १८.१५। ०१८०१६१ हिमवान्हेमकूटश्च निषधस्तस्य दक्षिणे । ०१८०१६२ नीलः श्वेतश्च श‍ृङ्गी च उत्तरे वर्षपर्वताः ॥ १८.१६। ०१८०१७१ लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे । ०१८०१७२ सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ १८.१७। ०१८०१८१ भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् । ०१८०१८२ हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ॥ १८.१८। ०१८०१९१ रम्यकं चोत्तरं वर्षं तस्यैव तु हिरण्मयम् । ०१८०१९२ उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ १८.१९। ०१८०२०१ नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः । ०१८०२०२ इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥ १८.२०। ०१८०२११ मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् । ०१८०२१२ इलावृतं महाभागाश्चत्वारश्चात्र पर्वताः ॥ १८.२१। ०१८०२२१ विष्कम्भा वितता मेरोर्योजनायुतविस्तृताः । ०१८०२२२ पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ १८.२२। ०१८०२३१ विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः । ०१८०२३२ कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च ॥ १८.२३। ०१८०२४१ एकादशशतायामाः पादपा गिरिकेतवः । ०१८०२४२ जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्द्विजोत्तमाः ॥ १८.२४। ०१८०२५१ महागजप्रमाणानि जम्ब्वास्तस्याः फलानि वै । ०१८०२५२ पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ १८.२५। ०१८०२६१ रसेन तेषां विख्याता तत्र जम्बूनदीति वै । ०१८०२६२ सरित्प्रवर्तते सा च पीयते तन्निवासिभिः ॥ १८.२६। ०१८०२७१ न खेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । ०१८०२७२ तत्पानस्वस्थमनसां जनानां तत्र जायते ॥ १८.२७। ०१८०२८१ तीरमृत्तद्रसं प्राप्य सुखवायुविशोषिता । ०१८०२८२ जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ १८.२८। ०१८०२९१ भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । ०१८०२९२ वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये त्विलावृतम् ॥ १८.२९। ०१८०३०१ वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । ०१८०३०२ वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ १८.३०। ०१८०३११ अरुणोदं महाभद्रमसितोदं समानसम् । ०१८०३१२ सरांस्येतानि चत्वारि देवभोग्यानि सर्वदा ॥ १८.३१। ०१८०३२१ शान्तवांश्चक्रकुञ्जश्च कुररी माल्यवांस्तथा । ०१८०३२२ वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ १८.३२। ०१८०३३१ त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । ०१८०३३२ निषधादयो दक्षिणतस्तस्य केसरपर्वताः ॥ १८.३३। ०१८०३४१ शिखिवासः सवैदूर्यः कपिलो गन्धमादनः । ०१८०३४२ जानुधिप्रमुखास्तद्वत्पश्चिमे केसराचलाः ॥ १८.३४। ०१८०३५१ मेरोरनन्तरास्ते च जठरादिष्ववस्थिताः । ०१८०३५२ शङ्खकूटो ऽथ ऋषभो हंसो नागस्तथापराः ॥ १८.३५। ०१८०३६१ कालञ्जराद्याश्च तथा उत्तरे केसराचलाः । ०१८०३६२ चतुर्दश सहस्राणि योजनानां महापुरी ॥ १८.३६। ०१८०३७१ मेरोरुपरि विप्रेन्द्रा ब्रह्मणः कथिता दिवि । ०१८०३७२ तस्यां समन्ततश्चाष्टौ दिशासु विदिशासु च ॥ १८.३७। ०१८०३८१ इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः । ०१८०३८२ विष्णुपादविनिष्क्रान्ता प्लावयन्तीन्दुमण्डलम् ॥ १८.३८। ०१८०३९१ समन्ताद्ब्रह्मणः पुर्यां गङ्गा पतति वै दिवि । ०१८०३९२ सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत ॥ १८.३९। ०१८०४०१ सीता चालकनन्दा च चक्षुर्बध्रा च वै क्रमात् । ०१८०४०२ पूर्वेण सीता शैलाच्च शैलं यान्त्यन्तरिक्षगा ॥ १८.४०। ०१८०४११ ततश्च पूर्ववर्षेण भद्राश्वेनैति सार्णवम् । ०१८०४१२ तथैवालकनन्दा च दक्षिणेनैत्य भारतम् ॥ १८.४१। ०१८०४२१ प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः । ०१८०४२२ चक्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः ॥ १८.४२। ०१८०४३१ पश्चिमं केतुमालाख्यं वर्षमन्वेति सार्णवम् । ०१८०४३२ भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् ॥ १८.४३। ०१८०४४१ अतीत्योत्तरमम्भोधिं समभ्येति द्विजोत्तमाः । ०१८०४४२ आनीलनिषधायामौ माल्यवद्गन्धमादनौ ॥ १८.४४। ०१८०४५१ तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः । ०१८०४५२ भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ॥ १८.४५। ०१८०४६१ पत्त्राणि लोकशैलस्य मर्यादाशैलबाह्यतः । ०१८०४६२ जठरो देवकूटश्च मर्यादापर्वतावुभौ ॥ १८.४६। ०१८०४७१ तौ दक्षिणोत्तरायामावानीलनिषधायतौ । ०१८०४७२ गन्धमादनकैलासौ पूर्वपश्चात्तु तावुभौ ॥ १८.४७। ०१८०४८१ अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ । ०१८०४८२ निषधः पारियात्रश्च मर्यादापर्वतावुभौ ॥ १८.४८। ०१८०४९१ तौ दक्षिणोत्तरायामावानीलनिषधायतौ । ०१८०४९२ मेरोः पश्चिमदिग्भागे यथा पूर्वौ तथा स्थितौ ॥ १८.४९। ०१८०५०१ त्रिश‍ृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्वतौ । ०१८०५०२ पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ १८.५०। ०१८०५११ इत्येते हि मया प्रोक्ता मर्यादापर्वता द्विजाः । ०१८०५१२ जठरावस्थिता मेरोर्येषां द्वौ द्वौ चतुर्दिशम् ॥ १८.५१। ०१८०५२१ मेरोश्चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः । ०१८०५२२ शीतान्ताद्या द्विजास्तेषामतीव हि मनोहराः ॥ १८.५२। ०१८०५३१ शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः । ०१८०५३२ सुरम्याणि तथा तासु काननानि पुराणि च ॥ १८.५३। ०१८०५४१ लक्ष्मीविष्ण्वग्निसूर्येन्द्र-देवानां मुनिसत्तमाः । ०१८०५४२ तास्वायतनवर्याणि जुष्टानि नरकिन्नरैः ॥ १८.५४। ०१८०५५१ गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः । ०१८०५५२ क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम् ॥ १८.५५। ०१८०५६१ भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया द्विजाः । ०१८०५६२ नैतेषु पापकर्तारो यान्ति जन्मशतैरपि ॥ १८.५६। ०१८०५७१ भद्राश्वे भगवान्विष्णुरास्ते हयशिरा द्विजाः । ०१८०५७२ वाराहः केतुमाले तु भारते कूर्मरूपधृक् ॥ १८.५७। ०१८०५८१ मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते सनातनः । ०१८०५८२ विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः ॥ १८.५८। ०१८०५९१ सर्वस्याधारभूतो ऽसौ द्विजा आस्ते ऽखिलात्मकः । ०१८०५९२ यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तमाः ॥ १८.५९। ०१८०६०१ न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम् । ०१८०६०२ सुस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः ॥ १८.६०। ०१८०६११ दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः । ०१८०६१२ नैतेषु भौमान्यन्यानि क्षुत्पिपासादि नो द्विजाः ॥ १८.६१। ०१८०६२१ कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना । ०१८०६२२ सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः । ०१८०६२३ नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तमाः ॥ १८.६२। ०१९००१० लोमहर्षण उवाच ०१९००११ उत्तरेण समुद्रस्य हिमाद्रेश्चैव दक्षिणे । ०१९००१२ वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ १९.१। ०१९००२१ नवयोजनसाहस्रो विस्तारश्च द्विजोत्तमाः । ०१९००२२ कर्मभूमिरियं स्वर्गमपवर्गं च पृच्छताम् ॥ १९.२। ०१९००३१ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । ०१९००३२ विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ १९.३। ०१९००४१ अतः सम्प्राप्यते स्वर्गो मुक्तिमस्मात्प्रयाति वै । ०१९००४२ तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा द्विजाः ॥ १९.४। ०१९००५१ इतः स्वर्गश्च मोक्षश्च मध्यं चान्ते च गच्छति । ०१९००५२ न खल्वन्यत्र मर्त्यानां कर्म भूमौ विधीयते ॥ १९.५। ०१९००६१ भारतस्यास्य वर्षस्य नव भेदान्निशामय । ०१९००६२ इन्द्रद्वीपः कसेतुमांस्ताम्रपर्णो गभस्तिमान् ॥ १९.६। ०१९००७१ नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः । ०१९००७२ अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ॥ १९.७। ०१९००८१ योजनानां सहस्रं च द्वीपो ऽयं दक्षिणोत्तरात् । ०१९००८२ पूर्वे किरातास्तिष्ठन्ति पश्चिमे यवनाः स्थिताः ॥ १९.८। ०१९००९१ ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । ०१९००९२ इज्यायुद्धवणिज्याद्य-वृत्तिमन्तो व्यवस्थिताः ॥ १९.९। ०१९०१०१ शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः । ०१९०१०२ वेदस्मृतिमुखाश्चान्याः पारियात्रोद्भवा मुने ॥ १९.१०। ०१९०१११ नर्मदासुरमाद्याश्च नद्यो विन्ध्यविनिःसृताः । ०१९०११२ तापीपयोष्णीनिर्विन्ध्या-कावेरीप्रमुखा नदीः ॥ १९.११। ०१९०१२१ ऋक्षपादोद्भवा ह्येताः श्रुताः पापं हरन्ति याः । ०१९०१२२ गोदावरीभीमरथी-कृष्णवेण्यादिकास्तथा ॥ १९.१२। ०१९०१३१ सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः । ०१९०१३२ कृतमालाताम्रपर्णी-प्रमुखा मलयोद्भवाः ॥ १९.१३। ०१९०१४१ त्रिसान्ध्यर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः । ०१९०१४२ ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ॥ १९.१४। ०१९०१५१ आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः । ०१९०१५२ तास्विमे कुरुपञ्चाल-मध्यदेशादयो जनाः ॥ १९.१५। ०१९०१६१ पूर्वदेशादिकाश्चैव कामरूपनिवासिनः । ०१९०१६२ पौण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश्च सर्वशः ॥ १९.१६। ०१९०१७१ तथा परान्त्याः सौराष्ट्राः शूद्राभीरास्तथार्बुदाः । ०१९०१७२ मारुका मालवाश्चैव पारियात्रनिवासिनः ॥ १९.१७। ०१९०१८१ सौवीराः सैन्धवापन्नाः शाल्वाः शाकलवासिनः । ०१९०१८२ मद्रारामास्तथाम्बष्ठाः पारसीकादयस्तथा ॥ १९.१८। ०१९०१९१ आसां पिबन्ति सलिलं वसन्ति सरितां सदा । ०१९०१९२ समोपेता महाभाग हृष्टपुष्टजनाकुलाः ॥ १९.१९। ०१९०२०१ वसन्ति भारते वर्षे युगान्यत्र महामुने । ०१९०२०२ कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥ १९.२०। ०१९०२११ तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः । ०१९०२१२ दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ १९.२१। ०१९०२२१ पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते । ०१९०२२२ यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ १९.२२। ०१९०२३१ अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने । ०१९०२३२ यतो हि कर्मभूरेषा यतो ऽन्या भोगभूमयः ॥ १९.२३। ०१९०२४१ अत्र जन्मसहस्राणां सहस्रैरपि सत्तम । ०१९०२४२ कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयन् ॥ १९.२४। ०१९०२५१ गायन्ति देवाः किल गीतकानि । ०१९०२५२ धन्यास्तु ये भारतभूमिभागे । ०१९०२५३ स्वर्गापवर्गास्पदहेतुभूते । ०१९०२५४ भवन्ति भूयः पुरुषा मनुष्याः ॥ १९.२५। ०१९०२६१ कर्माण्यसङ्कल्पिततत्फलानि । ०१९०२६२ सन्न्यस्य विष्णौ परमात्मरूपे । ०१९०२६३ अवाप्य तां कर्ममहीमनन्ते । ०१९०२६४ तस्मिंल्लयं ये त्वमलाः प्रयान्ति ॥ १९.२६। ०१९०२७१ जानीम नो तत्कूवयं विलीने । ०१९०२७२ स्वर्गप्रदे कर्मणि देहबन्धम् । ०१९०२७३ प्राप्स्यन्ति धन्याः खलु ते मनुष्या । ०१९०२७४ ये भारतेनेन्द्रियविप्रहीनाः ॥ १९.२७। ०१९०२८१ नववर्षं च भो विप्रा जम्बूद्वीपमिदं मया । ०१९०२८२ लक्षयोजनविस्तारं सङ्क्षेपात्कथितं द्विजाः ॥ १९.२८। ०१९०२९१ जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः । ०१९०२९२ भो द्विजा वलयाकारः स्थितः क्षीरोदधिर्बहिः ॥ १९.२९। ०२०००१० लोमहर्षण उवाच ०२०००११ क्षारोदेन यथा द्वीपो जम्बूसञ्ज्ञो ऽभिवेष्टितः । ०२०००१२ संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥ २०.१। ०२०००२१ जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितः । ०२०००२२ स एव द्विगुणो विप्राः प्लक्षद्वीपे ऽप्युदाहृतः ॥ २०.२। ०२०००३१ सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । ०२०००३२ श्रेष्ठः शान्तभयो नाम शिशिरस्तदनन्तरम् ॥ २०.३। ०२०००४१ सुखोदयस्तथानन्दः शिवः क्षेमक एव च । ०२०००४२ ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ २०.४। ०२०००५१ पूर्वं शान्तभयं वर्षं शिशिरं सुखदं तथा । ०२०००५२ आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥ २०.५। ०२०००६१ मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः । ०२०००६२ सप्तैव तेषां नामानि श‍ृणुध्वं मुनिसत्तमाः ॥ २०.६। ०२०००७१ गोमेदश्चैव चन्द्रश्च नारदो दन्दुभिस्तथा । ०२०००७२ सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः ॥ २०.७। ०२०००८१ वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः । ०२०००८२ वसन्ति देवगन्धर्व-सहिताः सहितं प्रजाः ॥ २०.८। ०२०००९१ तेषु पुण्या जनपदा वीरा न म्रियते जनः । ०२०००९२ नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ २०.९। ०२००१०१ तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः । ०२००१०२ नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ २०.१०। ०२००१११ अनुतप्ता शिखा चैव विप्राशा त्रिदिवा क्रमुः । ०२००११२ अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ २०.११। ०२००१२१ एते शैलास्तथा नद्यः प्रधानाः कथिता द्विजाः । ०२००१२२ क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति सहस्रशः ॥ २०.१२। ०२००१३१ ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते । ०२००१३२ अवसर्पिणी नदी तेषां न चैवोत्सर्पिणी द्विजाः ॥ २०.१३। ०२००१४१ न तेष्वस्ति युगावस्था तेषु स्थानेषु सप्तसु । ०२००१४२ त्रेतायुगसमः कालः सर्वदैव द्विजोत्तमाः ॥ २०.१४। ०२००१५१ प्लक्षद्वीपादिके विप्राः शाकद्वीपान्तिकेषु वै । ०२००१५२ पञ्चवर्षसहस्राणि जना जीवन्त्यनामयाः ॥ २०.१५। ०२००१६१ धर्मश्चतुर्विधस्तेषु वर्णाश्रमविभागजः । ०२००१६२ वर्णाश्च तत्र चत्वारस्तान्बुधाः प्रवदामि वः ॥ २०.१६। ०२००१७१ आर्यकाः कुरवश्चैव विविश्वा भाविनश्च ये । ०२००१७२ विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तमाः ॥ २०.१७। ०२००१८१ जम्बूवृक्षप्रमाणस्तु तन्मध्ये सुमहातरुः । ०२००१८२ प्लक्षस्तन्नामसञ्ज्ञो ऽयं प्लक्षद्वीपो द्विजोत्तमाः ॥ २०.१८। ०२००१९१ इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः । ०२००१९२ सोमरूपी जगत्स्रष्टा सर्वः सर्वेश्वरो हरिः ॥ २०.१९। ०२००२०१ प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः । ०२००२०२ तथैवेक्षुरसोदेन परिवेषानुकारिणा ॥ २०.२०। ०२००२११ इत्येतद्वो मुनिश्रेष्ठाः प्लक्षद्वीप उदाहृतः । ०२००२१२ सङ्क्षेपेण मया भूयः शाल्मलं तं निबोधत ॥ २०.२१। ०२००२२१ शाल्मलस्येश्वरो वीरो वपुष्मांस्तत्सुता द्विजाः । ०२००२२२ तेषां तु नाम सञ्ज्ञानि सप्तवर्षाणि तानि वै ॥ २०.२२। ०२००२३१ श्वेतो ऽथ हरितश्चैव जीमूतो रोहितस्तथा । ०२००२३२ वैद्युतो मानसश्चैव सुप्रभश्च द्विजोत्तमाः ॥ २०.२३। ०२००२४१ शाल्मनश्च समुद्रो ऽसौ द्वीपेनेक्षुरसोदकः । ०२००२४२ विस्ताराद्द्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ २०.२४। ०२००२५१ तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः । ०२००२५२ वर्षाभिव्यञ्जकास्ते तु तथा सप्तैव निम्नगाः ॥ २०.२५। ०२००२६१ कुमुदश्चोन्नतश्चैव तृतीयस्तु बलाहकः । ०२००२६२ द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ २०.२६। ०२००२७१ कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा । ०२००२७२ ककुद्मान्पर्वतवरः सरिन्नामान्यतो द्विजाः ॥ २०.२७। ०२००२८१ श्रोणी तोया वितृष्णा च चन्द्रा शुक्रा विमोचनी । ०२००२८२ निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ २०.२८। ०२००२९१ श्वेतं च लोहितं चैव जीमूतं हरितं तथा । ०२००२९२ वैद्युतं मानसं चैव सुप्रभं नाम सप्तमम् ॥ २०.२९। ०२००३०१ सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि च । ०२००३०२ वर्णाश्च शाल्मले ये च वसन्त्येषु द्विजोत्तमाः ॥ २०.३०। ०२००३११ कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक्पृथक् । ०२००३१२ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्ति तम् ॥ २०.३१। ०२००३२१ भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् । ०२००३२२ वायुभूतं मखश्रेष्ठैर्यज्वानो यज्ञसंस्थितम् ॥ २०.३२। ०२००३३१ देवानामत्र सान्निध्यमतीव सुमनोहरे । ०२००३३२ शाल्मलिश्च महावृक्षो नामनिर्वृत्तिकारकः ॥ २०.३३। ०२००३४१ एष द्वीपः समुद्रेण सुरोदेन समावृतः । ०२००३४२ विस्ताराच्छाल्मलेश्चैव समेन तु समन्ततः ॥ २०.३४। ०२००३५१ सुरोदकः परिवृतः कुशद्वीपेन सर्वतः । ०२००३५२ शाल्मलस्य तु विस्ताराद्द्विगुणेन समन्ततः ॥ २०.३५। ०२००३६१ ज्योतिष्मतः कुशद्वीपे श‍ृणुध्वं तस्य पुत्रकान् । ०२००३६२ उद्भिदो वेणुमांश्चैव स्वैरथो रन्धनो धृतिः ॥ २०.३६। ०२००३७१ प्रभाकरो ऽथ कपिलस्तन्नाम्ना वर्षपद्धतिः । ०२००३७२ तस्यां वसन्ति मनुजैः सह दैतेयदानवाः ॥ २०.३७। ०२००३८१ तथैव देवगन्धर्वा यक्षकिम्पुरुषादयः । ०२००३८२ वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ॥ २०.३८। ०२००३९१ दमिनः शुष्मिणः स्नेहा मान्दहाश्च द्विजोत्तमाः । ०२००३९२ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ २०.३९। ०२००४०१ यथोक्तकर्मकर्तृत्वात्स्वाधिकारक्षयाय ते । ०२००४०२ तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनार्दनम् ॥ २०.४०। ०२००४११ यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् । ०२००४१२ विद्रुमो हेमशैलश्च द्युतिमान्पुष्टिमांस्तथा ॥ २०.४१। ०२००४२१ कुशेशयो हरिश्चैव सप्तमो मन्दराचलः । ०२००४२२ वर्षाचलास्तु सप्तैते द्वीपे तत्र द्विजोत्तमाः ॥ २०.४२। ०२००४३१ नद्यश्च सप्त तासां तु वक्ष्ये नामान्यनुक्रमात् । ०२००४३२ धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा ॥ २०.४३। ०२००४४१ विद्युदम्भो मही चान्या सर्वपापहरास्त्विमाः । ०२००४४२ अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः ॥ २०.४४। ०२००४५१ कुशद्वीपे कुशस्तम्बः सञ्ज्ञया तस्य तत्स्मृतम् । ०२००४५२ तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः ॥ २०.४५। ०२००४६१ घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः । ०२००४६२ क्रौञ्चद्वीपो मुनिश्रेष्ठाः श्रूयतां चापरो महान् ॥ २०.४६। ०२००४७१ कुशद्वीपस्य विस्ताराद्द्विगुणो यस्य विस्तरः । ०२००४७२ क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः ॥ २०.४७। ०२००४८१ तन्नामानि च वर्षाणि तेषां चक्रे महामनाः । ०२००४८२ कुशगो मन्दगश्चोष्णः पीवरो ऽथान्धकारकः ॥ २०.४८। ०२००४९१ मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता द्विजाः । ०२००४९२ तत्रापि देवगन्धर्व-सेविताः सुमनोरमाः ॥ २०.४९। ०२००५०१ वर्षाचला मुनिश्रेष्ठास्तेषां नामानि भो द्विजाः । ०२००५०२ क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः ॥ २०.५०। ०२००५११ देवव्रतो धमश्चैव तथान्यः पुण्डरीकवान् । ०२००५१२ दुन्दुभिश्च महाशैलो द्विगुणास्ते परस्परम् ॥ २०.५१। ०२००५२१ द्वीपाद्द्वीपेषु ये शैलास्तथा द्वीपानि ते तथा । ०२००५२२ वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च ॥ २०.५२। ०२००५३१ निवसन्ति निरातङ्काः सह देवगणैः प्रजाः । ०२००५३२ पुष्कला पुष्करा धन्यास्ते ख्याताश्च द्विजोत्तमाः ॥ २०.५३। ०२००५४१ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः । ०२००५४२ तत्र नद्यो मुनिश्रेष्ठा याः पिबन्ति तु ते सदा ॥ २०.५४। ०२००५५१ सप्त प्रधानाः शतशस्तथान्याः क्षुद्रनिम्नगाः । ०२००५५२ गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥ २०.५५। ०२००५६१ ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः । ०२००५६२ तत्रापि वर्णैर्भगवान्पुष्कराद्यैर्जनार्दनः ॥ २०.५६। ०२००५७१ ध्यानयोगै रुद्ररूप ईज्यते यज्ञसन्निधौ । ०२००५७२ क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु ॥ २०.५७। ०२००५८१ आवृतः सर्वतः क्रौञ्च-द्वीपतुल्येन मानतः । ०२००५८२ दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ॥ २०.५८। ०२००५९१ क्रौञ्चद्वीपस्य विस्तार-द्विगुणेन द्विजोत्तमाः । ०२००५९२ शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः ॥ २०.५९। ०२००६०१ सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त सः । ०२००६०२ जलदश्च कुमारश्च सुकुमारो मनीरकः ॥ २०.६०। ०२००६११ कुसमोदश्च मोदाकिः सप्तमश्च महाद्रुमः । ०२००६१२ तत्सञ्ज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् ॥ २०.६१। ०२००६२१ तत्रापि पर्वताः सप्त वर्षविच्छेदकारकाः । ०२००६२२ पूर्वस्तत्रोदयगिरिर्जलधारस्तथापरः ॥ २०.६२। ०२००६३१ तथा रैवतकः श्यामस्तथैवाम्भोगिरिर्द्विजाः । ०२००६३२ आस्तिकेयस्तथा रम्यः केसरी पर्वतोत्तमः ॥ २०.६३। ०२००६४१ शाकश्चात्र महावृक्षः सिद्धगन्धर्वसेवितः । ०२००६४२ यत्पत्त्रवातसंस्पर्शादाह्लादो जायते परः ॥ २०.६४। ०२००६५१ तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । ०२००६५२ निवसन्ति महात्मानो निरातङ्का निरामयाः ॥ २०.६५। ०२००६६१ नद्यश्चात्र महापुण्याः सर्वपापभयापहाः । ०२००६६२ सुकुमारी कुमारी च नलिनी रेणुका च या ॥ २०.६६। ०२००६७१ इक्षुश्च धेनुका चैव गभस्ती सप्तमी तथा । ०२००६७२ अन्यास्त्वयुतशस्तत्र क्षुद्रनद्यो द्विजोत्तमाः ॥ २०.६७। ०२००६८१ महीधरास्तथा सन्ति शतशो ऽथ सहस्रशः । ०२००६८२ ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्थिताः ॥ २०.६८। ०२००६९१ वर्षेषु ये जनपदाश्चतुर्थार्थसमन्विताः । ०२००६९२ नद्यश्चात्र महापुण्याः स्वर्गादभ्येत्य मेदिनीम् ॥ २०.६९। ०२००७०१ धर्महानिर्न तेष्वस्ति न संहर्षो न शुक्तथा । ०२००७०२ मर्यादाव्युत्क्रमश्चापि तेषु देशेषु सप्तसु ॥ २०.७०। ०२००७११ मगाश्च मागधाश्चैव मानसा मन्दगास्तथा । ०२००७१२ मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास्तु ते ॥ २०.७१। ०२००७२१ वैश्यास्तु मानसास्तेषां शूद्रा ज्ञेयास्तु मन्दगाः । ०२००७२२ शाकद्वीपे स्थितैर्विष्णुः सूर्यरूपधरो हरिः ॥ २०.७२। ०२००७३१ यथोक्तैरिज्यते सम्यक्कर्मभिर्नियतात्मभिः । ०२००७३२ शाकद्वीपस्ततो विप्राः क्षीरोदेन समन्ततः ॥ २०.७३। ०२००७४१ शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः । ०२००७४२ क्षीराब्धिः सर्वतो विप्राः पुष्कराख्येन वेष्टितः ॥ २०.७४। ०२००७५१ द्वीपेन शाकद्वीपात्तु द्विगुणेन समन्ततः । ०२००७५२ पुष्करे सवनस्यापि महावीतो ऽभवत्सुतः ॥ २०.७५। ०२००७६१ धातकिश्च तयोस्तद्वद्द्वे वर्षे नामसञ्ज्ञिते । ०२००७६२ महावीतं तथैवान्यद्धातकीखण्डसञ्ज्ञितम् ॥ २०.७६। ०२००७७१ एकश्चात्र महाभागाः प्रख्यातो वर्षपर्वतः । ०२००७७२ मानसोत्तरसञ्ज्ञो वै मध्यतो वलयाकृतिः ॥ २०.७७। ०२००७८१ योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः । ०२००७८२ तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ २०.७८। ०२००७९१ पुष्करद्वीपवलयं मध्येन विभजन्निव । ०२००७९२ स्थितो ऽसौ तेन विच्छिन्नं जातं वर्षद्वयं हि तत् ॥ २०.७९। ०२००८०१ वलयाकारमेकैकं तयोर्मध्ये महागिरिः । ०२००८०२ दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ॥ २०.८०। ०२००८११ निरामया विशोकाश्च रागद्वेषविवर्जिताः । ०२००८१२ अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विजाः ॥ २०.८१। ०२००८२१ नेर्ष्यासूया भयं रोषो दोषो लोभादिकं न च । ०२००८२२ महावीतं बहिर्वर्षं धातकीखण्डमन्ततः ॥ २०.८२। ०२००८३१ मानसोत्तरशैलस्य देवदैत्यादिसेवितम् । ०२००८३२ सत्यानृते न तत्रास्तां द्वीपे पुष्करसञ्ज्ञिते ॥ २०.८३। ०२००८४१ न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते । ०२००८४२ तुल्यवेषास्तु मनुजा देवैस्तत्रैकरूपिणः ॥ २०.८४। ०२००८५१ वर्णाश्रमाचारहीनं धर्माहरणवर्जितम् । ०२००८५२ त्रयीवार्त्तादण्डनीति-शुश्रूषारहितं च तत् ॥ २०.८५। ०२००८६१ वर्षद्वयं ततो विप्रा भौमस्वर्गो ऽयमुत्तमः । ०२००८६२ सर्वस्य सुखदः कालो जरारोगविवर्जितः ॥ २०.८६। ०२००८७१ पुष्करे धातकीखण्डे महावीते च वै द्विजाः । ०२००८७२ न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ॥ २०.८७। ०२००८८१ तस्मिन्निवसति ब्रह्मा पूज्यमानः सुरासुरैः । ०२००८८२ स्वादूदकेनोदधिना पुष्करः परिवेष्टितः ॥ २०.८८। ०२००८९१ समेन पुष्करस्यैव विस्तारान्मण्डलात्तथा । ०२००८९२ एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ॥ २०.८९। ०२००९०१ द्वीपश्चैव समुद्रश्च समानौ द्विगुणौ परौ । ०२००९०२ पयांसि सर्वदा सर्व-समुद्रेषु समानि वै ॥ २०.९०। ०२००९११ न्यूनातिरिक्तता तेषां कदाचिन्नैव जायते । ०२००९१२ स्थालीस्थमग्निसंयोगादुद्रेकि सलिलं यथा ॥ २०.९१। ०२००९२१ तथेन्दुवृद्धौ सलिलमम्भोधौ मुनिसत्तमाः । ०२००९२२ अन्यूनानतिरिक्ताश्च वर्धन्त्यापो ह्रसन्ति च ॥ २०.९२। ०२००९३१ उदयास्तमने त्विन्दोः पक्षयोः शुक्लकृष्णयोः । ०२००९३२ दशोत्तराणि पञ्चैव अङ्गुलानां शतानि च ॥ २०.९३। ०२००९४१ अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां द्विजोत्तमाः । ०२००९४२ भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् ॥ २०.९४। ०२००९५१ भुञ्जन्ति षड्रसं विप्राः प्रजाः सर्वाः सदैव हि । ०२००९५२ स्वादूदकस्य परितो दृश्यते लोकसंस्थितिः ॥ २०.९५। ०२००९६१ द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता । ०२००९६२ लोकालोकस्ततः शैलो योजनायुतविस्तृतः ॥ २०.९६। ०२००९७१ उच्छ्रयेणापि तावन्ति सहस्राण्यावलोहि सः । ०२००९७२ ततस्तमः समावृत्य तं शैलं सर्वतः स्थितम् ॥ २०.९७। ०२००९८१ तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम् । ०२००९८२ पञ्चाशत्कोटिविस्तारा सेयमुर्वी द्विजोत्तमाः ॥ २०.९८। ०२००९९१ सहैवाण्डकटाहेन सद्वीपा समहीधरा । ०२००९९२ सेयं धात्री विधात्री च सर्वभूतगुणाधिका । ०२००९९३ आधारभूता जगतां सर्वेषां सा द्विजोत्तमाः ॥ २०.९९। ०२१००१० लोमहर्षण उवाच ०२१००११ विस्तार एष कथितः पृथिव्या मुनिसत्तमाः । ०२१००१२ सप्ततिस्तु सहस्राणि तदुच्छ्रायो ऽपि कथ्यते ॥ २१.१। ०२१००२१ दशसाहस्रमेकैकं पातालं मुनिसत्तमाः । ०२१००२२ अतलं वितलं चैव नितलं सुतलं तथा ॥ २१.२। ०२१००३१ तलातलं रसातलं पातालं चापि सप्तमम् । ०२१००३२ कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनी ॥ २१.३। ०२१००४१ भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः । ०२१००४२ तेषु दानवदैतेयजातयः शतशः स्थिताः ॥ २१.४। ०२१००५१ नागानां च महाङ्गानां ज्ञातयश्च द्विजोत्तमाः । ०२१००५२ स्वर्लोकादपि रम्याणि पातालानीति नारदः ॥ २१.५। ०२१००६१ प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम् । ०२१००६२ आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ॥ २१.६। ०२१००७१ नागाभरणभूषाश्च पातालं केन तत्समम् । ०२१००७२ दैत्यदानवकन्याभिरितश्चेतश्च शोभिते ॥ २१.७। ०२१००८१ पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते । ०२१००८२ दिवार्करश्मयो यत्र प्रभास्तन्वन्ति नातपम् ॥ २१.८। ०२१००९१ शशिनश्च न शीताय निशि द्योताय केवलम् । ०२१००९२ भक्ष्यभोज्यमहापान-मदमत्तैश्च भोगिभिः ॥ २१.९। ०२१०१०१ यत्र न ज्ञायते कालो गतो ऽपि दनुजादिभिः । ०२१०१०२ वनानि नद्यो रम्याणि सरांसि कमलाकराः ॥ २१.१०। ०२१०१११ पुंस्कोकिलादिलापाश्च मनोज्ञान्यम्बराणि च । ०२१०११२ भूषणान्यतिरम्याणि गन्धाद्यं चानुलेपनम् ॥ २१.११। ०२१०१२१ वीणावेणुमृदङ्गानां निःस्वनाश्च सदा द्विजाः । ०२१०१२२ एतान्यन्यानि रम्याणि भाग्यभोग्यानि दानवैः ॥ २१.१२। ०२१०१३१ दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः । ०२१०१३२ पातालानामधश्चास्ते विष्णोर्या तामसी तनुः ॥ २१.१३। ०२१०१४१ शेषाख्या यद्गुणान्वक्तुं न शक्ता दैत्यदानवाः । ०२१०१४२ यो ऽनन्तः पठ्यते सिद्धैर्देवदेवर्षिपूजितः ॥ २१.१४। ०२१०१५१ सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः । ०२१०१५२ फणामणिसहस्रेण यः स विद्योतयन्दिशः ॥ २१.१५। ०२१०१६१ सर्वान्करोति निर्वीर्यान्हिताय जगतो ऽसुरान् । ०२१०१६२ मदाघूर्णितनेत्रो ऽसौ यः सदैवैककुण्डलः ॥ २१.१६। ०२१०१७१ किरीटी स्रग्धरो भाति साग्निश्वेत इवाचलः । ०२१०१७२ नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः ॥ २१.१७। ०२१०१८१ साभ्रगङ्गाप्रपातो ऽसौ कैलासाद्रिरिवोत्तमः । ०२१०१८२ लाङ्गलासक्तहस्ताग्रो बिभ्रन्मुशलमुत्तमम् ॥ २१.१८। ०२१०१९१ उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया । ०२१०१९२ कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः ॥ २१.१९। ०२१०२०१ सङ्कर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् । ०२१०२०२ स बिभ्रच्छिखरीभूतमशेषं क्षितिमण्डलम् ॥ २१.२०। ०२१०२११ आस्ते पातालमूलस्थः शेषो ऽशेषसुरार्चितः । ०२१०२१२ तस्य वीर्यं प्रभावश्च स्वरूपं रूपमेव च ॥ २१.२१। ०२१०२२१ नहि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि । ०२१०२२२ यस्यैषा सकला पृथ्वी फणामणिशिखारुणा ॥ २१.२२। ०२१०२३१ आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति । ०२१०२३२ यदा विजृम्भते ऽनन्तो मदाघूर्णितलोचनः ॥ २१.२३। ०२१०२४१ तदा चलति भूरेषा साद्रितोयाधिकानना । ०२१०२४२ गन्धर्वाप्सरसः सिद्धाः किन्नरोरगवारणाः ॥ २१.२४। ०२१०२५१ नान्तं गुणानां गच्छन्ति ततो ऽनन्तो ऽयमव्ययः । ०२१०२५२ यस्य नागवधूहस्तैर्लापितं हरिचन्दनम् ॥ २१.२५। ०२१०२६१ मुहुः श्वासानिलायस्तं याति दिक्पटवासताम् । ०२१०२६२ यमाराध्य पुराणर्षिर्गर्गो ज्योतींषि तत्त्वतः ॥ २१.२६। ०२१०२७१ ज्ञातवान्सकलं चैव निमित्तपठितं फलम्। ०२१०२७२ तेनेयं नागवर्येण शिरसा विधृता मही । ०२१०२७३ बिभर्ति सकलांल्लोकान्सदेवासुरमानुषान् ॥ २१.२७। ०२२००१० लोमहर्षण उवाच ०२२००११ ततश्चानन्तरं विप्रा नरका रौरवादयः । ०२२००१२ पापिनो येषु पात्यन्ते ताञ्श‍ृणुध्वं द्विजोत्तमाः ॥ २२.१। ०२२००२१ रौरवः शौकरो रोधस्तानो विशसनस्तथा । ०२२००२२ महाज्वालस्तप्तकुड्यो महालोभो विमोहनः ॥ २२.२। ०२२००३१ रुधिरान्धो वसातप्तः कृमीशः कृमिभोजनः । ०२२००३२ असिपत्त्रवनं कृष्णो लालाभक्षश्च दारुणः ॥ २२.३। ०२२००४१ तथा पूयवहः पापो वह्निज्वालो ह्यधःशिराः । ०२२००४२ सदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च ॥ २२.४। ०२२००५१ श्वभोजनो ऽथाप्रतिष्ठोम-आवीचिश्च तथापरः । ०२२००५२ इत्येवमादयश्चान्ये नरका भृशदारुणाः ॥ २२.५। ०२२००६१ यमस्य विषये घोराः शस्त्राग्निविषदर्शिनः । ०२२००६२ पतन्ति येषु पुरुषाः पापकर्मरताश्च ये ॥ २२.६। ०२२००७१ कूटसाक्षी तथा सम्यक्पक्षपातेन यो वदेत् । ०२२००७२ यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ॥ २२.७। ०२२००८१ भ्रूणहा पुरहन्ता च गोघ्नश्च मुनिसत्तमाः । ०२२००८२ यान्ति ते रौरवं घोरं यश्चोच्छ्वासनिरोधकः ॥ २२.८। ०२२००९१ सुरापो ब्रह्महा हर्ता सुवर्णस्य च शूकरे । ०२२००९२ प्रयाति नरके यश्च तैः संसर्गमुपैति वै ॥ २२.९। ०२२०१०१ राजन्यवैश्यहा चैव तथैव गुरुतल्पगः । ०२२०१०२ तप्तकुम्भे स्वसृगामी हन्ति राजभटं च यः ॥ २२.१०। ०२२०१११ माध्वीविक्रयकृन्वध्यपालः केसरविक्रयी । ०२२०११२ तप्तलोहे पतन्त्येते यश्च भक्तं परित्यजेत् ॥ २२.११। ०२२०१२१ सुतां स्नुषां चापि गत्वा महाज्वाले निपात्यते । ०२२०१२२ अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ २२.१२। ०२२०१३१ वेददूषयिता यश्च वेदविक्रयकश्च यः । ०२२०१३२ अगम्यगामी यश्च स्यात्ते यान्ति शबलं द्विजाः ॥ २२.१३। ०२२०१४१ चौरो विमोहे पतति मर्यादादूषकस्तथा । ०२२०१४२ देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥ २२.१४। ०२२०१५१ स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत् । ०२२०१५२ पितृदेवातिथीन्यस्तु पर्यश्नाति नराधमः ॥ २२.१५। ०२२०१६१ लालाभक्ष्ये स यात्युग्रे शरकर्ता च वेधके । ०२२०१६२ करोति कर्णिनो यश्च यश्च खड्गादिकृन्नरः ॥ २२.१६। ०२२०१७१ प्रयान्त्येते विशसने नरके भृशदारुणे । ०२२०१७२ असत्प्रतिग्रहीता च नरके यात्यधोमुखे ॥ २२.१७। ०२२०१८१ अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः । ०२२०१८२ कृमिपूये नरश्चैको याति मिष्टान्नभुक्सदा ॥ २२.१८। ०२२०१९१ लाक्षामांसरसानां च तिलानां लवणस्य च । ०२२०१९२ विक्रेता ब्राह्मणो याति तमेव नरकं द्विजाः ॥ २२.१९। ०२२०२०१ मार्जारकुक्कुटच्छाग-श्ववराहविहङ्गमान् । ०२२०२०२ पोषयन्नरकं याति तमेव द्विजसत्तमाः ॥ २२.२०। ०२२०२११ रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस्तथा । ०२२०२१२ सूची माहिषिकश्चैव पर्वगामी च यो द्विजः ॥ २२.२१। ०२२०२२१ अगारदाही मित्रघ्नः शकुनिग्रामयाजकः । ०२२०२२२ रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ २२.२२। ०२२०२३१ मधुहा ग्रामहन्ता च याति वैतरणीं नरः । ०२२०२३२ रेतःपानादिकर्तारो मर्यादाभेदिनश्च ये ॥ २२.२३। ०२२०२४१ ते कृच्छ्रे यान्त्यशौचाश्च कुहकाजीविनश्च ये । ०२२०२४२ असिपत्त्रवनं याति वनच्छेदी वृथैव यः ॥ २२.२४। ०२२०२५१ औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै । ०२२०२५२ यान्ति तत्रैव ते विप्रा यश्चापाकेषु वह्निदः ॥ २२.२५। ०२२०२६१ व्रतोपलोपको यश्च स्वाश्रमाद्विच्युतश्च यः । ०२२०२६२ सन्दंशयातनामध्ये पततस्तावुभावपि ॥ २२.२६। ०२२०२७१ दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः । ०२२०२७२ पुत्रैरध्यापिता ये तु ते पतन्ति श्वभोजने ॥ २२.२७। ०२२०२८१ एते चान्ये च नरकाः शतशो ऽथ सहस्रशः । ०२२०२८२ येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ २२.२८। ०२२०२९१ तथैव पापान्येतानि तथान्यानि सहस्रशः । ०२२०२९२ भुज्यन्ते जातिपुरुषैर्नरकान्तरगोचरैः ॥ २२.२९। ०२२०३०१ वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः । ०२२०३०२ कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ २२.३०। ०२२०३११ अधःशिरोभिर्दृश्यन्ते नारकैर्दिवि देवताः । ०२२०३१२ देवाश्चाधोमुखान्सर्वानधः पश्यन्ति नारकान् ॥ २२.३१। ०२२०३२१ स्थावराः कृमयो ऽज्वाश्च पक्षिणः पशवो नराः । ०२२०३२२ धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥ २२.३२। ०२२०३३१ सहस्रभागः प्रथमाद्द्वितीयो ऽनुक्रमात्तथा । ०२२०३३२ सर्वे ह्येते महाभागा यावन्मुक्तिसमाश्रयाः ॥ २२.३३। ०२२०३४१ यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः । ०२२०३४२ पापकृद्याति नरकं प्रायश्चित्तपराङ्मुखः ॥ २२.३४। ०२२०३५१ पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा । ०२२०३५२ तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ २२.३५। ०२२०३६१ पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः । ०२२०३६२ प्रायश्चित्तानि विप्रेन्द्रा जगुः स्वायम्भुवादयः ॥ २२.३६। ०२२०३७१ प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै । ०२२०३७२ यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ २२.३७। ०२२०३८१ कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते । ०२२०३८२ प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ २२.३८। ०२२०३९१ प्रातर्निशि तथा सन्ध्या-मध्याह्नादिषु संस्मरन् । ०२२०३९२ नारायणमवाप्नोति सद्यः पापक्षयान्नरः ॥ २२.३९। ०२२०४०१ विष्णुसंस्मरणात्क्षीण-समस्तक्लेशसञ्चयः । ०२२०४०२ मुक्तिं प्रयाति भो विप्रा विष्णोस्तस्यानुकीर्तनात् ॥ २२.४०। ०२२०४११ वासुदेवे मनो यस्य जपहोमार्चनादिषु । ०२२०४१२ तस्यान्तरायो विप्रेन्द्रा देवेन्द्रत्वादिकं फलम् ॥ २२.४१। ०२२०४२१ क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । ०२२०४२२ क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ २२.४२। ०२२०४३१ तस्मादहर्निशं विष्णुं संस्मरन्पुरुषो द्विजः । ०२२०४३२ न याति नरकं शुद्धः सङ्क्षीणाखिलपातकः ॥ २२.४३। ०२२०४४१ मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः । ०२२०४४२ नरकस्वर्गसञ्ज्ञे वै पापपुण्ये द्विजोत्तमाः ॥ २२.४४। ०२२०४५१ वस्त्वेकमेव दुःखाय सुखायेर्ष्योदयाय च । ०२२०४५२ कोपाय च यतस्तस्माद्वस्तु दुःखात्मकं कुतः ॥ २२.४५। ०२२०४६१ तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । ०२२०४६२ तदेव कोपालयतः प्रसादाय च जायते ॥ २२.४६। ०२२०४७१ तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् । ०२२०४७२ मनसः परिणामो ऽयं सुखदुःखादिलक्षणः ॥ २२.४७। ०२२०४८१ ज्ञानमेव परं ब्रह्मा-ज्ञानं बन्धाय चेष्यते । ०२२०४८२ ज्ञानात्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥ २२.४८। ०२२०४९१ विद्याविद्ये हि भो विप्रा ज्ञानमेवावधार्यताम् । ०२२०४९२ एवमेतद्मयाख्यातं भवतां मण्डलं भुवः ॥ २२.४९। ०२२०५०१ पातालानि च सर्वाणि तथैव नरका द्विजाः । ०२२०५०२ समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः । ०२२०५०३ सङ्क्षेपात्सर्वमाख्यातं किं भूयः श्रोतुमिच्छथ ॥ २२.५०। ०२३००१० मुनय ऊचुः ०२३००११ कथितं भवता सर्वमस्माकं सकलं तथा । ०२३००१२ भुवर्लोकादिकांल्लोकाञ्श्रोतुमिच्छामहे वयम् ॥ २३.१। ०२३००२१ तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा । ०२३००२२ समाचक्ष्व महाभाग यथावल्लोमहर्षण ॥ २३.२। ०२३००३० लोमहर्षण उवाच ०२३००३१ रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । ०२३००३२ ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥ २३.३। ०२३००४१ यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला । ०२३००४२ नभस्तावत्प्रमाणं हि विस्तारपरिमण्डलम् ॥ २३.४। ०२३००५१ भूमेर्योजनलक्षे तु सौरं विप्रास्तु मण्डलम् । ०२३००५२ लक्षे दिवाकराच्चापि मण्डलं शशिनः स्थितम् ॥ २३.५। ०२३००६१ पूर्णे शतसहस्रे तु योजनानां निशाकरात् । ०२३००६२ नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ॥ २३.६। ०२३००७१ द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात् । ०२३००७२ तावत्प्रमाणभागे तु बुधस्याप्युशना स्थितः ॥ २३.७। ०२३००८१ अङ्गारको ऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः । ०२३००८२ लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥ २३.८। ०२३००९१ सौरिर्बृहस्पतेरूर्ध्वं द्विलक्षे समवस्थितः । ०२३००९२ सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तमाः ॥ २३.९। ०२३०१०१ ऋषिभ्यस्तु सहस्राणां शतादूर्ध्वं व्यवस्थितः । ०२३०१०२ मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥ २३.१०। ०२३०१११ त्रैलोक्यमेतत्कथितं सङ्क्षेपेण द्विजोत्तमाः । ०२३०११२ इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ २३.११। ०२३०१२१ ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनः । ०२३०१२२ एकयोजनकोटी तु महर्लोको विधीयते ॥ २३.१२। ०२३०१३१ द्वे कोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः । ०२३०१३२ सनन्दनाद्याः कथिता विप्राश्चामलचेतसः ॥ २३.१३। ०२३०१४१ चतुर्गुणोत्तरं चोर्ध्वं जनलोकात्तपः स्मृतम् । ०२३०१४२ वैराजा यत्र ते देवाः स्थिता देहविवर्जिताः ॥ २३.१४। ०२३०१५१ षड्गुणेन तपोलोकात्सत्यलोको विराजते । ०२३०१५२ अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम् ॥ २३.१५। ०२३०१६१ पादगम्यं तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम् । ०२३०१६२ स भूर्लोकः समाख्यातो विस्तारो ऽस्य मयोदितः ॥ २३.१६। ०२३०१७१ भूमिसूर्यान्तरं यत्तु सिद्धादिमुनिसेवितम् । ०२३०१७२ भुवर्लोकस्तु सो ऽप्युक्तो द्वितीयो मुनिसत्तमाः ॥ २३.१७। ०२३०१८१ ध्रुवसूर्यान्तरं यत्तु नियुतानि चतुर्दश । ०२३०१८२ स्वर्लोकः सो ऽपि कथितो लोकसंस्थानचिन्तकैः ॥ २३.१८। ०२३०१९१ त्रैलोक्यमेतत्कृतकं विप्रैश्च परिपठ्यते । ०२३०१९२ जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥ २३.१९। ०२३०२०१ कृतकाकृतको मध्ये महर्लोक इति स्मृतः । ०२३०२०२ शून्यो भवति कल्पान्ते यो ऽन्तं न च विनश्यति ॥ २३.२०। ०२३०२११ एते सप्त महालोका मया वः कथिता द्विजाः । ०२३०२१२ पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥ २३.२१। ०२३०२२१ एतदण्डकटाहेन तिर्यगूर्ध्वमधस्तथा । ०२३०२२२ कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥ २३.२२। ०२३०२३१ दशोत्तरेण पयसा द्विजाश्चाण्डं च तद्वृतम् । ०२३०२३२ स चाम्बुपरिवारो ऽसौ वह्निना वेष्टितो बहिः ॥ २३.२३। ०२३०२४१ वह्निस्तु वायुना वायुर्विप्रास्तु नभसावृतः । ०२३०२४२ आकाशो ऽपि मुनिश्रेष्ठा महता परिवेष्टितः ॥ २३.२४। ०२३०२५१ दशोत्तराण्यशेषाणि विप्राश्चैतानि सप्त वै । ०२३०२५२ महान्तं च समावृत्य प्रधानं समवस्थितम् ॥ २३.२५। ०२३०२६१ अनन्तस्य न तस्यान्तः सङ्ख्यानं चापि विद्यते । ०२३०२६२ तदनन्तमसङ्ख्यातं प्रमाणेनापि वै यतः ॥ २३.२६। ०२३०२७१ हेतुभूतमशेषस्य प्रकृतिः सा परा द्विजाः । ०२३०२७२ अण्डानां तु सहस्राणां सहस्राण्ययुतानि च ॥ २३.२७। ०२३०२८१ ईदृशानां तथा तत्र कोटिकोटिशतानि च । ०२३०२८२ दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानिह ॥ २३.२८। ०२३०२९१ प्रधाने ऽवस्थितो व्यापी चेतनात्मनिवेदनः । ०२३०२९२ प्रधानं च पुमांश्चैव सर्वभूतानुभूतया ॥ २३.२९। ०२३०३०१ विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्मिणौ । ०२३०३०२ तयोः सैव पृथग्भावे कारणं संश्रयस्य च ॥ २३.३०। ०२३०३११ क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः । ०२३०३१२ यथा शैत्यं जले वातो बिभर्ति कणिकागतम् ॥ २३.३१। ०२३०३२१ जगच्छक्तिस्तथा विष्णोः प्रधानपुरुषात्मकम् । ०२३०३२२ यथा च पादपो मूल-स्कन्धशाखादिसंयुतः ॥ २३.३२। ०२३०३३१ आद्यबीजात्प्रभवति बीजान्यन्यानि वै ततः । ०२३०३३२ प्रभवन्ति ततस्तेभ्यो भवन्त्यन्ये परे द्रुमाः ॥ २३.३३। ०२३०३४१ ते ऽपि तल्लक्षणद्रव्य-कारणानुगता द्विजाः । ०२३०३४२ एवमव्याकृतात्पूर्वं जायन्ते महदादयः ॥ २३.३४। ०२३०३५१ विशेषान्तास्ततस्तेभ्यः सम्भवन्ति सुरादयः । ०२३०३५२ तेभ्यश्च पुत्रास्तेषां तु पुत्राणां परमे सुताः ॥ २३.३५। ०२३०३६१ बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः । ०२३०३६२ भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा ॥ २३.३६। ०२३०३७१ सन्निधानाद्यथाकाश-कालाद्याः कारणं तरोः । ०२३०३७२ तथैवापरिणामेन विश्वस्य भगवान्हरिः ॥ २३.३७। ०२३०३८१ व्रीहिबीजे यथा मूलं नालं पत्त्राङ्कुरौ तथा । ०२३०३८२ काण्डकोषास्तथा पुष्पं क्षीरं तद्वच्च तण्डुलः ॥ २३.३८। ०२३०३९१ तुषाः कणाश्च सन्तो वै यान्त्याविर्भावमात्मनः । ०२३०३९२ प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तमाः ॥ २३.३९। ०२३०४०१ तथा कर्मस्वनेकेषु देवाद्यास्तनवः स्थिताः । ०२३०४०२ विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै ॥ २३.४०। ०२३०४११ स च विष्णुः परं ब्रह्म यतः सर्वमिदं जगत् । ०२३०४१२ जगच्च यो यत्र चेदं यस्मिन्विलयमेष्यति ॥ २३.४१। ०२३०४२१ तद्ब्रह्म परमं धाम सदसत्परमं पदम् । ०२३०४२२ यस्य सर्वमभेदेन जगदेतच्चराचरम् ॥ २३.४२। ०२३०४३१ स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः । ०२३०४३२ तस्मिन्नेव लयं सर्वं याति तत्र च तिष्ठति ॥ २३.४३। ०२३०४४१ कर्ता क्रियाणां स च इज्यते क्रतुः । ०२३०४४२ स एव तत्कर्मफलं च तस्य यत् । ०२३०४४३ युगादि यस्माच्च भवेदशेषतो । ०२३०४४४ हरेर्न किञ्चिद्व्यतिरिक्तमस्ति तत् ॥ २३.४४। ०२४००१० लोमहर्षण उवाच ०२४००११ तारामयं भगवतः शिशुमाराकृति प्रभोः । ०२४००१२ दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥ २४.१। ०२४००२१ सएष भ्रमन्भ्रामयति चन्द्रादित्यादिकान्ग्रहान् । ०२४००२२ भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २४.२। ०२४००३१ सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह । ०२४००३२ वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥ २४.३। ०२४००४१ शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि । ०२४००४२ नारायणः परं धाम तस्याधारः स्वयं हृदि ॥ २४.४। ०२४००५१ उत्तानपादतनयस्तमाराध्य प्रजापतिम् । ०२४००५२ स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ २४.५। ०२४००६१ आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः । ०२४००६२ ध्रुवस्य शिशुमारश्च ध्रुवे भानुर्व्यवस्थितः ॥ २४.६। ०२४००७१ तदाधारं जगच्चेदं सदेवासुरमानुषम् । ०२४००७२ येन विप्रा विधानेन तन्मे श‍ृणुत साम्प्रतम् ॥ २४.७। ०२४००८१ विवस्वानष्टभिर्मासैर्ग्रसत्यपो रसात्मिकाः । ०२४००८२ वर्षत्यम्बु ततश्चान्नमन्नादमखिलं जगत् ॥ २४.८। ०२४००९१ विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम् । ०२४००९२ सोमं पुष्यत्यथेन्दुश्च वायुनाडीमयैर्दिवि ॥ २४.९। ०२४०१०१ जलैर्विक्षिप्यते ऽभ्रेषु धूमाग्न्यनिलमूर्तिषु । ०२४०१०२ न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः ॥ २४.१०। ०२४०१११ अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः । ०२४०११२ संस्कारं कालजनितं विप्राश्चासाद्य निर्मलाः ॥ २४.११। ०२४०१२१ सरित्समुद्रा भौमास्तु तथापः प्राणिसम्भवाः । ०२४०१२२ चतुष्प्रकारा भगवानादत्ते सविता द्विजाः ॥ २४.१२। ०२४०१३१ आकाशगङ्गासलिलं तथाहृत्य गभस्तिमान् । ०२४०१३२ अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ २४.१३। ०२४०१४१ तस्य संस्पर्शनिर्धूत-पापपङ्को द्विजोत्तमाः । ०२४०१४२ न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥ २४.१४। ०२४०१५१ दृष्टसूर्यं हि तद्वारि पतत्यभ्रैर्विना दिवः । ०२४०१५२ आकाशगङ्गासलिलं तद्गोभिः क्षिप्यते रवेः ॥ २४.१५। ०२४०१६१ कृत्तिकादिषु ऋक्षेषु विषमेष्वम्बु यद्दिवः । ०२४०१६२ दृष्ट्वार्कं पतितं ज्ञेयं तद्गाङ्गं दिग्गजोह्नितम् ॥ २४.१६। ०२४०१७१ युग्मर्क्षेषु तु यत्तोयं पतत्यर्कोद्गितं दिवः । ०२४०१७२ तत्सूर्यरश्मिभिः सद्यः समादाय निरस्यते ॥ २४.१७। ०२४०१८१ उभयं पुण्यमत्यर्थं नृणां पापहरं द्विजाः । ०२४०१८२ आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः ॥ २४.१८। ०२४०१९१ यत्तु मेघैः समुत्सृष्टं वारि तत्प्राणिनां द्विजाः । ०२४०१९२ पुष्णात्योषधयः सर्वा जीवनायामृतं हि तत् ॥ २४.१९। ०२४०२०१ तेन वृद्धिं परां नीतः सकलश्चौषधीगणः । ०२४०२०२ साधकः फलपाकान्तः प्रजानां तु प्रजायते ॥ २४.२०। ०२४०२११ तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः । ०२४०२१२ कुर्वते ऽहरहश्चैव देवानाप्याययन्ति ते ॥ २४.२१। ०२४०२२१ एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः । ०२४०२२२ सर्वदेवनिकायाश्च पशुभूतगणाश्च ये ॥ २४.२२। ०२४०२३१ वृष्ट्या धृतमिदं सर्वं जगत्स्थावरजङ्गमम् । ०२४०२३२ सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः ॥ २४.२३। ०२४०२४१ आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तमाः । ०२४०२४२ ध्रुवस्य शिशुमारो ऽसौ सो ऽपि नारायणाश्रयः ॥ २४.२४। ०२४०२५१ हृदि नारायणस्तस्य शिशुमारस्य संस्थितः । ०२४०२५२ विभर्ता सर्वभूतानामादिभूतः सनातनः ॥ २४.२५। ०२४०२६१ एवं मया मुनिश्रेष्ठा ब्रह्माण्डं समुदाहृतम् । ०२४०२६२ भूसमुद्रादिभिर्युक्तं किमन्यच्छ्रोतुमिच्छथ ॥ २४.२६। ०२५००१० मुनय ऊचुः ०२५००११ पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च । ०२५००१२ वक्तुमर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः ॥ २५.१। ०२५००२० लोमहर्षण उवाच ०२५००२१ यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । ०२५००२२ विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ २५.२। ०२५००३१ मनो विशुद्धं पुरुषस्य तीर्थम् । ०२५००३२ वाचां तथा चेन्द्रियनिग्रहश्च । ०२५००३३ एतानि तीर्थानि शरीरजानि । ०२५००३४ स्वर्गस्य मार्गं प्रतिबोधयन्ति ॥ २५.३। ०२५००४१ चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति । ०२५००४२ शतशो ऽपि जलैर्धौतं सुराभाण्डमिवाशुचि ॥ २५.४। ०२५००५१ न तीर्थानि न दानानि न व्रतानि न चाश्रमाः । ०२५००५२ दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रियम् ॥ २५.५। ०२५००६१ इन्द्रियाणि वशे कृत्वा यत्र यत्र वसेन्नरः । ०२५००६२ तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा ॥ २५.६। ०२५००७१ तस्माच्छृणुध्वं वक्ष्यामि तीर्थान्यायतनानि च । ०२५००७२ सङ्क्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै ॥ २५.७। ०२५००८१ विस्तरेण न शक्यन्ते वक्तुं वर्षशतैरपि । ०२५००८२ प्रथमं पुष्करं तीर्थं नैमिषारण्यमेव च ॥ २५.८। ०२५००९१ प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः । ०२५००९२ धेनुकं चम्पकारण्यं सैन्धवारण्यमेव च ॥ २५.९। ०२५०१०१ पुण्यं च मगधारण्यं दण्डकारण्यमेव च । ०२५०१०२ गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा ॥ २५.१०। ०२५०१११ भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम् । ०२५०११२ लोहाकुलं सकेदारं मन्दरारण्यमेव च ॥ २५.११। ०२५०१२१ महाबलं कोटितीर्थं सर्वपापहरं तथा । ०२५०१२२ रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम् ॥ २५.१२। ०२५०१३१ योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा । ०२५०१३२ तीर्थं कोकामुखं पुण्यं बदरीशैलमेव च ॥ २५.१३। ०२५०१४१ सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा । ०२५०१४२ कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा ॥ २५.१४। ०२५०१५१ धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम् । ०२५०१५२ गङ्गाद्वारं पञ्चकूटं मध्यकेसरमेव च ॥ २५.१५। ०२५०१६१ चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम् । ०२५०१६२ दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकमेव च ॥ २५.१६। ०२५०१७१ तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा । ०२५०१७२ ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा ॥ २५.१७। ०२५०१८१ चतुःस्रोतश्चतुःश‍ृङ्गं शैलं द्वादशधारकम् । ०२५०१८२ मानसं स्थूलश‍ृङ्गं च स्थूलदण्डं तथोर्वशी ॥ २५.१८। ०२५०१९१ लोकपालं मनुवरं सोमाह्वशैलमेव च । ०२५०१९२ सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम् ॥ २५.१९। ०२५०२०१ महास्रोतं कोटरकं पञ्चधारं त्रिधारकम् । ०२५०२०२ सप्तधारैकधारं च तीर्थं चामरकण्टकम् ॥ २५.२०। ०२५०२११ शालग्रामं चक्रतीर्थं कोटिद्रुममनुत्तमम् । ०२५०२१२ बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा ॥ २५.२१। ०२५०२२१ शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा । ०२५०२२२ अग्निप्रभं च पुन्नागं देवप्रभमनुत्तमम् ॥ २५.२२। ०२५०२३१ विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम् । ०२५०२३२ सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा ॥ २५.२३। ०२५०२४१ तीर्थं पञ्चह्रदं चैव पुण्यं पिण्डारकं तथा । ०२५०२४२ मलव्यं गोप्रभावं च गोवरं वटमूलकम् ॥ २५.२४। ०२५०२५१ स्नानदण्डं प्रयागं च गुह्यं विष्णुपदं तथा । ०२५०२५२ कन्याश्रमं वायुकुण्डं जम्बूमार्गं तथोत्तमम् ॥ २५.२५। ०२५०२६१ गभस्तितीर्थं च तथा ययातिपतनं शुचि । ०२५०२६२ कोटितीर्थं भद्रवटं महाकालवनं तथा ॥ २५.२६। ०२५०२७१ नर्मदातीर्थमपरं तीर्थवज्रं तथार्बुदम् । ०२५०२७२ पिङ्गुतीर्थं सवासिष्ठं तीर्थं च पृथसङ्गमम् ॥ २५.२७। ०२५०२८१ तीर्थं दौर्वासिकं नाम तथा पिञ्जरकं शुभम् । ०२५०२८२ ऋषितीर्थं ब्रह्मतुङ्गं वसुतीर्थं कुमारिकम् ॥ २५.२८। ०२५०२९१ शक्रतीर्थं पञ्चनदं रेणुकातीर्थमेव च । ०२५०२९२ पैतामहं च विमलं रुद्रपादं तथोत्तमम् ॥ २५.२९। ०२५०३०१ मणिमत्तं च कामाख्यं कृष्णतीर्थं कुशाविलम् । ०२५०३०२ यजनं याजनं चैव तथैव ब्रह्मवालुकम् ॥ २५.३०। ०२५०३११ पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम् । ०२५०३१२ दीर्घसत्त्रं हयपदं तीर्थं चानशनं तथा ॥ २५.३१। ०२५०३२१ गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदमेव च । ०२५०३२२ वस्त्रापदं दारुवलं छायारोहणमेव च ॥ २५.३२। ०२५०३३१ सिद्धेश्वरं मित्रवलं कालिकाश्रममेव च । ०२५०३३२ वटावटं भद्रवटं कौशाम्बी च दिवाकरम् ॥ २५.३३। ०२५०३४१ द्वीपं सारस्वतं चैव विजयं कामदं तथा । ०२५०३४२ रुद्रकोटिं सुमनसं तीर्थं सद्रावनामितम् ॥ २५.३४। ०२५०३५१ स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम् । ०२५०३५२ सततं पृथिवीसर्वं पारिप्लवपृथूदकौ ॥ २५.३५। ०२५०३६१ दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम् । ०२५०३६२ कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम् ॥ २५.३६। ०२५०३७१ पुण्डरीकं सोमतीर्थं मुञ्जवटं तथोत्तमम् । ०२५०३७२ बदरीवनमासीनं रत्नमूलकमेव च ॥ २५.३७। ०२५०३८१ लोकद्वारं पञ्चतीर्थं कपिलातीर्थमेव च । ०२५०३८२ सूर्यतीर्थं शङ्खिनी च गवां भवनमेव च ॥ २५.३८। ०२५०३९१ तीर्थं च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम् । ०२५०३९२ कामेश्वरं मात्रितीर्थं तीर्थं शीतवनं तथा ॥ २५.३९। ०२५०४०१ स्नानलोमापहं चैव माससंसरकं तथा । ०२५०४०२ दशाश्वमेधं केदारं ब्रह्मोदुम्बरमेव च ॥ २५.४०। ०२५०४११ सप्तर्षिकुण्डं च तथा तीर्थं देव्याः सुजम्बुकम् । ०२५०४१२ ईटास्पदं कोटिकूटं किन्दानं किञ्जपं तथा ॥ २५.४१। ०२५०४२१ कारण्डवं चावेध्यं च त्रिविष्टपमथापरम् । ०२५०४२२ पाणिषातं मिश्रकं च मधूवटमनोजवौ ॥ २५.४२। ०२५०४३१ कौशिकी देवतीर्थं च तीर्थं च ऋणमोचनम् । ०२५०४३२ दिव्यं च नृगधूमाख्यं तीर्थं विष्णुपदं तथा ॥ २५.४३। ०२५०४४१ अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम् । ०२५०४४२ श्रीकुञ्जं शालितीर्थं च नैमिषेयं च विश्रुतम् ॥ २५.४४। ०२५०४५१ ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च । ०२५०४५२ ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम् ॥ २५.४५। ०२५०४६१ सौगन्धिकवनं चैव मणितीर्थं सरस्वती । ०२५०४६२ ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम् ॥ २५.४६। ०२५०४७१ त्रिशूलधारं माहेन्द्रं देवस्थानं कृतालयम् । ०२५०४७२ शाकम्भरी देवतीर्थं सुवर्णाख्यं किलं ह्रदम् ॥ २५.४७। ०२५०४८१ क्षीरश्रवं विरूपाक्षं भृगुतीर्थं कुशोद्भवम् । ०२५०४८२ ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्वतमेव च ॥ २५.४८। ०२५०४९१ कुब्जाम्बकं भद्रवटं वसिष्ठपदमेव च । ०२५०४९२ स्वर्गद्वारं प्रजाद्वारं कालिकाश्रममेव च ॥ २५.४९। ०२५०५०१ रुद्रावर्तं सुगन्धाश्वं कपिलावनमेव च । ०२५०५०२ भद्रकर्णह्रदं चैव शङ्कुकर्णह्रदं तथा ॥ २५.५०। ०२५०५११ सप्तसारस्वतं चैव तीर्थमौशनसं तथा । ०२५०५१२ कपालमोचनं चैव अवकीर्णं च काम्यकम् ॥ २५.५१। ०२५०५२१ चतुःसामुद्रिकं चैव शतकिं च सहस्रिकम् । ०२५०५२२ रेणुकं पञ्चवटकं विमोचनमथौजसम् ॥ २५.५२। ०२५०५३१ स्थाणुतीर्थं कुरोस्तीर्थं स्वर्गद्वारं कुशध्वजम् । ०२५०५३२ विश्वेश्वरं मानवकं कूपं नारायणाश्रयम् ॥ २५.५३। ०२५०५४१ गङ्गाह्रदं वटं चैव बदरीपाटनं तथा । ०२५०५४२ इन्द्रमार्गमेकरात्रं क्षीरकावासमेव च ॥ २५.५४। ०२५०५५१ सोमतीर्थं दधीचं च श्रुततीर्थं च भो द्विजाः । ०२५०५५२ कोटितीर्थस्थलीं चैव भद्रकालीह्रदं तथा ॥ २५.५५। ०२५०५६१ अरुन्धतीवनं चैव ब्रह्मावर्तं तथोत्तमम् । ०२५०५६२ अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा ॥ २५.५६। ०२५०५७१ वीरं प्रमोक्षं सिन्धूत्थमृष कुल्या सकृत्तिकम् । ०२५०५७२ उर्वीसङ्क्रमणं चैव मायाविद्योद्भवं तथा ॥ २५.५७। ०२५०५८१ महाश्रमो वैतसिका-रूपं सुन्दरिकाश्रमम् । ०२५०५८२ बाहुतीर्थं चारुनदीं विमलाशोकमेव च ॥ २५.५८। ०२५०५९१ तीर्थं पञ्चनदं चैव मार्कण्डेयस्य धीमतः । ०२५०५९२ सोमतीर्थं सितोदं च तीर्थं मत्स्योदरीं तथा ॥ २५.५९। ०२५०६०१ सूर्यप्रभं सूर्यतीर्थमशोकवनमेव च । ०२५०६०२ अरुणास्पदं कामदं च शुक्रतीर्थं सवालुकम् ॥ २५.६०। ०२५०६११ पिशाचमोचनं चैव सुभद्राह्रदमेव च । ०२५०६१२ कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च ॥ २५.६१। ०२५०६२१ ज्येष्ठस्थानह्रदं चैव पुण्यं ब्रह्मसरं तथा । ०२५०६२२ जैगीषव्यगुहा चैव हरिकेशवनं तथा ॥ २५.६२। ०२५०६३१ अजामुखसरं चैव घण्टाकर्णह्रदं तथा । ०२५०६३२ पुण्डरीकह्रदं चैव वापी कर्कोटकस्य च ॥ २५.६३। ०२५०६४१ सुवर्णस्योदपानं च श्वेततीर्थह्रदं तथा । ०२५०६४२ कुण्डं घर्घरिकायाश्च श्यामकूपं च चन्द्रिका ॥ २५.६४। ०२५०६५१ श्मशानस्तम्भकूपं च विनायकह्रदं तथा । ०२५०६५२ कूपं सिन्धूद्भवं चैव पुण्यं ब्रह्मसरं तथा ॥ २५.६५। ०२५०६६१ रुद्रावासं तथा तीर्थं नागतीर्थं पुलोमकम् । ०२५०६६२ भक्तह्रदं क्षीरसरः प्रेताधारं कुमारकम् ॥ २५.६६। ०२५०६७१ ब्रह्मावर्तं कुशावर्तं दधिकर्णोदपानकम् । ०२५०६७२ श‍ृङ्गतीर्थं महातीर्थं तीर्थश्रेष्ठा महानदी ॥ २५.६७। ०२५०६८१ दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम् । ०२५०६८२ दक्षिणं चोत्तरं चैव गोमयं रूपशीतिकम् ॥ २५.६८। ०२५०६९१ कपिलाह्रदं गृध्रवटं सावित्रीह्रदमेव च । ०२५०६९२ प्रभासनं सीतवनं योनिद्वारं च धेनुकम् ॥ २५.६९। ०२५०७०१ धन्यकं कोकिलाख्यं च मतङ्गह्रदमेव च । ०२५०७०२ पितृकूपं रुद्रतीर्थं शक्रतीर्थं सुमालिनम् ॥ २५.७०। ०२५०७११ ब्रह्मस्थानं सप्तकुण्डं मणिरत्नह्रदं तथा । ०२५०७१२ कौशिक्यं भरतं चैव तीर्थं ज्येष्ठालिका तथा ॥ २५.७१। ०२५०७२१ विश्वेश्वरं कल्पसरः कन्यासंवेत्यमेव च । ०२५०७२२ निश्चीवा प्रभवश्चैव वसिष्ठाश्रममेव च ॥ २५.७२। ०२५०७३१ देवकूटं च कूपं च वसिष्ठाश्रममेव च । ०२५०७३२ वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिली ॥ २५.७३। ०२५०७४१ कुमारधारा श्रीधारा गौरीशिखरमेव च । ०२५०७४२ शुनः कुण्डो ऽथ तीर्थं च नन्दितीर्थं तथैव च ॥ २५.७४। ०२५०७५१ कुमारवासं श्रीवासमौर्वीशीतार्थमेव च । ०२५०७५२ कुम्भकर्णह्रदं चैव कौशिकीह्रदमेव च ॥ २५.७५। ०२५०७६१ धर्मतीर्थं कामतीर्थं तीर्थमुद्दालकं तथा । ०२५०७६२ सन्ध्यातीर्थं कारतोयं कपिलं लोहितार्णवम् ॥ २५.७६। ०२५०७७१ शोणोद्भवं वंशगुल्ममृषभं कलतीर्थकम् । ०२५०७७२ पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम् ॥ २५.७७। ०२५०७८१ रामतीर्थं पितृवनं विरजातीर्थमेव च । ०२५०७८२ मार्कण्डेयवनं चैव कृष्णतीर्थं तथा वटम् ॥ २५.७८। ०२५०७९१ रोहिणीकूपप्रवरमिन्द्रद्युम्नसरं च यत् । ०२५०७९२ सानुगर्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा ॥ २५.७९। ०२५०८०१ इषुतीर्थं वार्षभं च कावेरीह्रदमेव च । ०२५०८०२ कन्यातीर्थं च गोकर्णं गायत्रीस्थानमेव च ॥ २५.८०। ०२५०८११ बदरीह्रदमन्यच्च मध्यस्थानं विकर्णकम् । ०२५०८१२ जातीह्रदं देवकूपं कुशप्रवणमेव च ॥ २५.८१। ०२५०८२१ सर्वदेवव्रतं चैव कन्याश्रमह्रदं तथा । ०२५०८२२ तथान्यद्वालखिल्यानां सपूर्वाणां तथापरम् ॥ २५.८२। ०२५०८३१ तथान्यच्च महर्षीणामखण्डितह्रदं तथा । ०२५०८३२ तीर्थेष्वेतेषु विधिवत्सम्यक्ष्रद्धासमन्वितः ॥ २५.८३। ०२५०८४१ स्नानं करोति यो मर्त्यः सोपवासो जितेन्द्रियः । ०२५०८४२ देवानृषीन्मनुष्यांश्च पितॄन्सन्तर्प्य च क्रमात् ॥ २५.८४। ०२५०८५१ अभ्यर्च्य देवतास्तत्र स्थित्वा च रजनीत्रयम् । ०२५०८५२ पृथक्पृथक्फलं तेषु प्रतितीर्थेषु भो द्विजाः ॥ २५.८५। ०२५०८६१ प्राप्नोति हयमेधस्य नरो नास्त्यत्र संशयः । ०२५०८६२ यस्त्विदं श‍ृणुयान्नित्यं तीर्थमाहात्म्यमुत्तमम् । ०२५०८६३ पठेच्च श्रावयेद्वापि सर्वपापैः प्रमुच्यते ॥ २५.८६। ०२६००१० मुनय ऊचुः ०२६००११ पृथिव्यामुत्तमां भूमिं धर्मकामार्थमोक्षदाम् । ०२६००१२ तीर्थानामुत्तमं तीर्थं ब्रूहि नो वदतां वर ॥ २६.१। ०२६००२० लोमहर्षण उवाच ०२६००२१ इमं प्रश्नं मम गुरुं पप्रच्छुर्मुनयः पुरा । ०२६००२२ तमहं सम्प्रवक्ष्यामि यत्पृच्छध्वं द्विजोत्तमाः ॥ २६.२। ०२६००३१ स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते । ०२६००३२ नानाद्रुमलताकीर्णे नानामृगगणैर्युते ॥ २६.३। ०२६००४१ पुन्नागैः कर्णिकारैश्च सरलैर्देवदारुभिः । ०२६००४२ शालैस्तालैस्तमालैश्च पनसैर्धवखादिरैः ॥ २६.४। ०२६००५१ पाटलाशोकबकुलैः करवीरैः सचम्पकैः । ०२६००५२ अन्यैश्च विविधैर्वृक्षैर्नानापुष्पोपशोभितैः ॥ २६.५। ०२६००६१ कुरुक्षेत्रे समासीनं व्यासं मतिमतां वरम् । ०२६००६२ महाभारतकर्तारं सर्वशास्त्रविशारदम् ॥ २६.६। ०२६००७१ अध्यात्मनिष्ठं सर्वज्ञं सर्वभूतहिते रतम् । ०२६००७२ पुराणागमवक्तारं वेदवेदाङ्गपारगम् ॥ २६.७। ०२६००८१ पराशरसुतं शान्तं पद्मपत्त्रायतेक्षणम् । ०२६००८२ द्रष्टुमभ्याययुः प्रीत्या मुनयः संशितव्रताः ॥ २६.८। ०२६००९१ कश्यपो जमदग्निश्च भरद्वाजो ऽथ गौतमः । ०२६००९२ वसिष्ठो जैमिनिर्धौम्यो मार्कण्डेयो ऽथ वाल्मिकिः ॥ २६.९। ०२६०१०१ विश्वामित्रः शतानन्दो वात्स्यो गार्ग्यो ऽथ आसुरिः । ०२६०१०२ सुमन्तुर्भार्गवो नाम कण्वो मेधातिथिर्गुरुः ॥ २६.१०। ०२६०१११ माण्डव्यश्च्यवनो धूम्रो ह्यसितो देवलस्तथा । ०२६०११२ मौद्गल्यस्तृणयज्ञश्च पिप्पलादो ऽकृतव्रणः ॥ २६.११। ०२६०१२१ संवर्तः कौशिको रैभ्यो मैत्रेयो हरितस्तथा । ०२६०१२२ शाण्डिल्यश्च विभाण्डश्च दुर्वासा लोमशस्तथा ॥ २६.१२। ०२६०१३१ नारदः पर्वतश्चैव वैशम्पायनगालवौ । ०२६०१३२ भास्करिः पूरणः सूतः पुलस्त्यः कपिलस्तथा ॥ २६.१३। ०२६०१४१ उलूकः पुलहो वायुर्देवस्थानश्चतुर्भुजः । ०२६०१४२ सनत्कुमारः पैलश्च कृष्णः कृष्णानुभौतिकः ॥ २६.१४। ०२६०१५१ एतैर्मुनिवरैश्चान्यैर्वृतः सत्यवतीसुतः । ०२६०१५२ रराज स मुनिः श्रीमान्नक्षत्रैरिव चन्द्रमाः ॥ २६.१५। ०२६०१६१ तानागतान्मुनीन्सर्वान्पूजयामास वेदवित् । ०२६०१६२ ते ऽपि तं प्रतिपूज्यैव कथां चक्रुः परस्परम् ॥ २६.१६। ०२६०१७१ कथान्ते ते मुनिश्रेष्ठाः कृष्णं सत्यवतीसुतम् । ०२६०१७२ पप्रच्छुः संशयं सर्वे तपोवननिवासिनः ॥ २६.१७। ०२६०१८० मुनय ऊचुः ०२६०१८१ मुने वेदांश्च शास्त्राणि पुराणागमभारतम् । ०२६०१८२ भूतं भव्यं भविष्यं च सर्वं जानासि वाङ्मयम् ॥ २६.१८। ०२६०१९१ कष्टे ऽस्मिन्दुःखबहुले निःसारे भवसागरे । ०२६०१९२ रागग्राहाकुले रौद्रे विषयोदकसम्प्लवे ॥ २६.१९। ०२६०२०१ इन्द्रियावर्तकलिले दृष्टोर्मिशतसङ्कुले । ०२६०२०२ मोहपङ्काविले दुर्गे लोभगम्भीरदुस्तरे ॥ २६.२०। ०२६०२११ निमज्जज्जगदालोक्य निरालम्बमचेतनम् । ०२६०२१२ पृच्छामस्त्वां महाभागं ब्रूहि नो मुनिसत्तम ॥ २६.२१। ०२६०२२१ श्रेयः किमत्र संसारे भैरवे लोमहर्षणे । ०२६०२२२ उपदेशप्रदानेन लोकानुद्धर्तुमर्हसि ॥ २६.२२। ०२६०२३१ दुर्लभं परमं क्षेत्रं वक्तुमर्हसि मोक्षदम् । ०२६०२३२ पृथिव्यां कर्मभूमिं च श्रोतुमिच्छामहे वयम् ॥ २६.२३। ०२६०२४१ कृत्वा किल नरः सम्यक्कर्म भूमौ यथोदितम् । ०२६०२४२ प्राप्नोति परमां सिद्धिं नरकं च विकर्मतः ॥ २६.२४। ०२६०२५१ मोक्षक्षेत्रे तथा मोक्षं प्राप्नोति पुरुषः सुधीः । ०२६०२५२ तस्माद्ब्रूहि महाप्राज्ञ यत्पृष्टो ऽसि द्विजोत्तम ॥ २६.२५। ०२६०२६१ श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम् । ०२६०२६२ व्यासः प्रोवाच भगवान्भूतभव्यभविष्यवित् ॥ २६.२६। ०२६०२७० व्यास उवाच ०२६०२७१ श‍ृणुध्वं मुनयः सर्वे वक्ष्यामि यदि पृच्छथ । ०२६०२७२ यः संवादो ऽभवत्पूर्वमृषीणां ब्रह्मणा सह ॥ २६.२७। ०२६०२८१ मेरुपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते । ०२६०२८२ नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ॥ २६.२८। ०२६०२९१ नानापक्षिरुते रम्ये नानाप्रसवनाकुले । ०२६०२९२ नानासत्त्वसमाकीर्णे नानाश्चर्यसमन्विते ॥ २६.२९। ०२६०३०१ नानावर्णशिलाकीर्णे नानाधातुविभूषिते । ०२६०३०२ नानामुनिजनाकीर्णे नानाश्रमसमन्विते ॥ २६.३०। ०२६०३११ तत्रासीनं जगन्नाथं जगद्योनिं चतुर्मुखम् । ०२६०३१२ जगत्पतिं जगद्वन्द्यं जगदाधारमीश्वरम् ॥ २६.३१। ०२६०३२१ देवदानवगन्धर्वैर्यक्षविद्याधरोरगैः । ०२६०३२२ मुनिसिद्धाप्सरोभिश्च वृतमन्यैर्दिवालयैः ॥ २६.३२। ०२६०३३१ केचित्स्तुवन्ति तं देवं केचिद्गायन्ति चाग्रतः । ०२६०३३२ केचिद्वाद्यानि वाद्यन्ते केचिन्नृत्यन्ति चापरे ॥ २६.३३। ०२६०३४१ एवं प्रमुदिते काले सर्वभूतसमागमे । ०२६०३४२ नानाकुसुमगन्धाढ्ये दक्षिणानिलसेविते ॥ २६.३४। ०२६०३५१ भृग्वाद्यास्तं तदा देवं प्रणिपत्य पितामहम् । ०२६०३५२ इममर्थमृषिवराः पप्रच्छुः पितरं द्विजाः ॥ २६.३५। ०२६०३६० ऋषय ऊचुः ०२६०३६१ भगवञ्श्रोतुमिच्छामः कर्मभूमिं महीतले । ०२६०३६२ वक्तुमर्हसि देवेश मोक्षक्षेत्रं च दुर्लभम् ॥ २६.३६। ०२६०३७० व्यास उवाच ०२६०३७१ तेषां वचनमाकर्ण्य प्राह ब्रह्मा सुरेश्वरः । ०२६०३७२ पप्रच्छुस्ते यथा प्रश्नं तत्सर्वं मुनिसत्तमाः ॥ २६.३७। ०२७००१० ब्रह्मोवाच ०२७००११ श‍ृणुध्वं मुनयः सर्वे यद्वो वक्ष्यामि साम्प्रतम् । ०२७००१२ पुराणं वेदसम्बद्धं भुक्तिमुक्तिप्रदं शुभम् ॥ २७.१। ०२७००२१ पृथिव्यां भारतं वर्षं कर्मभूमिरुदाहृता । ०२७००२२ कर्मणः फलभूमिश्च स्वर्गं च नरकं तथा ॥ २७.२। ०२७००३१ तस्मिन्वर्षे नरः पापं कृत्वा धर्मं च भो द्विजाः । ०२७००३२ अवश्यं फलमाप्नोति अशुभस्य शुभस्य च ॥ २७.३। ०२७००४१ ब्राह्मणाद्याः स्वकं कर्म कृत्वा सम्यक्सुसंयताः । ०२७००४२ प्राप्नुवन्ति परां सिद्धिं तस्मिन्वर्षे न संशयः ॥ २७.४। ०२७००५१ धर्मं चार्थं च कामं च मोक्षं च द्विजसत्तमाः । ०२७००५२ प्राप्नोति पुरुषः सर्वं तस्मिन्वर्षे सुसंयतः ॥ २७.५। ०२७००६१ इन्द्राद्याश्च सुराः सर्वे तस्मिन्वर्षे द्विजोत्तमाः । ०२७००६२ कृत्वा सुशोभनं कर्म देवत्वं प्रतिपेदिरे ॥ २७.६। ०२७००७१ अन्ये ऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः । ०२७००७२ तस्मिन्वर्षे बुधाः शान्ता वीतरागा विमत्सराः ॥ २७.७। ०२७००८१ ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः । ०२७००८२ ते ऽपि कृत्वा शुभं कर्म तस्मिन्वर्षे दिवं गताः ॥ २७.८। ०२७००९१ निवासं भारते वर्ष आकाङ्क्षन्ति सदा सुराः । ०२७००९२ स्वर्गापवर्गफलदे तत्पश्यामः कदा वयम् ॥ २७.९। ०२७०१०० मुनय ऊचुः ०२७०१०१ यदेतद्भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् । ०२७०१०२ पापाय वा सुरश्रेष्ठ वर्जयित्वा च भारतम् ॥ २७.१०। ०२७०१११ ततः स्वर्गश्च मोक्षश्च मध्यमं तच्च गम्यते । ०२७०११२ न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ २७.११। ०२७०१२१ तस्माद्विस्तरतो ब्रह्मन्नस्माकं भारतं वद । ०२७०१२२ यदि ते ऽस्ति दयास्मासु यथावस्थितिरेव च ॥ २७.१२। ०२७०१३१ तस्माद्वर्षमिदं नाथ ये वास्मिन्वर्षपर्वताः । ०२७०१३२ भेदाश्च तस्य वर्षस्य ब्रूहि सर्वानशेषतः ॥ २७.१३। ०२७०१४० ब्रह्मोवाच ०२७०१४१ श‍ृणुध्वं भारतं वर्षं नवभेदेन भो द्विजाः । ०२७०१४२ समुद्रान्तरिता ज्ञेयास्ते समाश्च परस्परम् ॥ २७.१४। ०२७०१५१ इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् । ०२७०१५२ नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥ २७.१५। ०२७०१६१ अयं तु नवमस्तेषां द्वीपः सागरसंवृतः । ०२७०१६२ योजनानां सहस्रं वै द्वीपो ऽयं दक्षिणोत्तरः ॥ २७.१६। ०२७०१७१ पूर्वे किराता यस्यासन्पश्चिमे यवनास्तथा । ०२७०१७२ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ते स्थिता द्विजाः ॥ २७.१७। ०२७०१८१ इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः । ०२७०१८२ तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते ॥ २७.१८। ०२७०१९१ स्वर्गापवर्गहेतुश्च पुण्यं पापं च वै तथा । ०२७०१९२ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ २७.१९। ०२७०२०१ विन्ध्यश्च पारियात्रश्च सप्तैवात्र कुलाचलाः । ०२७०२०२ तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥ २७.२०। ०२७०२११ विस्तारोच्छ्रयिणो रम्या विपुलाश्चित्रसानवः । ०२७०२१२ कोलाहलः स वैभ्राजो मन्दरो दर्दलाचलः ॥ २७.२१। ०२७०२२१ वातन्धयो वैद्युतश्च मैनाकः सुरसस्तथा । ०२७०२२२ तुङ्गप्रस्थो नागगिरिर्गोधनः पाण्डराचलः ॥ २७.२२। ०२७०२३१ पुष्पगिरिर्वैजयन्तो रैवतो ऽर्बुद एव च । ०२७०२३२ ऋष्यमूकः स गोमन्थः कृतशैलः कृताचलः ॥ २७.२३। ०२७०२४१ श्रीपार्वतश्चकोरश्च शतशो ऽन्ये च पर्वताः । ०२७०२४२ तैर्विमिश्रा जनपदा म्लेच्छाद्याश्चैव भागशः ॥ २७.२४। ०२७०२५१ तैः पीयन्ते सरिच्छ्रेष्ठास्ता बुध्यध्वं द्विजोत्तमाः । ०२७०२५२ गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा ॥ २७.२५। ०२७०२६१ यमुना शतद्रुर्विपाशा वितस्तैरावती कुहूः । ०२७०२६२ गोमती धूतपापा च बाहुदा च दृषद्वती ॥ २७.२६। ०२७०२७१ विपाशा देविका चक्षुर्निष्ठीवा गण्डकी तथा । ०२७०२७२ कौशिकी चापगा चैव हिमवत्पादनिःसृताः ॥ २७.२७। ०२७०२८१ देवस्मृतिर्देववती वातघ्नी सिन्धुरेव च । ०२७०२८२ वेण्या तु चन्दना चैव सदानीरा मही तथा ॥ २७.२८। ०२७०२९१ चर्मण्वती वृषी चैव विदिशा वेदवत्यपि । ०२७०२९२ सिप्रा ह्यवन्ती च तथा पारियात्रानुगाः स्मृताः ॥ २७.२९। ०२७०३०१ शोणा महानदी चैव नर्मदा सुरथा क्रिया । ०२७०३०२ मन्दाकिनी दशार्णा च चित्रकूटा तथापरा ॥ २७.३०। ०२७०३११ चित्रोत्पला वेत्रवती करमोदा पिशाचिका । ०२७०३१२ तथान्यातिलघुश्रोणी विपाप्मा शैवला नदी ॥ २७.३१। ०२७०३२१ सधेरुजा शक्तिमती शकुनी त्रिदिवा क्रमुः । ०२७०३२२ ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी ॥ २७.३२। ०२७०३३१ सिप्रा पयोष्णी निर्विन्ध्या तापी चैव सरिद्वरा । ०२७०३३२ वेणा वैतरणी चैव सिनीवाली कुमुद्वती ॥ २७.३३। ०२७०३४१ तोया चैव महागौरी दुर्गा चान्तःशिला तथा । ०२७०३४२ विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥ २७.३४। ०२७०३५१ गोदावरी भीमरथी कृष्णवेणा तथापगा । ०२७०३५२ तुङ्गभद्रा सुप्रयोगा तथान्या पापनाशिनी ॥ २७.३५। ०२७०३६१ सह्यपादविनिष्क्रान्ता इत्येताः सरितां वराः । ०२७०३६२ कृतमाला ताम्रपर्णी पुष्यजा प्रत्यलावती ॥ २७.३६। ०२७०३७१ मलयाद्रिसमुद्भूताः पुण्याः शीतजलास्त्विमाः । ०२७०३७२ पितृसोमर्षिकुल्या च वञ्जुला त्रिदिवा च या ॥ २७.३७। ०२७०३८१ लाङ्गुलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः । ०२७०३८२ सुविकाला कुमारी च मनूगा मन्दगामिनी ॥ २७.३८। ०२७०३९१ क्षयापलासिनी चैव शुक्तिमत्प्रभवाः स्मृताः । ०२७०३९२ सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ॥ २७.३९। ०२७०४०१ विश्वस्य मातरः सर्वाः सर्वाः पापहराः स्मृताः । ०२७०४०२ अन्याः सहस्रशः प्रोक्ताः क्षुद्रनद्यो द्विजोत्तमाः ॥ २७.४०। ०२७०४११ प्रावृट्कालवहाः सन्ति सदाकालवहाश्च याः । ०२७०४१२ मत्स्या मुकुटकुल्याश्च कुन्तलाः काशिकोशलाः ॥ २७.४१। ०२७०४२१ अन्ध्रकाश्च कलिङ्गाश्च शमकाश्च वृकैः सह । ०२७०४२२ मध्यदेशा जनपदाः प्रायशो ऽमी प्रकीर्तिताः ॥ २७.४२। ०२७०४३१ सह्यस्य चोत्तरे यस्तु यत्र गोदावरी नदी । ०२७०४३२ पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ २७.४३। ०२७०४४१ गोवर्धनपुरं रम्यं भार्गवस्य महात्मनः । ०२७०४४२ वाहीकराटधानाश्च सुतीराः कालतोयदाः ॥ २७.४४। ०२७०४५१ अपरान्ताश्च शूद्राश्च वाह्लिकाश्च सकेरलाः । ०२७०४५२ गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः ॥ २७.४५। ०२७०४६१ शतद्रुहाः कलिङ्गाश्च पारदा हारभूषिकाः । ०२७०४६२ माठराश्चैव कनकाः कैकेया दम्भमालिकाः ॥ २७.४६। ०२७०४७१ क्षत्रियोपमदेशाश्च वैश्यशूद्रकुलानि च । ०२७०४७२ काम्बोजाश्चैव विप्रेन्द्रा बर्बराश्च सलौकिकाः ॥ २७.४७। ०२७०४८१ वीराश्चैव तुषाराश्च पह्लवाधायता नराः । ०२७०४८२ आत्रेयाश्च भरद्वाजाः पुष्कलाश्च दशेरकाः ॥ २७.४८। ०२७०४९१ लम्पकाः शुनशोकाश्च कुलिका जाङ्गलैः सह । ०२७०४९२ औषध्यश्चलचन्द्रा च किरातानां च जातयः ॥ २७.४९। ०२७०५०१ तोमरा हंसमार्गाश्च काश्मीराः करुणास्तथा । ०२७०५०२ शूलिकाः कुहकाश्चैव मागधाश्च तथैव च ॥ २७.५०। ०२७०५११ एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधत । ०२७०५१२ अन्धा वामङ्कुराकाश्च वल्लकाश्च मखान्तकाः ॥ २७.५१। ०२७०५२१ तथापरे ऽङ्गा वङ्गाश्च मलदा मालवर्तिकाः । ०२७०५२२ भद्रतुङ्गाः प्रतिजया भार्याङ्गाश्चापमर्दकाः ॥ २७.५२। ०२७०५३१ प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः । ०२७०५३२ मल्ला मगधका नन्दाः प्राच्या जनपदास्तथा ॥ २७.५३। ०२७०५४१ अथापरे जनपदा दक्षिणापथवासिनः । ०२७०५४२ पूर्णाश्च केवलाश्चैव गोलाङ्गूलास्तथैव च ॥ २७.५४। ०२७०५५१ ऋषिका मुषिकाश्चैव कुमारा रामठाः शकाः । ०२७०५५२ महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ॥ २७.५५। ०२७०५६१ आभीराः सह वैशिक्या अटव्याः सरवाश्च ये । ०२७०५६२ पुलिन्दाश्चैव मौलेया वैदर्भा दण्डकैः सह ॥ २७.५६। ०२७०५७१ पौलिका मौलिकाश्चैव अश्मका भोजवर्धनाः । ०२७०५७२ कौलिकाः कुन्तलाश्चैव दम्भका नीलकालकाः ॥ २७.५७। ०२७०५८१ दाक्षिणात्यास्त्वमी देशा अपरान्तान्निबोधत । ०२७०५८२ शूर्पारकाः कालिधना लोलास्तालकटैः सह ॥ २७.५८। ०२७०५९१ इत्येते ह्यपरान्ताश्च श‍ृणुध्वं विन्ध्यवासिनः । ०२७०५९२ मलजाः कर्कशाश्चैव मेलकाश्चोलकैः सह ॥ २७.५९। ०२७०६०१ उत्तमार्णा दशार्णाश्च भोजाः किष्किन्धकैः सह । ०२७०६०२ तोषलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥ २७.६०। ०२७०६११ तुम्बुरास्तु चराश्चैव यवनाः पवनैः सह । ०२७०६१२ अभया रुण्डिकेराश्च चर्चरा होत्रधर्तयः ॥ २७.६१। ०२७०६२१ एते जनपदाः सर्वे तत्र विन्ध्यनिवासिनः । ०२७०६२२ अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये ॥ २७.६२। ०२७०६३१ नीहारास्तुषमार्गाश्च कुरवस्तुङ्गणाः खसाः । ०२७०६३२ कर्णप्रावरणाश्चैव ऊर्णा दर्घाः सकुन्तकाः ॥ २७.६३। ०२७०६४१ चित्रमार्गा मालवाश्च किरातास्तोमरैः सह । ०२७०६४२ कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः ॥ २७.६४। ०२७०६५१ एवं तु भारतं वर्षं नवसंस्थानसंस्थितम् । ०२७०६५२ दक्षिणे परतो यस्य पूर्वे चैव महोदधिः ॥ २७.६५। ०२७०६६१ हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः । ०२७०६६२ तदेतद्भारतं वर्षं सर्वबीजं द्विजोत्तमाः ॥ २७.६६। ०२७०६७१ ब्रह्मत्वममरेशत्वं देवत्वं मरुतां तथा । ०२७०६७२ मृगयक्षाप्सरोयोनिं तद्वत्सर्पसरीसृपाः ॥ २७.६७। ०२७०६८१ स्थावराणां च सर्वेषां मितो विप्राः शुभाशुभैः । ०२७०६८२ प्रयान्ति कर्मभूर्विप्रा नान्या लोकेषु विद्यते ॥ २७.६८। ०२७०६९१ देवानामपि भो विप्राः सदैवैष मनोरथः । ०२७०६९२ अपि मानुष्यमाप्स्यामो देवत्वात्प्रच्युताः क्षितौ ॥ २७.६९। ०२७०७०१ मनुष्यः कुरुते यत्तु तन्न शक्यं सुरासुरैः । ०२७०७०२ तत्कर्मनिगडग्रस्तैस्तत्कर्मक्षपणोन्मुखैः ॥ २७.७०। ०२७०७११ न भारतसमं वर्षं पृथिव्यामस्ति भो द्विजाः । ०२७०७१२ यत्र विप्रादयो वर्णाः प्राप्नुवन्त्यभिवाञ्छितम् ॥ २७.७१। ०२७०७२१ धन्यास्ते भारते वर्षे जायन्ते ये नरोत्तमाः । ०२७०७२२ धर्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम् ॥ २७.७२। ०२७०७३१ प्राप्यते यत्र तपसः फलं परमदुर्लभम् । ०२७०७३२ सर्वदानफलं चैव सर्वयज्ञफलं तथा ॥ २७.७३। ०२७०७४१ तीर्थयात्राफलं चैव गुरुसेवाफलं तथा । ०२७०७४२ देवताराधनफलं स्वाध्यायस्य फलं द्विजाः ॥ २७.७४। ०२७०७५१ यत्र देवाः सदा हृष्टा जन्म वाञ्छन्ति शोभनम् । ०२७०७५२ नानाव्रतफलं चैव नानाशास्त्रफलं तथा ॥ २७.७५। ०२७०७६१ अहिंसादिफलं सम्यक्फलं सर्वाभिवाञ्छितम् । ०२७०७६२ ब्रह्मचर्यफलं चैव गार्हस्थ्येन च यत्फलम् ॥ २७.७६। ०२७०७७१ यत्फलं वनवासेन सन्न्यासेन च यत्फलम् । ०२७०७७२ इष्टापूर्तफलं चैव तथान्यच्छुभकर्मणाम् ॥ २७.७७। ०२७०७८१ प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः । ०२७०७८२ कः शक्नोति गुणान्वक्तुं भारतस्याखिलान्द्विजाः ॥ २७.७८। ०२७०७९१ एवं सम्यङ्मया प्रोक्तं भारतं वर्षमुत्तमम् । ०२७०७९२ सर्वपापहरं पुण्यं धन्यं बुद्धिविवर्धनम् ॥ २७.७९। ०२७०८०१ य इदं श‍ृणुयान्नित्यं पठेद्वा नियतेन्द्रियः । ०२७०८०२ सर्वपापैर्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ २७.८०। ०२८००१० ब्रह्मोवाच ०२८००११ तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः । ०२८००१२ ओण्ड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः ॥ २८.१। ०२८००२१ समुद्रादुत्तरं तावद्यावद्विरजमण्डलम् । ०२८००२२ देशो ऽसौ पुण्यशीलानां गुणैः सर्वैरलङ्कृतः ॥ २८.२। ०२८००३१ तत्र देशप्रसूता ये ब्राह्मणाः संयतेन्द्रियाः । ०२८००३२ तपःस्वाध्यायनिरता वन्द्याः पूज्याश्च ते सदा ॥ २८.३। ०२८००४१ श्राद्धे दाने विवाहे च यज्ञे वाचार्यकर्मणि । ०२८००४२ प्रशस्ताः सर्वकार्येषु तत्रदेशोद्भवा द्विजाः ॥ २८.४। ०२८००५१ षट्कर्मनिरतास्तत्र ब्राह्मणा वेदपारगाः । ०२८००५२ इतिहासविदश्चैव पुराणार्थविशारदाः ॥ २८.५। ०२८००६१ सर्वशास्त्रार्थकुशला यज्वानो वीतमत्सराः । ०२८००६२ अग्निहोत्ररताः केचित्केचित्स्मार्ताग्नितत्पराः ॥ २८.६। ०२८००७१ पुत्रदारधनैर्युक्ता दातारः सत्यवादिनः । ०२८००७२ निवसन्त्युत्कले पुण्ये यज्ञोत्सवविभूषिते ॥ २८.७। ०२८००८१ इतरे ऽपि त्रयो वर्णाः क्षत्रियाद्याः सुसंयताः । ०२८००८२ स्वकर्मनिरताः शान्तास्तत्र तिष्ठन्ति धार्मिकाः ॥ २८.८। ०२८००९१ कोणादित्य इति ख्यातस्तस्मिन्देशे व्यवस्थितः । ०२८००९२ यं दृष्ट्वा भास्करं मर्त्यः सर्वपापैः प्रमुच्यते ॥ २८.९। ०२८०१०० मुनय ऊचुः ०२८०१०१ श्रोतुमिच्छाम तद्ब्रूहि क्षेत्रं सूर्यस्य साम्प्रतम् । ०२८०१०२ तस्मिन्देशे सुरश्रेष्ठ यत्रास्ते स दिवाकरः ॥ २८.१०। ०२८०११० ब्रह्मोवाच ०२८०१११ लवणस्योदधेस्तीरे पवित्रे सुमनोहरे । ०२८०११२ सर्वत्र वालुकाकीर्णे देशे सर्वगुणान्विते ॥ २८.११। ०२८०१२१ चम्पकाशोकबकुलैः करवीरैः सपाटलैः । ०२८०१२२ पुन्नागैः कर्णिकारैश्च बकुलैर्नागकेसरैः ॥ २८.१२। ०२८०१३१ तगरैर्धवबाणैश्च अतिमुक्तैः सकुब्जकैः । ०२८०१३२ मालतीकुन्दपुष्पैश्च तथान्यैर्मल्लिकादिभिः ॥ २८.१३। ०२८०१४१ केतकीवनखण्डैश्च सर्वर्तुकुसुमोज्ज्वलैः । ०२८०१४२ कदम्बैर्लकुचैः शालैः पनसैर्देवदारुभिः ॥ २८.१४। ०२८०१५१ सरलैर्मुचुकुन्दैश्च चन्दनैश्च सितेतरैः । ०२८०१५२ अश्वत्थैः सप्तपर्णैश्च आम्रैराम्रातकैस्तथा ॥ २८.१५। ०२८०१६१ तालैः पूगफलैश्चैव नारिकेरैः कपित्थकैः । ०२८०१६२ अन्यैश्च विविधैर्वृक्षैः सर्वतः समलङ्कृतम् ॥ २८.१६। ०२८०१७१ क्षेत्रं तत्र रवेः पुण्यमास्ते जगति विश्रुतम् । ०२८०१७२ समन्ताद्योजनं साग्रं भुक्तिमुक्तिफलप्रदम् ॥ २८.१७। ०२८०१८१ आस्ते तत्र स्वयं देवः सहस्रांशुर्दिवाकरः । ०२८०१८२ कोणादित्य इति ख्यातो भुक्तिमुक्तिफलप्रदः ॥ २८.१८। ०२८०१९१ माघे मासि सिते पक्षे सप्तम्यां संयतेन्द्रियः । ०२८०१९२ कृतोपवासो यत्रेत्य स्नात्वा तु मकरालये ॥ २८.१९। ०२८०२०१ कृतशौचो विशुद्धात्मा स्मरन्देवं दिवाकरम् । ०२८०२०२ सागरे विधिवत्स्नात्वा शर्वर्यन्ते समाहितः ॥ २८.२०। ०२८०२११ देवानृषीन्मनुष्यांश्च पितॄन्सन्तर्प्य च द्विजाः । ०२८०२१२ उत्तीर्य वाससी धौते परिधाय सुनिर्मले ॥ २८.२१। ०२८०२२१ आचम्य प्रयतो भूत्वा तीरे तस्य महोदधेः । ०२८०२२२ उपविश्योदये काले प्राङ्मुखः सवितुस्तदा ॥ २८.२२। ०२८०२३१ विलिख्य पद्मं मेधावी रक्तचन्दनवारिणा । ०२८०२३२ अष्टपत्त्रं केसराढ्यं वर्तुलं चोर्ध्वकर्णिकम् ॥ २८.२३। ०२८०२४१ तिलतण्डुलतोयं च रक्तचन्दनसंयुतम् । ०२८०२४२ रक्तपुष्पं सदर्भं च प्रक्षिपेत्ताम्रभाजने ॥ २८.२४। ०२८०२५१ ताम्राभावे ऽर्कपत्त्रस्य पुटे कृत्वा तिलादिकम् । ०२८०२५२ पिधाय तन्मुनिश्रेष्ठाः पात्रं पात्रेण विन्यसेत् ॥ २८.२५। ०२८०२६१ करन्यासाङ्गविन्यासं कृत्वाङ्गैर्हृदयादिभिः । ०२८०२६२ आत्मानं भास्करं ध्यात्वा सम्यक्ष्रद्धासमन्वितः ॥ २८.२६। ०२८०२७१ मध्ये चाग्निदले धीमान्नैरृते श्वसने दले । ०२८०२७२ कामारिगोचरे चैव पुनर्मध्ये च पूजयेत् ॥ २८.२७। ०२८०२८१ प्रभूतं विमलं सारमाराध्यं परमं सुखम् । ०२८०२८२ सम्पूज्य पद्ममावाह्य गगनात्तत्र भास्करम् ॥ २८.२८। ०२८०२९१ कर्णिकोपरि संस्थाप्य ततो मुद्रां प्रदर्शयेत् । ०२८०२९२ कृत्वा स्नानादिकं सर्वं ध्यात्वा तं सुसमाहितः ॥ २८.२९। ०२८०३०१ सितपद्मोपरि रविं तेजोबिम्बे व्यवस्थितम् । ०२८०३०२ पिङ्गाक्षं द्विभुजं रक्तं पद्मपत्त्रारुणाम्बरम् ॥ २८.३०। ०२८०३११ सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् । ०२८०३१२ सुरूपं वरदं शान्तं प्रभामण्डलमण्डितम् ॥ २८.३१। ०२८०३२१ उद्यन्तं भास्करं दृष्ट्वा सान्द्रसिन्दूरसन्निभम् । ०२८०३२२ ततस्तत्पात्रमादाय जानुभ्यां धरणीं गतः ॥ २८.३२। ०२८०३३१ कृत्वा शिरसि तत्पात्रमेकचित्तस्तु वाग्यतः । ०२८०३३२ त्र्यक्षरेण तु मन्त्रेण सूर्यायार्घ्यं निवेदयेत् ॥ २८.३३। ०२८०३४१ अदीक्षितस्तु तस्यैव नाम्नैवार्घं प्रयच्छति । ०२८०३४२ श्रद्धया भावयुक्तेन भक्तिग्राह्यो रविर्यतः ॥ २८.३४। ०२८०३५१ अग्निनिरृतिवाय्वीश-मध्यपूर्वादिदिक्षु च । ०२८०३५२ हृच्छिरश्च शिखावर्म-नेत्राण्यस्त्रं च पूजयेत् ॥ २८.३५। ०२८०३६१ दत्त्वार्घ्यं गन्धधूपं च दीपं नैवेद्यमेव च । ०२८०३६२ जप्त्वा स्तुत्वा नमस्कृत्वा मुद्रां बद्ध्वा विसर्जयेत् ॥ २८.३६। ०२८०३७१ ये वार्घ्यं सम्प्रयच्छन्ति सूर्याय नियतेन्द्रियाः । ०२८०३७२ ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च संयताः ॥ २८.३७। ०२८०३८१ भक्तिभावेन सततं विशुद्धेनान्तरात्मना । ०२८०३८२ ते भुक्त्वाभिमतान्कामान्प्राप्नुवन्ति परां गतिम् ॥ २८.३८। ०२८०३९१ त्रैलोक्यदीपकं देवं भास्करं गगनेचरम् । ०२८०३९२ ये संश्रयन्ति मनुजास्ते स्युः सुखस्य भाजनम् ॥ २८.३९। ०२८०४०१ यावन्न दीयते चार्घ्यं भास्कराय यथोदितम् । ०२८०४०२ तावन्न पूजयेद्विष्णुं शङ्करं वा सुरेश्वरम् ॥ २८.४०। ०२८०४११ तस्मात्प्रयत्नमास्थाय दद्यादर्घ्यं दिने दिने । ०२८०४१२ आदित्याय शुचिर्भूत्वा पुष्पैर्गन्धैर्मनोरमैः ॥ २८.४१। ०२८०४२१ एवं ददाति यश्चार्घ्यं सप्तम्यां सुसमाहितः । ०२८०४२२ आदित्याय शुचिः स्नातः स लभेदीप्सितं फलम् ॥ २८.४२। ०२८०४३१ रोगाद्विमुच्यते रोगी वित्तार्थी लभते धनम् । ०२८०४३२ विद्यां प्राप्नोति विद्यार्थी सुतार्थी पुत्रवान्भवेत् ॥ २८.४३। ०२८०४४१ यं यं काममभिध्यायन्सूर्यायार्घ्यं प्रयच्छति । ०२८०४४२ तस्य तस्य फलं सम्यक्प्राप्नोति पुरुषः सुधीः ॥ २८.४४। ०२८०४५१ स्नात्वा वै सागरे दत्त्वा सूर्यायार्घ्यं प्रणम्य च । ०२८०४५२ नरो वा यदि वा नारी सर्वकामफलं लभेत् ॥ २८.४५। ०२८०४६१ ततः सूर्यालयं गच्छेत्पुष्पमादाय वाग्यतः । ०२८०४६२ प्रविश्य पूजयेद्भानुं कृत्वा तु त्रिः प्रदक्षिणम् ॥ २८.४६। ०२८०४७१ पूजयेत्परया भक्त्या कोणार्कं मुनिसत्तमाः । ०२८०४७२ गन्धैः पुष्पैस्तथा दीपैर्धूपैर्नैवेद्यकैरपि ॥ २८.४७। ०२८०४८१ दण्डवत्प्रणिपातैश्च जयशब्दैस्तथा स्तवैः । ०२८०४८२ एवं सम्पूज्य तं देवं सहस्रांशुं जगत्पतिम् ॥ २८.४८। ०२८०४९१ दशानामश्वमेधानां फलं प्राप्नोति मानवः । ०२८०४९२ सर्वपापविनिर्मुक्तो युवा दिव्यवपुर्नरः ॥ २८.४९। ०२८०५०१ सप्तावरान्सप्त परान्वंशानुद्धृत्य भो द्विजाः । ०२८०५०२ विमानेनार्कवर्णेन कामगेन सुवर्चसा ॥ २८.५०। ०२८०५११ उपगीयमानो गन्धर्वैः सूर्यलोकं स गच्छति । ०२८०५१२ भुक्त्वा तत्र वरान्भोगान्यावदाभूतसम्प्लवम् ॥ २८.५१। ०२८०५२१ पुण्यक्षयादिहायातः प्रवरे योगिनां कुले । ०२८०५२२ चतुर्वेदो भवेद्विप्रः स्वधर्मनिरतः शुचिः ॥ २८.५२। ०२८०५३१ योगं विवस्वतः प्राप्य ततो मोक्षमवाप्नुयात् । ०२८०५३२ चैत्रे मासि सिते पक्षे यात्रां दमनभञ्जिकाम् ॥ २८.५३। ०२८०५४१ यः करोति नरस्तत्र पूर्वोक्तं स फलं लभेत् । ०२८०५४२ शयनोत्थापने भानोः सङ्क्रान्त्यां विषुवायने ॥ २८.५४। ०२८०५५१ वारे रवेस्तिथौ चैव पर्वकाले ऽथवा द्विजाः । ०२८०५५२ ये तत्र यात्रां कुर्वन्ति श्रद्धया संयतेन्द्रियाः ॥ २८.५५। ०२८०५६१ विमानेनार्कवर्णेन सूर्यलोकं व्रजन्ति ते । ०२८०५६२ आस्ते तत्र महादेवस्तीरे नदनदीपतेः ॥ २८.५६। ०२८०५७१ रामेश्वर इति ख्यातः सर्वकामफलप्रदः । ०२८०५७२ ये तं पश्यन्ति कामारिं स्नात्वा सम्यङ्महोदधौ ॥ २८.५७। ०२८०५८१ गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यकैर्वरैः । ०२८०५८२ प्रणिपातैस्तथा स्तोत्रैर्गीतैर्वाद्यैर्मनोहरैः ॥ २८.५८। ०२८०५९१ राजसूयफलं सम्यग्वाजिमेधफलं तथा । ०२८०५९२ प्राप्नुवन्ति महात्मानः संसिद्धिं परमां तथा ॥ २८.५९। ०२८०६०१ कामगेन विमानेन किङ्किणीजालमालिना । ०२८०६०२ उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते ॥ २८.६०। ०२८०६११ आहूतसम्प्लवं यावद्भुक्त्वा भोगान्मनोरमान् । ०२८०६१२ पुण्यक्षयादिहागत्य चातुर्वेदा भवन्ति ते ॥ २८.६१। ०२८०६२१ शाङ्करं योगमास्थाय ततो मोक्षं व्रजन्ति ते । ०२८०६२२ यस्तत्र सवितुः क्षेत्रे प्राणांस्त्यजति मानवः ॥ २८.६२। ०२८०६३१ स सूर्यलोकमास्थाय देववन्मोदते दिवि । ०२८०६३२ पुनर्मानुषतां प्राप्य राजा भवति धार्मिकः ॥ २८.६३। ०२८०६४१ योगं रवेः समासाद्य ततो मोक्षमवाप्नुयात् । ०२८०६४२ एवं मया मुनिश्रेष्ठाः प्रोक्तं क्षेत्रं सुदुर्लभम् ॥ २८.६४। ०२८०६५१ कोणार्कस्योदधेस्तीरे भुक्तिमुक्तिफलप्रदः ॥ २८.६५। ०२९००१० मुनय ऊचुः ०२९००११ श्रुतो ऽस्माभिः सुरश्रेष्ठ भवता यदुदाहृतम् । ०२९००१२ भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम् ॥ २९.१। ०२९००२१ न तृप्तिमधिगच्छामः श‍ृण्वन्तः सुखदां कथाम् । ०२९००२२ तव वक्त्रोद्भवां पुण्यामादित्यस्याघनाशिनीम् ॥ २९.२। ०२९००३१ अतः परं सुरश्रेष्ठ ब्रूहि नो वदतां वर । ०२९००३२ देवपूजाफलं यच्च यच्च दानफलं प्रभो ॥ २९.३। ०२९००४१ प्रणिपाते नमस्कारे तथा चैव प्रदक्षिणे । ०२९००४२ दीपधूपप्रदाने च सम्मार्जनविधौ च यत् ॥ २९.४। ०२९००५१ उपवासे च यत्पुण्यं यत्पुण्यं नक्तभोजने । ०२९००५२ अर्घश्च कीदृशः प्रोक्तः कुत्र वा सम्प्रदीयते ॥ २९.५। ०२९००६१ कथं च क्रियते भक्तिः कथं देवः प्रसीदति । ०२९००६२ एतत्सर्वं सुरश्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ २९.६। ०२९००७० ब्रह्मोवाच ०२९००७१ अर्घ्यं पूजादिकं सर्वं भास्करस्य द्विजोत्तमाः । ०२९००७२ भक्तिं श्रद्धां समाधिं च कथ्यमानं निबोधत ॥ २९.७। ०२९००८१ मनसा भावना भक्तिरिष्टा श्रद्धा च कीर्त्यते । ०२९००८२ ध्यानं समाधिरित्युक्तं श‍ृणुध्वं सुसमाहिताः ॥ २९.८। ०२९००९१ तत्कथां श्रावयेद्यस्तु तद्भक्तान्पूजयीत वा । ०२९००९२ अग्निशुश्रूषकश्चैव स वै भक्तः सनातनः ॥ २९.९। ०२९०१०१ तच्चित्तस्तन्मनाश्चैव देवपूजारतः सदा । ०२९०१०२ तत्कर्मकृद्भवेद्यस्तु स वै भक्तः सनातनः ॥ २९.१०। ०२९०१११ देवार्थे क्रियमाणानि यः कर्माण्यनुमन्यते । ०२९०११२ कीर्तनाद्वा परो विप्राः स वै भक्ततरो नरः ॥ २९.११। ०२९०१२१ नाभ्यसूयेत तद्भक्तान्न निन्द्याच्चान्यदेवताम् । ०२९०१२२ आदित्यव्रतचारी च स वै भक्ततरो नरः ॥ २९.१२। ०२९०१३१ गच्छंस्तिष्ठन्स्वपञ्जिघ्रन्नुन्मिषन्निमिषन्नपि । ०२९०१३२ यः स्मरेद्भास्करं नित्यं स वै भक्ततरो नरः ॥ २९.१३। ०२९०१४१ एवंविधा त्वियं भक्तिः सदा कार्या विजानता । ०२९०१४२ भक्त्या समाधिना चैव स्तवेन मनसा तथा ॥ २९.१४। ०२९०१५१ क्रियते नियमो यस्तु दानं विप्राय दीयते । ०२९०१५२ प्रतिगृह्णन्ति तं देवा मनुष्याः पितरस्तथा ॥ २९.१५। ०२९०१६१ पत्त्रं पुष्पं फलं तोयं यद्भक्त्या समुपाहृतम् । ०२९०१६२ प्रतिगृह्णन्ति तद्देवा नास्तिकान्वर्जयन्ति च ॥ २९.१६। ०२९०१७१ भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता । ०२९०१७२ भावशुद्ध्या क्रियते यत्तत्सर्वं सफलं भवेत् ॥ २९.१७। ०२९०१८१ स्तुतिजप्योपहारेण पूजयापि विवस्वतः । ०२९०१८२ उपवासेन भक्त्या वै सर्वपापैः प्रमुच्यते ॥ २९.१८। ०२९०१९१ प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः । ०२९०१९२ तत्क्षणात्सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ २९.१९। ०२९०२०१ भक्तियुक्तो नरो यो ऽसौ रवेः कुर्यात्प्रदक्षिणाम् । ०२९०२०२ प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ २९.२०। ०२९०२११ सूर्यं मनसि यः कृत्वा कुर्याद्व्योमप्रदक्षिणाम् । ०२९०२१२ प्रदक्षिणीकृतास्तेन सर्वे देवा भवन्ति हि ॥ २९.२१। ०२९०२२१ एकाहारो नरो भूत्वा षष्ठ्यां यो ऽर्चयते रविम् । ०२९०२२२ नियमव्रतचारी च भवेद्भक्तिसमन्वितः ॥ २९.२२। ०२९०२३१ सप्तम्यां वा महाभागाः सो ऽश्वमेधफलं लभेत् । ०२९०२३२ अहोरात्रोपवासेन पूजयेद्यस्तु भास्करम् ॥ २९.२३। ०२९०२४१ सप्तम्यामथवा षष्ठ्यां स याति परमां गतिम् । ०२९०२४२ कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः ॥ २९.२४। ०२९०२५१ सर्वरत्नोपहारेण पूजयेद्यस्तु भास्करम् । ०२९०२५२ पद्मप्रभेण यानेन सूर्यलोकं स गच्छति ॥ २९.२५। ०२९०२६१ शुक्लपक्षस्य सप्तम्यामुपवासपरो नरः । ०२९०२६२ सर्वशुक्लोपहारेण पूजयेद्यस्तु भास्करम् ॥ २९.२६। ०२९०२७१ सर्वपापविनिर्मुक्तः सूर्यलोकं स गच्छति । ०२९०२७२ अर्कसम्पुटसंयुक्तमुदकं प्रसृतं पिबेत् ॥ २९.२७। ०२९०२८१ क्रमवृद्ध्या चतुर्विंशमेकैकं क्षपयेत्पुनः । ०२९०२८२ द्वाभ्यां संवत्सराभ्यां तु समाप्तनियमो भवेत् ॥ २९.२८। ०२९०२९१ सर्वकामप्रदा ह्येषा प्रशस्ता ह्यर्कसप्तमी । ०२९०२९२ शुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत् ॥ २९.२९। ०२९०३०१ सप्तमी विजया नाम तत्र दत्तं महत्फलम् । ०२९०३०२ स्नानं दानं तपो होम उपवासस्तथैव च ॥ २९.३०। ०२९०३११ सर्वं विजयसप्तम्यां महापातकनाशनम् । ०२९०३१२ ये चादित्यदिने प्राप्ते श्राद्धं कुर्वन्ति मानवाः ॥ २९.३१। ०२९०३२१ यजन्ति च महाश्वेतं ते लभन्ते यथेप्सितम् । ०२९०३२२ येषां धर्म्याः क्रियाः सर्वाः सदैवोद्दिश्य भास्करम् ॥ २९.३२। ०२९०३३१ न कुले जायते तेषां दरिद्रो व्याधितो ऽपि वा । ०२९०३३२ श्वेतया रक्तया वापि पीतमृत्तिकयापि वा ॥ २९.३३। ०२९०३४१ उपलेपनकर्ता तु चिन्तितं लभते फलम् । ०२९०३४२ चित्रभानुं विचित्रैस्तु कुसुमैश्च सुगन्धिभिः ॥ २९.३४। ०२९०३५१ पूजयेत्सोपवासो यः स कामानीप्सितांल्लभेत्। ०२९०३५२ घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः ॥ २९.३५। ०२९०३६१ आदित्यं पूजयेद्यस्तु चक्षुषा न स हीयते । ०२९०३६२ दीपदाता नरो नित्यं ज्ञानदीपेन दीप्यते ॥ २९.३६। ०२९०३७१ तिलाः पवित्रं तैलं वा तिलगोदानमुत्तमम् । ०२९०३७२ अग्निकार्ये च दीपे च महापातकनाशनम् ॥ २९.३७। ०२९०३८१ दीपं ददाति यो नित्यं देवतायतनेषु च । ०२९०३८२ चतुष्पथेषु रथ्यासु रूपवान्सुभगो भवेत् ॥ २९.३८। ०२९०३९१ हविर्भिः प्रथमः कल्पो द्वितीयश्चौषधीरसैः । ०२९०३९२ वसामेदोस्थिनिर्यासैर्न तु देयः कथञ्चन ॥ २९.३९। ०२९०४०१ भवेदूर्ध्वगतिर्दीपो न कदाचिदधोगतिः । ०२९०४०२ दाता दीप्यति चाप्येवं न तिर्यग्गतिमाप्नुयात् ॥ २९.४०। ०२९०४११ ज्वलमानं सदा दीपं न हरेन्नापि नाशयेत् । ०२९०४१२ दीपहर्ता नरो बन्धं नाशं क्रोधं तमो व्रजेत् ॥ २९.४१। ०२९०४२१ दीपदाता स्वर्गलोके दीपमालेव राजते । ०२९०४२२ यः समालभते नित्यं कुङ्कुमागुरुचन्दनैः ॥ २९.४२। ०२९०४३१ सम्पद्यते नरः प्रेत्य धनेन यशसा श्रिया । ०२९०४३२ रक्तचन्दनसम्मिश्रै रक्तपुष्पैः शुचिर्नरः ॥ २९.४३। ०२९०४४१ उदये ऽर्घ्यं सदा दत्त्वा सिद्धिं संवत्सराल्लभेत् । ०२९०४४२ उदयात्परिवर्तेत यावदस्तमने स्थितः ॥ २९.४४। ०२९०४५१ जपन्नभिमुखः किञ्चिन्मन्त्रं स्तोत्रमथापि वा । ०२९०४५२ आदित्यव्रतमेतत्तु महापातकनाशनम् ॥ २९.४५। ०२९०४६१ अर्घ्येण सहितं चैव सर्वे साङ्गं प्रदापयेत् । ०२९०४६२ उदये श्रद्धया युक्तः सर्वपापैः प्रमुच्यते ॥ २९.४६। ०२९०४७१ सुवर्णधेनुअनड्वाह-वसुधावस्त्रसंयुतम् । ०२९०४७२ अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम् ॥ २९.४७। ०२९०४८१ अग्नौ तोये ऽन्तरिक्षे च शुचौ भूम्यां तथैव च । ०२९०४८२ प्रतिमायां तथा पिण्ड्यां देयमर्घ्यं प्रयत्नतः ॥ २९.४८। ०२९०४९१ नापसव्यं न सव्यं च दद्यादभिमुखः सदा । ०२९०४९२ सघृतं गुग्गुलं वापि रवेर्भक्तिसमन्वितः ॥ २९.४९। ०२९०५०१ तत्क्षणात्सर्वपापेभ्यो मुच्यते नात्र संशयः । ०२९०५०२ श्रीवासं चतुरस्रं च देवदारुं तथैव च ॥ २९.५०। ०२९०५११ कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः । ०२९०५१२ अयने तूत्तरे सूर्यमथवा दक्षिणायने ॥ २९.५१। ०२९०५२१ पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते । ०२९०५२२ विषुवेषूपरागेषु षडशीतिमुखेषु च ॥ २९.५२। ०२९०५३१ पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते । ०२९०५३२ एवं वेलासु सर्वासु सर्वकालं च मानवः ॥ २९.५३। ०२९०५४१ भक्त्या पूजयते यो ऽर्कं सो ऽर्कलोके महीयते । ०२९०५४२ कृसरैः पायसैः पूपैः फलमूलघृतौदनैः ॥ २९.५४। ०२९०५५१ बलिं कृत्वा तु सूर्याय सर्वान्कामानवाप्नुयात् । ०२९०५५२ घृतेन तर्पणं कृत्वा सर्वसिद्धो भवेन्नरः ॥ २९.५५। ०२९०५६१ क्षीरेण तर्पणं कृत्वा मनस्तापैर्न युज्यते । ०२९०५६२ दध्ना तु तर्पणं कृत्वा कार्यसिद्धिं लभेन्नरः ॥ २९.५६। ०२९०५७१ स्नानार्थमाहरेद्यस्तु जलं भानोः समाहितः । ०२९०५७२ तीर्थेषु शुचितापन्नः स याति परमां गतिम् ॥ २९.५७। ०२९०५८१ छत्त्रं ध्वजं वितानं वा पताकां चामराणि च । ०२९०५८२ श्रद्धया भानवे दत्त्वा गतिमिष्टामवाप्नुयात् ॥ २९.५८। ०२९०५९१ यद्यद्द्रव्यं नरो भक्त्या आदित्याय प्रयच्छति । ०२९०५९२ तत्तस्य शतसाहस्रमुत्पादयति भास्करः ॥ २९.५९। ०२९०६०१ मानसं वाचिकं वापि कायजं यच्च दुष्कृतम् । ०२९०६०२ सर्वं सूर्यप्रसादेन तदशेषं व्यपोहति ॥ २९.६०। ०२९०६११ एकाहेनापि यद्भानोः पूजायाः प्राप्यते फलम् । ०२९०६१२ यथोक्तदक्षिणैर्विप्रैर्न तत्क्रतुशतैरपि ॥ २९.६१। ०३०००१० मुनय ऊचुः ०३०००११ अहो देवस्य माहात्म्यं श्रुतमेवं जगत्पते । ०३०००१२ भास्करस्य सुरश्रेष्ठ वदतस्तेषु दुर्लभम् ॥ ३०.१। ०३०००२१ भूयः प्रब्रूहि देवेश यत्पृच्छामो जगत्पते । ०३०००२२ श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ॥ ३०.२। ०३०००३१ गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ भिक्षुकः । ०३०००३२ य इच्छेन्मोक्षमास्थातुं देवतां कां यजेत सः ॥ ३०.३। ०३०००४१ कुतो ह्यस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम् । ०३०००४२ स्वर्गतश्चैव किं कुर्याद्येन न च्यवते पुनः ॥ ३०.४। ०३०००५१ देवानां चात्र को देवः पितॄणां चैव कः पिता । ०३०००५२ यस्मात्परतरं नास्ति तन्मे ब्रूहि सुरेश्वर ॥ ३०.५। ०३०००६१ कुतः सृष्टमिदं विश्वं सर्वं स्थावरजङ्गमम् । ०३०००६२ प्रलये च कमभ्येति तद्भवान्वक्तुमर्हति ॥ ३०.६। ०३०००७० ब्रह्मोवाच ०३०००७१ उद्यन्नेवैष कुरुते जगद्वितिमिरं करैः । ०३०००७२ नातः परतरो देवः कश्चिदन्यो द्विजोत्तमाः ॥ ३०.७। ०३०००८१ अनादिनिधनो ह्येष पुरुषः शाश्वतो ऽव्ययः । ०३०००८२ तापयत्येष त्रींल्लोकान्भवन्रश्मिभिरुल्बणः ॥ ३०.८। ०३०००९१ सर्वदेवमयो ह्येष तपतां तपनो वरः । ०३०००९२ सर्वस्य जगतो नाथः सर्वसाक्षी जगत्पतिः ॥ ३०.९। ०३००१०१ सङ्क्षिपत्येष भूतानि तथा विसृजते पुनः । ०३००१०२ एष भाति तपत्येष वर्षत्येष गभस्तिभिः ॥ ३०.१०। ०३००१११ एष धाता विधाता च भूतादिर्भूतभावनः । ०३००११२ न ह्येष क्षयमायाति नित्यमक्षयमण्डलः ॥ ३०.११। ०३००१२१ पितॄणां च पिता ह्येष देवतानां हि देवता । ०३००१२२ ध्रुवं स्थानं स्मृतं ह्येतद्यस्मान्न च्यवते पुनः ॥ ३०.१२। ०३००१३१ सर्गकाले जगत्कृत्स्नमादित्यात्सम्प्रसूयते । ०३००१३२ प्रलये च तमभ्येति भास्करं दीप्ततेजसम् ॥ ३०.१३। ०३००१४१ योगिनश्चाप्यसङ्ख्यातास्त्यक्त्वा गृहकलेवरम् । ०३००१४२ वायुर्भूत्वा विशन्त्यस्मिंस्तेजोराशौ दिवाकरे ॥ ३०.१४। ०३००१५१ अस्य रश्मिसहस्राणि शाखा इव विहङ्गमाः । ०३००१५२ वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥ ३०.१५। ०३००१६१ गृहस्था जनकाद्याश्च राजानो योगधर्मिणः । ०३००१६२ वालखिल्यादयश्चैव ऋषयो ब्रह्मवादिनः ॥ ३०.१६। ०३००१७१ वानप्रस्थाश्च ये चान्ये व्यासाद्या भिक्षवस्तथा । ०३००१७२ योगमास्थाय सर्वे ते प्रविष्टाः सूर्यमण्डलम् ॥ ३०.१७। ०३००१८१ शुको व्याससुतः श्रीमान्योगधर्ममवाप्य सः । ०३००१८२ आदित्यकिरणान्गत्वा ह्यपुनर्भावमास्थितः ॥ ३०.१८। ०३००१९१ शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः । ०३००१९२ प्रत्यक्षो ऽयं परो देवः सूर्यस्तिमिरनाशनः ॥ ३०.१९। ०३००२०१ तस्मादन्यत्र भक्तिर्हि न कार्या शुभमिच्छता । ०३००२०२ यस्माद्दृष्टेरगम्यास्ते देवा विष्णुपुरोगमाः ॥ ३०.२०। ०३००२११ अतो भवद्भिः सततमभ्यर्च्यो भगवान्रविः । ०३००२१२ स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥ ३०.२१। ०३००२२१ अनाद्यो लोकनाथो ऽसौ रश्मिमाली जगत्पतिः । ०३००२२२ मित्रत्वे च स्थितो यस्मात्तपस्तेपे द्विजोत्तमाः ॥ ३०.२२। ०३००२३१ अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च । ०३००२३२ सृष्ट्वा ससागरान्द्वीपान्भुवनानि चतुर्दश ॥ ३०.२३। ०३००२४१ लोकानां स हितार्थाय स्थितश्चन्द्रसरित्तटे । ०३००२४२ सृष्ट्वा प्रजापतीन्सर्वान्सृष्ट्वा च विविधाः प्रजाः ॥ ३०.२४। ०३००२५१ ततः शतसहस्रांशुरव्यक्तश्च पुनः स्वयम् । ०३००२५२ कृत्वा द्वादशधात्मानमादित्यमुपपद्यते ॥ ३०.२५। ०३००२६१ इन्द्रो धाताथ पर्जन्यस्त्वष्टा पूषार्यमा भगः । ०३००२६२ विवस्वान्विष्णुरंशश्च वरुणो मित्र एव च ॥ ३०.२६। ०३००२७१ आभिर्द्वादशभिस्तेन सूर्येण परमात्मना । ०३००२७२ कृत्स्नं जगदिदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः ॥ ३०.२७। ०३००२८१ तस्य या प्रथमा मूर्तिरादित्यस्येन्द्रसञ्ज्ञिता । ०३००२८२ स्थिता सा देवराजत्वे देवानां रिपुनाशिनी ॥ ३०.२८। ०३००२९१ द्वितीया तस्य या मूर्तिर्नाम्ना धातेति कीर्तिता । ०३००२९२ स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः ॥ ३०.२९। ०३००३०१ तृतीयार्कस्य या मूर्तिः पर्जन्य इति विश्रुता । ०३००३०२ मेघेष्वेव स्थिता सा तु वर्षते च गभस्तिभिः ॥ ३०.३०। ०३००३११ चतुर्थी तस्य या मूर्तिर्नाम्ना त्वष्टेति विश्रुता । ०३००३१२ स्थिता वनस्पतौ सा तु ओषधीषु च सर्वतः ॥ ३०.३१। ०३००३२१ पञ्चमी तस्य या मूर्तिर्नाम्ना पूषेति विश्रुता । ०३००३२२ अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥ ३०.३२। ०३००३३१ मूर्तिः षष्ठी रवेर्या तु अर्यमा इति विश्रुता । ०३००३३२ वायोः संसरणा सा तु देवेष्वेव समाश्रिता ॥ ३०.३३। ०३००३४१ भानोर्या सप्तमी मूर्तिर्नाम्ना भगेति विश्रुता । ०३००३४२ भूयिष्व् अवस्थिता सा तु शरीरेषु च देहिनाम् ॥ ३०.३४। ०३००३५१ मूर्तिर्या त्वष्टमी तस्य विवस्वानिति विश्रुता । ०३००३५२ अग्नौ प्रतिष्ठिता सा तु पचत्यन्नं शरीरिणाम् ॥ ३०.३५। ०३००३६१ नवमी चित्रभानोर्या मूर्तिर्विष्णुश्च नामतः । ०३००३६२ प्रादुर्भवति सा नित्यं देवानामरिसूदनी ॥ ३०.३६। ०३००३७१ दशमी तस्य या मूर्तिरंशुमानिति विश्रुता । ०३००३७२ वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः ॥ ३०.३७। ०३००३८१ मूर्तिस्त्वेकादशी भानोर्नाम्ना वरुणसञ्ज्ञिता । ०३००३८२ जलेष्ववस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥ ३०.३८। ०३००३९१ मूर्तिर्या द्वादशी भानोर्नाम्ना मित्रेति सञ्ज्ञिता । ०३००३९२ लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे ॥ ३०.३९। ०३००४०१ वायुभक्षस्तपस्तेपे स्थित्वा मैत्रेण चक्षुषा । ०३००४०२ अनुगृह्णन्सदा भक्तान्वरैर्नानाविधैस्तु सः ॥ ३०.४०। ०३००४११ एवं सा जगतां मूर्तिर्हिता विहिता पुरा । ०३००४१२ तत्र मित्रः स्थितो यस्मात्तस्मान्मित्रं परं स्मृतम् ॥ ३०.४१। ०३००४२१ आभिर्द्वादशभिस्तेन सवित्रा परमात्मना । ०३००४२२ कृत्स्नं जगदिदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः ॥ ३०.४२। ०३००४३१ तस्माद्ध्येयो नमस्यश्च द्वादशस्थासु मूर्तिषु । ०३००४३२ भक्तिमद्भिर्नरैर्नित्यं तद्गतेनान्तरात्मना ॥ ३०.४३। ०३००४४१ इत्येवं द्वादशादित्यान्नमस्कृत्वा तु मानवः । ०३००४४२ नित्यं श्रुत्वा पठित्वा च सूर्यलोके महीयते ॥ ३०.४४। ०३००४५० मुनय ऊचुः ०३००४५१ यदि तावदयं सूर्यश्चादिदेवः सनातनः । ०३००४५२ ततः कस्मात्तपस्तेपे वरेप्सुः प्राकृतो यथा ॥ ३०.४५। ०३००४६० ब्रह्मोवाच ०३००४६१ एतद्वः सम्प्रवक्ष्यामि परं गुह्यं विभावसोः । ०३००४६२ पृष्टं मित्रेण यत्पूर्वं नारदाय महात्मने ॥ ३०.४६। ०३००४७१ प्राङ्मयोक्तास्तु युष्मभ्यं रवेर्द्वादश मूर्तयः । ०३००४७२ मित्रश्च वरुणश्चोभौ तासां तपसि संस्थितौ ॥ ३०.४७। ०३००४८१ अब्भक्षो वरुणस्तासां तस्थौ पश्चिमसागरे । ०३००४८२ मित्रो मित्रवने चास्मिन्वायुभक्षो ऽभवत्तदा ॥ ३०.४८। ०३००४९१ अथ मेरुगिरेः श‍ृङ्गात्प्रच्युतो गन्धमादनात् । ०३००४९२ नारदस्तु महायोगी सर्वांल्लोकांश्चरन्वशी ॥ ३०.४९। ०३००५०१ आजगामाथ तत्रैव यत्र मित्रो ऽचरत्तपः । ०३००५०२ तं दृष्ट्वा तु तपस्यन्तं तस्य कौतूहलं ह्यभूत् ॥ ३०.५०। ०३००५११ यो ऽक्षयश्चाव्ययश्चैव व्यक्ताव्यक्तः सनातनः । ०३००५१२ धृतमेकात्मकं येन त्रैलोक्यं सुमहात्मना ॥ ३०.५१। ०३००५२१ यः पिता सर्वदेवानां पराणामपि यः परः । ०३००५२२ अयजद्देवताः कास्तु पितॄन्वा कानसौ यजेत् । ०३००५२३ इति सञ्चिन्त्य मनसा तं देवं नारदो ऽब्रवीत् ॥ ३०.५२। ०३००५३० नारद उवाच ०३००५३१ वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे । ०३००५३२ त्वमजः शाश्वतो धाता त्वं निधानमनुत्तमम् ॥ ३०.५३। ०३००५४१ भूतं भव्यं भवच्चैव त्वयि सर्वं प्रतिष्ठितम् । ०३००५४२ चत्वारश्चाश्रमा देव गृहस्थाद्यास्तथैव हि ॥ ३०.५४। ०३००५५१ यजन्ति त्वामहरहस्त्वां मूर्तित्वं समाश्रितम् । ०३००५५२ पिता माता च सर्वस्य दैवतं त्वं हि शाश्वतम् ॥ ३०.५५। ०३००५६१ यजसे पितरं कं त्वं देवं वापि न विद्महे ॥ ३०.५६। ०३००५७० मित्र उवाच ०३००५७१ अवाच्यमेतद्वक्तव्यं परं गुह्यं सनातनम् । ०३००५७२ त्वयि भक्तिमति ब्रह्मन्प्रवक्ष्यामि यथातथम् ॥ ३०.५७। ०३००५८१ यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् । ०३००५८२ इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैर्विवर्जितम् ॥ ३०.५८। ०३००५९१ स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चैव कथ्यते । ०३००५९२ त्रिगुणाद्व्यतिरिक्तो ऽसौ पुरुषश्चैव कल्पितः ॥ ३०.५९। ०३००६०१ हिरण्यगर्भो भगवान्सैव बुद्धिरिति स्मृतः । ०३००६०२ महानिति च योगेषु प्रधानमिति कथ्यते ॥ ३०.६०। ०३००६११ साङ्ख्ये च कथ्यते योगे नामभिर्बहुधात्मकः । ०३००६१२ स च त्रिरूपो विश्वात्मा शर्वो ऽक्षर इति स्मृतः ॥ ३०.६१। ०३००६२१ धृतमेकात्मकं तेन त्रैलोक्यमिदमात्मना । ०३००६२२ अशरीरः शरीरेषु सर्वेषु निवसत्यसौ ॥ ३०.६२। ०३००६३१ वसन्नपि शरीरेषु न स लिप्येत कर्मभिः । ०३००६३२ ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः ॥ ३०.६३। ०३००६४१ सर्वेषां साक्षिभूतो ऽसौ न ग्राह्यः केनचित्क्वचित् । ०३००६४२ सगुणो निर्गुणो विश्वो ज्ञानगम्यो ह्यसौ स्मृतः ॥ ३०.६४। ०३००६५१ सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः । ०३००६५२ सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ३०.६५। ०३००६६१ विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । ०३००६६२ एकश्चरति वै क्षेत्रे स्वैरचारी यथासुखम् ॥ ३०.६६। ०३००६७१ क्षेत्राणीह शरीराणि तेषां चैव यथासुखम् । ०३००६७२ तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ ३०.६७। ०३००६८१ अव्यक्ते च पुरे शेते पुरुषस्तेन चोच्यते । ०३००६८२ विश्वं बहुविधं ज्ञेयं स च सर्वत्र उच्यते ॥ ३०.६८। ०३००६९१ तस्मात्स बहुरूपत्वाद्विश्वरूप इति स्मृतः । ०३००६९२ तस्यैकस्य महत्त्वं हि स चैकः पुरुषः स्मृतः ॥ ३०.६९। ०३००७०१ महापुरुषशब्दं हि बिभर्त्येकः सनातनः । ०३००७०२ स तु विधिक्रियायत्तः सृजत्यात्मानमात्मना ॥ ३०.७०। ०३००७११ शतधा सहस्रधा चैव तथा शतसहस्रधा । ०३००७१२ कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना ॥ ३०.७१। ०३००७२१ आकाशात्पतितं तोयं याति स्वाद्वन्तरं यथा । ०३००७२२ भूमे रसविशेषेण तथा गुणरसात्तु सः ॥ ३०.७२। ०३००७३१ एक एव यथा वायुर्देहेष्वेव हि पञ्चधा । ०३००७३२ एकत्वं च पृथक्त्वं च तथा तस्य न संशयः ॥ ३०.७३। ०३००७४१ स्थानान्तरविशेषाच्च यथाग्निर्लभते पराम् । ०३००७४२ सञ्ज्ञां तथा मुने सो ऽयं ब्रह्मादिषु तथाप्नुयात् ॥ ३०.७४। ०३००७५१ यथा दीपसहस्राणि दीप एकः प्रसूयते । ०३००७५२ तथा रूपसहस्राणि स एकः सम्प्रसूयते ॥ ३०.७५। ०३००७६१ यदा स बुध्यत्यात्मानं तदा भवति केवलः । ०३००७६२ एकत्वप्रलये चास्य बहुत्वं च प्रवर्तते ॥ ३०.७६। ०३००७७१ नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ०३००७७२ अक्षयश्चाप्रमेयश्च सर्वगश्च स उच्यते ॥ ३०.७७। ०३००७८१ तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमाः । ०३००७८२ अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरुच्यते ॥ ३०.७८। ०३००७९१ तां योनिं ब्रह्मणो विद्धि यो ऽसौ सदसदात्मकः । ०३००७९२ लोके च पूज्यते यो ऽसौ दैवे पित्र्ये च कर्मणि ॥ ३०.७९। ०३००८०१ नास्ति तस्मात्परो ह्यन्यः पिता देवो ऽपि वा द्विजाः । ०३००८०२ आत्मना स तु विज्ञेयस्ततस्तं पूजयाम्यहम् ॥ ३०.८०। ०३००८११ स्वर्गेष्वपि हि ये केचित्तं नमस्यन्ति देहिनः । ०३००८१२ तेन गच्छन्ति देवर्षे तेनोद्दिष्टफलां गतिम् ॥ ३०.८१। ०३००८२१ तं देवाः स्वाश्रमस्थाश्च नानामूर्तिसमाश्रिताः । ०३००८२२ भक्त्या सम्पूजयन्त्याद्यं गतिश्चैषां ददाति सः ॥ ३०.८२। ०३००८३१ स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते । ०३००८३२ एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम् ॥ ३०.८३। ०३००८४१ ये च तद्भाविता लोक एकतत्त्वं समाश्रिताः । ०३००८४२ एतदप्यधिकं तेषां यदेकं प्रविशन्त्युत ॥ ३०.८४। ०३००८५१ इति गुह्यसमुद्देशस्तव नारद कीर्तितः । ०३००८५२ अस्मद्भक्त्यापि देवर्षे त्वयापि परमं स्मृतम् ॥ ३०.८५। ०३००८६१ सुरैर्वा मुनिभिर्वापि पुराणैर्वरदं स्मृतम् । ०३००८६२ सर्वे च परमात्मानं पूजयन्ति दिवाकरम् ॥ ३०.८६। ०३००८७० ब्रह्मोवाच ०३००८७१ एवमेतत्पुराख्यातं नारदाय तु भानुना । ०३००८७२ मयापि च समाख्याता कथा भानोर्द्विजोत्तमाः ॥ ३०.८७। ०३००८८१ इदमाख्यानमाख्येयं मयाख्यातं द्विजोत्तमाः । ०३००८८२ न ह्यनादित्यभक्ताय इदं देयं कदाचन ॥ ३०.८८। ०३००८९१ यश्चैतच्छ्रावयेन्नित्यं यश्चैव श‍ृणुयान्नरः । ०३००८९२ स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः ॥ ३०.८९। ०३००९०१ मुच्येतार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् । ०३००९०२ जिज्ञासुर्लभते ज्ञानं गतिमिष्टां तथैव च ॥ ३०.९०। ०३००९११ क्षणेन लभते ऽध्वानमिदं यः पठते मुने । ०३००९१२ यो यं कामयते कामं स तं प्राप्नोत्यसंशयम् ॥ ३०.९१। ०३००९२१ तस्माद्भवद्भिः सततं स्मर्तव्यो भगवान्रविः । ०३००९२२ स च धाता विधाता च सर्वस्य जगतः प्रभुः ॥ ३०.९२। ०३१००१० ब्रह्मोवाच ०३१००११ आदित्यमूलमखिलं त्रैलोक्यं मुनिसत्तमाः । ०३१००१२ भवत्यस्माज्जगत्सर्वं सदेवासुरमानुषम् ॥ ३१.१। ०३१००२१ रुद्रोपेन्द्रमहेन्द्राणां विप्रेन्द्रत्रिदिवौकसाम् । ०३१००२२ महाद्युतिमतां चैव तेजो ऽयं सार्वलौकिकम् ॥ ३१.२। ०३१००३१ सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः । ०३१००३२ सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ ३१.३। ०३१००४१ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । ०३१००४२ आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ३१.४। ०३१००५१ सूर्यात्प्रसूयते सर्वं तत्र चैव प्रलीयते । ०३१००५२ भावाभावौ हि लोकानामादित्यान्निःसृतौ पुरा ॥ ३१.५। ०३१००६१ एतत्तु ध्यानिनां ध्यानं मोक्षश्चाप्येष मोक्षिणाम् । ०३१००६२ तत्र गच्छन्ति निर्वाणं जायन्ते ऽस्मात्पुनः पुनः ॥ ३१.६। ०३१००७१ क्षणा मुहूर्ता दिवसा निशा पक्षाश्च नित्यशः । ०३१००७२ मासाः संवत्सराश्चैव ऋतवश्च युगानि च ॥ ३१.७। ०३१००८१ अथादित्यादृते ह्येषां कालसङ्ख्या न विद्यते । ०३१००८२ कालादृते न नियमो नाग्नौ विहरणक्रिया ॥ ३१.८। ०३१००९१ ऋतूनामविभागश्ततः पुष्पफलं कुतः । ०३१००९२ कुतो वै सस्यनिष्पत्तिस्तृणौषधिगणः कुतः ॥ ३१.९। ०३१०१०१ अभावो व्यवहाराणां जन्तूनां दिवि चेह च । ०३१०१०२ जगत्प्रभावाद्विशते भास्कराद्वारितस्करात् ॥ ३१.१०। ०३१०१११ नावृष्ट्या तपते सूर्यो नावृष्ट्या परिशुष्यति । ०३१०११२ नावृष्ट्या परिधिं धत्ते वारिणा दीप्यते रविः ॥ ३१.११। ०३१०१२१ वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसन्निभः । ०३१०१२२ श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः ॥ ३१.१२। ०३१०१३१ हेमन्ते ताम्रवर्णाभः शिशिरे लोहितो रविः । ०३१०१३२ इति वर्णाः समाख्याताः सूर्यस्य ऋतुसम्भवाः ॥ ३१.१३। ०३१०१४१ ऋतुस्वभाववर्णैश्च सूर्यः क्षेमसुभिक्षकृत् । ०३१०१४२ अथादित्यस्य नामानि सामान्यानि द्विजोत्तमाः ॥ ३१.१४। ०३१०१५१ द्वादशैव पृथक्त्वेन तानि वक्ष्याम्यशेषतः । ०३१०१५२ आदित्यः सविता सूर्यो मिहिरो ऽर्कः प्रभाकरः ॥ ३१.१५। ०३१०१६१ मार्तण्डो भास्करो भानुश्चित्रभानुर्दिवाकरः । ०३१०१६२ रविर्द्वादशभिस्तेषां ज्ञेयः सामान्यनामभिः ॥ ३१.१६। ०३१०१७१ विष्णुर्धाता भगः पूषा मित्रेन्द्रौ वरुणो ऽर्यमा । ०३१०१७२ विवस्वानंशुमांस्त्वष्टा पर्जन्यो द्वादशः स्मृतः ॥ ३१.१७। ०३१०१८१ इत्येते द्वादशादित्याः पृथक्त्वेन व्यवस्थिताः । ०३१०१८२ उत्तिष्ठन्ति सदा ह्येते मासैर्द्वादशभिः क्रमात् ॥ ३१.१८। ०३१०१९१ विष्णुस्तपति चैत्रे तु वैशाखे चार्यमा तथा । ०३१०१९२ विवस्वाञ्ज्येष्ठमासे तु आषाढे चांशुमान्स्मृतः ॥ ३१.१९। ०३१०२०१ पर्जन्यः श्रावणे मासि वरुणः प्रौष्ठसञ्ज्ञके । ०३१०२०२ इन्द्र आश्वयुजे मासि धाता तपति कार्त्तिके ॥ ३१.२०। ०३१०२११ मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः । ०३१०२१२ माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने ॥ ३१.२१। ०३१०२२१ शतैर्द्वादशभिर्विष्णू रश्मिभिर्दीप्यते सदा । ०३१०२२२ दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्यमा ॥ ३१.२२। ०३१०२३१ द्विःसप्तकैर्विवस्वांस्तु अंशुमान्पञ्चभिस्त्रिभिः । ०३१०२३२ विवस्वानिव पर्जन्यो वरुणश्चार्यमा तथा ॥ ३१.२३। ०३१०२४१ मित्रवद्भगवांस्त्वष्टा सहस्रेण शतेन च । ०३१०२४२ इन्द्रस्तु द्विगुणैः षड्भिर्धातैकादशभिः शतैः ॥ ३१.२४। ०३१०२५१ सहस्रेण तु मित्रो वै पूषा तु नवभिः शतैः । ०३१०२५२ उत्तरोपक्रमे ऽर्कस्य वर्धन्ते रश्मयस्तथा ॥ ३१.२५। ०३१०२६१ दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः । ०३१०२६२ एवं रश्मिसहस्रं तु सूर्यलोकादनुग्रहम् ॥ ३१.२६। ०३१०२७१ एवं नाम्नां चतुर्विंशदेक एषां प्रकीर्तितः । ०३१०२७२ विस्तरेण सहस्रं तु पुनरन्यत्प्रकीर्तितम् ॥ ३१.२७। ०३१०२८० मुनय ऊचुः ०३१०२८१ ये तन्नामसहस्रेण स्तुवन्त्यर्कं प्रजापते । ०३१०२८२ तेषां भवति किं पुण्यं गतिश्च परमेश्वर ॥ ३१.२८। ०३१०२९० ब्रह्मोवाच ०३१०२९१ श‍ृणुध्वं मुनिशार्दूलाः सारभूतं सनातनम् । ०३१०२९२ अलं नामसहस्रेण पठन्नेवं स्तवं शुभम् ॥ ३१.२९। ०३१०३०१ यानि नामानि गुह्यानि पवित्राणि शुभानि च । ०३१०३०२ तानि वः कीर्तयिष्यामि श‍ृणुध्वं भास्करस्य वै ॥ ३१.३०। ०३१०३११ विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः । ०३१०३१२ लोकप्रकाशकः श्रीमांल्लोकचक्षुर्महेश्वरः ॥ ३१.३१। ०३१०३२१ लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा । ०३१०३२२ तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥ ३१.३२। ०३१०३३१ गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः । ०३१०३३२ एकविंशति इत्येष स्तव इष्टः सदा रवेः ॥ ३१.३३। ०३१०३४१ शरीरारोग्यदश्चैव धनवृद्धियशस्करः । ०३१०३४२ स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ॥ ३१.३४। ०३१०३५१ य एतेन द्विजश्रेष्ठा द्विसन्ध्ये ऽस्तमनोदये । ०३१०३५२ स्तौति सूर्यं शुचिर्भूत्वा सर्वपापैः प्रमुच्यते ॥ ३१.३५। ०३१०३६१ मानसं वाचिकं वापि देहजं कर्मजं तथा । ०३१०३६२ एकजप्येन तत्सर्वं नश्यत्यर्कस्य सन्निधौ ॥ ३१.३६। ०३१०३७१ एकजप्यश्च होमश्च सन्ध्योपासनमेव च । ०३१०३७२ धूपमन्त्रार्घ्यमन्त्रश्च बलिमन्त्रस्तथैव च ॥ ३१.३७। ०३१०३८१ अन्नप्रदाने दाने च प्रणिपाते प्रदक्षिणे । ०३१०३८२ पूजितो ऽयं महामन्त्रः सर्वपापहरः शुभः ॥ ३१.३८। ०३१०३९१ तस्माद्यूयं प्रयत्नेन स्तवेनानेन वै द्विजाः । ०३१०३९२ स्तुवीध्वं वरदं देवं सर्वकामफलप्रदम् ॥ ३१.३९। ०३२००१० मुनय ऊचुः ०३२००११ निर्गुणः शाश्वतो देवस्त्वया प्रोक्तो दिवाकरः । ०३२००१२ पुनर्द्वादशधा जातः श्रुतो ऽस्माभिस्त्वयोदितः ॥ ३२.१। ०३२००२१ स कथं तेजसो रश्मिः स्त्रिया गर्भे महाद्युतिः । ०३२००२२ सम्भूतो भास्करो जातस्तत्र नः संशयो महान् ॥ ३२.२। ०३२००३० ब्रह्मोवाच ०३२००३१ दक्षस्य हि सुताः श्रेष्ठा बभूवुः षष्टिः शोभनाः । ०३२००३२ अदितिर्दितिर्दनुश्चैव विनताद्यास्तथैव च ॥ ३२.३। ०३२००४१ दक्षस्ताः प्रददौ कन्याः कश्यपाय त्रयोदश । ०३२००४२ अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ॥ ३२.४। ०३२००५१ दैत्यान्दितिर्दनुश्चोग्रान्दानवान्बलदर्पितान् । ०३२००५२ विनताद्यास्तथा चान्याः सुषुवुः स्थानुजङ्गमान् ॥ ३२.५। ०३२००६१ तस्याथ पुत्रदौहित्रैः पौत्रदौहित्रकादिभिः । ०३२००६२ व्याप्तमेतज्जगत्सर्वं तेषां तासां च वै मुने ॥ ३२.६। ०३२००७१ तेषां कश्यपपुत्राणां प्रधाना देवतागणाः । ०३२००७२ सात्त्विका राजसाश्चान्ये तामसाश्च गणाः स्मृताः ॥ ३२.७। ०३२००८१ देवान्यज्ञभुजश्चक्रे तथा त्रिभुवनेश्वरान् । ०३२००८२ स्रष्टा ब्रह्मविदां श्रेष्ठः परमेष्ठी प्रजापतिः ॥ ३२.८। ०३२००९१ तानबाधन्त सहिताः सापत्न्याद्दैत्यदानवाः । ०३२००९२ ततो निराकृतान्पुत्रान्दैतेयैर्दानवैस्तथा ॥ ३२.९। ०३२०१०१ हतं त्रिभुवनं दृष्ट्वा अदितिर्मुनिसत्तमाः । ०३२०१०२ आच्छिनद्यज्ञभागांश्च क्षुधा सम्पीडितान्भृशम् ॥ ३२.१०। ०३२०१११ आराधनाय सवितुः परं यत्नं प्रचक्रमे । ०३२०११२ एकाग्रा नियताहारा परं नियममास्थिता । ०३२०११३ तुष्टाव तेजसां राशिं गगनस्थं दिवाकरम् ॥ ३२.११। ०३२०१२० अदितिरुवाच ०३२०१२१ नमस्तुभ्यं परं सूक्ष्मं सुपुण्यं बिभ्रते ऽतुलम् । ०३२०१२२ धाम धामवतामीशं धामाधारं च शाश्वतम् ॥ ३२.१२। ०३२०१३१ जगतामुपकाराय त्वामहं स्तौमि गोपते । ०३२०१३२ आददानस्य यद्रूपं तीव्रं तस्मै नमाम्यहम् ॥ ३२.१३। ०३२०१४१ ग्रहीतुमष्टमासेन कालेनाम्बुमयं रसम् । ०३२०१४२ बिभ्रतस्तव यद्रूपमतितीव्रं नतास्मि तत् ॥ ३२.१४। ०३२०१५१ समेतमग्निसोमाभ्यां नमस्तस्मै गुणात्मने । ०३२०१५२ यद्रूपमृग्यजुःसाम्नामैक्येन तपते तव ॥ ३२.१५। ०३२०१६१ विश्वमेतत्त्रयीसञ्ज्ञं नमस्तस्मै विभावसो । ०३२०१६२ यत्तु तस्मात्परं रूपमोमित्युक्त्वाभिसंहितम् । ०३२०१६३ अस्थूलं स्थूलममलं नमस्तस्मै सनातन ॥ ३२.१६। ०३२०१७० ब्रह्मोवाच ०३२०१७१ एवं सा नियता देवी चक्रे स्तोत्रमहर्निशम् । ०३२०१७२ निराहारा विवस्वन्तमारिराधयिषुर्द्विजाः ॥ ३२.१७। ०३२०१८१ ततः कालेन महता भगवांस्तपनो द्विजाः । ०३२०१८२ प्रत्यक्षतामगात्तस्या दाक्षायण्या द्विजोत्तमाः ॥ ३२.१८। ०३२०१९१ सा ददर्श महाकूटं तेजसो ऽम्बरसंवृतम् । ०३२०१९२ भूमौ च संस्थितं भास्वज्-ज्वालाभिरतिदुर्दृशम् । ०३२०१९३ तं दृष्ट्वा च ततो देवी साध्वसं परमं गता ॥ ३२.१९। ०३२०२१० अदितिरुवाच ०३२०२११ जगदाद्य प्रसीदेति न त्वां पश्यामि गोपते । ०३२०२१२ प्रसादं कुरु पश्येयं यद्रूपं ते दिवाकर । ०३२०२१३ भक्तानुकम्पक विभो त्वद्भक्तान्पाहि मे सुतान् ॥ ३२.२१। ०३२०२२० ब्रह्मोवाच ०३२०२२१ ततः स तेजसस्तस्मादाविर्भूतो विभावसुः । ०३२०२२२ अदृश्यत तदादित्यस्तप्तताम्रोपमः प्रभुः ॥ ३२.२२। ०३२०२३१ ततस्तां प्रणतां देवीं तस्यासन्दर्शने द्विजाः । ०३२०२३२ प्राह भास्वान्वृणुष्वैकं वरं मत्तो यमिच्छसि ॥ ३२.२३। ०३२०२४१ प्रणता शिरसा सा तु जानुपीडितमेदिनी । ०३२०२४२ प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् ॥ ३२.२४। ०३२०२५० अदितिरुवाच ०३२०२५१ देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम । ०३२०२५२ यज्ञभागाश्च दैतेयैर्दानवैश्च बलाधिकैः ॥ ३२.२५। ०३२०२६१ तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते । ०३२०२६२ अंशेन तेषां भ्रातृत्वं गत्वा तान्नाशये रिपून् ॥ ३२.२६। ०३२०२७१ यथा मे तनया भूयो यज्ञभागभुजः प्रभो । ०३२०२७२ भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर ॥ ३२.२७। ०३२०२८१ तथानुकल्पं पुत्राणां सुप्रसन्नो रवे मम । ०३२०२८२ कुरु प्रसन्नार्तिहर कार्यं कर्ता उच्यते ॥ ३२.२८। ०३२०२९० ब्रह्मोवाच ०३२०२९१ ततस्तामाह भगवान्भास्करो वारितस्करः । ०३२०२९२ प्रणतामदितिं विप्राः प्रसादसुमुखो विभुः ॥ ३२.२९। ०३२०३०० सूर्य उवाच ०३२०३०१ सहस्रांशेन ते गर्भः सम्भूयाहमशेषतः । ०३२०३०२ त्वत्पुत्रशत्रून्दक्षो ऽहं नाशयाम्याशु निर्वृतः ॥ ३२.३०। ०३२०३१० ब्रह्मोवाच ०३२०३११ इत्युक्त्वा भगवान्भास्वानन्तर्धानमुपागतः । ०३२०३१२ निवृत्ता सापि तपसः सम्प्राप्ताखिलवाञ्छिता ॥ ३२.३१। ०३२०३२१ ततो रश्मिसहस्रात्तु सुषुम्नाख्यो रवेः करः । ०३२०३२२ ततः संवत्सरस्यान्ते तत्कामपूरणाय सः ॥ ३२.३२। ०३२०३३१ निवासं सविता चक्रे देवमातुस्तदोदरे । ०३२०३३२ कृच्छ्रचान्द्रायणादींश्च सा चक्रे सुसमाहिता ॥ ३२.३३। ०३२०३४१ शुचिना धारयाम्येनं दिव्यं गर्भमिति द्विजाः । ०३२०३४२ ततस्तां कश्यपः प्राह किञ्चित्कोपप्लुताक्षरम् ॥ ३२.३४। ०३२०३५० कश्यप उवाच ०३२०३५१ किं मारयसि गर्भाण्डमिति नित्योपवासिनी । ०३२०३५० ब्रह्मोवाच ०३२०३५२ सा च तं प्राह गर्भाण्डमेतत्पश्येति कोपना । ०३२०३५३ न मारितं विपक्षाणां मृत्युरेव भविष्यति ॥ ३२.३५। ०३२०३६१ इत्युक्त्वा तं तदा गर्भमुत्ससर्ज सुरारणिः । ०३२०३६२ जाज्वल्यमानं तेजोभिः पत्युर्वचनकोपिता ॥ ३२.३६। ०३२०३७१ तं दृष्ट्वा कश्यपो गर्भमुद्यद्भास्करवर्चसम् । ०३२०३७२ तुष्टाव प्रणतो भूत्वा वाग्भिराद्याभिरादरात् ॥ ३२.३७। ०३२०३८१ संस्तूयमानः स तदा गर्भाण्डात्प्रकटो ऽभवत् । ०३२०३८२ पद्मपत्त्रसवर्णाभस्तेजसा व्याप्तदिङ्मुखः ॥ ३२.३८। ०३२०३९१ अथान्तरिक्षादाभाष्य कश्यपं मुनिसत्तमम् । ०३२०३९२ सतोयमेघगम्भीरा वागुवाचाशरीरिणी ॥ ३२.३९। ०३२०४०० वागुवाच ०३२०४०१ मारितन्तेपतः प्रोक्तमेतदण्डं त्वयादितेः । ०३२०४०२ तस्मान्मुने सुतस्ते ऽयं मार्तण्डाख्यो भविष्यति ॥ ३२.४०। ०३२०४११ हनिष्यत्यसुरांश्चायं यज्ञभागहरानरीन् । ०३२०४१२ देवा निशम्येति वचो गगनात्समुपागतम् ॥ ३२.४१। ०३२०४२१ प्रहर्षमतुलं याता दानवाश्च हतौजसः । ०३२०४२२ ततो युद्धाय दैतेयानाजुहाव शतक्रतुः ॥ ३२.४२। ०३२०४३१ सह देवैर्मुदा युक्तो दानवाश्च तमभ्ययुः । ०३२०४३२ तेषां युद्धमभूद्घोरं देवानामसुरैः सह ॥ ३२.४३। ०३२०४४१ शस्त्रास्त्रवृष्टिसन्दीप्त-समस्तभुवनान्तरम् । ०३२०४४२ तस्मिन्युद्धे भगवता मार्तण्डेन निरीक्षिताः ॥ ३२.४४। ०३२०४५१ तेजसा दह्यमानास्ते भस्मीभूता महासुराः । ०३२०४५२ ततः प्रहर्षमतुलं प्राप्ताः सर्वे दिवौकसः ॥ ३२.४५। ०३२०४६१ तुष्टुवुस्तेजसां योनिं मार्तण्डमदितिं तथा । ०३२०४६२ स्वाधिकारांस्ततः प्राप्ता यज्ञभागांश्च पूर्ववत् ॥ ३२.४६। ०३२०४७१ भगवानपि मार्तण्डः स्वाधिकारमथाकरोत् । ०३२०४७२ कदम्बपुष्पवद्भास्वानधश्चोर्ध्वं च रश्मिभिः । ०३२०४७३ वृतो ऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः ॥ ३२.४७। ०३२०४८० मुनय ऊचुः ०३२०४८१ कथं कान्ततरं पश्चाद्रूपं संलब्धवान्रविः । ०३२०४८२ कदम्बगोलकाकारं तन्मे ब्रूहि जगत्पते ॥ ३२.४८। ०३२०४९० ब्रह्मोवाच ०३२०४९१ त्वष्टा तस्मै ददौ कन्यां सञ्ज्ञां नाम विवस्वते । ०३२०४९२ प्रसाद्य प्रणतो भूत्वा विश्वकर्मा प्रजापतिः ॥ ३२.४९। ०३२०५०१ त्रीण्यपत्यान्यसौ तस्यां जनयामास गोपतिः । ०३२०५०२ द्वौ पुत्रौ सुमहाभागौ कन्यां च यमुनां तथा ॥ ३२.५०। ०३२०५११ यत्तेजो ऽभ्यधिकं तस्य मार्तण्डस्य विवस्वतः । ०३२०५१२ तेनातितापयामास त्रींल्लोकान्सचराचरान् ॥ ३२.५१। ०३२०५२१ तद्रूपं गोलकाकारं दृष्ट्वा सञ्ज्ञा विवस्वतः । ०३२०५२२ असहन्ती महत्तेजः स्वां छायां वाक्यमब्रवीत् ॥ ३२.५२। ०३२०५३० सञ्ज्ञोवाच ०३२०५३१ अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः । ०३२०५३२ निर्विकारं त्वयात्रैव स्थेयं मच्छासनाच्छुभे ॥ ३२.५३। ०३२०५४१ इमौ च बालकौ मह्यं कन्या च वरवर्णिनी । ०३२०५४२ सम्भाव्या नैव चाख्येयमिदं भगवते त्वया ॥ ३२.५४। ०३२०५५० छायोवाच ०३२०५५१ आ कचग्रहणाद्देवि आ शापान्नैव कर्हिचित् । ०३२०५५२ आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम् ॥ ३२.५५। ०३२०५६१ इत्युक्ता व्रीडिता सञ्ज्ञा जगाम पितृमन्दिरम् । ०३२०५६२ वत्सराणां सहस्रं तु वसमाना पितुर्गृहे ॥ ३२.५६। ०३२०५७१ भर्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः । ०३२०५७२ आगच्छद्वडवा भूत्वा कुरूनथोत्तरांस्ततः ॥ ३२.५७। ०३२०५८१ तत्र तेपे तपः साध्वी निराहारा द्विजोत्तमाः । ०३२०५८२ पितुः समीपं यातायां सञ्ज्ञायां वाक्यतत्परा ॥ ३२.५८। ०३२०५९१ तद्रूपधारिणी छाया भास्करं समुपस्थिता । ०३२०५९२ तस्यां च भगवान्सूर्यः सञ्ज्ञेयमिति चिन्तयन् ॥ ३२.५९। ०३२०६०१ तथैव जनयामास द्वौ पुत्रौ कन्यकां तथा । ०३२०६०२ सञ्ज्ञा तु पार्थिवी तेषामात्मजानां तथाकरोत् ॥ ३२.६०। ०३२०६११ स्नेहं न पूर्वजातानां तथा कृतवती तु सा । ०३२०६१२ मनुस्तत्क्षान्तवांस्तस्या यमस्तस्या न चक्षमे ॥ ३२.६१। ०३२०६२१ बहुधा पीड्यमानस्तु पितुः पत्या सुदुःखितः । ०३२०६२२ स वै कोपाच्च बाल्याच्च भाविनो ऽर्थस्य वै बलात् । ०३२०६२३ पदा सन्तर्जयामास न तु देहे न्यपातयत् ॥ ३२.६२। ०३२०६३० छायोवाच ०३२०६३१ पदा तर्जयसे यस्मात्पितुर्भार्यां गरीयसीम् । ०३२०६३२ तस्मात्तवैष चरणः पतिष्यति न संशयः ॥ ३२.६३। ०३२०६४० ब्रह्मोवाच ०३२०६४१ यमस्तु तेन शापेन भृशं पीडितमानसः । ०३२०६४२ मनुना सह धर्मात्मा पित्रे सर्वं न्यवेदयत् ॥ ३२.६४। ०३२०६५० यम उवाच ०३२०६५१ स्नेहेन तुल्यमस्मासु माता देव न वर्तते । ०३२०६५२ विसृज्य ज्यायसं भक्त्या कनीयांसं बुभूषति ॥ ३२.६५। ०३२०६६१ तस्यां मयोद्यतः पादो न तु देहे निपातितः । ०३२०६६२ बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हसि ॥ ३२.६६। ०३२०६७१ शप्तो ऽहं तात कोपेन जनन्या तनयो यतः । ०३२०६७२ ततो मन्ये न जननीमिमां वै तपतां वर ॥ ३२.६७। ०३२०६८१ तव प्रसादाच्चरणो भगवन्न पतेद्यथा । ०३२०६८२ मातृशापादयं मे ऽद्य तथा चिन्तय गोपते ॥ ३२.६८। ०३२०६९० रविरुवाच ०३२०६९१ असंशयं महत्पुत्र भविष्यत्यत्र कारणम् । ०३२०६९२ येन त्वामाविशत्क्रोधो धर्मज्ञं धर्मशीलिनम् ॥ ३२.६९। ०३२०७०१ सर्वेषामेव शापानां प्रतिघातो हि विद्यते । ०३२०७०२ न तु मात्राभिशप्तानां क्वचिच्छापनिवर्तनम् ॥ ३२.७०। ०३२०७११ न शक्यमेतन्मिथ्या तु कर्तुं मातुर्वचस्तव । ०३२०७१२ किञ्चित्ते ऽहं विधास्यामि पुत्रस्नेहादनुग्रहम् ॥ ३२.७१। ०३२०७२१ कृमयो मांसमादाय प्रयास्यन्ति महीतलम् । ०३२०७२२ कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि ॥ ३२.७२। ०३२०७३० ब्रह्मोवाच ०३२०७३१ आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै । ०३२०७३२ तुल्येष्वप्यधिकः स्नेह एकं प्रति कृतस्त्वया ॥ ३२.७३। ०३२०७४१ नूनं नैषां त्वं जननी सञ्ज्ञा कापि त्वमागता । ०३२०७४२ निर्गुणेष्वप्यपत्येषु माता शापं न दास्यति ॥ ३२.७४। ०३२०७५१ सा तत्परिहरन्ती च शापाद्भीता तदा रवेः । ०३२०७५२ कथयामास वृत्तान्तं स श्रुत्वा श्वशुरं ययौ ॥ ३२.७५। ०३२०७६१ स चापि तं यथान्यायमर्चयित्वा तदा रविम् । ०३२०७६२ निर्दग्धुकामं रोषेण सान्त्वयानस्तमब्रवीत् ॥ ३२.७६। ०३२०७७० विश्वकर्मोवाच ०३२०७७१ तवातितेजसा व्याप्तमिदं रूपं सुदुःसहम् । ०३२०७७२ असहन्ती तु तत्सञ्ज्ञा वने चरति वै तपः ॥ ३२.७७। ०३२०७८१ द्रक्ष्यते तां भवानद्य स्वां भार्यां शुभचारिणीम् । ०३२०७८२ रूपार्थं भवतो ऽरण्ये चरन्तीं सुमहत्तपः ॥ ३२.७८। ०३२०७९१ श्रुतं मे ब्रह्मणो वाक्यं तव तेजोवरोधने । ०३२०७९२ रूपं निर्वर्तयाम्यद्य तव कान्तं दिवस्पते ॥ ३२.७९। ०३२०८०० ब्रह्मोवाच ०३२०८०१ ततस्तथेति तं प्राह त्वष्टारं भगवान्रविः । ०३२०८०२ ततो विवस्वतो रूपं प्रागासीत्परिमण्डलम् ॥ ३२.८०। ०३२०८११ विश्वकर्मा त्वनुज्ञातः शाकद्वीपे विवस्वता । ०३२०८१२ भ्रमिमारोप्य तत्तेजः-शातनायोपचक्रमे ॥ ३२.८१। ०३२०८२१ भ्रमताशेषजगतां नाभिभूतेन भास्वता । ०३२०८२२ समुद्राद्रिवनोपेता त्वारुरोह मही नभः ॥ ३२.८२। ०३२०८३१ गगनं चाखिलं विप्राः सचन्द्रग्रहतारकम् । ०३२०८३२ अधोगतं महाभागा बभूवाक्षिप्तमाकुलम् ॥ ३२.८३। ०३२०८४१ विक्षिप्तसलिलाः सर्वे बभूवुश्च तथार्णवाः । ०३२०८४२ व्यभिद्यन्त महाशैलाः शीर्णसानुनिबन्धनाः ॥ ३२.८४। ०३२०८५१ ध्रुवाधाराण्यशेषाणि धिष्ण्यानि मुनिसत्तमाः । ०३२०८५२ त्रुट्यद्रश्मिनिबन्धीनि बन्धनानि अधो ययुः ॥ ३२.८५। ०३२०८६१ वेगभ्रमणसम्पात-वायुक्षिप्ताः सहस्रशः । ०३२०८६२ व्यशीर्यन्त महामेघा घोरारावविराविणः ॥ ३२.८६। ०३२०८७१ भास्वद्भ्रमणविभ्रान्त-भूम्याकाशरसातलम् । ०३२०८७२ जगदाकुलमत्यर्थं तदासीन्मुनिसत्तमाः ॥ ३२.८७। ०३२०८८१ त्रैलोक्यमाकुलं वीक्ष्य भ्रममाणं सुरर्षयः । ०३२०८८२ देवाश्च ब्रह्मणा सार्धं भास्वन्तमभितुष्टुवुः ॥ ३२.८८। ०३२०८९१ आदिदेवो ऽसि देवानां जातस्त्वं भूतये भुवः । ०३२०८९२ सर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि ॥ ३२.८९। ०३२०९०१ स्वस्ति ते ऽस्तु जगन्नाथ घर्मवर्षदिवाकर । ०३२०९०२ इन्द्रादयस्तदा देवा लिख्यमानमथास्तुवन् ॥ ३२.९०। ०३२०९११ जय देव जगत्स्वामिञ्जयाशेषजगत्पते । ०३२०९१२ ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ॥ ३२.९१। ०३२०९२१ तुष्टुवुर्विविधैः स्तोत्रैः स्वस्ति स्वस्तीतिवादिनः । ०३२०९२२ वेदोक्तिभिरथाग्र्याभिर्वालखिल्याश्च तुष्टुवुः ॥ ३२.९२। ०३२०९३१ अग्निराद्याश्च भास्वन्तं लिख्यमानं मुदा युताः । ०३२०९३२ त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनां परः ॥ ३२.९३। ०३२०९४१ त्वं गतिः सर्वभूतानां कर्मकाण्डविवर्तिनाम् । ०३२०९४२ सम्पूज्यस्त्वं तु देवेश शं नो ऽस्तु जगतां पते ॥ ३२.९४। ०३२०९५१ शं नो ऽस्तु द्विपदे नित्यं शं नश्चास्तु चतुष्पदे । ०३२०९५२ ततो विद्याधरगणा यक्षराक्षसपन्नगाः ॥ ३२.९५। ०३२०९६१ कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् । ०३२०९६२ ऊचुस्ते विविधा वाचो मनःश्रोत्रसुखावहाः ॥ ३२.९६। ०३२०९७१ सह्यं भवतु तेजस्ते भूतानां भूतभावन । ०३२०९७२ ततो हाहाहूहूश्चैव नारदस्तुम्बुरुस्तथा ॥ ३२.९७। ०३२०९८१ उपगायितुमारब्धा गान्धर्वकुशला रविम् । ०३२०९८२ षड्जमध्यमगान्धार-गानत्रयविशारदाः ॥ ३२.९८। ०३२०९९१ मूर्छनाभिश्च तालैश्च सम्प्रयोगैः सुखप्रदम् । ०३२०९९२ विश्वाची च घृताची च उर्वश्यथ तिलोत्तमाः ॥ ३२.९९। ०३२१००१ मेनका सहजन्या च रम्भा चाप्सरसां वरा । ०३२१००२ ननृतुर्जगतामीशे लिख्यमाने विभावसौ ॥ ३२.१००। ०३२१०११ भावहावविलासाद्यान्कुर्वत्यो ऽभिनयान्बहून् । ०३२१०१२ प्रावाद्यन्त ततस्तत्र वीणा वेण्वादिझर्झराः ॥ ३२.१०१। ०३२१०२१ पणवाः पुष्कराश्चैव मृदङ्गाः पटहानकाः । ०३२१०२२ देवदुन्दुभयः शङ्खाः शतशो ऽथ सहस्रशः ॥ ३२.१०२। ०३२१०३१ गायद्भिश्चैव नृत्यद्भिर्गन्धर्वैरप्सरोगणैः । ०३२१०३२ तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् ॥ ३२.१०३। ०३२१०४१ ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्तयः । ०३२१०४२ लिख्यमानं सहस्रांशुं प्रणेमुः सर्वदेवताः ॥ ३२.१०४। ०३२१०५१ ततः कोलाहले तस्मिन्सर्वदेवसमागमे । ०३२१०५२ तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः ॥ ३२.१०५। ०३२१०६१ आजानुलिखितश्चासौ निपुणं विश्वकर्मणा । ०३२१०६२ नाभ्यनन्दत्तु लिखनं ततस्तेनावतारितः ॥ ३२.१०६। ०३२१०७१ न तु निर्भर्त्सितं रूपं तेजसो हननेन तु । ०३२१०७२ कान्तात्कान्ततरं रूपमधिकं शुशुभे ततः ॥ ३२.१०७। ०३२१०८१ इति हिमजलघर्मकालहेतोर् । ०३२१०८२ हरकमलासनविष्णुसंस्तुतस्य । ०३२१०८३ तदुपरि लिखनं निशम्य भानोर् । ०३२१०८४ व्रजति दिवाकरलोकमायुषो ऽन्ते ॥ ३२.१०८। ०३२१०९१ एवं जन्म रवेः पूर्वं बभूव मुनिसत्तमाः । ०३२१०९२ रूपं च परमं तस्य मया सम्परिकीर्तितम् ॥ ३२.१०९। ०३३००१० मुनय ऊचुः ०३३००११ भूयो ऽपि कथयास्माकं कथां सूर्यसमाश्रिताम् । ०३३००१२ न तृप्तिमधिगच्छामः श‍ृण्वन्तस्तां कथां शुभाम् ॥ ३३.१। ०३३००२१ यो ऽयं दीप्तो महातेजा वह्निराशिसमप्रभः । ०३३००२२ एतद्वेदितुमिच्छामः प्रभावो ऽस्य कुतः प्रभो ॥ ३३.२। ०३३००३० ब्रह्मोवाच ०३३००३१ तमोभूतेषु लोकेषु नष्टे स्थावरजङ्गमे । ०३३००३२ प्रकृतेर्गुणहेतुस्तु पूर्वं बुद्धिरजायत ॥ ३३.३। ०३३००४१ अहङ्कारस्ततो जातो महाभूतप्रवर्तकः । ०३३००४२ वाय्वग्निरापः खं भूमिस्ततस्त्वण्डमजायत ॥ ३३.४। ०३३००५१ तस्मिन्नण्डे त्विमे लोकाः सप्त चैव प्रतिष्ठिताः । ०३३००५२ पृथिवी सप्तभिर्द्वीपैः समुद्रैश्चैव सप्तभिः ॥ ३३.५। ०३३००६१ तत्रैवावस्थितो ह्यासीदहं विष्णुर्महेश्वरः । ०३३००६२ विमूढास्तामसाः सर्वे प्रध्यायन्ति तमीश्वरम् ॥ ३३.६। ०३३००७१ ततो वै सुमहातेजाः प्रादुर्भूतस्तमोनुदः । ०३३००७२ ध्यानयोगेन चास्माभिर्विज्ञातः सविता तदा ॥ ३३.७। ०३३००८१ ज्ञात्वा च परमात्मानं सर्व एव पृथक्पृथक् । ०३३००८२ दिव्याभिः स्तुतिभिर्देवः स्तुतो ऽस्माभिस्तदेश्वरः ॥ ३३.८। ०३३००९१ आदिदेवो ऽसि देवानामैश्वर्याच्च त्वमीश्वरः । ०३३००९२ आदिकर्तासि भूतानां देवदेवो दिवाकरः ॥ ३३.९। ०३३०१०१ जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम् । ०३३०१०२ मुनिकिन्नरसिद्धानां तथैवोरगपक्षिणाम् ॥ ३३.१०। ०३३०१११ त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं प्रजापतिः । ०३३०११२ वायुरिन्द्रश्च सोमश्च विवस्वान्वरुणस्तथा ॥ ३३.११। ०३३०१२१ त्वं कालः सृष्टिकर्ता च हर्ता भर्ता तथा प्रभुः । ०३३०१२२ सरितः सागराः शैला विद्युदिन्द्रधनूंषि च ॥ ३३.१२। ०३३०१३१ प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः । ०३३०१३२ ईश्वरात्परतो विद्या विद्यायाः परतः शिवः ॥ ३३.१३। ०३३०१४१ शिवात्परतरो देवस्त्वमेव परमेश्वरः । ०३३०१४२ सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः ॥ ३३.१४। ०३३०१५१ सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः । ०३३०१५२ भूतादिर्भूर्भुवः स्वश्च महः सत्यं तपो जनः ॥ ३३.१५। ०३३०१६१ प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम् । ०३३०१६२ दुर्निरीक्षं सुरेन्द्राणां यद्रूपं तस्य ते नमः ॥ ३३.१६। ०३३०१७१ सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः । ०३३०१७२ स्तुतं परममव्यक्तं यद्रूपं तस्य ते नमः ॥ ३३.१७। ०३३०१८१ वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम् । ०३३०१८२ सर्वदेवातिदेवस्य यद्रूपं तस्य ते नमः ॥ ३३.१८। ०३३०१९१ विश्वकृद्विश्वभूतं च वैश्वानरसुरार्चितम् । ०३३०१९२ विश्वस्थितमचिन्त्यं च यद्रूपं तस्य ते नमः ॥ ३३.१९। ०३३०२०१ परं यज्ञात्परं वेदात्परं लोकात्परं दिवः । ०३३०२०२ परमात्मेत्यभिख्यातं यद्रूपं तस्य ते नमः ॥ ३३.२०। ०३३०२११ अविज्ञेयमनालक्ष्यमध्यानगतमव्ययम् । ०३३०२१२ अनादिनिधनं चैव यद्रूपं तस्य ते नमः ॥ ३३.२१। ०३३०२२१ नमो नमः कारणकारणाय । ०३३०२२२ नमो नमः पापविमोचनाय । ०३३०२२३ नमो नमस्ते दितिजार्दनाय । ०३३०२२४ नमो नमो रोगविमोचनाय ॥ ३३.२२। ०३३०२३१ नमो नमः सर्ववरप्रदाय । ०३३०२३२ नमो नमः सर्वसुखप्रदाय । ०३३०२३३ नमो नमः सर्वधनप्रदाय । ०३३०२३४ नमो नमः सर्वमतिप्रदाय ॥ ३३.२३। ०३३०२४१ स्तुतः स भगवानेवं तैजसं रूपमास्थितः । ०३३०२४२ उवाच वाचा कल्याण्या को वरो वः प्रदीयताम् ॥ ३३.२४। ०३३०२५० देवा ऊचुः ०३३०२५१ तवातितैजसं रूपं न कश्चित्सोढुमुत्सहेत् । ०३३०२५२ सहनीयं तद्भवतु हिताय जगतः प्रभो ॥ ३३.२५। ०३३०२६१ एवमस्त्विति सो ऽप्युक्त्वा भगवानादिकृत्प्रभुः । ०३३०२६२ लोकानां कार्यसिद्ध्यर्थं घर्मवर्षहिमप्रदः ॥ ३३.२६। ०३३०२७१ ततः साङ्ख्याश्च योगाश्च ये चान्ये मोक्षकाङ्क्षिणः । ०३३०२७२ ध्यायन्ति ध्यायिनो देवं हृदयस्थं दिवाकरम् ॥ ३३.२७। ०३३०२८१ सर्वलक्षणहीनो ऽपि युक्तो वा सर्वपातकैः । ०३३०२८२ सर्वं च तरते पापं देवमर्कं समाश्रितः ॥ ३३.२८। ०३३०२९१ अग्निहोत्रं च वेदाश्च यज्ञाश्च बहुदक्षिणाः । ०३३०२९२ भानोर्भक्तिनमस्कार-कलां नार्हन्ति षोडशीम् ॥ ३३.२९। ०३३०३०१ तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् । ०३३०३०२ पवित्रं च पवित्राणां प्रपद्यन्ते दिवाकरम् ॥ ३३.३०। ०३३०३११ शक्राद्यैः संस्तुतं देवं ये नमस्यन्ति भास्करम् । ०३३०३१२ सर्वकिल्बिषनिर्मुक्ताः सूर्यलोकं व्रजन्ति ते ॥ ३३.३१। ०३३०३२० मुनय ऊचुः ०३३०३२१ चिरात्प्रभृति नो ब्रह्मञ्श्रोतुमिच्छा प्रवर्तते । ०३३०३२२ नाम्नामष्टशतं ब्रूहि यत्त्वयोक्तं पुरा रवेः ॥ ३३.३२। ०३३०३३० ब्रह्मोवाच ०३३०३३१ अष्टोत्तरशतं नाम्नां श‍ृणुध्वं गदतो मम । ०३३०३३२ भास्करस्य परं गुह्यं स्वर्गमोक्षप्रदं द्विजाः ॥ ३३.३३। ०३३०३४१ ओं सूर्यो ऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः । ०३३०३४२ गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ ३३.३४। ०३३०३५१ पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् । ०३३०३५२ सोमो बृहस्पतिः शुक्रो बुधो ऽङ्गारक एव च ॥ ३३.३५। ०३३०३६१ इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः । ०३३०३६२ ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ ३३.३६। ०३३०३७१ वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । ०३३०३७२ धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ३३.३७। ०३३०३८१ कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः । ०३३०३८२ कलाकाष्ठामुहूर्ताश्च क्षपा यामास्तथा क्षणाः ॥ ३३.३८। ०३३०३९१ संवत्सरकरो ऽश्वत्थः कालचक्रो विभावसुः । ०३३०३९२ पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ३३.३९। ०३३०४०१ कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । ०३३०४०२ वरुणः सागरो ऽंशश्च जीमूतो जिवनो ऽरिहा ॥ ३३.४०। ०३३०४११ भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः । ०३३०४१२ स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥ ३३.४१। ०३३०४२१ अनन्तः कपिलो भानुः कामदः सर्वतोमुखः । ०३३०४२२ जयो विशालो वरदः सर्वभूतनिषेवितः ॥ ३३.४२। ०३३०४३१ मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः । ०३३०४३२ धन्वन्तरिर्धूमकेतुरादिदेवो ऽदितेः सुतः ॥ ३३.४३। ०३३०४४१ द्वादशात्मा रविर्दक्षः पिता माता पितामहः । ०३३०४४२ स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ३३.४४। ०३३०४५१ देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । ०३३०४५२ चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ॥ ३३.४५। ०३३०४६१ एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः । ०३३०४६२ नाम्नामष्टशतं रम्यं मया प्रोक्तं द्विजोत्तमाः ॥ ३३.४६। ०३३०४७१ सुरगणपितृयक्षसेवितं ह्य् । ०३३०४७२ असुरनिशाकरसिद्धवन्दितम् । ०३३०४७३ वरकनकहुताशनप्रभम् । ०३३०४७४ प्रणिपतितो ऽस्मि हिताय भास्करम् ॥ ३३.४७। ०३३०४८१ सूर्योदये यः सुसमाहितः पठेत् । ०३३०४८२ स पुत्रदारान्धनरत्नसञ्चयान् । ०३३०४८३ लभेत जातिस्मरतां नरः स तु । ०३३०४८४ स्मृतिं च मेधां च स विन्दते पराम् ॥ ३३.४८। ०३३०४९१ इमं स्तवं देववरस्य यो नरः । ०३३०४९२ प्रकीर्तयेच्छुद्धमनाः समाहितः । ०३३०४९३ विमुच्यते शोकदवाग्निसागराल् । ०३३०४९४ लभेत कामान्मनसा यथेप्सितान् ॥ ३३.४९। ०३४००१० ब्रह्मोवाच ०३४००११ यो ऽसौ सर्वगतो देवस्त्रिपुरारिस्त्रिलोचनः । ०३४००१२ उमाप्रियकरो रुद्रश्चन्द्रार्धकृतशेखरः ॥ ३४.१। ०३४००२१ विद्राव्य विबुधान्सर्वान्सिद्धविद्याधरानृषीन् । ०३४००२२ गन्धर्वयक्षनागांश्च तथान्यांश्च समागतान् ॥ ३४.२। ०३४००३१ जघान पूर्वं दक्षस्य यजतो धरणीतले । ०३४००३२ यज्ञं समृद्धं रत्नाढ्यं सर्वसम्भारसम्भृतम् ॥ ३४.३। ०३४००४१ यस्य प्रतापसन्त्रस्ताः शक्राद्यास्त्रिदिवौकसः । ०३४००४२ शान्तिं न लेभिरे विप्राः कैलासं शरणं गताः ॥ ३४.४। ०३४००५१ स आस्ते तत्र वरदः शूलपाणिर्वृषध्वजः । ०३४००५२ पिनाकपाणिर्भगवान्दक्षयज्ञविनाशनः ॥ ३४.५। ०३४००६१ महादेवो ऽकले देशे कृत्तिवासा वृषध्वजः । ०३४००६२ एकाम्रके मुनिश्रेष्ठाः सर्वकामप्रदो हरः ॥ ३४.६। ०३४००७० मुनय ऊचुः ०३४००७१ किमर्थं स भवो देवः सर्वभूतहिते रतः । ०३४००७२ जघान यज्ञं दक्षस्य देवैः सर्वैरलङ्कृतम् ॥ ३४.७। ०३४००८१ न ह्यल्पं कारणं तत्र प्रभो मन्यामहे वयम् । ०३४००८२ श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ ३४.८। ०३४००९० ब्रह्मोवाच ०३४००९१ दक्षस्यासन्नष्ट कन्या याश्चैवं पतिसङ्गताः । ०३४००९२ स्वेभ्यो गृहेभ्यश्चानीय ताः पिताभ्यर्चयद्गृहे ॥ ३४.९। ०३४०१०१ ततस्त्वभ्यर्चिता विप्रा न्यवसंस्ताः पितुर्गृहे । ०३४०१०२ तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै ॥ ३४.१०। ०३४०१११ नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् । ०३४०११२ अकरोत्सन्नतिं दक्षे न च काञ्चिन्महेश्वरः ॥ ३४.११। ०३४०१२१ जामाता श्वशुरे तस्मिन्स्वभावात्तेजसि स्थितः । ०३४०१२२ ततो ज्ञात्वा सती सर्वास्तास्तु प्राप्ताः पितुर्गृहम् ॥ ३४.१२। ०३४०१३१ जगाम साप्यनाहूता सती तु स्वपितुर्गृहम् । ०३४०१३२ ताभ्यो हीनां पिता चक्रे सत्याः पूजामसम्मताम् । ०३४०१३३ ततो ऽब्रवीत्सा पितरं देवी क्रोधसमाकुला ॥ ३४.१३। ०३४०१४० सत्युवाच ०३४०१४१ यवीयसीभ्यः श्रेष्ठाहं किं न पूजसि मां प्रभो । ०३४०१४२ असत्कृतामवस्थां यः कृतवानसि गर्हिताम् । ०३४०१४३ अहं ज्येष्ठा वरिष्ठा च मां त्वं सत्कर्तुमर्हसि ॥ ३४.१४। ०३४०१५० ब्रह्मोवाच ०३४०१५१ एवमुक्तो ऽब्रवीदेनां दक्षः संरक्तलोचनः ॥ ३४.१५। ०३४०१६० दक्ष उवाच ०३४०१६१ त्वत्तः श्रेष्ठा वरिष्ठाश्च पूज्या बालाः सुता मम । ०३४०१६२ तासां ये चैव भर्तारस्ते मे बहुमताः सति ॥ ३४.१६। ०३४०१७१ ब्रह्मिष्ठाश्च व्रतस्थाश्च महायोगाः सुधार्मिकाः । ०३४०१७२ गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात्सति ॥ ३४.१७। ०३४०१८१ वसिष्ठो ऽत्रिः पुलस्त्यश्च अङ्गिराः पुलहः क्रतुः । ०३४०१८२ भृगुर्मरीचिश्च तथा श्रेष्ठा जामातरो मम ॥ ३४.१८। ०३४०१९१ तैश्चापि स्पर्धते शर्वः सर्वे ते चैव तं प्रति । ०३४०१९२ तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ॥ ३४.१९। ०३४०२०१ इत्युक्तवांस्तदा दक्षः सम्प्रमूढेन चेतसा । ०३४०२०२ शापार्थमात्मनश्चैव येनोक्ता वै महर्षयः । ०३४०२०३ तथोक्ता पितरं सा वै क्रुद्धा देवी तमब्रवीत् ॥ ३४.२०। ०३४०२१० सत्युवाच ०३४०२११ वाङ्मनःकर्मभिर्यस्माददुष्टां मां विगर्हसि । ०३४०२१२ तस्मात्त्यजाम्यहं देहमिमं तात तवात्मजम् ॥ ३४.२१। ०३४०२२० ब्रह्मोवाच ०३४०२२१ ततस्तेनापमानेन सती दुःखादमर्षिता । ०३४०२२२ अब्रवीद्वचनं देवी नमस्कृत्य स्वयम्भुवे ॥ ३४.२२। ०३४०२३० सत्युवाच ०३४०२३१ येनाहमपदेहा वै पुनर्देहेन भास्वता । ०३४०२३२ तत्राप्यहमसम्मूढा सम्भूता धार्मिकी पुनः । ०३४०२३३ गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥ ३४.२३। ०३४०२४० ब्रह्मोवाच ०३४०२४१ तत्रैवाथ समासीना रुष्टात्मानं समादधे । ०३४०२४२ धारयामास चाग्नेयीं धारणामात्मनात्मनि ॥ ३४.२४। ०३४०२५१ ततः स्वात्मानमुत्थाप्य वायुना समुदीरितः । ०३४०२५२ सर्वाङ्गेभ्यो विनिःसृत्य वह्निर्भस्म चकार ताम् ॥ ३४.२५। ०३४०२६१ तदुपश्रुत्य निधनं सत्या देव्याः स शूलधृक् । ०३४०२६२ संवादं च तयोर्बुद्ध्वा याथातथ्येन शङ्करः । ०३४०२६३ दक्षस्य च विनाशाय चुकोप भगवान्प्रभुः ॥ ३४.२६। ०३४०२७० श्रीशङ्कर उवाच ०३४०२७१ यस्मादवमता दक्ष सहसैवागता सती । ०३४०२७२ प्रशस्ताश्चेतराः सर्वास्त्वत्सुता भर्तृभिः सह ॥ ३४.२७। ०३४०२८१ तस्माद्वैवस्वते प्राप्ते पुनरेते महर्षयः । ०३४०२८२ उत्पत्स्यन्ति द्वितीये वै तव यज्ञे ह्ययोनिजाः ॥ ३४.२८। ०३४०२९१ हुते वै ब्रह्मणः सत्त्रे चाक्षुषस्यान्तरे मनोः । ०३४०२९२ अभिव्याहृत्य सप्तर्षीन्दक्षं सो ऽभ्यशपत्पुनः ॥ ३४.२९। ०३४०३०१ भविता मानुषो राजा चाक्षुषस्यान्तरे मनोः । ०३४०३०२ प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ ३४.३०। ०३४०३११ दक्ष इत्येव नाम्ना त्वं मारिषायां जनिष्यसि । ०३४०३१२ कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषान्तरे ॥ ३४.३१। ०३४०३२१ अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते । ०३४०३२२ धर्मकामार्थयुक्तेषु कर्मस्विह पुनः पुनः ॥ ३४.३२। ०३४०३३१ ततो वै व्याहृतो दक्षो रुद्रं सो ऽभ्यशपत्पुनः ॥ ३४.३३। ०३४०३४० दक्ष उवाच ०३४०३४१ यस्मात्त्वं मत्कृते क्रूर ऋषीन्व्याहृतवानसि । ०३४०३४२ तस्मात्सार्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥ ३४.३४। ०३४०३५१ कृत्वाहुतिं तव क्रूर अपः स्पृशन्ति कर्मसु । ०३४०३५२ इहैव वत्स्यसे लोके दिवं हित्वायुगक्षयात् । ०३४०३५३ ततो देवैस्तु ते सार्धं न तु पूजा भविष्यति ॥ ३४.३५। ०३४०३६० रुद्र उवाच ०३४०३६१ चातुर्वर्ण्यं तु देवानां ते चाप्येकत्र भुञ्जते । ०३४०३६२ न भोक्ष्ये सहितस्तैस्तु ततो भोक्ष्याम्यहं पृथक् ॥ ३४.३६। ०३४०३७१ सर्वेषां चैव लोकानामादिर्भूर्लोक उच्यते । ०३४०३७२ तमहं धारयाम्येकः स्वेच्छया न तवाज्ञया ॥ ३४.३७। ०३४०३८१ तस्मिन्धृते सर्वलोकाः सर्वे तिष्ठन्ति शाश्वताः । ०३४०३८२ तस्मादहं वसामीह सततं न तवाज्ञया ॥ ३४.३८। ०३४०३९० ब्रह्मोवाच ०३४०३९१ ततो ऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा । ०३४०३९२ स्वायम्भुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्विह ॥ ३४.३९। ०३४०४०१ यदा गृहपतिर्दक्षो यज्ञानामीश्वरः प्रभुः । ०३४०४०२ समस्तेनेह यज्ञेन सो ऽयजद्दैवतैः सह ॥ ३४.४०। ०३४०४११ अथ देवी सती यत्ते प्राप्ते वैवस्वते ऽन्तरे । ०३४०४१२ मेनायां तामुमां देवीं जनयामास शैलराट् ॥ ३४.४१। ०३४०४२१ सा तु देवी सती पूर्वमासीत्पश्चादुमाभवत् । ०३४०४२२ सहव्रता भवस्यैषा नैतया मुच्यते भवः ॥ ३४.४२। ०३४०४३१ यावदिच्छति संस्थानं प्रभुर्मन्वन्तरेष्विह । ०३४०४३२ मारीचं कश्यपं देवी यथादितिरनुव्रता ॥ ३४.४३। ०३४०४४१ सार्धं नारायणं श्रीस्तु मघवन्तं शची यथा । ०३४०४४२ विष्णुं कीर्तिरुषा सूर्यं वसिष्ठं चाप्यरुन्धती ॥ ३४.४४। ०३४०४५१ नैतांस्तु विजहत्येता भर्तॄन्देव्यः कथञ्चन । ०३४०४५२ एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे ॥ ३४.४५। ०३४०४६१ प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसाम् । ०३४०४६२ दशभ्यस्तु प्रचेतोभ्यो मारिषायां पुनर्नृप ॥ ३४.४६। ०३४०४७१ जज्ञे रुद्राभिशापेन द्वितीयमिति नः श्रुतम् । ०३४०४७२ भृग्वादयस्तु ते सर्वे जज्ञिरे वै महर्षयः ॥ ३४.४७। ०३४०४८१ आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य ह । ०३४०४८२ देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ ३४.४८। ०३४०४९१ इत्येषो ऽनुशयो ह्यासीत्तयोर्जात्यन्तरे गतः । ०३४०४९२ प्रजापतेश्च दक्षस्य त्र्यम्बकस्य च धीमतः ॥ ३४.४९। ०३४०५०१ तस्मान्नानुशयः कार्यो वरेष्विह कदाचन । ०३४०५०२ जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः । ०३४०५०३ जन्तोर्न भूतये ख्यातिस्तन्न कार्यं विजानता ॥ ३४.५०। ०३४०५१० मुनय ऊचुः ०३४०५११ कथं रोषेण सा पूर्वं दक्षस्य दुहिता सती । ०३४०५१२ त्यक्त्वा देहं पुनर्जाता गिरिराजगृहे प्रभो ॥ ३४.५१। ०३४०५२१ देहान्तरे कथं तस्याः पूर्वदेहो बभूव ह । ०३४०५२२ भवेन सह संयोगः संवादश्च तयोः कथम् ॥ ३४.५२। ०३४०५३१ स्वयंवरः कथं वृत्तस्तस्मिन्महति जन्मनि । ०३४०५३२ विवाहश्च जगन्नाथ सर्वाश्चर्यसमन्वितः ॥ ३४.५३। ०३४०५४१ तत्सर्वं विस्तराद्ब्रह्मन्वक्तुमर्हसि साम्प्रतम् । ०३४०५४२ श्रोतुमिच्छामहे पुण्यां कथां चातिमनोहराम् ॥ ३४.५४। ०३४०५५० ब्रह्मोवाच ०३४०५५१ श‍ृणुध्वं मुनिशार्दूलाः कथां पापप्रणाशिनीम् । ०३४०५५२ उमाशङ्करयोः पुण्यां सर्वकामफलप्रदाम् ॥ ३४.५५। ०३४०५६१ कदाचित्स्वगृहात्प्राप्तं कश्यपं द्विपदां वरम् । ०३४०५६२ अपृच्छद्धिमवान्वृत्तं लोके ख्यातिकरं हितम् ॥ ३४.५६। ०३४०५७१ केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने । ०३४०५७२ तथैव चार्चनीयत्वं सत्सु तत्कथयस्व मे ॥ ३४.५७। ०३४०५८० कश्यप उवाच ०३४०५८१ अपत्येन महाबाहो सर्वमेतदवाप्यते । ०३४०५८२ ममाख्यातिरपत्येन ब्रह्मणा ऋषिभिः सह ॥ ३४.५८। ०३४०५९१ किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि । ०३४०५९२ वर्तयिष्यामि यच्चापि यथादृष्टं पुराचल ॥ ३४.५९। ०३४०६०१ वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि । ०३४०६०२ विमानं सुनवं दिव्यमनौपम्यं महर्धिमत् ॥ ३४.६०। ०३४०६११ तस्याधस्तादार्तनादं गर्तस्थाने श‍ृणोम्यहम् । ०३४०६१२ तमहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ॥ ३४.६१। ०३४०६२१ अथागात्तत्र शैलेन्द्र विप्रो नियमवाञ्शुचिः । ०३४०६२२ तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ॥ ३४.६२। ०३४०६३१ अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः । ०३४०६३२ विवेश तं तदा देशं स गर्तो यत्र भूधर ॥ ३४.६३। ०३४०६४१ गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् । ०३४०६४२ अपश्यदार्तो दुःखार्तांस्तानपृच्छच्च स द्विजः ॥ ३४.६४। ०३४०६५० द्विज उवाच ०३४०६५१ के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः । ०३४०६५२ दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः ॥ ३४.६५। ०३४०६६० पितर ऊचुः ०३४०६६१ वयं ते कृतपुण्यस्य पितरः सपितामहाः । ०३४०६६२ प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा ॥ ३४.६६। ०३४०६७१ नरको ऽयं महाभाग गर्तरूपेण संस्थितः । ०३४०६७२ त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ॥ ३४.६७। ०३४०६८१ यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः । ०३४०६८२ मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥ ३४.६८। ०३४०६९१ यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् । ०३४०६९२ उत्पादयसि तेनास्मान्मुच्येम वयमेनसः ॥ ३४.६९। ०३४०७०१ नान्येन तपसा पुत्र तीर्थानां च फलेन च । ०३४०७०२ एतत्कुरु महाबुद्धे तारयस्व पितॄन्भयात् ॥ ३४.७०। ०३४०७१० कश्यप उवाच ०३४०७११ स तथेति प्रतिज्ञाय आराध्य वृषभध्वजम् । ०३४०७१२ पितॄन्गर्तात्समुद्धृत्य गणपान्प्रचकार ह ॥ ३४.७१। ०३४०७२१ स्वयं रुद्रस्य दयितः सुवेशो नाम नामतः । ०३४०७२२ सम्मतो बलवांश्चैव रुद्रस्य गणपो ऽभवत् ॥ ३४.७२। ०३४०७३१ तस्मात्कृत्वा तपो घोरमपत्यं गुणवद्भृशम् । ०३४०७३२ उत्पादयस्व शैलेन्द्र सुतां त्वं वरवर्णिनीम् ॥ ३४.७३। ०३४०७४० ब्रह्मोवाच ०३४०७४१ स एवमुक्त्वा ऋषिणा शैलेन्द्रो नियमस्थितः । ०३४०७४२ तपश्चकाराप्यतुलं येन तुष्टिरभून्मम ॥ ३४.७४। ०३४०७५१ तदा तमुत्पपाताहं वरदो ऽस्मीति चाब्रवम् । ०३४०७५२ ब्रूहि तुष्टो ऽस्मि शैलेन्द्र तपसानेन सुव्रत ॥ ३४.७५। ०३४०७६० हिमवानुवाच ०३४०७६१ भगवन्पुत्रमिच्छामि गुणैः सर्वैरलङ्कृतम् । ०३४०७६२ एवं वरं प्रयच्छस्व यदि तुष्टो ऽसि मे प्रभो ॥ ३४.७६। ०३४०७७० ब्रह्मोवाच ०३४०७७१ तस्य तद्वचनं श्रुत्वा गिरिराजस्य भो द्विजाः । ०३४०७७२ तदा तस्मै वरं चाहं दत्तवान्मनसेप्सितम् ॥ ३४.७७। ०३४०७८१ कन्या भवित्री शैलेन्द्र तपसानेन सुव्रत । ०३४०७८२ यस्याः प्रभावात्सर्वत्र कीर्तिमाप्स्यसि शोभनाम् ॥ ३४.७८। ०३४०७९१ अर्चितः सर्वदेवानां तीर्थकोटिसमावृतः । ०३४०७९२ पावनश्चैव पुण्येन देवानामपि सर्वतः ॥ ३४.७९। ०३४०८०१ ज्येष्ठा च सा भवित्री ते अन्ये चात्र ततः शुभे ॥ ३४.८०। ०३४०८११ सो ऽपि कालेन शैलेन्द्रो मेनायामुदपादयत् । ०३४०८१२ अपर्णामेकपर्णां च तथा चैवैकपाटलाम् ॥ ३४.८१। ०३४०८२१ न्यग्रोधमेकपर्णं तु पाटलं चैकपाटलाम् । ०३४०८२२ अशित्वा त्वेकपर्णां तु अनिकेतस्तपो ऽचरत् ॥ ३४.८२। ०३४०८३१ शतं वर्षसहस्राणां दुश्चरं देवदानवैः । ०३४०८३२ आहारमेकपर्णं तु एकपर्णा समाचरत् ॥ ३४.८३। ०३४०८४१ पाटलेन तथैकेन विदधे चैकपाटला । ०३४०८४२ पूर्णे वर्षसहस्रे तु आहारं ताः प्रचक्रतुः ॥ ३४.८४। ०३४०८५१ अपर्णा तु निराहारा तां माता प्रत्यभाषत । ०३४०८५२ निषेधयन्ती चो मेति मातृस्नेहेन दुःखिता ॥ ३४.८५। ०३४०८६१ सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी । ०३४०८६२ तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥ ३४.८६। ०३४०८७१ एतत्तु त्रिकुमारीकं जगत्स्थावरजङ्गमम् । ०३४०८७२ एतासां तपसां वृत्तं यावद्भूमिर्धरिष्यति ॥ ३४.८७। ०३४०८८१ तपःशरीरास्ताः सर्वास्तिस्रो योगं समाश्रिताः । ०३४०८८२ सर्वाश्चैव महाभागास्तथा च स्थिरयौवनाः ॥ ३४.८८। ०३४०८९१ ता लोकमातरश्चैव ब्रह्मचारिण्य एव च । ०३४०८९२ अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा ॥ ३४.८९। ०३४०९०१ उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी । ०३४०९०२ महायोगबलोपेता महादेवमुपस्थिता ॥ ३४.९०। ०३४०९११ दत्तकश्चोशना तस्य पुत्रः स भृगुनन्दनः । ०३४०९१२ आसीत्तस्यैकपर्णा तु देवलं सुषुवे सुतम् ॥ ३४.९१। ०३४०९२१ या तु तासां कुमारीणां तृतीया ह्येकपाटला । ०३४०९२२ पुत्रं सा तमलर्कस्य जैगीषव्यमुपस्थिता ॥ ३४.९२। ०३४०९३१ तस्याश्च शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ । ०३४०९३२ उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी ॥ ३४.९३। ०३४०९४१ अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा । ०३४०९४२ प्रधूपितमिहालक्ष्य वचस्तामहमब्रवम् ॥ ३४.९४। ०३४०९५१ देवि किं तपसा लोकांस्तापयिष्यसि शोभने । ०३४०९५२ त्वया सृष्टमिदं सर्वं मा कृत्वा तद्विनाशय ॥ ३४.९५। ०३४०९६१ त्वं हि धारयसे लोकानिमान्सर्वान्स्वतेजसा । ०३४०९६२ ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रतीह नः ॥ ३४.९६। ०३४०९७० देव्युवाच ०३४०९७१ यदर्थं तपसो ह्यस्य चरणं मे पितामह । ०३४०९७२ त्वमेव तद्विजानीषे ततः पृच्छसि किं पुनः ॥ ३४.९७। ०३४०९८० ब्रह्मोवाच ०३४०९८१ ततस्तामब्रवं चाहं यदर्थं तप्यसे शुभे । ०३४०९८२ स त्वां स्वयमुपागम्य इहैव वरयिष्यति ॥ ३४.९८। ०३४०९९१ शर्व एव पतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः । ०३४०९९२ वयं सदैव यस्येमे वश्या वै किङ्कराः शुभे ॥ ३४.९९। ०३४१००१ स देवदेवः परमेश्वरः स्वयम् । ०३४१००२ स्वयम्भुरायास्यति देवि ते ऽन्तिकम् । ०३४१००३ उदाररूपो विकृतादिरूपः । ०३४१००४ समानरूपो ऽपि न यस्य कस्यचित् ॥ ३४.१००। ०३४१०११ महेश्वरः पर्वतलोकवासी । ०३४१०१२ चराचरेशः प्रथमो ऽप्रमेयः । ०३४१०१३ विनेन्दुना हीन्द्रसमानवर्चसा । ०३४१०१४ विभीषणं रूपमिवास्थितो यः ॥ ३४.१०१। ०३५००१० ब्रह्मोवाच ०३५००११ ततस्तामब्रुवन्देवास्तदा गत्वा तु सुन्दरीम् । ०३५००१२ देवि शीघ्रेण कालेन धूर्जटिर्नीललोहितः ॥ ३५.१। ०३५००२१ स भर्ता तव देवेशो भविता मा तपः कृथाः । ०३५००२२ ततः प्रदक्षिणीकृत्य देवा विप्रा गिरेः सुताम् ॥ ३५.२। ०३५००३१ जग्मुश्चादर्शनं तस्याः सा चापि विरराम ह । ०३५००३२ सा देवी सूक्तमित्येवमुक्त्वा स्वस्याश्रमे शुभे ॥ ३५.३। ०३५००४१ द्वारि जातमशोकं च समुपाश्रित्य चास्थिता । ०३५००४२ अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः ॥ ३५.४। ०३५००५१ विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च । ०३५००५२ विभग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः ॥ ३५.५। ०३५००६१ उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम् । ०३५००६२ अथोमा योगसंसिद्धा ज्ञात्वा शङ्करमागतम् ॥ ३५.६। ०३५००७१ अन्तर्भावविशुद्धात्मा कृपानुष्ठानलिप्सया । ०३५००७२ तमुवाचार्घपाद्याभ्यां मधुपर्केण चैव ह ॥ ३५.७। ०३५००८१ सम्पूज्य सुमनोभिस्तं ब्राह्मणं ब्राह्मणप्रिया ॥ ३५.८। ०३५००९० देव्युवाच ०३५००९१ भगवन्न स्वतन्त्राहं पिता मे त्वग्रणीर्गृहे । ०३५००९२ स प्रभुर्मम दाने वै कन्याहं द्विजपुङ्गव ॥ ३५.९। ०३५०१०१ गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् । ०३५०१०२ स चेद्ददाति मां विप्र तुभ्यं तदुचितं मम ॥ ३५.१०। ०३५०११० ब्रह्मोवाच ०३५०१११ ततः स भगवान्देवस्तथैव विकृतः प्रभुः । ०३५०११२ उवाच शैलराजानं सुतां मे यच्छ शैलराट् ॥ ३५.११। ०३५०१२१ स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् । ०३५०१२२ भीतः शापाच्च विमना इदं वचनमब्रवीत् ॥ ३५.१२। ०३५०१३० शैलेन्द्र उवाच ०३५०१३१ भगवन्नावमन्ये ऽहं ब्राह्मणान्भुवि देवताः । ०३५०१३२ मनीषितं तु यत्पूर्वं तच्छृणुष्व महामते ॥ ३५.१३। ०३५०१४१ स्वयंवरो मे दुहितुर्भविता विप्रपूजितः । ०३५०१४२ वरयेद्यं स्वयं तत्र स भर्तास्या भविष्यति ॥ ३५.१४। ०३५०१५१ तच्छ्रुत्वा शैलवचनं भगवान्वृषभध्वजः । ०३५०१५२ देव्याः समीपमागत्य इदमाह महामनाः ॥ ३५.१५। ०३५०१६० शिव उवाच ०३५०१६१ देवि पित्रा त्वनुज्ञातः स्वयंवर इति श्रुतिः । ०३५०१६२ तत्र त्वं वरयित्री यं स ते भर्ता भवेदिति ॥ ३५.१६। ०३५०१७१ तदापृच्छ्य गमिष्यामि दुर्लभां त्वां वरानने । ०३५०१७२ रूपवन्तं समुत्सृज्य वृणोष्यसदृशं कथम् ॥ ३५.१७। ०३५०१८० ब्रह्मोवाच ०३५०१८१ तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् । ०३५०१८२ भावं च रुद्रनिहितं प्रसादं मनसस्तथा ॥ ३५.१८। ०३५०१९१ सम्प्राप्योवाच देवेशं मा ते ऽभूद्बुद्धिरन्यथा । ०३५०१९२ अहं त्वां वरयिष्यामि नाद्भुतं तु कथञ्चन ॥ ३५.१९। ०३५०२०१ अथवा ते ऽस्ति सन्देहो मयि विप्र कथञ्चन । ०३५०२०२ इहैव त्वां महाभाग वरयामि मनोगतम् ॥ ३५.२०। ०३५०२१० ब्रह्मोवाच ०३५०२११ गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थिता । ०३५०२१२ स्कन्धे शम्भोः समाधाय देवी प्राह वृतो ऽसि मे ॥ ३५.२१। ०३५०२२१ ततः स भगवान्देवस्तया देव्या वृतस्तदा । ०३५०२२२ उवाच तमशोकं वै वाचा सञ्जीवयन्निव ॥ ३५.२२। ०३५०२३० शिव उवाच ०३५०२३१ यस्मात्तव सुपुण्येन स्तबकेन वृतो ऽस्म्यहम् । ०३५०२३२ तस्मात्त्वं जरया त्यक्तस्त्वमरः सम्भविष्यसि ॥ ३५.२३। ०३५०२४१ कामरूपी कामपुष्पः कामदो दयितो मम । ०३५०२४२ सर्वाभरणपुष्पाढ्यः सर्वपुष्पफलोपगः ॥ ३५.२४। ०३५०२५१ सर्वान्नभक्षकश्चैव अमृतस्वाद एव च । ०३५०२५२ सर्वगन्धश्च देवानां भविष्यसि दृढप्रियः ॥ ३५.२५। ०३५०२६१ निर्भयः सर्वलोकेषु भविष्यसि सुनिर्वृतः । ०३५०२६२ आश्रमं वेदमत्यर्थं चित्रकूटेति विश्रुतम् ॥ ३५.२६। ०३५०२७१ यो हि यास्यति पुण्यार्थी सो ऽश्वमेधमवाप्स्यति । ०३५०२७२ यस्तु तत्र मृतश्चापि ब्रह्मलोकं स गच्छति ॥ ३५.२७। ०३५०२८१ यश्चात्र नियमैर्युक्तः प्राणान्सम्यक्परित्यजेत् । ०३५०२८२ स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ॥ ३५.२८। ०३५०२९० ब्रह्मोवाच ०३५०२९१ एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् । ०३५०२९२ अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः ॥ ३५.२९। ०३५०३०१ सापि देवी गते तस्मिन्भगवत्यमितात्मनि । ०३५०३०२ तत एवोन्मुखी भूत्वा शिलायां सम्बभूव ह ॥ ३५.३०। ०३५०३११ उन्मुखी सा भवे तस्मिन्महेशे जगतां प्रभौ । ०३५०३१२ निशेव चन्द्ररहिता न बभौ विमनास्तदा ॥ ३५.३१। ०३५०३२१ अथ शुश्राव शब्दं च बालस्यार्तस्य शैलजा । ०३५०३२२ सरस्युदकसम्पूर्णे समीपे चाश्रमस्य च ॥ ३५.३२। ०३५०३३१ स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः । ०३५०३३२ क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तो ऽभवत्तदा ॥ ३५.३३। ०३५०३४१ योगमायां समास्थाय प्रपञ्चोद्भवकारणम् । ०३५०३४२ तद्रूपं सरसो मध्ये कृत्वैवं समभाषत ॥ ३५.३४। ०३५०३५० बाल उवाच ०३५०३५१ त्रातु मां कश्चिदित्याह ग्राहेण हृतचेतसम् । ०३५०३५२ धिक्कष्टं बाल एवाहमप्राप्तार्थमनोरथः ॥ ३५.३५। ०३५०३६१ प्रयामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः । ०३५०३६२ शोचामि न स्वकं देहं ग्राहग्रस्तः सुदुःखितः ॥ ३५.३६। ०३५०३७१ यथा शोचामि पितरं मातरं च तपस्विनीम् । ०३५०३७२ ग्राहगृहीतं मां श्रुत्वा प्राप्तं निधनमुत्सुकौ ॥ ३५.३७। ०३५०३८१ प्रियपुत्रावेकपुत्रौ प्राणान्नूनं त्यजिष्यतः । ०३५०३८२ अहो बत सुकष्टं वै यो ऽहं बालो ऽकृताश्रमः । ०३५०३८३ अन्तर्ग्राहेण ग्रस्तस्तु यास्यामि निधनं किल ॥ ३५.३८। ०३५०३९० ब्रह्मोवाच ०३५०३९१ श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना । ०३५०३९२ उत्थाय प्रस्थिता तत्र यत्र तिष्ठत्यसौ द्विजः ॥ ३५.३९। ०३५०४०१ सापश्यदिन्दुवदना बालकं चारुरूपिणम् । ०३५०४०२ ग्राहस्य मुखमापन्नं वेपमानमवस्थितम् ॥ ३५.४०। ०३५०४११ सो ऽपि ग्राहवरः श्रीमान्दृष्ट्वा देवीमुपागताम् । ०३५०४१२ तं गृहीत्वा द्रुतं यातो मध्यं सरस एव हि ॥ ३५.४१। ०३५०४२१ स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् । ०३५०४२२ अथाह देवी दुःखार्ता बालं दृष्ट्वा ग्रहावृतम् ॥ ३५.४२। ०३५०४३० पार्वत्युवाच ०३५०४३१ ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम् । ०३५०४३२ विमुञ्चेमं महादंष्ट्र क्षिप्रं भीमपराक्रम ॥ ३५.४३। ०३५०४४० ग्राह उवाच ०३५०४४१ यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् । ०३५०४४२ स आहारो मम पुरा विहितो लोककर्तृभिः ॥ ३५.४४। ०३५०४५१ सो ऽयं मम महाभागे षष्ठे ऽहनि गिरीन्द्रजे । ०३५०४५२ ब्रह्मणा प्रेरितो नूनं नैनं मोक्ष्ये कथञ्चन ॥ ३५.४५। ०३५०४६० देव्युवाच ०३५०४६१ यन्मया हिमवच्छृङ्गे चरितं तप उत्तमम् । ०३५०४६२ तेन बालमिमं मुञ्च ग्राहराज नमो ऽस्तु ते ॥ ३५.४६। ०३५०४७० ग्राह उवाच ०३५०४७१ मा व्ययस्तपसो देवि भृशं बाले शुभानने । ०३५०४७२ यद्ब्रवीमि कुरु श्रेष्ठे तथा मोक्षमवाप्स्यति ॥ ३५.४७। ०३५०४८० देव्युवाच ०३५०४८१ ग्राहाधिप वदस्वाशु यत्सतामविगर्हितम् । ०३५०४८२ तत्कृतं नात्र सन्देहो यतो मे ब्राह्मणाः प्रियाः ॥ ३५.४८। ०३५०४९० ग्राह उवाच ०३५०४९१ यत्कृतं वै तपः किञ्चिद्भवत्या स्वल्पमुत्तमम् । ०३५०४९२ तत्सर्वं मे प्रयच्छाशु ततो मोक्षमवाप्स्यति ॥ ३५.४९। ०३५०५०० देव्युवाच ०३५०५०१ जन्मप्रभृति यत्पुण्यं महाग्राह कृतं मया । ०३५०५०२ तत्ते सर्वं मया दत्तं बालं मुञ्च महाग्रह ॥ ३५.५०। ०३५०५१० ब्रह्मोवाच ०३५०५११ प्रजज्वाल ततो ग्राहस्तपसा तेन भूषितः । ०३५०५१२ आदित्य इव मध्याह्ने दुर्निरीक्षस्तदाभवत् । ०३५०५१३ उवाच चैवं तुष्टात्मा देवीं लोकस्य धारिणीम् ॥ ३५.५१। ०३५०५२० ग्राह उवाच ०३५०५२१ देवि किं कृत्यमेतत्ते सुनिश्चित्य महाव्रते । ०३५०५२२ तपसो ऽप्यर्जनं दुःखं तस्य त्यागो न शस्यते ॥ ३५.५२। ०३५०५३१ गृहाण तप एव त्वं बालं चेमं सुमध्यमे । ०३५०५३२ तुष्टो ऽस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते । ०३५०५३३ सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता ॥ ३५.५३। ०३५०५४० देव्युवाच ०३५०५४१ देहेनापि मया ग्राह रक्ष्यो विप्रः प्रयत्नतः । ०३५०५४२ तपः पुनर्मया प्राप्यं न प्राप्यो ब्राह्मणः पुनः ॥ ३५.५४। ०३५०५५१ सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् । ०३५०५५२ न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ॥ ३५.५५। ०३५०५६१ दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विहितं हि ते । ०३५०५६२ नहि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत् ॥ ३५.५६। ०३५०५७१ दत्तमेतन्मया तुभ्यं नाददानि हि तत्पुनः । ०३५०५७२ त्वय्येव रमतामेतद्बालश्चायं विमुच्यताम् ॥ ३५.५७। ०३५०५८० ब्रह्मोवाच ०३५०५८१ तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च । ०३५०५८२ देवीमादित्यावभासस्तत्रैवान्तरधीयत ॥ ३५.५८। ०३५०५९१ बालो ऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा । ०३५०५९२ स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत ॥ ३५.५९। ०३५०६०१ तपसो ऽपचयं मत्वा देवी हिमगिरीन्द्रजा । ०३५०६०२ भूय एव तपः कर्तुमारेभे नियमस्थिता ॥ ३५.६०। ०३५०६११ कर्तुकामां तपो भूयो ज्ञात्वा तां शङ्करः स्वयम् । ०३५०६१२ प्रोवाच वचनं विप्रा मा कृथास्तप इत्युत ॥ ३५.६१। ०३५०६२१ मह्यमेतत्तपो देवि त्वया दत्तं महाव्रते । ०३५०६२२ तत्तेनैवाक्षयं तुभ्यं भविष्यति सहस्रधा ॥ ३५.६२। ०३५०६३१ इति लब्ध्वा वरं देवी तपसो ऽक्षयमुत्तमम् । ०३५०६३२ स्वयंवरमुदीक्षन्ती तस्थौ प्रीता मुदा युता ॥ ३५.६३। ०३५०६४१ इदं पठेद्यो हि नरः सदैव । ०३५०६४२ बालानुभावाचरणं हि शम्भोः । ०३५०६४३ स देहभेदं समवाप्य पूतो । ०३५०६४४ भवेद्गणेशस्तु कुमारतुल्यः ॥ ३५.६४। ०३६००१० ब्रह्मोवाच ०३६००११ विस्तृते हिमवत्पृष्ठे विमानशतसङ्कुले । ०३६००१२ अभवत्स तु कालेन शैलपुत्र्याः स्वयंवरः ॥ ३६.१। ०३६००२१ अथ पर्वतराजो ऽसौ हिमवान्ध्यानकोविदः । ०३६००२२ दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम् ॥ ३६.२। ०३६००३१ जानन्नपि महाशैलः समयारक्षणेप्सया । ०३६००३२ स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ॥ ३६.३। ०३६००४१ देवदानवसिद्धानां सर्वलोकनिवासिनाम् । ०३६००४२ वृणुयात्परमेशानं समक्षं यदि मे सुता ॥ ३६.४। ०३६००५१ तदेव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् । ०३६००५२ इति सञ्चिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ॥ ३६.५। ०३६००६१ आब्रह्मकेषु देवेषु देव्याः शैलेन्द्रसत्तमः । ०३६००६२ कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् ॥ ३६.६। ०३६००७१ अथैवमाघोषितमात्र एव । ०३६००७२ स्वयंवरे तत्र नगेन्द्रपुत्र्याः । ०३६००७३ देवादयः सर्वजगन्निवासाः । ०३६००७४ समाययुस्तत्र गृहीतवेशाः ॥ ३६.७। ०३६००८१ प्रफुल्लपद्मासनसन्निविष्टः । ०३६००८२ सिद्धैर्वृतो योगिभिरप्रमेयैः । ०३६००८३ विज्ञापितस्तेन महीध्रराज्ञा । ०३६००८४ आगतस्तदाहं त्रिदिवैरुपेतः ॥ ३६.८। ०३६००९१ अक्ष्णां सहस्रं सुरराट्स बिभ्रद् । ०३६००९२ दिव्याङ्गहारस्रगुदाररूपः । ०३६००९३ ऐरावतं सर्वगजेन्द्रमुख्यम् । ०३६००९४ स्रवन्मदासारकृतप्रवाहम् ॥ ३६.९। ०३६०१०१ आरुह्य सर्वामरराट्स वज्रम् । ०३६०१०२ बिभ्रत्समागात्पुरतः सुराणाम् । ०३६०१०३ तेजःप्रभावाधिकतुल्यरूपी । ०३६०१०४ प्रोद्भासयन्सर्वदिशो विवस्वान् ॥ ३६.१०। ०३६०१११ हैमं विमानं सवलत्पताकम् । ०३६०११२ आरूढ आगात्त्वरितं जवेन । ०३६०११३ मणिप्रदीप्तोज्ज्वलकुण्डलश्च । ०३६०११४ वह्न्यर्कतेजःप्रतिमे विमाने ॥ ३६.११। ०३६०१२१ समभ्यगात्कश्यपसूनुरेक । ०३६०१२२ आदित्यमध्याद्भगनामधारी । ०३६०१२३ पीनाङ्गयष्टिः सुकृताङ्गहार- । ०३६०१२४ तेजोबलाज्ञासदृशप्रभावः ॥ ३६.१२। ०३६०१३१ दण्डं समागृह्य कृतान्त आगाद् । ०३६०१३२ आरुह्य भीमं महिषं जवेन । ०३६०१३३ महामहीध्रोच्छ्रयपीनगात्रः । ०३६०१३४ स्वर्णादिरत्नाञ्चितचारुवेशः ॥ ३६.१३। ०३६०१४१ समीरणः सर्वजगद्विभर्ता । ०३६०१४२ विमानमारुह्य समभ्यगाद्धि । ०३६०१४३ सन्तापयन्सर्वसुरासुरेशांस् । ०३६०१४४ तेजोधिकस्तेजसि सन्निविष्टः ॥ ३६.१४। ०३६०१५१ वह्निः समभ्येत्य सुरेन्द्रमध्ये । ०३६०१५२ ज्वलन्प्रतस्थौ वरवेशधारी । ०३६०१५३ नानामणिप्रज्वलिताङ्गयष्टिर् । ०३६०१५४ जगद्वरं दिव्यविमानमग्र्यम् ॥ ३६.१५। ०३६०१६१ आरुह्य सर्वद्रविणाधिपेशः । ०३६०१६२ स राजराजस्त्वरितो ऽभ्यगाच्च । ०३६०१६३ आप्याययन्सर्वसुरासुरेशान् । ०३६०१६४ कान्त्या च वेशेन च चारुरूपः ॥ ३६.१६। ०३६०१७१ ज्वलन्महारत्नविचित्ररूपम् । ०३६०१७२ विमानमारुह्य शशी समायात् । ०३६०१७३ श्यामाङ्गयष्टिः सुविचित्रवेशः । ०३६०१७४ सर्वाङ्ग आबद्धसुगन्धिमाल्यः ॥ ३६.१७। ०३६०१८१ तार्क्ष्यं समारुह्य महीध्रकल्पम् । ०३६०१८२ गदाधरो ऽसौ त्वरितः समेतः । ०३६०१८३ अथाश्विनौ चापि भिषग्वरौ द्वाव् । ०३६०१८४ एकं विमानं त्वरयाधिरुह्य ॥ ३६.१८। ०३६०१९१ मनोहरौ प्रज्वलचारुवेशौ । ०३६०१९२ आजग्मतुर्देववरौ सुवीरौ । ०३६०१९३ सहस्रनागः स्फुरदग्निवर्णम् । ०३६०१९४ बिभ्रत्तदानीं ज्वलनार्कतेजाः ॥ ३६.१९। ०३६०२०१ सार्धं स नागैरपरैर्महात्मा । ०३६०२०२ विमानमारुह्य समभ्यगाच्च । ०३६०२०३ दितेः सुतानां च महासुराणाम् । ०३६०२०४ वह्न्यर्कशक्रानिलतुल्यभासाम् ॥ ३६.२०। ०३६०२११ वरानुरूपं प्रविधाय वेशम् । ०३६०२१२ वृन्दं समागात्पुरतः सुराणाम् । ०३६०२१३ गन्धर्वराजः स च चारुरूपी । ०३६०२१४ दिव्याङ्गदो दिव्यविमानचारी ॥ ३६.२१। ०३६०२२१ गन्धर्वसङ्घैः सहितो ऽप्सरोभिः । ०३६०२२२ शक्राज्ञया तत्र समाजगाम । ०३६०२२३ अन्ये च देवास्त्रिदिवात्तदानीम् । ०३६०२२४ पृथक्पृथक्चारुगृहीतवेशाः ॥ ३६.२२। ०३६०२३१ आजग्मुरारुह्य विमानपृष्ठम् । ०३६०२३२ गन्धर्वयक्षोरगकिन्नराश्च । ०३६०२३३ शचीपतिस्तत्र सुरेन्द्रमध्ये । ०३६०२३४ रराज राजाधिकलक्ष्यमूर्तिः ॥ ३६.२३। ०३६०२४१ आज्ञाबलैश्वर्यकृतप्रमोदः । ०३६०२४२ स्वयंवरं तं समलञ्चकार । ०३६०२४३ हेतुस्त्रिलोकस्य जगत्प्रसूतेर् । ०३६०२४४ माता च तेषां ससुरासुराणाम् ॥ ३६.२४। ०३६०२५१ पत्नी च शम्भोः पुरुषस्य धीमतो । ०३६०२५२ गीता पुराणे प्रकृतिः परा या । ०३६०२५३ दक्षस्य कोपाद्धिमवद्गृहं सा । ०३६०२५४ कार्यार्थमायात्त्रिदिवौकसां हि ॥ ३६.२५। ०३६०२६१ विमानपृष्ठे मणिहेमजुष्टे । ०३६०२६२ स्थिता वलच्चामरवीजिताङ्गी । ०३६०२६३ सर्वर्तुपुष्पां सुसुगन्धमालाम् । ०३६०२६४ प्रगृह्य देवी प्रसभं प्रतस्थे ॥ ३६.२६। ०३६०२७० ब्रह्मोवाच ०३६०२७१ मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि । ०३६०२७२ शक्राद्यैरागतैर्देवैः स्वयंवर उपागते ॥ ३६.२७। ०३६०२८१ देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः । ०३६०२८२ उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः ॥ ३६.२८। ०३६०२९१ ततो ददर्श तं देवी शिशुं पञ्चशिखं स्थितम् । ०३६०२९२ ज्ञात्वा तं समवध्यानाज्जगृहे प्रीतिसंयुता ॥ ३६.२९। ०३६०३०१ अथ सा शुद्धसङ्कल्पा काङ्क्षितं प्राप्य सत्पतिम् । ०३६०३०२ निवृत्ता च तदा तस्थौ कृत्वा सा हृदि तं विभुम् ॥ ३६.३०। ०३६०३११ ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम् । ०३६०३१२ को ऽयमत्रेति सम्मन्त्र्य चुक्रुशुर्भृशमोहिताः ॥ ३६.३१। ०३६०३२१ वज्रमाहारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा । ०३६०३२२ स बाहुरुत्थितस्तस्य तथैव समतिष्ठत ॥ ३६.३२। ०३६०३३१ स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना । ०३६०३३२ वज्रं क्षेप्तुं न शशाक वृत्रहा चलितुं न च ॥ ३६.३३। ०३६०३४१ भगो नाम ततो देव आदित्यः काश्यपो बली । ०३६०३४२ उत्क्षिप्य आयुधं दीप्तं छेत्तुमिच्छन्विमोहितः ॥ ३६.३४। ०३६०३५१ तस्यापि भगवान्बाहुं तथैवास्तम्भयत्तदा । ०३६०३५२ बलं तेजश्च योगश्च तथैवास्तम्भयद्विभुः ॥ ३६.३५। ०३६०३६१ शिरः प्रकम्पयन्विष्णुः शङ्करं समवैक्षत । ०३६०३६२ अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु च ॥ ३६.३६। ०३६०३७१ अहं परमसंविग्नो ध्यानमास्थाय सादरम् । ०३६०३७२ बुद्धवान्देवदेवेशमुमोत्सङ्गे समास्थितम् ॥ ३६.३७। ०३६०३८१ ज्ञात्वाहं परमेशानं शीघ्रमुत्थाय सादरम् । ०३६०३८२ ववन्दे चरणं शम्भोः स्तुतवांस्तमहं द्विजाः ॥ ३६.३८। ०३६०३९१ पुराणैः सामसङ्गीतैः पुण्याख्यैर्गुह्यनामभिः । ०३६०३९२ अजस्त्वमजरो देवः स्रष्टा विभुः परापरम् ॥ ३६.३९। ०३६०४०१ प्रधानं पुरुषो यस्त्वं ब्रह्म ध्येयं तदक्षरम् । ०३६०४०२ अमृतं परमात्मा च ईश्वरः कारणं महत् ॥ ३६.४०। ०३६०४११ ब्रह्मसृक्प्रकृतेः स्रष्टा सर्वकृत्प्रकृतेः परः । ०३६०४१२ इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम् ॥ ३६.४१। ०३६०४२१ पत्नीरूपं समास्थाय जगत्कारणमागता । ०३६०४२२ नमस्तुभ्यं महादेव देव्या वै सहिताय च ॥ ३६.४२। ०३६०४३१ प्रसादात्तव देवेश नियोगाच्च मया प्रजाः । ०३६०४३२ देवाद्यास्तु इमाः सृष्टा मूढास्त्वद्योगमायया ॥ ३६.४३। ०३६०४४१ कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे । ०३६०४४२ तत एवमहं विप्रा विज्ञाप्य परमेश्वरम् ॥ ३६.४४। ०३६०४५१ स्तम्भितान्सर्वदेवांस्तानिदं चाहं तदोक्तवान् । ०३६०४५२ मूढाश्च देवताः सर्वा नैनं बुध्यत शङ्करम् ॥ ३६.४५। ०३६०४६१ गच्छध्वं शरणं शीघ्रमेनमेव महेश्वरम् । ०३६०४६२ सार्धं मयैव देवेशं परमात्मानमव्ययम् ॥ ३६.४६। ०३६०४७१ ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः । ०३६०४७२ प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा ॥ ३६.४७। ०३६०४८१ अथ तेषां प्रसन्नो ऽभूद्देवदेवो महेश्वरः । ०३६०४८२ यथापूर्वं चकाराशु देवतानां तनूस्तदा ॥ ३६.४८। ०३६०४९१ तत एवं प्रवृत्ते तु सर्वदेवनिवारणे । ०३६०४९२ वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् ॥ ३६.४९। ०३६०५०१ तेजसा तस्य ते ध्वस्ताश्चक्षुः सर्वे न्यमीलयन् । ०३६०५०२ तेभ्यः स परमं चक्षुः स्ववपुर्दृष्टिशक्तिमत् ॥ ३६.५०। ०३६०५११ प्रादात्परमदेवेशमपश्यंस्ते तदा विभुम् । ०३६०५१२ ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् ॥ ३६.५१। ०३६०५२१ शक्राद्या मेनिरे देवाः सर्व एव सुरेश्वराः । ०३६०५२२ तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् ॥ ३६.५२। ०३६०५३१ पादयोः स्थापयामास स्रङ्मालाममितद्युतिः । ०३६०५३२ साधु साध्विति ते होचुः सर्वे देवाः पुनर्विभुम् ॥ ३६.५३। ०३६०५४१ सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः । ०३६०५४२ अथास्मिन्नन्तरे विप्रास्तमहं दैवतैः सह ॥ ३६.५४। ०३६०५५१ हिमवन्तं महाशैलमुक्तवांश्च महाद्युतिम् । ०३६०५५२ श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां त्वं महानसि ॥ ३६.५५। ०३६०५६१ शर्वेण सह सम्बन्धो यस्य ते ऽभ्युदयो महान् । ०३६०५६२ क्रियतां चारुरुद्वाहः किमर्थं स्थीयते परम् । ०३६०५६३ ततः प्रणम्य हिमवांस्तदा मां प्रत्यभाषत ॥ ३६.५६। ०३६०५७० हिमवानुवाच ०३६०५७१ त्वमेव कारणं देव यस्य सर्वोदये मम । ०३६०५७२ प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि । ०३६०५७३ उद्वाहस्तु यदा यादृक्तद्विधत्स्व पितामह ॥ ३६.५७। ०३६०५८० ब्रह्मोवाच ०३६०५८१ तत एवं वचः श्रुत्वा गिरिराजस्य भो द्विजाः । ०३६०५८२ उद्वाहः क्रियतां देव इत्यहं चोक्तवान्विभुम् ॥ ३६.५८। ०३६०५९१ मामाह शङ्करो देवो यथेष्टमिति लोकपः । ०३६०५९२ तत्क्षणाच्च ततो विप्रा अस्माभिर्निर्मितं पुरम् ॥ ३६.५९। ०३६०६०१ उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् । ०३६०६०२ रत्नानि मणयश्चित्रा हेममौक्तिकमेव च ॥ ३६.६०। ०३६०६११ मूर्तिमन्त उपागम्य अलञ्चक्रुः पुरोत्तमम् । ०३६०६१२ चित्रा मारकती भूमिः सुवर्णस्तम्भशोभिता ॥ ३६.६१। ०३६०६२१ भास्वत्स्फटिकभित्तिश्च मुक्ताहारप्रलम्बिता । ०३६०६२२ तस्मिन्द्वारि पुरे रम्य उद्वाहार्थं विनिर्मिता ॥ ३६.६२। ०३६०६३१ शुशुभे देवदेवस्य महेशस्य महात्मनः । ०३६०६३२ सोमादित्यौ समं तत्र तापयन्तौ महामणी ॥ ३६.६३। ०३६०६४१ सौरभेयं मनोरम्यं गन्धमादाय मारुतः । ०३६०६४२ प्रववौ सुखसंस्पर्शो भवभक्तिं प्रदर्शयन् ॥ ३६.६४। ०३६०६५१ समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः । ०३६०६५२ देवनद्यो महानद्यः सिद्धा मुनय एव च ॥ ३६.६५। ०३६०६६१ गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः । ०३६०६६२ औदकाः खेचराश्चान्ये किन्नरा देवचारणाः ॥ ३६.६६। ०३६०६७१ तुम्बुरुर्नारदो हाहा हूहूश्चैव तु सामगाः । ०३६०६७२ रम्याण्यादाय वाद्यानि तत्राजग्मुस्तदा पुरम् ॥ ३६.६७। ०३६०६८१ ऋषयस्तु कथास्तत्र वेदगीतास्तपोधनाः । ०३६०६८२ पुण्यान्वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः ॥ ३६.६८। ०३६०६९१ जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः । ०३६०६९२ गायन्ति हर्षिताः सर्वा उद्वाहे परमेष्ठिनः ॥ ३६.६९। ०३६०७०१ ऋतवः षट्समं तत्र नानागन्धसुखावहाः । ०३६०७०२ उद्वाहः शङ्करस्येति मूर्तिमन्त उपस्थिताः ॥ ३६.७०। ०३६०७११ नीलजीमूतसङ्काशैर्मन्त्रध्वनिप्रहर्षिभिः । ०३६०७१२ केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः ॥ ३६.७१। ०३६०७२१ विलोलपिङ्गलस्पष्ट-विद्युल्लेखाविहासिता । ०३६०७२२ कुमुदापीडशुक्लाभिर्बलाकाभिश्च शोभिता ॥ ३६.७२। ०३६०७३१ प्रत्यग्रसञ्जातशिलीन्ध्रकन्दली- । ०३६०७३२ लताद्रुमाद्युद्गतपल्लवा शुभा । ०३६०७३३ शुभाम्बुधाराप्रणयप्रबोधितैर् । ०३६०७३४ महालसैर्भेकगणैश्च नादिता ॥ ३६.७३। ०३६०७४१ प्रियेषु मानोद्धतमानसानाम् । ०३६०७४२ मनस्विनीनामपि कामिनीनाम् । ०३६०७४३ मयूरकेकाभिरुतैः क्षणेन । ०३६०७४४ मनोहरैर्मानविभङ्गहेतुभिः ॥ ३६.७४। ०३६०७५१ तथा विवर्णोज्ज्वलचारुमूर्तिना । ०३६०७५२ शशाङ्कलेखाकुटिलेन सर्वतः । ०३६०७५३ पयोदसङ्घातसमीपवर्तिना । ०३६०७५४ महेन्द्रचापेन भृशं विराजिता ॥ ३६.७५। ०३६०७६१ विचित्रपुष्पाम्बुभवैः सुगन्धिभिर् । ०३६०७६२ घनाम्बुसम्पर्कतया सुशीतलैः । ०३६०७६३ विकम्पयन्ती पवनैर्मनोहरैः । ०३६०७६४ सुराङ्गनानामलकावलीः शुभाः ॥ ३६.७६। ०३६०७७१ गर्जत्पयोदस्थगितेन्दुबिम्बा । ०३६०७७२ नवाम्बुसिक्तोदकचारुदूर्वा । ०३६०७७३ निरीक्षिता सादरमुत्सुकाभिर् । ०३६०७७४ निश्वासधूम्रं पथिकाङ्गनाभिः ॥ ३६.७७। ०३६०७८१ हंसनूपुरशब्दाढ्या समुन्नतपयोधरा । ०३६०७८२ चलद्विद्युल्लताहारा स्पष्टपद्मविलोचना ॥ ३६.७८। ०३६०७९१ असितजलदधीरध्वानवित्रस्तहंसा । ०३६०७९२ विमलसलिलधारोत्पातनम्रोत्पलाग्रा । ०३६०७९३ सुरभिकुसुमरेणुकॢप्तसर्वाङ्गशोभा । ०३६०७९४ गिरिदुहितृविवाहे प्रावृडाविर्बभूव ॥ ३६.७९। ०३६०८०१ मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्भवस्तनी । ०३६०८०२ हंसनूपुरनिह्रादा सर्वसस्यदिगन्तरा ॥ ३६.८०। ०३६०८११ विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला । ०३६०८१२ प्रफुल्लेन्दीवरश्याम-विलोचनमनोहरा ॥ ३६.८१। ०३६०८२१ पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी । ०३६०८२२ नवश्यामलताश्याम-रोमराजिपुरस्कृता ॥ ३६.८२। ०३६०८३१ चन्द्रांशुहारवर्गेण कण्ठोरस्थलगामिना । ०३६०८३२ प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् ॥ ३६.८३। ०३६०८४१ समदालिकुलोद्गीत-मधुरस्वरभाषिणी । ०३६०८४२ चलत्कुमुदसङ्घात-चारुकुण्डलशोभिनी ॥ ३६.८४। ०३६०८५१ रक्ताशोकप्रशाखोत्थ-पल्लवाङ्गुलिधारिणी । ०३६०८५२ तत्पुष्पसञ्चयमयैर्वासोभिः समलङ्कृता ॥ ३६.८५। ०३६०८६१ रक्तोत्पलाग्रचरणा जातीपुष्पनखावली । ०३६०८६२ कदलीस्तम्भवामोरूः शशाङ्कवदना तथा ॥ ३६.८६। ०३६०८७१ सर्वलक्षणसम्पन्ना सर्वालङ्कारभूषिता । ०३६०८७२ प्रेम्णा स्पृशति कान्तेव सानुरागा मनोरमा ॥ ३६.८७। ०३६०८८१ निर्मुक्तासितमेघकञ्चुकपटा पूर्णेन्दुबिम्बानना । ०३६०८८२ नीलाम्भोजविलोचना रविकरप्रोद्भिन्नपद्मस्तनी । ०३६०८८३ नानापुष्परजःसुगन्धिपवनप्रह्रादनी चेतसाम् । ०३६०८८४ तत्रासीत्कलहंसनूपुररवा देव्या विवाहे शरत् ॥ ३६.८८। ०३६०८९१ अत्यर्थशीतलाम्भोभिः प्लावयन्तौ दिशः सदा । ०३६०८९२ ऋतू हेमन्तशिशिरौ आजग्मतुरतिद्युती ॥ ३६.८९। ०३६०९०१ ताभ्यामृतुभ्यां सम्प्राप्तो हिमवान्स नगोत्तमः । ०३६०९०२ प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्यहरो बभौ ॥ ३६.९०। ०३६०९११ तेन प्रालेयवर्षेण घनेनैव हिमालयः । ०३६०९१२ अगाधेन तदा रेजे क्षीरोद इव सागरः ॥ ३६.९१। ०३६०९२१ ऋतुपार्ययसम्प्राप्तो बभूव स महागिरिः । ०३६०९२२ साधूपचारात्सहसा कृतार्थ इव दुर्जनः ॥ ३६.९२। ०३६०९३१ प्रालेयपटलच्छन्नैः श‍ृङ्गैस्तु शुशुभे नगः । ०३६०९३२ छत्त्रैरिव महाभागैः पाण्डरैः पृथिवीपतिः ॥ ३६.९३। ०३६०९४१ मनोभवोद्रेककराः सुराणाम् । ०३६०९४२ सुराङ्गनानां च मुहुः समीराः । ०३६०९४३ स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः । ०३६०९४४ पद्मोत्पलानां कुसुमैरुपेताः ॥ ३६.९४। ०३६०९५१ विवाहे गुरुकन्याया वसन्तः समगादृतुः ॥ ३६.९५। ०३६०९६१ ईषत्समुद्भिन्नपयोधराग्रा । ०३६०९६२ नार्यो यथा रम्यतरा बभूवुः । ०३६०९६३ नात्युष्णशीतानि पयःसरांसि । ०३६०९६४ किञ्जल्कचूर्णैः कपिलीकृतानि । ०३६०९६५ चक्राह्वयुग्मैरुपनादितानि । ०३६०९६६ ययुः प्रहृष्टाः सुरदन्तिमुख्याः ॥ ३६.९६। ०३६०९७१ प्रियङ्गूश्चूततरवश्चूतांश्चापि प्रियङ्गवः । ०३६०९७२ तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे ॥ ३६.९७। ०३६०९८१ हिमश‍ृङ्गेषु शुक्लेषु तिलकाः कुसुमोत्कराः । ०३६०९८२ शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः ॥ ३६.९८। ०३६०९९१ फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः । ०३६०९९२ कामिन्य इव कान्तानां कण्ठालम्बितबाहवः ॥ ३६.९९। ०३६१००१ तस्मिन्नृतौ शुभ्रकदम्बनीपास् । ०३६१००२ तालाः स्तमालाः सरलाः कपित्थाः ॥ ३६.१००। ०३६१०११ अशोकसर्जार्जुनकोविदाराः । ०३६१०१२ पुन्नागनागेश्वरकर्णिकाराः । ०३६१०१३ लवङ्गतालागुरुसप्तपर्णा । ०३६१०१४ न्यग्रोधशोभाञ्जननारिकेलाः ॥ ३६.१०१। ०३६१०२१ वृक्षास्तथान्ये फलपुष्पवन्तो । ०३६१०२२ दृश्या बभूवुः सुमनोहराङ्गाः । ०३६१०२३ जलाशयाश्चैव सुवर्णतोयाश् । ०३६१०२४ चक्राङ्गकारण्डवहंसजुष्टाः ॥ ३६.१०२। ०३६१०३१ कोयष्टिदात्यूहबलाकयुक्ता । ०३६१०३२ दृश्यास्तु पद्मोत्पलमीनपूर्णाः । ०३६१०३३ खगाश्च नानाविधभूषिताङ्गा । ०३६१०३४ दृश्यास्तु वृक्षेषु सुचित्रपक्षाः ॥ ३६.१०३। ०३६१०४१ क्रीडासु युक्तानथ तर्जयन्तः । ०३६१०४२ कुर्वन्ति शब्दं मदनेरिताङ्गाः । ०३६१०४३ तस्मिन्गिरावद्रिसुताविवाहे । ०३६१०४४ ववुश्च वाताः सुखशीतलाङ्गाः ॥ ३६.१०४। ०३६१०५१ पुष्पाणि शुभ्राण्यपि पातयन्तः । ०३६१०५२ शनैर्नगेभ्यो मलयाद्रिजाताः । ०३६१०५३ तथैव सर्वे ऋतवश्च पुण्याश् । ०३६१०५४ चकाशिरे ऽन्योन्यविमिश्रिताङ्गाः ॥ ३६.१०५। ०३६१०६१ येषां सुलिङ्गानि च कीर्तितानि । ०३६१०६२ ते तत्र आसन्सुमनोज्ञरूपाः ॥ ३६.१०६। ०३६१०७१ समदालिकुलोद्गीत-शिलाकुसुमसञ्चयैः । ०३६१०७२ परस्परं हि मालत्यो भावयन्त्यो विरेजिरे ॥ ३६.१०७। ०३६१०८१ नीलानि नीलाम्बुरुहैः पयांसि । ०३६१०८२ गौराणि गौरैश्च मृणालदण्डैः । ०३६१०८३ रक्तैश्च रक्तानि भृशं कृतानि । ०३६१०८४ मत्तद्विरेफावलिजुष्टपत्त्रैः ॥ ३६.१०८। ०३६१०९१ हैमानि विस्तीर्णजलेषु केषुचिन् । ०३६१०९२ निरन्तरं चारुतराणि केषुचित् । ०३६१०९३ वैदूर्यनालानि सरःसु केषुचित् । ०३६१०९४ प्रजज्ञिरे पद्मवनानि सर्वतः ॥ ३६.१०९। ०३६११०१ वाप्यस्तत्राभवन्रम्याः कमलोत्पलपुष्पिताः । ०३६११०२ नानाविहङ्गसञ्जुष्टा हैमसोपानपङ्क्तयः ॥ ३६.११०। ०३६११११ श‍ृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः । ०३६१११२ समुच्छ्रितान्यविरलैर्हेमानीव बभुर्द्विजाः ॥ ३६.१११। ०३६११२१ ईषद्विभिन्नकुसुमैः पाटलैश्चापि पाटलाः । ०३६११२२ सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः ॥ ३६.११२। ०३६११३१ कृष्णार्जुना दशगुणा नीलाशोकमहीरुहाः । ०३६११३२ गिरौ ववृधिरे फुल्लाः स्पर्धयन्तः परस्परम् ॥ ३६.११३। ०३६११४१ चारुरावविजुष्टानि किंशुकानां वनानि च । ०३६११४२ पर्वतस्य नितम्बेषु सर्वेषु च विरेजिरे ॥ ३६.११४। ०३६११५१ तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा । ०३६११५२ नीलजीमूतसङ्घातैर्निलीनैरिव सन्धिषु ॥ ३६.११५। ०३६११६१ निकामपुष्पैः सुविशालशाखैः । ०३६११६२ समुच्छ्रितैश्चन्दनचम्पकैश्च । ०३६११६३ प्रमत्तपुंस्कोकिलसम्प्रलापैर् । ०३६११६४ हिमाचलो ऽतीव तदा रराज ॥ ३६.११६। ०३६११७१ श्रुत्वा शब्दं मृदुमदकलं सर्वतः कोकिलानाम् । ०३६११७२ चञ्चत्पक्षाः समधुरतरं नीलकण्ठा विनेदुः । ०३६११७३ तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः । ०३६११७४ सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः ॥ ३६.११७। ०३६११८१ पटुः सूर्यातपश्चापि प्रायशो ऽल्पजलाशयः । ०३६११८२ देवीविवाहसमये ग्रीष्म आगाद्धिमाचलम् ॥ ३६.११८। ०३६११९१ स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः । ०३६११९२ शोभयामास श‍ृङ्गाणि प्रालेयाद्रेः समन्ततः ॥ ३६.११९। ०३६१२०१ तथापि च गिरौ तत्र वायवः सुमनोहराः । ०३६१२०२ ववुः पाटलविस्तीर्ण-कदम्बार्जुनगन्धिनः ॥ ३६.१२०। ०३६१२११ वाप्यः प्रफुल्लपद्मौघ-केसरारुणमूर्तयः । ०३६१२१२ अभवंस्तटसङ्घुष्ट-फलहंसकदम्बकाः ॥ ३६.१२१। ०३६१२२१ तथा कुरबकाश्चापि कुसुमापाण्डुमूर्तयः । ०३६१२२२ सर्वेषु नगश‍ृङ्गेषु भ्रमरावलिसेविताः ॥ ३६.१२२। ०३६१२३१ बकुलाश्च नितम्बेषु विशालेषु महीभृतः । ०३६१२३२ उत्ससर्ज मनोज्ञानि कुसुमानि समन्ततः ॥ ३६.१२३। ०३६१२४१ इति कुसुमविचित्रसर्ववृक्षा । ०३६१२४२ विविधविहङ्गमनादरम्यदेशाः । ०३६१२४३ हिमगिरितनयाविवाहभूत्यै । ०३६१२४४ षडुपययुरृतवो मुनिप्रवीराः ॥ ३६.१२४। ०३६१२५१ तत एवं प्रवृत्ते तु सर्वभूतसमागमे । ०३६१२५२ नानावाद्यसमाकीर्णे अहं तत्र द्विजातयः ॥ ३६.१२५। ०३६१२६१ शैलपुत्रीमलङ्कृत्य योग्याभरणसम्पदा । ०३६१२६२ पुरं प्रवेशितवांस्तां स्वयमादाय भो द्विजाः ॥ ३६.१२६। ०३६१२७१ ततस्तु पुनरेवेशमहं चैवोक्तवान्विभुम् । ०३६१२७२ हविर्जुहोमि वह्नौ ते उपाध्यायपदे स्थितः ॥ ३६.१२७। ०३६१२८१ ददासि मह्यं यद्याज्ञां कर्तव्यो ऽयं क्रियाविधिः । ०३६१२८२ मामाह शङ्करश्चैवं देवदेवो जगत्पतिः ॥ ३६.१२८। ०३६१२९० शिव उवाच ०३६१२९१ यदुद्दिष्टं सुरेशान तत्कुरुष्व यथेप्सितम् । ०३६१२९२ कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो ॥ ३६.१२९। ०३६१३०० ब्रह्मोवाच ०३६१३०१ ततश्चाहं प्रहृष्टात्मा कुशानादाय सत्वरम् । ०३६१३०२ हस्तं देवस्य देव्याश्च योगबन्धेन युक्तवान् ॥ ३६.१३०। ०३६१३११ ज्वलनश्च स्वयं तत्र कृताञ्जलिपुटः स्थितः । ०३६१३१२ श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः ॥ ३६.१३१। ०३६१३२१ यथोक्तविधिना हुत्वा सर्पिस्तदमृतं हविः । ०३६१३२२ ततस्तं ज्वलनं सर्वं कारयित्वा प्रदक्षिणम् ॥ ३६.१३२। ०३६१३३१ मुक्त्वा हस्तसमायोगं सहितः सर्वदैवतैः । ०३६१३३२ पुत्रैश्च मानसैः सिद्धैः प्रहृष्टेनान्तरात्मना ॥ ३६.१३३। ०३६१३४१ वृत्त उद्वाहकाले तु प्रणम्य च वृषध्वजम् । ०३६१३४२ योगेनैव तयोर्विप्रास्तदुमापरमेशयोः ॥ ३६.१३४। ०३६१३५१ उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् । ०३६१३५२ इति वः सर्वमाख्यातं स्वयंवरमिदं शुभम् । ०३६१३५३ उद्वाहश्चैव देवस्य श‍ृणुध्वं परमाद्भुतम् ॥ ३६.१३५। ०३७००१० ब्रह्मोवाच ०३७००११ अथ वृत्ते विवाहे तु भवस्यामिततेजसः । ०३७००१२ प्रहर्षमतुलं गत्वा देवाः शक्रपुरोगमाः । ०३७००१३ तुष्टुवुर्वाग्भिराद्याभिः प्रणेमुस्ते महेश्वरम् ॥ ३७.१। ०३७००२० देवा ऊचुः ०३७००२१ नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः । ०३७००२२ नमः पवनवेगाय विरूपायाजिताय च । ०३७००२३ नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् ॥ ३७.२। ०३७००३१ नमो नीलशिखण्डाय अम्बिकापतये नमः । ०३७००३२ नमः पवनरूपाय शतरूपाय वै नमः ॥ ३७.३। ०३७००४१ नमो भैरवरूपाय विरूपनयनाय च । ०३७००४२ नमः सहस्रनेत्राय सहस्रचरणाय च ॥ ३७.४। ०३७००५१ नमो देववयस्याय वेदाङ्गाय नमो नमः । ०३७००५२ विष्टम्भनाय शक्रस्य बाह्वोर्वेदाङ्कुराय च ॥ ३७.५। ०३७००६१ चराचराधिपतये शमनाय नमो नमः । ०३७००६२ सलिलाशयलिङ्गाय युगान्ताय नमो नमः ॥ ३७.६। ०३७००७१ नमः कपालमालाय कपालसूत्रधारिणे । ०३७००७२ नमः कपालहस्ताय दण्डिने गदिने नमः ॥ ३७.७। ०३७००८१ नमस्त्रैलोक्यनाथाय पशुलोकरताय च । ०३७००८२ नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च ॥ ३७.८। ०३७००९१ नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे । ०३७००९२ भगनेत्रनिपाताय पूष्णो दन्तहराय च ॥ ३७.९। ०३७०१०१ नमः पिनाकशूलासि-खड्गमुद्गरधारिणे । ०३७०१०२ नमो ऽस्तु कालकालाय तृतीयनयनाय च ॥ ३७.१०। ०३७०१११ अन्तकान्तकृते चैव नमः पर्वतवासिने । ०३७०११२ सुवर्णरेतसे चैव नमः कुण्डलधारिणे ॥ ३७.११। ०३७०१२१ दैत्यानां योगनाशाय योगिनां गुरवे नमः । ०३७०१२२ शशाङ्कादित्यनेत्राय ललाटनयनाय च ॥ ३७.१२। ०३७०१३१ नमः श्मशानरतये श्मशानवरदाय च । ०३७०१३२ नमो दैवतनाथाय त्र्यम्बकाय नमो नमः ॥ ३७.१३। ०३७०१४१ गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे । ०३७०१४२ नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ॥ ३७.१४। ०३७०१५१ सलिले तप्यमानाय योगैश्वर्यप्रदाय च । ०३७०१५२ नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ॥ ३७.१५। ०३७०१६१ नमो ऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः । ०३७०१६२ नमो रुद्राय वसव आदित्यायाश्विने नमः ॥ ३७.१६। ०३७०१७१ नमः पित्रे ऽथ साङ्ख्याय विश्वेदेवाय वै नमः । ०३७०१७२ नमः शर्वाय उग्राय शिवाय वरदाय च ॥ ३७.१७। ०३७०१८१ नमो भीमाय सेनान्ये पशूनां पतये नमः । ०३७०१८२ शुचये वैरिहानाय सद्योजाताय वै नमः ॥ ३७.१८। ०३७०१९१ महादेवाय चित्राय विचित्राय च वै नमः । ०३७०१९२ प्रधानायाप्रमेयाय कार्याय कारणाय च ॥ ३७.१९। ०३७०२०१ पुरुषाय नमस्ते ऽस्तु पुरुषेच्छाकराय च । ०३७०२०२ नमः पुरुषसंयोग-प्रधानगुणकारिणे ॥ ३७.२०। ०३७०२११ प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः । ०३७०२१२ कृताकृतस्य सत्कर्त्रे फलसंयोगदाय च ॥ ३७.२१। ०३७०२२१ कालज्ञाय च सर्वेषां नमो नियमकारिणे । ०३७०२२२ नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ॥ ३७.२२। ०३७०२३१ नमस्ते देवदेवेश नमस्ते भूतभावन । ०३७०२३२ शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो ॥ ३७.२३। ०३७०२४० ब्रह्मोवाच ०३७०२४१ एवं स भगवान्देवो जगत्पतिरुमापतिः । ०३७०२४२ स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत् ॥ ३७.२४। ०३७०२५० श्रीशङ्कर उवाच ०३७०२५१ द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भोः सुराः । ०३७०२५२ वरं वरयत क्षिप्रं दातास्मि तमसंशयम् ॥ ३७.२५। ०३७०२६० ब्रह्मोवाच ०३७०२६१ ततस्ते प्रणताः सर्वे सुरा ऊचुस्त्रिलोचनम् ॥ ३७.२६। ०३७०२७० देवा ऊचुः ०३७०२७१ तवैव भगवन्हस्ते वर एषो ऽवतिष्ठताम् । ०३७०२७२ यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् ॥ ३७.२७। ०३७०२८० ब्रह्मोवाच ०३७०२८१ एवमस्त्विति तानुक्त्वा विसृज्य च सुरान्हरः । ०३७०२८२ लोकांश्च प्रमथैः सार्धं विवेश भवनं स्वकम् ॥ ३७.२८। ०३७०२९१ यस्तु हरोत्सवमद्भुतमेनम् । ०३७०२९२ गायति दैवतविप्रसमक्षम् । ०३७०२९३ सो ऽप्रतिरूपगणेशसमानो । ०३७०२९४ देहविपर्ययमेत्य सुखी स्यात् ॥ ३७.२९। ०३७०३०० ब्रह्मोवाच ०३७०३०१ विप्रवर्याः स्तवं हीमं श‍ृणुयाद्वा पठेच्च यः । ०३७०३०२ स सर्वलोकगो देवैः पूज्यते ऽमरराडिव ॥ ३७.३०। ०३८००१० ब्रह्मोवाच ०३८००११ प्रविष्टे भवनं देवे सूपविष्टे वरासने । ०३८००१२ स वक्रो मन्मथः क्रूरो देवं वेद्धुमना भवत् ॥ ३८.१। ०३८००२१ तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् । ०३८००२२ लोकान्सर्वान्पीडयन्तं सर्वाङ्गावरणात्मकम् ॥ ३८.२। ०३८००३१ ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह । ०३८००३२ चक्राह्वयस्य रूपेण रत्या सह समागतम् ॥ ३८.३। ०३८००४१ अथाततायिनं विप्रा वेद्धुकामं सुरेश्वरः । ०३८००४२ नयनेन तृतीयेन सावज्ञं समवैक्षत ॥ ३८.४। ०३८००५१ ततो ऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् । ०३८००५२ सहसा रतिभर्तारमदहत्सपरिच्छदम् ॥ ३८.५। ०३८००६१ स दह्यमानः करुणमार्तो ऽक्रोशत विस्वरम् । ०३८००६२ प्रसादयंश्च तं देवं पपात धरणीतले ॥ ३८.६। ०३८००७१ अथ सो ऽग्निपरीताङ्गो मन्मथो लोकतापनः । ०३८००७२ पपात सहसा मूर्छां क्षणेन समपद्यत ॥ ३८.७। ०३८००८१ पत्नी तु करुणं तस्य विललाप सुदुःखिता । ०३८००८२ देवीं देवं च दुःखार्ता अयाचत्करुणावती ॥ ३८.८। ०३८००९१ तस्याश्च करुणां ज्ञात्वा देवौ तौ करुणात्मकौ । ०३८००९२ ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम् ॥ ३८.९। ०३८०१०० उमामहेश्वरावूचतुः ०३८०१०१ दग्ध एव ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते । ०३८०१०२ अशरीरो ऽपि ते भद्रे कार्यं सर्वं करिष्यति ॥ ३८.१०। ०३८०१११ यदा तु विष्णुर्भगवान्वसुदेवसुतः शुभे । ०३८०११२ तदा तस्य सुतो यश्च पतिस्ते सम्भविष्यति ॥ ३८.११। ०३८०१२० ब्रह्मोवाच ०३८०१२१ ततः सा तु वरं लब्ध्वा कामपत्नी शुभानना । ०३८०१२२ जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा ॥ ३८.१२। ०३८०१३१ दग्ध्वा कामं ततो विप्राः स तु देवो वृषध्वजः । ०३८०१३२ रेमे तत्रोमया सार्धं प्रहृष्टस्तु हिमाचले ॥ ३८.१३। ०३८०१४१ कन्दरेषु च रम्येषु पद्मिनीषु गुहासु च । ०३८०१४२ निर्झरेषु च रम्येषु कर्णिकारवनेषु च ॥ ३८.१४। ०३८०१५१ नदीतीरेषु कान्तेषु किन्नराचरितेषु च । ०३८०१५२ श‍ृङ्गेषु शैलराजस्य तडागेषु सरःसु च ॥ ३८.१५। ०३८०१६१ वनराजिषु रम्यासु नानापक्षिरुतेषु च । ०३८०१६२ तीर्थेषु पुण्यतोयेषु मुनीनामाश्रमेषु च ॥ ३८.१६। ०३८०१७१ एतेषु पुण्येषु मनोहरेषु । ०३८०१७२ देशेषु विद्याधरभूषितेषु । ०३८०१७३ गन्धर्वयक्षामरसेवितेषु । ०३८०१७४ रेमे स देव्या सहितस्त्रिनेत्रः ॥ ३८.१७। ०३८०१८१ देवैः सहेन्द्रैर्मुनियक्षसिद्धैर् । ०३८०१८२ गन्धर्वविद्याधरदैत्यमुख्यैः । ०३८०१८३ अन्यैश्च सर्वैर्विविधैर्वृतो ऽसौ । ०३८०१८४ तस्मिन्नगे हर्षमवाप शम्भुः ॥ ३८.१८। ०३८०१९१ नृत्यन्ति तत्राप्सरसः सुरेशा । ०३८०१९२ गायन्ति गन्धर्वगणाः प्रहृष्टाः । ०३८०१९३ दिव्यानि वाद्यान्यथ वादयन्ति । ०३८०१९४ केचिद्द्रुतं देववरं स्तुवन्ति ॥ ३८.१९। ०३८०२०१ एवं स देवः स्वगणैरुपेतो । ०३८०२०२ महाबलैः शक्रयमाग्नितुल्यैः । ०३८०२०३ देव्याः प्रियार्थं भगनेत्रहन्ता । ०३८०२०४ गिरिं न तत्याज तदा महात्मा ॥ ३८.२०। ०३८०२१० ऋषय ऊचुः ०३८०२११ देव्याः समं तु भगवांस्तिष्ठंस्तत्र स कामहा । ०३८०२१२ अकरोत्किं महादेव एतदिच्छाम वेदितुम् ॥ ३८.२१। ०३८०२२० ब्रह्मोवाच ०३८०२२१ भगवान्हिमवच्छृङ्गे स हि देव्याः प्रियेच्छया । ०३८०२२२ गणेशैर्विविधाकारैर्हासं सञ्जनयन्मुहुः ॥ ३८.२२। ०३८०२३१ देवीं बालेन्दुतिलको रमयंश्च रराम च । ०३८०२३२ महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः ॥ ३८.२३। ०३८०२४१ अथ देव्याससादैका मातरं परमेश्वरी । ०३८०२४२ आसीनां काञ्चने शुभ्र आसने परमाद्भुते ॥ ३८.२४। ०३८०२५१ अथ दृष्ट्वा सतीं देवीमागतां सुररूपिणीम् । ०३८०२५२ आसनेन महार्हेण ऽसम्पादयदनिन्दिताम् । ०३८०२५३ आसीनां तामथोवाच मेना हिमवतः प्रिया ॥ ३८.२५। ०३८०२६० मेनोवाच ०३८०२६१ चिरस्यागमनं ते ऽद्य वद पुत्रि शुभेक्षणे । ०३८०२६२ दरिद्रा क्रीडनैस्त्वं हि भर्त्रा क्रीडसि सङ्गता ॥ ३८.२६। ०३८०२७१ ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः । ०३८०२७२ उमे त एवं क्रीडन्ति यथा तव पतिः शुभे ॥ ३८.२७। ०३८०२८० ब्रह्मोवाच ०३८०२८१ सैवमुक्ताथ मात्रा तु नातिहृष्टमना भवत् । ०३८०२८२ महत्या क्षमया युक्ता न किञ्चित्तामुवाच ह । ०३८०२८३ विसृष्टा च तदा मात्रा गत्वा देवमुवाच ह ॥ ३८.२८। ०३८०२९० पार्वत्युवाच ०३८०२९१ भगवन्देवदेवेश नेह वत्स्यामि भूधरे । ०३८०२९२ अन्यं कुरु ममावासं भुवनेषु महाद्युते ॥ ३८.२९। ०३८०३०० देव उवाच ०३८०३०१ सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि । ०३८०३०२ अन्यं न रोचितवती वासं वै देवि कर्हिचित् ॥ ३८.३०। ०३८०३११ इदानीं स्वयमेव त्वं वासमन्यत्र शोभने । ०३८०३१२ कस्मान्मृगयसे देवि ब्रूहि तन्मे शुचिस्मिते ॥ ३८.३१। ०३८०३२० देव्युवाच ०३८०३२१ गृहं गतास्मि देवेश पितुरद्य महात्मनः । ०३८०३२२ दृष्ट्वा च तत्र मे माता विजने लोकभावने ॥ ३८.३२। ०३८०३३१ आसनादिभिरभ्यर्च्य सा मामेवमभाषत । ०३८०३३२ उमे तव सदा भर्ता दरिद्रः क्रीडनैः शुभे ॥ ३८.३३। ०३८०३४१ क्रीडते नहि देवानां क्रीडा भवति तादृशी । ०३८०३४२ यत्किल त्वं महादेव गणैश्च विविधैस्तथा । ०३८०३४३ रमसे तदनिष्टं हि मम मातुर्वृषध्वज ॥ ३८.३४। ०३८०३५० ब्रह्मोवाच ०३८०३५१ ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः ॥ ३८.३५। ०३८०३६० देव उवाच ०३८०३६१ एवमेव न सन्देहः कस्मान्मन्युरभूत्तव । ०३८०३६२ कृत्तिवासा ह्यवासाश्च श्मशाननिलयश्च ह ॥ ३८.३६। ०३८०३७१ अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च । ०३८०३७२ विचरामि गणैर्नग्नैर्वृतो ऽम्भोजविलोचने ॥ ३८.३७। ०३८०३८१ मा क्रुधो देवि मात्रे त्वं तथ्यं मातावदत्तव । ०३८०३८२ नहि मातृसमो बन्धुर्जन्तूनामस्ति भूतले ॥ ३८.३८। ०३८०३९० देव्युवाच ०३८०३९१ न मे ऽस्ति बन्धुभिः किञ्चित्कृत्यं सुरवरेश्वर । ०३८०३९२ तथा कुरु महादेव यथाहं सुखमाप्नुयाम् ॥ ३८.३९। ०३८०४०० ब्रह्मोवाच ०३८०४०१ श्रुत्वा स देव्या वचनं सुरेशस् । ०३८०४०२ तस्याः प्रियार्थे स्वगिरिं विहाय । ०३८०४०३ जगाम मेरुं सुरसिद्धसेवितम् । ०३८०४०४ भार्यासहायः स्वगणैश्च युक्तः ॥ ३८.४०। ०३९००१० ऋषय ऊचुः ०३९००११ प्राचेतसस्य दक्षस्य कथं वैवस्वते ऽन्तरे । ०३९००१२ विनाशमगमद्ब्रह्मन्हयमेधः प्रजापतेः ॥ ३९.१। ०३९००२१ देव्या मन्युकृतं बुद्ध्वा क्रुद्धः सर्वात्मकः प्रभुः । ०३९००२२ कथं विनाशितो यज्ञो दक्षस्यामिततेजसः । ०३९००२३ महादेवेन रोषाद्वै तन्नः प्रब्रूहि विस्तरात् ॥ ३९.२। ०३९००३० ब्रह्मोवाच ०३९००३१ वर्णयिष्यामि वो विप्रा महादेवेन वै यथा । ०३९००३२ क्रोधाद्विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया ॥ ३९.३। ०३९००४१ पुरा मेरोर्द्विजश्रेष्ठाः श‍ृङ्गं त्रैलोक्यपूजितम् । ०३९००४२ ज्योतिःस्थलं नाम चित्रं सर्वरत्नविभूषितम् ॥ ३९.४। ०३९००५१ अप्रमेयमनाधृष्यं सर्वलोकनमस्कृतम् । ०३९००५२ तत्र देवो गिरितटे सर्वधातुविचित्रिते ॥ ३९.५। ०३९००६१ पर्यङ्क इव विस्तीर्ण उपविष्टो बभूव ह । ०३९००६२ शैलराजसुता चास्य नित्यं पार्श्वस्थिताभवत् ॥ ३९.६। ०३९००७१ आदित्याश्च महात्मानो वसवश्च महौजसः । ०३९००७२ तथैव च महात्मानावश्विनौ भिषजां वरौ ॥ ३९.७। ०३९००८१ तथा वैश्रवणो राजा गुह्यकैः परिवारितः । ०३९००८२ यक्षाणामीश्वरः श्रीमान्कैलासनिलयः प्रभुः ॥ ३९.८। ०३९००९१ उपासते महात्मानमुशना च महामुनिः । ०३९००९२ सनत्कुमारप्रमुखास्तथैव परमर्षयः ॥ ३९.९। ०३९०१०१ अङ्गिरःप्रमुखाश्चैव तथा देवर्षयो ऽपि च । ०३९०१०२ विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ ॥ ३९.१०। ०३९०१११ अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः । ०३९०११२ ववौ सुखशिवो वायुर्नानागन्धवहः शुचिः ॥ ३९.११। ०३९०१२१ सर्वर्तुकुसुमोपेतः पुष्पवन्तो ऽभवन्द्रुमाः । ०३९०१२२ तथा विद्याधराः साध्याः सिद्धाश्चैव तपोधनाः ॥ ३९.१२। ०३९०१३१ महादेवं पशुपतिं पर्युपासत तत्र वै । ०३९०१३२ भूतानि च तथान्यानि नानारूपधराण्यथ ॥ ३९.१३। ०३९०१४१ राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः । ०३९०१४२ बहुरूपधरा धृष्टा नानाप्रहरणायुधाः ॥ ३९.१४। ०३९०१५१ देवस्यानुचरास्तत्र तस्थुर्वैश्वानरोपमाः । ०३९०१५२ नन्दीश्वरश्च भगवान्देवस्यानुमते स्थितः ॥ ३९.१५। ०३९०१६१ प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा । ०३९०१६२ गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा ॥ ३९.१६। ०३९०१७१ पर्युपासत तं देवं रूपिणी द्विजसत्तमाः । ०३९०१७२ एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः ॥ ३९.१७। ०३९०१८१ देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत । ०३९०१८२ कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः ॥ ३९.१८। ०३९०१९१ पूर्वोक्तेन विधानेन यक्ष्यमाणो ऽभ्यपद्यत । ०३९०१९२ ततस्तस्य मखे देवाः सर्वे शक्रपुरोगमाः ॥ ३९.१९। ०३९०२०१ स्वर्गस्थानादथागम्य दक्षमापेदिरे तथा । ०३९०२०२ ते विमानैर्महात्मानो ज्वलद्भिर्ज्वलनप्रभाः ॥ ३९.२०। ०३९०२११ देवस्यानुमते ऽगच्छन्गङ्गाद्वारमिति श्रुतिः । ०३९०२१२ गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम् ॥ ३९.२१। ०३९०२२१ ऋषिसिद्धैः परिवृतं दक्षं धर्मभृतां वरम् । ०३९०२२२ पृथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः ॥ ३९.२२। ०३९०२३१ सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् । ०३९०२३२ आदित्या वसवो रुद्राः साध्याः सर्वे मरुद्गणाः ॥ ३९.२३। ०३९०२४१ विष्णुना सहिताः सर्व आगता यज्ञभागिनः । ०३९०२४२ ऊष्मपा धूमपाश्चैव आज्यपाः सोमपास्तथा ॥ ३९.२४। ०३९०२५१ अश्विनौ मरुतश्चैव नानादेवगणैः सह । ०३९०२५२ एते चान्ये च बहवो भूतग्रामास्तथैव च ॥ ३९.२५। ०३९०२६१ जरायुजाण्डजाश्चैव तथैव स्वेदजोद्भिदः । ०३९०२६२ आगताः सत्त्रिणः सर्वे देवाः स्त्रीभिः सहर्षिभिः ॥ ३९.२६। ०३९०२७१ विराजन्ते विमानस्था दीप्यमाना इवाग्नयः । ०३९०२७२ तान्दृष्ट्वा मन्युनाविष्टो दधीचिर्वाक्यमब्रवीत् ॥ ३९.२७। ०३९०२८० दधीचिरुवाच ०३९०२८१ अपूज्यपूजने चैव पूज्यानां चाप्यपूजने । ०३९०२८२ नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ ३९.२८। ०३९०२९० ब्रह्मोवाच ०३९०२९१ एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ ३९.२९। ०३९०३०० दधीचिरुवाच ०३९०३०१ पूज्यं च पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ ३९.३०। ०३९०३१० दक्ष उवाच ०३९०३११ सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः । ०३९०३१२ एकादशस्थानगता नान्यं विद्मो महेश्वरम् ॥ ३९.३१। ०३९०३२० दधीचिरुवाच ०३९०३२१ सर्वेषामेकमन्त्रो ऽयं ममेशो न निमन्त्रितः । ०३९०३२२ यथाहं शङ्करादूर्ध्वं नान्यं पश्यामि दैवतम् । ०३९०३२३ तथा दक्षस्य विपुलो यज्ञो ऽयं न भविष्यति ॥ ३९.३२। ०३९०३३० दक्ष उवाच ०३९०३३१ विष्णोश्च भागा विविधाः प्रदत्तास् । ०३९०३३२ तथा च रुद्रेभ्य उत प्रदत्ताः । ०३९०३३३ अन्ये ऽपि देवा निजभागयुक्ता । ०३९०३३४ ददामि भागं न तु शङ्कराय ॥ ३९.३३। ०३९०३४० ब्रह्मोवाच ०३९०३४१ गतास्तु देवता ज्ञात्वा शैलराजसुता तदा । ०३९०३४२ उवाच वचनं शर्वं देवं पशुपतिं पतिम् ॥ ३९.३४। ०३९०३५० उमोवाच ०३९०३५१ भगवन्कुत्र यान्त्येते देवाः शक्रपुरोगमाः । ०३९०३५२ ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ॥ ३९.३५। ०३९०३६० महेश्वर उवाच ०३९०३६१ दक्षो नाम महाभागे प्रजानां पतिरुत्तमः । ०३९०३६२ हयमेधेन यजते तत्र यान्ति दिवौकसः ॥ ३९.३६। ०३९०३७० देव्युवाच ०३९०३७१ यज्ञमेतं महाभाग किमर्थं नानुगच्छसि । ०३९०३७२ केन वा प्रतिषेधेन गमनं ते न विद्यते ॥ ३९.३७। ०३९०३८० महेश्वर उवाच ०३९०३८१ सुरैरेव महाभागे सर्वमेतदनुष्ठितम् । ०३९०३८२ यज्ञेषु मम सर्वेषु न भाग उपकल्पितः ॥ ३९.३८। ०३९०३९१ पूर्वागतेन गन्तव्यं मार्गेण वरवर्णिनि । ०३९०३९२ न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ॥ ३९.३९। ०३९०४०० उमोवाच ०३९०४०१ भगवन्सर्वदेवेषु प्रभावाभ्यधिको गुणैः । ०३९०४०२ अजेयश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ॥ ३९.४०। ०३९०४११ अनेन तु महाभाग प्रतिषेधेन भागतः । ०३९०४१२ अतीव दुःखमापन्ना वेपथुश्च महानयम् ॥ ३९.४१। ०३९०४२१ किं नाम दानं नियमं तपो वा । ०३९०४२२ कुर्यामहं येन पतिर्ममाद्य । ०३९०४२३ लभेत भागं भगवानचिन्त्यो । ०३९०४२४ यज्ञस्य चेन्द्राद्यमरैर्विचित्रम् ॥ ३९.४२। ०३९०४३० ब्रह्मोवाच ०३९०४३१ एवं ब्रुवाणां भगवान्विचिन्त्य । ०३९०४३२ पत्नीं प्रहृष्टः क्षुभितामुवाच । ०३९०४३० महेश्वर उवाच ०३९०४३३ न वेत्सि मां देवि कृशोदराङ्गि । ०३९०४३४ किं नाम युक्तं वचनं तवेदम् ॥ ३९.४३। ०३९०४४१ अहं विजानामि विशालनेत्रे । ०३९०४४२ ध्यानेन सर्वे च विदन्ति सन्तः । ०३९०४४३ तवाद्य मोहेन सहेन्द्रदेवा । ०३९०४४४ लोकत्रयं सर्वमथो विनष्टम् ॥ ३९.४४। ०३९०४५१ मामध्वरेशं नितरां स्तुवन्ति । ०३९०४५२ रथन्तरं साम गायन्ति मह्यम् । ०३९०४५३ मां ब्राह्मणा ब्रह्ममन्त्रैर्यजन्ति । ०३९०४५४ ममाध्वर्यवः कल्पयन्ते च भागम् ॥ ३९.४५। ०३९०४६० देव्युवाच ०३९०४६१ विकत्थसे प्राकृतवत्सर्वस्त्रीजनसंसदि । ०३९०४६२ स्तौषि गर्वायसे चापि स्वमात्मानं न संशयः ॥ ३९.४६। ०३९०४७० भगवानुवाच ०३९०४७१ नात्मानं स्तौमि देवेशि यथा त्वमनुगच्छसि । ०३९०४७२ संस्रक्ष्यामि वरारोहे भागार्थे वरवर्णिनि ॥ ३९.४७। ०३९०४८० ब्रह्मोवाच ०३९०४८१ इत्युक्त्वा भगवान्पत्नीमुमां प्राणैरपि प्रियाम् । ०३९०४८२ सो ऽसृजद्भगवान्वक्त्राद्भूतं क्रोधाग्निसम्भवम् ॥ ३९.४८। ०३९०४९१ तमुवाच मखं गच्छ दक्षस्य त्वं महेश्वरः । ०३९०४९२ नाशयाशु क्रतुं तस्य दक्षस्य मदनुज्ञया ॥ ३९.४९। ०३९०५०० ब्रह्मोवाच ०३९०५०१ ततो रुद्रप्रयुक्तेन सिंहवेषेण लीलया । ०३९०५०२ देव्या मन्युकृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ॥ ३९.५०। ०३९०५११ मन्युना च महाभीमा भद्रकाली महेश्वरी । ०३९०५१२ आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा ॥ ३९.५१। ०३९०५२१ स एष भगवान्क्रोधः प्रेतावासकृतालयः । ०३९०५२२ वीरभद्रेति विख्यातो देव्या मन्युप्रमार्जकः ॥ ३९.५२। ०३९०५३१ सो ऽसृजद्रोमकूपेभ्य आत्मनैव गणेश्वरान् । ०३९०५३२ रुद्रानुगान्गणान्रौद्रान्रुद्रवीर्यपराक्रमान् ॥ ३९.५३। ०३९०५४१ रुद्रस्यानुचराः सर्वे सर्वे रुद्रपराक्रमाः । ०३९०५४२ ते निपेतुस्ततस्तूर्णं शतशो ऽथ सहस्रशः ॥ ३९.५४। ०३९०५५१ ततः किलकिलाशब्द आकाशं पूरयन्निव । ०३९०५५२ समभूत्सुमहान्विप्राः सर्वरुद्रगणैः कृतः ॥ ३९.५५। ०३९०५६१ तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः । ०३९०५६२ पर्वताश्च व्यशीर्यन्त चकम्पे च वसुन्धरा ॥ ३९.५६। ०३९०५७१ मरुतश्च ववुः क्रूराश्चुक्षुभे वरुणालयः । ०३९०५७२ अग्नयो वै न दीप्यन्ते न चादीप्यत भास्करः ॥ ३९.५७। ०३९०५८१ ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः । ०३९०५८२ ऋषयो न प्रभासन्ते न देवा न च दानवाः ॥ ३९.५८। ०३९०५९१ एवं हि तिमिरीभूते निर्दहन्ति गणेश्वराः । ०३९०५९२ प्रभञ्जन्त्यपरे यूपान्घोरानुत्पाटयन्ति च ॥ ३९.५९। ०३९०६०१ प्रणदन्ति तथा चान्ये विकुर्वन्ति तथा परे । ०३९०६०२ त्वरितं वै प्रधावन्ति वायुवेगा मनोजवाः ॥ ३९.६०। ०३९०६११ चूर्ण्यन्ते यज्ञपात्राणि यज्ञस्यायतनानि च । ०३९०६१२ शीर्यमाणान्यदृश्यन्त तारा इव नभस्तलात् ॥ ३९.६१। ०३९०६२१ दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः । ०३९०६२२ क्षीरनद्यस्तथा चान्या घृतपायसकर्दमाः ॥ ३९.६२। ०३९०६३१ मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः । ०३९०६३२ षड्रसान्निवहन्त्यन्या गुडकुल्या मनोरमाः ॥ ३९.६३। ०३९०६४१ उच्चावचानि मांसानि भक्ष्याणि विविधानि च । ०३९०६४२ यानि कानि च दिव्यानि लेह्यचोष्याणि यानि च ॥ ३९.६४। ०३९०६५१ भुञ्जन्ति विविधैर्वक्त्रैर्विलुम्पन्ति क्षिपन्ति च । ०३९०६५२ रुद्रकोपा महाकोपाः कालाग्निसदृशोपमाः ॥ ३९.६५। ०३९०६६१ भक्षयन्तो ऽथ शैलाभा भीषयन्तश्च सर्वतः । ०३९०६६२ क्रीडन्ति विविधाकाराश्चिक्षिपुः सुरयोषितः ॥ ३९.६६। ०३९०६७१ एवं गणाश्च तैर्युक्तो वीरभद्रः प्रतापवान् । ०३९०६७२ रुद्रकोपप्रयुक्तश्च सर्वदेवैः सुरक्षितम् ॥ ३९.६७। ०३९०६८१ तं यज्ञमदहच्छीघ्रं भद्रकाल्याः समीपतः । ०३९०६८२ चक्रुरन्ये तथा नादान्सर्वभूतभयङ्करान् ॥ ३९.६८। ०३९०६९१ छित्त्वा शिरो ऽन्ये यज्ञस्य व्यनदन्त भयङ्करम् । ०३९०६९२ ततः शक्रादयो देवा दक्षश्चैव प्रजापतिः । ०३९०६९३ ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवानिति ॥ ३९.६९। ०३९०७०० वीरभद्र उवाच ०३९०७०१ नाहं देवो न दैत्यो वा न च भोक्तुमिहागतः । ०३९०७०२ नैव द्रष्टुं च देवेन्द्रा न च कौतूहलान्विताः ॥ ३९.७०। ०३९०७११ दक्षयज्ञविनाशार्थं सम्प्राप्तो ऽहं सुरोत्तमाः । ०३९०७१२ वीरभद्रेति विख्यातो रुद्रकोपाद्विनिःसृतः ॥ ३९.७१। ०३९०७२१ भद्रकाली च विख्याता देव्याः क्रोधाद्विनिर्गता । ०३९०७२२ प्रेषिता देवदेवेन यज्ञान्तिकमुपागता ॥ ३९.७२। ०३९०७३१ शरणं गच्छ राजेन्द्र देवदेवमुमापतिम् । ०३९०७३२ वरं क्रोधो ऽपि देवस्य न वरः परिचारकैः ॥ ३९.७३। ०३९०७४० ब्रह्मोवाच ०३९०७४१ निखातोत्पाटितैर्यूपैरपविद्धैस्ततस्ततः । ०३९०७४२ उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृध्नुभिः ॥ ३९.७४। ०३९०७५१ पक्षवातविनिर्धूतैः शिवारुतविनादितैः । ०३९०७५२ स तस्य यज्ञो नृपतेर्बाध्यमानस्तदा गणैः ॥ ३९.७५। ०३९०७६१ आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा । ०३९०७६२ तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः ॥ ३९.७६। ०३९०७७१ धनुरादाय बाणं च तदर्थमगमत्प्रभुः । ०३९०७७२ ततस्तस्य गणेशस्य क्रोधादमिततेजसः ॥ ३९.७७। ०३९०७८१ ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह । ०३९०७८२ तस्मिन्पतितमात्रे च स्वेदबिन्दौ तदा भुवि ॥ ३९.७८। ०३९०७९१ प्रादुर्भूतो महानग्निर्ज्वलत्कालानलोपमः । ०३९०७९२ तत्रोदपद्यत तदा पुरुषो द्विजसत्तमाः ॥ ३९.७९। ०३९०८०१ ह्रस्वो ऽतिमात्रो रक्ताक्षो हरिच्छ्मश्रुर्विभीषणः । ०३९०८०२ ऊर्ध्वकेशो ऽतिरोमाङ्गः शोणकर्णस्तथैव च ॥ ३९.८०। ०३९०८११ करालकृष्णवर्णश्च रक्तवासास्तथैव च । ०३९०८१२ तं यज्ञं स महासत्त्वो ऽदहत्कक्षमिवानलः ॥ ३९.८१। ०३९०८२१ देवाश्च प्रद्रुताः सर्वे गता भीता दिशो दश । ०३९०८२२ तेन तस्मिन्विचरता विक्रमेण तदा तु वै ॥ ३९.८२। ०३९०८३१ पृथिवी व्यचलत्सर्वा सप्तद्वीपा समन्ततः । ०३९०८३२ महाभूते प्रवृत्ते तु देवलोकभयङ्करे ॥ ३९.८३। ०३९०८४१ तदा चाहं महादेवमब्रवं प्रतिपूजयन् । ०३९०८४२ भवते ऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो ॥ ३९.८४। ०३९०८५१ क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया । ०३९०८५२ इमाश्च देवताः सर्वा ऋषयश्च सहस्रशः ॥ ३९.८५। ०३९०८६१ तव क्रोधान्महादेव न शान्तिमुपलेभिरे । ०३९०८६२ यश्चैष पुरुषो जातः स्वेदजस्ते सुरर्षभ ॥ ३९.८६। ०३९०८७१ ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति । ०३९०८७२ एकीभूतस्य न ह्यस्य धारणे तेजसः प्रभो ॥ ३९.८७। ०३९०८८१ समर्था सकला पृथ्वी बहुधा सृज्यतामयम् । ०३९०८८२ इत्युक्तः स मया देवो भागे चापि प्रकल्पिते ॥ ३९.८८। ०३९०८९१ भगवान्मां तथेत्याह देवदेवः पिनाकधृक् । ०३९०८९२ परां च प्रीतिमगमत्स स्वयं च पिनाकधृक् ॥ ३९.८९। ०३९०९०१ दक्षो ऽपि मनसा देवं भवं शरणमन्वगात् । ०३९०९०२ प्राणापानौ समारुध्य चक्षुःस्थाने प्रयत्नतः ॥ ३९.९०। ०३९०९११ विधार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित् । ०३९०९१२ स्मितं कृत्वाब्रवीद्वाक्यं ब्रूहि किं करवाणि ते ॥ ३९.९१। ०३९०९२१ श्राविते च महाख्याने देवानां पितृभिः सह । ०३९०९२२ तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः । ०३९०९२३ भीतः शङ्कितचित्तस्तु सबाष्पवदनेक्षणः ॥ ३९.९२। ०३९०९३० दक्ष उवाच ०३९०९३१ यदि प्रसन्नो भगवान्यदि वाहं तव प्रियः । ०३९०९३२ यदि चाहमनुग्राह्यो यदि देयो वरो मम ॥ ३९.९३। ०३९०९४१ यद्भक्ष्यं भक्षितं पीतं त्रासितं यच्च नाशितम् । ०३९०९४२ चूर्णीकृतापविद्धं च यज्ञसम्भारमीदृशम् ॥ ३९.९४। ०३९०९५१ दीर्घकालेन महता प्रयत्नेन च सञ्चितम् । ०३९०९५२ न च मिथ्या भवेन्मह्यं त्वत्प्रसादान्महेश्वर ॥ ३९.९५। ०३९०९६० ब्रह्मोवाच ०३९०९६१ तथास्त्वित्याह भगवान्भगनेत्रहरो हरः । ०३९०९६२ धर्माध्यक्षं महादेवं त्र्यम्बकं च प्रजापतिः ॥ ३९.९६। ०३९०९७१ जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद्वरम् । ०३९०९७२ नाम्नां चाष्टसहस्रेण स्तुतवान्वृषभध्वजम् ॥ ३९.९७। ०४०००१० ब्रह्मोवाच ०४०००११ एवं दृष्ट्वा तदा दक्षः शम्भोर्वीर्यं द्विजोत्तमाः । ०४०००१२ प्राञ्जलिः प्रणतो भूत्वा संस्तोतुमुपचक्रमे ॥ ४०.१। ०४०००२० दक्ष उवाच ०४०००२१ नमस्ते देवदेवेश नमस्ते ऽन्धकसूदन । ०४०००२२ देवेन्द्र त्वं बलश्रेष्ठ देवदानवपूजित ॥ ४०.२। ०४०००३१ सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय । ०४०००३२ सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ॥ ४०.३। ०४०००४१ सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठसि । ०४०००४२ शङ्कुकर्णो महाकर्णः कुम्भकर्णो ऽर्णवालयः ॥ ४०.४। ०४०००५१ गजेन्द्रकर्णो गोकर्णः शतकर्णो नमो ऽस्तु ते । ०४०००५२ शतोदरः शतावर्तः शतजिह्वः सनातनः ॥ ४०.५। ०४०००६१ गायन्ति त्वां गायत्रिणो अर्चयन्त्यर्कमर्किणः । ०४०००६२ देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः ॥ ४०.६। ०४०००७१ मूर्तिमांस्त्वं महामूर्तिः समुद्रः सरसां निधिः । ०४०००७२ त्वयि सर्वा देवता हि गावो गोष्ठ इवासते ॥ ४०.७। ०४०००८१ त्वत्तः शरीरे पश्यामि सोममग्निजलेश्वरम् । ०४०००८२ आदित्यमथ विष्णुं च ब्रह्माणं सबृहस्पतिम् ॥ ४०.८। ०४०००९१ क्रिया करणकार्ये च कर्ता कारणमेव च । ०४०००९२ असच्च सदसच्चैव तथैव प्रभवाव्ययौ ॥ ४०.९। ०४००१०१ नमो भवाय शर्वाय रुद्राय वरदाय च । ०४००१०२ पशूनां पतये चैव नमो ऽस्त्वन्धकघातिने ॥ ४०.१०। ०४००१११ त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे । ०४००११२ त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ॥ ४०.११। ०४००१२१ नमश्चण्डाय मुण्डाय विश्वचण्डधराय च । ०४००१२२ दण्डिने शङ्कुकर्णाय दण्डिदण्डाय वै नमः ॥ ४०.१२। ०४००१३१ नमो ऽर्धदण्डिकेशाय शुष्काय विकृताय च । ०४००१३२ विलोहिताय धूम्राय नीलग्रीवाय वै नमः ॥ ४०.१३। ०४००१४१ नमो ऽस्त्वप्रतिरूपाय विरूपाय शिवाय च । ०४००१४२ सूर्याय सूर्यपतये सूर्यध्वजपताकिने ॥ ४०.१४। ०४००१५१ नमः प्रमथनाशाय वृषस्कन्धाय वै नमः । ०४००१५२ नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ ४०.१५। ०४००१६१ हिरण्यकृतचूडाय हिरण्यपतये नमः । ०४००१६२ शत्रुघाताय चण्डाय पर्णसङ्घशयाय च ॥ ४०.१६। ०४००१७१ नमः स्तुताय स्तुतये स्तूयमानाय वै नमः । ०४००१७२ सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने ॥ ४०.१७। ०४००१८१ नमो होमाय मन्त्राय शुक्लध्वजपताकिने । ०४००१८२ नमो ऽनम्याय नम्याय नमः किलकिलाय च ॥ ४०.१८। ०४००१९१ नमस्त्वां शयमानाय शयितायोत्थिताय च । ०४००१९२ स्थिताय धावमानाय कुब्जाय कुटिलाय च ॥ ४०.१९। ०४००२०१ नमो नर्तनशीलाय मुखवादित्रकारिणे । ०४००२०२ बाधापहाय लुब्धाय गीतवादित्रकारिणे ॥ ४०.२०। ०४००२११ नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च । ०४००२१२ उग्राय च नमो नित्यं नमश्च दशबाहवे ॥ ४०.२१। ०४००२२१ नमः कपालहस्ताय सितभस्मप्रियाय च । ०४००२२२ विभीषणाय भीमाय भीष्मव्रतधराय च ॥ ४०.२२। ०४००२३१ नानाविकृतवक्त्राय खड्गजिह्वोग्रदंष्ट्रिणे । ०४००२३२ पक्षमासलवार्धाय तुम्बीवीणाप्रियाय च ॥ ४०.२३। ०४००२४१ अघोरघोररूपाय घोराघोरतराय च । ०४००२४२ नमः शिवाय शान्ताय नमः शान्ततमाय च ॥ ४०.२४। ०४००२५१ नमो बुद्धाय शुद्धाय संविभागप्रियाय च । ०४००२५२ पवनाय पतङ्गाय नमः साङ्ख्यपराय च ॥ ४०.२५। ०४००२६१ नमश्चण्डैकघण्टाय घण्टाजल्पाय घण्टिने । ०४००२६२ सहस्रशतघण्टाय घण्टामालाप्रियाय च ॥ ४०.२६। ०४००२७१ प्राणदण्डाय नित्याय नमस्ते लोहिताय च । ०४००२७२ हूंहूङ्काराय रुद्राय भगाकारप्रियाय च ॥ ४०.२७। ०४००२८१ नमो ऽपारवते नित्यं गिरिवृक्षप्रियाय च । ०४००२८२ नमो यज्ञाधिपतये भूताय प्रसुताय च ॥ ४०.२८। ०४००२९१ यज्ञवाहाय दान्ताय तप्याय च भगाय च । ०४००२९२ नमस्तटाय तट्याय तटिनीपतये नमः ॥ ४०.२९। ०४००३०१ अन्नदायान्नपतये नमस्त्वन्नभुजाय च । ०४००३०२ नमः सहस्रशीर्षाय सहस्रचरणाय च ॥ ४०.३०। ०४००३११ सहस्रोद्धतशूलाय सहस्रनयनाय च । ०४००३१२ नमो बालार्कवर्णाय बालरूपधराय च ॥ ४०.३१। ०४००३२१ नमो बालार्करूपाय बालक्रीडनकाय च । ०४००३२२ नमः शुद्धाय बुद्धाय क्षोभणाय क्षयाय च ॥ ४०.३२। ०४००३३१ तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः । ०४००३३२ नमः षट्कर्मनिष्ठाय त्रिकर्मनियताय च ॥ ४०.३३। ०४००३४१ वर्णाश्रमाणां विधिवत्पृथग्धर्मप्रवर्तिने । ०४००३४२ नमः श्रेष्ठाय ज्येष्ठाय नमः कलकलाय च ॥ ४०.३४। ०४००३५१ श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च । ०४००३५२ धर्मकामार्थमोक्षाय क्रथाय क्रथनाय च ॥ ४०.३५। ०४००३६१ साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः । ०४००३६२ नमो रथ्याधिरथ्याय चतुष्पथपथाय च ॥ ४०.३६। ०४००३७१ कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने । ०४००३७२ ईशान रुद्रसङ्घात हरिकेश नमो ऽस्तु ते ॥ ४०.३७। ०४००३८१ त्र्यम्बकायाम्बिकानाथ व्यक्ताव्यक्त नमो ऽस्तु ते । ०४००३८२ कालकामदकामघ्न दुष्टोद्वृत्तनिषूदन ॥ ४०.३८। ०४००३९१ सर्वगर्हित सर्वघ्न सद्योजात नमो ऽस्तु ते । ०४००३९२ उन्मादन शतावर्त-गङ्गातोयार्द्रमूर्धज ॥ ४०.३९। ०४००४०१ चन्द्रार्धसंयुगावर्त मेघावर्त नमो ऽस्तु ते । ०४००४०२ नमो ऽन्नदानकर्त्रे च अन्नदप्रभवे नमः ॥ ४०.४०। ०४००४११ अन्नभोक्त्रे च गोप्त्रे च त्वमेव प्रलयानल । ०४००४१२ जरायुजाण्डजाश्चैव स्वेदजोद्भिज्ज एव च ॥ ४०.४१। ०४००४२१ त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः । ०४००४२२ चराचरस्य स्रष्टा त्वं प्रतिहर्ता त्वमेव च ॥ ४०.४२। ०४००४३१ त्वमेव ब्रह्मा विश्वेश अप्सु ब्रह्म वदन्ति ते । ०४००४३२ सर्वस्य परमा योनिः सुधांशो ज्योतिषां निधिः ॥ ४०.४३। ०४००४४१ ऋक्सामानि तथौङ्कारमाहुस्त्वां ब्रह्मवादिनः । ०४००४४२ हायि हायि हरे हायि हुवाहावेति वासकृत् ॥ ४०.४४। ०४००४५१ गायन्ति त्वां सुरश्रेष्ठाः सामगा ब्रह्मवादिनः । ०४००४५२ यजुर्मय ऋङ्मयश्च सामाथर्वयुतस्तथा ॥ ४०.४५। ०४००४६१ पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः । ०४००४६२ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णाश्रमाश्च ये ॥ ४०.४६। ०४००४७१ त्वमेवाश्रमसङ्घाश्च विद्युत्स्तनितमेव च । ०४००४७२ संवत्सरस्त्वमृतवो मासा मासार्धमेव च ॥ ४०.४७। ०४००४८१ कला काष्ठा निमेषाश्च नक्षत्राणि युगानि च । ०४००४८२ वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च ॥ ४०.४८। ०४००४९१ सिंहो मृगाणां पतयस्तक्षकानन्तभोगिनाम् । ०४००४९२ क्षीरोदो ह्युदधीनां च मन्त्राणां प्रणवस्तथा ॥ ४०.४९। ०४००५०१ वज्रं प्रहरणानां च व्रतानां सत्यमेव च । ०४००५०२ त्वमेवेच्छा च द्वेषश्च रागो मोहः शमः क्षमा ॥ ४०.५०। ०४००५११ व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ । ०४००५१२ त्वं गदी त्वं शरी चापी खट्वाङ्गी मुद्गरी तथा ॥ ४०.५१। ०४००५२१ छेत्ता भेत्ता प्रहर्ता च नेता मन्तासि नो मतः । ०४००५२२ दशलक्षणसंयुक्तो धर्मो ऽर्थः काम एव च ॥ ४०.५२। ०४००५३१ इन्दुः समुद्रः सरितः पल्वलानि सरांसि च । ०४००५३२ लतावल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः ॥ ४०.५३। ०४००५४१ द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः । ०४००५४२ आदिश्चान्तश्च मध्यश्च गायत्र्योङ्कार एव च ॥ ४०.५४। ०४००५५१ हरितो लोहितः कृष्णो नीलः पीतस्तथा क्षणः । ०४००५५२ कद्रुश्च कपिलो बभ्रुः कपोतो मच्छकस्तथा ॥ ४०.५५। ०४००५६१ सुवर्णरेता विख्यातः सुवर्णश्चाप्यथो मतः । ०४००५६२ सुवर्णनामा च तथा सुवर्णप्रिय एव च ॥ ४०.५६। ०४००५७१ त्वमिन्द्रश्च यमश्चैव वरुणो धनदो ऽनलः । ०४००५७२ उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च ॥ ४०.५७। ०४००५८१ होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः । ०४००५८२ त्रिसौपर्णस्तथा ब्रह्मन्यजुषां शतरुद्रियम् ॥ ४०.५८। ०४००५९१ पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् । ०४००५९२ प्राणश्च त्वं रजश्च त्वं तमः सत्त्वयुतस्तथा ॥ ४०.५९। ०४००६०१ प्राणो ऽपानः समानश्च उदानो व्यान एव च । ०४००६०२ उन्मेषश्च निमेषश्च क्षुत्तृङ्जृम्भा तथैव च ॥ ४०.६०। ०४००६११ लोहिताङ्गश्च दंष्ट्री च महावक्त्रो महोदरः । ०४००६१२ शुचिरोमा हरिच्छ्मश्रुरूर्ध्वकेशश्चलाचलः ॥ ४०.६१। ०४००६२१ गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः । ०४००६२२ मत्स्यो जालो जलो ऽजय्यो जलव्यालः कुटीचरः ॥ ४०.६२। ०४००६३१ विकालश्च सुकालश्च दुष्कालः कालनाशनः । ०४००६३२ मृत्युश्चैवाक्षयो ऽन्तश्च क्षमामायाकरोत्करः ॥ ४०.६३। ०४००६४१ संवर्तो वर्तकश्चैव संवर्तकबलाहकौ । ०४००६४२ घण्टाकी घण्टकी घण्टी चूडालो लवणोदधिः ॥ ४०.६४। ०४००६५१ ब्रह्मा कालाग्निवक्त्रश्च दण्डी मुण्डस्त्रिदण्डधृक् । ०४००६५२ चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥ ४०.६५। ०४००६६१ चातुराश्रम्यनेता च चातुर्वर्ण्यकरश्च ह । ०४००६६२ क्षराक्षरः प्रियो धूर्तो गणैर्गण्यो गणाधिपः ॥ ४०.६६। ०४००६७१ रक्तमाल्याम्बरधरो गिरीशो गिरिजाप्रियः । ०४००६७२ शिल्पीशः शिल्पिनः श्रेष्ठः सर्वशिल्पिप्रवर्तकः ॥ ४०.६७। ०४००६८१ भगनेत्रान्तकश्चण्डः पूष्णो दन्तविनाशनः । ०४००६८२ स्वाहा स्वधा वषट्कारो नमस्कार नमो ऽस्तु ते ॥ ४०.६८। ०४००६९१ गूढव्रतश्च गूढश्च गूढव्रतनिषेवितः । ०४००६९२ तरणस्तारणश्चैव सर्वभूतेषु तारणः ॥ ४०.६९। ०४००७०१ धाता विधाता सन्धाता निधाता धारणो धरः । ०४००७०२ तपो ब्रह्म च सत्यं च ब्रह्मचर्यं तथार्जवम् ॥ ४०.७०। ०४००७११ भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः । ०४००७१२ भूर्भुवः स्वरितश्चैव भूतो ह्यग्निर्महेश्वरः ॥ ४०.७१। ०४००७२१ ब्रह्मावर्तः सुरावर्तः कामावर्त नमो ऽस्तु ते । ०४००७२२ कामबिम्बविनिर्हन्ता कर्णिकारस्रजप्रियः ॥ ४०.७२। ०४००७३१ गोनेता गोप्रचारश्च गोवृषेश्वरवाहनः । ०४००७३२ त्रैलोक्यगोप्ता गोविन्दो गोप्ता गोगर्ग एव च ॥ ४०.७३। ०४००७४१ अखण्डचन्द्राभिमुखः सुमुखो दुर्मुखो ऽमुखः । ०४००७४२ चतुर्मुखो बहुमुखो रणेष्वभिमुखः सदा ॥ ४०.७४। ०४००७५१ हिरण्यगर्भः शकुनिर्धनदो ऽर्थपतिर्विराट् । ०४००७५२ अधर्महा महादक्षो दण्डधारो रणप्रियः ॥ ४०.७५। ०४००७६१ तिष्ठन्स्थिरश्च स्थाणुश्च निष्कम्पश्च सुनिश्चलः । ०४००७६२ दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ॥ ४०.७६। ०४००७७१ दुर्धरो दुर्वशो नित्यो दुर्दर्पो विजयो जयः । ०४००७७२ शशः शशाङ्कनयन-शीतोष्णः क्षुत्तृषा जरा ॥ ४०.७७। ०४००७८१ आधयो व्याधयश्चैव व्याधिहा व्याधिपश्च यः । ०४००७८२ सह्यो यज्ञमृगव्याधो व्याधीनामाकरो ऽकरः ॥ ४०.७८। ०४००७९१ शिखण्डी पुण्डरीकश्च पुण्डरीकावलोकनः । ०४००७९२ दण्डधृक्चक्रदण्डश्च रौद्रभागविनाशनः ॥ ४०.७९। ०४००८०१ विषपो ऽमृतपश्चैव सुरापः क्षीरसोमपः । ०४००८०२ मधुपश्चापपश्चैव सर्वपश्च बलाबलः ॥ ४०.८०। ०४००८११ वृषाङ्गराम्भो वृषभस्तथा वृषभलोचनः । ०४००८१२ वृषभश्चैव विख्यातो लोकानां लोकसंस्कृतः ॥ ४०.८१। ०४००८२१ चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः । ०४००८२२ अग्निष्टोमस्तथा देहो धर्मकर्मप्रसाधितः ॥ ४०.८२। ०४००८३१ न ब्रह्मा न च गोविन्दः पुराणर्षयो न च । ०४००८३२ माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ ४०.८३। ०४००८४१ शिवा या मूर्तयः सूक्ष्मास्ते मह्यं यान्तु दर्शनम् । ०४००८४२ ताभिर्मां सर्वतो रक्ष पिता पुत्रमिवौरसम् ॥ ४०.८४। ०४००८५१ रक्ष मां रक्षणीयो ऽहं तवानघ नमो ऽस्तु ते । ०४००८५२ भक्तानुकम्पी भगवान्भक्तश्चाहं सदा त्वयि ॥ ४०.८५। ०४००८६१ यः सहस्राण्यनेकानि पुंसामावृत्य दुर्दृशाम् । ०४००८६२ तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ॥ ४०.८६। ०४००८७१ यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः । ०४००८७२ ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ४०.८७। ०४००८८१ सम्भक्ष्य सर्वभूतानि युगान्ते समुपस्थिते । ०४००८८२ यः शेते जलमध्यस्थस्तं प्रपद्ये ऽम्बुशायिनम् ॥ ४०.८८। ०४००८९१ प्रविश्य वदनं राहोर्यः सोमं पिबते निशि । ०४००८९२ ग्रसत्यर्कं च स्वर्भानुर्भूत्वा सोमाग्निरेव च ॥ ४०.८९। ०४००९०१ अङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् । ०४००९०२ रक्षन्तु ते च मां नित्यं नित्यं चाप्याययन्तु माम् ॥ ४०.९०। ०४००९११ येनाप्युत्पादिता गर्भा अपो भागगताश्च ये । ०४००९१२ तेषां स्वाहा स्वधा चैव आप्नुवन्ति स्वदन्ति च ॥ ४०.९१। ०४००९२१ येन रोहन्ति देहस्थाः प्राणिनो रोदयन्ति च । ०४००९२२ हर्षयन्ति न कृष्यन्ति नमस्तेभ्यस्तु नित्यशः ॥ ४०.९२। ०४००९३१ ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च । ०४००९३२ वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ ४०.९३। ०४००९४१ चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च । ०४००९४२ हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ ४०.९४। ०४००९५१ येषु पञ्चसु भूतेषु दिशासु विदिशासु च । ०४००९५२ इन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ ४०.९५। ०४००९६१ रसातलगता ये च ये च तस्मात्परं गताः । ०४००९६२ नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यस्तु सर्वशः ॥ ४०.९६। ०४००९७१ सर्वस्त्वं सर्वगो देवः सर्वभूतपतिर्भवः । ०४००९७२ सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ ४०.९७। ०४००९८१ त्वमेव चेज्यसे देव यज्ञैर्विविधदक्षिणैः । ०४००९८२ त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ ४०.९८। ०४००९९१ अथवा मायया देव मोहितः सूक्ष्मया तव । ०४००९९२ तस्मात्तु कारणाद्वापि त्वं मया न निमन्त्रितः ॥ ४०.९९। ०४०१००१ प्रसीद मम देवेश त्वमेव शरणं मम । ०४०१००२ त्वं गतिस्त्वं प्रतिष्ठा च न चान्यो ऽस्तीति मे मतिः ॥ ४०.१००। ०४०१०१० ब्रह्मोवाच ०४०१०११ स्तुत्वैवं स महादेवं विरराम महामतिः । ०४०१०१२ भगवानपि सुप्रीतः पुनर्दक्षमभाषत ॥ ४०.१०१। ०४०१०२० श्रीभगवानुवाच ०४०१०२१ परितुष्टो ऽस्मि ते दक्ष स्तवेनानेन सुव्रत । ०४०१०२२ बहुना तु किमुक्तेन मत्समीपं गमिष्यसि ॥ ४०.१०२। ०४०१०३० ब्रह्मोवाच ०४०१०३१ तथैवमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः । ०४०१०३२ कृत्वाश्वासकरं वाक्यं सर्वज्ञो वाक्यसंहितम् ॥ ४०.१०३। ०४०१०४० श्रीशिव उवाच ०४०१०४१ दक्ष दुःखं न कर्तव्यं यज्ञविध्वंसनं प्रति । ०४०१०४२ अहं यज्ञहनस्तुभ्यं दृष्टमेतत्पुरानघ ॥ ४०.१०४। ०४०१०५१ भूयश्च त्वं वरमिमं मत्तो गृह्णीष्व सुव्रत । ०४०१०५२ प्रसन्नसुमुखो भूत्वा ममैकाग्रमनाः श‍ृणु ॥ ४०.१०५। ०४०१०६१ अश्वमेधसहस्रस्य वाजपेयशतस्य वै । ०४०१०६२ प्रजापते मत्प्रसादात्फलभागी भविष्यसि ॥ ४०.१०६। ०४०१०७१ वेदान्षडङ्गान्बुध्यस्व साङ्ख्ययोगांश्च कृत्स्नशः । ०४०१०७२ तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः ॥ ४०.१०७। ०४०१०८१ अब्दैर्द्वादशभिर्युक्तं गूढमप्रज्ञनिन्दितम् । ०४०१०८२ वर्णाश्रमकृतैर्धर्मैर्विनीतं न क्वचित्क्वचित् ॥ ४०.१०८। ०४०१०९१ समागतं व्यवसितं पशुपाशविमोक्षणम् । ०४०१०९२ सर्वेषामाश्रमाणां च मया पाशुपतं व्रतम् ॥ ४०.१०९। ०४०११०१ उत्पादितं दक्ष शुभं सर्वपापविमोचनम् । ०४०११०२ अस्य चीर्णस्य यत्सम्यक्फलं भवति पुष्कलम् । ०४०११०३ तच्चास्तु सुमहाभाग मानसस्त्यज्यतां ज्वरः ॥ ४०.११०। ०४०१११० ब्रह्मोवाच ०४०११११ एवमुक्त्वा तु देवेशः सपत्नीकः सहानुगः । ०४०१११२ अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः ॥ ४०.१११। ०४०११२१ अवाप्य च तथा भागं यथोक्तं चोमया भवः । ०४०११२२ ज्वरं च सर्वधर्मज्ञो बहुधा व्यभजत्तदा ॥ ४०.११२। ०४०११३१ शान्त्यर्थं सर्वभूतानां श‍ृणुध्वमथ वै द्विजाः । ०४०११३२ शिखाभितापो नागानां पर्वतानां शिलाजतु ॥ ४०.११३। ०४०११४१ अपां तु नीलिकां विद्यान्निर्मोको भुजगेषु च । ०४०११४२ खोरकः सौरभेयाणामूखरः पृथिवीतले ॥ ४०.११४। ०४०११५१ शुनामपि च धर्मज्ञा दृष्टिप्रत्यवरोधनम् । ०४०११५२ रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् ॥ ४०.११५। ०४०११६१ नेत्ररागः कोकिलानां द्वेषः प्रोक्तो महात्मनाम् । ०४०११६२ जनानामपि भेदश्च सर्वेषामिति नः श्रुतम् ॥ ४०.११६। ०४०११७१ शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः । ०४०११७२ शार्दूलेष्वथ वै विप्राः श्रमो ज्वर इहोच्यते ॥ ४०.११७। ०४०११८१ मानुषेषु च सर्वज्ञा ज्वरो नामैष कीर्तितः । ०४०११८२ मरणे जन्मनि तथा मध्ये चापि निवेशितः ॥ ४०.११८। ०४०११९१ एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः । ०४०११९२ नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥ ४०.११९। ०४०१२०१ इमां ज्वरोत्पत्तिमदीनमानसः । ०४०१२०२ पठेत्सदा यः सुसमाहितो नरः । ०४०१२०३ विमुक्तरोगः स नरो मुदायुतो । ०४०१२०४ लभेत कामांश्च यथामनीषितान् ॥ ४०.१२०। ०४०१२११ दक्षप्रोक्तं स्तवं चापि कीर्तयेद्यः श‍ृणोति वा । ०४०१२१२ नाशुभं प्राप्नुयात्किञ्चिद्दीर्घमायुरवाप्नुयात् ॥ ४०.१२१। ०४०१२२१ यथा सर्वेषु देवेषु वरिष्ठो भगवान्भवः । ०४०१२२२ तथा स्तवो वरिष्ठो ऽयं स्तवानां दक्षनिर्मितः ॥ ४०.१२२। ०४०१२३१ यशःस्वर्गसुरैश्वर्य-वित्तादिजयकाङ्क्षिभिः । ०४०१२३२ स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥ ४०.१२३। ०४०१२४१ व्याधितो दुःखितो दीनो नरो ग्रस्तो भयादिभिः । ०४०१२४२ राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥ ४०.१२४। ०४०१२५१ अनेनैव च देहेन गणानां च महेश्वरात् । ०४०१२५२ इह लोके सुखं प्राप्य गणराडुपजायते ॥ ४०.१२५। ०४०१२६१ न यक्षा न पिशाचा वा न नागा न विनायकाः । ०४०१२६२ कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥ ४०.१२६। ०४०१२७१ श‍ृणुयाद्वा इदं नारी भक्त्याथ भवभाविता । ०४०१२७२ पितृपक्षे भर्तृपक्षे पूज्या भवति चैव ह ॥ ४०.१२७। ०४०१२८१ श‍ृणुयाद्वा इदं सर्वं कीर्तयेद्वाप्यभीक्ष्णशः । ०४०१२८२ तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥ ४०.१२८। ०४०१२९१ मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम् । ०४०१२९२ सर्वं सम्पद्यते तस्य स्तवस्यास्यानुकीर्तनात् ॥ ४०.१२९। ०४०१३०१ देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य च । ०४०१३०२ बलिं विभजतः कृत्वा दमेन नियमेन च ॥ ४०.१३०। ०४०१३११ ततः प्रयुक्तो गृह्णीयान्नामान्याशु यथाक्रमम् । ०४०१३१२ ईप्सितांल्लभते ऽप्यर्थान्कामान्भोगांश्च मानवः ॥ ४०.१३१। ०४०१३२१ मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रसमावृतः । ०४०१३२२ सर्वकामसुयुक्तो वा युक्तो वा सर्वपातकैः ॥ ४०.१३२। ०४०१३३१ पठन्दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते । ०४०१३३२ मृतश्च गणसायुज्यं पूज्यमानः सुरासुरैः ॥ ४०.१३३। ०४०१३४१ वृषेण विनियुक्तेन विमानेन विराजते । ०४०१३४२ आभूतसम्प्लवस्थायी रुद्रस्यानुचरो भवेत् ॥ ४०.१३४। ०४०१३५१ इत्याह भगवान्व्यासः पराशरसुतः प्रभुः । ०४०१३५२ नैतद्वेदयते कश्चिन्नैतच्छ्राव्यं च कस्यचित् ॥ ४०.१३५। ०४०१३६१ श्रुत्वेमं परमं गुह्यं ये ऽपि स्युः पापयोनयः । ०४०१३६२ वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥ ४०.१३६। ०४०१३७१ श्रावयेद्यश्च विप्रेभ्यः सदा पर्वसु पर्वसु । ०४०१३७२ रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥ ४०.१३७। ०४१००१० लोमहर्षण उवाच ०४१००११ श्रुत्वैवं वै मुनिश्रेष्ठाः कथां पापप्रणाशिनीम् । ०४१००१२ रुद्रक्रोधोद्भवां पुण्यां व्यासस्य वदतो द्विजाः ॥ ४१.१। ०४१००२१ पार्वत्याश्च तथा रोषं क्रोधं शम्भोश्च दुःसहम् । ०४१००२२ उत्पत्तिं वीरभद्रस्य भद्रकाल्याश्च सम्भवम् ॥ ४१.२। ०४१००३१ दक्षयज्ञविनाशं च वीर्यं शम्भोस्तथाद्भुतम् । ०४१००३२ पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः ॥ ४१.३। ०४१००४१ यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः । ०४१००४२ हृष्टा बभूवुः सम्प्रीता विस्मिताश्च पुनः पुनः ॥ ४१.४। ०४१००५१ पप्रच्छुश्च पुनर्व्यासं कथाशेषं तथा द्विजाः । ०४१००५२ पृष्टः प्रोवाच तान्व्यासः क्षेत्रमेकाम्रकं पुनः ॥ ४१.५। ०४१००६० व्यास उवाच ०४१००६१ ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुङ्गवाः । ०४१००६२ प्रशशंसुस्तदा हृष्टा रोमाञ्चिततनूरुहाः ॥ ४१.६। ०४१००७० ऋषय ऊचुः ०४१००७१ अहो देवस्य माहात्म्यं त्वया शम्भोः प्रकीर्तितम् । ०४१००७२ दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा ॥ ४१.७। ०४१००८१ एकाम्रकं क्षेत्रवरं वक्तुमर्हसि साम्प्रतम् । ०४१००८२ श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ॥ ४१.८। ०४१००९० व्यास उवाच ०४१००९१ तेषां तद्वचनं श्रुत्वा लोकनाथश्चतुर्मुखः । ०४१००९२ प्रोवाच शम्भोस्तत्क्षेत्रं भूतले दुष्कृतच्छदम् ॥ ४१.९। ०४१०१०० ब्रह्मोवाच ०४१०१०१ श‍ृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । ०४१०१०२ सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम् ॥ ४१.१०। ०४१०१११ लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम् । ०४१०११२ एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम् ॥ ४१.११। ०४१०१२१ एकाम्रवृक्षस्तत्रासीत्पुरा कल्पे द्विजोत्तमाः । ०४१०१२२ नाम्ना तस्यैव तत्क्षेत्रमेकाम्रकमिति श्रुतम् ॥ ४१.१२। ०४१०१३१ हृष्टपुष्टजनाकीर्णं नरनारीसमन्वितम् । ०४१०१३२ विद्वांसगण भूयिष्ठं धनधान्यादिसंयुतम् ॥ ४१.१३। ०४१०१४१ गृहगोपुरसम्बाधं त्रिकचाद्वारभूषितम् । ०४१०१४२ नानावणिक्समाकीर्णं नानारत्नोपशोभितम् ॥ ४१.१४। ०४१०१५१ पुराट्टालकसंयुक्तं रथिभिः समलङ्कृतम् । ०४१०१५२ राजहंसनिभैः शुभ्रैः प्रासादैरुपशोभितम् ॥ ४१.१५। ०४१०१६१ मार्गगद्वारसंयुक्तं सितप्राकारशोभितम् । ०४१०१६२ रक्षितं शस्त्रसङ्घैश्च परिखाभिरलङ्कृतम् ॥ ४१.१६। ०४१०१७१ सितरक्तैस्तथा पीतैः कृष्णश्यामैश्च वर्णकैः । ०४१०१७२ समीरणोद्धताभिश्च पताकाभिरलङ्कृतम् ॥ ४१.१७। ०४१०१८१ नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः । ०४१०१८२ वीणावेणुमृदङ्गैश्च क्षेपणीभिरलङ्कृतम् ॥ ४१.१८। ०४१०१९१ देवतायतनैर्दिव्यैः प्राकारोद्यानमण्डितैः । ०४१०१९२ पूजाविचित्ररचितैः सर्वत्र समलङ्कृतम् ॥ ४१.१९। ०४१०२०१ स्त्रियः प्रमुदितास्तत्र दृश्यन्ते तनुमध्यमाः । ०४१०२०२ हारैरलङ्कृतग्रीवाः पद्मपत्त्रायतेक्षणाः ॥ ४१.२०। ०४१०२११ पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः । ०४१०२१२ स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः ॥ ४१.२१। ०४१०२२१ सुकेश्यश्चारुजघनाः कर्णान्तायतलोचनाः । ०४१०२२२ सर्वलक्षणसम्पन्नाः सर्वाभरणभूषिताः ॥ ४१.२२। ०४१०२३१ दिव्यवस्त्रधराः शुभ्राः काश्चित्काञ्चनसन्निभाः । ०४१०२३२ हंसवारणगामिन्यः कुचभारावनामिताः ॥ ४१.२३। ०४१०२४१ दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः । ०४१०२४२ मदालसाश्च सुश्रोण्यो नित्यं प्रहसिताननाः ॥ ४१.२४। ०४१०२५१ ईषद्विस्पष्टदशना बिम्बौष्ठा मधुरस्वराः । ०४१०२५२ ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः ॥ ४१.२५। ०४१०२६१ सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः । ०४१०२६२ दिव्यवस्त्रधराः सर्वाः सदा चारित्रमण्डिताः ॥ ४१.२६। ०४१०२७१ क्रीडन्ति ताः सदा तत्र स्त्रियश्चाप्सरसोपमाः । ०४१०२७२ स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः ॥ ४१.२७। ०४१०२८१ पुरुषास्तत्र दृश्यन्ते रूपयौवनगर्विताः । ०४१०२८२ सर्वलक्षणसम्पन्नाः सुमृष्टमणिकुण्डलाः ॥ ४१.२८। ०४१०२९१ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः । ०४१०२९२ स्वधर्मनिरतास्तत्र निवसन्ति सुधार्मिकाः ॥ ४१.२९। ०४१०३०१ अन्याश्च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः । ०४१०३०२ घृताचीमेनकातुल्यास्तथा समतिलोत्तमाः ॥ ४१.३०। ०४१०३११ उर्वशीसदृशाश्चैव विप्रचित्तिनिभास्तथा । ०४१०३१२ विश्वाचीसहजन्याभाः प्रम्लोचासदृशास्तथा ॥ ४१.३१। ०४१०३२१ सर्वास्ताः प्रियवादिन्यः सर्वा विहसिताननाः । ०४१०३२२ कलाकौशलसंयुक्ताः सर्वास्ता गुणसंयुताः ॥ ४१.३२। ०४१०३३१ एवं पण्यस्त्रियस्तत्र नृत्यगीतविशारदाः । ०४१०३३२ निवसन्ति मुनिश्रेष्ठाः सर्वस्त्रीगुणगर्विताः ॥ ४१.३३। ०४१०३४१ प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः । ०४१०३४२ न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः ॥ ४१.३४। ०४१०३५१ यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः । ०४१०३५२ न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः ॥ ४१.३५। ०४१०३६१ न रोगिणो न मलिना न कदर्या न मायिनः । ०४१०३६२ न रूपहीना दुर्वृत्ता न परद्रोहकारिणः ॥ ४१.३६। ०४१०३७१ तिष्ठन्ति मानवास्तत्र क्षेत्रे जगति विश्रुते । ०४१०३७२ सर्वत्र सुखसञ्चारं सर्वसत्त्वसुखावहम् ॥ ४१.३७। ०४१०३८१ नानाजनसमाकीर्णं सर्वसस्यसमन्वितम् । ०४१०३८२ कर्णिकारैश्च पनसैश्चम्पकैर्नागकेसरैः ॥ ४१.३८। ०४१०३९१ पाटलाशोकबकुलैः कपित्थैर्बहुलैर्धवैः । ०४१०३९२ चूतनिम्बकदम्बैश्च तथान्यैः पुष्पजातिभिः ॥ ४१.३९। ०४१०४०१ नीपकैर्धवखदिरैर्लताभिश्च विराजितम् । ०४१०४०२ शालैस्तालैस्तमालैश्च नारिकेलैः शुभाञ्जनैः ॥ ४१.४०। ०४१०४११ अर्जुनैः समपर्णैश्च कोविदारैः सपिप्पलैः । ०४१०४१२ लकुचैः सरलैर्लोध्रैर्हिन्तालैर्देवदारुभिः ॥ ४१.४१। ०४१०४२१ पलाशैर्मुचुकुन्दैश्च पारिजातैः सकुब्जकैः । ०४१०४२२ कदलीवनखण्डैश्च जम्बूपूगफलैस्तथा ॥ ४१.४२। ०४१०४३१ केतकीकरवीरैश्च अतिमुक्तैश्च किंशुकैः । ०४१०४३२ मन्दारकुन्दपुष्पैश्च तथान्यैः पुष्पजातिभिः ॥ ४१.४३। ०४१०४४१ नानापक्षिरुतैः सेव्यैरुद्यानैर्नन्दनोपमैः । ०४१०४४२ फलभारानतैर्वृक्षैः सर्वर्तुकुसुमोत्करैः ॥ ४१.४४। ०४१०४५१ चकोरैः शतपत्त्रैश्च भृङ्गराजैश्च कोकिलैः । ०४१०४५२ कलविङ्कैर्मयूरैश्च प्रियपुत्रैः शुकैस्तथा ॥ ४१.४५। ०४१०४६१ जीवञ्जीवकहारीतैश्चातकैर्वनवेष्टितैः । ०४१०४६२ नानापक्षिगणैश्चान्यैः कूजद्भिर्मधुरस्वरैः ॥ ४१.४६। ०४१०४७१ दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः । ०४१०४७२ नानाजलाशयैश्चान्यैः पद्मिनीखण्डमण्डितैः ॥ ४१.४७। ०४१०४८१ कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः । ०४१०४८२ कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ ४१.४८। ०४१०४९१ कारण्डवैः प्लवैर्हंसैस्तथान्यैर्जलचारिभिः । ०४१०४९२ एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैर्वरैः ॥ ४१.४९। ०४१०५०१ नानाजलाशयैः पुण्यैः शोभितं तत्समन्ततः । ०४१०५०२ आस्ते तत्र स्वयं देवः कृत्तिवासा वृषध्वजः ॥ ४१.५०। ०४१०५११ हिताय सर्वलोकस्य भुक्तिमुक्तिप्रदः शिवः । ०४१०५१२ पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च ॥ ४१.५१। ०४१०५२१ पुष्करिण्यस्तडागानि वाप्यः कूपाश्च सागराः । ०४१०५२२ तेभ्यः पूर्वं समाहृत्य जलबिन्दून्पृथक्पृथक् ॥ ४१.५२। ०४१०५३१ सर्वलोकहितार्थाय रुद्रः सर्वसुरैः सह । ०४१०५३२ तीर्थं बिन्दुसरो नाम तस्मिन्क्षेत्रे द्विजोत्तमाः ॥ ४१.५३। ०४१०५४१ चकार ऋषिभिः सार्धं तेन बिन्दुसरः स्मृतम् । ०४१०५४२ अष्टम्यां बहुले पक्षे मार्गशीर्षे द्विजोत्तमाः ॥ ४१.५४। ०४१०५५१ यस्तत्र यात्रां कुरुते विषुवे विजितेन्द्रियः । ०४१०५५२ विधिवद्बिन्दुसरसि स्नात्वा श्रद्धासमन्वितः ॥ ४१.५५। ०४१०५६१ देवानृषीन्मनुष्यांश्च पितॄन्सन्तर्प्य वाग्यतः । ०४१०५६२ तिलोदकेन विधिना नामगोत्रविधानवित् ॥ ४१.५६। ०४१०५७१ स्नात्वैवं विधिवत्तत्र सो ऽश्वमेधफलं लभेत् । ०४१०५७२ ग्रहोपरागे विषुवे सङ्क्रान्त्यामयने तथा ॥ ४१.५७। ०४१०५८१ युगादिषु षडशीत्यां तथान्यत्र शुभे तिथौ । ०४१०५८२ ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम् ॥ ४१.५८। ०४१०५९१ अन्यतीर्थाच्छतगुणं फलं ते प्राप्नुवन्ति वै । ०४१०५९२ पिण्डं ये सम्प्रयच्छन्ति पितृभ्यः सरसस्तटे ॥ ४१.५९। ०४१०६०१ पितॄणामक्षयां तृप्तिं ते कुर्वन्ति न संशयः । ०४१०६०२ ततः शम्भोर्गृहं गत्वा वाग्यतः संयतेन्द्रियः ॥ ४१.६०। ०४१०६११ प्रविश्य पूजयेच्छर्वं कृत्वा तं त्रिः प्रदक्षिणम् । ०४१०६१२ घृतक्षीरादिभिः स्नानं कारयित्वा भवं शुचिः ॥ ४१.६१। ०४१०६२१ चन्दनेन सुगन्धेन विलिप्य कुङ्कुमेन च । ०४१०६२२ ततः सम्पूजयेद्देवं चन्द्रमौलिमुमापतिम् ॥ ४१.६२। ०४१०६३१ पुष्पैर्नानाविधैर्मेध्यैर्बिल्वार्ककमलादिभिः । ०४१०६३२ आगमोक्तेन मन्त्रेण वेदोक्तेन च शङ्करम् ॥ ४१.६३। ०४१०६४१ अदीक्षितस्तु नाम्नैव मूलमन्त्रेण चार्चयेत् । ०४१०६४२ एवं सम्पूज्य तं देवं गन्धपुष्पानुरागिभिः ॥ ४१.६४। ०४१०६५१ धूपदीपैश्च नैवेद्यैरुपहारैस्तथा स्तवैः । ०४१०६५२ दण्डवत्प्रणिपातैश्च गीतैर्वाद्यैर्मनोहरैः ॥ ४१.६५। ०४१०६६१ नृत्यजप्यनमस्कारैर्जयशब्दैः प्रदक्षिणैः । ०४१०६६२ एवं सम्पूज्य विधिवद्देवदेवमुमापतिम् ॥ ४१.६६। ०४१०६७१ सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः । ०४१०६७२ कुलैकविंशमुद्धृत्य दिव्याभरणभूषिताः ॥ ४१.६७। ०४१०६८१ सौवर्णेन विमानेन किङ्किणीजालमालिना । ०४१०६८२ उपगीयमानो गन्धर्वैरप्सरोभिरलङ्कृतः ॥ ४१.६८। ०४१०६९१ उद्द्योतयन्दिशः सर्वाः शिवलोकं स गच्छति । ०४१०६९२ भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम् ॥ ४१.६९। ०४१०७०१ तल्लोकवासिभिः सार्धं यावदाभूतसम्प्लवम् । ०४१०७०२ ततस्तस्मादिहायातः पृथिव्यां पुण्यसङ्क्षये ॥ ४१.७०। ०४१०७११ जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः । ०४१०७१२ योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् ॥ ४१.७१। ०४१०७२१ शयनोत्थापने चैव सङ्क्रान्त्यामयने तथा । ०४१०७२२ अशोकाख्यां तथाष्टम्यां पवित्रारोपणे तथा ॥ ४१.७२। ०४१०७३१ ये च पश्यन्ति तं देवं कृत्तिवाससमुत्तमम् । ०४१०७३२ विमानेनार्कवर्णेन शिवलोकं व्रजन्ति ते ॥ ४१.७३। ०४१०७४१ सर्वकाले ऽपि तं देवं ये पश्यन्ति सुमेधसः । ०४१०७४२ ते ऽपि पापविनिर्मुक्ताः शिवलोकं व्रजन्ति वै ॥ ४१.७४। ०४१०७५१ देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा । ०४१०७५२ योजनद्वितयं सार्धं क्षेत्रं तद्भुक्तिमुक्तिदम् ॥ ४१.७५। ०४१०७६१ तस्मिन्क्षेत्रवरे लिङ्गं भास्करेश्वरसञ्ज्ञितम् । ०४१०७६२ पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम् ॥ ४१.७६। ०४१०७७१ आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम् । ०४१०७७२ सर्वपापविनिर्मुक्ता विमानवरमास्थिताः ॥ ४१.७७। ०४१०७८१ उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते । ०४१०७८२ तिष्ठन्ति तत्र मुदिताः कल्पमेकं द्विजोत्तमाः ॥ ४१.७८। ०४१०७९१ भुक्त्वा तु विपुलान्भोगाञ्शिवलोके मनोरमान् । ०४१०७९२ पुण्यक्षयादिहायाता जायन्ते प्रवरे कुले ॥ ४१.७९। ०४१०८०१ अथवा योगिनां गेहे वेदवेदाङ्गपारगाः । ०४१०८०२ उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः ॥ ४१.८०। ०४१०८११ मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः । ०४१०८१२ योगं शम्भोर्वरं प्राप्य ततो मोक्षं व्रजन्ति ते ॥ ४१.८१। ०४१०८२१ तस्मिन्क्षेत्रवरे पुण्ये लिङ्गं यद्दृश्यते द्विजाः । ०४१०८२२ पूज्यापूज्यं च सर्वत्र वने रथ्यान्तरे ऽपि वा ॥ ४१.८२। ०४१०८३१ चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति । ०४१०८३२ दृष्ट्वा तल्लिङ्गमव्यग्रः श्रद्धया सुसमाहितः ॥ ४१.८३। ०४१०८४१ स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर्मनोहरैः । ०४१०८४२ धूपैर्दीपैः सनैवेद्यैर्नमस्कारैस्तथा स्तवैः ॥ ४१.८४। ०४१०८५१ दण्डवत्प्रणिपातैश्च नृत्यगीतादिभिस्तथा । ०४१०८५२ सम्पूज्यैवं विधानेन शिवलोकं व्रजेन्नरः ॥ ४१.८५। ०४१०८६१ नारी वा द्विजशार्दूलाः सम्पूज्य श्रद्धयान्विता । ०४१०८६२ पूर्वोक्तं फलमाप्नोति नात्र कार्या विचारणा ॥ ४१.८६। ०४१०८७१ कः शक्नोति गुणान्वक्तुं समग्रान्मुनिसत्तमाः । ०४१०८७२ तस्य क्षेत्रवरस्याथ ऋते देवान्महेश्वरात् ॥ ४१.८७। ०४१०८८१ तस्मिन्क्षेत्रोत्तमे गत्वा श्रद्धयाश्रद्धयापि वा । ०४१०८८२ माधवादिषु मासेषु नरो वा यदि वाङ्गना ॥ ४१.८८। ०४१०८९१ यस्मिन्यस्मिंस्तिथौ विप्राः स्नात्वा बिन्दुसरोम्भसि । ०४१०८९२ पश्येद्देवं विरूपाक्षं देवीं च वरदां शिवाम् ॥ ४१.८९। ०४१०९०१ गणं चण्डं कार्त्तिकेयं गणेशं वृषभं तथा । ०४१०९०२ कल्पद्रुमं च सावित्रीं शिवलोकं स गच्छति ॥ ४१.९०। ०४१०९११ स्नात्वा च कापिले तीर्थे विधिवत्पापनाशने । ०४१०९१२ प्राप्नोत्यभिमतान्कामाञ्शिवलोकं स गच्छति ॥ ४१.९१। ०४१०९२१ यः स्तम्भ्यं तत्र विधिवत्करोति नियतेन्द्रियः । ०४१०९२२ कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति ॥ ४१.९२। ०४१०९३१ एकाम्रके शिवक्षेत्रे वाराणसीसमे शुभे । ०४१०९३२ स्नानं करोति यस्तत्र मोक्षं स लभते ध्रुवम् ॥ ४१.९३। ०४२००१० ब्रह्मोवाच ०४२००११ विरजे विरजा माता ब्रह्माणी सम्प्रतिष्ठिता । ०४२००१२ यस्याः सन्दर्शनान्मर्त्यः पुनात्यासप्तमं कुलम् ॥ ४२.१। ०४२००२१ सकृद्दृष्ट्वा तु तां देवीं भक्त्यापूज्य प्रणम्य च । ०४२००२२ नरः स्ववंशमुद्धृत्य मम लोकं स गच्छति ॥ ४२.२। ०४२००३१ अन्याश्च तत्र तिष्ठन्ति विरजे लोकमातरः । ०४२००३२ सर्वपापहरा देव्यो वरदा भक्तिवत्सलाः ॥ ४२.३। ०४२००४१ आस्ते वैतरणी तत्र सर्वपापहरा नदी । ०४२००४२ यस्यां स्नात्वा नरश्रेष्ठः सर्वपापैः प्रमुच्यते ॥ ४२.४। ०४२००५१ आस्ते स्वयम्भूस्तत्रैव क्रोडरूपी हरिः स्वयम् । ०४२००५२ दृष्ट्वा प्रणम्य तं भक्त्या परं विष्णुं व्रजन्ति ते ॥ ४२.५। ०४२००६१ कापिले गोग्रहे सोमे तीर्थे चालाबुसञ्ज्ञिते । ०४२००६२ मृत्युञ्जये क्रोडतीर्थे वासुके सिद्धकेश्वरे ॥ ४२.६। ०४२००७१ तीर्थेष्वेतेषु मतिमान्विरजे संयतेन्द्रियः । ०४२००७२ गत्वाष्टतीर्थं विधिवत्स्नात्वा देवान्प्रणम्य च ॥ ४२.७। ०४२००८१ सर्वपापविनिर्मुक्तो विमानवरमास्थितः । ०४२००८२ उपगीयमानो गन्धर्वैर्मम लोके महीयते ॥ ४२.८। ०४२००९१ विरजे यो मम क्षेत्रे पिण्डदानं करोति वै । ०४२००९२ स करोत्यक्षयां तृप्तिं पितॄणां नात्र संशयः ॥ ४२.९। ०४२०१०१ मम क्षेत्रे मुनिश्रेष्ठा विरजे ये कलेवरम् । ०४२०१०२ परित्यजन्ति पुरुषास्ते मोक्षं प्राप्नुवन्ति वै ॥ ४२.१०। ०४२०१११ स्नात्वा यः सागरे मर्त्यो दृष्ट्वा च कपिलं हरिम् । ०४२०११२ पश्येद्देवीं च वाराहीं स याति त्रिदशालयम् ॥ ४२.११। ०४२०१२१ सन्ति चान्यानि तीर्थानि पुण्यान्यायतनानि च । ०४२०१२२ तत्काले तु मुनिश्रेष्ठा वेदितव्यानि तानि वै ॥ ४२.१२। ०४२०१३१ समुद्रस्योत्तरे तीरे तस्मिन्देशे द्विजोत्तमाः । ०४२०१३२ आस्ते गुह्यं परं क्षेत्रं मुक्तिदं पापनाशनम् ॥ ४२.१३। ०४२०१४१ सर्वत्र वालुकाकीर्णं पवित्रं सर्वकामदम् । ०४२०१४२ दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ ४२.१४। ०४२०१५१ अशोकार्जुनपुन्नागैर्बकुलैः सरलद्रुमैः । ०४२०१५२ पनसैर्नारिकेलैश्च शालैस्तालैः कपित्थकैः ॥ ४२.१५। ०४२०१६१ चम्पकैः कर्णिकारैश्च चूतबिल्वैः सपाटलैः । ०४२०१६२ कदम्बैः कोविदारैश्च लकुचैर्नागकेसरैः ॥ ४२.१६। ०४२०१७१ प्राचीनामलकैर्लोध्रैर्नारङ्गैर्धवखादिरैः । ०४२०१७२ सर्जभूर्जाश्वकर्णैश्च तमालैर्देवदारुभिः ॥ ४२.१७। ०४२०१८१ मन्दारैः पारिजातैश्च न्यग्रोधागुरुचन्दनैः । ०४२०१८२ खर्जूराम्रातकैः सिद्धैर्मुचुकुन्दैः सकिंशुकैः ॥ ४२.१८। ०४२०१९१ अश्वत्थैः सप्तपर्णैश्च मधुधारशुभाञ्जनैः । ०४२०१९२ शिंशपामलकैर्नीपैर्निम्बतिन्दुविभीतकैः ॥ ४२.१९। ०४२०२०१ सर्वर्तुफलगन्धाढ्यैः सर्वर्तुकुसुमोज्ज्वलैः । ०४२०२०२ मनोह्लादकरैः शुभ्रैर्नानाविहगनादितैः ॥ ४२.२०। ०४२०२११ श्रोत्ररम्यैः सुमधुरैर्बलनिर्मदनेरितैः । ०४२०२१२ मनसः प्रीतिजनकैः शब्दैः खगमुखेरितैः ॥ ४२.२१। ०४२०२२१ चकोरैः शतपत्त्रैश्च भृङ्गराजैस्तथा शुकैः । ०४२०२२२ कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥ ४२.२२। ०४२०२३१ प्रियपुत्रैश्चातकैश्च तथान्यैर्मधुरस्वरैः । ०४२०२३२ श्रोत्ररम्यैः प्रियकरैः कूजद्भिश्चार्वधिष्ठितैः ॥ ४२.२३। ०४२०२४१ केतकीवनखण्डैश्च अतिमुक्तैः सकुब्जकैः । ०४२०२४२ मालतीकुन्दबाणैश्च करवीरैः सितेतरैः ॥ ४२.२४। ०४२०२५१ जम्बीरकरुणाङ्कोलैर्दाडिमैर्बीजपूरकैः । ०४२०२५२ मातुलुङ्गैः पूगफलैर्हिन्तालैः कदलीवनैः ॥ ४२.२५। ०४२०२६१ अन्यैश्च विविधैर्वृक्षैः पुष्पैश्चान्यैर्मनोहरैः । ०४२०२६२ लतावितानगुल्मैश्च विविधैश्च जलाशयैः ॥ ४२.२६। ०४२०२७१ दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः । ०४२०२७२ नानाजलाशयैः पुण्यैः पद्मिनीखण्डमण्डितैः ॥ ४२.२७। ०४२०२८१ सरांसि च मनोज्ञानि प्रसन्नसलिलानि च । ०४२०२८२ कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥ ४२.२८। ०४२०२९१ कह्लारैः कमलैश्चापि आचितानि समन्ततः । ०४२०२९२ कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ ४२.२९। ०४२०३०१ कारण्डवैः प्लवैर्हंसैः कूर्मैर्मत्स्यैश्च मद्गुभिः । ०४२०३०२ दात्यूहसारसाकीर्णैः कोयष्टिबकशोभितैः ॥ ४२.३०। ०४२०३११ एतैश्चान्यैश्च कूजद्भिः समन्ताज्जलचारिभिः । ०४२०३१२ खगैर्जलचरैश्चान्यैः कुसुमैश्च जलोद्भवैः ॥ ४२.३१। ०४२०३२१ एवं नानाविधैर्वृक्षैः पुष्पैः स्थलजलोद्भवैः । ०४२०३२२ ब्रह्मचारिगृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥ ४२.३२। ०४२०३३१ स्वधर्मनिरतैर्वर्णैस्तथान्यैः समलङ्कृतम् । ०४२०३३२ हृष्टपुष्टजनाकीर्णं नरनारीसमाकुलम् ॥ ४२.३३। ०४२०३४१ अशेषविद्यानिलयं सर्वधर्मगुणाकरम् । ०४२०३४२ एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम् ॥ ४२.३४। ०४२०३५१ आस्ते तत्र मुनिश्रेष्ठा विख्यातः पुरुषोत्तमः । ०४२०३५२ यावदुत्कलमर्यादा दिक्क्रमेण प्रकीर्तिता ॥ ४२.३५। ०४२०३६१ तावत्कृष्णप्रसादेन देशः पुण्यतमो हि सः । ०४२०३६२ यत्र तिष्ठति विश्वात्मा देशे स पुरुषोत्तमः ॥ ४२.३६। ०४२०३७१ जगद्व्यापी जगन्नाथस्तत्र सर्वं प्रतिष्ठितम् । ०४२०३७२ अहं रुद्रश्च शक्रश्च देवाश्चाग्निपुरोगमाः ॥ ४२.३७। ०४२०३८१ निवसामो मुनिश्रेष्ठास्तस्मिन्देशे सदा वयम् । ०४२०३८२ गन्धर्वाप्सरसः सर्वाः पितरो देवमानुषाः ॥ ४२.३८। ०४२०३९१ यक्षा विद्याधराः सिद्धा मुनयः संशितव्रताः । ०४२०३९२ ऋषयो वालखिल्याश्च कश्यपाद्याः प्रजेश्वराः ॥ ४२.३९। ०४२०४०१ सुपर्णाः किन्नरा नागास्तथान्ये स्वर्गवासिनः । ०४२०४०२ साङ्गाश्च चतुरो वेदाः शास्त्राणि विविधानि च ॥ ४२.४०। ०४२०४११ इतिहासपुराणानि यज्ञाश्च वरदक्षिणाः । ०४२०४१२ नद्यश्च विविधाः पुण्यास्तीर्थान्यायतनानि च ॥ ४२.४१। ०४२०४२१ सागराश्च तथा शैलास्तस्मिन्देशे व्यवस्थिताः । ०४२०४२२ एवं पुण्यतमे देशे देवर्षिपितृसेविते ॥ ४२.४२। ०४२०४३१ सर्वोपभोगसहिते वासः कस्य न रोचते । ०४२०४३२ श्रेष्ठत्वं कस्य देशस्य किं चान्यदधिकं ततः ॥ ४२.४३। ०४२०४४१ आस्ते यत्र स्वयं देवो मुक्तिदः पुरुषोत्तमः । ०४२०४४२ धन्यास्ते विबुधप्रख्या ये वसन्त्युत्कले नराः ॥ ४२.४४। ०४२०४५१ तीर्थराजजले स्नात्वा पश्यन्ति पुरुषोत्तमम् । ०४२०४५२ स्वर्गे वसन्ति ते मर्त्या न ते यान्ति यमालये ॥ ४२.४५। ०४२०४६१ ये वसन्त्युत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे । ०४२०४६२ सफलं जीवितं तेषामुत्कलानां सुमेधसाम् ॥ ४२.४६। ०४२०४७१ ये पश्यन्ति सुरश्रेष्ठं प्रसन्नायतलोचनम् । ०४२०४७२ चारुभ्रूकेशमुकुटं चारुकर्णावतंसकम् ॥ ४२.४७। ०४२०४८१ चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितम् । ०४२०४८२ सुनासं सुकपोलं च सुललाटं सुलक्षणम् ॥ ४२.४८। ०४२०४९१ त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजम् ॥ ४२.४९। ०४३००१० ब्रह्मोवाच ०४३००११ पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः । ०४३००१२ बभूव नृपतिः श्रीमानिन्द्रद्युम्न इति श्रुतः ॥ ४३.१। ०४३००२१ सत्यवादी शुचिर्दक्षः सर्वशास्त्रविशारदः । ०४३००२२ रूपवान्सुभगः शूरो दाता भोक्ता प्रियंवदः ॥ ४३.२। ०४३००३१ यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसङ्गरः । ०४३००३२ धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती ॥ ४३.३। ०४३००४१ वल्लभो नरनारीणां पौर्णमास्यां यथा शशी । ०४३००४२ आदित्य इव दुष्प्रेक्ष्यः शत्रुसङ्घभयङ्करः ॥ ४३.४। ०४३००५१ वैष्णवः सत्त्वसम्पन्नो जितक्रोधो जितेन्द्रियः । ०४३००५२ अध्येता योगसाङ्ख्यानां मुमुक्षुर्धर्मतत्परः ॥ ४३.५। ०४३००६१ एवं स पालयन्पृथ्वीं राजा सर्वगुणाकरः । ०४३००६२ तस्य बुद्धिः समुत्पन्ना हरेराराधनं प्रति ॥ ४३.६। ०४३००७१ कथमाराधयिष्यामि देवदेवं जनार्दनम् । ०४३००७२ कस्मिन्क्षेत्रे ऽथवा तीर्थे नदीतीरे तथाश्रमे ॥ ४३.७। ०४३००८१ एवं चिन्तापरः सो ऽथ निरीक्ष्य मनसा महीम् । ०४३००८२ आलोक्य सर्वतीर्थानि क्षेत्राण्यथ पुराण्यपि ॥ ४३.८। ०४३००९१ तानि सर्वाणि सन्त्यज्य जगामायतनं पुनः । ०४३००९२ विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ ४३.९। ०४३०१०१ स गत्वा तत्क्षेत्रवरं समृद्धबलवाहनः । ०४३०१०२ अयजच्चाश्वमेधेन विधिवद्भूरिदक्षिणः ॥ ४३.१०। ०४३०१११ कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम् । ०४३०११२ तत्र सङ्कर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान् ॥ ४३.११। ०४३०१२१ पञ्चतीर्थं च विधिवत्कृत्वा तत्र महीपतिः । ०४३०१२२ स्नानं दानं तपो होमं देवताप्रेक्षणं तथा ॥ ४३.१२। ०४३०१३१ भक्त्या चाराध्य विधिवत्प्रत्यहं पुरुषोत्तमम् । ०४३०१३२ प्रसादाद्देवदेवस्य ततो मोक्षमवाप्तवान् ॥ ४३.१३। ०४३०१४१ मार्कण्डेयं च कृष्णं च दृष्ट्वा रामं च भो द्विजाः । ०४३०१४२ सागरे चेन्द्रद्युम्नाख्ये स्नात्वा मोक्षं लभेद्ध्रुवम् ॥ ४३.१४। ०४३०१५० मुनय ऊचुः ०४३०१५१ कस्मात्स नृपतिः पूर्वमिन्द्रद्युम्नो जगत्पतिः । ०४३०१५२ जगाम परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ ४३.१५। ०४३०१६१ गत्वा तत्र सुरश्रेष्ठ कथं स नृपसत्तमः । ०४३०१६२ वाजिमेधेन विधिवदिष्टवान्पुरुषोत्तमम् ॥ ४३.१६। ०४३०१७१ कथं स सर्वफलदे क्षेत्रे परमदुर्लभे । ०४३०१७२ प्रासादं कारयामास चेष्टं त्रैलोक्यविश्रुतम् ॥ ४३.१७। ०४३०१८१ कथं स कृष्णं रामं च सुभद्रां च प्रजापते । ०४३०१८२ निर्ममे राजशार्दूलः क्षेत्रं रक्षितवान्कथम् ॥ ४३.१८। ०४३०१९१ कथं तत्र महीपालः प्रासादे भुवनोत्तमे । ०४३०१९२ स्थापयामास मतिमान्कृष्णादींस्त्रिदशार्चितान् ॥ ४३.१९। ०४३०२०१ एतत्सर्वं सुरश्रेष्ठ विस्तरेण यथातथम् । ०४३०२०२ वक्तुमर्हस्यशेषेण चरितं तस्य धीमतः ॥ ४३.२०। ०४३०२११ न तृप्तिमधिगच्छामस्तव वाक्यामृतेन वै । ०४३०२१२ श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ॥ ४३.२१। ०४३०२२० ब्रह्मोवाच ०४३०२२१ साधु साधु द्विजश्रेष्ठा यत्पृच्छध्वं पुरातनम् । ०४३०२२२ सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं शुभम् ॥ ४३.२२। ०४३०२३१ वक्ष्यामि तस्य चरितं यथावृत्तं कृते युगे । ०४३०२३२ श‍ृणुध्वं मुनिशार्दूलाः प्रयताः संयतेन्द्रियाः ॥ ४३.२३। ०४३०२४१ अवन्ती नाम नगरी मालवे भुवि विश्रुता । ०४३०२४२ बभूव तस्य नृपतेः पृथिवी ककुदोपमा ॥ ४३.२४। ०४३०२५१ हृष्टपुष्टजनाकीर्णा दृढप्राकारतोरणा । ०४३०२५२ दृढयन्त्रार्गलद्वारा परिखाभिरलङ्कृता ॥ ४३.२५। ०४३०२६१ नानावणिक्समाकीर्णा नानाभाण्डसुविक्रिया । ०४३०२६२ रथ्यापणवती रम्या । ०४३०२६३ सुविभक्तचतुष्पथा ॥ ४३.२६। ०४३०२७१ गृहगोपुरसम्बाधा वीथीभिः समलङ्कृता । ०४३०२७२ राजहंसनिभैः शुभ्रैश्चित्रग्रीवैर्मनोहरैः ॥ ४३.२७। ०४३०२८१ अनेकशतसाहस्रैः प्रासादैः समलङ्कृता । ०४३०२८२ यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना ॥ ४३.२८। ०४३०२९१ नानावर्णपताकाभिर्ध्वजैश्च समलङ्कृता । ०४३०२९२ हस्त्यश्वरथसङ्कीर्णा पदातिगणसङ्कुला ॥ ४३.२९। ०४३०३०१ नानायोधसमाकीर्णा नानाजनपदैर्युता । ०४३०३०२ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैव द्विजातिभिः ॥ ४३.३०। ०४३०३११ समृद्धा सा मुनिश्रेष्ठा विद्वद्भिः समलङ्कृता । ०४३०३१२ न तत्र मलिनाः सन्ति न मूर्खा नापि निर्धनाः ॥ ४३.३१। ०४३०३२१ न रोगिणो न हीनाङ्गा न द्यूतव्यसनान्विताः । ०४३०३२२ सदा हृष्टाः सुमनसो दृश्यन्ते पुरुषाः स्त्रियः ॥ ४३.३२। ०४३०३३१ क्रीडन्ति स्म दिवा रात्रौ हृष्टास्तत्र पृथक्पृथक् । ०४३०३३२ सुवेषाः पुरुषास्तत्र दृश्यन्ते मृष्टकुण्डलाः ॥ ४३.३३। ०४३०३४१ सुरूपाः सुगुणाश्चैव दिव्यालङ्कारभूषिताः । ०४३०३४२ कामदेवप्रतीकाशाः सर्वलक्षणलक्षिताः ॥ ४३.३४। ०४३०३५१ सुकेशाः सुकपोलाश्च सुमुखाः श्मश्रुधारिणः । ०४३०३५२ ज्ञातारः सर्वशास्त्राणां भेत्तारः शत्रुवाहिनीम् ॥ ४३.३५। ०४३०३६१ दातारः सर्वरत्नानां भोक्तारः सर्वसम्पदाम् । ०४३०३६२ स्त्रियस्तत्र मुनिश्रेष्ठा दृश्यन्ते सुमनोहराः ॥ ४३.३६। ०४३०३७१ हंसवारणगामिन्यः प्रफुल्लाम्भोजलोचनाः । ०४३०३७२ सुमध्यमाः सुजघनाः पीनोन्नतपयोधराः ॥ ४३.३७। ०४३०३८१ सुकेशाश्चारुवदनाः सुकपोलाः स्थिरालकाः । ०४३०३८२ हावभावानतग्रीवाः कर्णाभरणभूषिताः ॥ ४३.३८। ०४३०३९१ बिम्बौष्ठ्यो रञ्जितमुखास्ताम्बूलेन विराजिताः । ०४३०३९२ सुवर्णाभरणोपेताः सर्वालङ्कारभूषिताः ॥ ४३.३९। ०४३०४०१ श्यामावदाताः सुश्रोण्यः काञ्चीनूपुरनादिताः । ०४३०४०२ दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ ४३.४०। ०४३०४११ विदग्धाः सुभगाः कान्ताश्चार्वङ्ग्यः प्रियदर्शनाः । ०४३०४१२ रूपलावण्यसंयुक्ताः सर्वाः प्रहसिताननाः ॥ ४३.४१। ०४३०४२१ क्रीडन्त्यश्च मदोन्मत्ताः च । ०४३०४२२ गीतवाद्यकथालापै रमयन्त्यश्च ताः स्त्रियः ॥ ४३.४२। ०४३०४३१ वारमुख्याश्च दृश्यन्ते नृत्यगीतविशारदाः । ०४३०४३२ प्रेक्षणालापकुशलाः सर्वयोषिद्गुणान्विताः ॥ ४३.४३। ०४३०४४१ अन्याश्च तत्र दृश्यन्ते गुणाचार्याः कुलस्त्रियः । ०४३०४४२ पतिव्रताश्च सुभगा गुणैः सर्वैरलङ्कृताः ॥ ४३.४४। ०४३०४५१ वनैश्चोपवनैः पुण्यैरुद्यानैश्च मनोरमैः । ०४३०४५२ देवतायतनैर्दिव्यैर्नानाकुसुमशोभितैः ॥ ४३.४५। ०४३०४६१ शालैस्तालैस्तमालैश्च बकुलैर्नागकेसरैः । ०४३०४६२ पिप्पलैः कर्णिकारैश्च चन्दनागुरुचम्पकैः ॥ ४३.४६। ०४३०४७१ पुन्नागैर्नारिकेरैश्च पनसैः सरलद्रुमैः । ०४३०४७२ नारङ्गैर्लकुचैर्लोध्रैः सप्तपर्णैः शुभाञ्जनैः ॥ ४३.४७। ०४३०४८१ चूतबिल्वकदम्बैश्च शिंशपैर्धवखादिरैः । ०४३०४८२ पाटलाशोकतगरैः करवीरैः सितेतरैः ॥ ४३.४८। ०४३०४९१ पीतार्जुनकभल्लातैः सिद्धैराम्रातकैस्तथा । ०४३०४९२ न्यग्रोधाश्वत्थकाश्मर्यैः पलाशैर्देवदारुभिः ॥ ४३.४९। ०४३०५०१ मन्दारैः पारिजातैश्च तिन्तिडीकविभीतकैः । ०४३०५०२ प्राचीनामलकैः प्लक्षैर्जम्बूशिरीषपादपैः ॥ ४३.५०। ०४३०५११ कालेयैः काञ्चनारैश्च मधुजम्बीरतिन्दुकैः । ०४३०५१२ खर्जूरागस्त्यबकुलैः शाखोटकहरीतकैः ॥ ४३.५१। ०४३०५२१ कङ्कोलैर्मुचुकुन्दैश्च हिन्तालैर्बीजपूरकैः । ०४३०५२२ केतकीवनखण्डैश्च अतिमुक्तैः सकुब्जकैः ॥ ४३.५२। ०४३०५३१ मल्लिकाकुन्दबाणैश्च कदलीखण्डमण्डितैः । ०४३०५३२ मातुलुङ्गैः पूगफलैः करुणैः सिन्धुवारकैः ॥ ४३.५३। ०४३०५४१ बहुवारैः कोविदारैर्बदरैः सकरञ्जकैः । ०४३०५४२ अन्यैश्च विविधैः पुष्प-वृक्षैश्चान्यैर्मनोहरैः ॥ ४३.५४। ०४३०५५१ लतागुल्मैर्वितानैश्च उद्यानैर्नन्दनोपमैः । ०४३०५५२ सदा कुसुमगन्धाढ्यैः सदा फलभरानतैः ॥ ४३.५५। ०४३०५६१ नानापक्षिरुतै रम्यैर्नानामृगगणावृतैः । ०४३०५६२ चकोरैः शतपत्त्रैश्च भृङ्गारैः प्रियपुत्रकैः ॥ ४३.५६। ०४३०५७१ कलविङ्कैर्मयूरैश्च शुकैः कोकिलकैस्तथा । ०४३०५७२ कपोतैः खञ्जरीटैश्च श्येनैः पारावतैस्तथा ॥ ४३.५७। ०४३०५८१ खगैश्चान्यैर्बहुविधैः श्रोत्ररम्यैर्मनोरमैः । ०४३०५८२ सरितः पुष्करिण्यश्च सरांसि सुबहूनि च ॥ ४३.५८। ०४३०५९१ अन्यैर्जलाशयैः पुण्यैः कुमुदोत्पलमण्डितैः । ०४३०५९२ पद्मैः सितेतरैः शुभ्रैः कह्लारैश्च सुगन्धिभिः ॥ ४३.५९। ०४३०६०१ अन्यैर्बहुविधैः पुष्पैर्जलजैः सुमनोहरैः । ०४३०६०२ गन्धामोदकरैर्दिव्यैः सर्वर्तुकुसुमोज्ज्वलैः ॥ ४३.६०। ०४३०६११ हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः । ०४३०६१२ सारसैश्च बलाकैश्च कूर्मैर्मत्स्यैः सनक्रकैः ॥ ४३.६१। ०४३०६२१ जलपादैः कदम्बैश्च प्लवैश्च जलकुक्कुटैः । ०४३०६२२ खगैर्जलचरैश्चान्यैर्नानारवविभूषितैः ॥ ४३.६२। ०४३०६३१ नानावर्णैः सदा हृष्टैरञ्चितानि समन्ततः । ०४३०६३२ एवं नानाविधैः पुष्पैर्विविधैश्च जलाशयैः ॥ ४३.६३। ०४३०६४१ विविधैः पादपैः पुण्यैरुद्यानैर्विविधैस्तथा । ०४३०६४२ जलस्थलचरैश्चैव विहगैश्चार्वधिष्ठितैः ॥ ४३.६४। ०४३०६५१ देवतायतनैर्दिव्यैः शोभिता सा महापुरी । ०४३०६५२ तत्रास्ते भगवान्देवस्त्रिपुरारिस्त्रिलोचनः ॥ ४३.६५। ०४३०६६१ महाकालेति विख्यातः सर्वकामप्रदः शिवः । ०४३०६६२ शिवकुण्डे नरः स्नात्वा विधिवत्पापनाशने ॥ ४३.६६। ०४३०६७१ देवान्पितॄनृषींश्चैव सन्तर्प्य विधिवद्बुधः । ०४३०६७२ गत्वा शिवालयं पश्चात्कृत्वा तं त्रिः प्रदक्षिणम् ॥ ४३.६७। ०४३०६८१ प्रविश्य संयतो भूत्वा धौतवासा जितेन्द्रियः । ०४३०६८२ स्नानैः पुष्पैस्तथा गन्धैर्धूपैर्दीपैश्च भक्तितः ॥ ४३.६८। ०४३०६९१ नैवेद्यैरुपहारैश्च गीतवाद्यैः प्रदक्षिणैः । ०४३०६९२ दण्डवत्प्रणिपातैश्च नृत्यैः स्तोत्रैश्च शङ्करम् ॥ ४३.६९। ०४३०७०१ सम्पूज्य विधिवद्भक्त्या महाकालं सकृच्छिवम् । ०४३०७०२ अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ ४३.७०। ०४३०७११ पापैः सर्वैर्विनिर्मुक्तो विमानैः सार्वकामिकैः । ०४३०७१२ आरुह्य त्रिदिवं याति यत्र शम्भोर्निकेतनम् ॥ ४३.७१। ०४३०७२१ दिव्यरूपधरः श्रीमान्दिव्यालङ्कारभूषितः । ०४३०७२२ भुङ्क्ते तत्र वरान्भोगान्यावदाभूतसम्प्लवम् ॥ ४३.७२। ०४३०७३१ शिवलोके मुनिश्रेष्ठा जरामरणवर्जितः । ०४३०७३२ पुण्यक्षयादिहायातः प्रवरे ब्राह्मणे कुले ॥ ४३.७३। ०४३०७४१ चतुर्वेदी भवेद्विप्रः सर्वशास्त्रविशारदः । ०४३०७४२ योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् ॥ ४३.७४। ०४३०७५१ आस्ते तत्र नदी पुण्या शिप्रा नामेति विश्रुता । ०४३०७५२ तस्यां स्नातस्तु विधिवत्सन्तर्प्य पितृदेवताः ॥ ४३.७५। ०४३०७६१ सर्वपापविनिर्मुक्तो विमानवरमास्थितः । ०४३०७६२ भुङ्क्ते बहुविधान्भोगान्स्वर्गलोके नरोत्तमः ॥ ४३.७६। ०४३०७७१ आस्ते तत्रैव भगवान्देवदेवो जनार्दनः । ०४३०७७२ गोविन्दस्वामिनामासौ भुक्तिमुक्तिप्रदो हरिः ॥ ४३.७७। ०४३०७८१ तं दृष्ट्वा मुक्तिमाप्नोति त्रिसप्तकुलसंयुतः । ०४३०७८२ विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥ ४३.७८। ०४३०७९१ सर्वकामसमृद्धेन कामगेनास्थिरेण च । ०४३०७९२ उपगीयमानो गन्धर्वैर्विष्णुलोके महीयते ॥ ४३.७९। ०४३०८०१ भुङ्क्ते च विविधान्कामान्निरातङ्को गतज्वरः । ०४३०८०२ आभूतसम्प्लवं यावत्सुरूपः सुभगः सुखी ॥ ४३.८०। ०४३०८११ कालेनागत्य मतिमान्ब्राह्मणः स्यान्महीतले । ०४३०८१२ प्रवरे योगिनां गेहे वेदशास्त्रार्थतत्त्ववित् ॥ ४३.८१। ०४३०८२१ वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् । ०४३०८२२ विक्रमस्वामिनामानं विष्णुं तत्रैव भो द्विजाः ॥ ४३.८२। ०४३०८३१ दृष्ट्वा नरो वा नारी वा फलं पूर्वोदितं लभेत् । ०४३०८३२ अन्ये ऽपि तत्र तिष्ठन्ति देवाः शक्रपुरोगमाः ॥ ४३.८३। ०४३०८४१ मातरश्च मुनिश्रेष्ठाः सर्वकामफलप्रदाः । ०४३०८४२ दृष्ट्वा तान्विधिवद्भक्त्या सम्पूज्य प्रणिपत्य च ॥ ४३.८४। ०४३०८५१ सर्वपापविनिर्मुक्तो नरो याति त्रिविष्टपम् । ०४३०८५२ एवं सा नगरी रम्या राजसिंहेन पालिता ॥ ४३.८५। ०४३०८६१ नित्योत्सवप्रमुदिता यथेन्द्रस्यामरावती । ०४३०८६२ पुराष्टादशसंयुक्ता सुविस्तीर्णचतुष्पथा ॥ ४३.८६। ०४३०८७१ धनुर्ज्याघोषनिनदा सिद्धसङ्गमभूषिता । ०४३०८७२ विद्यावद्गणभूयिष्ठा वेदनिर्घोषनादिता ॥ ४३.८७। ०४३०८८१ इतिहासपुराणानि शास्त्राणि विविधानि च । ०४३०८८२ काव्यालापकथाश्चैव श्रूयन्ते ऽहर्निशं द्विजाः ॥ ४३.८८। ०४३०८९१ एवं मया गुणाढ्या सा तदुयिनी समुदाहृता । ०४३०८९२ यस्यां राजाभवत्पूर्वमिन्द्रद्युम्नो महामतिः ॥ ४३.८९। ०४४००१० ब्रह्मोवाच ०४४००११ तस्यां स नृपतिः पूर्वं कुर्वन्राज्यमनुत्तमम् । ०४४००१२ पालयामास मतिमान्प्रजाः पुत्रानिवौरसान् ॥ ४४.१। ०४४००२१ सत्यवादी महाप्राज्ञः शूरः सर्वगुणाकरः । ०४४००२२ मतिमान्धर्मसम्पन्नः सर्वशस्त्रभृतां वरः ॥ ४४.२। ०४४००३१ सत्यवाञ्शीलवान्दान्तः श्रीमान्परपुरञ्जयः । ०४४००३२ आदित्य इव तेजोभी रूपैराश्विनयोरिव ॥ ४४.३। ०४४००४१ वर्धमानसुराश्चर्यः शक्रतुल्यपराक्रमः । ०४४००४२ शारदेन्दुरिवाभाति लक्षणैः समलङ्कृतः ॥ ४४.४। ०४४००५१ आहर्ता सर्वयज्ञानां हयमेधादिकृत्तथा । ०४४००५२ दानैर्यज्ञैस्तपोभिश्च तत्तुल्यो नास्ति भूपतिः ॥ ४४.५। ०४४००६१ सुवर्णमणिमुक्तानां गजाश्वानां च भूपतिः । ०४४००६२ प्रददौ विप्रमुख्येभ्यो यागे यागे महाधनम् ॥ ४४.६। ०४४००७१ हस्त्यश्वरथमुख्यानां कम्बलाजिनवाससाम् । ०४४००७२ रत्नानां धनधान्यानामन्तस्तस्य न विद्यते ॥ ४४.७। ०४४००८१ एवं सर्वधनैर्युक्तो गुणैः सर्वैरलङ्कृतः । ०४४००८२ सर्वकामसमृद्धात्मा कुर्वन्राज्यमकण्टकम् ॥ ४४.८। ०४४००९१ तस्येयं मतिरुत्पन्ना सर्वयोगेश्वरं हरिम् । ०४४००९२ कथमाराधयिष्यामि भुक्तिमुक्तिप्रदं प्रभुम् ॥ ४४.९। ०४४०१०१ विचार्य सर्वशास्त्राणि तन्त्राण्यागमविस्तरम् । ०४४०१०२ इतिहासपुराणानि वेदाङ्गानि च सर्वशः ॥ ४४.१०। ०४४०१११ धर्मशास्त्राणि सर्वाणि नियमानृषिभाषितान् । ०४४०११२ वेदाङ्गानि च शास्त्राणि विद्यास्थानानि यानि च ॥ ४४.११। ०४४०१२१ गुरुं संसेव्य यत्नेन ब्राह्मणान्वेदपारगान् । ०४४०१२२ आधाय परमां काष्ठां कृतकृत्यो ऽभवत्तदा ॥ ४४.१२। ०४४०१३१ सम्प्राप्य परमं तत्त्वं वासुदेवाख्यमव्ययम् । ०४४०१३२ भ्रान्तिज्ञानादतीतस्तु मुमुक्षुः संयतेन्द्रियः ॥ ४४.१३। ०४४०१४१ कथमाराधयिष्यामि देवदेवं सनातनम् । ०४४०१४२ पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥ ४४.१४। ०४४०१५१ वनमालावृतोरस्कं पद्मपत्त्रायतेक्षणम् । ०४४०१५२ श्रीवत्सोरःसमायुक्तं मुकुटाङ्गदशोभितम् ॥ ४४.१५। ०४४०१६१ स्वपुरात्स तु निष्क्रान्त उज्जयिन्याः प्रजापतिः । ०४४०१६२ बलेन महता युक्तः सभृत्यः सपुरोहितः ॥ ४४.१६। ०४४०१७१ अनुजग्मुस्तु तं सर्वे रथिनः शस्त्रपाणयः । ०४४०१७२ रथैर्विमानसङ्काशैः पताकाध्वजसेवितैः ॥ ४४.१७। ०४४०१८१ सादिनश्च तथा सर्वे प्रासतोमरपाणयः । ०४४०१८२ अश्वैः पवनसङ्काशैरनुजग्मुस्तु तं नृपम् ॥ ४४.१८। ०४४०१९१ हिमवत्सम्भवैर्मत्तैर्वारणैः पर्वतोपमैः । ०४४०१९२ ईषादन्तैः सदा मत्तैः प्रचण्डैः षष्टिहायनैः ॥ ४४.१९। ०४४०२०१ हेमकक्षैः सपताकैर्घण्टारवविभूषितैः । ०४४०२०२ अनुजग्मुश्च तं सर्वे गजयुद्धविशारदाः ॥ ४४.२०। ०४४०२११ असङ्ख्येयाश्च पादाता धनुष्प्रासासिपाणयः । ०४४०२१२ दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ ४४.२१। ०४४०२२१ अनुजग्मुश्च तं सर्वे युवानो मृष्टकुण्डलाः । ०४४०२२२ सर्वास्त्रकुशलाः शूराः सदा सङ्ग्रामलालसाः ॥ ४४.२२। ०४४०२३१ अन्तःपुरनिवासिन्यः स्त्रियः सर्वाः स्वलङ्कृताः । ०४४०२३२ बिम्बौष्ठचारुदशनाः सर्वाभरणभूषिताः ॥ ४४.२३। ०४४०२४१ दिव्यवस्त्रधराः सर्वा दिव्यमाल्यविभूषिताः । ०४४०२४२ दिव्यगन्धानुलिप्ताङ्गाः शरच्चन्द्रनिभाननाः ॥ ४४.२४। ०४४०२५१ सुमध्यमाश्चारुवेषाश्चारुकर्णालकाञ्चिताः । ०४४०२५२ ताम्बूलरञ्जितमुखा रक्षिभिश्च सुरक्षिताः ॥ ४४.२५। ०४४०२६१ यानैरुच्चावचैः शुभ्रैर्मणिकाञ्चनभूषितैः । ०४४०२६२ उपगीयमानास्ताः सर्वा गायनैः स्तुतिपाठकैः ॥ ४४.२६। ०४४०२७१ वेष्टिताः शस्त्रहस्तैश्च पद्मपत्त्रायतेक्षणाः । ०४४०२७२ ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुश्च तं नृपम् ॥ ४४.२७। ०४४०२८१ वणिग्ग्रामगणाः सर्वे नानापुरनिवासिनः । ०४४०२८२ धनै रत्नैः सुवर्णैश्च सदाराः सपरिच्छदाः ॥ ४४.२८। ०४४०२९१ अस्त्रविक्रयकाश्चैव ताम्बूलपण्यजीविनः । ०४४०२९२ तृणविक्रयकाश्चैव काष्ठविक्रयकारकाः ॥ ४४.२९। ०४४०३०१ रङ्गोपजीविनः सर्वे मांसविक्रयिणस्तथा । ०४४०३०२ तैलविक्रयकाश्चैव वस्त्रविक्रयकास्तथा ॥ ४४.३०। ०४४०३११ फलविक्रयिणश्चैव पत्त्रविक्रयिणस्तथा । ०४४०३१२ तथा जवसहाराश्च रजकाश्च सहस्रशः ॥ ४४.३१। ०४४०३२१ गोपाला नापिताश्चैव तथान्ये वस्त्रसूचकाः । ०४४०३२२ मेषपालाश्चाजपाला मृगपालाश्च हंसकाः ॥ ४४.३२। ०४४०३३१ धान्यविक्रयिणश्चैव सक्तुविक्रयिणश्च ये । ०४४०३३२ गुडविक्रयिकाश्चैव तथा लवणजीविनः ॥ ४४.३३। ०४४०३४१ गायना नर्तकाश्चैव तथा मङ्गलपाठकाः । ०४४०३४२ शैलूषाः कथकाश्चैव पुराणार्थविशारदाः ॥ ४४.३४। ०४४०३५१ कवयः काव्यकर्तारो नानाकाव्यविशारदाः । ०४४०३५२ विषघ्ना गारुडाश्चैव नानारत्नपरीक्षकाः ॥ ४४.३५। ०४४०३६१ व्योकारास्ताम्रकाराश्च कांस्यकाराश्च रूठकाः । ०४४०३६२ कौषकाराश्चित्रकाराः कुन्दकाराश्च पावकाः ॥ ४४.३६। ०४४०३७१ दण्डकाराश्चासिकाराः सुराधूतोपजीविनः । ०४४०३७२ मल्ला दूताश्च कायस्था ये चान्ये कर्मकारिणः ॥ ४४.३७। ०४४०३८१ तन्तुवाया रूपकारा वार्तिकास्तैलपाठकाः । ०४४०३८२ लावजीवास्तैत्तिरिका मृगपक्ष्युपजीविनः ॥ ४४.३८। ०४४०३९१ गजवैद्याश्च वैद्याश्च नरवैद्याश्च ये नराः । ०४४०३९२ वृक्षवैद्याश्च गोवैद्या ये चान्ये छेददाहकाः ॥ ४४.३९। ०४४०४०१ एते नागरकाः सर्वे ये चान्ये नानुकीर्तिताः । ०४४०४०२ अनुजग्मुस्तु राजानं समस्तपुरवासिनः ॥ ४४.४०। ०४४०४११ यथा व्रजन्तं पितरं ग्रामान्तरं समुत्सुकाः । ०४४०४१२ अनुयान्ति यथा पुत्रास्तथा तं ते ऽपि नागराः ॥ ४४.४१। ०४४०४२१ एवं स नृपतिः श्रीमान्वृतः सर्वैर्महाजनैः । ०४४०४२२ हस्त्यश्वरथपादातैर्जगाम च शनैः शनैः ॥ ४४.४२। ०४४०४३१ एवं गत्वा स नृपतिर्दक्षिणस्योदधेस्तटम् । ०४४०४३२ सर्वैस्तैर्दीर्घकालेन बलैरनुगतः प्रभुः ॥ ४४.४३। ०४४०४४१ ददर्श सागरं रम्यं नृत्यन्तमिव च स्थितम् । ०४४०४४२ अनेकशतसाहस्रैरूर्मिभिश्च समाकुलम् ॥ ४४.४४। ०४४०४५१ नानारत्नालयं पूर्णं नानाप्राणिसमाकुलम् । ०४४०४५२ वीचीतरङ्गबहुलं महाश्चर्यसमन्वितम् ॥ ४४.४५। ०४४०४६१ तीर्थराजं महाशब्दमपारं सुभयङ्करम् । ०४४०४६२ मेघवृन्दप्रतीकाशमगाधं मकरालयम् ॥ ४४.४६। ०४४०४७१ मत्स्यैः कूर्मैश्च शङ्खैश्च शुक्तिकानक्रशङ्कुभिः । ०४४०४७२ शिंशुमारैः कर्कटैश्च वृतं सर्पैर्महाविषैः ॥ ४४.४७। ०४४०४८१ लवणोदं हरेः स्थानं शयनस्य नदीपतिम् । ०४४०४८२ सर्वपापहरं पुण्यं सर्ववाञ्छाफलप्रदम् ॥ ४४.४८। ०४४०४९१ अनेकावर्तगम्भीरं दानवानां समाश्रयम् । ०४४०४९२ अमृतस्यारणिं दिव्यं देवयोनिमपां पतिम् ॥ ४४.४९। ०४४०५०१ विशिष्टं सर्वभूतानां प्राणिनां जीवधारणम् । ०४४०५०२ सुपवित्रं पवित्राणां मङ्गलानां च मङ्गलम् ॥ ४४.५०। ०४४०५११ तीर्थानामुत्तमं तीर्थमव्ययं यादसां पतिम् । ०४४०५१२ चन्द्रवृद्धिक्षयस्येव यस्य मानं प्रतिष्ठितम् ॥ ४४.५१। ०४४०५२१ अभेद्यं सर्वभूतानां देवानाममृतालयम् । ०४४०५२२ उत्पत्तिस्थितिसंहार-हेतुभूतं सनातनम् ॥ ४४.५२। ०४४०५३१ उपजीव्यं च सर्वेषां पुण्यं नदनदीपतिम् । ०४४०५३२ दृष्ट्वा तं नृपतिश्रेष्ठो विस्मयं परमं गतः ॥ ४४.५३। ०४४०५४१ निवासमकरोत्तत्र वेलामसाद्य सागरीम् । ०४४०५४२ पुण्ये मनोहरे देशे सर्वभूमिगुणैर्युते ॥ ४४.५४। ०४४०५५१ वृतं शालैः कदम्बैश्च पुन्नागैः सरलद्रुमैः । ०४४०५५२ पनसैर्नारिकेलैश्च बकुलैर्नागकेसरैः ॥ ४४.५५। ०४४०५६१ तालैः पिप्पलैः खर्जूरैर्नारङ्गैर्बीजपूरकैः । ०४४०५६२ शालैराम्रातकैर्लोध्रैर्बकुलैर्बहुवारकैः ॥ ४४.५६। ०४४०५७१ कपित्थैः कर्णिकारैश्च पाटलाशोकचम्पकैः । ०४४०५७२ दाडिमैश्च तमालैश्च पारिजातैस्तथार्जुनैः ॥ ४४.५७। ०४४०५८१ प्राचीनामलकैर्बिल्वैः प्रियङ्गुवटखादिरैः । ०४४०५८२ इङ्गुदीसप्तपर्णैश्च अश्वत्थागस्त्यजम्बुकैः ॥ ४४.५८। ०४४०५९१ मधुकैः कर्णिकारैश्च बहुवारैः सतिन्दुकैः । ०४४०५९२ पलाशबदरैर्नीपैः सिद्धनिम्बशुभाञ्जनैः ॥ ४४.५९। ०४४०६०१ वारकैः कोविदारैश्च भल्लातामलकैस्तथा । ०४४०६०२ इति हिन्तालकाङ्कोलैः करञ्जैः सविभीतकैः ॥ ४४.६०। ०४४०६११ ससर्जमधुकाश्मर्यैः शाल्मलीदेवदारुभिः । ०४४०६१२ शाखोठकैर्निम्बवटैः कुम्भीकौष्ठहरीतकैः ॥ ४४.६१। ०४४०६२१ गुग्गुलैश्चन्दनैर्वृक्षैस्तथैवागुरुपाटलैः । ०४४०६२२ जम्बीरकरुणैर्वृक्षैस्तिन्तिडीरक्तचन्दनैः ॥ ४४.६२। ०४४०६३१ एवं नानाविधैर्वृक्षैस्तथान्यैर्बहुपादपैः । ०४४०६३२ कल्पद्रुमैर्नित्यफलैः सर्वर्तुकुसुमोत्करैः ॥ ४४.६३। ०४४०६४१ नानापक्षिरुतैर्दिव्यैर्मत्तकोकिलनादितैः । ०४४०६४२ मयूरवरसङ्घुष्टैः शुकसारिकसङ्कुलैः ॥ ४४.६४। ०४४०६५१ हारीतैर्भृङ्गराजैश्च चातकैर्बहुपुत्रकैः । ०४४०६५२ जीवञ्जीवककाकोलैः कलविङ्कैः कपोतकैः ॥ ४४.६५। ०४४०६६१ खगैर्नानाविधैश्चान्यैः श्रोत्ररम्यैर्मनोहरैः । ०४४०६६२ पुष्पिताग्रेषु वृक्षेषु कूजद्भिश्चार्वधिष्ठितैः ॥ ४४.६६। ०४४०६७१ केतकीवनखण्डैश्च सदा पुष्पधरैः सितैः । ०४४०६७२ मल्लिकाकुन्दकुसुमैर्यूथिकातगरैस्तथा ॥ ४४.६७। ०४४०६८१ कुटजैर्बाणपुष्पैश्च अतिमुक्तैः सकुब्जकैः । ०४४०६८२ मालतीकरवीरैश्च तथा कदलकाञ्चनैः ॥ ४४.६८। ०४४०६९१ अन्यैर्नानाविधैः पुष्पैः सुगन्धैश्चारुदर्शनैः । ०४४०६९२ वनोद्यानोपवनजैर्नानावर्णैः सुगन्धिभिः ॥ ४४.६९। ०४४०७०१ विद्याधरगणाकीर्णैः सिद्धचारणसेवितैः । ०४४०७०२ गन्धर्वोरगरक्षोभिर्भूताप्सरसकिन्नरैः ॥ ४४.७०। ०४४०७११ मुनियक्षगणाकीर्णैर्नानासत्त्वनिषेवितैः । ०४४०७१२ मृगैः शाखामृगैः सिंहैर्वराहमहिषाकुलैः ॥ ४४.७१। ०४४०७२१ तथान्यैः कृष्णसाराद्यैर्मृगैः सर्वत्र शोभितैः । ०४४०७२२ शार्दूलैर्दीप्तमातङ्गैस्तथान्यैर्वनचारिभिः ॥ ४४.७२। ०४४०७३१ एवं नानाविधैर्वृक्षैरुद्यानैर्नन्दनोपमैः । ०४४०७३२ लतागुल्मवितानैश्च विविधैश्च जलाशयैः ॥ ४४.७३। ०४४०७४१ हंसकारण्डवाकीर्णैः पद्मिनीखण्डमण्डितैः । ०४४०७४२ कादम्बैश्च प्लवैर्हंसैश्चक्रवाकोपशोभितैः ॥ ४४.७४। ०४४०७५१ कमलैः शतपत्त्रैश्च कह्लारैः कुमुदोत्पलैः । ०४४०७५२ खगैर्जलचरैश्चान्यैः पुष्पैर्जलसमुद्भवैः ॥ ४४.७५। ०४४०७६१ पर्वतैर्दीप्तशिखरैश्चारुकन्दरमण्डितैः । ०४४०७६२ नानावृक्षसमाकीर्णैर्नानाधातुविभूषितैः ॥ ४४.७६। ०४४०७७१ सर्वाश्चर्यमयैः श‍ृङ्गैः सर्वभूतालयैः शुभैः । ०४४०७७२ सर्वौषधिसमायुक्तैर्विपुलैश्चित्रसानुभिः ॥ ४४.७७। ०४४०७८१ एवं सर्वैः समुदितैः शोभितं सुमनोहरैः । ०४४०७८२ ददर्श स महीपालः स्थानं त्रैलोक्यपूजितम् ॥ ४४.७८। ०४४०७९१ दशयोजनविस्तीर्णं पञ्चयोजनमायतम् । ०४४०७९२ नानाश्चर्यसमायुक्तं क्षेत्रं परमदुर्लभम् ॥ ४४.७९। ०४५००१० मुनय ऊचुः ०४५००११ तस्मिन्क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे । ०४५००१२ किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो ॥ ४५.१। ०४५००२१ येनासौ नृपतिस्तत्र गत्वा सबलवाहनः । ०४५००२२ स्थापयामास कृष्णं च रामं भद्रां शुभप्रदाम् ॥ ४५.२। ०४५००३१ संशयो नो महानत्र विस्मयश्च जगत्पते । ०४५००३२ श्रोतुमिच्छामहे सर्वं ब्रूहि तत्कारणं च नः ॥ ४५.३। ०४५००४० ब्रह्मोवाच ०४५००४१ श‍ृणुध्वं पूर्वसंवृत्तां कथां पापप्रणाशिनीम् । ०४५००४२ प्रवक्ष्यामि समासेन श्रिया पृष्टः पुरा हरिः ॥ ४५.४। ०४५००५१ सुमेरोः काञ्चने श‍ृङ्गे सर्वाश्चर्यसमन्विते । ०४५००५२ सिद्धविद्याधरैर्यक्षैः किन्नरैरुपशोभिते ॥ ४५.५। ०४५००६१ देवदानवगन्धर्वैर्नागैरप्सरसां गणैः । ०४५००६२ मुनिभिर्गुह्यकैः सिद्धैः सौपर्णैः समरुद्गणैः ॥ ४५.६। ०४५००७१ अन्यैर्देवालयैः साध्यैः कश्यपाद्यैः प्रजेश्वरैः । ०४५००७२ वालखिल्यादिभिश्चैव शोभिते सुमनोहरे ॥ ४५.७। ०४५००८१ कर्णिकारवनैर्दिव्यैः सर्वर्तुकुसुमोत्करैः । ०४५००८२ जातरूपप्रतीकाशैर्भूषिते सूर्यसन्निभैः ॥ ४५.८। ०४५००९१ अन्यैश्च बहुभिर्वृक्षैः शालतालादिभिर्वनैः । ०४५००९२ पुन्नागाशोकसरल-न्यग्रोधाम्रातकार्जुनैः ॥ ४५.९। ०४५०१०१ पारिजाताम्रखदिर-नीपबिल्वकदम्बकैः । ०४५०१०२ धवखादिरपालाश-शीर्षामलकतिन्दुकैः ॥ ४५.१०। ०४५०१११ नारिङ्गकोलबकुल-लोध्रदाडिमदारुकैः । ०४५०११२ सर्जैश्च कर्णैस्तगरैः शिशिभूर्जवनिम्बकैः ॥ ४५.११। ०४५०१२१ अन्यैश्च काञ्चनैश्चैव फलभारैश्च नामितैः । ०४५०१२२ नानाकुसुमगन्धाढ्यैर्भूषिते पुष्पपादपैः ॥ ४५.१२। ०४५०१३१ मालतीयूथिकामल्ली-कुन्दबाणकुरुण्टकैः । ०४५०१३२ पाटलागस्त्यकुटज-मन्दारकुसुमादिभिः ॥ ४५.१३। ०४५०१४१ अन्यैश्च विविधैः पुष्पैर्मनसः प्रीतिदायकैः । ०४५०१४२ नानाविहगसङ्घैश्च कूजद्भिर्मधुरस्वरैः ॥ ४५.१४। ०४५०१५१ पुंस्कोकिलरुतैर्दिव्यैर्मत्तबर्हिणनादितैः । ०४५०१५२ एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैस्तथा ॥ ४५.१५। ०४५०१६१ खगैर्नानाविधैश्चैव शोभिते सुरसेविते । ०४५०१६२ तत्र स्थितं जगन्नाथं जगत्स्रष्टारमव्ययम् ॥ ४५.१६। ०४५०१७१ सर्वलोकविधातारं वासुदेवाख्यमव्ययम् । ०४५०१७२ प्रणम्य शिरसा देवी लोकानां हितकाम्यया । ०४५०१७३ पप्रच्छेमं महाप्रश्नं पद्मजा तमनुत्तमम् ॥ ४५.१७। ०४५०१८० श्रीरुवाच ०४५०१८१ ब्रूहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम् । ०४५०१८२ मर्त्यलोके महाश्चर्ये कर्मभूमौ सुदुर्लभे ॥ ४५.१८। ०४५०१९१ लोभमोहग्रहग्रस्ते कामक्रोधमहार्णवे । ०४५०१९२ येन मुच्येत देवेश अस्मात्संसारसागरात् ॥ ४५.१९। ०४५०२०१ आचक्ष्व सर्वदेवेश प्रणतां यदि मन्यसे । ०४५०२०२ त्वदृते नास्ति लोके ऽस्मिन्वक्ता संशयनिर्णये ॥ ४५.२०। ०४५०२१० ब्रह्मोवाच ०४५०२११ श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः । ०४५०२१२ प्रोवाच परया प्रीत्या परं सारामृतोपमम् ॥ ४५.२१। ०४५०२२० श्रीभगवानुवाच ०४५०२२१ सुखोपास्यः सुसाध्यश्च ऽभिरामश्च सुसत्फलः । ०४५०२२२ आस्ते तीर्थवरे देवि विख्यातः पुरुषोत्तमः ॥ ४५.२२। ०४५०२३१ न तेन सदृशः कश्चित्त्रिषु लोकेषु विद्यते । ०४५०२३२ कीर्तनाद्यस्य देवेशि मुच्यते सर्वपातकैः ॥ ४५.२३। ०४५०२४१ न विज्ञातो ऽमरैः सर्वैर्न दैत्यैर्न च दानवैः । ०४५०२४२ मरीच्याद्यैर्मुनिवरैर्गोपितं मे वरानने ॥ ४५.२४। ०४५०२५१ तत्ते ऽहं सम्प्रवक्ष्यामि तीर्थराजं च साम्प्रतम् । ०४५०२५२ भावेनैकेन सुश्रोणि श‍ृणुष्व वरवर्णिनि ॥ ४५.२५। ०४५०२६१ आसीत्कल्पे समुत्पन्ने नष्टे स्थावरजङ्गमे । ०४५०२६२ प्रलीना देवगन्धर्व-दैत्यविद्याधरोरगाः ॥ ४५.२६। ०४५०२७१ तमोभूतमिदं सर्वं न प्राज्ञायत किञ्चन । ०४५०२७२ तस्मिञ्जागर्ति भूतात्मा परमात्मा जगद्गुरुः ॥ ४५.२७। ०४५०२८१ श्रीमांस्त्रिमूर्तिकृद्देवो जगत्कर्ता महेश्वरः । ०४५०२८२ वासुदेवेति विख्यातो योगात्मा हरिरीश्वरः ॥ ४५.२८। ०४५०२९१ सो ऽसृजद्योगनिद्रान्ते नाभ्यम्भोरुहमध्यगम् । ०४५०२९२ पद्मकेशरसङ्काशं ब्रह्माणं भूतमव्ययम् ॥ ४५.२९। ०४५०३०१ तादृग्भूतस्ततो ब्रह्मा सर्वलोकमहेश्वरः । ०४५०३०२ पञ्चभूतसमायुक्तं सृजते च शनैः शनैः ॥ ४५.३०। ०४५०३११ मात्रायोनीनि भूतानि स्थूलसूक्ष्माणि यानि च । ०४५०३१२ चतुर्विधानि सर्वाणि स्थावराणि चराणि च ॥ ४५.३१। ०४५०३२१ ततः प्रजापतिर्ब्रह्मा चक्रे सर्वं चराचरम् । ०४५०३२२ सञ्चिन्त्य मनसात्मानं ससर्ज विविधाः प्रजाः ॥ ४५.३२। ०४५०३३१ मरीच्यादीन्मुनीन्सर्वान्देवासुरपितॄनपि । ०४५०३३२ यक्षविद्याधरांश्चान्यान्गङ्गाद्याः सरितस्तथा ॥ ४५.३३। ०४५०३४१ नरवानरसिंहांश्च विविधांश्च विहङ्गमान् । ०४५०३४२ जरायूनण्डजान्देवि स्वेदजोद्भेदजांस्तथा ॥ ४५.३४। ०४५०३५१ ब्रह्म क्षत्रं तथा वैश्यं शूद्रं चैव चतुष्टयम् । ०४५०३५२ अन्त्यजातांश्च म्लेच्छांश्च ससर्ज विविधान्पृथक् ॥ ४५.३५। ०४५०३६१ यत्किञ्चिज्जीवसञ्ज्ञं तु तृणगुल्मपिपीलिकम् । ०४५०३६२ ब्रह्मा भूत्वा जगत्सर्वं निर्ममे स चराचरम् ॥ ४५.३६। ०४५०३७१ दक्षिणाङ्गे तथात्मानं सञ्चिन्त्य पुरुषं स्वयम् । ०४५०३७२ वामे चैव तु नारीं स द्विधा भूतमकल्पयत् ॥ ४५.३७। ०४५०३८१ ततः प्रभृति लोके ऽस्मिन्प्रजा मैथुनसम्भवाः । ०४५०३८२ अधमोत्तममध्याश्च मम क्षेत्राणि यानि च ॥ ४५.३८। ०४५०३९१ एवं सञ्चिन्त्य देवो ऽसौ पुरा सलिलयोनिजः । ०४५०३९२ जगाम ध्यानमास्थाय वासुदेवात्मिकां तनुम् ॥ ४५.३९। ०४५०४०१ ध्यानमात्रेण देवेन स्वयमेव जनार्दनः । ०४५०४०२ तस्मिन्क्षणे समुत्पन्नः सहस्राक्षः सहस्रपात् ॥ ४५.४०। ०४५०४११ सहस्रशीर्षा पुरुषः पुण्डरीकनिभेक्षणः । ०४५०४१२ सलिलध्वान्तमेघाभः श्रीमाञ्श्रीवत्सलक्षणः ॥ ४५.४१। ०४५०४२१ अपश्यत्सहसा तं तु ब्रह्मा लोकपितामहः । ०४५०४२२ आसनैरर्घ्यपाद्यैश्च अक्षतैरभिनन्द्य च ॥ ४५.४२। ०४५०४३१ तुष्टाव परमैः स्तोत्रैर्विरिञ्चिः सुसमाहितः । ०४५०४३२ ततो ऽहमुक्तवान्देवं ब्रह्माणं कमलोद्भवम् । ०४५०४३३ कारणं वद मां तात मम ध्यानस्य साम्प्रतम् ॥ ४५.४३। ०४५०४४० ब्रह्मोवाच ०४५०४४१ जगद्धिताय देवेश मर्त्यलोकैश्च दुर्लभम् । ०४५०४४२ स्वर्गद्वारस्य मार्गाणि यज्ञदानव्रतानि च ॥ ४५.४४। ०४५०४५१ योगः सत्यं तपः श्रद्धा तीर्थानि विविधानि च । ०४५०४५२ विहाय सर्वमेतेषां सुखं तत्साधनं वद ॥ ४५.४५। ०४५०४६१ स्थानं जगत्पते मह्यामुत्कृष्टं च यदुच्यते । ०४५०४६२ सर्वेषामुत्तमं स्थानं ब्रूहि मे पुरुषोत्तम ॥ ४५.४६। ०४५०४७१ विधातुर्वचनं श्रुत्वा ततो ऽहं प्रोक्तवान्प्रिये । ०४५०४७२ श‍ृणु ब्रह्मन्प्रवक्ष्यामि निर्मलं भुवि दुर्लभम् ॥ ४५.४७। ०४५०४८१ उत्तमं सर्वक्षेत्राणां धन्यं संसारतारणम् । ०४५०४८२ गोब्राह्मणहितं पुण्यं चातुर्वर्ण्यसुखोदयम् ॥ ४५.४८। ०४५०४९१ भुक्तिमुक्तिप्रदं नॄणां क्षेत्रं परमदुर्लभम् । ०४५०४९२ महापुण्यं तु सर्वेषां सिद्धिदं वै पितामहे ॥ ४५.४९। ०४५०५०१ तस्मादासीत्समुत्पन्नं तीर्थराजं सनातनम् । ०४५०५०२ विख्यातं परमं क्षेत्रं चतुर्युगनिषेवितम् ॥ ४५.५०। ०४५०५११ सर्वेषामेव देवानामृषीणां ब्रह्मचारिणाम् । ०४५०५१२ दैत्यदानवसिद्धानां गन्धर्वोरगरक्षसाम् ॥ ४५.५१। ०४५०५२१ नागविद्याधराणां च स्थावरस्य चरस्य च । ०४५०५२२ उत्तमः पुरुषो यस्मात्तस्मात्स पुरुषोत्तमः ॥ ४५.५२। ०४५०५३१ दक्षिणस्योदधेस्तीरे न्यग्रोधो यत्र तिष्ठति । ०४५०५३२ दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ ४५.५३। ०४५०५४१ यस्तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे । ०४५०५४२ विनाशं नैवमभ्येति स्वयं तत्रैवमास्थितः ॥ ४५.५४। ०४५०५५१ दृष्टमात्रे वटे तस्मिंश्छायामाक्रम्य चासकृत् । ०४५०५५२ ब्रह्महत्यात्प्रमुच्येत पापेष्वन्येषु का कथा ॥ ४५.५५। ०४५०५६१ प्रदक्षिणा कृता यैस्तु नमस्कारश्च जन्तुभिः । ०४५०५६२ सर्वे विधूतपाप्मानस्ते गताः केशवालयम् ॥ ४५.५६। ०४५०५७१ न्यग्रोधस्योत्तरे किञ्चिद्दक्षिणे केशवस्य तु । ०४५०५७२ प्रासादस्तत्र तिष्ठेत्तु पदं धर्ममयं हि तत् ॥ ४५.५७। ०४५०५८१ प्रतिमां तत्र वै दृष्ट्वा स्वयं देवेन निर्मिताम् । ०४५०५८२ अनायासेन वै यान्ति भुवनं मे ततो नराः ॥ ४५.५८। ०४५०५९१ गच्छमानांस्तु तान्प्रेक्ष्य एकदा धर्मराट्प्रिये । ०४५०५९२ मदन्तिकमनुप्राप्य प्रणम्य शिरसाब्रवीत् ॥ ४५.५९। ०४५०६०० यम उवाच ०४५०६०१ नमस्ते भगवन्देव लोकनाथ जगत्पते । ०४५०६०२ क्षीरोदवासिनं देवं शेषभोगानुशायिनम् ॥ ४५.६०। ०४५०६११ वरं वरेण्यं वरदं कर्तारमकृतं प्रभुम् । ०४५०६१२ विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितम् ॥ ४५.६१। ०४५०६२१ नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् । ०४५०६२२ सर्वज्ञं निर्गुणं शान्तं जगद्धातारमव्ययम् ॥ ४५.६२। ०४५०६३१ सर्वलोकविधातारं सर्वलोकसुखावहम् । ०४५०६३२ पुराणं पुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम् ॥ ४५.६३। ०४५०६४१ परावराणां स्रष्टारं लोकनाथं जगद्गुरुम् । ०४५०६४२ श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् ॥ ४५.६४। ०४५०६५१ पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् । ०४५०६५२ हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम् ॥ ४५.६५। ०४५०६६१ सर्वलक्षणसम्पूर्णं सर्वेन्द्रियविवर्जितम् । ०४५०६६२ कूटस्थमचलं सूक्ष्मं ज्योतीरूपं सनातनम् ॥ ४५.६६। ०४५०६७१ भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् । ०४५०६७२ नमस्यामि जगन्नाथमीश्वरं सुखदं प्रभुम् ॥ ४५.६७। ०४५०६८१ इत्येवं धर्मराजस्तु पुरा न्यग्रोधसन्निधौ । ०४५०६८२ स्तुत्वा नानाविधैः स्तोत्रैः प्रणाममकरोत्तदा ॥ ४५.६८। ०४५०६९१ तं दृष्ट्वा तु महाभागे प्रणतं प्राञ्जलिस्थितम् । ०४५०६९२ स्तोत्रस्य कारणं देवि पृष्टवानहमन्तकम् ॥ ४५.६९। ०४५०७०१ वैवस्वत महाबाहो सर्वदेवोत्तमो ह्यसि । ०४५०७०२ किमर्थं स्तुतवान्मां त्वं सङ्क्षेपात्तद्ब्रवीहि मे ॥ ४५.७०। ०४५०७१० धर्मराज उवाच ०४५०७११ अस्मिन्नायतने पुण्ये विख्याते पुरुषोत्तमे । ०४५०७१२ इन्द्रनीलमयी श्रेष्ठा प्रतिमा सार्वकामिकी ॥ ४५.७१। ०४५०७२१ तां दृष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया । ०४५०७२२ श्वेताख्यं भवनं यान्ति निष्कामाश्चैव मानवाः ॥ ४५.७२। ०४५०७३१ अतः कर्तुं न शक्नोमि व्यापारमरिसूदन । ०४५०७३२ प्रसीद सुमहादेव संहर प्रतिमां विभो ॥ ४५.७३। ०४५०७४१ श्रुत्वा वैवस्वतस्यैतद्वाक्यमेतदुवाच ह । ०४५०७४२ यम तां गोपयिष्यामि सिकताभिः समन्ततः ॥ ४५.७४। ०४५०७५१ ततः सा प्रतिमा देवि वल्लिभिर्गोपिता मया । ०४५०७५२ यथा तत्र न पश्यन्ति मनुजाः स्वर्गकाङ्क्षिणः ॥ ४५.७५। ०४५०७६१ प्रच्छाद्य वल्लिकैर्देवि जातरूपपरिच्छदैः । ०४५०७६२ यमं प्रस्थापयामास स्वां पुरीं दक्षिणां दिशम् ॥ ४५.७६। ०४५०७७० ब्रह्मोवाच ०४५०७७१ लुप्तायां प्रतिमायां तु इन्द्रनीलस्य भो द्विजाः । ०४५०७७२ तस्मिन्क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे ॥ ४५.७७। ०४५०७८१ यो भूतस्तत्र वृत्तान्तो देवदेवो जनार्दनः । ०४५०७८२ तं सर्वं कथयामास स तस्यै भगवान्पुरा ॥ ४५.७८। ०४५०७९१ इन्द्रद्युम्नस्य गमनं क्षेत्रसन्दर्शनं तथा । ०४५०७९२ क्षेत्रस्य वर्णनं चैव प्रासादकरणं तथा ॥ ४५.७९। ०४५०८०१ हयमेधस्य यजनं स्वप्नदर्शनमेव च । ०४५०८०२ लवणस्योदधेस्तीरे काष्ठस्य दर्शनं तथा ॥ ४५.८०। ०४५०८११ दर्शनं वासुदेवस्य शिल्पिराजस्य च द्विजाः । ०४५०८१२ निर्माणं प्रतिमायास्तु यथावर्णं विशेषतः ॥ ४५.८१। ०४५०८२१ स्थापनं चैव सर्वेषां प्रासादे भुवनोत्तमे । ०४५०८२२ यात्राकाले च विप्रेन्द्राः कल्पसङ्कीर्तनं तथा ॥ ४५.८२। ०४५०८३१ मार्कण्डेयस्य चरितं स्थापनं शङ्करस्य च । ०४५०८३२ पञ्चतीर्थस्य माहात्म्यं दर्शनं शूलपाणिनः ॥ ४५.८३। ०४५०८४१ वटस्य दर्शनं चैव व्युष्टिं तस्य च भो द्विजाः । ०४५०८४२ दर्शनं बलदेवस्य कृष्णस्य च विशेषतः ॥ ४५.८४। ०४५०८५१ सुभद्रायाश्च तत्रैव माहात्म्यं चैव सर्वशः । ०४५०८५२ दर्शनं नरसिंहस्य व्युष्टिसङ्कीर्तनं तथा ॥ ४५.८५। ०४५०८६१ अनन्तवासुदेवस्य दर्शनं गुणकीर्तनम् । ०४५०८६२ श्वेतमाधवमाहात्म्यं स्वर्गद्वारस्य दर्शनम् ॥ ४५.८६। ०४५०८७१ उदधेर्दर्शनं चैव स्नानं तर्पणमेव च । ०४५०८७२ समुद्रस्नानमाहात्म्यमिन्द्रद्युम्नस्य च द्विजाः ॥ ४५.८७। ०४५०८८१ पञ्चतीर्थफलं चैव महाज्येष्ठं तथैव च । ०४५०८८२ स्थानं कृष्णस्य हलिनः पर्वयात्राफलं तथा ॥ ४५.८८। ०४५०८९१ वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः पुनः । ०४५०८९२ पूर्वं कथितवान्सर्वं तस्यै स पुरुषोत्तमः ॥ ४५.८९। ०४६००१० मुनय ऊचुः ०४६००११ श्रोतुमिच्छामहे देव कथाशेषं महीपतेः । ०४६००१२ तस्मिन्क्षेत्रवरे गत्वा किं चकार नराधिपः ॥ ४६.१। ०४६००२० ब्रह्मोवाच ०४६००२१ श‍ृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । ०४६००२२ क्षेत्रसन्दर्शनं चैव कृत्यं तस्य च भूपतेः ॥ ४६.२। ०४६००३१ गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते । ०४६००३२ ददर्श रमणीयानि स्थानानि सरितस्तथा ॥ ४६.३। ०४६००४१ नदी तत्र महापुण्या विन्ध्यपादविनिर्गता । ०४६००४२ स्वित्त्रोपलेति विख्याता सर्वपापहरा शिवा ॥ ४६.४। ०४६००५१ गङ्गातुल्या महास्रोता दक्षिणार्णवगामिनी । ०४६००५२ महानदीति नाम्ना सा पुण्यतोया सरिद्वरा ॥ ४६.५। ०४६००६१ दक्षिणस्योदधेर्गर्भं शोभिता । ०४६००६२ उभयोस्तटयोर्यस्या ग्रामाश्च नगराणि च ॥ ४६.६। ०४६००७१ दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः । ०४६००७२ हृष्टपुष्टजनाकीर्णा वस्त्रालङ्कारभूषिताः ॥ ४६.७। ०४६००८१ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तत्र पृथक्पृथक् । ०४६००८२ स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः ॥ ४६.८। ०४६००९१ ताम्बूलपूर्णवदना मालादामविभूषिताः । ०४६००९२ वेदपूर्णमुखा विप्राः सषडङ्गपदक्रमाः ॥ ४६.९। ०४६०१०१ अग्निहोत्ररताः केचित्केचिदौपासनक्रियाः । ०४६०१०२ सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः ॥ ४६.१०। ०४६०१११ चत्वारे राजमार्गेषु वनेषूपवनेषु च । ०४६०११२ सभामण्डलहर्म्येषु देवतायतनेषु च ॥ ४६.११। ०४६०१२१ इतिहासपुराणानि वेदाः साङ्गाः सुलक्षणाः । ०४६०१२२ काव्यशास्त्रकथास्तत्र श्रूयन्ते च महाजनैः ॥ ४६.१२। ०४६०१३१ स्त्रियस्तद्देशवासिन्यो रूपयौवनगर्विताः । ०४६०१३२ सम्पूर्णलक्षणोपेता विस्तीर्णश्रोणिमण्डलाः ॥ ४६.१३। ०४६०१४१ सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः । ०४६०१४२ पीनोन्नतस्तनाः सर्वाः समृद्ध्या चारुदर्शनाः ॥ ४६.१४। ०४६०१५१ सौवर्णवलयाक्रान्ता दिव्यैर्वस्त्रैरलङ्कृताः । ०४६०१५२ कदलीगर्भसङ्काशाः पद्मकिञ्जल्कसप्रभाः ॥ ४६.१५। ०४६०१६१ बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः । ०४६०१६२ सुमुखाश्चारुकेशाश्च हावभावावनामिताः ॥ ४६.१६। ०४६०१७१ काश्चित्पद्मपलाशाक्ष्यः काश्चिदिन्दीवरेक्षणाः । ०४६०१७२ विद्युद्विस्पष्टदशनास्तन्वङ्ग्यश्च तथापराः ॥ ४६.१७। ०४६०१८१ कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः । ०४६०१८२ ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः ॥ ४६.१८। ०४६०१९१ कुण्डलै रत्नसंयुक्तैः कर्णपूरैर्मनोहरैः । ०४६०१९२ देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः ॥ ४६.१९। ०४६०२०१ दिव्यगीतवरैर्धन्यैः क्रीडमाना वराङ्गनाः । ०४६०२०२ वीणावेणुमृदङ्गैश्च पणवैश्चैव गोमुखैः ॥ ४६.२०। ०४६०२११ शङ्खदुन्दुभिनिर्घोषैर्नानावाद्यैर्मनोहरैः । ०४६०२१२ क्रीडन्त्यस्ताः सदा हृष्टा विलासिन्यः परस्परम् ॥ ४६.२१। ०४६०२२१ एवमादि तथानेक-गीतवाद्यविशारदाः । ०४६०२२२ दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः ॥ ४६.२२। ०४६०२३१ भिक्षुवैखानसैः सिद्धैः स्नातकैर्ब्रह्मचारिभिः । ०४६०२३२ मन्त्रसिद्धैस्तपःसिद्धैर्यज्ञसिद्धैर्निषेवितम् ॥ ४६.२३। ०४६०२४१ इत्येवं ददृशे राजा क्षेत्रं परमशोभनम् । ०४६०२४२ अत्रैवाराधयिष्यामि भगवन्तं सनातनम् ॥ ४६.२४। ०४६०२५१ जगद्गुरुं परं देवं परं पारं परं पदम् । ०४६०२५२ सर्वेश्वरेश्वरं विष्णुमनन्तमपराजितम् ॥ ४६.२५। ०४६०२६१ इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम् । ०४६०२६२ कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति ॥ ४६.२६। ०४६०२७१ प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता । ०४६०२७२ न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा ॥ ४६.२७। ०४६०२८१ तथा यत्नं करिष्यामि यथा देवो जगत्पतिः । ०४६०२८२ प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः ॥ ४६.२८। ०४६०२९१ यज्ञैर्दानैस्तपोभिश्च होमैर्ध्यानैस्तथार्चनैः । ०४६०२९२ उपवासैश्च विधिवच्चरेयं व्रतमुत्तमम् ॥ ४६.२९। ०४६०३०१ अनन्यमनसा चैव तन्मना नान्यमानसः । ०४६०३०२ विष्ण्वायतनविन्यासे प्रारम्भं च करोम्यहम् ॥ ४६.३०। ०४७००१० ब्रह्मोवाच ०४७००११ एवं स पृथिवीपालश्चिन्तयित्वा द्विजोत्तमाः । ०४७००१२ प्रासादार्थं हरेस्तत्र प्रारम्भमकरोत्तदा ॥ ४७.१। ०४७००२१ आनाय्य गणकान्सर्वानाचार्याञ्शास्त्रपारगान् । ०४७००२२ भूमिं संशोध्य यत्नेन राजा तु परया मुदा ॥ ४७.२। ०४७००३१ ब्राह्मणैर्ज्ञानसम्पन्नैर्वेदशास्त्रार्थपारगैः । ०४७००३२ अमात्यैर्मन्त्रिभिश्चैव वास्तुविद्याविशारदैः ॥ ४७.३। ०४७००४१ तैः सार्धं स समालोच्य सुमुहूर्ते शुभे दिने । ०४७००४२ सुचन्द्रतारासंयोगे ग्रहानुकूल्यसंयुते ॥ ४७.४। ०४७००५१ जयमङ्गलशब्दैश्च नानावाद्यैर्मनोहरैः । ०४७००५२ वेदाध्ययननिर्घोषैर्गीतैः सुमधुरस्वरैः ॥ ४७.५। ०४७००६१ पुष्पलाजाक्षतैर्गन्धैः पूर्णकुम्भैः सदीपकैः । ०४७००६२ ददावर्घ्यं ततो राजा श्रद्धया सुसमाहितः ॥ ४७.६। ०४७००७१ दत्त्वैवमर्घ्यं विधिवदानाय्य स महीपतिः । ०४७००७२ कलिङ्गाधिपतिं शूरमुत्कलाधिपतिं तथा । ०४७००७३ कोशलाधिपतिं चैव तानुवाच तदा नृपः ॥ ४७.७। ०४७००८० राजोवाच ०४७००८१ गच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः । ०४७००८२ गृहीत्वा शिल्पिमुख्यांश्च शिलाकर्मविशारदान् ॥ ४७.८। ०४७००९१ विन्ध्याचलं सुविस्तीर्णं बहुकन्दरशोभितम् । ०४७००९२ निरूप्य सर्वसानूनि च्छेदयित्वा शिलाः शुभाः । ०४७००९३ संवाह्यन्तां च शकटैर्नौकाभिर्मा विलम्बथ ॥ ४७.९। ०४७०१०० ब्रह्मोवाच ०४७०१०१ एवं गन्तुं समादिश्य तान्नृपान्स महीपतिः । ०४७०१०२ पुनरेवाब्रवीद्वाक्यं सामात्यान्सपुरोहितान् ॥ ४७.१०। ०४७०११० राजोवाच ०४७०१११ गच्छन्तु दूताः सर्वत्र ममाज्ञां प्रवदन्तु वै । ०४७०११२ यत्र तिष्ठन्ति राजानः पृथिव्यां तान्सुशीघ्रगाः ॥ ४७.११। ०४७०१२१ हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः । ०४७०१२२ गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात् ॥ ४७.१२। ०४७०१३० ब्रह्मोवाच ०४७०१३१ एवं दूताः समाज्ञाता राज्ञा तेन महात्मना । ०४७०१३२ गत्वा तदा नृपानूचुर्वचनं तस्य भूपतेः ॥ ४७.१३। ०४७०१४१ श्रुत्वा तु ते तथा सर्वे दूतानां वचनं नृपाः । ०४७०१४२ आजग्मुस्त्वरिताः सर्वे स्वसैन्यैः परिवारिताः ॥ ४७.१४। ०४७०१५१ ये नृपाः सर्वदिग्भागे ये च दक्षिणतः स्थिताः । ०४७०१५२ पश्चिमायां स्थिता ये च उत्तरापथसंस्थिताः ॥ ४७.१५। ०४७०१६१ प्रत्यन्तवासिनो ये ऽपि ये च सन्निधिवासिनः । ०४७०१६२ पार्वतीयाश्च ये केचित्तथा द्वीपनिवासिनः ॥ ४७.१६। ०४७०१७१ रथैर्नागैः पदातैश्च वाजिभिर्धनविस्तरैः । ०४७०१७२ सम्प्राप्ता बहुशो विप्राः श्रुत्वेन्द्रद्युम्नशासनम् ॥ ४७.१७। ०४७०१८१ तानागतान्नृपान्दृष्ट्वा सामात्यान्सपुरोहितान् । ०४७०१८२ प्रोवाच राजा हृष्टात्मा कार्यमुद्दिश्य सादरम् ॥ ४७.१८। ०४७०१९० राजोवाच ०४७०१९१ श‍ृणुध्वं नृपशार्दूला यथा किञ्चिद्ब्रवीम्यहम् । ०४७०१९२ अस्मिन्क्षेत्रवरे पुण्ये भुक्तिमुक्तिप्रदे शिवे ॥ ४७.१९। ०४७०२०१ हयमेधं महायज्ञं प्रासादं चैव वैष्णवम् । ०४७०२०२ कथं शक्नोम्यहं कर्तुमिति चिन्ताकुलं मनः ॥ ४७.२०। ०४७०२११ भवद्भिः सुसहायैस्तु सर्वमेतत्करोम्यहम् । ०४७०२१२ यदि यूयं सहाया मे भवध्वं नृपसत्तमाः ॥ ४७.२१। ०४७०२२० ब्रह्मोवाच ०४७०२२१ इत्येवं वदमानस्य राजराजस्य धीमतः । ०४७०२२२ सर्वे प्रमुदिता हृष्टा भूपास्ते तस्य शासनात् ॥ ४७.२२। ०४७०२३१ ववृषुर्धनरत्नैश्च सुवर्णमणिमौक्तिकैः । ०४७०२३२ कम्बलाजिनरत्नैश्च राङ्कवास्तरणैः शुभैः ॥ ४७.२३। ०४७०२४१ वज्रवैदूर्यमाणिक्यैः पद्मरागेन्द्रनीलकैः । ०४७०२४२ गजैरश्वैर्धनैश्चान्यै रथैश्चैव करेणुभिः ॥ ४७.२४। ०४७०२५१ असङ्ख्येयैर्बहुविधैर्द्रव्यैरुच्चावचैस्तथा । ०४७०२५२ शालिव्रीहियवैश्चैव माषमुद्गतिलैस्तथा ॥ ४७.२५। ०४७०२६१ सिद्धार्थचणकैश्चैव गोधूमैर्मसुरादिभिः । ०४७०२६२ श्यामाकैर्मधुकैश्चैव नीवारैः सकुलत्थकैः ॥ ४७.२६। ०४७०२७१ अन्यैश्च विविधैर्धान्यैर्ग्राम्यारण्यैः सहस्रशः । ०४७०२७२ बहुधान्यसहस्राणां तण्डुलानां च राशिभिः ॥ ४७.२७। ०४७०२८१ गव्यस्य हविषः कुम्भैः शतशो ऽथ सहस्रशः । ०४७०२८२ तथान्यैर्विविधैर्द्रव्यैर्भक्ष्यभोज्यानुलेपनैः ॥ ४७.२८। ०४७०२९१ राजानः पूरयामासुर्यत्किञ्चिद्द्रव्यसम्भवैः । ०४७०२९२ तान्दृष्ट्वा यज्ञसम्भारान्सर्वसम्पत्समन्वितान् ॥ ४७.२९। ०४७०३०१ यज्ञकर्मविदो विप्रान्वेदवेदाङ्गपारगान् । ०४७०३०२ शास्त्रेषु निपुणान्दक्षान्कुशलान्सर्वकर्मसु ॥ ४७.३०। ०४७०३११ ऋषींश्चैव महर्षींश्च देवर्षींश्चैव तापसान् । ०४७०३१२ ब्रह्मचारिगृहस्थांश्च वानप्रस्थान्यतींस्तथा ॥ ४७.३१। ०४७०३२१ स्नातकान्ब्राह्मणांश्चान्यानग्निहोत्रे सदा स्थितान् । ०४७०३२२ आचार्योपाध्यायवरान्स्वाध्यायतपसान्वितान् ॥ ४७.३२। ०४७०३३१ सदस्याञ्शास्त्रकुशलांस्तथान्यान्पावकान्बहून् । ०४७०३३२ दृष्ट्वा तान्नृपतिः श्रीमानुवाच स्वं पुरोहितम् ॥ ४७.३३। ०४७०३४० राजोवाच ०४७०३४१ ततः प्रयान्तु विद्वांसो ब्राह्मणा वेदपारगाः । ०४७०३४२ वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥ ४७.३४। ०४७०३५० ब्रह्मोवाच ०४७०३५१ इत्युक्तः स तथा चक्रे वचनं तस्य भूपतेः । ०४७०३५२ हृष्टः स मन्त्रिभिः सार्धं तदा राजपुरोहितः ॥ ४७.३५। ०४७०३६१ ततो ययौ पुरोधाश्च प्राज्ञः स्थपतिभिः सह । ०४७०३६२ ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मणि ॥ ४७.३६। ०४७०३७१ तं देशं धीवरग्रामं सप्रतोलिविटङ्किनम् । ०४७०३७२ कारयामास विप्रो ऽसौ यज्ञवाटं यथाविधि ॥ ४७.३७। ०४७०३८१ प्रासादशतसम्बाधं मणिप्रवरशोभितम् । ०४७०३८२ इन्द्रसद्मनिभं रम्यं हेमरत्नविभूषितम् ॥ ४७.३८। ०४७०३९१ स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च । ०४७०३९२ यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥ ४७.३९। ०४७०४०१ अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् । ०४७०४०२ कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥ ४७.४०। ०४७०४११ ब्राह्मणानां च वैश्यानां नानादेशसमीयुषाम् । ०४७०४१२ कारयामास विधिवच्छालास्तत्राप्यनेकशः ॥ ४७.४१। ०४७०४२१ प्रियार्थं तस्य नृपतेराययुर्नृपसत्तमाः । ०४७०४२२ रत्नान्यनेकान्यादाय स्त्रियश्चाययुरुत्सवे ॥ ४७.४२। ०४७०४३१ तेषां निर्विशतां स्वेषु शिबिरेषु महात्मनाम् । ०४७०४३२ नदतः सागरस्येव दिविस्पृगभवद्ध्वनिः ॥ ४७.४३। ०४७०४४१ तेषामभ्यागतानां च स राजा मुनिसत्तमाः । ०४७०४४२ व्यादिदेशायतनानि शय्याश्चाप्युपचारतः ॥ ४७.४४। ०४७०४५१ भोजनानि विचित्राणि शालीक्षुयवगोरसैः । ०४७०४५२ उपेत्य नृपतिश्रेष्ठो व्यादिदेश स्वयं तदा ॥ ४७.४५। ०४७०४६१ तथा तस्मिन्महायज्ञे बहवो ब्रह्मवादिनः । ०४७०४६२ ये च द्विजातिप्रवरास्तत्रासन्द्विजसत्तमाः ॥ ४७.४६। ०४७०४७१ समाजग्मुः सशिष्यास्तान्प्रतिजग्राह पार्थिवः । ०४७०४७२ सर्वांश्च ताननुययौ यावदावसथानिति ॥ ४७.४७। ०४७०४८१ स्वयमेव महातेजा दम्भं त्यक्त्वा नृपोत्तमः । ०४७०४८२ ततः कृत्वा स्वशिल्पं च शिल्पिनो ऽन्ये च ये तदा ॥ ४७.४८। ०४७०४९१ कृत्स्नं यज्ञविधिं राज्ञे तदा तस्मै न्यवेदयन् । ०४७०४९२ ततः श्रुत्वा नृपश्रेष्ठः कृतं सर्वमतन्द्रितः । ०४७०४९३ हृष्टरोमाभवद्राजा सह मन्त्रिभिरच्युतः ॥ ४७.४९। ०४७०५०० ब्रह्मोवाच ०४७०५०१ तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिभिः । ०४७०५०२ हेतुवादान्बहूनाहुः परस्परजिगीषवः ॥ ४७.५०। ०४७०५११ देवेन्द्रस्येव विहितं राजसिंहेन भो द्विजाः । ०४७०५१२ ददृशुस्तोरणान्यत्र शातकुम्भमयानि च ॥ ४७.५१। ०४७०५२१ शय्यासनविकारांश्च सुबहून्रत्नसञ्चयान् । ०४७०५२२ घटपात्रीकटाहानि कलशान्वर्धमानकान् ॥ ४७.५२। ०४७०५३१ नहि कश्चिदसौवर्णमपश्यद्वसुधाधिपः । ०४७०५३२ यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान् ॥ ४७.५३। ०४७०५४१ उपक्षिप्तान्यथाकालं विधिवद्भूरिवर्चसः । ०४७०५४२ स्थलजा जलजा ये च पशवः केचन द्विजाः ॥ ४७.५४। ०४७०५५१ सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः । ०४७०५५२ गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियो ऽपि च ॥ ४७.५५। ०४७०५६१ औदकानि च सत्त्वानि श्वापदानि वयांसि च । ०४७०५६२ जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च ॥ ४७.५६। ०४७०५७१ पर्वतान्युपधान्यानि भूतानि ददृशुश्च ते । ०४७०५७२ एवं प्रमुदितं सर्वं पशुतो धनधान्यतः ॥ ४७.५७। ०४७०५८१ यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं गताः । ०४७०५८२ ब्राह्मणानां विशां चैव बहुमिष्टान्नमृद्धिमत् ॥ ४७.५८। ०४७०५९१ पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् । ०४७०५९२ दुन्दुभिर्मेघनिर्घोषान्मुहुर्मुहुरथाकरोत् ॥ ४७.५९। ०४७०६०१ विननादासकृच्चापि दिवसे दिवसे गते । ०४७०६०२ एवं स ववृधे यज्ञस्तस्य राज्ञस्तु धीमतः ॥ ४७.६०। ०४७०६११ अन्नस्य सुबहून्विप्रा उत्सर्गान्निर्गतोपमान् । ०४७०६१२ दधिकुल्याश्च ददृशुः पयसश्च ह्रदांस्तथा ॥ ४७.६१। ०४७०६२१ जम्बूद्वीपो हि सकलो नानाजनपदैर्युतः । ०४७०६२२ द्विजाश्च तत्र दृश्यन्ते राज्ञस्तस्य महामखे ॥ ४७.६२। ०४७०६३१ तत्र यानि सहस्राणि पुरुषाणां ततस्ततः । ०४७०६३२ गृहीत्वा भाजनं जग्मुर्बहूनि द्विजसत्तमाः ॥ ४७.६३। ०४७०६४१ श्राविणश्चापि ते सर्वे सुमृष्टमणिकुण्डलाः । ०४७०६४२ पर्यवेषयन्द्विजातीञ्शतशो ऽथ सहस्रशः ॥ ४७.६४। ०४७०६५१ विविधान्यनुपानानि पुरुषा ये ऽनुयायिनः । ०४७०६५२ ते वै नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः सह ॥ ४७.६५। ०४७०६६१ समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् । ०४७०६६२ पूजां चक्रे तदा तेषां विधिवद्भूरिदक्षिणः ॥ ४७.६६। ०४७०६७१ दिग्देशादागतान्राज्ञो महासङ्ग्रामशालिनः । ०४७०६७२ नटनर्तककादींश्च गीतस्तुतिविशारदान् ॥ ४७.६७। ०४७०६८१ पत्न्यो मनोरमास्तस्य पीनोन्नतपयोधराः । ०४७०६८२ इन्दीवरपलाशाक्ष्यः शरच्चन्द्रनिभाननाः ॥ ४७.६८। ०४७०६९१ कुलशीलगुणोपेताः सहस्रैकं शताधिकम् । ०४७०६९२ एवं तद्भूपपरम-पत्नीगणसमन्वितम् ॥ ४७.६९। ०४७०७०१ रत्नमालाकुलं दिव्यं पताकाध्वजसेवितम् । ०४७०७०२ रत्नहारयुतं रम्यं चन्द्रकान्तिसमप्रभम् ॥ ४७.७०। ०४७०७११ करिणः पर्वताकारान्मदसिक्तान्महाबलान् । ०४७०७१२ शतशः कोटिसङ्घातैर्दन्तिभिर्दन्तभूषणैः ॥ ४७.७१। ०४७०७२१ वातवेगजवैरश्वैः सिन्धुजातैः सुशोभनैः । ०४७०७२२ श्वेताश्वैः श्यामकर्णैश्च कोट्यनेकैर्जवान्वितैः ॥ ४७.७२। ०४७०७३१ सन्नद्धबद्धकक्षैश्च नानाप्रहरणोद्यतैः । ०४७०७३२ असङ्ख्येयैः पदातैश्च देवपुत्रोपमैस्तथा ॥ ४७.७३। ०४७०७४१ इत्येवं ददृशे राजा यज्ञसम्भारविस्तरम् । ०४७०७४२ मुदं लेभे तदा राजा संहृष्टो वाक्यमब्रवीत् ॥ ४७.७४। ०४७०७५० राजोवाच ०४७०७५१ आनयध्वं हयश्रेष्ठं सर्वलक्षणलक्षितम् । ०४७०७५२ चारयध्वं पृथिव्यां वै राजपुत्राः सुसंयताः ॥ ४७.७५। ०४७०७६१ विद्वद्भिर्धर्मविद्भिश्च अत्र होमो विधीयताम् । ०४७०७६२ कृष्णच्छागं च महिषं कृष्णसारमृगं द्विजान् ॥ ४७.७६। ०४७०७७१ अनड्वाहं च गाश्चैव सर्वांश्च पशुपालकान् । ०४७०७७२ इष्टयश्च प्रवर्तन्तां प्रासादं वैष्णवं ततः ॥ ४७.७७। ०४७०७८१ सर्वमेतच्च विप्रेभ्यो दीयतां मनसेप्सितम् । ०४७०७८२ स्त्रियश्च रत्नकोट्यश्च ग्रामाश्च नगराणि च ॥ ४७.७८। ०४७०७९१ सम्यक्समृद्धभूम्यश्च विषयाश्चैवमर्थिनाम् । ०४७०७९२ अन्यानि द्रव्यजातानि मनोज्ञानि बहूनि च ॥ ४७.७९। ०४७०८०१ सर्वेषां याचमानानां नास्ति ह्येतन्न भाषयेत् । ०४७०८०२ तावत्प्रवर्ततां यज्ञो यावद्देवः पुरा त्विह । ०४७०८०३ प्रत्यक्षं मम चाभ्येति यज्ञस्यास्य समीपतः ॥ ४७.८०। ०४७०८१० ब्रह्मोवाच ०४७०८११ एवमुक्त्वा तदा विप्रा राजसिंहो महाभुजः । ०४७०८१२ ददौ सुवर्णसङ्घातं कोटीनां चैव भूषणम् ॥ ४७.८१। ०४७०८२१ करेणुशतसाहस्रं वाजिनो नियुतानि च । ०४७०८२२ अर्बुदं चैव वृषभं स्वर्णश‍ृङ्गीश्च धेनुकाः ॥ ४७.८२। ०४७०८३१ सुरूपाः सुरभीश्चैव कांस्यदोहाः पयस्विनीः । ०४७०८३२ प्रायच्छत्स तु विप्रेभ्यो वेदविद्भ्यो मुदा युतः ॥ ४७.८३। ०४७०८४१ वासांसि च महार्हाणि राङ्कवास्तरणानि च । ०४७०८४२ सुशुक्लानि च शुभ्राणि प्रवालमणिमुत्तमम् ॥ ४७.८४। ०४७०८५१ अददात्स महायज्ञे रत्नानि विविधानि च ॥ ४७.८५। ०४७०८६१ वज्रवैदूर्यमाणिक्य-मुक्तिकाद्यानि यानि च । ०४७०८६२ अलङ्कारवतीः शुभ्राः कन्या राजीवलोचनाः ॥ ४७.८६। ०४७०८७१ शतानि पञ्च विप्रेभ्यो राजा हृष्टः प्रदत्तवान् । ०४७०८७२ स्त्रियः पीनपयोभाराः कञ्चुकैः स्वस्तनावृताः ॥ ४७.८७। ०४७०८८१ मध्यहीनाश्च सुश्रोण्यः पद्मपत्त्रायतेक्षणाः । ०४७०८८२ हावभावान्वितग्रीवा बह्व्यो वलयभूषिताः ॥ ४७.८८। ०४७०८९१ पादनूपुरसंयुक्ताः पट्टदुकूलवाससः । ०४७०८९२ एकैकशो ऽददात्तस्मिन्काम्याश्च कामिनीर्बहूः ॥ ४७.८९। ०४७०९०१ अर्थिभ्यो ब्राह्मणादिभ्यो हयमेधे द्विजोत्तमाः । ०४७०९०२ भक्ष्यं भोज्यं च सम्पूर्णं नानासम्भारसंयुतम् ॥ ४७.९०। ०४७०९११ खण्डकाद्यान्यनेकानि स्विन्नपक्वांश्च पिष्टकान् । ०४७०९१२ अन्नान्यन्यानि मेध्यांश्च घृतपूरांश्च खाण्डवान् ॥ ४७.९१। ०४७०९२१ मधुरांस्तर्जितान्पूपानन्नं मृष्टं सुपाकिकम् । ०४७०९२२ प्रीत्यर्थं सर्वसत्त्वानां दीयते ऽन्नं पुनः पुनः ॥ ४७.९२। ०४७०९३१ दत्तस्य दीयमानस्य धनस्यान्तो न विद्यते । ०४७०९३२ एवं दृष्ट्वा महायज्ञं देवदैत्याः सवारणाः ॥ ४७.९३। ०४७०९४१ गन्धर्वाप्सरसः सिद्धा ऋषयश्च प्रजेश्वराः । ०४७०९४२ विस्मयं परमं याता दृष्ट्वा क्रतुवरं शुभम् ॥ ४७.९४। ०४७०९५१ पुरोधा मन्त्रिणो राजा हृष्टास्तत्रैव सर्वशः । ०४७०९५२ न तत्र मलिनः कश्चिन्न दीनो न क्षुधान्वितः ॥ ४७.९५। ०४७०९६१ न वोपसर्गो न ग्लानिर्नाधयो व्याधयस्तथा । ०४७०९६२ नाकालमरणं तत्र न दंशो न ग्रहा विषम् ॥ ४७.९६। ०४७०९७१ हृष्टपुष्टजनाः सर्वे तस्मिन्राज्ञो महोत्सवे । ०४७०९७२ ये च तत्र तपःसिद्धा मुनयश्चिरजीविनः ॥ ४७.९७। ०४७०९८१ न जातं तादृशं यज्ञं धनधान्यसमन्वितम् । ०४७०९८२ एवं स राजा विधिवद्वाजिमेधं द्विजोत्तमाः । ०४७०९८३ क्रतुं समापयामास प्रासादं वैष्णवं तथा ॥ ४७.९८। ०४८००१० मुनय ऊचुः ०४८००११ ब्रूहि नो देवदेवेश यत्पृच्छामः पुरातनम् । ०४८००१२ यथा ताः प्रतिमाः पूर्वमिन्द्रद्युम्नेन निर्मिताः ॥ ४८.१। ०४८००२१ केन चैव प्रकारेण तुष्टस्तस्मै स माधवः । ०४८००२२ तत्सर्वं वद चास्माकं परं कौतूहलं हि नः ॥ ४८.२। ०४८००३० ब्रह्मोवाच ०४८००३१ श‍ृणुध्वं मुनिशार्दूलाः पुराणं वेदसम्मितम् । ०४८००३२ कथयामि पुरा वृत्तं प्रतिमानां च सम्भवम् ॥ ४८.३। ०४८००४१ प्रवृत्ते च महायज्ञे प्रासादे चैव निर्मिते । ०४८००४२ चिन्ता तस्य बभूवाथ प्रतिमार्थमहर्निशम् ॥ ४८.४। ०४८००५१ न वेद्मि केन देवेशं सर्वेशं लोकपावनम् । ०४८००५२ सर्गस्थित्यन्तकर्तारं पश्यामि पुरुषोत्तमम् ॥ ४८.५। ०४८००६१ चिन्ताविष्टस्त्वभूद्राजा शेते रात्रौ दिवापि न । ०४८००६२ न भुङ्क्ते विविधान्भोगान्न च स्नानं प्रसाधनम् ॥ ४८.६। ०४८००७१ नैव वाद्येन गन्धेन गायनैर्वर्णकैरपि । ०४८००७२ न गजैर्मदयुक्तैश्च न चानेकैर्हयान्वितैः ॥ ४८.७। ०४८००८१ नेन्द्रनीलैर्महानीलैः पद्मरागमयैर्न च । ०४८००८२ सुवर्णरजताद्यैश्च वज्रस्फटिकसंयुतैः ॥ ४८.८। ०४८००९१ बहुरागार्थकामैर्वा न वन्यैरन्तरिक्षगैः । ०४८००९२ बभूव तस्य नृपतेर्मनसस्तुष्टिवर्धनम् ॥ ४८.९। ०४८०१०१ शैलमृद्दारुजातेषु प्रशस्तं किं महीतले । ०४८०१०२ विष्णुप्रतिमायोग्यं च सर्वलक्षणलक्षितम् ॥ ४८.१०। ०४८०१११ एतैरेव त्रयाणां तु दयितं स्यात्सुरार्चितम् । ०४८०११२ स्थापिते प्रीतिमभ्येति इति चिन्तापरो ऽभवत् ॥ ४८.११। ०४८०१२१ पञ्चरात्रविधानेन सम्पूज्य पुरुषोत्तमम् । ०४८०१२२ चिन्ताविष्टो महीपालः संस्तोतुमुपचक्रमे ॥ ४८.१२। ०४९००११ वासुदेव नमस्ते ऽस्तु नमस्ते मोक्षकारण । ०४९००१२ त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ॥ ४९.१। ०४९००२१ निर्मलाम्बरसङ्काश नमस्ते पुरुषोत्तम । ०४९००२२ सङ्कर्षण नमस्ते ऽस्तु त्राहि मां धरणीधर ॥ ४९.२। ०४९००३१ नमस्ते हेमगर्भाभ नमस्ते मकरध्वज । ०४९००३२ रतिकान्त नमस्ते ऽस्तु त्राहि मां संवरान्तक ॥ ४९.३। ०४९००४१ नमस्ते ऽञ्जनसङ्काश नमस्ते भक्तवत्सल । ०४९००४२ अनिरुद्ध नमस्ते ऽस्तु त्राहि मां वरदो भव ॥ ४९.४। ०४९००५१ नमस्ते विबुधावास नमस्ते विबुधप्रिय । ०४९००५२ नारायण नमस्ते ऽस्तु त्राहि मां शरणागतम् ॥ ४९.५। ०४९००६१ नमस्ते बलिनां श्रेष्ठ नमस्ते लाङ्गलायुध । ०४९००६२ चतुर्मुख जगद्धाम त्राहि मां प्रपितामह ॥ ४९.६। ०४९००७१ नमस्ते नीलमेघाभ नमस्ते त्रिदशार्चित । ०४९००७२ त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे ॥ ४९.७। ०४९००८१ प्रलयानलसङ्काश नमस्ते दितिजान्तक । ०४९००८२ नरसिंह महावीर्य त्राहि मां दीप्तलोचन ॥ ४९.८। ०४९००९१ यथा रसातलादुर्वी त्वया दंष्ट्रोद्धृता पुरा । ०४९००९२ तथा महावराहस्त्वं त्राहि मां दुःखसागरात् ॥ ४९.९। ०४९०१०१ तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया । ०४९०१०२ तवेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः ॥ ४९.१०। ०४९०१११ अङ्गानि तव देवेश गरुत्माद्यास्तथा प्रभो । ०४९०११२ दिक्पालाः सायुधाश्चैव केशवाद्यास्तथाच्युत ॥ ४९.११। ०४९०१२१ ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः । ०४९०१२२ ते ऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन ॥ ४९.१२। ०४९०१३१ मयार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः । ०४९०१३२ प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ॥ ४९.१३। ०४९०१४१ भेदास्ते कीर्तिता ये तु हरे सङ्कर्षणादयः । ०४९०१४२ तव पूजार्थसम्भूतास्ततस्त्वयि समाश्रिताः ॥ ४९.१४। ०४९०१५१ न भेदस्तव देवेश विद्यते परमार्थतः । ०४९०१५२ विविधं तव यद्रूपमुक्तं तदुपचारतः ॥ ४९.१५। ०४९०१६१ अद्वैतं त्वां कथं द्वैतं वक्तुं शक्नोति मानवः । ०४९०१६२ एकस्त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः ॥ ४९.१६। ०४९०१७१ परमं तव यद्रूपं भावाभावविवर्जितम् । ०४९०१७२ निर्लेपं निर्गुणं श्रेष्ठं कूटस्थमचलं ध्रुवम् ॥ ४९.१७। ०४९०१८१ सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम् । ०४९०१८२ तद्देवाश्च न जानन्ति कथं जानाम्यहं प्रभो ॥ ४९.१८। ०४९०१९१ अपरं तव यद्रूपं पीतवस्त्रं चतुर्भुजम् । ०४९०१९२ शङ्खचक्रगदापाणि-मुकुटाङ्गदधारिणम् ॥ ४९.१९। ०४९०२०१ श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् । ०४९०२०२ तदर्चयन्ति विबुधा ये चान्ये तव संश्रयाः ॥ ४९.२०। ०४९०२११ देवदेव सुरश्रेष्ठ भक्तानामभयप्रद । ०४९०२१२ त्राहि मां पद्मपत्त्राक्ष मग्नं विषयसागरे ॥ ४९.२१। ०४९०२२१ नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे । ०४९०२२२ त्वामृते कमलाकान्त प्रसीद मधुसूदन ॥ ४९.२२। ०४९०२३१ जराव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः । ०४९०२३२ हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः ॥ ४९.२३। ०४९०२४१ पतितो ऽहं महारौद्रे घोरे संसारसागरे । ०४९०२४२ विषमोदकदुष्पारे रागद्वेषझषाकुले ॥ ४९.२४। ०४९०२५१ इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसङ्कुले । ०४९०२५२ निराश्रये निरालम्बे निःसारे ऽत्यन्तचञ्चले ॥ ४९.२५। ०४९०२६१ मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो । ०४९०२६२ नानाजातिसहस्रेषु जायमानः पुनः पुनः ॥ ४९.२६। ०४९०२७१ मया जन्मान्यनेकानि सहस्राण्ययुतानि च । ०४९०२७२ विविधान्यनुभूतानि संसारे ऽस्मिञ्जनार्दन ॥ ४९.२७। ०४९०२८१ वेदाः साङ्गा मयाधीताः शास्त्राणि विविधानि च । ०४९०२८२ इतिहासपुराणानि तथा शिल्पान्यनेकशः ॥ ४९.२८। ०४९०२९१ असन्तोषाश्च सन्तोषाः सञ्चयापचया व्ययाः । ०४९०२९२ मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः ॥ ४९.२९। ०४९०३०१ भार्यारिमित्रबन्धूनां वियोगाः सङ्गमास्तथा । ०४९०३०२ पितरो विविधा दृष्टा मातरश्च तथा मया ॥ ४९.३०। ०४९०३११ दुःखानि चानुभूतानि यानि सौख्यान्यनेकशः । ०४९०३१२ प्राप्ताश्च बान्धवाः पुत्रा भ्रातरो ज्ञातयस्तथा ॥ ४९.३१। ०४९०३२१ मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छले । ०४९०३२२ गर्भवासे महादुःखमनुभूतं तथा प्रभो ॥ ४९.३२। ०४९०३३१ दुःखानि यान्यनेकानि बाल्ययौवनगोचरे । ०४९०३३२ वार्धके च हृषीकेश तानि प्राप्तानि वै मया ॥ ४९.३३। ०४९०३४१ मरणे यानि दुःखानि यममार्गे यमालये । ०४९०३४२ मया तान्यनुभूतानि नरके यातनास्तथा ॥ ४९.३४। ०४९०३५१ कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् । ०४९०३५२ महिषोष्ट्रगवां चैव तथान्येषां वनौकसाम् ॥ ४९.३५। ०४९०३६१ द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु । ०४९०३६२ धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम् ॥ ४९.३६। ०४९०३७१ नृपाणां नृपभृत्यानां तथान्येषां च देहिनाम् । ०४९०३७२ गृहेषु तेषामुत्पन्नो देव चाहं पुनः पुनः ॥ ४९.३७। ०४९०३८१ गतो ऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् । ०४९०३८२ दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः ॥ ४९.३८। ०४९०३९१ हतो मया हताश्चान्ये घातितो घातितास्तथा । ०४९०३९२ दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशः ॥ ४९.३९। ०४९०४०१ पितृमातृसुहृद्भ्रातृ-कलत्राणां कृतेन च । ०४९०४०२ धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम् ॥ ४९.४०। ०४९०४११ उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन । ०४९०४१२ देवतिर्यङ्मनुष्येषु स्थावरेषु चरेषु च ॥ ४९.४१। ०४९०४२१ न विद्यते तथा स्थानं यत्राहं न गतः प्रभो । ०४९०४२२ कदा मे नरके वासः कदा स्वर्गे जगत्पते ॥ ४९.४२। ०४९०४३१ कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च । ०४९०४३२ जलयन्त्रे यथा चक्रे घटी रज्जुनिबन्धना ॥ ४९.४३। ०४९०४४१ याति चोर्ध्वमधश्चैव कदा मध्ये च तिष्ठति । ०४९०४४२ तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमावृतः ॥ ४९.४४। ०४९०४५१ अधश्चोर्ध्वं तथा मध्ये भ्रमन्गच्छामि योगतः । ०४९०४५२ एवं संसारचक्रे ऽस्मिन्भैरवे रोमहर्षणे ॥ ४९.४५। ०४९०४६१ भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् । ०४९०४६२ न जाने किं करोम्यद्य हरे व्याकुलितेन्द्रियः ॥ ४९.४६। ०४९०४७१ शोकतृष्णाभिभूतो ऽहं कान्दिशीको विचेतनः । ०४९०४७२ इदानीं त्वामहं देव विह्वलः शरणं गतः ॥ ४९.४७। ०४९०४८१ त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे । ०४९०४८२ कृपां कुरु जगन्नाथ भक्तं मां यदि मन्यसे ॥ ४९.४८। ०४९०४९१ त्वदृते नास्ति मे बन्धुर्यो ऽसौ चिन्तां करिष्यति । ०४९०४९२ देव त्वां नाथमासाद्य न भयं मे ऽस्ति कुत्रचित् ॥ ४९.४९। ०४९०५०१ जीविते मरणे चैव योगक्षेमे ऽथवा प्रभो । ०४९०५०२ ये तु त्वां विधिवद्देव नार्चयन्ति नराधमाः ॥ ४९.५०। ०४९०५११ सुगतिस्तु कथं तेषां भवेत्संसारबन्धनात् । ०४९०५१२ किं तेषां कुलशीलेन विद्यया जीवितेन च ॥ ४९.५१। ०४९०५२१ येषां न जायते भक्तिर्जगद्धातरि केशवे । ०४९०५२२ प्रकृतिं त्वासुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः ॥ ४९.५२। ०४९०५३१ पतन्ति नरके घोरे जायमानाः पुनः पुनः । ०४९०५३२ न तेषां निष्कृतिस्तस्माद्विद्यते नरकार्णवात् ॥ ४९.५३। ०४९०५४१ ये दूषयन्ति दुर्वृत्तास्त्वां देव पुरुषाधमाः । ०४९०५४२ यत्र यत्र भवेज्जन्म मम कर्मनिबन्धनात् ॥ ४९.५४। ०४९०५५१ तत्र तत्र हरे भक्तिस्त्वयि चास्तु दृढा सदा । ०४९०५५२ आराध्य त्वां सुरा दैत्या नराश्चान्ये ऽपि संयताः ॥ ४९.५५। ०४९०५६१ अवापुः परमां सिद्धिं कस्त्वां देव न पूजयेत् । ०४९०५६२ न शक्नुवन्ति ब्रह्माद्याः स्तोतुं त्वां त्रिदशा हरे ॥ ४९.५६। ०४९०५७१ कथं मानुषबुद्ध्याहं स्तौमि त्वां प्रकृतेः परम् । ०४९०५७२ तथा चाज्ञानभावेन संस्तुतो ऽसि मया प्रभो ॥ ४९.५७। ०४९०५८१ तत्क्षमस्वापराधं मे यदि ते ऽस्ति दया मयि । ०४९०५८२ कृतापराधे ऽपि हरे क्षमां कुर्वन्ति साधवः ॥ ४९.५८। ०४९०५९१ तस्मात्प्रसीद देवेश भक्तस्नेहं समाश्रितः । ०४९०५९२ स्तुतो ऽसि यन्मया देव भक्तिभावेन चेतसा । ०४९०५९३ साङ्गं भवतु तत्सर्वं वासुदेव नमो ऽस्तु ते ॥ ४९.५९। ०४९०६०० ब्रह्मोवाच ०४९०६०१ इत्थं स्तुतस्तदा तेन प्रसन्नो गरुडध्वजः । ०४९०६०२ ददौ तस्मै मुनिश्रेष्ठाः सकलं मनसेप्सितम् ॥ ४९.६०। ०४९०६११ यः सम्पूज्य जगन्नाथं प्रत्यहं स्तौति मानवः । ०४९०६१२ स्तोत्रेणानेन मतिमान्स मोक्षं लभते ध्रुवम् ॥ ४९.६१। ०४९०६२१ त्रिसन्ध्यं यो जपेद्विद्वानिदं स्तोत्रवरं शुचिः । ०४९०६२२ धर्मं चार्थं च कामं च मोक्षं च लभते नरः ॥ ४९.६२। ०४९०६३१ यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः । ०४९०६३२ स लोकं शाश्वतं विष्णोर्याति निर्धूतकल्मषः ॥ ४९.६३। ०४९०६४१ धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम् । ०४९०६४२ गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्यचित् ॥ ४९.६४। ०४९०६५१ न नास्तिकाय मूर्खाय न कृतघ्नाय मानिने । ०४९०६५२ न दुष्टमतये दद्यान्नाभक्ताय कदाचन ॥ ४९.६५। ०४९०६६१ दातव्यं भक्तियुक्ताय गुणशीलान्विताय च । ०४९०६६२ विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशालिने ॥ ४९.६६। ०४९०६७१ इदं समस्ताघविनाशहेतुः । ०४९०६७२ कारुण्यसञ्ज्ञं सुखमोक्षदं च । ०४९०६७३ अशेषवाञ्छाफलदं वरिष्ठम् । ०४९०६७४ स्तोत्रं मयोक्तं पुरुषोत्तमस्य ॥ ४९.६७। ०४९०६८१ ये तं सुसूक्ष्मं विमला मुरारिम् । ०४९०६८२ ध्यायन्ति नित्यं पुरुषं पुराणम् । ०४९०६८३ ते मुक्तिभाजः प्रविशन्ति विष्णुम् । ०४९०६८४ मन्त्रैर्यथाज्यं हुतमध्वराग्नौ ॥ ४९.६८। ०४९०६९१ एकः स देवो भवदुःखहन्ता । ०४९०६९२ परः परेषां न ततो ऽस्ति चान्यत् । ०४९०६९३ द्रष्टा स पाता स तु नाशकर्ता । ०४९०६९४ विष्णुः समस्ताखिलसारभूतः ॥ ४९.६९। ०४९०७०१ किं विद्यया किं स्वगुणैश्च तेषाम् । ०४९०७०२ यज्ञैश्च दानैश्च तपोभिरुग्रैः । ०४९०७०३ येषां न भक्तिर्भवतीह कृष्णे । ०४९०७०४ जगद्गुरौ मोक्षसुखप्रदे च ॥ ४९.७०। ०४९०७११ लोके स धन्यः स शुचिः स विद्वान् । ०४९०७१२ मखैस्तपोभिः स गुणैर्वरिष्ठः । ०४९०७१३ ज्ञाता स दाता स तु सत्यवक्ता । ०४९०७१४ यस्यास्ति भक्तिः पुरुषोत्तमाख्ये ॥ ४९.७१। ०५०००१० ब्रह्मोवाच ०५०००११ स्तुत्वैवं मुनिशार्दूलाः प्रणम्य च सनातनम् । ०५०००१२ वासुदेवं जगन्नाथं सर्वकामफलप्रदम् ॥ ५०.१। ०५०००२१ चिन्ताविष्टो महीपालः कुशानास्तीर्य भूतले । ०५०००२२ वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले ॥ ५०.२। ०५०००३१ कथं प्रत्यक्षमभ्येति देवदेवो जनार्दनः । ०५०००३२ मम चार्तिहरो देवस्तदासाविति चिन्तयन् ॥ ५०.३। ०५०००४१ सुप्तस्य तस्य नृपतेर्वासुदेवो जगद्गुरुः । ०५०००४२ आत्मानं दर्शयामास शङ्खचक्रगदाभृतम् ॥ ५०.४। ०५०००५१ स ददर्श तु सप्रेम देवदेवं जगद्गुरुम् । ०५०००५२ शङ्खचक्रधरं देवं गदाचक्रोग्रपाणिनम् ॥ ५०.५। ०५०००६१ शार्ङ्गबाणधरं देवं ज्वलत्तेजोतिमण्डलम् । ०५०००६२ युगान्तादित्यवर्णाभं नीलवैदूर्यसन्निभम् ॥ ५०.६। ०५०००७१ सुपर्णांसे तमासीनं षोडशार्धभुजं शुभम् । ०५०००७२ स चास्मै प्राब्रवीद्धीराः साधु राजन्महामते ॥ ५०.७। ०५०००८१ क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया । ०५०००८२ तुष्टो ऽस्मि ते महीपाल वृथा किमनुशोचसि ॥ ५०.८। ०५०००९१ यदत्र प्रतिमा राजञ्जगत्पूज्या सनातनी । ०५०००९२ यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते ॥ ५०.९। ०५००१०१ गतायामद्य शर्वर्यां निर्मले भास्करोदिते । ०५००१०२ सागरस्य जलस्यान्ते नानाद्रुमविभूषिते ॥ ५०.१०। ०५००१११ जलं तथैव वेलायां दृश्यते तत्र वै महत् । ०५००११२ लवणस्योदधे राजंस्तरङ्गैः समभिप्लुतम् ॥ ५०.११। ०५००१२१ कूलान्ते हि महावृक्षः स्थितः स्थलजलेषु च । ०५००१२२ वेलाभिर्हन्यमानश्च न चासौ कम्पते द्रुमः ॥ ५०.१२। ०५००१३१ परशुमादाय हस्तेन ऊर्मेरन्तस्ततो व्रज । ०५००१३२ एकाकी विहरन्राजन्स त्वं पश्यसि पादपम् ॥ ५०.१३। ०५००१४१ ईदृक्चिह्नं समालोक्य छेदय त्वमशङ्कितः । ०५००१४२ छेद्यमानं तु तं वृक्षं प्रातरद्भुतदर्शनम् ॥ ५०.१४। ०५००१५१ दृष्ट्वा तेनैव सञ्चिन्त्य ततो भूपाल दर्शनात् । ०५००१५२ कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम् ॥ ५०.१५। ०५००१६० ब्रह्मोवाच ०५००१६१ एवमुक्त्वा महाभागो जगामादर्शनं हरिः । ०५००१६२ स चापि स्वप्नमालोक्य परं विस्मयमागतः ॥ ५०.१६। ०५००१७१ तां निशां स समुद्वीक्ष्य स्थितस्तद्गतमानसः । ०५००१७२ व्याहरन्वैष्णवान्मन्त्रान्सूक्तं चैव तदात्मकम् ॥ ५०.१७। ०५००१८१ प्रगतायां रजन्यां तु उत्थितो नान्यमानसः । ०५००१८२ स स्नात्वा सागरे सम्यग्यथावद्विधिना ततः ॥ ५०.१८। ०५००१९१ दत्त्वा दानं च विप्रेभ्यो ग्रामांश्च नगराणि च । ०५००१९२ कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः ॥ ५०.१९। ०५००२०१ न चाश्वो न पदातिश्च न गजो न च सारथिः । ०५००२०२ एकाकी स महावेलां प्रविवेश महीपतिः ॥ ५०.२०। ०५००२११ तं ददर्श महावृक्षं तेजस्वन्तं महाद्रुमम् । ०५००२१२ महातिगमहारोहं पुण्यं विपुलमेव च ॥ ५०.२१। ०५००२२१ महोत्सेधं महाकायं प्रसुप्तं च जलान्तिके । ०५००२२२ सान्द्रमाञ्जिष्ठवर्णाभं नामजातिविवर्जितम् ॥ ५०.२२। ०५००२३१ नरनाथस्तदा विप्रा द्रुमं दृष्ट्वा मुदान्वितः । ०५००२३२ परशुना शातयामास निशितेन दृढेन च ॥ ५०.२३। ०५००२४१ द्वैधीकर्तुमनास्तत्र बभूवेन्द्रसखः स च । ०५००२४२ निरीक्ष्यमाणे काष्ठे तु बभूवाद्भुतदर्शनम् ॥ ५०.२४। ०५००२५१ विश्वकर्मा च विष्णुश्च विप्ररूपधरावुभौ । ०५००२५२ आजग्मतुर्महाभागौ तदा तुल्याग्रजन्मनौ ॥ ५०.२५। ०५००२६१ ज्वलमानौ स्वतेजोभिर्दिव्यस्रगनुलेपनौ । ०५००२६२ अथ तौ तं समागम्य नृपमिन्द्रसखं तदा ॥ ५०.२६। ०५००२७१ तावूचतुर्महाराज किमत्र त्वं करिष्यसि । ०५००२७२ किमर्थं च महाबाहो शातितश्च वनस्पतिः ॥ ५०.२७। ०५००२८१ असहायो महादुर्गे निर्जने गहने वने । ०५००२८२ महासिन्धुतटे चैव कथं वै शातितो द्रुमः ॥ ५०.२८। ०५००२९० ब्रह्मोवाच ०५००२९१ तयोः श्रुत्वा वचो विप्राः स तु राजा मुदान्वितः । ०५००२९२ बभाषे वचनं ताभ्यां मृदुलं मधुरं तथा ॥ ५०.२९। ०५००३०१ दृष्ट्वा तौ ब्राह्मणौ तत्र चन्द्रसूर्याविवागतौ । ०५००३०२ नमस्कृत्य जगन्नाथाववाङ्मुखमवस्थितः ॥ ५०.३०। ०५००३१० राजोवाच ०५००३११ देवदेवमनाद्यन्तमनन्तं जगतां पतिम् । ०५००३१२ आराधयितुं प्रतिमां करोमीति मतिर्मम ॥ ५०.३१। ०५००३२१ अहं स देवदेवेन परमेण महात्मना । ०५००३२२ स्वप्नान्ते च समुद्दिष्टो भवद्भ्यां श्रावितं मया ॥ ५०.३२। ०५००३३० ब्रह्मोवाच ०५००३३१ राज्ञस्तु वचनं श्रुत्वा देवेन्द्रप्रतिमस्य च । ०५००३३२ प्रहस्य तस्मै विश्वेशस्तुष्टो वचनमब्रवीत् ॥ ५०.३३। ०५००३४० विष्णुरुवाच ०५००३४१ साधु साधु महीपाल यदेतन्मतमुत्तमम् । ०५००३४२ संसारसागरे घोरे कदलीदलसन्निभे ॥ ५०.३४। ०५००३५१ निःसारे दुःखबहुले कामक्रोधसमाकुले । ०५००३५२ इन्द्रियावर्तकलिले दुस्तरे रोमहर्षणे ॥ ५०.३५। ०५००३६१ नानाव्याधिशतावर्ते जलबुद्बुदसन्निभे । ०५००३६२ यतस्ते मतिरुत्पन्ना विष्णोराराधनाय वै ॥ ५०.३६। ०५००३७१ धन्यस्त्वं नृपशार्दूल गुणैः सर्वैरलङ्कृतः । ०५००३७२ सप्रजा पृथिवी धन्या सशैलवनकानना ॥ ५०.३७। ०५००३८१ सपुरग्रामनगरा चतुर्वर्णैरलङ्कृता । ०५००३८२ यत्र त्वं नृपशार्दूल प्रजाः पालयिता प्रभुः ॥ ५०.३८। ०५००३९१ एह्येहि सुमहाभाग द्रुमे ऽस्मिन्सुखशीतले । ०५००३९२ आवाभ्यां सह तिष्ठ त्वं कथाभिर्धर्मसंश्रितः ॥ ५०.३९। ०५००४०१ अयं मम सहायस्तु आगतः शिल्पिनां वरः । ०५००४०२ विश्वकर्मसमः साक्षान्निपुणः सर्वकर्मसु । ०५००४०३ मयोद्दिष्टां तु प्रतिमां करोत्येष तटं त्यज ॥ ५०.४०। ०५००४१० ब्रह्मोवाच ०५००४११ श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः । ०५००४१२ सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः ॥ ५०.४१। ०५००४२१ तस्थौ स नृपतिश्रेष्ठो वृक्षच्छाये सुशीतले । ०५००४२२ ततस्तस्मै स विश्वात्मा ददावाज्ञां द्विजाकृतिः ॥ ५०.४२। ०५००४३१ शिल्पिमुख्याय विप्रेन्द्राः कुरुष्व प्रतिमा इति । ०५००४३२ कृष्णरूपं परं शान्तं पद्मपत्त्रायतेक्षणम् ॥ ५०.४३। ०५००४४१ श्रीवत्सकौस्तुभधरं शङ्खचक्रगदाधरम् । ०५००४४२ गौराङ्गं क्षीरवर्णाभं द्वितीयं स्वस्तिकाङ्कितम् ॥ ५०.४४। ०५००४५१ लाङ्गलास्त्रधरं देवमनन्ताख्यं महाबलम् । ०५००४५२ देवदानवगन्धर्व-यक्षविद्याधरोरगैः ॥ ५०.४५। ०५००४६१ न विज्ञातो हि तस्यान्तस्तेनानन्त इति स्मृतः । ०५००४६२ भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनाम् ॥ ५०.४६। ०५००४७१ तृतीयां वै सुभद्रां च सर्वलक्षणलक्षिताम् ॥ ५०.४७। ०५००४८० ब्रह्मोवाच ०५००४८१ श्रुत्वैतद्वचनं तस्य विश्वकर्मा सुकर्मकृत् । ०५००४८२ तत्क्षणात्कारयामास प्रतिमाः शुभलक्षणाः ॥ ५०.४८। ०५००४९१ प्रथमं शुक्लवर्णाभं शारदेन्दुसमप्रभम् । ०५००४९२ आरक्ताक्षं महाकायं स्फटाविकटमस्तकम् ॥ ५०.४९। ०५००५०१ नीलाम्बरधरं चोग्रं बलं बलमदोद्धतम् । ०५००५०२ कुण्डलैकधरं दिव्यं गदामुशलधारिणम् ॥ ५०.५०। ०५००५११ द्वितीयं पुण्डरीकाक्षं नीलजीमूतसन्निभम् । ०५००५१२ अतसीपुष्पसङ्काशं पद्मपत्त्रायतेक्षणम् ॥ ५०.५१। ०५००५२१ पीतवाससमत्युग्रं शुभं श्रीवत्सलक्षणम् । ०५००५२२ चक्रपूर्णकरं दिव्यं सर्वपापहरं हरिम् ॥ ५०.५२। ०५००५३१ तृतीयां स्वर्णवर्णाभां पद्मपत्त्रायतेक्षणाम् । ०५००५३२ विचित्रवस्त्रसञ्छन्नां हारकेयूरभूषिताम् ॥ ५०.५३। ०५००५४१ विचित्राभरणोपेतां रत्नहारावलम्बिताम् । ०५००५४२ पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे ॥ ५०.५४। ०५००५५१ स तु राजाद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः । ०५००५५२ दिव्यवस्त्रयुगच्छन्ना नानारत्नैरलङ्कृताः ॥ ५०.५५। ०५००५६१ सर्वलक्षणसम्पन्नाः प्रतिमाः सुमनोहराः । ०५००५६२ विस्मयं परमं गत्वा इदं वचनमब्रवीत् ॥ ५०.५६। ०५००५७० इन्द्रद्युम्न उवाच ०५००५७१ किं देवौ समनुप्राप्तौ द्विजरूपधरावुभौ । ०५००५७२ उभौ चाद्भुतकर्माणौ देववृत्तावमानुषौ ॥ ५०.५७। ०५००५८१ देवौ वा मानुषौ वापि यक्षविद्याधरौ युवाम् । ०५००५८२ किं नु ब्रह्महृषीकेशौ किं वसू किमुताश्विनौ ॥ ५०.५८। ०५००५९१ न वेद्मि सत्यसद्भावौ मायारूपेण संस्थितौ । ०५००५९२ युवां गतो ऽस्मि शरणमात्मा तु मे प्रकाश्यताम् ॥ ५०.५९। ०५१००१० श्रीभगवानुवाच ०५१००११ नाहं देवो न यक्षो वा न दैत्यो न च देवराट् । ०५१००१२ न ब्रह्मा न च रुद्रो ऽहं विद्धि मां पुरुषोत्तमम् ॥ ५१.१। ०५१००२१ अर्तिहा सर्वलोकानामनन्तबलपौरुषः । ०५१००२२ आराधनीयो भूतानामन्तो यस्य न विद्यते ॥ ५१.२। ०५१००३१ पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते । ०५१००३२ यमाहुर्ज्ञानगम्येति वासुदेवेति योगिनः ॥ ५१.३। ०५१००४१ अहमेव स्वयं ब्रह्मा अहं विष्णुः शिवो ऽप्यहम् । ०५१००४२ इन्द्रो ऽहं देवराजश्च जगत्संयमनो यमः ॥ ५१.४। ०५१००५१ पृथिव्यादीनि भूतानि त्रेताग्निर्हुतभुङ्नृप । ०५१००५२ वरुणो ऽपां पतिश्चाहं धरित्री च महीधरः ॥ ५१.५। ०५१००६१ यत्किञ्चिद्वाङ्मयं लोके जगत्स्थावरजङ्गमम् । ०५१००६२ चराचरं च यद्विश्वं मदन्यन्नास्ति किञ्चन ॥ ५१.६। ०५१००७१ प्रीतो ऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत । ०५१००७२ यदिष्टं तत्प्रयच्छामि हृदि यत्ते व्यवस्थितम् ॥ ५१.७। ०५१००८१ मद्दर्शनमपुण्यानां स्वप्नान्ते ऽपि न जायते । ०५१००८२ त्वं पुनर्दृढभक्तित्वात्प्रत्यक्षं दृष्टवानसि ॥ ५१.८। ०५१००९० ब्रह्मोवाच ०५१००९१ श्रुत्वैवं वासुदेवस्य वचनं तस्य भो द्विजाः । ०५१००९२ रोमाञ्चिततनुर्भूत्वा इदं स्तोत्रं जगौ नृपः ॥ ५१.९। ०५१०१०० राजोवाच ०५१०१०१ श्रियः कान्त नमस्ते ऽस्तु श्रीपते पीतवाससे । ०५१०१०२ श्रीद श्रीश श्रीनिवास नमस्ते श्रीनिकेतन ॥ ५१.१०। ०५१०१११ आद्यं पुरुषमीशानं सर्वेशं सर्वतोमुखम् । ०५१०११२ निष्कलं परमं देवं प्रणतो ऽस्मि सनातनम् ॥ ५१.११। ०५१०१२१ शब्दातीतं गुणातीतं भावाभावविवर्जितम् । ०५१०१२२ निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम् ॥ ५१.१२। ०५१०१३१ प्रावृण्मेघप्रतीकाशं गोब्राह्मणहिते रतम् । ०५१०१३२ सर्वेषामेव गोप्तारं व्यापिनं सर्वभाविनम् ॥ ५१.१३। ०५१०१४१ शङ्खचक्रधरं देवं गदामुशलधारिणम् । ०५१०१४२ नमस्ये वरदं देवं नीलोत्पलदलच्छविम् ॥ ५१.१४। ०५१०१५१ नागपर्यङ्कशयनं क्षीरोदार्णवशायिनम् । ०५१०१५२ नमस्ये ऽहं हृषीकेशं सर्वपापहरं हरिम् ॥ ५१.१५। ०५१०१६१ पुनस्त्वां देवदेवेशं नमस्ये वरदं विभुम् । ०५१०१६२ सर्वलोकेश्वरं विष्णुं मोक्षकारणमव्ययम् ॥ ५१.१६। ०५१०१७० ब्रह्मोवाच ०५१०१७१ एवं स्तुत्वा तु तं देवं प्रणिपत्य कृताञ्जलिः । ०५१०१७२ उवाच प्रणतो भूत्वा निपत्य धरणीतले ॥ ५१.१७। ०५१०१८० राजोवाच ०५१०१८१ प्रीतो ऽसि यदि मे नाथ वृणोमि वरमुत्तमम् । ०५१०१८२ देवासुराः सगन्धर्वा यक्षरक्षोमहोरगाः ॥ ५१.१८। ०५१०१९१ सिद्धविद्याधराः साध्याः किन्नरा गुह्यकास्तथा । ०५१०१९२ ऋषयो ये महाभागा नानाशास्त्रविशारदाः ॥ ५१.१९। ०५१०२०१ परिव्राड्योगयुक्ताश्च वेदतत्त्वार्थचिन्तकाः । ०५१०२०२ मोक्षमार्गविदो ये ऽन्ये ध्यायन्ति परमं पदम् ॥ ५१.२०। ०५१०२११ निर्गुणं निर्मलं शान्तं यत्पश्यन्ति मनीषिनः । ०५१०२१२ तत्पदं गन्तुमिच्छामि त्वत्प्रसादात्सुदुर्लभम् ॥ ५१.२१। ०५१०२२० श्रीभगवानुवाच ०५१०२२१ सर्वं भवतु भद्रं ते यथेष्टं सर्वमाप्नुहि । ०५१०२२२ भविष्यति यथाकामं मत्प्रसादान्न संशयः ॥ ५१.२२। ०५१०२३१ दश वर्षसहस्राणि तथा नव शतानि च । ०५१०२३२ अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम ॥ ५१.२३। ०५१०२४१ प्रयास्यसि पदं दिव्यं दुर्लभं यत्सुरासुरैः । ०५१०२४२ पूर्णमनोरथं शान्तं गुह्यमव्यक्तमव्ययम् ॥ ५१.२४। ०५१०२५१ परात्परतरं सूक्ष्मं निर्लेपं निष्कलं ध्रुवम् । ०५१०२५२ चिन्ताशोकविनिर्मुक्तं क्रियाकारणवर्जितम् ॥ ५१.२५। ०५१०२६१ तदहं दर्शयिष्यामि ज्ञेयाख्यं परमं पदम् । ०५१०२६२ यं प्राप्य परमानन्दं प्राप्स्यसि परमां गतिम् ॥ ५१.२६। ०५१०२७१ कीर्तिश्च तव राजेन्द्र भवत्यत्र महीतले । ०५१०२७२ यावद्घना नभो यावद्यावच्चन्द्रार्कतारकम् ॥ ५१.२७। ०५१०२८१ यावत्समुद्राः सप्तैव यावन्मेर्वादिपर्वताः । ०५१०२८२ तिष्ठन्ति दिवि देवाश्च तावत्सर्वत्र चाव्यया ॥ ५१.२८। ०५१०२९१ इन्द्रद्युम्नसरो नाम तीर्थं यज्ञाङ्गसम्भवम् । ०५१०२९२ यत्र स्नात्वा सकृल्लोकः शक्रलोकमवाप्नुयात् ॥ ५१.२९। ०५१०३०१ दापयिष्यति यः पिण्डांस्तटे ऽस्मिन्सरसः शुभे । ०५१०३०२ कुलैकविंशमुद्धृत्य शक्रलोकं गमिष्यति ॥ ५१.३०। ०५१०३११ पूज्यमानो ऽप्सरोभिश्च गन्धर्वैर्गीतनिस्वनैः । ०५१०३१२ विमानेन वसेत्तत्र यावदिन्द्राश्चतुर्दश ॥ ५१.३१। ०५१०३२१ सरसो दक्षिणे भागे नैरृत्यां तु समाश्रिते । ०५१०३२२ न्यग्रोधस्तिष्ठते तत्र तत्समीपे तु मण्डपः ॥ ५१.३२। ०५१०३३१ केतकीवनसञ्छन्नो नानापादपसङ्कुलः । ०५१०३३२ नारिकेलैरसङ्ख्येयैश्चम्पकैर्बकुलावृतैः ॥ ५१.३३। ०५१०३४१ अशोकैः कर्णिकारैश्च पुन्नागैर्नागकेसरैः । ०५१०३४२ पाटलाम्रातसरलैश्चन्दनैर्देवदारुभिः ॥ ५१.३४। ०५१०३५१ न्यग्रोधाश्वत्थखदिरैः पारिजातैः सहार्जुनैः । ०५१०३५२ हिन्तालैश्चैव तालैश्च शिंशपैर्बदरैस्तथा ॥ ५१.३५। ०५१०३६१ करञ्जैर्लकुचैः प्लक्षैः पनसैर्बिल्वधातुकैः । ०५१०३६२ अन्यैर्बहुविधैर्वृक्षैः शोभितः समलङ्कृतः ॥ ५१.३६। ०५१०३७१ आषाढस्य सिते पक्षे पञ्चम्यां पितृदैवते । ०५१०३७२ ऋक्षे नेष्यन्ति नस्तत्र नीत्वा सप्त दिनानि वै ॥ ५१.३७। ०५१०३८१ मण्डपे स्थापयिष्यन्ति सुवेश्याभिः सुशोभनैः । ०५१०३८२ क्रीडाविशेषबहुलैर्नृत्यगीतमनोहरैः ॥ ५१.३८। ०५१०३९१ चामरैः स्वर्णदण्डैश्च व्यजनै रत्नभूषणैः । ०५१०३९२ वीजयन्तस्तथास्मभ्यं स्थापयिष्यन्ति मङ्गलाः ॥ ५१.३९। ०५१०४०१ ब्रह्मचारी यतिश्चैव स्नातकाश्च द्विजोत्तमाः । ०५१०४०२ वानप्रस्था गृहस्थाश्च सिद्धाश्चान्ये च ब्राह्मणाः ॥ ५१.४०। ०५१०४११ नानावर्णपदैः स्तोत्रैरृग्यजुःसामनिस्वनैः । ०५१०४१२ करिष्यन्ति स्तुतिं राजन्रामकेशवयोः पुनः ॥ ५१.४१। ०५१०४२१ ततः स्तुत्वा च दृष्ट्वा च सम्प्रणम्य च भक्तितः । ०५१०४२२ नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत् ॥ ५१.४२। ०५१०४३१ पूज्यमानो ऽप्सरोभिश्च गन्धर्वैर्गीतनिस्वनैः । ०५१०४३२ हरेरनुचरस्तत्र क्रीडते केशवेन वै ॥ ५१.४३। ०५१०४४१ विमानेनार्कवर्णेन रत्नहारेण भ्राजता । ०५१०४४२ सर्वकामैर्महाभोगैस्तिष्ठते भुवनोत्तमे ॥ ५१.४४। ०५१०४५१ तपःक्षयादिहागत्य मनुष्यो ब्राह्मणो भवेत् । ०५१०४५२ कोटीधनपतिः श्रीमांश्चतुर्वेदी भवेद्ध्रुवम् ॥ ५१.४५। ०५१०४६० ब्रह्मोवाच ०५१०४६१ एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः । ०५१०४६२ जगामादर्शनं विप्राः सहितो विश्वकर्मणा ॥ ५१.४६। ०५१०४७१ स तु राजा तदा हृष्टो रोमाञ्चिततनूरुहः । ०५१०४७२ कृतकृत्यमिवात्मानं मेने सन्दर्शनाद्धरेः ॥ ५१.४७। ०५१०४८१ ततः कृष्णं च रामं च सुभद्रां च वरप्रदाम् । ०५१०४८२ रथैर्विमानसङ्काशैर्मणिकाञ्चनचित्रितैः ॥ ५१.४८। ०५१०४९१ संवाह्य तास्तदा राजा महामङ्गलनिःस्वनैः । ०५१०४९२ आनयामास मतिमान्सामात्यः सपुरोहितः ॥ ५१.४९। ०५१०५०१ नानावादित्रनिर्घोषैर्नानावेदस्वनैः शुभैः । ०५१०५०२ संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे ॥ ५१.५०। ०५१०५११ ततः शुभतिथौ काले नक्षत्रे शुभलक्षणे । ०५१०५१२ प्रतिष्ठां कारयामास सुमुहूर्ते द्विजैः सह ॥ ५१.५१। ०५१०५२१ यथोक्तेन विधानेन विधिदृष्टेन कर्मणा । ०५१०५२२ आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः ॥ ५१.५२। ०५१०५३१ आचार्याय तदा दत्त्वा दक्षिणां विधिवत्प्रभुः । ०५१०५३२ ऋत्विग्भ्यश्च विधानेन तथान्येभ्यो धनं ददौ ॥ ५१.५३। ०५१०५४१ कृत्वा प्रतिष्ठां विधिवत्प्रासादे भवनोत्तमे । ०५१०५४२ स्थापयामास तान्सर्वान्विधिदृष्टेन कर्मणा ॥ ५१.५४। ०५१०५५१ ततः सम्पूज्य विधिना नानापुष्पैः सुगन्धिभिः । ०५१०५५२ सुवर्णमणिमुक्ताद्यैर्नानावस्त्रैः सुशोभनैः ॥ ५१.५५। ०५१०५६१ रत्नैश्च विविधैर्दिव्यैरासनैर्ग्रामपत्तनैः । ०५१०५६२ ददौ चान्यान्स विषयान्पुराणि नगराणि च ॥ ५१.५६। ०५१०५७१ एवं बहुविधं दत्त्वा राज्यं कृत्वा यथोचितम् । ०५१०५७२ इष्ट्वा च विविधैर्यज्ञैर्दत्त्वा दानान्यनेकशः ॥ ५१.५७। ०५१०५८१ कृतकृत्यस्ततो राजा त्यक्तसर्वपरिग्रहः । ०५१०५८२ जगाम परमं स्थानं तद्विष्णोः परमं पदम् ॥ ५१.५८। ०५१०५९१ एवं मया मुनिश्रेष्ठाः कथितो वो नृपोत्तमः । ०५१०५९२ क्षेत्रस्य चैव माहात्म्यं किमन्यच्छ्रोतुमिच्छथ ॥ ५१.५९। ०५१०६०० विष्णुरुवाच ०५१०६०१ श्रुत्वैवं वचनं तस्य ब्रह्मणो ऽव्यक्तजन्मनः । ०५१०६०२ आश्चर्यं मेनिरे विप्राः पप्रच्छुश्च पुनर्मुदा ॥ ५१.६०। ०५१०६१० मुनय ऊचुः ०५१०६११ कस्मिन्काले सुरश्रेष्ठ गन्तव्यं पुरुषोत्तमम् । ०५१०६१२ विधिना केन कर्तव्यं पञ्चतीर्थमिति प्रभो ॥ ५१.६१। ०५१०६२१ एकैकस्य च तीर्थस्य स्नानदानस्य यत्फलम् । ०५१०६२२ देवताप्रेक्षणे चैव ब्रूहि सर्वं पृथक्पृथक् ॥ ५१.६२। ०५१०६३० ब्रह्मोवाच ०५१०६३१ निराहारः कुरुक्षेत्रे पादेनैकेन यस्तपेत् । ०५१०६३२ जितेन्द्रियो जितक्रोधः सप्तसंवत्सरायुतम् ॥ ५१.६३। ०५१०६४१ दृष्ट्वा सदा ज्येष्ठशुक्ल-द्वादश्यां पुरुषोत्तमम् । ०५१०६४२ कृतोपवासः प्राप्नोति ततो ऽधिकतरं फलम् ॥ ५१.६४। ०५१०६५१ तस्माज्ज्येष्ठे मुनिश्रेष्ठाः प्रयत्नेन सुसंयतैः । ०५१०६५२ स्वर्गलोकेप्सुविप्राद्यैर्द्रष्टव्यः पुरुषोत्तमः ॥ ५१.६५। ०५१०६६१ पञ्चतीर्थं तु विधिवत्कृत्वा ज्येष्ठे नरोत्तमः । ०५१०६६२ शुक्लपक्षस्य द्वादश्यां पश्येत्तं पुरुषोत्तमम् ॥ ५१.६६। ०५१०६७१ ये पश्यन्त्यव्ययं देवं द्वादश्यां पुरुषोत्तमम् । ०५१०६७२ ते विष्णुलोकमासाद्य न च्यवन्ते कदाचन ॥ ५१.६७। ०५१०६८१ तस्माज्ज्येष्ठे प्रयत्नेन गन्तव्यं भो द्विजोत्तमाः । ०५१०६८२ कृत्वा तस्मिन्पञ्चतीर्थं द्रष्टव्यः पुरुषोत्तमः ॥ ५१.६८। ०५१०६९१ सुदूरस्थो ऽपि यो भक्त्या कीर्तयेत्पुरुषोत्तमम् । ०५१०६९२ अहन्यहनि शुद्धात्मा सो ऽपि विष्णुपुरं व्रजेत् ॥ ५१.६९। ०५१०७०१ यात्रां करोति कृष्णस्य श्रद्धया यः समाहितः । ०५१०७०२ सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ॥ ५१.७०। ०५१०७११ चक्रं दृष्ट्वा हरेर्दूरात्प्रासादोपरि संस्थितम् । ०५१०७१२ सहसा मुच्यते पापान्नरो भक्त्या प्रणम्य तत् ॥ ५१.७१। ०५२००१० ब्रह्मोवाच ०५२००११ आसीत्कल्पे मुनिश्रेष्ठाः सम्प्रवृत्ते महाक्षये । ०५२००१२ नष्टे ऽर्कचन्द्रे पवने नष्टे स्थावरजङ्गमे ॥ ५२.१। ०५२००२१ उदिते प्रलयादित्ये प्रचण्डे घनगर्जिते । ०५२००२२ विद्युदुत्पातसङ्घातैः सम्भग्ने तरुपर्वते ॥ ५२.२। ०५२००३१ लोके च संहृते सर्वे महदुल्कानिबर्हणे । ०५२००३२ शुष्केषु सर्वतोयेषु सरःसु च सरित्सु च ॥ ५२.३। ०५२००४१ ततः संवर्तको वह्निर्वायुना सह भो द्विजाः । ०५२००४२ लोकं तु प्राविशत्सर्वमादित्यैरुपशोभितम् ॥ ५२.४। ०५२००५१ पश्चात्स पृथिवीं भित्त्वा प्रविश्य च रसातलम् । ०५२००५२ देवदानवयक्षाणां भयं जनयते महत् ॥ ५२.५। ०५२००६१ निर्दहन्नागलोकं च यच्च किञ्चित्क्षिताविह । ०५२००६२ अधस्तान्मुनिशार्दूलाः सर्वं नाशयते क्षणात् ॥ ५२.६। ०५२००७१ ततो योजनविंशानां सहस्राणि शतानि च । ०५२००७२ निर्दहत्याशुगो वायुः स च संवर्तको ऽनलः ॥ ५२.७। ०५२००८१ सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् । ०५२००८२ ततो दहति सन्दीप्तः सर्वमेव जगत्प्रभुः ॥ ५२.८। ०५२००९१ प्रदीप्तो ऽसौ महारौद्रः कल्पाग्निरिति संश्रुतः । ०५२००९२ महाज्वालो महार्चिष्मान्सम्प्रदीप्तमहास्वनः ॥ ५२.९। ०५२०१०१ सूर्यकोटिप्रतीकाशो ज्वलन्निव स तेजसा । ०५२०१०२ त्रैलोक्यं चादहत्तूर्णं ससुरासुरमानुषम् ॥ ५२.१०। ०५२०१११ एवंविधे महाघोरे महाप्रलयदारुणे । ०५२०११२ ऋषिः परमधर्मात्मा ध्यानयोगपरो ऽभवत् ॥ ५२.११। ०५२०१२१ एकः सन्तिष्ठते विप्रा मार्कण्डेयेति विश्रुतः । ०५२०१२२ मोहपाशैर्निबद्धो ऽसौ क्षुत्तृष्णाकुलितेन्द्रियाः ॥ ५२.१२। ०५२०१३१ स दृष्ट्वा तं महावह्निं शुष्ककण्ठौष्ठतालुकः । ०५२०१३२ तृष्णार्तः प्रस्खलन्विप्रास्तदासौ भयविह्वलः ॥ ५२.१३। ०५२०१४१ बभ्राम पृथिवीं सर्वां कान्दिशीको विचेतनः । ०५२०१४२ त्रातारं नाधिगच्छन्वै इतश्चेतश्च धावति ॥ ५२.१४। ०५२०१५१ न लेभे च तदा शर्म यत्र विश्राम्यता द्विजाः । ०५२०१५२ करोमि किं न जानामि यस्याहं शरणं व्रजे ॥ ५२.१५। ०५२०१६१ कथं पश्यामि तं देवं पुरुषेशं सनातनम् । ०५२०१६२ इति सञ्चिन्तयन्देवमेकाग्रेण सनातनम् ॥ ५२.१६। ०५२०१७१ प्राप्तवांस्तत्पदं दिव्यं महाप्रलयकारणम् । ०५२०१७२ पुरुषेशमिति ख्यातं वटराजं सनातनम् ॥ ५२.१७। ०५२०१८१ त्वरायुक्तो मुनिश्चासौ न्यग्रोधस्यान्तिकं ययौ । ०५२०१८२ आसाद्य तं मुनिश्रेष्ठास्तस्य मूले समाविशत् ॥ ५२.१८। ०५२०१९१ न कालाग्निभयं तत्र न चाङ्गारप्रवर्षणम् । ०५२०१९२ न संवर्तागमस्तत्र न च वज्राशनिस्तथा ॥ ५२.१९। ०५३००१० ब्रह्मोवाच ०५३००११ ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः । ०५३००१२ समुत्तस्थुर्महामेघा नभस्यद्भुतदर्शनाः ॥ ५३.१। ०५३००२१ केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः । ०५३००२२ केचित्किञ्जल्कसङ्काशाः केचित्पीताः पयोधराः ॥ ५३.२। ०५३००३१ केचिद्धरितसङ्काशाः काकाण्डसन्निभास्तथा । ०५३००३२ केचित्कमलपत्त्राभाः केचिद्धिङ्गुलसन्निभाः ॥ ५३.३। ०५३००४१ केचित्पुरवराकाराः केचिद्गिरिवरोपमाः । ०५३००४२ केचिदञ्जनसङ्काशाः केचिन्मरकतप्रभाः ॥ ५३.४। ०५३००५१ विद्युन्मालापिनद्धाङ्गाः समुत्तस्थुर्महाघनाः । ०५३००५२ घोररूपा महाभागा घोरस्वननिनादिताः ॥ ५३.५। ०५३००६१ ततो जलधराः सर्वे समावृण्वन्नभस्तलम् । ०५३००६२ तैरियं पृथिवी सर्वा सपर्वतवनाकरा ॥ ५३.६। ०५३००७१ आपूरिता दिशः सर्वाः सलिलौघपरिप्लुताः । ०५३००७२ ततस्ते जलदा घोरा वारिणा मुनिसत्तमाः ॥ ५३.७। ०५३००८१ सर्वतः प्लावयामासुश्चोदिताः परमेष्ठिना । ०५३००८२ वर्षमाणा महातोयं पूरयन्तो वसुन्धराम् ॥ ५३.८। ०५३००९१ सुघोरमशिवं रौद्रं नाशयन्ति स्म पावकम् । ०५३००९२ ततो द्वादश वर्षाणि पयोदाः समुपप्लवे ॥ ५३.९। ०५३०१०१ धाराभिः पूरयन्तो वै चोद्यमाना महात्मना । ०५३०१०२ ततः समुद्राः स्वां वेलामतिक्रामन्ति भो द्विजाः ॥ ५३.१०। ०५३०१११ पर्वताश्च व्यशीर्यन्त मही चाप्सु निमज्जति । ०५३०११२ सर्वतः सुमहाभ्रान्तास्ते पयोदा नभस्तलम् ॥ ५३.११। ०५३०१२१ संवेष्टयित्वा नश्यन्ति वायुवेगसमाहताः । ०५३०१२२ ततस्तं मारुतं घोरं स विष्णुर्मुनिसत्तमाः ॥ ५३.१२। ०५३०१३१ आदिपद्मालयो देवः पीत्वा स्वपिति भो द्विजाः । ०५३०१३२ तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥ ५३.१३। ०५३०१४१ नष्टे देवासुरनरे यक्षराक्षसवर्जिते । ०५३०१४२ ततो मुनिः स विश्रान्तो ध्यात्वा च पुरुषोत्तमम् ॥ ५३.१४। ०५३०१५१ ददर्श चक्षुरुन्मील्य जलपूर्णां वसुन्धराम् । ०५३०१५२ नापश्यत्तं वटं नोर्वीं न दिगादि न भास्करम् ॥ ५३.१५। ०५३०१६१ न चन्द्रार्काग्निपवनं न देवासुरपन्नगम् । ०५३०१६२ तस्मिन्नेकार्णवे घोरे तमोभूते निराश्रये ॥ ५३.१६। ०५३०१७१ निमज्जन्स तदा विप्राः सन्तर्तुमुपचक्रमे । ०५३०१७२ बभ्रामासौ मुनिश्चार्त इतश्चेतश्च सम्प्लवन् ॥ ५३.१७। ०५३०१८१ निममज्ज तदा विप्रास्त्रातारं नाधिगच्छति । ०५३०१८२ एवं तं विह्वलं दृष्ट्वा कृपया पुरुषोत्तमः । ०५३०१८३ प्रोवाच मुनिशार्दूलास्तदा ध्यानेन तोषितः ॥ ५३.१८। ०५३०१९० श्रीभगवानुवाच ०५३०१९१ वत्स श्रान्तो ऽसि बालस्त्वं भक्तत्र मम सुव्रत । ०५३०१९२ आगच्छागच्छ शीघ्रं त्वं मार्कण्डेय ममान्तिकम् ॥ ५३.१९। ०५३०२०१ मा त्वयैव च भेतव्यं सम्प्राप्तो ऽसि ममाग्रतः । ०५३०२०२ मार्कण्डेय मुने धीर बालस्त्वं श्रमपीडितः ॥ ५३.२०। ०५३०२१० ब्रह्मोवाच ०५३०२११ तस्य तद्वचनं श्रुत्वा मुनिः परमकोपितः । ०५३०२१२ उवाच स तदा विप्रा विस्मितश्चाभवन्मुहुः ॥ ५३.२१। ०५३०२२० मार्कण्डेय उवाच ०५३०२२१ को ऽयं नाम्ना कीर्तयति तपः परिभवन्निव । ०५३०२२२ बहुवर्षसहस्राख्यं धर्षयन्निव मे वपुः ॥ ५३.२२। ०५३०२३१ न ह्येष समुदाचारो देवेष्वपि समाहितः । ०५३०२३२ मां ब्रह्मा स च देवेशो दीर्घायुरिति भाषते ॥ ५३.२३। ०५३०२४१ कस्तपो घोरशिरसो ममाद्य त्यक्तजीवितः । ०५३०२४२ मार्कण्डेयेति चोक्त्वा मन्-मृत्युं गन्तुमिहेच्छति ॥ ५३.२४। ०५३०२५० ब्रह्मोवाच ०५३०२५१ एवमुक्त्वा तदा विप्राश्चिन्ताविष्टो ऽभवन्मुनिः । ०५३०२५२ किं स्वप्नो ऽयं मया दृष्टः किं वा मोहो ऽयमागतः ॥ ५३.२५। ०५३०२६१ इत्थं चिन्तयतस्तस्य उत्पन्ना दुःखहा मतिः । ०५३०२६२ व्रजामि शरणं देवं भक्त्याहं पुरुषोत्तमम् ॥ ५३.२६। ०५३०२७१ स गत्वा शरणं देवं मुनिस्तद्गतमानसः । ०५३०२७२ ददर्श तं वटं भूयो विशालं सलिलोपरि ॥ ५३.२७। ०५३०२८१ शाखायां तस्य सौवर्णं विस्तीर्णायां महाद्भुतम् । ०५३०२८२ रुचिरं दिव्यपर्यङ्कं रचितं विश्वकर्मणा ॥ ५३.२८। ०५३०२९१ वज्रवैदूर्यरचितं मणिविद्रुमशोभितम् । ०५३०२९२ पद्मरागादिभिर्जुष्टं रत्नैरन्यैरलङ्कृतम् ॥ ५३.२९। ०५३०३०१ नानास्तरणसंवीतं नानारत्नोपशोभितम् । ०५३०३०२ नानाश्चर्यसमायुक्तं प्रभामण्डलमण्डितम् ॥ ५३.३०। ०५३०३११ तस्योपरि स्थितं देवं कृष्णं बालवपुर्धरम् । ०५३०३१२ सूर्यकोटिप्रतीकाशं दीप्यमानं सुवर्चसम् ॥ ५३.३१। ०५३०३२१ चतुर्भुजं सुन्दराङ्गं पद्मपत्त्रायतेक्षणम् । ०५३०३२२ श्रीवत्सवक्षसं देवं शङ्खचक्रगदाधरम् ॥ ५३.३२। ०५३०३३१ वनमालावृतोरस्कं दिव्यकुण्डलधारिणम् । ०५३०३३२ हारभारार्पितग्रीवं दिव्यरत्नविभूषितम् ॥ ५३.३३। ०५३०३४१ दृष्ट्वा तदा मुनिर्देवं विस्मयोत्फुल्ललोचनः । ०५३०३४२ रोमाञ्चिततनुर्देवं प्रणिपत्येदमब्रवीत् ॥ ५३.३४। ०५३०३५० मार्कण्डेय उवाच ०५३०३५१ अहो चैकार्णवे घोरे विनष्टे सचराचरे । ०५३०३५२ कथमेको ह्ययं बालस्तिष्ठत्यत्र सुनिर्भयः ॥ ५३.३५। ०५३०३६० ब्रह्मोवाच ०५३०३६१ भूतं भव्यं भविष्यं च जानन्नपि महामुनिः । ०५३०३६२ न बुबोध तदा देवं मायया तस्य मोहितः । ०५३०३६३ यदा न बुबुधे चैनं तदा खेदादुवाच ह ॥ ५३.३६। ०५३०३७० मार्कण्डेय उवाच ०५३०३७१ वृथा मे तपसो वीर्यं वृथा ज्ञानं वृथा क्रिया । ०५३०३७२ वृथा मे जीवितं दीर्घं वृथा मानुष्यमेव च ॥ ५३.३७। ०५३०३८१ यो ऽहं सुप्तं न जानामि पर्यङ्के दिव्यबालकम् ॥ ५३.३८। ०५३०३९० ब्रह्मोवाच ०५३०३९१ एवं सञ्चिन्तयन्विप्रः प्लवमानो विचेतनः । ०५३०३९२ त्राणार्थं विह्वलश्चासौ निर्वेदं गतवांस्तदा ॥ ५३.३९। ०५३०४०१ ततो बालार्कसङ्काशं स्वमहिम्ना व्यवस्थितम् । ०५३०४०२ सर्वतेजोमयं विप्रा न शशाकाभिवीक्षितुम् ॥ ५३.४०। ०५३०४११ दृष्ट्वा तं मुनिमायान्तं स बालः प्रहसन्निव । ०५३०४१२ प्रोवाच मुनिशार्दूलास्तदा मेघौघनिस्वनः ॥ ५३.४१। ०५३०४२० श्रीभगवानुवाच ०५३०४२१ वत्स जानामि श्रान्तं त्वां त्राणार्थं मामुपस्थितम् । ०५३०४२२ शरीरं विश मे क्षिप्रं विश्रामस्ते मयोदितः ॥ ५३.४२। ०५३०४३० ब्रह्मोवाच ०५३०४३१ श्रुत्वा स वचनं तस्य किञ्चिन्नोवाच मोहितः । ०५३०४३२ विवेश वदनं तस्य विवृतं चावशो मुनिः ॥ ५३.४३। ०५४००१० ब्रह्मोवाच ०५४००११ स प्रविश्योदरे तस्य बालस्य मुनिसत्तमः । ०५४००१२ ददर्श पृथिवीं कृत्स्नां नानाजनपदैर्वृताम् ॥ ५४.१। ०५४००२१ लवणेक्षुसुरासर्पिर्-दधिदुग्धजलोदधीन् । ०५४००२२ ददर्श तान्समुद्रांश्च जम्बु प्लक्षं च शाल्मलम् ॥ ५४.२। ०५४००३१ कुशं क्रौञ्चं च शाकं च पुष्करं च ददर्श सः । ०५४००३२ भारतादीनि वर्षाणि तथा सर्वांश्च पर्वतान् ॥ ५४.३। ०५४००४१ मेरुं च सर्वरत्नाढ्यं अपश्यत्कनकाचलम् । ०५४००४२ नानारत्नान्वितैः श‍ृङ्गैर्भूषितं बहुकन्दरम् ॥ ५४.४। ०५४००५१ नानामुनिजनाकीर्णं नानावृक्षवनाकुलम् । ०५४००५२ नानासत्त्वसमायुक्तं नानाश्चर्यसमन्वितम् ॥ ५४.५। ०५४००६१ व्याघ्रैः सिंहैर्वराहैश्च चामरैर्महिषैर्गजैः । ०५४००६२ मृगैः शाखामृगैश्चान्यैर्भूषितं सुमनोहरम् ॥ ५४.६। ०५४००७१ शक्राद्यैर्विविधैर्देवैः सिद्धचारणपन्नगैः । ०५४००७२ मुनियक्षाप्सरोभिश्च वृतैश्चान्यैः सुरालयैः ॥ ५४.७। ०५४००८० ब्रह्मोवाच ०५४००८१ एवं सुमेरुं श्रीमन्तमपश्यन्मुनिसत्तमः । ०५४००८२ पर्यटन्स तदा विप्रस्तस्य बालस्य चोदरे ॥ ५४.८। ०५४००९१ हिमवन्तं हेमकूटं निषधं गन्धमादनम् । ०५४००९२ श्वेतं च दुर्धरं नीलं कैलासं मन्दरं गिरिम् ॥ ५४.९। ०५४०१०१ महेन्द्रं मलयं विन्ध्यं पारियात्रं तथार्बुदम् । ०५४०१०२ सह्यं च शुक्तिमन्तं च मैनाकं वक्रपर्वतम् ॥ ५४.१०। ०५४०१११ एताश्चान्याश्च बहवो यावन्तः पृथिवीधराः । ०५४०११२ ततस्तांस्तु मुनिश्रेष्ठाः सो ऽपश्यद्रत्नभूषितान् ॥ ५४.११। ०५४०१२१ कुरुक्षेत्रं च पाञ्चालान्मत्स्यान्मद्रान्सकेकयान् । ०५४०१२२ बाह्लीकान्शूरसेनांश्च काश्मीरांस्तङ्गणान्खसान् ॥ ५४.१२। ०५४०१३१ पार्वतीयान्किरातांश्च कर्णप्रावरणान्मरून् । ०५४०१३२ अन्त्यजानन्त्यजातींश्च सो ऽपश्यत्तस्य चोदरे ॥ ५४.१३। ०५४०१४१ मृगाञ्शाखामृगान्सिंहान्वराहान्सृमराञ्शशान् । ०५४०१४२ गजांश्चान्यांस्तथा सत्त्वान्सो ऽपश्यत्तस्य चोदरे ॥ ५४.१४। ०५४०१५१ पृथिव्यां यानि तीर्थानि ग्रामाश्च नगराणि च । ०५४०१५२ कृषिगोरक्षवाणिज्यं क्रयविक्रयणं तथा ॥ ५४.१५। ०५४०१६१ शक्रादीन्विबुधाञ्श्रेष्ठांस्तथान्यांश्च दिवौकसः । ०५४०१६२ गन्धर्वाप्सरसो यक्षानृषींश्चैव सनातनान् ॥ ५४.१६। ०५४०१७१ दैत्यदानवसङ्घांश्च नागांश्च मुनिसत्तमाः । ०५४०१७२ सिंहिकातनयांश्चैव ये चान्ये सुरशत्रवः ॥ ५४.१७। ०५४०१८१ यत्किञ्चित्तेन लोके ऽस्मिन्दृष्टपूर्वं चराचरम् । ०५४०१८२ अपश्यत्स तदा सर्वं तस्य कुक्षौ द्विजोत्तमाः ॥ ५४.१८। ०५४०१९१ अथवा किं बहूक्तेन कीर्तितेन पुनः पुनः । ०५४०१९२ ब्रह्मादिस्तम्बपर्यन्तं यत्किञ्चित्सचराचरम् ॥ ५४.१९। ०५४०२०१ भूर्लोकं च भुवर्लोकं स्वर्लोकं च द्विजोत्तमाः । ०५४०२०२ महर्जनस्तपः सत्यमतलं वितलं तथा ॥ ५४.२०। ०५४०२११ पातालं सुतलं चैव वितलं च रसातलम् । ०५४०२१२ महातलं च ब्रह्माण्डमपश्यत्तस्य चोदरे ॥ ५४.२१। ०५४०२२१ अव्याहता गतिस्तस्य तदाभूद्द्विजसत्तमाः । ०५४०२२२ प्रसादात्तस्य देवस्य स्मृतिलोपश्च नाभवत् ॥ ५४.२२। ०५४०२३१ भ्रममाणस्तदा कुक्षौ कृत्स्नं जगदिदं द्विजाः । ०५४०२३२ नान्तं जगाम देहस्य तस्य विष्णोः कदाचन ॥ ५४.२३। ०५४०२४१ यदासौ नागतश्चान्तं तस्य देहस्य भो द्विजाः । ०५४०२४२ तदा तं वरदं देवं शरणं गतवान्मुनिः ॥ ५४.२४। ०५४०२५१ ततो ऽसौ सहसा विप्रा वायुवेगेन निःसृतः । ०५४०२५२ महात्मनो मुखात्तस्य विवृतात्पुरुषस्य सः ॥ ५४.२५। ०५५००१० ब्रह्मोवाच ०५५००११ स निष्क्रम्योदरात्तस्य बालस्य मुनिसत्तमाः । ०५५००१२ पुनश्चैकार्णवामुर्वीमपश्यज्जनवर्जिताम् ॥ ५५.१। ०५५००२१ पूर्वदृष्टं च तं देवं ददर्श शिशुरूपिणम् । ०५५००२२ शाखायां वटवृक्षस्य पर्यङ्कोपरि संस्थितम् ॥ ५५.२। ०५५००३१ श्रीवत्सवक्षसं देवं पीतवस्त्रं चतुर्भुजम् । ०५५००३२ जगदादाय तिष्ठन्तं पद्मपत्त्रायतेक्षणम् ॥ ५५.३। ०५५००४१ सो ऽपि तं मुनिमायान्तं प्लवमानमचेतनम् । ०५५००४२ दृष्ट्वा मुखाद्विनिष्क्रान्तं प्रोवाच प्रहसन्निव ॥ ५५.४। ०५५००५० श्रीभगवानुवाच ०५५००५१ कच्चित्त्वयोषितं वत्स विश्रान्तं च ममोदरे । ०५५००५२ भ्रममाणश्च किं तत्र आश्चर्यं दृष्टवानसि ॥ ५५.५। ०५५००६१ भक्तो ऽसि मे मुनिश्रेष्ठ श्रान्तो ऽसि च ममाश्रितः । ०५५००६२ तेन त्वामुपकाराय सम्भाषे पश्य मामिह ॥ ५५.६। ०५५००७० ब्रह्मोवाच ०५५००७१ श्रुत्वा स वचनं तस्य सम्प्रहृष्टतनूरुहः । ०५५००७२ ददर्श तं सुदुष्प्रेक्षं रत्नैर्दिव्यैरलङ्कृतम् ॥ ५५.७। ०५५००८१ प्रसन्ना निर्मला दृष्टिर्मुहूर्तात्तस्य भो द्विजाः । ०५५००८२ प्रसादात्तस्य देवस्य प्रादुर्भूता पुनर्नवा ॥ ५५.८। ०५५००९१ रक्ताङ्गुलितलौ पादौ ततस्तस्य सुरार्चितौ । ०५५००९२ प्रणम्य शिरसा विप्रा हर्षगद्गदया गिरा ॥ ५५.९। ०५५०१०१ कृताञ्जलिस्तदा हृष्टो विस्मितश्च पुनः पुनः । ०५५०१०२ दृष्ट्वा तं परमात्मानं संस्तोतुमुपचक्रमे ॥ ५५.१०। ०५५०११० मार्कण्डेय उवाच ०५५०१११ देवदेव जगन्नाथ मायाबालवपुर्धर । ०५५०११२ त्राहि मां चारुपद्माक्ष दुःखितं शरणागतम् ॥ ५५.११। ०५५०१२१ सन्तप्तो ऽस्मि सुरश्रेष्ठ संवर्ताख्येन वह्निना । ०५५०१२२ अङ्गारवर्षभीतं च त्राहि मां पुरुषोत्तम ॥ ५५.१२। ०५५०१३१ शोषितश्च प्रचण्डेन वायुना जगदायुना । ०५५०१३२ विह्वलो ऽहं तथा श्रान्तस्त्राहि मां पुरुषोत्तम ॥ ५५.१३। ०५५०१४१ तापितश्च तशामात्यैः प्रलयावर्तकादिभिः । ०५५०१४२ न शान्तिमधिगच्छामि त्राहि मां पुरुषोत्तम ॥ ५५.१४। ०५५०१५१ तृषितश्च क्षुधाविष्टो दुःखितश्च जगत्पते । ०५५०१५२ त्रातारं नात्र पश्यामि त्राहि मां पुरुषोत्तम ॥ ५५.१५। ०५५०१६१ अस्मिन्नेकार्णवे घोरे विनष्टे सचराचरे । ०५५०१६२ न चान्तमधिगच्छामि त्राहि मां पुरुषोत्तम ॥ ५५.१६। ०५५०१७१ तवोदरे च देवेश मया दृष्टं चराचरम् । ०५५०१७२ विस्मितो ऽहं विषण्णश्च त्राहि मां पुरुषोत्तम ॥ ५५.१७। ०५५०१८१ संसारे ऽस्मिन्निरालम्बे प्रसीद पुरुषोत्तम । ०५५०१८२ प्रसीद विबुधश्रेष्ठ प्रसीद विबुधप्रिय ॥ ५५.१८। ०५५०१९१ प्रसीद विबुधां नाथ प्रसीद विबुधालय । ०५५०१९२ प्रसीद सर्वलोकेश जगत्कारणकारण ॥ ५५.१९। ०५५०२०१ प्रसीद सर्वकृद्देव प्रसीद मम भूधर । ०५५०२०२ प्रसीद सलिलावास प्रसीद मधुसूदन ॥ ५५.२०। ०५५०२११ प्रसीद कमलाकान्त प्रसीद त्रिदशेश्वर । ०५५०२१२ प्रसीद कंसकेशीघ्न प्रसीदारिष्टनाशन ॥ ५५.२१। ०५५०२२१ प्रसीद कृष्ण दैत्यघ्न प्रसीद दनुजान्तक । ०५५०२२२ प्रसीद मथुरावास प्रसीद यदुनन्दन ॥ ५५.२२। ०५५०२३१ प्रसीद शक्रावरज प्रसीद वरदाव्यय । ०५५०२३२ त्वं मही त्वं जलं देव त्वमग्निस्त्वं समीरणः ॥ ५५.२३। ०५५०२४१ त्वं नभस्त्वं मनश्चैव त्वमहङ्कार एव च । ०५५०२४२ त्वं बुद्धिः प्रकृतिश्चैव सत्त्वाद्यास्त्वं जगत्पते ॥ ५५.२४। ०५५०२५१ पुरुषस्त्वं जगद्व्यापी पुरुषादपि चोत्तमः । ०५५०२५२ त्वमिन्द्रियाणि सर्वाणि शब्दाद्या विषयाः प्रभो ॥ ५५.२५। ०५५०२६१ त्वं दिक्पालाश्च धर्माश्च वेदा यज्ञाः सदक्षिणाः । ०५५०२६२ त्वमिन्द्रस्त्वं शिवो देवस्त्वं हविस्त्वं हुताशनः ॥ ५५.२६। ०५५०२७१ त्वं यमः पितृराट्देव त्वं रक्षोधिपतिः स्वयम् । ०५५०२७२ वरुणस्त्वमपां नाथ त्वं वायुस्त्वं धनेश्वरः ॥ ५५.२७। ०५५०२८१ त्वमीशानस्त्वमनन्तस्त्वं गणेशश्च षण्मुखः । ०५५०२८२ वसवस्त्वं तथा रुद्रास्त्वमादित्याश्च खेचराः ॥ ५५.२८। ०५५०२९१ दानवास्त्वं तथा यक्षास्त्वं दैत्याः समरुद्गणाः । ०५५०२९२ सिद्धाश्चाप्सरसो नागा गन्धर्वास्त्वं सचारणाः ॥ ५५.२९। ०५५०३०१ पितरो वालखिल्याश्च प्रजानां पतयो ऽच्युत । ०५५०३०२ मुनयस्त्वमृषिगणास्त्वमश्विनौ निशाचराः ॥ ५५.३०। ०५५०३११ अन्याश्च जातयस्त्वं हि यत्किञ्चिज्जीवसञ्ज्ञितम् । ०५५०३१२ किं चात्र बहुनोक्तेन ब्रह्मादिस्तम्बगोचरम् ॥ ५५.३१। ०५५०३२१ भूतं भव्यं भविष्यं च त्वं जगत्सचराचरम् । ०५५०३२२ यत्ते रूपं परं देव कूटस्थमचलं ध्रुवम् ॥ ५५.३२। ०५५०३३१ ब्रह्माद्यास्तन्न जानन्ति कथमन्ये ऽल्पमेधसः । ०५५०३३२ देव शुद्धस्वभावो ऽसि नित्यस्त्वं प्रकृतेः परः ॥ ५५.३३। ०५५०३४१ अव्यक्तः शाश्वतो ऽनन्तः सर्वव्यापी महेश्वरः । ०५५०३४२ त्वमाकाशः परः शान्तो अजस्त्वं विभुरव्ययः ॥ ५५.३४। ०५५०३५१ एवं त्वां निर्गुणं स्तोतुं कः शक्नोति निरञ्जनम् । ०५५०३५२ स्तुतो ऽसि यन्मया देव विकलेनाल्पचेतसा । ०५५०३५३ तत्सर्वं देवदेवेश क्षन्तुमर्हसि चाव्यय ॥ ५५.३५। ०५६००१० ब्रह्मोवाच ०५६००११ इत्थं स्तुतस्तदा तेन मार्कण्डेयेन भो द्विजाः । ०५६००१२ प्रीतः प्रोवाच भगवान्मेघगम्भीरया गिरा ॥ ५६.१। ०५६००२० श्रीभगवानुवाच ०५६००२१ ब्रूहि कामं मुनिश्रेष्ठ यत्ते मनसि वर्तते । ०५६००२२ ददामि सर्वं विप्रर्षे मत्तो यदभिवाञ्छसि ॥ ५६.२। ०५६००३० ब्रह्मोवाच ०५६००३१ श्रुत्वा स वचनं विप्राः शिशोस्तस्य महात्मनः । ०५६००३२ उवाच परमप्रीतो मुनिस्तद्गतमानसः ॥ ५६.३। ०५६००४० मार्कण्डेय उवाच ०५६००४१ ज्ञातुमिच्छामि देव त्वां मायां वै तव चोत्तमाम् । ०५६००४२ त्वत्प्रसादाच्च देवेश स्मृतिर्न परिहीयते ॥ ५६.४। ०५६००५१ द्रुतमन्तः शरीरेण सततं पर्यवर्तितम् । ०५६००५२ इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वामहमव्ययम् ॥ ५६.५। ०५६००६१ इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते । ०५६००६२ पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि ॥ ५६.६। ०५६००७१ किमर्थं च जगत्सर्वं शरीरस्थं तवानघ । ०५६००७२ कियन्तं च त्वया कालमिह स्थेयमरिन्दम ॥ ५६.७। ०५६००८१ ज्ञातुमिच्छामि देवेश ब्रूहि सर्वमशेषतः । ०५६००८२ त्वत्तः कमलपत्त्राक्ष विस्तरेण यथातथम् । ०५६००८३ महदेतदचिन्त्यं च यदहं दृष्टवान्प्रभो ॥ ५६.८। ०५६००९० ब्रह्मोवाच ०५६००९१ इत्युक्तः स तदा तेन देवदेवो महाद्युतिः । ०५६००९२ सान्त्वयन्स तदा वाक्यमुवाच वदतां वरः ॥ ५६.९। ०५६०१०० श्रीभगवानुवाच ०५६०१०१ कामं देवाश्च मां विप्र नहि जानन्ति तत्त्वतः । ०५६०१०२ तव प्रीत्या प्रवक्ष्यामि यथेदं विसृजाम्यहम् ॥ ५६.१०। ०५६०१११ पितृभक्तो ऽसि विप्रर्षे मामेव शरणं गतः । ०५६०११२ ततो दृष्टो ऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत् ॥ ५६.११। ०५६०१२१ आपो नारा इति पुरा सञ्ज्ञाकर्म कृतं मया । ०५६०१२२ तेन नारायणो ऽस्म्युक्तो मम तास्त्वयनं सदा ॥ ५६.१२। ०५६०१३१ अहं नारायणो नाम प्रभवः शाश्वतो ऽव्ययः । ०५६०१३२ विधाता सर्वभूतानां संहर्ता च द्विजोत्तम ॥ ५६.१३। ०५६०१४१ अहं विष्णुरहं ब्रह्मा शक्रश्चापि सुराधिपः । ०५६०१४२ अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥ ५६.१४। ०५६०१५१ अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः । ०५६०१५२ अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ॥ ५६.१५। ०५६०१६१ अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने । ०५६०१६२ द्यौर्मूर्धा खं दिशः श्रोत्रे तथापः स्वेदसम्भवाः ॥ ५६.१६। ०५६०१७१ सदिशं च नभः कायो वायुर्मनसि मे स्थितः । ०५६०१७२ मया क्रतुशतैरिष्टं बहुभिश्चाप्तदक्षिणैः ॥ ५६.१७। ०५६०१८१ यजन्ते वेदविदुषो मां देवयजने स्थितम् । ०५६०१८२ पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः ॥ ५६.१८। ०५६०१९१ यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः । ०५६०१९२ चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् ॥ ५६.१९। ०५६०२०१ शेषो भूत्वाहमेको हि धारयामि वसुन्धराम् । ०५६०२०२ वाराहं रूपमास्थाय ममेयं जगती पुरा ॥ ५६.२०। ०५६०२११ मज्जमाना जले विप्र वीर्येणास्मि समुद्धृता । ०५६०२१२ अग्निश्च वाडवो विप्र भूत्वाहं द्विजसत्तम ॥ ५६.२१। ०५६०२२१ पिबाम्यपः समाविष्टस्ताश्चैव विसृजाम्यहम् । ०५६०२२२ ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः ॥ ५६.२२। ०५६०२३१ पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च । ०५६०२३२ ऋग्वेदः सामवेदश्च यजुर्वेदस्त्वथर्वणः ॥ ५६.२३। ०५६०२४१ मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च । ०५६०२४२ यतयः शान्तिपरमा यतात्मानो बुभुत्सवः ॥ ५६.२४। ०५६०२५१ कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः । ०५६०२५२ सत्त्वस्था निरहङ्कारा नित्यमध्यात्मकोविदाः ॥ ५६.२५। ०५६०२६१ मामेव सततं विप्राश्चिन्तयन्त उपासते । ०५६०२६२ अहं संवर्तको ज्योतिरहं संवर्तको ऽनलः ॥ ५६.२६। ०५६०२७१ अहं संवर्तकः सूर्यस्त्वहं संवर्तको ऽनिलः । ०५६०२७२ तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले ॥ ५६.२७। ०५६०२८१ मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम । ०५६०२८२ रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः ॥ ५६.२८। ०५६०२९१ वसनं शयनं चैव निलयं चैव विद्धि मे । ०५६०२९२ कामः क्रोधश्च हर्षश्च भयं मोहस्तथैव च ॥ ५६.२९। ०५६०३०१ ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम । ०५६०३०२ प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्म शोभनम् ॥ ५६.३०। ०५६०३११ सत्यं दानं तपश्चोग्रमहिंसां सर्वजन्तुषु । ०५६०३१२ मद्विधानेन विहिता मम देहविचारिणः ॥ ५६.३१। ०५६०३२१ मयाभिभूतविज्ञानाश्चेष्टयन्ति न कामतः । ०५६०३२२ सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः ॥ ५६.३२। ०५६०३३१ शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः । ०५६०३३२ प्राप्तुं शक्यो न चैवाहं नरैर्दुष्कृतकर्मभिः ॥ ५६.३३। ०५६०३४१ लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः । ०५६०३४२ तन्मां महाफलं विद्धि नराणां भावितात्मनाम् ॥ ५६.३४। ०५६०३५१ सुदुष्प्रापं विमूढानां मां कुयोगनिषेविणाम् । ०५६०३५२ यदा यदा हि धर्मस्य ग्लानिर्भवति सत्तम ॥ ५६.३५। ०५६०३६१ अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् । ०५६०३६२ दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः ॥ ५६.३६। ०५६०३७१ राक्षसाश्चापि लोके ऽस्मिन्यदोत्पत्स्यन्ति दारुणाः । ०५६०३७२ तदाहं सम्प्रसूयामि गृहेषु पुण्यकर्मणाम् ॥ ५६.३७। ०५६०३८१ प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् । ०५६०३८२ सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् ॥ ५६.३८। ०५६०३९१ स्थावराणि च भूतानि संहराम्यात्ममायया । ०५६०३९२ कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् ॥ ५६.३९। ०५६०४०१ आविश्य मानुषं देहं मर्यादाबन्धकारणात् । ०५६०४०२ श्वेतः कृतयुगे धर्मः श्यामस्त्रेतायुगे मम ॥ ५६.४०। ०५६०४११ रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा । ०५६०४१२ त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्ति च ॥ ५६.४१। ०५६०४२१ अन्तकाले च सम्प्राप्ते कालो भूत्वातिदारुणः । ०५६०४२२ त्रैलोक्यं नाशयाम्येकः सर्वं स्थावरजङ्गमम् ॥ ५६.४२। ०५६०४३१ अहं त्रिधर्मा विश्वात्मा सर्वलोकसुखावहः । ०५६०४३२ अभिन्नः सर्वगो ऽनन्तो हृषीकेश उरुक्रमः ॥ ५६.४३। ०५६०४४१ कालचक्रं नयाम्येको ब्रह्मरूपं ममैव तत् । ०५६०४४२ शमनं सर्वभूतानां सर्वभूतकृतोद्यमम् ॥ ५६.४४। ०५६०४५१ एवं प्रणिहितः सम्यङ्ममात्मा मुनिसत्तम । ०५६०४५२ सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ॥ ५६.४५। ०५६०४६१ सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः । ०५६०४६२ यच्च किञ्चित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज ॥ ५६.४६। ०५६०४७१ सुखोदयाय तत्सर्वं श्रेयसे च तवानघ । ०५६०४७२ यच्च किञ्चित्त्वया लोके दृष्टं स्थावरजङ्गमम् ॥ ५६.४७। ०५६०४८१ विहितः सर्व एवासौ मयात्मा भूतभावनः । ०५६०४८२ अहं नारायणो नाम शङ्खचक्रगदाधरः ॥ ५६.४८। ०५६०४९१ यावद्युगानां विप्रर्षे सहस्रं परिवर्तते । ०५६०४९२ तावत्स्वपिमि विश्वात्मा सर्वविश्वानि मोहयन् ॥ ५६.४९। ०५६०५०१ एवं सर्वमहं कालमिहासे मुनिसत्तम । ०५६०५०२ अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते ॥ ५६.५०। ०५६०५११ मया च दत्तो विप्रेन्द्र वरस्ते ब्रह्मरूपिणा । ०५६०५१२ असकृत्परितुष्टेन विप्रर्षिगणपूजित ॥ ५६.५१। ०५६०५२१ सर्वमेकार्णवं कृत्वा नष्टे स्थावरजङ्गमे । ०५६०५२२ निर्गतो ऽसि मयाज्ञातस्ततस्ते दर्शितं जगत् ॥ ५६.५२। ०५६०५३१ अभ्यन्तरं शरीरस्य प्रविष्टो ऽसि यदा मम । ०५६०५३२ दृष्ट्वा लोकं समस्तं हि विस्मितो नावबुध्यसे ॥ ५६.५३। ०५६०५४१ ततो ऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया । ०५६०५४२ आख्यातस्ते मया चात्मा दुर्ज्ञेयो हि सुरासुरैः ॥ ५६.५४। ०५६०५५१ यावत्स भगवान्ब्रह्मा न बुध्येत महातपाः । ०५६०५५२ तावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम् ॥ ५६.५५। ०५६०५६१ ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे । ०५६०५६२ एको भूतानि स्रक्ष्यामि शरीराणि द्विजोत्तम ॥ ५६.५६। ०५६०५७१ आकाशं पृथिवीं ज्योतिर्वायुः सलिलमेव च । ०५६०५७२ लोके यच्च भवेत्किञ्चिदिह स्थावरजङ्गमम् ॥ ५६.५७। ०५६०५८० ब्रह्मोवाच ०५६०५८१ एवमुक्त्वा तदा विप्राः पुनस्तं प्राह माधवः । ०५६०५८२ पूर्णे युगसहस्रे तु मेघगम्भीरनिस्वनः ॥ ५६.५८। ०५६०५९० श्रीभगवानुवाच ०५६०५९१ मुने ब्रूहि यदर्थं मां स्तुतवान्परमार्थतः । ०५६०५९२ वरं वृणीष्व यच्छ्रेष्ठं ददामि नचिरादहम् ॥ ५६.५९। ०५६०६०१ आयुष्मानसि देवानां मद्भक्तो ऽसि दृढव्रतः । ०५६०६०२ तेन त्वमसि विप्रेन्द्र पुनर्दीर्घायुराप्नुहि ॥ ५६.६०। ०५६०६१० ब्रह्मोवाच ०५६०६११ श्रुत्वा वाणीं शुभां तस्य विलोक्य स तदा पुनः । ०५६०६१२ मूर्ध्ना निपत्य सहसा प्रणम्य पुनरब्रवीत् ॥ ५६.६१। ०५६०६२० मार्कण्डेय उवाच ०५६०६२१ दृष्टं परं हि देवेश तव रूपं द्विजोत्तम । ०५६०६२२ मोहो ऽयं विगतः सत्यं त्वयि दृष्टे तु मे हरे ॥ ५६.६२। ०५६०६३१ एवमेवमहं नाथ इच्छेयं त्वत्प्रसादतः । ०५६०६३२ लोकानां च हितार्थाय नानाभावप्रशान्तये ॥ ५६.६३। ०५६०६४१ शैवभागवतानां च वादार्थप्रतिषेधकम् । ०५६०६४२ अस्मिन्क्षेत्रवरे पुण्ये निर्मले पुरुषोत्तमे ॥ ५६.६४। ०५६०६५१ शिवस्यायतनं देव करोमि परमं महत् । ०५६०६५२ प्रतिष्ठेय तथा तत्र तव स्थाने च शङ्करम् ॥ ५६.६५। ०५६०६६१ ततो ज्ञास्यन्ति लोके ऽस्मिन्नेकमूर्ती हरीश्वरौ । ०५६०६६२ प्रत्युवाच जगन्नाथः स पुनस्तं महामुनिम् ॥ ५६.६६। ०५६०६७० श्रीभगवानुवाच ०५६०६७१ यदेतत्परमं देवं कारणं भुवनेश्वरम् । ०५६०६७२ लिङ्गमाराधनार्थाय नानाभावप्रशान्तये ॥ ५६.६७। ०५६०६८१ ममादिष्टेन विप्रेन्द्र कुरु शीघ्रं शिवालयम् । ०५६०६८२ तत्प्रभावाच्छिवलोके तिष्ठ त्वं च तथाक्षयम् ॥ ५६.६८। ०५६०६९१ शिवे संस्थापिते विप्र मम संस्थापनं भवेत् । ०५६०६९२ नावयोरन्तरं किञ्चिदेकभावौ द्विधा कृतौ ॥ ५६.६९। ०५६०७०१ यो रुद्रः स स्वयं विष्णुर्यो विष्णुः स महेश्वरः । ०५६०७०२ उभयोरन्तरं नास्ति पवनाकाशयोरिव ॥ ५६.७०। ०५६०७११ मोहितो नाभिजानाति य एव गरुडध्वजः । ०५६०७१२ वृषध्वजः स एवेति त्रिपुरघ्नं त्रिलोचनम् ॥ ५६.७१। ०५६०७२१ तव नामाङ्कितं तस्मात्कुरु विप्र शिवालयम् । ०५६०७२२ उत्तरे देवदेवस्य कुरु तीर्थं सुशोभनम् ॥ ५६.७२। ०५६०७३१ मार्कण्डेयह्रदो नाम नरलोकेषु विश्रुतः । ०५६०७३२ भविष्यति द्विजश्रेष्ठ सर्वपापप्रणाशनः ॥ ५६.७३। ०५६०७४० ब्रह्मोवाच ०५६०७४१ इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत । ०५६०७४२ मार्कण्डेयं मुनिश्रेष्ठाः सर्वव्यापी जनार्दनः ॥ ५६.७४। ०५७००१० ब्रह्मोवाच ०५७००११ अतः परं प्रवक्ष्यामि पञ्चतीर्थविधिं द्विजाः । ०५७००१२ यत्फलं स्नानदानेन देवताप्रेक्षणेन च ॥ ५७.१। ०५७००२१ मार्कण्डेयह्रदं गत्वा नरश्चोदङ्मुखः शुचिः । ०५७००२२ निमज्जेत्तत्र वारांस्त्रीनिमं मन्त्रमुदीरयेत् ॥ ५७.२। ०५७००३१ संसारसागरे मग्नं पापग्रस्तमचेतनम् । ०५७००३२ त्राहि मां भगनेत्रघ्न त्रिपुरारे नमो ऽस्तु ते ॥ ५७.३। ०५७००४१ नमः शिवाय शान्ताय सर्वपापहराय च । ०५७००४२ स्नानं करोमि देवेश मम नश्यतु पातकम् ॥ ५७.४। ०५७००५१ नाभिमात्रे जले स्नात्वा विधिवद्देवता ऋषीन् । ०५७००५२ तिलोदकेन मतिमान्पितॄंश्चान्यांश्च तर्पयेत् ॥ ५७.५। ०५७००६१ स्नात्वा तथैव चाचम्य ततो गच्छेच्छिवालयम् । ०५७००६२ प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम् ॥ ५७.६। ०५७००७१ मूलमन्त्रेण सम्पूज्य मार्कण्डेयस्य चेश्वरम् । ०५७००७२ अघोरेण च भो विप्राः प्रणिपत्य प्रसादयेत् ॥ ५७.७। ०५७००८१ त्रिलोचन नमस्ते ऽस्तु नमस्ते शशिभूषण । ०५७००८२ त्राहि मां त्वं विरूपाक्ष महादेव नमो ऽस्तु ते ॥ ५७.८। ०५७००९१ मार्कण्डेयह्रदे त्वेवं स्नात्वा दृष्ट्वा च शङ्करम् । ०५७००९२ दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ ५७.९। ०५७०१०१ पापैः सर्वैर्विनिर्मुक्तः शिवलोकं स गच्छति । ०५७०१०२ तत्र भुक्त्वा वरान्भोगान्यावदाभूतसम्प्लवम् ॥ ५७.१०। ०५७०१११ इहलोकं समासाद्य भवेद्विप्रो बहुश्रुतः । ०५७०११२ शाङ्करं योगमासाद्य ततो मोक्षमवाप्नुयात् ॥ ५७.११। ०५७०१२१ कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः प्रदक्षिणम् । ०५७०१२२ पूजयेत्परया भक्त्या मन्त्रेणानेन तं वटम् ॥ ५७.१२। ०५७०१३१ ओं नमो व्यक्तरूपाय महाप्रलयकारिणे । ०५७०१३२ महद्रसोपविष्टाय न्यग्रोधाय नमो ऽस्तु ते ॥ ५७.१३। ०५७०१४१ अमरस्त्वं सदा कल्पे हरेश्चायतनं वट । ०५७०१४२ न्यग्रोध हर मे पापं कल्पवृक्ष नमो ऽस्तु ते ॥ ५७.१४। ०५७०१५१ भक्त्या प्रदक्षिणं कृत्वा नत्वा कल्पवटं नरः । ०५७०१५२ सहसा मुच्यते पापाज्जीर्णत्वच इवोरगः ॥ ५७.१५। ०५७०१६१ छायां तस्य समाक्रम्य कल्पवृक्षस्य भो द्विजाः । ०५७०१६२ ब्रह्महत्यां नरो जह्यात्पापेष्वन्येषु का कथा ॥ ५७.१६। ०५७०१७१ दृष्ट्वा कृष्णाङ्गसम्भूतं ब्रह्मतेजोमयं परम् । ०५७०१७२ न्यग्रोधाकृतिकं विष्णुं प्रणिपत्य च भो द्विजाः ॥ ५७.१७। ०५७०१८१ राजसूयाश्वमेधाभ्यां फलं प्राप्नोति चाधिकम् । ०५७०१८२ तथा स्ववंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ ५७.१८। ०५७०१९१ वैनतेयं नमस्कृत्य कृष्णस्य पुरतः स्थितम् । ०५७०१९२ सर्वपापविनिर्मुक्तस्ततो विष्णुपुरं व्रजेत् ॥ ५७.१९। ०५७०२०१ दृष्ट्वा वटं वैनतेयं यः पश्येत्पुरुषोत्तमम् । ०५७०२०२ सङ्कर्षणं सुभद्रां च स याति परमां गतिम् ॥ ५७.२०। ०५७०२११ प्रविश्यायतनं विष्णोः कृत्वा तं त्रिः प्रदक्षिणम् । ०५७०२१२ सङ्कर्षणं स्वमन्त्रेण भक्त्यापूज्य प्रसादयेत् ॥ ५७.२१। ०५७०२२१ नमस्ते हलधृग्राम नमस्ते मुशलायुध । ०५७०२२२ नमस्ते रेवतीकान्त नमस्ते भक्तवत्सल ॥ ५७.२२। ०५७०२३१ नमस्ते बलिनां श्रेष्ठ नमस्ते धरणीधर । ०५७०२३२ प्रलम्बारे नमस्ते ऽस्तु त्राहि मां कृष्णपूर्वज ॥ ५७.२३। ०५७०२४१ एवं प्रसाद्य चानन्तमजेयं त्रिदशार्चितम् । ०५७०२४२ कैलासशिखराकारं चन्द्रात्कान्ततराननम् ॥ ५७.२४। ०५७०२५१ नीलवस्त्रधरं देवं फणाविकटमस्तकम् । ०५७०२५२ महाबलं हलधरं कुण्डलैकविभूषितम् ॥ ५७.२५। ०५७०२६१ रौहिणेयं नरो भक्त्या लभेदभिमतं फलम् । ०५७०२६२ सर्वपापैर्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ५७.२६। ०५७०२७१ आभूतसम्प्लवं यावद्भुक्त्वा तत्र सुखं नरः । ०५७०२७२ पुण्यक्षयादिहागत्य प्रवरे योगिनां कुले ॥ ५७.२७। ०५७०२८१ ब्राह्मणप्रवरो भूत्वा सर्वशास्त्रार्थपारगः । ०५७०२८२ ज्ञानं तत्र समासाद्य मुक्तिं प्राप्नोति दुर्लभाम् ॥ ५७.२८। ०५७०२९१ एवमभ्यर्च्य हलिनं ततः कृष्णं विचक्षणः । ०५७०२९२ द्वादशाक्षरमन्त्रेण पूजयेत्सुसमाहितः ॥ ५७.२९। ०५७०३०१ द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम् । ०५७०३०२ पूजयन्ति सदा धीरास्ते मोक्षं प्राप्नुवन्ति वै ॥ ५७.३०। ०५७०३११ न तां गतिं सुरा यान्ति योगिनो नैव सोमपाः । ०५७०३१२ यां गतिं यान्ति भो विप्रा द्वादशाक्षरतत्पराः ॥ ५७.३१। ०५७०३२१ तस्मात्तेनैव मन्त्रेण भक्त्या कृष्णं जगद्गुरुम् । ०५७०३२२ सम्पूज्य गन्धपुष्पाद्यैः प्रणिपत्य प्रसादयेत् ॥ ५७.३२। ०५७०३३१ जय कृष्ण जगन्नाथ जय सर्वाघनाशन । ०५७०३३२ जय चाणूरकेशिघ्न जय कंसनिषूदन ॥ ५७.३३। ०५७०३४१ जय पद्मपलाशाक्ष जय चक्रगदाधर । ०५७०३४२ जय नीलाम्बुदश्याम जय सर्वसुखप्रद ॥ ५७.३४। ०५७०३५१ जय देव जगत्पूज्य जय संसारनाशन । ०५७०३५२ जय लोकपते नाथ जय वाञ्छाफलप्रद ॥ ५७.३५। ०५७०३६१ संसारसागरे घोरे निःसारे दुःखफेनिले । ०५७०३६२ क्रोधग्राहाकुले रौद्रे विषयोदकसम्प्लवे ॥ ५७.३६। ०५७०३७१ नानारोगोर्मिकलिले मोहावर्तसुदुस्तरे । ०५७०३७२ निमग्नो ऽहं सुरश्रेष्ठ त्राहि मां पुरुषोत्तम ॥ ५७.३७। ०५७०३८१ एवं प्रसाद्य देवेशं वरदं भक्तवत्सलम् । ०५७०३८२ सर्वपापहरं देवं सर्वकामफलप्रदम् ॥ ५७.३८। ०५७०३९१ पीनांसं द्विभुजं कृष्णं पद्मपत्त्रायतेक्षणम् । ०५७०३९२ महोरस्कं महाबाहुं पीतवस्त्रं शुभाननम् ॥ ५७.३९। ०५७०४०१ शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम् । ०५७०४०२ सर्वलक्षणसंयुक्तं वनमालाविभूषितम् ॥ ५७.४०। ०५७०४११ दृष्ट्वा नरो ऽञ्जलिं कृत्वा दण्डवत्प्रणिपत्य च । ०५७०४१२ अश्वमेधसहस्राणां फलं प्राप्नोति वै द्विजाः ॥ ५७.४१। ०५७०४२१ यत्फलं सर्वतीर्थेषु स्नाने दाने प्रकीर्तितम् । ०५७०४२२ नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४२। ०५७०४३१ यत्फलं सर्वरत्नाद्यैरिष्टे बहुसुवर्णके । ०५७०४३२ नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४३। ०५७०४४१ यत्फलं सर्ववेदेषु सर्वयज्ञेषु यत्फलम् । ०५७०४४२ तत्फलं समवाप्नोति नरः कृष्णं प्रणम्य च ॥ ५७.४४। ०५७०४५१ यत्फलं सर्वदानेन व्रतेन नियमेन च । ०५७०४५२ नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४५। ०५७०४६१ तपोभिर्विविधैरुग्रैर्यत्फलं समुदाहृतम् । ०५७०४६२ नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४६। ०५७०४७१ यत्फलं ब्रह्मचर्येण सम्यक्चीर्णेन तत्कृतम् । ०५७०४७२ नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४७। ०५७०४८१ यत्फलं च गृहस्थस्य यथोक्ताचारवर्तिनः । ०५७०४८२ नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४८। ०५७०४९१ यत्फलं वनवासेन वानप्रस्थस्य कीर्तितम् । ०५७०४९२ नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४९। ०५७०५०१ सन्न्यासेन यथोक्तेन यत्फलं समुदाहृतम् । ०५७०५०२ नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.५०। ०५७०५११ किं चात्र बहुनोक्तेन माहात्म्ये तस्य भो द्विजाः । ०५७०५१२ दृष्ट्वा कृष्णं नरो भक्त्या मोक्षं प्राप्नोति दुर्लभम् ॥ ५७.५१। ०५७०५२१ पापैर्विमुक्तः शुद्धात्मा कल्पकोटिसमुद्भवैः । ०५७०५२२ श्रिया परमया युक्तः सर्वैः समुदितो गुणैः ॥ ५७.५२। ०५७०५३१ सर्वकामसमृद्धेन विमानेन सुवर्चसा । ०५७०५३२ त्रिसप्तकुलमुद्धृत्य नरो विष्णुपुरं व्रजेत् ॥ ५७.५३। ०५७०५४१ तत्र कल्पशतं यावद्भुक्त्वा भोगान्मनोरमान् । ०५७०५४२ गन्धर्वाप्सरसैः सार्धं यथा विष्णुश्चतुर्भुजः ॥ ५७.५४। ०५७०५५१ च्युतस्तस्मादिहायातो विप्राणां प्रवरे कुले । ०५७०५५२ सर्वज्ञः सर्ववेदी च जायते गतमत्सरः ॥ ५७.५५। ०५७०५६१ स्वधर्मनिरतः शान्तो दाता भूतहिते रतः । ०५७०५६२ आसाद्य वैष्णवं ज्ञानं ततो मुक्तिमवाप्नुयात् ॥ ५७.५६। ०५७०५७१ ततः सम्पूज्य मन्त्रेण सुभद्रां भक्तवत्सलाम् । ०५७०५७२ प्रसादयेत्ततो विप्राः प्रणिपत्य कृताञ्जलिः ॥ ५७.५७। ०५७०५८१ नमस्ते सर्वगे देवि नमस्ते शुभसौख्यदे । ०५७०५८२ त्राहि मां पद्मपत्त्राक्षि कात्यायनि नमो ऽस्तु ते ॥ ५७.५८। ०५७०५९१ एवं प्रसाद्य तां देवीं जगद्धात्रीं जगद्धिताम् । ०५७०५९२ बलदेवस्य भगिनीं सुभद्रां वरदां शिवाम् ॥ ५७.५९। ०५७०६०१ कामगेन विमानेन नरो विष्णुपुरं व्रजेत् । ०५७०६०२ आभूतसम्प्लवं यावत्क्रीडित्वा तत्र देववत् ॥ ५७.६०। ०५७०६११ इह मानुषतां प्राप्तो ब्राह्मणो वेदविद्भवेत् । ०५७०६१२ प्राप्य योगं हरेस्तत्र मोक्षं च लभते ध्रुवम् ॥ ५७.६१। ०५८००१० ब्रह्मोवाच ०५८००११ एवं दृष्ट्वा बलं कृष्णं सुभद्रां प्रणिपत्य च । ०५८००१२ धर्मं चार्थं च कामं च मोक्षं च लभते ध्रुवम् ॥ ५८.१। ०५८००२१ निष्क्रम्य देवतागारात्कृतकृत्यो भवेन्नरः । ०५८००२२ प्रणम्यायतनं पश्चाद्व्रजेत्तत्र समाहितः ॥ ५८.२। ०५८००३१ इन्द्रनीलमयो विष्णुर्यत्रास्ते वालुकावृतः । ०५८००३२ अन्तर्धानगतं नत्वा ततो विष्णुपुरं व्रजेत् ॥ ५८.३। ०५८००४१ सर्वदेवमयो यो ऽसौ हतवानसुरोत्तमम् । ०५८००४२ स आस्ते तत्र भो विप्राः सिंहार्धकृतविग्रहः ॥ ५८.४। ०५८००५१ भक्त्या दृष्ट्वा तु तं देवं प्रणम्य नरकेसरीम् । ०५८००५२ मुच्यते पातकैर्मर्त्यः समस्तैर्नात्र संशयः ॥ ५८.५। ०५८००६१ नरसिंहस्य ये भक्ता भवन्ति भुवि मानवाः । ०५८००६२ न तेषां दुष्कृतं किञ्चित्फलं स्याद्यद्यदीप्सितम् ॥ ५८.६। ०५८००७१ तस्मात्सर्वप्रयत्नेन नरसिंहं समाश्रयेत् । ०५८००७२ धर्मार्थकाममोक्षाणां फलं यस्मात्प्रयच्छति ॥ ५८.७। ०५८००८० मुनय ऊचुः ०५८००८१ माहात्म्यं नरसिंहस्य सुखदं भुवि दुर्लभम् । ०५८००८२ यथा कथयसे देव तेन नो विस्मयो महान् ॥ ५८.८। ०५८००९१ प्रभावं तस्य देवस्य विस्तरेण जगत्पते । ०५८००९२ श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ ५८.९। ०५८०१०१ यथा प्रसीदेद्देवो ऽसौ नरसिंहो महाबलः । ०५८०१०२ भक्तानामुपकाराय ब्रूहि देव नमो ऽस्तु ते ॥ ५८.१०। ०५८०१११ प्रसादान्नरसिंहस्य या भवन्त्यत्र सिद्धयः । ०५८०११२ ब्रूहि ताः कुरु चास्माकं प्रसादं प्रपितामह ॥ ५८.११। ०५८०१२० ब्रह्मोवाच ०५८०१२१ श‍ृणुध्वं तस्य भो विप्राः प्रभावं गदतो मम । ०५८०१२२ अजितस्याप्रमेयस्य भुक्तिमुक्तिप्रदस्य च ॥ ५८.१२। ०५८०१३१ कः शक्नोति गुणान्वक्तुं समस्तांस्तस्य भो द्विजाः । ०५८०१३२ सिंहार्धकृतदेहस्य प्रवक्ष्यामि समासतः ॥ ५८.१३। ०५८०१४१ याः काश्चित्सिद्धयश्चात्र श्रूयन्ते दैवमानुषाः । ०५८०१४२ प्रसादात्तस्य ताः सर्वाः सिध्यन्ति नात्र संशयः ॥ ५८.१४। ०५८०१५१ स्वर्गे मर्त्ये च पाताले दिक्षु तोये पुरे नगे । ०५८०१५२ प्रसादात्तस्य देवस्य भवत्यव्याहता गतिः ॥ ५८.१५। ०५८०१६१ असाध्यं तस्य देवस्य नास्त्यत्र सचराचरे । ०५८०१६२ नरसिंहस्य भो विप्राः सदा भक्तानुकम्पिनः ॥ ५८.१६। ०५८०१७१ विधानं तस्य वक्ष्यामि भक्तानामुपकारकम् । ०५८०१७२ येन प्रसीदेच्चैवासौ सिंहार्धकृतविग्रहः ॥ ५८.१७। ०५८०१८१ श‍ृणुध्वं मुनिशार्दूलाः कल्पराजं सनातनम् । ०५८०१८२ नरसिंहस्य तत्त्वं च यन्न ज्ञातं सुरासुरैः ॥ ५८.१८। ०५८०१९१ शाकयावकमूलैस्तु फलपिण्याकसक्तुकैः । ०५८०१९२ पयोभक्षेण विप्रेन्द्रा वर्तयेत्साधकोत्तमः ॥ ५८.१९। ०५८०२०१ कोशकौपीनवासाश्च ध्यानयुक्तो जितेन्द्रियः । ०५८०२०२ अरण्ये विजने देशे पर्वते सिन्धुसङ्गमे ॥ ५८.२०। ०५८०२११ ऊषरे सिद्धक्षेत्रे च नरसिंहाश्रमे तथा । ०५८०२१२ प्रतिष्ठाप्य स्वयं वापि पूजां कृत्वा विधानतः ॥ ५८.२१। ०५८०२२१ द्वादश्यां शुक्लपक्षस्य उपोष्य मुनिपुङ्गवाः । ०५८०२२२ जपेल्लक्षाणि वै विंशन्मनसा संयतेन्द्रियः ॥ ५८.२२। ०५८०२३१ उपपातकयुक्तश्च महापातकसंयुतः । ०५८०२३२ मुक्तो भवेत्ततो विप्राः साधको नात्र संशयः ॥ ५८.२३। ०५८०२४१ कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत् । ०५८०२४२ पुण्यगन्धादिभिर्धूपैः प्रणम्य शिरसा प्रभुम् ॥ ५८.२४। ०५८०२५१ कर्पूरचन्दनाक्तानि जातीपुष्पाणि मस्तके । ०५८०२५२ प्रदद्यान्नरसिंहस्य ततः सिद्धिः प्रजायते ॥ ५८.२५। ०५८०२६१ भगवान्सर्वकार्येषु न क्वचित्प्रतिहन्यते । ०५८०२६२ तेजः सोढुं न शक्ताः स्युर्ब्रह्मरुद्रादयः सुराः ॥ ५८.२६। ०५८०२७१ किं पुनर्दानवा लोके सिद्धगन्धर्वमानुषाः । ०५८०२७२ विद्याधरा यक्षगणाः सकिन्नरमहोरगाः ॥ ५८.२७। ०५८०२८१ मन्त्रं यानासुरान्हन्तुं जपन्त्येके ऽन्यसाधकाः । ०५८०२८२ ते सर्वे प्रलयं यान्ति दृष्ट्वादित्याग्निवर्चसः ॥ ५८.२८। ०५८०२९१ सकृज्जप्तं तु कवचं रक्षेत्सर्वमुपद्रवम् । ०५८०२९२ द्विर्जप्तं कवचं दिव्यं रक्षते देवदानवात् ॥ ५८.२९। ०५८०३०१ गन्धर्वाः किन्नरा यक्षा विद्याधरमहोरगाः । ०५८०३०२ भूताः पिशाचा रक्षांसि ये चान्ये परिपन्थिनः ॥ ५८.३०। ०५८०३११ त्रिर्जप्तं कवचं दिव्यमभेद्यं च सुरासुरैः । ०५८०३१२ द्वादशाभ्यन्तरे चैव योजनानां द्विजोत्तमाः ॥ ५८.३१। ०५८०३२१ रक्षते भगवान्देवो नरसिंहो महाबलः । ०५८०३२२ ततो गत्वा बिलद्वारमुपोष्य रजनीत्रयम् ॥ ५८.३२। ०५८०३३१ पलाशकाष्ठैः प्रज्वाल्य भगवन्तं हुताशनम् । ०५८०३३२ पलाशसमिधस्तत्र जुहुयात्त्रिमधुप्लुताः ॥ ५८.३३। ०५८०३४१ द्वे शते द्विजशार्दूला वषट्कारेण साधकः । ०५८०३४२ ततो विवरद्वारं तु प्रकटं जायते क्षणात् ॥ ५८.३४। ०५८०३५१ ततो विशेत्तु निःशङ्कं कवची विवरं बुधः । ०५८०३५२ गच्छतः सङ्कटं तस्य तमोमोहश्च नश्यति ॥ ५८.३५। ०५८०३६१ राजमार्गः सुविस्तीर्णो दृश्यते भ्रमराजितः । ०५८०३६२ नरसिंहं स्मरंस्तत्र पातालं विशते द्विजाः ॥ ५८.३६। ०५८०३७१ गत्वा तत्र जपेत्तत्त्वं नरसिंहाख्यमव्ययम् । ०५८०३७२ ततः स्त्रीणां सहस्राणि वीणावादनकर्मणाम् ॥ ५८.३७। ०५८०३८१ निर्गच्छन्ति पुरो विप्राः स्वागतं ता वदन्ति च । ०५८०३८२ प्रवेशयन्ति ता हस्ते गृहीत्वा साधकेश्वरम् ॥ ५८.३८। ०५८०३९१ ततो रसायनं दिव्यं पाययन्ति द्विजोत्तमाः । ०५८०३९२ पीतमात्रे दिव्यदेहो जायते सुमहाबलः ॥ ५८.३९। ०५८०४०१ क्रीडते सह कन्याभिर्यावदाभूतसम्प्लवम् । ०५८०४०२ भिन्नदेहो वासुदेवे लीयते नात्र संशयः ॥ ५८.४०। ०५८०४११ यदा न रोचते वासस्तस्मान्निर्गच्छते पुनः । ०५८०४१२ पट्टं शूलं च खड्गं च रोचनां च मणिं तथा ॥ ५८.४१। ०५८०४२१ रसं रसायनं चैव पादुकाञ्जनमेव च । ०५८०४२२ कृष्णाजिनं मुनिश्रेष्ठा गुटिकां च मनोहराम् ॥ ५८.४२। ०५८०४३१ कमण्डलुं चाक्षसूत्रं यष्टिं सञ्जीवनीं तथा । ०५८०४३२ सिद्धविद्यां च शास्त्राणि गृहीत्वा साधकेश्वरः ॥ ५८.४३। ०५८०४४१ ज्वलद्वह्निस्फुलिङ्गोर्मि-वेष्टितं त्रिशिखं हृदि । ०५८०४४२ सकृन्न्यस्तं दहेत्सर्वं वृजिनं जन्मकोटिजम् ॥ ५८.४४। ०५८०४५१ विषे न्यस्तं विषं हन्यात्कुष्ठं हन्यात्तनौ स्थितम् । ०५८०४५२ स्वदेहे भ्रूणहत्यादि कृत्वा दिव्येन शुध्यति ॥ ५८.४५। ०५८०४६१ महाग्रहगृहीतेषु ज्वलमानं विचिन्तयेत् । ०५८०४६२ हृदन्ते वै ततः शीघ्रं नश्येयुर्दारुणा ग्रहाः ॥ ५८.४६। ०५८०४७१ बालानां कण्ठके बद्धं रक्षा भवति नित्यशः । ०५८०४७२ गण्डपिण्डकलूतानां नाशनं कुरुते ध्रुवम् ॥ ५८.४७। ०५८०४८१ व्याधिजाते समिद्भिश्च घृतक्षीरेण होमयेत् । ०५८०४८२ त्रिसन्ध्यं मासमेकं तु सर्वरोगान्विनाशयेत् ॥ ५८.४८। ०५८०४९१ असाध्यं तु न पश्यामि त्रैलोक्ये सचराचरे । ०५८०४९२ यां यां कामयते सिद्धिं तां तां प्राप्नोति स ध्रुवम् ॥ ५८.४९। ०५८०५०१ अष्टोत्तरशतं त्वेके पूजयित्वा मृगाधिपम् । ०५८०५०२ मृत्तिकाः सप्त वल्मीके श्मशाने च चतुष्पथे ॥ ५८.५०। ०५८०५११ रक्तचन्दनसम्मिश्रा गवां क्षीरेण लोडयेत् । ०५८०५१२ सिंहस्य प्रतिमां कृत्वा प्रमाणेन षडङ्गुलाम् ॥ ५८.५१। ०५८०५२१ लिम्पेत्तथा भूर्जपत्त्रे रोचनया समालिखेत् । ०५८०५२२ नरसिंहस्य कण्ठे तु बद्ध्वा चैव हि मन्त्रवित् ॥ ५८.५२। ०५८०५३१ जपेत्सङ्ख्याविहीनं तु पूजयित्वा जलाशये । ०५८०५३२ यावत्सप्ताहमात्रं तु जपेत्संयमितेन्द्रियः ॥ ५८.५३। ०५८०५४१ जलाकीर्णा मुहूर्तेन जायते सर्वमेदिनी । ०५८०५४२ अथवा शुष्कवृक्षाग्रे नरसिंहं तु पूजयेत् ॥ ५८.५४। ०५८०५५१ जप्त्वा चाष्टशतं तत्त्वं वर्षन्तं विनिवारयेत् । ०५८०५५२ तमेवं पिञ्जके बद्ध्वा भ्रामयेत्साधकोत्तमः ॥ ५८.५५। ०५८०५६१ महावातो मुहूर्तेन आगच्छेन्नात्र संशयः । ०५८०५६२ पुनश्च धारयेत्क्षिप्रं सप्तसप्तेन वारिणा ॥ ५८.५६। ०५८०५७१ अथ तां प्रतिमां द्वारि निखनेद्यस्य साधकः । ०५८०५७२ गोत्रोत्सादो भवेत्तस्य उद्धृते चैव शान्तिदः ॥ ५८.५७। ०५८०५८१ तस्मात्तं मुनिशार्दूला भक्त्या सम्पूजयेत्सदा । ०५८०५८२ मृगराजं महावीर्यं सर्वकामफलप्रदम् ॥ ५८.५८। ०५८०५९१ विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति । ०५८०५९२ ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः ॥ ५८.५९। ०५८०६०१ सम्पूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् । ०५८०६०२ मुच्यन्ते चाशुभैर्दुःखैर्जन्मकोटिसमुद्भवैः ॥ ५८.६०। ०५८०६११ सम्पूज्य तं सुरश्रेष्ठं प्राप्नुवन्त्यभिवाञ्छितम् । ०५८०६१२ देवत्वममरेशत्वं गन्धर्वत्वं च भो द्विजाः ॥ ५८.६१। ०५८०६२१ यक्षविद्याधरत्वं च तथान्यच्चाभिवाञ्छितम् । ०५८०६२२ दृष्ट्वा स्तुत्वा नमस्कृत्वा सम्पूज्य नरकेसरीम् ॥ ५८.६२। ०५८०६३१ प्राप्नुवन्ति नरा राज्यं स्वर्गं मोक्षं च दुर्लभम् । ०५८०६३२ नरसिंहं नरो दृष्ट्वा लभेदभिमतं फलम् ॥ ५८.६३। ०५८०६४१ निर्मुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति । ०५८०६४२ सकृद्दृष्ट्वा तु तं देवं भक्त्या सिंहवपुर्धरम् ॥ ५८.६४। ०५८०६५१ मुच्यते चाशुभैर्दुःखैर्जन्मकोटिसमुद्भवैः । ०५८०६५२ सङ्ग्रामे सङ्कटे दुर्गे चोरव्याघ्रादिपीडिते ॥ ५८.६५। ०५८०६६१ कान्तारे प्राणसन्देहे विषवह्निजलेषु च । ०५८०६६२ राजादिभ्यः समुद्रेभ्यो ग्रहरोगादिपीडिते ॥ ५८.६६। ०५८०६७१ स्मृत्वा तं पुरुषः सर्वै राजग्रामैर्विमुच्यते । ०५८०६७२ सूर्योदये यथा नाशं तमो ऽभ्येति महत्तरम् ॥ ५८.६७। ०५८०६८१ तथा सन्दर्शने तस्य विनाशं यान्त्युपद्रवाः । ०५८०६८२ गुटिकाञ्जनपाताल-पादुके च रसायनम् ॥ ५८.६८। ०५८०६९१ नरसिंहे प्रसन्ने तु प्राप्नोत्यन्यांश्च वाञ्छितान् । ०५८०६९२ यान्यान्कामानभिध्यायन्भजते नरकेसरीम् ॥ ५८.६९। ०५८०७०१ तांस्तान्कामानवाप्नोति नरो नास्त्यत्र संशयः । ०५८०७०२ दृष्ट्वा तं देवदेवेशं भक्त्यापूज्य प्रणम्य च ॥ ५८.७०। ०५८०७११ दशानामश्वमेधानां फलं दशगुणं लभेत् । ०५८०७१२ पापैः सर्वैर्विनिर्मुक्तो गुणैः सर्वैरलङ्कृतः ॥ ५८.७१। ०५८०७२१ सर्वकामसमृद्धात्मा जरामरणवर्जितः । ०५८०७२२ सौवर्णेन विमानेन किङ्किणीजालमालिना ॥ ५८.७२। ०५८०७३१ सर्वकामसमृद्धेन कामगेन सुवर्चसा । ०५८०७३२ तरुणादित्यवर्णेन मुक्ताहारावलम्बिना ॥ ५८.७३। ०५८०७४१ दिव्यस्त्रीशतयुक्तेन दिव्यगन्धर्वनादिना । ०५८०७४२ कुलैकविंशमुद्धृत्य देववन्मुदितः सुखी ॥ ५८.७४। ०५८०७५१ स्तूयमानो ऽप्सरोभिश्च विष्णुलोकं व्रजेन्नरः । ०५८०७५२ भुक्त्वा तत्र वरान्भोगान्विष्णुलोके द्विजोत्तमाः ॥ ५८.७५। ०५८०७६१ गन्धर्वैरप्सरैर्युक्तः कृत्वा रूपं चतुर्भुजम् । ०५८०७६२ मनोह्लादकरं सौख्यं यावदाभूतसम्प्लवम् ॥ ५८.७६। ०५८०७७१ पुण्यक्षयादिहायातः प्रवरे योगिनां कुले । ०५८०७७२ चतुर्वेदी भवेद्विप्रो वेदवेदाङ्गपारगः । ०५८०७७३ वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ ५८.७७। ०५९००१० ब्रह्मोवाच ०५९००११ अनन्ताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च । ०५९००१२ सर्वपापविनिर्मुक्तो नरो याति परं पदम् ॥ ५९.१। ०५९००२१ मया चाराधितश्चासौ शक्रेण तदनन्तरम् । ०५९००२२ विभीषणेन रामेण कस्तं नाराधयेत्पुमान् ॥ ५९.२। ०५९००३१ श्वेतगङ्गां नरः स्नात्वा यः पश्येच्छ्वेतमाधवम् । ०५९००३२ मत्स्याख्यं माधवं चैव श्वेतद्वीपं स गच्छति ॥ ५९.३। ०५९००४० मुनय ऊचुः ०५९००४१ श्वेतमाधवमाहात्म्यं वक्तुमर्हस्यशेषतः । ०५९००४२ विस्तरेण जगन्नाथ प्रतिमां तस्य वै हरेः ॥ ५९.४। ०५९००५१ तस्मिन्क्षेत्रवरे पुण्ये विख्याते जगतीतले । ०५९००५२ श्वेताख्यं माधवं देवं कस्तं स्थापितवान्पुरा ॥ ५९.५। ०५९००६० ब्रह्मोवाच ०५९००६१ अभूत्कृतयुगे विप्राः श्वेतो नाम नृपो बली । ०५९००६२ मतिमान्धर्मविच्छूरः सत्यसन्धो दृढव्रतः ॥ ५९.६। ०५९००७१ यस्य राज्ये तु वर्षाणां सहस्रं दश मानवाः । ०५९००७२ भवन्त्यायुष्मन्तो लोका बालस्तस्मिन्न सीदति ॥ ५९.७। ०५९००८१ वर्तमाने तदा राज्ये किञ्चित्काले गते द्विजाः । ०५९००८२ कपालगौतमो नाम ऋषिः परमधार्मिकः ॥ ५९.८। ०५९००९१ सुतो ऽस्याजातदन्तश्च मृतः कालवशाद्द्विजाः । ०५९००९२ तमादाय ऋषिर्धीमान्नृपस्यान्तिकमानयत् ॥ ५९.९। ०५९०१०१ दृष्ट्वैवं नृपतिः सुप्तं कुमारं गतचेतसम् । ०५९०१०२ प्रतिज्ञामकरोद्विप्रा जीवनार्थं शिशोस्तदा ॥ ५९.१०। ०५९०११० राजोवाच ०५९०१११ यावद्बालमहं त्वेनं यमस्य सदने गतम् । ०५९०११२ नानये सप्तरात्रेण चितां दीप्तां समारुहे ॥ ५९.११। ०५९०१२० ब्रह्मोवाच ०५९०१२१ एवमुक्त्वासितैः पद्मैः शतैर्दशशतादिकैः । ०५९०१२२ सम्पूज्य च महादेवं राजा विद्यां पुनर्जपेत् ॥ ५९.१२। ०५९०१३१ अतिभक्तिं तु सञ्चिन्त्य नृपस्य जगदीश्वरः । ०५९०१३२ सान्निध्यमगमत्तुष्टो ऽस्मीत्युवाच सहोमया ॥ ५९.१३। ०५९०१४१ श्रुत्वैवं गिरमीशस्य विलोक्य सहसा हरम् । ०५९०१४२ भस्मदिग्धं विरूपाक्षं शरत्कुन्देन्दुवर्चसम् ॥ ५९.१४। ०५९०१५१ शार्दूलचर्मवसनं शशाङ्काङ्कितमूर्धजम् । ०५९०१५२ महीं निपत्य सहसा प्रणम्य स तदाब्रवीत् ॥ ५९.१५। ०५९०१६० श्वेत उवाच ०५९०१६१ कारुण्यं यदि मे दृष्ट्वा प्रसन्नो ऽसि प्रभो यदि । ०५९०१६२ कालस्य वशमापन्नो बालको द्विजपुत्रकः ॥ ५९.१६। ०५९०१७१ जीवत्वेष पुनर्बाल इत्येवं व्रतमाहितम् । ०५९०१७२ अकस्माच्च मृतं बालं नियम्य भगवन्स्वयम् । ०५९०१७३ यथोक्तायुष्यसंयुक्तं क्षेमं कुरु महेश्वर ॥ ५९.१७। ०५९०१८० ब्रह्मोवाच ०५९०१८१ श्वेतस्यैतद्वचः श्रुत्वा मुदं प्राप हरस्तदा । ०५९०१८२ कालमाज्ञापयामास सर्वभूतभयङ्करम् ॥ ५९.१८। ०५९०१९१ नियम्य कालं दुर्धर्षं यमस्याज्ञाकरं द्विजाः । ०५९०१९२ बालं सञ्जीवयामास मृत्योर्मुखगतं पुनः ॥ ५९.१९। ०५९०२०१ कृत्वा क्षेमं जगत्सर्वं मुनेः पुत्रं स तं द्विजाः । ०५९०२०२ देव्या सहोमया देवस्तत्रैवान्तरधीयत ॥ ५९.२०। ०५९०२११ एवं सञ्जीवयामास मुनेः पुत्रं नृपोत्तमः ॥ ५९.२१। ०५९०२२० मुनय ऊचुः ०५९०२२१ देवदेव जगन्नाथ त्रैलोक्यप्रभवाव्यय । ०५९०२२२ ब्रूहि नः परमं तथ्यं श्वेताख्यस्य च साम्प्रतम् ॥ ५९.२२। ०५९०२३० ब्रह्मोवाच ०५९०२३१ श‍ृणुध्वं मुनिशार्दूलाः सर्वसत्त्वहितावहम् । ०५९०२३२ प्रवक्ष्यामि यथातथ्यं यत्पृच्छथ ममानघाः ॥ ५९.२३। ०५९०२४१ माधवस्य च माहात्म्यं सर्वपापप्रणाशनम् । ०५९०२४२ यच्छ्रुत्वाभिमतान्कामान्ध्रुवं प्राप्नोति मानवः ॥ ५९.२४। ०५९०२५१ श्रुतवानृषिभिः पूर्वं माधवाख्यस्य भो द्विजाः । ०५९०२५२ श‍ृणुध्वं तां कथां दिव्यां भयशोकार्तिनाशिनीम् ॥ ५९.२५। ०५९०२६१ स कृत्वा राज्यमेकाग्र्यं वर्षाणां च सहस्रशः । ०५९०२६२ विचार्य लौकिकान्धर्मान्वैदिकान्नियमांस्तथा ॥ ५९.२६। ०५९०२७१ केशवाराधने विप्रा निश्चितं व्रतमास्थितः । ०५९०२७२ स गत्वा परमं क्षेत्रं सागरं दक्षिणाश्रयम् ॥ ५९.२७। ०५९०२८१ तटे तस्मिञ्शुभे रम्ये देशे कृष्णस्य चान्तिके । ०५९०२८२ श्वेतो ऽथ कारयामास प्रासादं शुभलक्षणम् ॥ ५९.२८। ०५९०२९१ धन्वन्तरशतं चैकं देवदेवस्य दक्षिणे । ०५९०२९२ ततः श्वेतेन विप्रेन्द्राः श्वेतशैलमयेन च ॥ ५९.२९। ०५९०३०१ कृतः स भगवाञ्श्वेतो माधवश्चन्द्रसन्निभः । ०५९०३०२ प्रतिष्ठां विधिवच्चक्रे यथोद्दिष्टां स्वयं तु सः ॥ ५९.३०। ०५९०३११ दत्त्वा दानं द्विजातिभ्यो दीनानाथतपस्विनाम् । ०५९०३१२ अथानन्तरतो राजा माधवस्य च सन्निधौ ॥ ५९.३१। ०५९०३२१ महीं निपत्य सहसा ओङ्कारं द्वादशाक्षरम् । ०५९०३२२ जपन्स मौनमास्थाय मासमेकं समाधिना ॥ ५९.३२। ०५९०३३१ निराहारो महाभागः सम्यग्विष्णुपदे स्थितः । ०५९०३३२ जपान्ते स तु देवेशं संस्तोतुमुपचक्रमे ॥ ५९.३३। ०५९०३४० श्वेत उवाच ०५९०३४१ ओं नमो वासुदेवाय नमः सङ्कर्षणाय च । ०५९०३४२ प्रद्युम्नायानिरुद्धाय नमो नारायणाय च ॥ ५९.३४। ०५९०३५१ नमो ऽस्तु बहुरूपाय विश्वरूपाय वेधसे । ०५९०३५२ निर्गुणायाप्रतर्क्याय शुचये शुक्लकर्मणे ॥ ५९.३५। ०५९०३६१ ओं नमः पद्मनाभाय पद्मगर्भोद्भवाय च । ०५९०३६२ नमो ऽस्तु पद्मवर्णाय पद्महस्ताय ते नमः ॥ ५९.३६। ०५९०३७१ ओं नमः पुष्कराक्षाय सहस्राक्षाय मीढुषे । ०५९०३७२ नमः सहस्रपादाय सहस्रभुजमन्यवे ॥ ५९.३७। ०५९०३८१ ओं नमो ऽस्तु वराहाय वरदाय सुमेधसे । ०५९०३८२ वरिष्ठाय वरेण्याय शरण्यायाच्युताय च ॥ ५९.३८। ०५९०३९१ ओं नमो बालरूपाय बालपद्मप्रभाय च । ०५९०३९२ बालार्कसोमनेत्राय मुञ्जकेशाय धीमते ॥ ५९.३९। ०५९०४०१ केशवाय नमो नित्यं नमो नारायणाय च । ०५९०४०२ माधवाय वरिष्ठाय गोविन्दाय नमो नमः ॥ ५९.४०। ०५९०४११ ओं नमो विष्णवे नित्यं देवाय वसुरेतसे । ०५९०४१२ मधुसूदनाय नमः शुद्धायांशुधराय च ॥ ५९.४१। ०५९०४२१ नमो अनन्ताय सूक्ष्माय नमः श्रीवत्सधारिणे । ०५९०४२२ त्रिविक्रमाय च नमो दिव्यपीताम्बराय च ॥ ५९.४२। ०५९०४३१ सृष्टिकर्त्रे नमस्तुभ्यं गोप्त्रे धात्रे नमो नमः । ०५९०४३२ नमो ऽस्तु गुणभूताय निर्गुणाय नमो नमः ॥ ५९.४३। ०५९०४४१ नमो वामनरूपाय नमो वामनकर्मणे । ०५९०४४२ नमो वामननेत्राय नमो वामनवाहिने ॥ ५९.४४। ०५९०४५१ नमो रम्याय पूज्याय नमो ऽस्त्वव्यक्तरूपिणे । ०५९०४५२ अप्रतर्क्याय शुद्धाय नमो भयहराय च ॥ ५९.४५। ०५९०४६१ संसारार्णवपोताय प्रशान्ताय स्वरूपिणे । ०५९०४६२ शिवाय सौम्यरूपाय रुद्रायोत्तारणाय च ॥ ५९.४६। ०५९०४७१ भवभङ्गकृते चैव भवभोगप्रदाय च । ०५९०४७२ भवसङ्घातरूपाय भवसृष्टिकृते नमः ॥ ५९.४७। ०५९०४८१ ओं नमो दिव्यरूपाय सोमाग्निश्वसिताय च । ०५९०४८२ सोमसूर्यांशुकेशाय गोब्राह्मणहिताय च ॥ ५९.४८। ०५९०४९१ ओं नम ऋक्स्वरूपाय पदक्रमस्वरूपिणे । ०५९०४९२ ऋक्स्तुताय नमस्तुभ्यं नम ऋक्साधनाय च ॥ ५९.४९। ०५९०५०१ ओं नमो यजुषां धात्रे यजूरूपधराय च । ०५९०५०२ यजुर्याज्याय जुष्टाय यजुषां पतये नमः ॥ ५९.५०। ०५९०५११ ओं नमः श्रीपते देव श्रीधराय वराय च । ०५९०५१२ श्रियः कान्ताय दान्ताय योगिचिन्त्याय योगिने ॥ ५९.५१। ०५९०५२१ ओं नमः सामरूपाय सामध्वनिवराय च । ०५९०५२२ ओं नमः सामसौम्याय सामयोगविदे नमः ॥ ५९.५२। ०५९०५३१ साम्ने च सामगीताय ओं नमः सामधारिणे । ०५९०५३२ सामयज्ञविदे चैव नमः सामकराय च ॥ ५९.५३। ०५९०५४१ नमस्त्वथर्वशिरसे नमो ऽथर्वस्वरूपिणे । ०५९०५४२ नमो ऽस्त्वथर्वपादाय नमो ऽथर्वकराय च ॥ ५९.५४। ०५९०५५१ ओं नमो वज्रशीर्षाय मधुकैटभघातिने । ०५९०५५२ महोदधिजलस्थाय वेदाहरणकारिणे ॥ ५९.५५। ०५९०५६१ नमो दीप्तस्वरूपाय हृषीकेशाय वै नमः । ०५९०५६२ नमो भगवते तुभ्यं वासुदेवाय ते नमः ॥ ५९.५६। ०५९०५७१ नारायण नमस्तुभ्यं नमो लोकहिताय च । ०५९०५७२ ओं नमो मोहनाशाय भवभङ्गकराय च ॥ ५९.५७। ०५९०५८१ गतिप्रदाय च नमो नमो बन्धहराय च । ०५९०५८२ त्रैलोक्यतेजसां कर्त्रे नमस्तेजःस्वरूपिणे ॥ ५९.५८। ०५९०५९१ योगीश्वराय शुद्धाय रामायोत्तरणाय च । ०५९०५९२ सुखाय सुखनेत्राय नमः सुकृतधारिणे ॥ ५९.५९। ०५९०६०१ वासुदेवाय वन्द्याय वामदेवाय वै नमः । ०५९०६०२ देहिनां देहकर्त्रे च भेदभङ्गकराय च ॥ ५९.६०। ०५९०६११ देवैर्वन्दितदेहाय नमस्ते दिव्यमौलिने । ०५९०६१२ नमो वासनिवासाय वासव्यवहराय च ॥ ५९.६१। ०५९०६२१ ओं नमो वसुकर्त्रे च वसुवासप्रदाय च । ०५९०६२२ नमो यज्ञस्वरूपाय यज्ञेशाय च योगिने ॥ ५९.६२। ०५९०६३१ यतियोगकरेशाय नमो यज्ञाङ्गधारिणे । ०५९०६३२ सङ्कर्षणाय च नमः प्रलम्बमथनाय च ॥ ५९.६३। ०५९०६४१ मेघघोषस्वनोत्तीर्ण-वेगलाङ्गलधारिणे । ०५९०६४२ नमो ऽस्तु ज्ञानिनां ज्ञान नारायणपरायण ॥ ५९.६४। ०५९०६५१ न मे ऽस्ति त्वामृते बन्धुर्नरकोत्तारणे प्रभो । ०५९०६५२ अतस्त्वां सर्वभावेन प्रणतो नतवत्सल ॥ ५९.६५। ०५९०६६१ मलं यत्कायजं वापि मानसं चैव केशव । ०५९०६६२ न तस्यान्यो ऽस्ति देवेश क्षालकस्त्वामृते ऽच्युत ॥ ५९.६६। ०५९०६७१ संसर्गाणि समस्तानि विहाय त्वामुपस्थितः । ०५९०६७२ सङ्गो मे ऽस्तु त्वया सार्धमात्मलाभाय केशव ॥ ५९.६७। ०५९०६८१ कष्टमापत्सुदुष्पारं संसारं वेद्मि केशव । ०५९०६८२ तापत्रयपरिक्लिष्टस्तेन त्वां शरणं गतः ॥ ५९.६८। ०५९०६९१ एषणाभिर्जगत्सर्वं मोहितं मायया तव । ०५९०६९२ आकर्षितं च लोभाद्यैरतस्त्वामहमाश्रितः ॥ ५९.६९। ०५९०७०१ नास्ति किञ्चित्सुखं विष्णो संसारस्थस्य देहिनः । ०५९०७०२ यथा यथा हि यज्ञेश त्वयि चेतः प्रवर्तते ॥ ५९.७०। ०५९०७११ तथा फलविहीनं तु सुखमात्यन्तिकं लभेत् । ०५९०७१२ नष्टो विवेकशून्यो ऽस्मि दृश्यते जगदातुरम् ॥ ५९.७१। ०५९०७२१ गोविन्द त्राहि संसारान्मामुद्धर्तुं त्वमर्हसि । ०५९०७२२ मग्नस्य मोहसलिले निरुत्तारे भवार्णवे । ०५९०७२३ उद्धर्ता पुण्डरीकाक्ष त्वामृते ऽन्यो न विद्यते ॥ ५९.७२। ०५९०७३० ब्रह्मोवाच ०५९०७३१ इत्थं स्तुतस्ततस्तेन राज्ञा श्वेतेन भो द्विजाः । ०५९०७३२ तस्मिन्क्षेत्रवरे दिव्ये विख्याते पुरुषोत्तमे ॥ ५९.७३। ०५९०७४१ भक्तिं तस्य तु सञ्चिन्त्य देवदेवो जगद्गुरुः । ०५९०७४२ आजगाम नृपस्याग्रे सर्वैर्देवैर्वृतो हरिः ॥ ५९.७४। ०५९०७५१ नीलजीमूतसङ्काशः पद्मपत्त्रायतेक्षणः । ०५९०७५२ दधत्सुदर्शनं धीमान्कराग्रे दीप्तमण्डलम् ॥ ५९.७५। ०५९०७६१ क्षीरोदजलसङ्काशो विमलश्चन्द्रसन्निभः । ०५९०७६२ रराज वामहस्ते ऽस्य पाञ्चजन्यो महाद्युतिः ॥ ५९.७६। ०५९०७७१ पक्षिराजध्वजः श्रीमान्गदाशार्ङ्गासिधृक्प्रभुः । ०५९०७७२ उवाच साधु भो राजन्यस्य ते मतिरुत्तमा । ०५९०७७३ यदिष्टं वर भद्रं ते प्रसन्नो ऽस्मि तवानघ ॥ ५९.७७। ०५९०७८० ब्रह्मोवाच ०५९०७८१ श्रुत्वैवं देवदेवस्य वाक्यं तत्परमामृतम् । ०५९०७८२ प्रणम्य शिरसोवाच श्वेतस्तद्गतमानसः ॥ ५९.७८। ०५९०७९० श्वेत उवाच ०५९०७९१ यद्यहं भगवन्भक्तः प्रयच्छ वरमुत्तमम् । ०५९०७९२ आब्रह्मभवनादूर्ध्वं वैष्णवं पदमव्ययम् ॥ ५९.७९। ०५९०८०१ विमलं विरजं शुद्धं संसारासङ्गवर्जितम् । ०५९०८०२ तत्पदं गन्तुमिच्छामि त्वत्प्रसादाज्जगत्पते ॥ ५९.८०। ०५९०८१० श्रीभगवानुवाच ०५९०८११ यत्पदं विबुधाः सर्वे मुनयः सिद्धयोगिनः । ०५९०८१२ नाभिगच्छन्ति यद्रम्यं परं पदमनामयम् ॥ ५९.८१। ०५९०८२१ यास्यसि परमं स्थानं राज्यामृतमुपास्य च । ०५९०८२२ सर्वांल्लोकानतिक्रम्य मम लोकं गमिष्यसि ॥ ५९.८२। ०५९०८३१ कीर्तिस्तवात्र राजेन्द्र त्रींल्लोकांश्च गमिष्यति । ०५९०८३२ सान्निध्यं मम चैवात्र सर्वदैव भविष्यति ॥ ५९.८३। ०५९०८४१ श्वेतगङ्गेति गास्यन्ति सर्वे ते देवदानवाः । ०५९०८४२ कुशाग्रेणापि राजेन्द्र श्वेतगाङ्गेयमम्बु च ॥ ५९.८४। ०५९०८५१ स्पृष्ट्वा स्वर्गं गमिष्यन्ति मद्भक्ता ये समाहिताः । ०५९०८५२ यस्त्विमां प्रतिमां गच्छेन्माधवाख्यां शशिप्रभाम् ॥ ५९.८५। ०५९०८६१ शङ्खगोक्षीरसङ्काशामशेषाघविनाशिनीम् । ०५९०८६२ तां प्रणम्य सकृद्भक्त्या पुण्डरीकनिभेक्षणाम् ॥ ५९.८६। ०५९०८७१ विहाय सर्वलोकान्वै मम लोके महीयते । ०५९०८७२ मन्वन्तराणि तत्रैव देवकन्याभिरावृतः ॥ ५९.८७। ०५९०८८१ गीयमानश्च मधुरं सिद्धगन्धर्वसेवितः । ०५९०८८२ भुनक्ति विपुलान्भोगान्यथेष्टं मामकैः सह ॥ ५९.८८। ०५९०८९१ च्युतस्तस्मादिहागत्य मनुष्यो ब्राह्मणो भवेत् । ०५९०८९२ वेदवेदाङ्गविच्छ्रीमान्भोगवांश्चिरजीवितः ॥ ५९.८९। ०५९०९०१ गजाश्वरथयानाढ्यो धनधान्यावृतः शुचिः । ०५९०९०२ रूपवान्बहुभाग्यश्च पुत्रपौत्रसमन्वितः ॥ ५९.९०। ०५९०९११ पुरुषोत्तमं पुनः प्राप्य वटमूले ऽथ सागरे । ०५९०९१२ त्यक्त्वा देहं हरिं स्मृत्वा ततः शान्तपदं व्रजेत् ॥ ५९.९१। ०६०००१० ब्रह्मोवाच ०६०००११ श्वेतमाधवमालोक्य समीपे मत्स्यमाधवम् । ०६०००१२ एकार्णवजले पूर्वं रोहितं रूपमास्थितम् ॥ ६०.१। ०६०००२१ वेदानां हरणार्थाय रसातलतले स्थितम् । ०६०००२२ चिन्तयित्वा क्षितिं सम्यक्तस्मिन्स्थाने प्रतिष्ठितम् ॥ ६०.२। ०६०००३१ आद्यावतरणं रूपं माधवं मत्स्यरूपिणम् । ०६०००३२ प्रणम्य प्रणतो भूत्वा सर्वदुःखाद्विमुच्यते ॥ ६०.३। ०६०००४१ प्रयाति परमं स्थानं यत्र देवो हरिः स्वयम् । ०६०००४२ काले पुनरिहायातो राजा स्यात्पृथिवीतले ॥ ६०.४। ०६०००५१ वत्समाधवमासाद्य दुराधर्षो भवेन्नरः । ०६०००५२ दाता भोक्ता भवेद्यज्वा वैष्णवः सत्यसङ्गरः ॥ ६०.५। ०६०००६१ योगं प्राप्य हरेः पश्चात्ततो मोक्षमवाप्नुयात् । ०६०००६२ मत्स्यमाधवमाहात्म्यं मया सम्परिकीर्तितम् । ०६०००६३ यं दृष्ट्वा मुनिशार्दूलाः सर्वान्कामानवाप्नुयात् ॥ ६०.६। ०६०००७० मुनय ऊचुः ०६०००७१ भगवञ्श्रोतुमिच्छामो मार्जनं वरुणालये । ०६०००७२ क्रियते स्नानदानादि तस्याशेषफलं वद ॥ ६०.७। ०६०००८० ब्रह्मोवाच ०६०००८१ श‍ृणुध्वं मुनिशार्दूला मार्जनस्य यथाविधि । ०६०००८२ भक्त्या तु तन्मना भूत्वा सम्प्राप्य पुण्यमुत्तमम् ॥ ६०.८। ०६०००९१ मार्कण्डेयह्रदे स्नानं पूर्वकाले प्रशस्यते । ०६०००९२ चतुर्दश्यां विशेषेण सर्वपापप्रणाशनम् ॥ ६०.९। ०६००१०१ तद्वत्स्नानं समुद्रस्य सर्वकालं प्रशस्यते । ०६००१०२ पौर्णमास्यां विशेषेण हयमेधफलं लभेत् ॥ ६०.१०। ०६००१११ मार्कण्डेयं वटं कृष्णं रौहिणेयं महोदधिम् । ०६००११२ इन्द्रद्युम्नसरश्चैव पञ्चतीर्थीविधिः स्मृतः ॥ ६०.११। ०६००१२१ पूर्णिमा ज्येष्ठमासस्य ज्येष्ठा ऋक्षं यदा भवेत् । ०६००१२२ तदा गच्छेद्विशेषेण तीर्थराजं परं शुभम् ॥ ६०.१२। ०६००१३१ कायवाङ्मानसैः शुद्धस्तद्भावो नान्यमानसः । ०६००१३२ सर्वद्वन्द्वविनिर्मुक्तो वीतरागो विमत्सरः ॥ ६०.१३। ०६००१४१ कल्पवृक्षवटं रम्यं तत्र स्नात्वा जनार्दनम् । ०६००१४२ प्रदक्षिणं प्रकुर्वीत त्रिवारं सुसमाहितः ॥ ६०.१४। ०६००१५१ यं दृष्ट्वा मुच्यते पापात्सप्तजन्मसमुद्भवात् । ०६००१५२ पुण्यं चाप्नोति विपुलं गतिमिष्टां च भो द्विजाः ॥ ६०.१५। ०६००१६१ तस्य नामानि वक्ष्यामि प्रमाणं च युगे युगे । ०६००१६२ यथासङ्ख्यं च भो विप्राः कृतादिषु यथाक्रमम् ॥ ६०.१६। ०६००१७१ वटं वटेश्वरं कृष्णं पुराणपुरुषं द्विजाः । ०६००१७२ वटस्यैतानि नामानि कीर्तितानि कृतादिषु ॥ ६०.१७। ०६००१८१ योजनं पादहीनं च योजनार्धं तदर्धकम् । ०६००१८२ प्रमाणं कल्पवृक्षस्य कृतादौ परिकीर्तितम् ॥ ६०.१८। ०६००१९१ यथोक्तेन तु मन्त्रेण नमस्कृत्वा तु तं वटम् । ०६००१९२ दक्षिणाभिमुखो गच्छेद्धन्वन्तरशतत्रयम् ॥ ६०.१९। ०६००२०१ यत्रासौ दृश्यते विष्णुः स्वर्गद्वारं मनोरमम् । ०६००२०२ सागराम्भःसमाकृष्टं काष्ठं सर्वगुणान्वितम् ॥ ६०.२०। ०६००२११ प्रणिपत्य ततस्तं भोः परिपूज्य ततः पुनः । ०६००२१२ मुच्यते सर्वरोगाद्यैस्तथा पापैर्ग्रहादिभिः ॥ ६०.२१। ०६००२२१ उग्रसेनं पुरा दृष्ट्वा स्वर्गद्वारेण सागरम् । ०६००२२२ गत्वाचम्य शुचिस्तत्र ध्यात्वा नारायणं परम् ॥ ६०.२२। ०६००२३१ न्यसेदष्टाक्षरं मन्त्रं पश्चाद्धस्तशरीरयोः । ०६००२३२ ओं नमो नारायणायेति यं वदन्ति मनीषिणः ॥ ६०.२३। ०६००२४१ किं कार्यं बहुभिर्मन्त्रैर्मनोविभ्रमकारकैः । ०६००२४२ ओं नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ ६०.२४। ०६००२५१ आपो नरस्य सूनुत्वान्नारा इतीह कीर्तिताः । ०६००२५२ विष्णोस्तास्त्वयनं पूर्वं तेन नारायणः स्मृतः ॥ ६०.२५। ०६००२६१ नारायणपरा वेदा नारायणपरा द्विजाः । ०६००२६२ नारायणपरा यज्ञा नारायणपराः क्रियाः ॥ ६०.२६। ०६००२७१ नारायणपरा पृथ्वी नारायणपरं जलम् । ०६००२७२ नारायणपरो वह्निर्नारायणपरं नभः ॥ ६०.२७। ०६००२८१ नारायणपरो वायुर्नारायणपरं मनः । ०६००२८२ अहङ्कारश्च बुद्धिश्च उभे नारायणात्मके ॥ ६०.२८। ०६००२९१ भूतं भव्यं भविष्यं च यत्किञ्चिज्जीवसञ्ज्ञितम् । ०६००२९२ स्थूलं सूक्ष्मं परं चैव सर्वं नारायणात्मकम् ॥ ६०.२९। ०६००३०१ शब्दाद्या विषयाः सर्वे श्रोत्रादीनीन्द्रियाणि च । ०६००३०२ प्रकृतिः पुरुषश्चैव सर्वे नारायणात्मकाः ॥ ६०.३०। ०६००३११ जले स्थले च पाताले स्वर्गलोके ऽम्बरे नगे । ०६००३१२ अवष्टभ्य इदं सर्वमास्ते नारायणः प्रभुः ॥ ६०.३१। ०६००३२१ किं चात्र बहुनोक्तेन जगदेतच्चराचरम् । ०६००३२२ ब्रह्मादिस्तम्बपर्यन्तं सर्वं नारायणात्मकम् ॥ ६०.३२। ०६००३३१ नारायणात्परं किञ्चिन्नेह पश्यामि भो द्विजाः । ०६००३३२ तेन व्याप्तमिदं सर्वं दृश्यादृश्यं चराचरम् ॥ ६०.३३। ०६००३४१ आपो ह्यायतनं विष्णोः स च एवाम्भसां पतिः । ०६००३४२ तस्मादप्सु स्मरेन्नित्यं नारायणमघापहम् ॥ ६०.३४। ०६००३५१ स्नानकाले विशेषेण चोपस्थाय जले शुचिः । ०६००३५२ स्मरेन्नारायणं ध्यायेद्धस्ते काये च विन्यसेत् ॥ ६०.३५। ०६००३६१ ओङ्कारं च नकारं च अङ्गुष्ठे हस्तयोर्न्यसेत् । ०६००३६२ शेषैर्हस्ततलं यावत्तर्जन्यादिषु विन्यसेत् ॥ ६०.३६। ०६००३७१ ओङ्कारं वामपादे तु नकारं दक्षिणे न्यसेत् । ०६००३७२ मोकारं वामकट्यां तु नाकारं दक्षिणे न्यसेत् ॥ ६०.३७। ०६००३८१ राकारं नाभिदेशे तु यकारं वामबाहुके । ०६००३८२ णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत् ॥ ६०.३८। ०६००३९१ अधश्चोर्ध्वं च हृदये पार्श्वतः पृष्ठतो ऽग्रतः । ०६००३९२ ध्यात्वा नारायणं पश्चादारभेत्कवचं बुधः ॥ ६०.३९। ०६००४०१ पूर्वे मां पातु गोविन्दो दक्षिणे मधुसूदनः । ०६००४०२ पश्चिमे श्रीधरो देवः केशवस्तु तथोत्तरे ॥ ६०.४०। ०६००४११ पातु विष्णुस्तथाग्नेये नैरृते माधवो ऽव्ययः । ०६००४१२ वायव्ये तु हृषीकेशस्तथेशाने च वामनः ॥ ६०.४१। ०६००४२१ भूतले पातु वाराहस्तथोर्ध्वं च त्रिविक्रमः । ०६००४२२ कृत्वैवं कवचं पश्चादात्मानं चिन्तयेत्ततः ॥ ६०.४२। ०६००४३१ अहं नारायणो देवः शङ्खचक्रगदाधरः । ०६००४३२ एवं ध्यात्वा तदात्मानमिमं मन्त्रमुदीरयेत् ॥ ६०.४३। ०६००४४१ त्वमग्निर्द्विपदां नाथ रेतोधाः कामदीपनः । ०६००४४२ प्रधानः सर्वभूतानां जीवानां प्रभुरव्ययः ॥ ६०.४४। ०६००४५१ अमृतस्यारणिस्त्वं हि देवयोनिरपां पते । ०६००४५२ वृजिनं हर मे सर्वं तीर्थराज नमो ऽस्तु ते ॥ ६०.४५। ०६००४६१ एवमुच्चार्य विधिवत्ततः स्नानं समाचरेत् । ०६००४६२ अन्यथा भो द्विजश्रेष्ठाः स्नानं तत्र न शस्यते ॥ ६०.४६। ०६००४७१ कृत्वा तु वैदिकैर्मन्त्रैरभिषेकं च मार्जनम् । ०६००४७२ अन्तर्जले जपेत्पश्चात्त्रिरावृत्त्याघमर्षणम् ॥ ६०.४७। ०६००४८१ हयमेधो यथा विप्राः सर्वपापहरः क्रतुः । ०६००४८२ तथाघमर्षणं चात्र सूक्तं सर्वाघनाशनम् ॥ ६०.४८। ०६००४९१ उत्तीर्य वाससी धौते निर्मले परिधाय वै । ०६००४९२ प्राणानायम्य चाचम्य सन्ध्यां चोपास्य भास्करम् ॥ ६०.४९। ०६००५०१ उपतिष्ठेत्ततश्चोर्ध्वं क्षिप्त्वा पुष्पजलाञ्जलिम् । ०६००५०२ उपस्थायोर्ध्वबाहुश्च तल्लिङ्गैर्भास्करं ततः ॥ ६०.५०। ०६००५११ गायत्रीं पावनीं देवीं जपेदष्टोत्तरं शतम् । ०६००५१२ अन्यांश्च सौरमन्त्रांश्च जप्त्वा तिष्ठन्समाहितः ॥ ६०.५१। ०६००५२१ कृत्वा प्रदक्षिणं सूर्यं नमस्कृत्योपविश्य च । ०६००५२२ स्वाध्यायं प्राङ्मुखः कृत्वा तर्पयेद्दैवतान्यृषीन् ॥ ६०.५२। ०६००५३१ मनुष्यांश्च पितॄंश्चान्यान्नामगोत्रेण मन्त्रवित् । ०६००५३२ तोयेन तिलमिश्रेण विधिवत्सुसमाहितः ॥ ६०.५३। ०६००५४१ तर्पणं देवतानां च पूर्वं कृत्वा समाहितः । ०६००५४२ अधिकारी भवेत्पश्चात्पितॄणां तर्पणे द्विजः ॥ ६०.५४। ०६००५५१ श्राद्धे हवनकाले च पाणिनैकेन निर्वपेत् । ०६००५५२ तर्पणे तूभयं कुर्यादेष एव विधिः सदा ॥ ६०.५५। ०६००५६१ अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । ०६००५६२ तृप्यतामिति सिञ्चेत्तु नामगोत्रेण वाग्यतः ॥ ६०.५६। ०६००५७१ कायस्थैर्यस्तिलैर्मोहात्करोति पितृतर्पणम् । ०६००५७२ तर्पितास्तेन पितरस्त्वङ्मांसरुधिरास्थिभिः ॥ ६०.५७। ०६००५८१ अङ्गस्थैर्न तिलैः कुर्याद्देवतापितृतर्पणम् । ०६००५८२ रुधिरं तद्भवेत्तोयं प्रदाता किल्बिषी भवेत् ॥ ६०.५८। ०६००५९१ भूम्यां यद्दीयते तोयं दाता चैव जले स्थितः । ०६००५९२ वृथा तन्मुनिशार्दूला नोपतिष्ठति कस्यचित् ॥ ६०.५९। ०६००६०१ स्थले स्थित्वा जले यस्तु प्रयच्छेदुदकं नरः । ०६००६०२ पितॄणां नोपतिष्ठेत सलिलं तन्निरर्थकम् ॥ ६०.६०। ०६००६११ उदके नोदकं कुर्यात्पितृभ्यश्च कदाचन । ०६००६१२ उत्तीर्य तु शुचौ देशे कुर्यादुदकतर्पणम् ॥ ६०.६१। ०६००६२१ नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना । ०६००६२२ नोपतिष्ठति तत्तोयं यद्भूम्यां न प्रदीयते ॥ ६०.६२। ०६००६३१ पितॄणामक्षयं स्थानं मही दत्ता मया द्विजाः । ०६००६३२ तस्मात्तत्रैव दातव्यं पितॄणां प्रीतिमिच्छता ॥ ६०.६३। ०६००६४१ भूमिपृष्ठे समुत्पन्ना भूम्यां चैव च संस्थिताः । ०६००६४२ भूम्यां चैव लयं याता भूमौ दद्यात्ततो जलम् ॥ ६०.६४। ०६००६५१ आस्तीर्य च कुशान्साग्रांस्तानावाह्य स्वमन्त्रतः । ०६००६५२ प्राचीनाग्रेषु वै देवान्याम्याग्रेषु तथा पितॄन् ॥ ६०.६५। ०६१००१० ब्रह्मोवाच ०६१००११ देवान्पितॄंस्तथा चान्यान्सन्तर्प्याचम्य वाग्यतः । ०६१००१२ हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम् ॥ ६१.१। ०६१००२१ पुरं विलिख्य भो विप्रास्तीरे तस्य महोदधेः । ०६१००२२ मध्ये तत्र लिखेत्पद्ममष्टपत्त्रं सकर्णिकम् ॥ ६१.२। ०६१००३१ एवं मण्डलमालिख्य पूजयेत्तत्र भो द्विजाः । ०६१००३२ अष्टाक्षरविधानेन नारायणमजं विभुम् ॥ ६१.३। ०६१००४१ अतः परं प्रवक्ष्यामि कायशोधनमुत्तमम् । ०६१००४२ अकारं हृदये ध्यात्वा चक्ररेखासमन्वितम् ॥ ६१.४। ०६१००५१ ज्वलन्तं त्रिशिखं चैव दहन्तं पापनाशनम् । ०६१००५२ चन्द्रमण्डलमध्यस्थं राकारं मूर्ध्नि चिन्तयेत् ॥ ६१.५। ०६१००६१ शुक्लवर्णं प्रवर्षन्तममृतं प्लावयन्महीम् । ०६१००६२ एवं निर्धूतपापस्तु दिव्यदेहस्ततो भवेत् ॥ ६१.६। ०६१००७१ अष्टाक्षरं ततो मन्त्रं न्यसेदेवात्मनो बुधः । ०६१००७२ वामपादं समारभ्य क्रमशश्चैव विन्यसेत् ॥ ६१.७। ०६१००८१ पञ्चाङ्गं वैष्णवं चैव चतुर्व्यूहं तथैव च । ०६१००८२ करशुद्धिं प्रकुर्वीत मूलमन्त्रेण साधकः ॥ ६१.८। ०६१००९१ एकैकं चैव वर्णं तु अङ्गुलीषु पृथक्पृथक् । ०६१००९२ ओङ्कारं पृथिवीं शुक्लां वामपादे तु विन्यसेत् ॥ ६१.९। ०६१०१०१ नकारः शाम्भवः श्यामो दक्षिणे तु व्यवस्थितः । ०६१०१०२ मोकारं कालमेवाहुर्वामकट्यां निधापयेत् ॥ ६१.१०। ०६१०१११ नाकारः सर्वबीजं तु दक्षिणस्यां व्यवस्थितः । ०६१०११२ राकारस्तेज इत्याहुर्नाभिदेशे व्यवस्थितः ॥ ६१.११। ०६१०१२१ वायव्यो ऽयं यकारस्तु वामस्कन्धे समाश्रितः । ०६१०१२२ णाकारः सर्वगो ज्ञेयो दक्षिणांसे व्यवस्थितः । ०६१०१२३ यकारो ऽयं शिरस्थश्च यत्र लोकाः प्रतिष्ठिताः ॥ ६१.१२। ०६१०१३१ ओं विष्णवे नमः शिरः ओं ज्वलनाय नमः शिखा । ०६१०१३२ ओं विष्णवे नमः कवचमों विष्णवे नमः स्फुरणं दिशोबन्धाय । ०६१०१३३ ओं हुम्फडस्त्रमों शिरसि शुक्लो वासुदेव इति । ०६१०१३४ ओं आं ललाटे रक्तः सङ्कर्षणो गरुत्मान्वह्निस्तेज आदित्य इति । ०६१०१३५ ओं आं ग्रीवायां पीतः प्रद्युम्नो वायुमेघ इति । ०६१०१३६ ओं आं हृदये कृष्णो ऽनिरुद्धः सर्वशक्तिसमन्वित इति । ०६१०१३७ एवं चतुर्व्यूहमात्मानं कृत्वा ततः कर्म समाचरेत् ॥ ६१.१३। ०६१०१४१ ममाग्रे ऽवस्थितो विष्णुः पृष्ठतश्चापि केशवः । ०६१०१४२ गोविन्दो दक्षिणे पार्श्वे वामे तु मधुसूदनः ॥ ६१.१४। ०६१०१५१ उपरिष्टात्तु वैकुण्ठो वाराहः पृथिवीतले । ०६१०१५२ अवान्तरदिशो यास्तु तासु सर्वासु माधवः ॥ ६१.१५। ०६१०१६१ गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो ऽपि वा । ०६१०१६२ नरसिंहकृता गुप्तिर्वासुदेवमयो ह्यहम् ॥ ६१.१६। ०६१०१७१ एवं विष्णुमयो भूत्वा ततः कर्म समारभेत् । ०६१०१७२ यथा देहे तथा देवे सर्वतत्त्वानि योजयेत् ॥ ६१.१७। ०६१०१८१ ततश्चैव प्रकुर्वीत प्रोक्षणं प्रणवेन तु । ०६१०१८२ फट्कारान्तं समुद्दिष्टं सर्वविघ्नहरं शुभम् ॥ ६१.१८। ०६१०१९१ तत्रार्कचन्द्रवह्नीनां मण्डलानि विचिन्तयेत् । ०६१०१९२ पद्ममध्ये न्यसेद्विष्णुं पवनस्याम्बरस्य च ॥ ६१.१९। ०६१०२०१ ततो विचिन्त्य हृदय ओङ्कारं ज्योतीरूपिणम् । ०६१०२०२ कर्णिकायां समासीनं ज्योतीरूपं सनातनम् ॥ ६१.२०। ०६१०२११ अष्टाक्षरं ततो मन्त्रं विन्यसेच्च यथाक्रमम् । ०६१०२१२ तेन व्यस्तसमस्तेन पूजनं परमं स्मृतम् ॥ ६१.२१। ०६१०२२१ द्वादशाक्षरमन्त्रेण यजेद्देवं सनातनम् । ०६१०२२२ ततो ऽवधार्य हृदये कर्णिकायां बहिर्न्यसेत् ॥ ६१.२२। ०६१०२३१ चतुर्भुजं महासत्त्वं सूर्यकोटिसमप्रभम् । ०६१०२३२ चिन्तयित्वा महायोगं ज्योतीरूपं सनातनम् । ०६१०२३३ ततश्चावाहयेन्मन्त्रं क्रमेणाचिन्त्य मानसे ॥ ६१.२३। ०६१०२४० आवाहनमन्त्रः ०६१०२४१ मीनरूपो वराहश्च नरसिंहो ऽथ वामनः । ०६१०२४२ आयातु देवो वरदो मम नारायणो ऽग्रतः । ०६१०२४३ ओं नमो नारायणाय नमः ॥ ६१.२४। ०६१०२५० स्थापनमन्त्रः ०६१०२५१ कर्णिकायां सुपीठे ऽत्र पद्मकल्पितमासनम् । ०६१०२५२ सर्वसत्त्वहितार्थाय तिष्ठ त्वं मधुसूदन । ०६१०२५३ ओं नमो नारायणाय नमः ॥ ६१.२५। ०६१०२६० अर्घमन्त्रः ०६१०२६१ ओं त्रैलोक्यपतीनां पतये देवदेवाय हृषीकेशाय विष्णवे नमः । ०६१०२६२ ओं नमो नारायणाय नमः ॥ ६१.२६। ०६१०२७० पाद्यमन्त्रः ०६१०२७१ ओं पाद्यं पादयोर्देव पद्मनाभ सनातन । ०६१०२७२ विष्णो कमलपत्त्राक्ष गृहाण मधुसूदन । ०६१०२७३ ओं नमो नारायणाय नमः ॥ ६१.२७। ०६१०२८० मधुपर्कमन्त्रः ०६१०२८१ मधुपर्कं महादेव ब्रह्माद्यैः कल्पितं तव । ०६१०२८२ मया निवेदितं भक्त्या गृहाण पुरुषोत्तम । ०६१०२८३ ओं नमो नारायणाय नमः ॥ ६१.२८। ०६१०२९० आचमनीयमन्त्रः ०६१०२९१ मन्दाकिन्याः सितं वारि सर्वपापहरं शिवम् । ०६१०२९२ गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् । ०६१०२९३ ओं नमो नारायणाय नमः ॥ ६१.२९। ०६१०३०० स्नानमन्त्रः ०६१०३०१ त्वमापः पृथिवी चैव ज्योतिस्त्वं वायुरेव च । ०६१०३०२ लोकेश वृत्तिमात्रेण वारिणा स्नापयाम्यहम् । ०६१०३०३ ओं नमो नारायणाय नमः ॥ ६१.३०। ०६१०३१० वस्त्रमन्त्रः ०६१०३११ देवतत्त्वसमायुक्त यज्ञवर्णसमन्वित । ०६१०३१२ स्वर्णवर्णप्रभे देव वाससी तव केशव । ०६१०३१३ ओं नमो नारायणाय नमः ॥ ६१.३१। ०६१०३२० विलेपनमन्त्रः ०६१०३२१ शरीरं ते न जानामि चेष्टां चैव च केशव । ०६१०३२२ मया निवेदितो गन्धः प्रतिगृह्य विलिप्यताम् । ०६१०३२३ ओं नमो नारायणाय नमः ॥ ६१.३२। ०६१०३३० उपवीतमन्त्रः ०६१०३३१ ऋग्यजुःसाममन्त्रेण त्रिवृतं पद्मयोनिना । ०६१०३३२ सावित्रीग्रन्थिसंयुक्तमुपवीतं तवार्पये । ०६१०३३३ ओं नमो नारायणाय नमः ॥ ६१.३३। ०६१०३४० अलङ्कारमन्त्रः ०६१०३४१ दिव्यरत्नसमायुक्त वह्निभानुसमप्रभ । ०६१०३४२ गात्राणि तव शोभन्तु सालङ्काराणि माधव । ०६१०३४३ ओं नमो नारायणाय नमः ॥ ६१.३४। ०६१०३५१ ओं नम इति प्रत्यक्षरं समस्तेन मूलमन्त्रेण वा पूजयेत् ॥ ६१.३५। ०६१०३६० धूपमन्त्रः ०६१०३६१ वनस्पतिरसो दिव्यो गन्धाढ्यः सुरभिश्च ते । ०६१०३६२ मया निवेदितो भक्त्या धूपो ऽयं प्रतिगृह्यताम् । ०६१०३६३ ओं नमो नारायणाय नमः ॥ ६१.३६। ०६१०३७० दीपमन्त्रः ०६१०३७१ सूर्यचन्द्रसमो ज्योतिर्विद्युदग्न्योस्तथैव च । ०६१०३७२ त्वमेव ज्योतिषां देव दीपो ऽयं प्रतिगृह्यताम् । ०६१०३७३ ओं नमो नारायणाय नमः ॥ ६१.३७। ०६१०३८० नैवेद्यमन्त्रः ०६१०३८१ अन्नं चतुर्विधं चैव रसैः षड्भिः समन्वितम् । ०६१०३८२ मया निवेदितं भक्त्या नैवेद्यं तव केशव । ०६१०३८३ ओं नमो नारायणाय नमः ॥ ६१.३८। ०६१०३९१ पूर्वे दले वासुदेवं याम्ये सङ्कर्षणं न्यसेत् । ०६१०३९२ प्रद्युम्नं पश्चिमे कुर्यादनिरुद्धं तथोत्तरे ॥ ६१.३९। ०६१०४०१ वाराहं च तथाग्नेये नरसिंहं च नैरृते । ०६१०४०२ वायव्ये माधवं चैव तथैशाने त्रिविक्रमम् ॥ ६१.४०। ०६१०४११ तथाष्टाक्षरदेवस्य गरुडं पुरतो न्यसेत् । ०६१०४१२ वामपार्श्वे तथा चक्रं शङ्खं दक्षिणतो न्यसेत् ॥ ६१.४१। ०६१०४२१ तथा महागदां चैव न्यसेद्देवस्य दक्षिणे । ०६१०४२२ ततः शार्ङ्गं धनुर्विद्वान्न्यसेद्देवस्य वामतः ॥ ६१.४२। ०६१०४३१ दक्षिणेनेषुधी दिव्ये खड्गं वामे च विन्यसेत् । ०६१०४३२ श्रियं दक्षिणतः स्थाप्य पुष्टिमुत्तरतो न्यसेत् ॥ ६१.४३। ०६१०४४१ वनमालां च पुरतस्ततः श्रीवत्सकौस्तुभौ । ०६१०४४२ विन्यसेद्धृदयादीनि पूर्वादिषु चतुर्दिशम् ॥ ६१.४४। ०६१०४५१ ततो ऽस्त्रं देवदेवस्य कोणे चैव तु विन्यसेत् । ०६१०४५२ इन्द्रमग्निं यमं चैव नैरृतं वरुणं तथा ॥ ६१.४५। ०६१०४६१ वायुं धनदमीशानमनन्तं ब्रह्मणा सह । ०६१०४६२ पूजयेत्तान्त्रिकैर्मन्त्रैरधश्चोर्ध्वं तथैव च ॥ ६१.४६। ०६१०४७१ एवं सम्पूज्य देवेशं मण्डलस्थं जनार्दनम् । ०६१०४७२ लभेदभिमतान्कामान्नरो नास्त्यत्र संशयः ॥ ६१.४७। ०६१०४८१ अनेनैव विधानेन मण्डलस्थं जनार्दनम् । ०६१०४८२ पूजितं यः सम्पश्येत स विशेद्विष्णुमव्ययम् ॥ ६१.४८। ०६१०४९१ सकृदप्यर्चितो येन विधिनानेन केशवः । ०६१०४९२ जन्ममृत्युजरां तीर्त्वा स विष्णोः पदमाप्नुयात् ॥ ६१.४९। ०६१०५०१ यः स्मरेत्सततं भक्त्या नारायणमतन्द्रितः । ०६१०५०२ अन्वहं तस्य वासाय श्वेतद्वीपः प्रकल्पितः ॥ ६१.५०। ०६१०५११ ओङ्कारादिसमायुक्तं नमःकारान्तदीपितम् । ०६१०५१२ तन्नाम सर्वतत्त्वानां मन्त्र इत्यभिधीयते ॥ ६१.५१। ०६१०५२१ अनेनैव विधानेन गन्धपुष्पं निवेदयेत् । ०६१०५२२ एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु ॥ ६१.५२। ०६१०५३१ मुद्रास्ततो निबध्नीयाद्यथोक्तक्रमचोदिताः । ०६१०५३२ जपं चैव प्रकुर्वीत मूलमन्त्रेण मन्त्रवित् ॥ ६१.५३। ०६१०५४१ अष्टाविंशतिमष्टौ वा शतमष्टोत्तरं तथा । ०६१०५४२ कामेषु च यथाप्रोक्तं यथाशक्ति समाहितः ॥ ६१.५४। ०६१०५५१ पद्मं शङ्खश्च श्रीवत्सो गदा गरुड एव च । ०६१०५५२ चक्रं खड्गश्च शार्ङ्गं च अष्टौ मुद्राः प्रकीर्तिताः ॥ ६१.५५। ०६१०५६० विसर्जनमन्त्रः ०६१०५६१ गच्छ गच्छ परं स्थानं पुराणपुरुषोत्तम । ०६१०५६२ यत्र ब्रह्मादयो देवा विन्दन्ति परमं पदम् । ०६१०५६३ ।६१.५६। ०६१०५७१ अर्चनं ये न जानन्ति हरेर्मन्त्रैर्यथोदितम् । ०६१०५७२ ते तत्र मूलमन्त्रेण पूजयन्त्वच्युतं सदा ॥ ६१.५७। ०६२००१० ब्रह्मोवाच ०६२००११ एवं सम्पूज्य विधिवद्भक्त्या तं पुरुषोत्तमम् । ०६२००१२ प्रणम्य शिरसा पश्चात्सागरं च प्रसादयेत् ॥ ६२.१। ०६२००२१ प्राणस्त्वं सर्वभूतानां योनिश्च सरितां पते । ०६२००२२ तीर्थराज नमस्ते ऽस्तु त्राहि मामच्युतप्रिय ॥ ६२.२। ०६२००३१ स्नात्वैवं सागरे सम्यक्तस्मिन्क्षेत्रवरे द्विजाः । ०६२००३२ तीरे चाभ्यर्च्य विधिवन्नारायणमनामयम् ॥ ६२.३। ०६२००४१ रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम् । ०६२००४२ शतानामश्वमेधानां फलं प्राप्नोति मानवः ॥ ६२.४। ०६२००५१ सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः । ०६२००५२ वृन्दारक इव श्रीमान्रूपयौवनगर्वितः ॥ ६२.५। ०६२००६१ विमानेनार्कवर्णेन दिव्यगन्धर्वनादिना । ०६२००६२ कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ ६२.६। ०६२००७१ भुक्त्वा तत्र वरान्भोगान्क्रीडित्वा चाप्सरैः सह । ०६२००७२ मन्वन्तरशतं साग्रं जरामृत्युविवर्जितः ॥ ६२.७। ०६२००८१ पुण्यक्षयादिहायातः कुले सर्वगुणान्विते । ०६२००८२ रूपवान्सुभगः श्रीमान्सत्यवादी जितेन्द्रियः ॥ ६२.८। ०६२००९१ वेदशास्त्रार्थविद्विप्रो भवेद्यज्वा तु वैष्णवः । ०६२००९२ योगं च वैष्णवं प्राप्य ततो मोक्षमवाप्नुयात् ॥ ६२.९। ०६२०१०१ ग्रहोपरागे सङ्क्रान्त्यामयने विषुवे तथा । ०६२०१०२ युगादिषु षडशीत्यां व्यतीपाते दिनक्षये ॥ ६२.१०। ०६२०१११ आषाढ्यां चैव कार्त्तिक्यां माघ्यां वान्ये शुभे तिथौ । ०६२०११२ ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति सुमेधसः ॥ ६२.११। ०६२०१२१ फलं सहस्रगुणितमन्यतीर्थाल्लभन्ति ते । ०६२०१२२ पितॄणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः ॥ ६२.१२। ०६२०१३१ अक्षयां पितरस्तेषां तृप्तिं सम्प्राप्नुवन्ति वै । ०६२०१३२ एवं स्नानफलं सम्यक्सागरस्य मयोदितम् ॥ ६२.१३। ०६२०१४१ दानस्य च फलं विप्राः पिण्डदानस्य चैव हि । ०६२०१४२ धर्मार्थमोक्षफलदमायुष्कीर्तियशस्करम् ॥ ६२.१४। ०६२०१५१ भुक्तिमुक्तिफलं नॄणां धन्यं दुःस्वप्ननाशनम् । ०६२०१५२ सर्वपापहरं पुण्यं सर्वकामफलप्रदम् ॥ ६२.१५। ०६२०१६१ नास्तिकाय न वक्तव्यं पुराणं च द्विजोत्तमाः । ०६२०१६२ तावद्गर्जन्ति तीर्थानि माहात्म्यैः स्वैः पृथक्पृथक् ॥ ६२.१६। ०६२०१७१ यावन्न तीर्थराजस्य माहात्म्यं वर्ण्यते द्विजाः । ०६२०१७२ पुष्करादीनि तीर्थानि प्रयच्छन्ति स्वकं फलम् ॥ ६२.१७। ०६२०१८१ तीर्थराजस्तु स पुनः सर्वतीर्थफलप्रदः । ०६२०१८२ भूतले यानि तीर्थानि सरितश्च सरांसि च ॥ ६२.१८। ०६२०१९१ विशन्ति सागरे तानि तेनासौ श्रेष्ठतां गतः । ०६२०१९२ राजा समस्ततीर्थानां सागरः सरितां पतिः ॥ ६२.१९। ०६२०२०१ तस्मात्समस्ततीर्थेभ्यः श्रेष्ठो ऽसौ सर्वकामदः । ०६२०२०२ तमो नाशं यथाभ्येति भास्करे ऽभ्युदिते द्विजाः ॥ ६२.२०। ०६२०२११ स्नानेन तीर्थराजस्य तथा पापस्य सङ्क्षयः । ०६२०२१२ तीर्थराजसमं तीर्थं न भूतं न भविष्यति ॥ ६२.२१। ०६२०२२१ अधिष्ठानं यदा यत्र प्रभोर्नारायणस्य वै । ०६२०२२२ कः शक्नोति गुणान्वक्तुं तीर्थराजस्य भो द्विजाः ॥ ६२.२२। ०६२०२३१ कोट्यो नवनवत्यस्तु यत्र तीर्थानि सन्ति वै । ०६२०२३२ तस्मात्स्नानं च दानं च होमं जप्यं सुरार्चनम् । ०६२०२३३ यत्किञ्चित्क्रियते तत्र चाक्षयं क्रियते द्विजाः ॥ ६२.२३। ०६३००१० ब्रह्मोवाच ०६३००११ ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं यज्ञाङ्गसम्भवम् । ०६३००१२ इन्द्रद्युम्नसरो नाम यत्रास्ते पावनं शुभम् ॥ ६३.१। ०६३००२१ गत्वा तत्र शुचिर्धीमानाचम्य मनसा हरिम् । ०६३००२२ ध्यात्वोपस्थाय च जलमिमं मन्त्रमुदीरयेत् ॥ ६३.२। ०६३००३१ अश्वमेधाङ्गसम्भूत तीर्थ सर्वाघनाशन । ०६३००३२ स्नानं त्वयि करोम्यद्य पापं हर नमो ऽस्तु ते ॥ ६३.३। ०६३००४१ एवमुच्चार्य विधिवत्स्नात्वा देवानृषीन्पितॄन् । ०६३००४२ तिलोदकेन चान्यांश्च सन्तर्प्याचम्य वाग्यतः ॥ ६३.४। ०६३००५१ दत्त्वा पितॄणां पिण्डांश्च सम्पूज्य पुरुषोत्तमम् । ०६३००५२ दशाश्वमेधिकं सम्यक्फलं प्राप्नोति मानवः ॥ ६३.५। ०६३००६१ सप्तावरान्सप्त परान्वंशानुद्धृत्य देववत् । ०६३००६२ कामगेन विमानेन विष्णुलोकं स गच्छति ॥ ६३.६। ०६३००७१ भुक्त्वा तत्र सुखान्भोगान्यावच्चन्द्रार्कतारकम् । ०६३००७२ च्युतस्तस्मादिहायातो मोक्षं च लभते ध्रुवम् ॥ ६३.७। ०६३००८१ एवं कृत्वा पञ्चतीर्थीमेकादश्यामुपोषितः । ०६३००८२ ज्येष्ठशुक्लपञ्चदश्यां यः पश्येत्पुरुषोत्तमम् ॥ ६३.८। ०६३००९१ स पूर्वोक्तं फलं प्राप्य क्रीडित्वा वाच्युतालये । ०६३००९२ प्रयाति परमं स्थानं यस्मान्नावर्तते पुनः ॥ ६३.९। ०६३०१०० मुनय ऊचुः ०६३०१०१ मासानन्यान्परित्यज्य माघादीन्प्रपितामह । ०६३०१०२ प्रशंससि कथं ज्येष्ठं ब्रूहि तत्कारणं प्रभो ॥ ६३.१०। ०६३०११० ब्रह्मोवाच ०६३०१११ श‍ृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । ०६३०११२ ज्येष्ठं मासं यथा तेभ्यः प्रशंसामि पुनः पुनः ॥ ६३.११। ०६३०१२१ पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च । ०६३०१२२ पुष्करिण्यस्तडागानि वाप्यः कूपास्तथा ह्रदाः ॥ ६३.१२। ०६३०१३१ नानानद्यः समुद्राश्च सप्ताहं पुरुषोत्तमे । ०६३०१३२ ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति सर्वदा ॥ ६३.१३। ०६३०१४१ स्नानदानादिकं तस्माद्देवताप्रेक्षणं द्विजाः । ०६३०१४२ यत्किञ्चित्क्रियते तत्र तस्मिन्काले ऽक्षयं भवेत् ॥ ६३.१४। ०६३०१५१ शुक्लपक्षस्य दशमी ज्येष्ठे मासि द्विजोत्तमाः । ०६३०१५२ हरते दश पापानि तस्माद्दशहरा स्मृता ॥ ६३.१५। ०६३०१६१ यस्तस्यां हलिनं कृष्णं पश्येद्भद्रां सुसंयतः । ०६३०१६२ सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ॥ ६३.१६। ०६३०१७१ उत्तरे दक्षिणे विप्रास्त्वयने पुरुषोत्तमम् । ०६३०१७२ दृष्ट्वा रामं सुभद्रां च विष्णुलोकं व्रजेन्नरः ॥ ६३.१७। ०६३०१८१ नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् । ०६३०१८२ फाल्गुन्यां प्रयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥ ६३.१८। ०६३०१९१ विषुवद्दिवसे प्राप्ते पञ्चतीर्थीं विधानतः । ०६३०१९२ कृत्वा सङ्कर्षणं कृष्णं दृष्ट्वा भद्रां च भो द्विजाः ॥ ६३.१९। ०६३०२०१ नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम् । ०६३०२०२ विमुक्तः सर्वपापेभ्यो विष्णुलोकं च गच्छति ॥ ६३.२०। ०६३०२११ यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम् । ०६३०२१२ वैशाखस्यासिते पक्षे स यात्यच्युतमन्दिरम् ॥ ६३.२१। ०६३०२२१ ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां यः पश्येत्पुरुषोत्तमम् । ०६३०२२२ कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ ६३.२२। ०६४००१० ब्रह्मोवाच ०६४००११ यदा भवेन्महाज्यैष्ठी राशिनक्षत्रयोगतः । ०६४००१२ प्रयत्नेन तदा मर्त्यैर्गन्तव्यं पुरुषोत्तमम् ॥ ६४.१। ०६४००२१ कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां च भो द्विजाः । ०६४००२२ नरो द्वादशयात्रायाः फलं प्राप्नोति चाधिकम् ॥ ६४.२। ०६४००३१ प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये । ०६४००३२ गङ्गाद्वारे कुशावर्ते गङ्गासागरसङ्गमे ॥ ६४.३। ०६४००४१ कोकामुखे शूकरे च मथुरायां मरुस्थले । ०६४००४२ शालग्रामे वायुतीर्थे मन्दरे सिन्धुसागरे ॥ ६४.४। ०६४००५१ पिण्डारके चित्रकूटे प्रभासे कनखले द्विजाः । ०६४००५२ शङ्खोद्धारे द्वारकायां तथा बदरिकाश्रमे ॥ ६४.५। ०६४००६१ लोहकुण्डे चाश्वतीर्थे सर्वपापप्रमोचने । ०६४००६२ कामालये कोटितीर्थे तथा चामरकण्टके ॥ ६४.६। ०६४००७१ लोहार्गले जम्बुमार्गे सोमतीर्थे पृथूदके । ०६४००७२ उत्पलावर्तके चैव पृथुतुङ्गे सुकुब्जके ॥ ६४.७। ०६४००८१ एकाम्रके च केदारे काश्यां च विरजे द्विजाः । ०६४००८२ कालञ्जरे च गोकर्णे श्रीशैले गन्धमादने ॥ ६४.८। ०६४००९१ महेन्द्रे मलये विन्ध्ये पारियात्रे हिमालये । ०६४००९२ सह्ये च शुक्तिमन्ते च गोमन्ते चार्बुदे तथा ॥ ६४.९। ०६४०१०१ गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः । ०६४०१०२ सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु ॥ ६४.१०। ०६४०१११ गोदावरी भीमरथी तुङ्गभद्रा च नर्मदा । ०६४०११२ तापी पयोउष्णी कावेरी शिप्रा चर्मण्वती द्विजाः ॥ ६४.११। ०६४०१२१ वितस्ता चन्द्रभागा च शतद्रुर्बाहुदा तथा । ०६४०१२२ ऋषिकुल्या कुमारी च विपाशा च दृषद्वती ॥ ६४.१२। ०६४०१३१ शरयूर्नाकगङ्गा च गण्डकी च महानदी । ०६४०१३२ कौशिकी करतोया च त्रिस्रोता मधुवाहिनी ॥ ६४.१३। ०६४०१४१ महानदी वैतरणी याश्चान्या नानुकीर्तिताः । ०६४०१४२ अथवा किं बहूक्तेन भाषितेन द्विजोत्तमाः ॥ ६४.१४। ०६४०१५१ पृथिव्यां सर्वतीर्थेषु सर्वेष्वायतनेषु च । ०६४०१५२ सागरेषु च शैलेषु नदीषु च सरःसु च ॥ ६४.१५। ०६४०१६१ यत्फलं स्नानदानेन राहुग्रस्ते दिवाकरे । ०६४०१६२ तत्फलं कृष्णमालोक्य महाज्यैष्ठ्यां लभेन्नरः ॥ ६४.१६। ०६४०१७१ तस्मात्सर्वप्रयत्नेन गन्तव्यं पुरुषोत्तमे । ०६४०१७२ महाज्यैष्ठ्यां मुनिश्रेष्ठा सर्वकामफलेप्सुभिः ॥ ६४.१७। ०६४०१८१ दृष्ट्वा रामं महाज्येष्ठं कृष्णं सुभद्रया सह । ०६४०१८२ विष्णुलोकं नरो याति समुद्धृत्य समं कुलम् ॥ ६४.१८। ०६४०१९१ भुक्त्वा तत्र वरान्भोगान्यावदाभूतसम्प्लवम् । ०६४०१९२ पुण्यक्षयादिहागत्य चतुर्वेदी द्विजो भवेत् ॥ ६४.१९। ०६४०२०१ स्वधर्मनिरतः शान्तः कृष्णभक्तो जितेन्द्रियः । ०६४०२०२ वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ ६४.२०। ०६५००१० मुनय ऊचुः ०६५००११ कस्मिन्काले भवेत्स्नानं कृष्णस्य कमलोद्भव । ०६५००१२ विधिना केन तद्ब्रूहि ततो विधिविदां वर ॥ ६५.१। ०६५००२० ब्रह्मोवाच ०६५००२१ श‍ृणुध्वं मुनयः स्नानं कृष्णस्य वदतो मम । ०६५००२२ रामस्य च सुभद्रायाः पुण्यं सर्वाघनाशनम् ॥ ६५.२। ०६५००३१ मासि ज्येष्ठे च सम्प्राप्ते नक्षत्रे चन्द्रदैवते । ०६५००३२ पौर्णमास्यां तदा स्नानं सर्वकालं हरेर्द्विजाः ॥ ६५.३। ०६५००४१ सर्वतीर्थमयः कूपस्तत्रास्ते निर्मलः शुचिः । ०६५००४२ तदा भोगवती तत्र प्रत्यक्षा भवति द्विजाः ॥ ६५.४। ०६५००५१ तस्माज्ज्यैष्ठ्यां समुद्धृत्य हैमाढ्यैः कलशैर्जलम् । ०६५००५२ कृष्णरामाभिषेकार्थं सुभद्रायाश्च भो द्विजाः ॥ ६५.५। ०६५००६१ कृत्वा सुशोभनं मञ्चं पताकाभिरलङ्कृतम् । ०६५००६२ सुदृढं सुखसञ्चारं वस्त्रैः पुष्पैरलङ्कृतम् ॥ ६५.६। ०६५००७१ विस्तीर्णं धूपितं धूपैः स्नानार्थं रामकृष्णयोः । ०६५००७२ सितवस्त्रपरिच्छन्नं मुक्ताहारावलम्बितम् ॥ ६५.७। ०६५००८१ तत्र नानाविधैर्वाद्यैः कृष्णं नीलाम्बरं द्विजाः । ०६५००८२ मध्ये सुभद्रां चास्थाप्य जयमङ्गलनिस्वनैः ॥ ६५.८। ०६५००९१ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः । ०६५००९२ अनेकशतसाहस्रैर्वृतं स्त्रीपुरुषैर्द्विजाः ॥ ६५.९। ०६५०१०१ गृहस्थाः स्नातकाश्चैव यतयो ब्रह्मचारिणः । ०६५०१०२ स्नापयन्ति तदा कृष्णं मञ्चस्थं सहलायुधम् ॥ ६५.१०। ०६५०१११ तथा समस्ततीर्थानि पूर्वोक्तानि द्विजोत्तमाः । ०६५०११२ स्वोदकैः पुष्पमिश्रैश्च स्नापयन्ति पृथक्पृथक् ॥ ६५.११। ०६५०१२१ पश्चात्पटहशङ्खाद्यैर्भेरीमुरजनिस्वनैः । ०६५०१२२ काहलैस्तालशब्दैश्च मृदङ्गैर्झर्झरैस्तथा ॥ ६५.१२। ०६५०१३१ अन्यैश्च विविधैर्वाद्यैर्घण्टास्वनविभूषितैः । ०६५०१३२ स्त्रीणां मङ्गलशब्दैश्च स्तुतिशब्दैर्मनोहरैः ॥ ६५.१३। ०६५०१४१ जयशब्दैस्तथा स्तोत्रैर्वीणावेणुनिनादितैः । ०६५०१४२ श्रूयते सुमहाञ्शब्दः सागरस्येव गर्जतः ॥ ६५.१४। ०६५०१५१ मुनीनां वेदशब्देन मन्त्रशब्दैस्तथापरैः । ०६५०१५२ नानास्तोत्ररवैः पुण्यैः सामशब्दोपबृंहितैः ॥ ६५.१५। ०६५०१६१ यतिभिः स्नातकैश्चैव गृहस्थैर्ब्रह्मचारिभिः । ०६५०१६२ स्नानकाले सुरश्रेष्ठ स्तुवन्ति परया मुदा ॥ ६५.१६। ०६५०१७१ श्यामैर्वेश्याजनैश्चैव कुचभारावनामिभिः । ०६५०१७२ पीतरक्ताम्बराभिश्च माल्यदामावनामिभिः ॥ ६५.१७। ०६५०१८१ सरत्नकुण्डलैर्दिव्यैः सुवर्णस्तबकान्वितैः । ०६५०१८२ चामरै रत्नदण्डैश्च वीज्येते रामकेशवौ ॥ ६५.१८। ०६५०१९१ यक्षविद्याधरैः सिद्धैः किन्नरैश्चाप्सरोगणैः । ०६५०१९२ परिवार्याम्बरगतैर्देवगन्धर्वचारणैः ॥ ६५.१९। ०६५०२०१ आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः । ०६५०२०२ लोकपालास्तथा चान्ये स्तुवन्ति पुरुषोत्तमम् ॥ ६५.२०। ०६५०२११ नमस्ते देवदेवेश पुराण पुरुषोत्तम । ०६५०२१२ सर्गस्थित्यन्तकृद्देव लोकनाथ जगत्पते ॥ ६५.२१। ०६५०२२१ त्रैलोक्यधारिणं देवं ब्रह्मण्यं मोक्षकारणम् । ०६५०२२२ तं नमस्यामहे भक्त्या सर्वकामफलप्रदम् ॥ ६५.२२। ०६५०२३१ स्तुत्वैवं विबुधाः कृष्णं रामं चैव महाबलम् । ०६५०२३२ सुभद्रां च मुनिश्रेष्ठास्तदाकाशे व्यवस्थिताः ॥ ६५.२३। ०६५०२४१ गायन्ति देवगन्धर्वा नृत्यन्त्यप्सरसस्तथा । ०६५०२४२ देवतूर्याण्यवाद्यन्त वाता वान्ति सुशीतलाः ॥ ६५.२४। ०६५०२५१ पुष्पमिश्रं तदा मेघा वर्षन्त्याकाशगोचराः । ०६५०२५२ जयशब्दं च कुर्वन्ति मुनयः सिद्धचारणाः ॥ ६५.२५। ०६५०२६१ शक्राद्या विबुधाः सर्व ऋषयः पितरस्तथा । ०६५०२६२ प्रजानां पतयो नागा ये चान्ये स्वर्गवासिनः ॥ ६५.२६। ०६५०२७१ ततो मङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् । ०६५०२७२ आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥ ६५.२७। ०६५०२८१ इन्द्रो विष्णुर्महावीर्यः सूर्याचन्द्रमसौ तथा । ०६५०२८२ धाता चैव विधाता च तथा चैवानिलानलौ ॥ ६५.२८। ०६५०२९१ पूषा भगो ऽर्यमा त्वष्टा अंशुनैव विवस्वता । ०६५०२९२ पत्नीभ्यां सहितो धीमान्मित्रेण वरुणेन च ॥ ६५.२९। ०६५०३०१ रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः । ०६५०३०२ विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ॥ ६५.३०। ०६५०३११ गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः । ०६५०३१२ देवर्षिभिरसङ्ख्येयैस्तथा ब्रह्मर्षिभिर्वरैः ॥ ६५.३१। ०६५०३२१ वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः । ०६५०३२२ भृगुभिश्चाङ्गिरोभिश्च सर्वविद्यासुनिष्ठितैः ॥ ६५.३२। ०६५०३३१ सर्वविद्याधरैः पुण्यैर्योगसिद्धिभिरावृतः । ०६५०३३२ पितामहः पुलस्त्यश्च पुलहश्च महातपाः ॥ ६५.३३। ०६५०३४१ अङ्गिराः कश्यपो ऽत्रिश्च मरीचिर्भृगुरेव च । ०६५०३४२ क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च ॥ ६५.३४। ०६५०३५१ ऋतवश्च ग्रहाश्चैव ज्योतींषि च द्विजोत्तमाः । ०६५०३५२ मूर्तिमत्यश्च सरितो देवाश्चैव सनातनाः ॥ ६५.३५। ०६५०३६१ समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च । ०६५०३६२ पृथिवी द्यौर्दिशश्चैव पादपाश्च द्विजोत्तमाः ॥ ६५.३६। ०६५०३७१ अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती । ०६५०३७२ उमा शची सिनीवाली तथा चानुमतिः कुहूः ॥ ६५.३७। ०६५०३८१ राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् । ०६५०३८२ हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकश‍ृङ्गवान् ॥ ६५.३८। ०६५०३९१ ऐरावतः सानुचरः कलाकाष्ठास्तथैव च । ०६५०३९२ मासार्धं मासर्तवस्तथा रात्र्यहनी समाः ॥ ६५.३९। ०६५०४०१ उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः । ०६५०४०२ अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ॥ ६५.४०। ०६५०४११ धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः । ०६५०४१२ कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ॥ ६५.४१। ०६५०४२१ बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः । ०६५०४२२ ते देवस्याभिषेकार्थं समायान्ति ततस्ततः ॥ ६५.४२। ०६५०४३१ गृहीत्वा ते तदा विप्राः सर्वे देवा दिवौकसः । ०६५०४३२ आभिषेचनिकं द्रव्यं मङ्गलानि च सर्वशः ॥ ६५.४३। ०६५०४४१ दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्द्विजाः । ०६५०४४२ सारस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव च ॥ ६५.४४। ०६५०४५१ तोयेनाकाशगङ्गायाः कृष्णं रामेण सङ्गतम् । ०६५०४५२ सपुष्पैः काञ्चनैः कुम्भैः स्नापयन्त्यवनिस्थिताः ॥ ६५.४५। ०६५०४६१ सञ्चरन्ति विमानानि देवानामम्बरे तथा । ०६५०४६२ उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥ ६५.४६। ०६५०४७१ दिव्यरत्नविचित्राणि सेवितान्यप्सरोगणैः । ०६५०४७२ गीतैर्वाद्यैः पताकाभिः शोभितानि समन्ततः ॥ ६५.४७। ०६५०४८१ एवं तदा मुनिश्रेष्ठाः कृष्णं रामेण सङ्गतम् । ०६५०४८२ स्नापयित्वा सुभद्रां च संस्तुवन्ति मुदान्विताः ॥ ६५.४८। ०६५०४९१ जय जय लोकपाल भक्तरक्षक जय जय प्रणतवत्सल ०६५०४९१ जय जय भूतचरण जय जयादिदेव बहुकारण ०६५०४९१ जय जय वासुदेव जय जयासुरसंहरण जय जय दिव्यमीन ०६५०४९१ जय जय त्रिदशवर जय जय जलधिशयन । ०६५०४९२ जय जय योगिवर जय जय सूर्यनेत्र जय जय देवराज ०६५०४९२ जय जय कैटभारे जय जय वेदवर जय जय कूर्मरूप ०६५०४९२ जय जय यज्ञवर जय जय कमलनाभ जय जय शैलचर । ०६५०४९३ जय जय योगशायिञ्जय जय वेगधर जय जय विश्वमूर्ते ०६५०४९३ जय जय चक्रधर जय जय भूतनाथ जय जय धरणीधर ०६५०४९३ जय जय शेषशायिञ्जय जय पीतवासो जय जय सोमकान्त । ०६५०४९४ जय जय योगवास जय जय दहनवक्त्र जय जय धर्मवास ०६५०४९४ जय जय गुणनिधान जय जय श्रीनिवास जय जय गरुडगमन ०६५०४९४ जय जय सुखनिवास जय जय धर्मकेतो जय जय महीनिवास । ०६५०४९५ जय जय गहनचरित्र जय जय योगिगम्य जय जय मखनिवास ०६५०४९५ जय जय वेदवेद्य जय शान्तिकर जय जय योगिचिन्त्य ०६५०४९५ जय जय पुष्टिकर जय जय ज्ञानमूर्ते जय जय कमलाकर । ०६५०४९६ जय जय भाववेद्य जय जय मुक्तिकर जय जय विमलदेह ०६५०४९६ जय जय सत्त्वनिलय जय जय गुणसमृद्ध जय जय यज्ञकर ०६५०४९६ जय जय गुणविहीन जय जय मोक्षकर जय जय भूशरण्य । ०६५०४९७ जय जय कान्तियुत जय जय लोकशरण जय जय लक्ष्मीयुत ०६५०४९७ जय जय पङ्कजाक्ष जय जय सृष्टिकर जय जय योगयुत ०६५०४९७ जय जयातसीकुसुमश्यामदेह जय जय समुद्राविष्टदेह ०६५०४९७ जय जय लक्ष्मीपङ्कजषट्चरण । ०६५०४९८ जय जय भक्तवश जय जय लोककान्त जय जय परमशान्त ०६५०४९८ जय जय परमसार जय जय चक्रधर जय जय भोगियुत ०६५०४९८ जय जय नीलाम्बर जय जय शान्तिकर जय जय मोक्षकर ०६५०४९८ जय जय कलुषहर ॥ ६५.४९। ०६५०५०१ जय कृष्ण जगन्नाथ जय सङ्कर्षणानुज । ०६५०५०२ जय पद्मपलाशाक्ष जय वाञ्छाफलप्रद ॥ ६५.५०। ०६५०५११ जय मालावृतोरस्क जय चक्रगदाधर । ०६५०५१२ जय पद्मालयाकान्त जय विष्णो नमो ऽस्तु ते ॥ ६५.५१। ०६५०५३० ब्रह्मोवाच ०६५०५३१ एवं स्तुत्वा तदा देवाः शक्राद्या हृष्टमानसाः । ०६५०५३२ सिद्धचारणसङ्घाश्च ये चान्ये स्वर्गवासिनः मुनयो वालखिल्याश्च कृष्णं रामेण सङ्गतम् । ०६५०५३३ सुभद्रां च मुनिश्रेष्ठाः प्रणिपत्याम्बरे स्थिताः ॥ ६५.५३। ०६५०५४१ दृष्ट्वा स्तुत्वा नमस्कृत्वा तदा ते त्रिदिवौकसः । ०६५०५४२ कृष्णं रामं सुभद्रां च यान्ति स्वं स्वं निवेशनम् ॥ ६५.५४। ०६५०५५१ सञ्चरन्ति विमानानि देवानामम्बरे तदा । ०६५०५५२ उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥ ६५.५५। ०६५०५६१ दिव्यरत्नविचित्राणि सेवितान्यप्सरोगणैः । ०६५०५६२ गीतैर्वाद्यैः पताकाभिः शोभितानि समन्ततः ॥ ६५.५६। ०६५०५७१ तस्मिन्काले तु ये मर्त्याः पश्यन्ति पुरुषोत्तमम् । ०६५०५७२ बलभद्रं सुभद्रां च ते यान्ति पदमव्ययम् ॥ ६५.५७। ०६५०५८१ सुभद्रारामसहितं मञ्चस्थं पुरुषोत्तमम् । ०६५०५८२ दृष्ट्वा निरामयं स्थानं यान्ति नास्त्यत्र संशयः ॥ ६५.५८। ०६५०५९१ कपिलाशतदानेन यत्फलं पुष्करे स्मृतम् । ०६५०५९२ तत्फलं कृष्णमालोक्य मञ्चस्थं सहलायुधम् । ०६५०५९३ सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन्नरः ॥ ६५.५९। ०६५०६०१ कन्याशतप्रदानेन यत्फलं समुदाहृतम् । ०६५०६०२ तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६०। ०६५०६११ सुवर्णशतनिष्काणां दानेन यत्फलं स्मृतम् । ०६५०६१२ तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६१। ०६५०६२१ गोसहस्रप्रदानेन यत्फलं परिकीर्तितम् । ०६५०६२२ तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६२। ०६५०६३१ भूमिदानेन विधिवद्यत्फलं समुदाहृतम् । ०६५०६३२ तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६३। ०६५०६४१ यत्फलं चान्नदानेन अर्घातिथ्येन कीर्तितम् । ०६५०६४२ तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६४। ०६५०६५१ वृषोत्सर्गेण विधिवद्यत्फलं समुदाहृतम् । ०६५०६५२ तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६५। ०६५०६६१ यत्फलं तोयदानेन ग्रीष्मे वान्यत्र कीर्तितम् । ०६५०६६२ तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६६। ०६५०६७१ तिलधेनुप्रदानेन यत्फलं सम्प्रकीर्तितम् । ०६५०६७२ तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६७। ०६५०६८१ गजाश्वरथदानेन यत्फलं समुदाहृतम् । ०६५०६८२ तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६८। ०६५०६९१ सुवर्णश‍ृङ्गीदानेन यत्फलं समुदाहृतम् । ०६५०६९२ तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६९। ०६५०७०१ जलधेनुप्रदानेन यत्फलं समुदाहृतम् । ०६५०७०२ तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.७०। ०६५०७११ दानेन घृतधेन्वाश्च फलं यत्समुदाहृतम् । ०६५०७१२ तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.७१। ०६५०७२१ चान्द्रायणेन चीर्णेन यत्फलं समुदाहृतम् । ०६५०७२२ तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.७२। ०६५०७३१ मासोपवासैर्विधिवद्यत्फलं समुदाहृतम् । ०६५०७३२ तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.७३। ०६५०७४१ अथ किं बहुनोक्तेन भाषितेन पुनः पुनः । ०६५०७४२ तस्य देवस्य माहात्म्यं मञ्चस्थस्य द्विजोत्तमाः ॥ ६५.७४। ०६५०७५१ यत्फलं सर्वतीर्थेषु व्रतैर्दानैश्च कीर्तितम् । ०६५०७५२ तत्फलं कृष्णमालोक्य मञ्चस्थं सहलायुधम् ॥ ६५.७५। ०६५०७६१ सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन्नरः । ०६५०७६२ तस्मान्नरो ऽथवा नारी पश्येत्तं पुरुषोत्तमम् ॥ ६५.७६। ०६५०७७१ ततः समस्ततीर्थानां लभेत्स्नानादिकं फलम् । ०६५०७७२ स्नानशेषेण कृष्णस्य तोयेनात्माभिषिच्यते ॥ ६५.७७। ०६५०७८१ वन्ध्या मृतप्रजा या तु दुर्भगा ग्रहपीडिता । ०६५०७८२ राक्षसाद्यैर्गृहीता वा तथा रोगैश्च संहताः ॥ ६५.७८। ०६५०७९१ सद्यस्ताः स्नानशेषेण उदकेनाभिषेचिताः । ०६५०७९२ प्राप्नुवन्तीप्सितान्कामान्यान्यान्वाञ्छन्ति चेप्सितान् ॥ ६५.७९। ०६५०८०१ पुत्रार्थिनी लभेत्पुत्रान्सौभाग्यं च सुखार्थिनी । ०६५०८०२ रोगार्ता मुच्यते रोगाद्धनं च धनकाङ्क्षिणी ॥ ६५.८०। ०६५०८११ पुण्यानि यानि तोयानि तिष्ठन्ति धरणीतले । ०६५०८१२ तानि स्नानावशेषस्य कलां नार्हन्ति षोडशीम् ॥ ६५.८१। ०६५०८२१ तस्मात्स्नानावशेषं यत्कृष्णस्य सलिलं द्विजाः । ०६५०८२२ तेनाभिषिञ्चेद्गात्राणि सर्वकामप्रदं हि तत् ॥ ६५.८२। ०६५०८३१ स्नातं पश्यन्ति ये कृष्णं व्रजन्तं दक्षिणामुखम् । ०६५०८३२ ब्रह्महत्यादिभिः पापैर्मुच्यन्ते ते न संशयः ॥ ६५.८३। ०६५०८४१ शास्त्रेषु यत्फलं प्रोक्तं पृथिव्यस्त्रिप्रदक्षिणैः । ०६५०८४२ दृष्ट्वा नरो लभेत्कृष्णं व्रजन्तं दक्षिणामुखम् ॥ ६५.८४। ०६५०८५१ तीर्थयात्राफलं यत्तु पृथिव्यां समुदाहृतम् । ०६५०८५२ दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ ६५.८५। ०६५०८६१ बदर्यां यत्फलं प्रोक्तं दृष्ट्वा नारायणं नरम् । ०६५०८६२ दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ ६५.८६। ०६५०८७१ गङ्गाद्वारे कुरुक्षेत्रे स्नानदानेन यत्फलम् । ०६५०८७२ दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ ६५.८७। ०६५०८८१ प्रयागे च महामाघ्यां यत्फलं समुदाहृतम् । ०६५०८८२ दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ ६५.८८। ०६५०८९१ शालग्रामे महाचैत्र्यां स्नानदानेन यत्फलम् । ०६५०८९२ दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ ६५.८९। ०६५०९०१ महाभिधानकार्त्तिक्यां पुष्करे यत्फलं स्मृतम् । ०६५०९०२ दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ ६५.९०। ०६५०९११ यत्फलं स्नानदानेन गङ्गासागरसङ्गमे । ०६५०९१२ दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ ६५.९१। ०६५०९२१ ग्रस्ते सूर्ये कुरुक्षेत्रे स्नानदानेन यत्फलम् । ०६५०९२२ दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ ६५.९२। ०६५०९३१ गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः । ०६५०९३२ सारस्वतेषु तीर्थेषु तथान्येषु सरःसु च ॥ ६५.९३। ०६५०९४१ यत्फलं स्नानदानेन विधिवत्समुदाहृतम् । ०६५०९४२ दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ ६५.९४। ०६५०९५१ पुष्करे चाथ तीर्थेषु गये चामरकण्टके । ०६५०९५२ नैमिषादिषु तीर्थेषु क्षेत्रेष्वायतनेषु च ॥ ६५.९५। ०६५०९६१ यत्फलं स्नानदानेन राहुग्रस्ते दिवाकरे । ०६५०९६२ दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ ६५.९६। ०६५०९७१ अथ किं पुनरुक्तेन भाषितेन पुनः पुनः । ०६५०९७२ यत्किञ्चित्कथितं चात्र फलं पुण्यस्य कर्मणः ॥ ६५.९७। ०६५०९८१ वेदशास्त्रे पुराणे च भारते च द्विजोत्तमाः । ०६५०९८२ धर्मशास्त्रेषु सर्वेषु तथान्यत्र मनीषिभिः ॥ ६५.९८। ०६५०९९१ दृष्ट्वा नरो लभेत्कृष्णं तत्फलं सहलायुधम् । ०६५०९९२ सकलं भद्रया सार्धं व्रजन्तं दक्षिणामुखम् ॥ ६५.९९। ०६६००१० ब्रह्मोवाच ०६६००११ गुडिवामण्डपं यान्तं ये पश्यन्ति रथे स्थितम् । ०६६००१२ कृष्णं बलं सुभद्रां च ते यान्ति भवनं हरेः ॥ ६६.१। ०६६००२१ ये पश्यन्ति तदा कृष्णं सप्ताहं मण्डपे स्थितम् । ०६६००२२ हलिनं च सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥ ६६.२। ०६६००३० मुनय ऊचुः ०६६००३१ केन सा निर्मिता यात्रा दक्षिणस्यां जगत्पते । ०६६००३२ यात्राफलं च किं तत्र प्राप्यते ब्रूहि मानवैः ॥ ६६.३। ०६६००४१ किमर्थं सरसस्तीरे राज्ञस्तस्य जगत्पते । ०६६००४२ पवित्रे विजने देशे गत्वा तत्र च मण्डपे ॥ ६६.४। ०६६००५१ कृष्णः सङ्कर्षणश्चैव सुभद्रा च रथेन ते । ०६६००५२ स्वस्थानं सम्परित्यज्य सप्तरात्रं वसन्ति वै ॥ ६६.५। ०६६००६० ब्रह्मोवाच ०६६००६१ इन्द्रद्युम्नेन भो विप्राः पुरा वै प्रार्थितो हरिः । ०६६००६२ सप्ताहं सरसस्तीरे मम यात्रा भवत्विति ॥ ६६.६। ०६६००७१ गुडिवा नाम देवेश भुक्तिमुक्तिफलप्रदा । ०६६००७२ तस्मै किल वरं चासौ ददौ स पुरुषोत्तमः ॥ ६६.७। ०६६००८० श्रीभगवानुवाच ०६६००८१ सप्ताहं सरसस्तीरे तव राजन्भविष्यति । ०६६००८२ गुडिवा नाम यात्रा मे सर्वकामफलप्रदा ॥ ६६.८। ०६६००९१ ये मां तत्रार्चयिष्यन्ति श्रद्धया मण्डपे स्थितम् । ०६६००९२ सङ्कर्षणं सुभद्रां च विधिवत्सुसमाहिताः ॥ ६६.९। ०६६०१०१ ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च वै नृप । ०६६०१०२ पुष्पैर्गन्धैस्तथा धूपैर्दीपैर्नैवेद्यकैर्वरैः ॥ ६६.१०। ०६६०१११ उपहारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः । ०६६०११२ जयशब्दैस्तथा स्तोत्रैर्गीतैर्वाद्यैर्मनोहरैः ॥ ६६.११। ०६६०१२१ न तेषां दुर्लभं किञ्चित्फलं यस्य यदीप्सितम् । ०६६०१२२ भविष्यति नृपश्रेष्ठ मत्प्रसादादसंशयम् ॥ ६६.१२। ०६६०१३० ब्रह्मोवाच ०६६०१३१ एवमुक्त्वा तु तं देवस्तत्रैवान्तरधीयत । ०६६०१३२ स तु राजवरः श्रीमान्कृतकृत्यो ऽभवत्तदा ॥ ६६.१३। ०६६०१४१ तस्मात्सर्वप्रयत्नेन गुडिवायां द्विजोत्तमाः । ०६६०१४२ सर्वकामप्रदं देवं पश्येत्तं पुरुषोत्तमम् ॥ ६६.१४। ०६६०१५१ अपुत्रो लभते पुत्रान्निर्धनो लभते धनम् । ०६६०१५२ रोगाच्च मुच्यते रोगी कन्या प्राप्नोति सत्पतिम् ॥ ६६.१५। ०६६०१६१ आयुः कीर्तिं यशो मेधां बलं विद्यां धृतिं पशून् । ०६६०१६२ नरः सन्ततिमाप्नोति रूपयौवनसम्पदम् ॥ ६६.१६। ०६६०१७१ यान्यान्समीहते भोगान्दृष्ट्वा तं पुरुषोत्तमम् । ०६६०१७२ नरो वाप्यथवा नारी तांस्तान्प्राप्नोत्यसंशयम् ॥ ६६.१७। ०६६०१८१ यात्रां कृत्वा गुडिवाख्यां विधिवत्सुसमाहितः । ०६६०१८२ आषाढस्य सिते पक्षे नरो योषिदथापि वा ॥ ६६.१८। ०६६०१९१ दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः । ०६६०१९२ दशपञ्चाश्वमेधानां फलं प्राप्नोति चाधिकम् ॥ ६६.१९। ०६६०२०१ सप्तावरान्सप्त परान्वंशानुद्धृत्य चात्मनः । ०६६०२०२ कामगेन विमानेन सर्वरत्नैरलङ्कृतः ॥ ६६.२०। ०६६०२११ गन्धर्वैरप्सरोभिश्च सेव्यमानो यथोत्तरैः । ०६६०२१२ रूपवान्सुभगः शूरो नरो विष्णुपुरं व्रजेत् ॥ ६६.२१। ०६६०२२१ तत्र भुक्त्वा वरान्भोगान्यावदाभूतसम्प्लवम् । ०६६०२२२ सर्वकामसमृद्धात्मा जरामरणवर्जितः ॥ ६६.२२। ०६६०२३१ पुण्यक्षयादिहागत्य चतुर्वेदी द्विजो भवेत् । ०६६०२३२ वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ ६६.२३। ०६७००१० मुनय ऊचुः ०६७००११ एकैकस्यास्तु यात्रायाः फलं ब्रूहि पृथक्पृथक् । ०६७००१२ यत्प्राप्नोति नरः कृत्वा नारी वा तत्र संयता ॥ ६७.१। ०६७००२० ब्रह्मोवाच ०६७००२१ प्रतियात्राफलं विप्राः श‍ृणुध्वं गदतो मम । ०६७००२२ यत्प्राप्नोति नरः कृत्वा तस्मिन्क्षेत्रे सुसंयतः ॥ ६७.२। ०६७००३१ गुडिवायां तथोत्थाने फाल्गुन्यां विषुवे तथा । ०६७००३२ यात्रां कृत्वा विधानेन दृष्ट्वा कृष्णं प्रणम्य च ॥ ६७.३। ०६७००४१ सङ्कर्षणं सुभद्रां च लभेत्सर्वत्र वै फलम् । ०६७००४२ नरो गच्छेद्विष्णुलोके यावदिन्द्राश्चतुर्दश ॥ ६७.४। ०६७००५१ यावद्यात्रां ज्येष्ठमासे करोति विधिवन्नरः । ०६७००५२ तावत्कल्पं विष्णुलोके सुखं भुङ्क्ते न संशयः ॥ ६७.५। ०६७००६१ तस्मिन्क्षेत्रवरे पुण्ये रम्ये श्रीपुरुषोत्तमे । ०६७००६२ भुक्तिमुक्तिप्रदे नॄणां सर्वसत्त्वसुखावहे ॥ ६७.६। ०६७००७१ ज्येष्ठे यात्रां नरः कृत्वा नारी वा संयतेन्द्रियः । ०६७००७२ यथोक्तेन विधानेन दश द्वे च समाहितः ॥ ६७.७। ०६७००८१ प्रतिष्ठां कुरुते यस्तु शाठ्यदम्भविवर्जितः । ०६७००८२ स भुक्त्वा विविधान्भोगान्मोक्षं चान्ते लभेद्ध्रुवम् ॥ ६७.८। ०६७००९० मुनय ऊचुः ०६७००९१ श्रोतुमिच्छामहे देव प्रतिष्ठां वदतस्तव । ०६७००९२ विधानं चार्चनं दानं फलं तत्र जगत्पतेः ॥ ६७.९। ०६७०१०० ब्रह्मोवाच ०६७०१०१ श‍ृणुध्वं मुनिशार्दूलाः प्रतिष्ठां विधिचोदिताम् । ०६७०१०२ यां कृत्वा तु नरो भक्त्या नारी वा लभते फलम् ॥ ६७.१०। ०६७०१११ यात्रा द्वादश सम्पूर्णा यदा स्यात्तु द्विजोत्तमाः । ०६७०११२ तदा कुर्वीत विधिवत्प्रतिष्ठां पापनाशिनीम् ॥ ६७.११। ०६७०१२१ ज्येष्ठे मासि सिते पक्षे त्वेकादश्यां समाहितः । ०६७०१२२ गत्वा जलाशयं पुण्यमाचम्य प्रयतः शुचिः ॥ ६७.१२। ०६७०१३१ आवाह्य सर्वतीर्थानि ध्यात्वा नारायणं तथा । ०६७०१३२ ततः स्नानं प्रकुर्वीत विधिवत्सुसमाहितः ॥ ६७.१३। ०६७०१४१ यस्य यो विधिरुद्दिष्ट ऋषिभिः स्नानकर्मणि । ०६७०१४२ तेनैव तु विधानेन स्नानं तस्य विधीयते ॥ ६७.१४। ०६७०१५१ स्नात्वा सम्यग्विधानेन ततो देवानृषीन्पितॄन् । ०६७०१५२ सन्तर्पयेत्तथान्यांश्च नामगोत्रविधानवित् ॥ ६७.१५। ०६७०१६१ उत्तीर्य वाससी धौते निर्मले परिधाय वै । ०६७०१६२ उपस्पृश्य विधानेन भास्कराभिमुखस्ततः ॥ ६७.१६। ०६७०१७१ गायत्रीं पावनीं देवीं मनसा वेदमातरम् । ०६७०१७२ सर्वपापहरां पुण्यां जपेदष्टोत्तरं शतम् ॥ ६७.१७। ०६७०१८१ पुण्यांश्च सौरमन्त्रांश्च श्रद्धया सुसमाहितः । ०६७०१८२ त्रिः प्रदक्षिणमावृत्य भास्करं प्रणमेत्ततः ॥ ६७.१८। ०६७०१९१ वेदोक्तं त्रिषु वर्णेषु स्नानं जाप्यमुदाहृतम् । ०६७०१९२ स्त्रीशूद्रयोः स्नानजाप्यं वेदोक्तविधिवर्जितम् ॥ ६७.१९। ०६७०२०१ ततो गच्छेद्गृहं मौनी पूजयेत्पुरुषोत्तमम् । ०६७०२०२ प्रक्षाल्य हस्तौ पादौ च उपस्पृश्य यथाविधि ॥ ६७.२०। ०६७०२११ घृतेन स्नापयेद्देवं क्षीरेण तदनन्तरम् । ०६७०२१२ मधुगन्धोदकेनैव तीर्थचन्दनवारिणा ॥ ६७.२१। ०६७०२२१ ततो वस्त्रयुगं श्रेष्ठं भक्त्या तं परिधापयेत् । ०६७०२२२ चन्दनागरुकर्पूरैः कुङ्कुमेन विलेपयेत् ॥ ६७.२२। ०६७०२३१ पूजयेत्परया भक्त्या पद्मैश्च पुरुषोत्तमम् । ०६७०२३२ अन्यैश्च वैष्णवैः पुष्पैरर्चयेन्मल्लिकादिभिः ॥ ६७.२३। ०६७०२४१ सम्पूज्यैवं जगन्नाथं भुक्तिमुक्तिप्रदं हरिम् । ०६७०२४२ धूपं चागुरुसंयुक्तं दहेद्देवस्य चाग्रतः ॥ ६७.२४। ०६७०२५१ गुग्गुलं च मुनिश्रेष्ठा दहेद्गन्धसमन्वितम् । ०६७०२५२ दीपं प्रज्वालयेद्भक्त्या यथाशक्त्या घृतेन वै ॥ ६७.२५। ०६७०२६१ अन्यांश्च दीपकान्दद्याद्द्वादशैव समाहितः । ०६७०२६२ घृतेन च मुनिश्रेष्ठास्तिलतैलेन वा पुनः ॥ ६७.२६। ०६७०२७१ नैवेद्ये पायसापूप-शष्कुलीवटकं तथा । ०६७०२७२ मोदकं फाणितं वाल्पं फलानि च निवेदयेत् ॥ ६७.२७। ०६७०२८१ एवं पञ्चोपचारेण सम्पूज्य पुरुषोत्तमम् । ०६७०२८२ नमः पुरुषोत्तमायेति जपेदष्टोत्तरं शतम् ॥ ६७.२८। ०६७०२९१ ततः प्रसादयेद्देवं भक्त्या तं पुरुषोत्तमम् । ०६७०२९२ नमस्ते सर्वलोकेश भक्तानामभयप्रद ॥ ६७.२९। ०६७०३०१ संसारसागरे मग्नं त्राहि मां पुरुषोत्तम । ०६७०३०२ यास्ते मया कृता यात्रा द्वादशैव जगत्पते ॥ ६७.३०। ०६७०३११ प्रसादात्तव गोविन्द सम्पूर्णास्ता भवन्तु मे । ०६७०३१२ एवं प्रसाद्य तं देवं दण्डवत्प्रणिपत्य च ॥ ६७.३१। ०६७०३२१ ततो ऽर्चयेद्गुरुं भक्त्या पुष्पवस्त्रानुलेपनैः । ०६७०३२२ नानयोरन्तरं यस्माद्विद्यते मुनिसत्तमाः ॥ ६७.३२। ०६७०३३१ देवस्योपरि कुर्वीत श्रद्धया सुसमाहितः । ०६७०३३२ नानापुष्पैर्मुनिश्रेष्ठा विचित्रं पुष्पमण्डपम् ॥ ६७.३३। ०६७०३४१ कृत्वावधारणं पश्चाज्जागरं कारयेन्निशि । ०६७०३४२ कथां च वासुदेवस्य गीतिकां चापि कारयेत् ॥ ६७.३४। ०६७०३५१ ध्यायन्पठन्स्तुवन्देवं प्रणयेद्रजनीं बुधः । ०६७०३५२ ततः प्रभाते विमले द्वादश्यां द्वादशैव तु ॥ ६७.३५। ०६७०३६१ निमन्त्रयेद्व्रतस्नातान्ब्राह्मणान्वेदपारगान् । ०६७०३६२ इतिहासपुराणज्ञाञ्श्रोत्रियान्संयतेन्द्रियान् ॥ ६७.३६। ०६७०३७१ स्नात्वा सम्यग्विधानेन धौतवासा जितेन्द्रियः । ०६७०३७२ स्नापयेत्पूर्ववत्तत्र पूजयेत्पुरुषोत्तमम् ॥ ६७.३७। ०६७०३८१ गन्धैः पुष्पैरुपहारैर्नैवेद्यैर्दीपकैस्तथा । ०६७०३८२ उपचारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः ॥ ६७.३८। ०६७०३९१ जाप्यैः स्तुतिनमस्कारैर्गीतवाद्यैर्मनोहरैः । ०६७०३९२ सम्पूज्यैवं जगन्नाथं ब्राह्मणान्पूजयेत्ततः ॥ ६७.३९। ०६७०४०१ द्वादशैव तु गास्तेभ्यो दत्त्वा कनकमेव च । ०६७०४०२ छत्त्रोपानद्युगं चैव श्रद्धाभक्तिसमन्वितः ॥ ६७.४०। ०६७०४११ भक्त्या तु सधनं तेभ्यो दद्याद्वस्त्रादिकं द्विजाः । ०६७०४१२ सद्भावेन तु गोविन्दस्तोष्यते पूजितो यतः ॥ ६७.४१। ०६७०४२१ आचार्याय ततो दद्याद्गोवस्त्रं कनकं तथा । ०६७०४२२ छत्त्रोपानद्युगं चान्यत्कांस्यपात्रं च भक्तितः ॥ ६७.४२। ०६७०४३१ ततस्तान्भोजयेद्विप्रान्भोज्यं पायसपूर्वकम् । ०६७०४३२ पक्वान्नं भक्ष्यभोज्यं च गुडसर्पिःसमन्वितम् ॥ ६७.४३। ०६७०४४१ ततस्तानन्नतृप्तांश्च ब्राह्मणान्स्वस्थमानसान् । ०६७०४४२ द्वादशैवोदकुम्भांश्च दद्यात्तेभ्यः समोदकान् ॥ ६७.४४। ०६७०४५१ दक्षिणां च यथाशक्त्या दद्यात्तेभ्यो विमत्सरः । ०६७०४५२ कुम्भं च दक्षिणां चैव आचार्याय निवेदयेत् ॥ ६७.४५। ०६७०४६१ एवं सम्पूज्य तान्विप्रान्गुरुं ज्ञानप्रदायकम् । ०६७०४६२ पूजयेत्परया भक्त्या विष्णुतुल्यं द्विजोत्तमाः ॥ ६७.४६। ०६७०४७१ सुवर्णवस्त्रगोधान्यैर्द्रव्यैश्चान्यैर्वरैर्बुधः । ०६७०४७२ सम्पूज्य तं नमस्कृत्य इमं मन्त्रमुदीरयेत् ॥ ६७.४७। ०६७०४८१ सर्वव्यापी जगन्नाथः शङ्खचक्रगदाधरः । ०६७०४८२ अनादिनिधनो देवः प्रीयतां पुरुषोत्तमः ॥ ६७.४८। ०६७०४९१ इत्युच्चार्य ततो विप्रांस्त्रिः कृत्वा च प्रदक्षिणाम् । ०६७०४९२ प्रणम्य शिरसा भक्त्या आचार्यं तु विसर्जयेत् ॥ ६७.४९। ०६७०५०१ ततस्तान्ब्राह्मणान्भक्त्या चासीमान्तमनुव्रजेत् । ०६७०५०२ अनुव्रज्य तु तान्सर्वान्नमस्कृत्य निवर्तयेत् ॥ ६७.५०। ०६७०५११ बान्धवैः स्वजनैर्युक्तस्ततो भुञ्जीत वाग्यतः । ०६७०५१२ अन्यैश्चोपासकैर्दीनैर्भिक्षुकैश्चान्नकाङ्क्षिभिः ॥ ६७.५१। ०६७०५२१ एवं कृत्वा नरः सम्यङ्नारी वा लभते फलम् । ०६७०५२२ अश्वमेधसहस्राणां राजसूयशतस्य च ॥ ६७.५२। ०६७०५३१ अतीतं शतमादाय पुरुषाणां नरोत्तमाः । ०६७०५३२ भविष्यं च शतं विप्राः स्वर्गत्या दिव्यरूपधृक् ॥ ६७.५३। ०६७०५४१ सर्वलक्षणसम्पन्नः सर्वालङ्कारभूषितः । ०६७०५४२ सर्वकामसमृद्धात्मा देववद्विगतज्वरः ॥ ६७.५४। ०६७०५५१ रूपयौवनसम्पन्नो गुणैः सर्वैरलङ्कृतः । ०६७०५५२ स्तूयमानो ऽप्सरोभिश्च गन्धर्वैः समलङ्कृतः ॥ ६७.५५। ०६७०५६१ विमानेनार्कवर्णेन कामगेन स्थिरेण च । ०६७०५६२ पताकाध्वजयुक्तेन सर्वरत्नैरलङ्कृतः ॥ ६७.५६। ०६७०५७१ उद्योतयन्दिशः सर्वा आकाशे विगतक्लमः । ०६७०५७२ युवा महाबलो धीमान्विष्णुलोकं स गच्छति ॥ ६७.५७। ०६७०५८१ तत्र कल्पशतं यावद्भुङ्क्ते भोगान्यथेप्सितान् । ०६७०५८२ सिद्धाप्सरोभिर्गन्धर्वैः सुरविद्याधरोरगैः ॥ ६७.५८। ०६७०५९१ स्तूयमानो मुनिवरैस्तिष्ठते विगतज्वरः । ०६७०५९२ यथा देवो जगन्नाथः शङ्खचक्रगदाधरः ॥ ६७.५९। ०६७०६०१ तथासौ मुदितो विप्राः कृत्वा रूपं चतुर्भुजम् । ०६७०६०२ भुक्त्वा तत्र वरान्भोगान्क्रीडां कृत्वा सुरैः सह ॥ ६७.६०। ०६७०६११ तदन्ते ब्रह्मसदनमायाति सर्वकामदम् । ०६७०६१२ सिद्धविद्याधरैश्चापि शोभितं सुरकिन्नरैः ॥ ६७.६१। ०६७०६२१ कालं नवतिकल्पं तु तत्र भुक्त्वा सुखं नरः । ०६७०६२२ तस्मादायाति विप्रेन्द्राः सर्वकामफलप्रदम् ॥ ६७.६२। ०६७०६३१ रुद्रलोकं सुरगणैः सेवितं सुखमोक्षदम् । ०६७०६३२ अनेकशतसाहस्रैर्विमानैः समलङ्कृतम् ॥ ६७.६३। ०६७०६४१ सिद्धविद्याधरैर्यक्षैर्भूषितं दैत्यदानवैः । ०६७०६४२ अशीतिकल्पकालं तु तत्र भुक्त्वा सुखं नरः ॥ ६७.६४। ०६७०६५१ तदन्ते याति गोलोकं सर्वभोगसमन्वितम् । ०६७०६५२ सुरसिद्धाप्सरोभिश्च शोभितं सुमनोहरम् ॥ ६७.६५। ०६७०६६१ तत्र सप्ततिकल्पांस्तु भुक्त्वा भोगमनुत्तमम् । ०६७०६६२ दुर्लभं त्रिषु लोकेषु स्वस्थचित्तो यथामरः ॥ ६७.६६। ०६७०६७१ तस्मादागच्छते लोकं प्राजापत्यमनुत्तमम् । ०६७०६७२ गन्धर्वाप्सरसैः सिद्धैर्मुनिविद्याधरैर्वृतः ॥ ६७.६७। ०६७०६८१ षष्टिकल्पान्सुखं तत्र भुक्त्वा नानाविधं मुदा । ०६७०६८२ तदन्ते शक्रभवनं नानाश्चर्यसमन्वितम् ॥ ६७.६८। ०६७०६९१ गन्धर्वैः किन्नरैः सिद्धैः सुरविद्याधरोरगैः । ०६७०६९२ गुह्यकाप्सरसैः साध्यैर्वृतैश्चान्यैः सुरोत्तमैः ॥ ६७.६९। ०६७०७०१ आगत्य तत्र पञ्चाशत्कल्पान्भुक्त्वा सुखं नरः । ०६७०७०२ सुरलोकं ततो गत्वा विमानैः समलङ्कृतः ॥ ६७.७०। ०६७०७११ चत्वारिंशत्तु कल्पांस्तु भुक्त्वा भोगान्सुदुर्लभान् । ०६७०७१२ आगच्छते ततो लोकं नक्षत्राख्यं सुदुर्लभम् ॥ ६७.७१। ०६७०७२१ ततो भोगान्वरान्भुङ्क्ते त्रिंशत्कल्पान्यथेप्सितान् । ०६७०७२२ तस्मादागच्छते लोकं शशाङ्कस्य द्विजोत्तमाः ॥ ६७.७२। ०६७०७३१ यत्रासौ तिष्ठते सोमः सर्वैर्देवैरलङ्कृतः । ०६७०७३२ तत्र विंशतिकल्पांस्तु भुक्त्वा भोगं सुदुर्लभम् ॥ ६७.७३। ०६७०७४१ आदित्यस्य ततो लोकमायाति सुरपूजितम् । ०६७०७४२ नानाश्चर्यमयं पुण्यं गन्धर्वाप्सरःसेवितम् ॥ ६७.७४। ०६७०७५१ तत्र भुक्त्वा शुभान्भोगान्दश कल्पान्द्विजोत्तमाः । ०६७०७५२ तस्मादायाति भुवनं गन्धर्वाणां सुदुर्लभम् ॥ ६७.७५। ०६७०७६१ तत्र भोगान्समस्तांश्च कल्पमेकं यथासुखम् । ०६७०७६२ भुक्त्वा चायाति मेदिन्यां राजा भवति धार्मिकः ॥ ६७.७६। ०६७०७७१ चक्रवर्ती महावीर्यो गुणैः सर्वैरलङ्कृतः । ०६७०७७२ कृत्वा राज्यं स्वधर्मेण यज्ञैरिष्ट्वा सुदक्षिणैः ॥ ६७.७७। ०६७०७८१ तदन्ते योगिनां लोकं गत्वा मोक्षप्रदं शिवम् । ०६७०७८२ तत्र भुक्त्वा वरान्भोगान्यावदाभूतसम्प्लवम् ॥ ६७.७८। ०६७०७९१ तस्मादागच्छते चात्र जायते योगिनां कुले । ०६७०७९२ प्रवरे वैष्णवे विप्रा दुर्लभे साधुसम्मते ॥ ६७.७९। ०६७०८०१ चतुर्वेदी विप्रवरो यज्ञैरिष्ट्वाप्तदक्षिणैः । ०६७०८०२ वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ ६७.८०। ०६७०८११ एवं यात्राफलं विप्रा मया सम्यगुदाहृतम् । ०६७०८१२ भुक्तिमुक्तिप्रदं नॄणां किमन्यच्छ्रोतुमिच्छथ ॥ ६७.८१। ०६८००१० मुनय ऊचुः ०६८००११ श्रोतुमिच्छामहे देव विष्णुलोकमनामयम् । ०६८००१२ लोकानन्दकरं कान्तं सर्वाश्चर्यसमन्वितम् ॥ ६८.१। ०६८००२१ प्रमाणं तस्य लोकस्य भोगं कान्तिं बलं प्रभो । ०६८००२२ कर्मणा केन गच्छन्ति तत्र धर्मपरायणाः ॥ ६८.२। ०६८००३१ दर्शनात्स्पर्शनाद्वापि तीर्थस्नानादिनापि वा । ०६८००३२ विस्तराद्ब्रूहि तत्त्वेन परं कौतूहलं हि नः ॥ ६८.३। ०६८००४० ब्रह्मोवाच ०६८००४१ श‍ृणुध्वं मुनयः सर्वे यत्परं परमं पदम् । ०६८००४२ भक्तानामीहितं धन्यं पुण्यं संसारनाशनम् ॥ ६८.४। ०६८००५१ प्रवरं सर्वलोकानां विष्ण्वाख्यं वदतो मम । ०६८००५२ सर्वाश्चर्यमयं पुण्यं स्थानं त्रैलोक्यपूजितम् ॥ ६८.५। ०६८००६१ अशोकैः पारिजातैश्च मन्दारैश्चम्पकद्रुमैः । ०६८००६२ मालतीमल्लिकाकुन्दैर्बकुलैर्नागकेसरैः ॥ ६८.६। ०६८००७१ पुन्नागैरतिमुक्तैश्च प्रियङ्गुतगरार्जुनैः । ०६८००७२ पाटलाचूतखदिरैः कर्णिकारवनोज्ज्वलैः ॥ ६८.७। ०६८००८१ नारङ्गैः पनसैर्लोध्रैर्निम्बदाडिमसर्जकैः । ०६८००८२ द्राक्षालकुचखर्जूरैर्मधुकेन्द्रफलैर्द्रुमैः ॥ ६८.८। ०६८००९१ कपित्थैर्नारिकेरैश्च तालैः श्रीफलसम्भवैः । ०६८००९२ कल्पवृक्षैरसङ्ख्यैश्च वन्यैरन्यैः सुशोभनैः ॥ ६८.९। ०६८०१०१ सरलैश्चन्दनैर्नीपैर्देवदारुशुभाञ्जनैः । ०६८०१०२ जातीलवङ्गकङ्कोलैः कर्पूरामोदवासिभिः ॥ ६८.१०। ०६८०१११ ताम्बूलपत्त्रनिचयैस्तथा पूगीफलद्रुमैः । ०६८०११२ अन्यैश्च विविधैर्वृक्षैः सर्वर्तुफलशोभितैः ॥ ६८.११। ०६८०१२१ पुष्पैर्नानाविधैश्चैव लतागुच्छसमुद्भवैः । ०६८०१२२ नानाजलाशयैः पुण्यैर्नानापक्षिरुतैर्वरैः ॥ ६८.१२। ०६८०१३१ दीर्घिकाशतसङ्घातैस्तोयपूर्णैर्मनोहरैः । ०६८०१३२ कुमुदैः शतपत्त्रैश्च पुष्पैः कोकनदैर्वरैः ॥ ६८.१३। ०६८०१४१ रक्तनीलोत्पलैः कान्तैः कह्लारैश्च सुगन्धिभिः । ०६८०१४२ अन्यैश्च जलजैः पुष्पैर्नानावर्णैः सुशोभनैः ॥ ६८.१४। ०६८०१५१ हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः । ०६८०१५२ कोयष्टिकैश्च दात्यूहैः कारण्डवरवाकुलैः ॥ ६८.१५। ०६८०१६१ चातकैः प्रियपुत्रैश्च जीवञ्जीवकजातिभिः । ०६८०१६२ अन्यैर्दिव्यैर्जलचरैर्विहारमधुरस्वनैः ॥ ६८.१६। ०६८०१७१ एवं नानाविधैर्दिव्यैर्नानाश्चर्यसमन्वितैः । ०६८०१७२ वृक्षैर्जलाशयैः पुण्यैर्भूषितं सुमनोहरैः ॥ ६८.१७। ०६८०१८१ तत्र दिव्यैर्विमानैश्च नानारत्नविभूषितैः । ०६८०१८२ कामगैः काञ्चनैः शुभ्रैर्दिव्यगन्धर्वनादितैः ॥ ६८.१८। ०६८०१९१ तरुणादित्यसङ्काशैरप्सरोभिरलङ्कृतैः । ०६८०१९२ हेमशय्यासनयुतैर्नानाभोगसमन्वितैः ॥ ६८.१९। ०६८०२०१ खेचरैः सपताकैश्च मुक्ताहारावलम्बिभिः । ०६८०२०२ नानावर्णैरसङ्ख्यातैर्जातरूपपरिच्छदैः ॥ ६८.२०। ०६८०२११ नानाकुसुमगन्धाढ्यैश्चन्दनागुरुभूषितैः । ०६८०२१२ सुखप्रचारबहुलैर्नानावादित्रनिःस्वनैः ॥ ६८.२१। ०६८०२२१ मनोमारुततुल्यैश्च किङ्किणीस्तबकाकुलैः । ०६८०२२२ विहरन्ति पुरे तस्मिन्वैष्णवे लोकपूजिते ॥ ६८.२२। ०६८०२३१ नानाङ्गनाभिः सततं गन्धर्वाप्सरसादिभिः । ०६८०२३२ चन्द्राननाभिः कान्ताभिर्योषिद्भिः सुमनोहरैः ॥ ६८.२३। ०६८०२४१ पीनोन्नतकुचाग्राभिः सुमध्याभिः समन्ततः । ०६८०२४२ श्यामावदातवर्णाभिर्मत्तमातङ्गगामिभिः ॥ ६८.२४। ०६८०२५१ परिवार्य नरश्रेष्ठं वीजयन्ति स्म ताः स्त्रियः । ०६८०२५२ चामरै रुक्मदण्डैश्च नानारत्नविभूषितैः ॥ ६८.२५। ०६८०२६१ गीतनृत्यैस्तथा वाद्यैर्मोदमानैर्मदालसैः । ०६८०२६२ यक्षविद्याधरैः सिद्धैर्गन्धर्वैरप्सरोगणैः ॥ ६८.२६। ०६८०२७१ सुरसङ्घैश्च ऋषिभिः शुशुभे भुवनोत्तमम् । ०६८०२७२ तत्र प्राप्य महाभोगान्प्राप्नुवन्ति मनीषिणः ॥ ६८.२७। ०६८०२८१ वटराजसमीपे तु दक्षिणस्योदधेस्तटे । ०६८०२८२ दृष्टो यैर्भगवान्कृष्णः पुष्कराक्षो जगत्पतिः ॥ ६८.२८। ०६८०२९१ क्रीडन्त्यप्सरसैः सार्धं यावद्द्यौश्चन्द्रतारकम् । ०६८०२९२ प्रतप्तहेमसङ्काशा जरामरणवर्जिताः ॥ ६८.२९। ०६८०३०१ सर्वदुःखविहीनाश्च तृष्णाग्लानिविवर्जिताः । ०६८०३०२ चतुर्भुजा महावीर्या वनमालाविभूषिताः ॥ ६८.३०। ०६८०३११ श्रीवत्सलाञ्छनैर्युक्ताः शङ्खचक्रगदाधराः । ०६८०३१२ केचिन्नीलोत्पलश्यामाः केचित्काञ्चनसन्निभाः ॥ ६८.३१। ०६८०३२१ केचिन्मरकतप्रख्याः केचिद्वैदूर्यसन्निभाः । ०६८०३२२ श्यामवर्णाः कुण्डलिनस्तथान्ये वज्रसन्निभाः ॥ ६८.३२। ०६८०३३१ न तादृक्सर्वदेवानां भान्ति लोका द्विजोत्तमाः । ०६८०३३२ यादृग्भाति हरेर्लोकः सर्वाश्चर्यसमन्वितः ॥ ६८.३३। ०६८०३४१ न तत्र पुनरावृत्तिर्गमनाज्जायते द्विजाः । ०६८०३४२ प्रभावात्तस्य देवस्य यावदाभूतसम्प्लवम् ॥ ६८.३४। ०६८०३५१ विचरन्ति पुरे दिव्ये रूपयौवनगर्विताः । ०६८०३५२ कृष्णं रामं सुभद्रां च पश्यन्ति पुरुषोत्तमे ॥ ६८.३५। ०६८०३६१ प्रतप्तहेमसङ्काशं तरुणादित्यसन्निभम् । ०६८०३६२ पुरमध्ये हरेर्भाति मन्दिरं रत्नभूषितम् ॥ ६८.३६। ०६८०३७१ अनेकशतसाहस्रैः पताकैः समलङ्कृतम् । ०६८०३७२ योजनायुतविस्तीर्णं हेमप्राकारवेष्टितम् ॥ ६८.३७। ०६८०३८१ नानावर्णैर्ध्वजैश्चित्रैः कल्पितैः सुमनोहरैः । ०६८०३८२ विभाति शारदो यद्वन्नक्षत्रैः सह चन्द्रमाः ॥ ६८.३८। ०६८०३९१ चतुर्द्वारं सुविस्तीर्णं कञ्चुकिभिः सुरक्षितम् । ०६८०३९२ पुरसप्तकसंयुक्तं महोत्सेकं मनोहरम् ॥ ६८.३९। ०६८०४०१ प्रथमं काञ्चनं तत्र द्वितीयं मरकतैर्युतम् । ०६८०४०२ इन्द्रनीलं तृतीयं तु महानीलं ततः परम् ॥ ६८.४०। ०६८०४११ पुरं तु पञ्चमं दीप्तं पद्मरागमयं पुरम् । ०६८०४१२ षष्ठं वज्रमयं विप्रा वैदूर्यं सप्तमं पुरम् ॥ ६८.४१। ०६८०४२१ नानारत्नमयैर्हेम-प्रवालाङ्कुरभूषितैः । ०६८०४२२ स्तम्भैरद्भुतसङ्काशैर्भाति तद्भवनं महत् ॥ ६८.४२। ०६८०४३१ दृश्यन्ते तत्र सिद्धाश्च भासयन्ति दिशो दश । ०६८०४३२ पौर्णमास्यां सनक्षत्रो यथा भाति निशाकरः ॥ ६८.४३। ०६८०४४१ आरूढस्तत्र भगवान्सलक्ष्मीको जनार्दनः । ०६८०४४२ पीताम्बरधरः श्यामः श्रीवत्सलक्ष्मसंयुतः ॥ ६८.४४। ०६८०४५१ ज्वलत्सुदर्शनं चक्रं घोरं सर्वास्त्रनायकम् । ०६८०४५२ दधार दक्षिणे हस्ते सर्वतेजोमयं हरिः ॥ ६८.४५। ०६८०४६१ कुन्देन्दुरजतप्रख्यं हारगोक्षीरसन्निभम् । ०६८०४६२ आदाय तं मुनिश्रेष्ठाः सव्यहस्तेन केशवः ॥ ६८.४६। ०६८०४७१ यस्य शब्देन सकलं सङ्क्षोभं जायते जगत् । ०६८०४७२ विश्रुतं पाञ्चजन्येति सहस्रावर्तभूषितम् ॥ ६८.४७। ०६८०४८१ दुष्कृतान्तकरीं रौद्रां दैत्यदानवनाशिनीम् । ०६८०४८२ ज्वलद्वह्निशिखाकारां दुःसहां त्रिदशैरपि ॥ ६८.४८। ०६८०४९१ कौमोदकीं गदां चासौ धृतवान्दक्षिणे करे । ०६८०४९२ वामे विस्फुरति ह्यस्य शार्ङ्गं सूर्यसमप्रभम् ॥ ६८.४९। ०६८०५०१ शरैरादित्यसङ्काशैर्ज्वालामालाकुलैर्वरैः । ०६८०५०२ यो ऽसौ संहरते देवस्त्रैलोक्यं सचराचरम् ॥ ६८.५०। ०६८०५११ सर्वानन्दकरः श्रीमान्सर्वशास्त्रविशारदः । ०६८०५१२ सर्वलोकगुरुर्देवः सर्वैर्देवैर्नमस्कृतः ॥ ६८.५१। ०६८०५२१ सहस्रमूर्धा देवेशः सहस्रचरणेक्षणः । ०६८०५२२ सहस्राख्यः सहस्राङ्गः सहस्रभुजवान्प्रभुः ॥ ६८.५२। ०६८०५३१ सिंहासनगतो देवः पद्मपत्त्रायतेक्षणः । ०६८०५३२ विद्युद्विस्पष्टसङ्काशो जगन्नाथो जगद्गुरुः ॥ ६८.५३। ०६८०५४१ परीतः सुरसिद्धैश्च गन्धर्वाप्सरसां गणैः । ०६८०५४२ यक्षविद्याधरैर्नागैर्मुनिसिद्धैः सचारणैः ॥ ६८.५४। ०६८०५५१ सुपर्णैर्दानवैर्दैत्यै राक्षसैर्गुह्यकिन्नरैः । ०६८०५५२ अन्यैर्देवगणैर्दिव्यैः स्तूयमानो विराजते ॥ ६८.५५। ०६८०५६१ तत्रस्था सततं कीर्तिः प्रज्ञा मेधा सरस्वती । ०६८०५६२ बुद्धिर्मतिस्तथा क्षान्तिः सिद्धिमूर्तिस्तथा द्युतिः ॥ ६८.५६। ०६८०५७१ गायत्री चैव सावित्री मङ्गला सर्वमङ्गला । ०६८०५७२ प्रभा मतिस्तथा कान्तिस्तत्र नारायणी स्थिता ॥ ६८.५७। ०६८०५८१ श्रद्धा च कौशिकी देवी विद्युत्सौदामिनी तथा । ०६८०५८२ निद्रा रात्रिस्तथा माया तथान्यामरयोषितः ॥ ६८.५८। ०६८०५९१ वासुदेवस्य सर्वास्ता भवने सम्प्रतिष्ठिताः । ०६८०५९२ अथ किं बहुनोक्तेन सर्वं तत्र प्रतिष्ठितम् ॥ ६८.५९। ०६८०६०१ घृताची मेनका रम्भा सहजन्या तिलोत्तमा । ०६८०६०२ उर्वशी चैव निम्लोचा तथान्या वामना परा ॥ ६८.६०। ०६८०६११ मन्दोदरी च सुभगा विश्वाची विपुलानना । ०६८०६१२ भद्राङ्गी चित्रसेना च प्रम्लोचा सुमनोहरा ॥ ६८.६१। ०६८०६२१ मुनिसम्मोहिनी रामा चन्द्रमध्या शुभानना । ०६८०६२२ सुकेशी नीलकेशा च तथा मन्मथदीपिनी ॥ ६८.६२। ०६८०६३१ अलम्बुषा मिश्रकेशी तथान्या मुञ्जिकस्थला । ०६८०६३२ क्रतुस्थला वराङ्गी च पूर्वचित्तिस्तथा परा ॥ ६८.६३। ०६८०६४१ परावती महारूपा शशिलेखा शुभानना । ०६८०६४२ हंसलीलानुगामिन्यो मत्तवारणगामिनी ॥ ६८.६४। ०६८०६५१ बिम्बौष्ठी नवगर्भा च विख्याताः सुरयोषितः । ०६८०६५२ एताश्चान्या अप्सरसो रूपयौवनगर्विताः ॥ ६८.६५। ०६८०६६१ सुमध्याश्चारुवदनाः सर्वालङ्कारभूषिताः । ०६८०६६२ गीतमाधुर्यसंयुक्ताः सर्वलक्षणसंयुताः ॥ ६८.६६। ०६८०६७१ गीतवाद्ये च कुशलाः सुरगन्धर्वयोषितः । ०६८०६७२ नृत्यन्त्यनुदिनं तत्र यत्रासौ पुरुषोत्तमः ॥ ६८.६७। ०६८०६८१ न तत्र रोगो नो ग्लानिर्न मृत्युर्न हिमातपौ । ०६८०६८२ न क्षुत्पिपासा न जरा न वैरूप्यं न चासुखम् ॥ ६८.६८। ०६८०६९१ परमानन्दजननं सर्वकामफलप्रदम् । ०६८०६९२ विष्णुलोकात्परं लोकं नात्र पश्यामि भो द्विजाः ॥ ६८.६९। ०६८०७०१ ये लोकाः स्वर्गलोके तु श्रूयन्ते पुण्यकर्मणाम् । ०६८०७०२ विष्णुलोकस्य ते विप्राः कलां नार्हन्ति षोडशीम् ॥ ६८.७०। ०६८०७११ एवं हरेः पुरस्थानं सर्वभोगगुणान्वितम् । ०६८०७१२ सर्वसौख्यकरं पुण्यं सर्वाश्चर्यमयं द्विजाः ॥ ६८.७१। ०६८०७२१ न तत्र नास्तिका यान्ति पुरुषा विषयात्मकाः । ०६८०७२२ न कृतघ्ना न पिशुना नो स्तेना नाजितेन्द्रियाः ॥ ६८.७२। ०६८०७३१ ये ऽर्चयन्ति सदा भक्त्या वासुदेवं जगद्गुरुम् । ०६८०७३२ ते तत्र वैष्णवा यान्ति विष्णुलोकं न संशयः ॥ ६८.७३। ०६८०७४१ दक्षिणस्योदधेस्तीरे क्षेत्रे परमदुर्लभे । ०६८०७४२ दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः ॥ ६८.७४। ०६८०७५१ कल्पवृक्षसमीपे तु ये त्यजन्ति कलेवरम् । ०६८०७५२ ते तत्र मनुजा यान्ति मृता ये पुरुषोत्तमे ॥ ६८.७५। ०६८०७६१ वटसागरयोर्मध्ये यः स्मरेत्पुरुषोत्तमम् । ०६८०७६२ ते ऽपि तत्र नरा यान्ति ये मृताः पुरुषोत्तमे ॥ ६८.७६। ०६८०७७१ ते ऽपि तत्र परं स्थानं यान्ति नास्त्यत्र संशयः । ०६८०७७२ एवं मया मुनिश्रेष्ठा विष्णुलोकः सनातनः । ०६८०७७३ सर्वानन्दकरः प्रोक्तो भुक्तिमुक्तिफलप्रदः ॥ ६८.७७। ०६९००१० मुनय ऊचुः ०६९००११ बह्वाश्चर्यस्त्वया प्रोक्तो विष्णुलोको जगत्पते । ०६९००१२ नित्यानन्दकरः श्रीमान्भुक्तिमुक्तिफलप्रदः ॥ ६९.१। ०६९००२१ क्षेत्रं च दुर्लभं लोके कीर्तितं पुरुषोत्तमम् । ०६९००२२ त्यक्त्वा यत्र नरो देहं याति सालोक्यतां हरेः ॥ ६९.२। ०६९००३१ सम्यक्क्षेत्रस्य माहात्म्यं त्वया सम्यक्प्रकीर्तितम् । ०६९००३२ यत्र स्वदेहसन्त्यागाद्विष्णुलोकं व्रजेन्नरः ॥ ६९.३। ०६९००४१ अहो मोक्षस्य मार्गो ऽयं देहत्यागस्त्वयोदितः । ०६९००४२ नराणामुपकाराय पुरुषाख्ये न संशयः ॥ ६९.४। ०६९००५१ अनायासेन देवेश देहं त्यक्त्वा नरोत्तमाः । ०६९००५२ तस्मिन्क्षेत्रे परं विष्णोः पदं यान्ति निरामयम् ॥ ६९.५। ०६९००६१ श्रुत्वा क्षेत्रस्य माहात्म्यं विस्मयो नो महानभूत् । ०६९००६२ प्रयागपुष्करादीनि क्षेत्राण्यायतनानि च ॥ ६९.६। ०६९००७१ पृथिव्यां सर्वतीर्थानि सरितश्च सरांसि च । ०६९००७२ न तथा तानि सर्वाणि प्रशंससि सुरोत्तम ॥ ६९.७। ०६९००८१ यथा प्रशंससि क्षेत्रं पुरुषाख्यं पुनः पुनः । ०६९००८२ ज्ञातो ऽस्माभिरभिप्रायस्तवेदानीं पितामह ॥ ६९.८। ०६९००९१ येन प्रशंससि क्षेत्रं मुक्तिदं पुरुषोत्तमम् । ०६९००९२ पुरुषाख्यसमं नूनं क्षेत्रं नास्ति महीतले । ०६९००९३ तेन त्वं विबुधश्रेष्ठ प्रशंससि पुनः पुनः ॥ ६९.९। ०६९०१०० ब्रह्मोवाच ०६९०१०१ सत्यं सत्यं मुनिश्रेष्ठा भवद्भिः समुदाहृतम् । ०६९०१०२ पुरुषाख्यसमं क्षेत्रं नास्त्यत्र पृथिवीतले ॥ ६९.१०। ०६९०१११ सन्ति यानि तु तीर्थानि पुण्यान्यायतनानि च । ०६९०११२ तानि श्रीपुरुषाख्यस्य कलां नार्हन्ति षोडशीम् ॥ ६९.११। ०६९०१२१ यथा सर्वेश्वरो विष्णुः सर्वलोकोत्तमोत्तमः । ०६९०१२२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१२। ०६९०१३१ आदित्यानां यथा विष्णुः श्रेष्ठत्वे समुदाहृतः । ०६९०१३२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१३। ०६९०१४१ नक्षत्राणां यथा सोमः सरसां सागरो यथा । ०६९०१४२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१४। ०६९०१५१ वसूनां पावको यद्वद्रुद्राणां शङ्करो यथा । ०६९०१५२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१५। ०६९०१६१ वर्णानां ब्राह्मणो यद्वद्वैनतेयश्च पक्षिणाम् । ०६९०१६२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१६। ०६९०१७१ शिखरिणां यथा मेरुः पर्वतानां हिमालयः । ०६९०१७२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१७। ०६९०१८१ प्रमदानां यथा लक्ष्मीः सरितां जाह्नवी यथा । ०६९०१८२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१८। ०६९०१९१ ऐरावतो गजेन्द्राणां महर्षीणां भृगुर्यथा । ०६९०१९२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१९। ०६९०२०१ सेनानीनां यथा स्कन्दः सिद्धानां कपिलो यथा । ०६९०२०२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२०। ०६९०२११ उच्चैःश्रवा यथाश्वानां कवीनामुशना कविः । ०६९०२१२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२१। ०६९०२२१ मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम् । ०६९०२२२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२२। ०६९०२३१ इन्द्रियाणां मनो यद्वद्भूतानामवनी यथा । ०६९०२३२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२३। ०६९०२४१ अश्वत्थः सर्ववृक्षाणां पवनः प्लवतां यथा । ०६९०२४२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२४। ०६९०२५१ भूषणानां तु सर्वेषां यथा चूडामणिर्द्विजाः । ०६९०२५२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२५। ०६९०२६१ गन्धर्वाणां चित्ररथः शस्त्राणां कुलिशो यथा । ०६९०२६२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२६। ०६९०२७१ अकारः सर्ववर्णानां गायत्री छन्दसां यथा । ०६९०२७२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२७। ०६९०२८१ सर्वाङ्गेभ्यो यथा श्रेष्ठमुत्तमाङ्गं द्विजोत्तमाः । ०६९०२८२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२८। ०६९०२९१ अरुन्धती यथा स्त्रीणां सतीनां श्रेष्ठतां गता । ०६९०२९२ तथा समस्ततीर्थानां श्रेष्ठं तत्पुरुषोत्तमम् ॥ ६९.२९। ०६९०३०१ यथा समस्तविद्यानां मोक्षविद्या परा स्मृता । ०६९०३०२ तथा समस्ततीर्थानां श्रेष्ठं तत्पुरुषोत्तमम् ॥ ६९.३०। ०६९०३११ मनुष्याणां यथा राजा धेनूनामपि कामधुक् । ०६९०३१२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३१। ०६९०३२१ सुवर्णं सर्वरत्नानां सर्पाणां वासुकिर्यथा । ०६९०३२२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३२। ०६९०३३१ प्रह्लादः सर्वदैत्यानां रामः शस्त्रभृतां यथा । ०६९०३३२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३३। ०६९०३४१ झषाणां मकरो यद्वन्मृगाणां मृगराड्यथा । ०६९०३४२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३४। ०६९०३५१ समुद्राणां यथा श्रेष्ठः क्षीरोदः सरितां पतिः । ०६९०३५२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३५। ०६९०३६१ वरुणो यादसां यद्वद्यमः संयमिनां यथा । ०६९०३६२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३६। ०६९०३७१ देवर्षीणां यथा श्रेष्ठो नारदो मुनिसत्तमाः । ०६९०३७२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३७। ०६९०३८१ धातूनां काञ्चनं यद्वत्पवित्राणां च दक्षिणा । ०६९०३८२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३८। ०६९०३९१ प्रजापतिर्यथा दक्ष ऋषीणां कश्यपो यथा । ०६९०३९२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३९। ०६९०४०१ ग्रहाणां भास्करो यद्वन्मन्त्राणां प्रणवो यथा । ०६९०४०२ तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.४०। ०६९०४११ अश्वमेधस्तु यज्ञानां यथा श्रेष्ठः प्रकीर्तितः । ०६९०४१२ तथा समस्ततीर्थानां क्षेत्रं च तद्द्विजोत्तमाः ॥ ६९.४१। ०६९०४२१ ओषधीनां यथा धान्यं तृणेषु तृणराड्यथा । ०६९०४२२ तथा समस्ततीर्थानामुत्तमं पुरुषोत्तमम् ॥ ६९.४२। ०६९०४३१ यथा समस्ततीर्थानां धर्मः संसारतारकः । ०६९०४३२ तथा समस्ततीर्थानां श्रेष्ठं तत्पुरुषोत्तमम् ॥ ६९.४३। ०७०००१० ब्रह्मोवाच ०७०००११ सर्वेषां चैव तीर्थानां क्षेत्राणां च द्विजोत्तमाः । ०७०००१२ जपहोमव्रतानां च तपोदानफलानि च ॥ ७०.१। ०७०००२१ न तत्पश्यामि भो विप्रा यत्तेन सदृशं भुवि । ०७०००२२ किं चात्र बहुनोक्तेन भाषितेन पुनः पुनः ॥ ७०.२। ०७०००३१ सत्यं सत्यं पुनः सत्यं क्षेत्रं तत्परमं महत् । ०७०००३२ पुरुषाख्यं सकृद्दृष्ट्वा सागराम्भःसमाप्लुतम् ॥ ७०.३। ०७०००४१ ब्रह्मविद्यां सकृज्ज्ञात्वा गर्भवासो न विद्यते । ०७०००४२ हरेः सन्निहिते स्थान उत्तमे पुरुषोत्तमे ॥ ७०.४। ०७०००५१ संवत्सरमुपासीत मासमात्रमथापि वा । ०७०००५२ तेन जप्तं हुतं तेन तेन तप्तं तपो महत् ॥ ७०.५। ०७०००६१ स याति परमं स्थानं यत्र योगेश्वरो हरिः । ०७०००६२ भुक्त्वा भोगान्विचित्रांश्च देवयोषित्समन्वितः ॥ ७०.६। ०७०००७१ कल्पान्ते पुनरागत्य मर्त्यलोके नरोत्तमः । ०७०००७२ जायते योगिनां विप्रा ज्ञानज्ञेयोद्यतो गृहे ॥ ७०.७। ०७०००८१ सम्प्राप्य वैष्णवं योगं हरेः स्वच्छन्दतां व्रजेत् । ०७०००८२ कल्पवृक्षस्य रामस्य कृष्णस्य भद्रया सह ॥ ७०.८। ०७०००९१ मार्कण्डेयेन्द्रद्युम्नस्य माहात्म्यं माधवस्य च । ०७०००९२ स्वर्गद्वारस्य माहात्म्यं सागरस्य विधिः क्रमात् ॥ ७०.९। ०७००१०१ मार्जनस्य यथाकाले भागीरथ्याः समागमम् । ०७००१०२ सर्वमेतन्मया ख्यातं यत्परं श्रोतुमिच्छथ ॥ ७०.१०। ०७००१११ इन्द्रद्युम्नस्य माहात्म्यमेतच्च कथितं मया । ०७००११२ सर्वाश्चर्यं समाख्यातं रहस्यं पुरुषोत्तमम् । ०७००११३ पुराणं परमं गुह्यं धन्यं संसारमोचनम् ॥ ७०.११। ०७००१२० मुनय ऊचुः ०७००१२१ नहि नस्तृप्तिरस्तीह श‍ृण्वतां तीर्थविस्तरम् । ०७००१२२ पुनरेव परं गुह्यं वक्तुमर्हस्यशेषतः । ०७००१२३ परं तीर्थस्य माहात्म्यं सर्वतीर्थोत्तमोत्तमम् ॥ ७०.१२। ०७००१३० ब्रह्मोवाच ०७००१३१ इममेव पुरा प्रश्नं पृष्टो ऽस्मि द्विजसत्तमाः । ०७००१३२ नारदेन प्रयत्नेन तदा तं प्रोक्तवानहम् ॥ ७०.१३। ०७००१४० नारद उवाच ०७००१४१ तपसो यज्ञदानानां तीर्थानां पावनं स्मृतम् । ०७००१४२ सर्वं श्रुतं मया त्वत्तो जगद्योने जगत्पते ॥ ७०.१४। ०७००१५१ कियन्ति सन्ति तीर्थानि स्वर्गमर्त्यरसातले । ०७००१५२ सर्वेषामेव तीर्थानां सर्वदा किं विशिष्यते ॥ ७०.१५। ०७००१६० ब्रह्मोवाच ०७००१६१ चतुर्विधानि तीर्थानि स्वर्गे मर्त्ये रसातले । ०७००१६२ दैवानि मुनिशार्दूल आसुराण्यार्षाणि च ॥ ७०.१६। ०७००१७१ मानुषाणि त्रिलोकेषु विख्यातानि सुरादिभिः । ०७००१७२ मानुषेभ्यश्च तीर्थेभ्य आर्षं तीर्थमनुत्तमम् ॥ ७०.१७। ०७००१८१ आर्षेभ्यश्चैव तीर्थेभ्य आसुरं बहुपुण्यदम् । ०७००१८२ आसुरेभ्यस्तथा पुण्यं दैवं तत्सार्वकामिकम् ॥ ७०.१८। ०७००१९१ ब्रह्मविष्णुशिवैश्चैव निर्मितं दैवमुच्यते । ०७००१९२ त्रिभ्यो यदेकं जायेत तस्मान्नातः परं विदुः ॥ ७०.१९। ०७००२०१ त्रयाणामपि लोकानां तीर्थं मेध्यमुदाहृतम् । ०७००२०२ तत्रापि जाम्बवं द्वीपं तीर्थं बहुगुणोदयम् ॥ ७०.२०। ०७००२११ जाम्बवे भारतं वर्षं तीर्थं त्रैलोक्यविश्रुतम् । ०७००२१२ कर्मभूमिर्यतः पुत्र तस्मात्तीर्थं तदुच्यते ॥ ७०.२१। ०७००२२१ तत्रैव यानि तीर्थानि यान्युक्तानि मया तव । ०७००२२२ हिमवद्विन्ध्ययोर्मध्ये षण्नद्यो देवसम्भवाः ॥ ७०.२२। ०७००२३१ तथैव देवजा ब्रह्मन्दक्षिणार्णवविन्ध्ययोः । ०७००२३२ एता द्वादश नद्यस्तु प्राधान्येन प्रकीर्तिताः ॥ ७०.२३। ०७००२४१ अभिसम्पूजितं यस्माद्भारतं बहुपुण्यदम् । ०७००२४२ कर्मभूमिरतो देवैर्वर्षं तस्मात्प्रकीर्तितम् ॥ ७०.२४। ०७००२५१ आर्षाणि चैव तीर्थानि देवजानि क्वचित्क्वचित् । ०७००२५२ आसुरैरावृतान्यासंस्तदेवासुरमुच्यते ॥ ७०.२५। ०७००२६१ दैवेष्वेव प्रदेशेषु तपस्तप्त्वा महर्षयः । ०७००२६२ दैवप्रभावात्तपस आर्षाण्यपि च तान्यपि ॥ ७०.२६। ०७००२७१ आत्मनः श्रेयसे मुक्त्यै पूजायै भूतये ऽथवा । ०७००२७२ आत्मनः फलभूत्यर्थं यशसो ऽवाप्तये पुनः ॥ ७०.२७। ०७००२८१ मानुषैः कारितान्याहुर्मानुषाणीति नारद । ०७००२८२ एवं चतुर्विधो भेदस्तीर्थानां मुनिसत्तम ॥ ७०.२८। ०७००२९१ भेदं न कश्चिज्जानाति श्रोतुं युक्तो ऽसि नारद । ०७००२९२ बहवः पण्डितम्मन्याः श‍ृण्वन्ति कथयन्ति च । ०७००२९३ सुकृती को ऽपि जानाति वक्तुं श्रोतुं निजैर्गुणैः ॥ ७०.२९। ०७००३०० नारद उवाच ०७००३०१ तेषां स्वरूपं भेदं च श्रोतुमिच्छामि तत्त्वतः । ०७००३०२ यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ७०.३०। ०७००३११ ब्रह्मन्कृतयुगादौ तु उपायो ऽन्यो न विद्यते । ०७००३१२ तीर्थसेवां विना स्वल्पायासेनाभीष्टदायिनीम् ॥ ७०.३१। ०७००३२१ न त्वया सदृशो धातर्वक्ता ज्ञाताथवा क्वचित् । ०७००३२२ त्वं नाभिकमले विष्णोः सञ्जातो ऽखिलपूर्वजः ॥ ७०.३२। ०७००३३० ब्रह्मोवाच ०७००३३१ गोदावरी भीमरथी तुङ्गभद्रा च वेणिका । ०७००३३२ तापी पयोउष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः ॥ ७०.३३। ०७००३४१ भागीरथी नर्मदा तु यमुना च सरस्वती । ०७००३४२ विशोका च वितस्ता च हिमवत्पर्वताश्रिताः ॥ ७०.३४। ०७००३५१ एता नद्यः पुण्यतमा देवतीर्थान्युदाहृताः । ०७००३५२ गयः कोल्लासुरो वृत्रस्त्रिपुरो ह्यन्धकस्तथा ॥ ७०.३५। ०७००३६१ हयमूर्धा च लवणो नमुचिः श‍ृङ्गकस्तथा । ०७००३६२ यमः पातालकेतुश्च मयः पुष्कर एव च ॥ ७०.३६। ०७००३७१ एतैरावृततीर्थानि आसुराणि शुभानि च । ०७००३७२ प्रभासो भार्गवो ऽगस्तिर्नरनारायणौ तथा ॥ ७०.३७। ०७००३८१ वसिष्ठश्च भरद्वाजो गोतमः कश्यपो मनुः । ०७००३८२ इत्यादिमुनिजुष्टानि ऋषितीर्थानि नारद ॥ ७०.३८। ०७००३९१ अम्बरीषो हरिश्चन्द्रो मान्धाता मनुरेव च । ०७००३९२ कुरुः कनखलश्चैव भद्राश्वः सगरस्तथा ॥ ७०.३९। ०७००४०१ अश्वयूपो नाचिकेता वृषाकपिररिन्दमः । ०७००४०२ इत्यादिमानुषैर्विप्र निर्मितानि शुभानि च ॥ ७०.४०। ०७००४११ यशसः फलभूत्यर्थं निर्मितानीह नारद । ०७००४१२ स्वतोउद्भूतानि दैवानि यत्र क्वापि जगत्त्रये । ०७००४१३ पुण्यतीर्थानि तान्याहुस्तीर्थभेदो मयोदितः ॥ ७०.४१। ०७१००१० नारद उवाच ०७१००११ त्रिदैवत्यं तु यत्तीर्थं सर्वेभ्यो ह्युक्तमुत्तमम् । ०७१००१२ तस्य स्वरूपभेदं च विस्तरेण ब्रवीतु मे ॥ ७१.१। ०७१००२० ब्रह्मोवाच ०७१००२१ तावदन्यानि तीर्थानि तावत्ताः पुण्यभूमयः । ०७१००२२ तावद्यज्ञादयो यावत्त्रिदैवत्यं न दृश्यते ॥ ७१.२। ०७१००३१ गङ्गेयं सरितां श्रेष्ठा सर्वकामप्रदायिनी । ०७१००३२ त्रिदैवत्या मुनिश्रेष्ठ तदुत्पत्तिमतः श‍ृणु ॥ ७१.३। ०७१००४१ वर्षाणामयुतात्पूर्वं देवकार्य उपस्थिते । ०७१००४२ तारको बलवानासीन्मद्वरादतिगर्वितः ॥ ७१.४। ०७१००५१ देवानां परमैश्वर्यं हृतं तेन बलीयसा । ०७१००५२ ततस्ते शरणं जग्मुर्देवाः सेन्द्रपुरोगमाः ॥ ७१.५। ०७१००६१ क्षीरोदशायिनं देवं जगतां प्रपितामहम् । ०७१००६२ कृताञ्जलिपुटा देवा विष्णुमूचुरनन्यगाः ॥ ७१.६। ०७१००७० देवा ऊचुः ०७१००७१ त्वं त्राता जगतां नाथ देवानां कीर्तिवर्धन । ०७१००७२ सर्वेश्वर जगद्योने त्रयीमूर्ते नमो ऽस्तु ते ॥ ७१.७। ०७१००८१ लोकस्रष्टासुरान्हन्ता त्वमेव जगतां पतिः । ०७१००८२ स्थित्युत्पत्तिविनाशानां कारणं त्वं जगन्मय ॥ ७१.८। ०७१००९१ त्राता न कोप्यस्ति जगत्त्रये ऽपि । ०७१००९२ शरीरिणां सर्वविपद्गतानाम् । ०७१००९३ त्वया विना वारिजपत्त्रनेत्र । ०७१००९४ तापत्रयाणां शरणं न चान्यत् ॥ ७१.९। ०७१०१०१ पिता च माता जगतो ऽखिलस्य । ०७१०१०२ त्वमेव सेवासुलभो ऽसि विष्णो । ०७१०१०३ प्रसीद पाहीश महाभयेभ्यो । ०७१०१०४ ऽस्मदार्तिहन्ता वद कस्त्वदन्यः ॥ ७१.१०। ०७१०१११ आदिकर्ता वराहस्त्वं मत्स्यः कूर्मस्तथैव च । ०७१०११२ इत्यादिरूपभेदैर्नो रक्षसे भय आगते ॥ ७१.११। ०७१०१२१ हृतस्वाम्यान्सुरगणान्हृतदारान्गतापदः । ०७१०१२२ कस्मान्न रक्षसे देव अनन्यशरणान्हरे ॥ ७१.१२। ०७१०१३० ब्रह्मोवाच ०७१०१३१ ततः प्रोवाच भगवाञ्शेषशायी जगत्पतिः । ०७१०१३२ कस्माच्च भयमापन्नं तद्ब्रुवन्तु गतज्वराः । ०७१०१३३ ततः श्रियः पतिं प्राहुस्तं तारकवधं प्रति ॥ ७१.१३। ०७१०१४० देवा ऊचुः ०७१०१४१ तारकाद्भयमापन्नं भीषणं रोमहर्षणम् । ०७१०१४२ न युद्धैस्तपसा शापैर्हन्तुं नैव क्षमा वयम् ॥ ७१.१४। ०७१०१५१ अर्वाग्दशाहाद्यो बालस्तस्मान्मृत्युमवाप्स्यति । ०७१०१५२ तस्माद्देव न चान्येभ्यस्तत्र नीतिर्विधीयताम् ॥ ७१.१५। ०७१०१६० ब्रह्मोवाच ०७१०१६१ पुनर्नारायणः प्राह नाहं बलोत्कटः सुराः । ०७१०१६२ न मत्तो मदपत्याच्च न देवेभ्यो वधो भवेत् ॥ ७१.१६। ०७१०१७१ ईश्वराद्यदि जायेत अपत्यं बहुशक्तिकम् । ०७१०१७२ तस्माद्वधमवाप्नोति तारको लोकदारुणः ॥ ७१.१७। ०७१०१८१ तद्गच्छामः सुराः सर्वे यतितुमृषिभिः सह । ०७१०१८२ भार्यार्थं प्रथमो यत्नः कर्तव्यः प्रभविष्णुभिः ॥ ७१.१८। ०७१०१९१ तथेत्युक्त्वा सुरगणा जग्मुस्ते च नगोत्तमम् । ०७१०१९२ हिमवन्तं रत्नमयं मेनां च हिमवत्प्रियाम् ॥ ७१.१९। ०७१०२०१ इदमूचुः सर्व एव सभार्यं तुहिनं गिरिम् ॥ ७१.२०। ०७१०२१० देवा ऊचुः ०७१०२११ दाक्षायणी लोकमाता या शक्तिः संस्थिता गिरौ । ०७१०२१२ बुद्धिः प्रज्ञा धृतिर्मेधा लज्जा पुष्टिः सरस्वती ॥ ७१.२१। ०७१०२२१ एवं त्वनेकधा लोके या स्थिता लोकपावनी । ०७१०२२२ देवानां कार्यसिद्ध्यर्थं युवयोर्गर्भमाविशत् ॥ ७१.२२। ०७१०२३१ समुत्पन्ना जगन्माता शम्भोः पत्नी भविष्यति । ०७१०२३२ अस्माकं भवतां चापि पालनी च भविष्यति ॥ ७१.२३। ०७१०२४० ब्रह्मोवाच ०७१०२४१ हिमवानपि तद्वाक्यं सुराणामभिनन्द्य च । ०७१०२४२ मेना चापि महोत्साहा अस्त्वित्येवं वचो ऽब्रवीत् ॥ ७१.२४। ०७१०२५१ तदोत्पन्ना जगद्धात्री गौरी हिमवतो गृहे । ०७१०२५२ शिवध्यानरता नित्यं तन्निष्ठा तन्मनोगता ॥ ७१.२५। ०७१०२६१ तां वै प्रोचुः सुरगणा ईशार्थे तप आविश । ०७१०२६२ तथा हिमवतः पृष्ठे गौरी तेपे तपो महत् ॥ ७१.२६। ०७१०२७१ पुनः सम्मन्त्रयामासुरीशो ध्यायति तां शिवाम् । ०७१०२७२ आत्मानं वा तथान्यद्वा न जानीमः कथं भवः ॥ ७१.२७। ०७१०२८१ मेनकायाः सुतायां तु चित्तं दध्यात्सुरेश्वरः । ०७१०२८२ तत्र नीतिर्विधातव्या ततः श्रैष्ठ्यमवाप्स्यथ । ०७१०२८३ ततः प्राह महाबुद्धिर्वाचस्पतिरुदारधीः ॥ ७१.२८। ०७१०२९० बृहस्पतिरुवाच ०७१०२९१ यस्त्वयं मदनो धीमान्कन्दर्पः पुष्पचापधृक् । ०७१०२९२ स विध्यतु शिवं शान्तं बाणैः पुष्पमयैः शुभैः ॥ ७१.२९। ०७१०३०१ तेन विद्धस्त्रिनेत्रो ऽपि ईशायां बुद्धिमादधेत् । ०७१०३०२ परिणेष्यत्यसौ नूनं तदा तां गिरिजां हरः ॥ ७१.३०। ०७१०३११ जयिनः पञ्चबाणस्य न बाणाः क्वापि कुण्ठिताः । ०७१०३१२ तथोढायां जगद्धात्र्यां शम्भोः पुत्रो भविष्यति ॥ ७१.३१। ०७१०३२१ जातः पुत्रस्त्रिनेत्रस्य तारकं स हनिष्यति । ०७१०३२२ वसन्तं च सहायार्थं शोभिष्ठं कुसुमाकरम् ॥ ७१.३२। ०७१०३३१ आह्लादनं च मनसा कामायैनं प्रयच्छथ ॥ ७१.३३। ०७१०३४० ब्रह्मोवाच ०७१०३४१ तथेत्युक्त्वा सुरगणा मदनं कुसुमाकरम् । ०७१०३४२ प्रेषयामासुरव्यग्राः शिवान्तिकमरिन्दमाः ॥ ७१.३४। ०७१०३५१ स जगाम त्वरा कामो धृतचापो समाधवः । ०७१०३५२ रत्या च सहितः कामः कर्तुं कर्म सुदुष्करम् ॥ ७१.३५। ०७१०३६१ गृहीत्वा सशरं चापमिदं तस्य मनो ऽभवत् । ०७१०३६२ मया वेध्यस्त्ववेध्यो वै शम्भुर्लोकगुरुः प्रभुः ॥ ७१.३६। ०७१०३७१ त्रैलोक्यजयिनो बाणाः शम्भौ मे किं दृढा न वा । ०७१०३७२ तेनासौ चाग्निनेत्रेण भस्मशेषस्तदा कृतः ॥ ७१.३७। ०७१०३८१ तदेव कर्म सुदृढमीक्षितुं सुरसत्तमाः । ०७१०३८२ आजग्मुस्तत्र यद्वृत्तं श‍ृणु विस्मयकारकम् ॥ ७१.३८। ०७१०३९१ शम्भुं दृष्ट्वा सुरगणा यावत्पश्यन्ति मन्मथम् । ०७१०३९२ तावच्च भस्मसाद्भूतं कामं दृष्ट्वा भयातुराः । ०७१०३९३ तुष्टुवुस्त्रिदशेशानं कृताञ्जलिपुटाः सुराः ॥ ७१.३९। ०७१०४०० देवा ऊचुः ०७१०४०१ तारकाद्भयमापन्नं कुरु पत्नीं गिरेः सुताम् ॥ ७१.४०। ०७१०४१० ब्रह्मोवाच ०७१०४११ विद्धचित्तो हरो ऽप्याशु मेने वाक्यं सुरोदितम् । ०७१०४१२ अरुन्धतीं वसिष्ठं च मां तु चक्रधरं तथा ॥ ७१.४१। ०७१०४२१ प्रेषयामासुरमरा विवाहाय परस्परम् । ०७१०४२२ सम्बन्धो ऽपि तथाप्यासीद्धिमवल्लोकनाथयोः ॥ ७१.४२। ०७२००१० ब्रह्मोवाच ०७२००११ हिमवत्पर्वते श्रेष्ठे नानारत्नविचित्रिते । ०७२००१२ नानावृक्षलताकीर्णे नानाद्विजनिषेविते ॥ ७२.१। ०७२००२१ नदीनदसरःकूप-तडागादिभिरावृते । ०७२००२२ देवगन्धर्वयक्षादि-सिद्धचारणसेविते ॥ ७२.२। ०७२००३१ शुभमारुतसम्पन्ने हर्षोत्कर्षैककारणे । ०७२००३२ मेरुमन्दरकैलास-मैनाकादिनगैर्वृते ॥ ७२.३। ०७२००४१ वसिष्ठागस्त्यपौलस्त्य-लोमशादिभिरावृते । ०७२००४२ महोत्सवे वर्तमाने विवाहः समजायत ॥ ७२.४। ०७२००५१ तत्र वेदी रत्नमयी शोभिता स्वर्णभूषिता । ०७२००५२ वज्रमाणिक्यवैदूर्य-तन्मयस्तम्भशोभिता ॥ ७२.५। ०७२००६१ जयालक्ष्मीशुभाक्षान्ति-कीर्तिपुष्ट्यादिसंवृता । ०७२००६२ मेरुमन्दरकैलास-रैवतैः परिशोभितैः ॥ ७२.६। ०७२००७१ पूजितो लोकनाथेन विष्णुना प्रभविष्णुना । ०७२००७२ मैनाकः पर्वतश्रेष्ठो रेजे ऽतीव हिरण्मयः ॥ ७२.७। ०७२००८१ ऋषयो लोकपालाश्च आदित्याः समरुद्गणाः । ०७२००८२ विवाहे वेदिकां चक्रुर्देवदेवस्य शूलिनः ॥ ७२.८। ०७२००९१ विश्वकर्मा स्वयं त्वष्टा वेदीं चक्रे सतोरणाम् । ०७२००९२ सुरभी नन्दिनी नन्दा सुनन्दा कामदोहिनी ॥ ७२.९। ०७२०१०१ आभिस्तु शोभितेशान्या विवाहः समजायत । ०७२०१०२ समुद्राः सरितो नागा ओषध्यो लोकमातरः ॥ ७२.१०। ०७२०१११ सवनस्पतिबीजाश्च सर्वे तत्र समाययुः । ०७२०११२ भुवः कर्म इला चक्रे ओषध्यस्त्वन्नकर्म च ॥ ७२.११। ०७२०१२१ वरुणः पानकर्माणि दानकर्म धनाधिपः । ०७२०१२२ अग्निश्चकार तत्रान्नं यच्चेष्टं लोकनाथयोः ॥ ७२.१२। ०७२०१३१ तत्र तत्र पृथक्पूजां चक्रे विष्णुः सनातनः । ०७२०१३२ वेदाश्च सरहस्या वै गायन्ति च हसन्ति ॥ ७२.१३। ०७२०१४१ नृत्यन्त्यप्सरसः सर्वा जगुर्गन्धर्वकिन्नराः । ०७२०१४२ लाजाधृक्चापि मैनाको बभूव मुनिसत्तम ॥ ७२.१४। ०७२०१५१ पुण्याहवाचनं वृत्तमन्तर्वेश्मनि नारद । ०७२०१५२ वेदिकायामुपाविष्टौ दम्पती सुरसत्तमौ ॥ ७२.१५। ०७२०१६१ प्रतिष्ठाप्याग्निं विधिवदश्मानं चापि पुत्रक । ०७२०१६२ हुत्वा लाजांश्च विधिवत्प्रदक्षिणमथाकरोत् ॥ ७२.१६। ०७२०१७१ अश्मनः स्पर्शहेतोश्च देव्यङ्गुष्ठं करे ऽस्पृशत् । ०७२०१७२ विष्णुना प्रेरितः शम्भुर्दक्षिणस्य पदस्य च ॥ ७२.१७। ०७२०१८१ तामदर्शमहं तत्र होमं कुर्वन्हरान्तिके । ०७२०१८२ दृष्टे ऽङ्गुष्ठे दुष्टबुद्ध्या वीर्यं सुस्राव मे तदा ॥ ७२.१८। ०७२०१९१ लज्जया कलुषीभूतः स्कन्नं वीर्यमचूर्णयम् । ०७२०१९२ मद्वीर्याच्चूर्णितात्सूक्ष्माद्वालखिल्यास्तु जज्ञिरे ॥ ७२.१९। ०७२०२०१ ततो महानभूत्तत्र हाहाकारः सुरोदितः । ०७२०२०२ लज्जया परिभूतो ऽहं निर्गतस्तु तदासनात् ॥ ७२.२०। ०७२०२११ पश्यत्सु देवसङ्घेषु तूष्णीम्भूतेषु नारद । ०७२०२१२ गच्छन्तं मां महादेवो दृष्ट्वा नन्दिनमब्रवीत् ॥ ७२.२१। ०७२०२२० शिव उवाच ०७२०२२१ ब्रह्माणमाह्वयस्वेह गतपापं करोम्यहम् । ०७२०२२२ कृतापराधे ऽपि जने सन्तः सकृपमानसाः । ०७२०२२३ मोहयन्त्यपि विद्वांसं विषयाणामियं स्थितिः ॥ ७२.२२। ०७२०२३० ब्रह्मोवाच ०७२०२३१ एवमुक्त्वा स भगवानुमया सहितः शिवः । ०७२०२३२ ममानुकम्पया चैव लोकानां हितकाम्यया ॥ ७२.२३। ०७२०२४१ एतच्चकार लोकेशः श‍ृणु नारद यत्नतः । ०७२०२४२ पापिनां पापमोक्षाय भूमिरापो भविष्यति ॥ ७२.२४। ०७२०२५१ तयोश्च सारसर्वस्वमाहरिष्यामि पावनम् । ०७२०२५२ एवं निश्चित्य भगवांस्तयोः सारं समाहरत् ॥ ७२.२५। ०७२०२६१ भूमिं कमण्डलुं कृत्वा तत्रापः सन्निवेश्य च । ०७२०२६२ पावमान्यादिभिः सूक्तैरभिमन्त्र्य च यत्नतः ॥ ७२.२६। ०७२०२७१ त्रिजगत्पावनीं शक्तिं तत्र सस्मार पापहा । ०७२०२७२ मामुवाच स लोकेशो गृहाणेमं कमण्डलुम् ॥ ७२.२७। ०७२०२८१ आपो वै मातरो देव्यो भूमिर्माता तथापरा । ०७२०२८२ स्थित्युत्पत्तिविनाशानां हेतुत्वमुभयोः स्थितम् ॥ ७२.२८। ०७२०२९१ अत्र प्रतिष्ठितो धर्मो ह्यत्र यज्ञः सनातनः । ०७२०२९२ अत्र भुक्तिश्च मुक्तिश्च स्थावरं जङ्गमं तथा ॥ ७२.२९। ०७२०३०१ स्मरणान्मानसं पापं वचनाद्वाचिकं तथा । ०७२०३०२ स्नानपानाभिषेकाच्च प्रणश्यत्यपि कायिकम् ॥ ७२.३०। ०७२०३११ एतदेवामृतं लोके नैतस्मात्पावनं परम् । ०७२०३१२ मयाभिमन्त्रितं ब्रह्मन्गृहाणेमं कमण्डलुम् ॥ ७२.३१। ०७२०३२१ अत्रत्यं वारि यः कश्चित्स्मरेदपि पठेदपि । ०७२०३२२ स सर्वकामानाप्नोति गृहाणेमं कमण्डलुम् ॥ ७२.३२। ०७२०३३१ भूतेभ्यश्चापि पञ्चभ्य आपो भूतं महोदितम् । ०७२०३३२ तासामुत्कृष्टमेतस्माद्गृहाणेमं कमण्डलुम् ॥ ७२.३३। ०७२०३४१ अत्र यद्वारि शोभिष्ठं पुण्यं पावनमेव च । ०७२०३४२ स्पृष्ट्वा स्मृत्वा च दृष्ट्वा च ब्रह्मन्पापाद्विमोक्ष्यसे ॥ ७२.३४। ०७२०३५१ एवमुक्त्वा महादेवः प्रादान्मम कमण्डलुम् । ०७२०३५२ ततः सुरगणाः सर्वे भक्त्या प्रोचुः सुरेश्वरम् । ०७२०३५३ आह्लादश्च महांस्तत्र जयशब्दो व्यवर्तत ॥ ७२.३५। ०७२०३८१ देवोत्सवे मातुरजः पदाग्रम् । ०७२०३८२ समीक्ष्य पापात्पतितत्वमाप । ०७२०३८३ प्रादात्कृपालुः स्मरणात्पवित्राम् । ०७२०३८४ गङ्गां पिता पुण्यकमण्डलुस्थाम् ॥ ७२.३८। ०७३००१० नारद उवाच ०७३००११ कमण्डलुस्थिता देवी तव पुण्यविवर्धिनी । ०७३००१२ यथा मर्त्यं गता नाथ तन्मे विस्तरतो वद ॥ ७३.१। ०७३००२० ब्रह्मोवाच ०७३००२१ बलिर्नाम महादैत्यो देवारिरपराजितः । ०७३००२२ धर्मेण यशसा चैव प्रजासंरक्षणेन च ॥ ७३.२। ०७३००३१ गुरुभक्त्या च सत्येन वीर्येण च बलेन च । ०७३००३२ त्यागेन क्षमया चैव त्रैलोक्ये नोपमीयते ॥ ७३.३। ०७३००४१ तस्यर्द्धिमुन्नतां दृष्ट्वा देवाश्चिन्तापरायणाः । ०७३००४२ मिथः समूचुरमरा जेष्यामो वै कथं बलिम् ॥ ७३.४। ०७३००५१ तस्मिञ्शासति राज्यं तु त्रैलोक्यं हतकण्टकम् । ०७३००५२ नारयो व्याधयो वापि नाधयो वा कथञ्चन ॥ ७३.५। ०७३००६१ अनावृष्टिरधर्मो वा नास्तिशब्दो न दुर्जनः । ०७३००६२ स्वप्ने ऽपि नैव दृश्येत बलौ राज्यं प्रशासति ॥ ७३.६। ०७३००७१ तस्योन्नतिशरैर्भग्नाः कीर्तिखड्गद्विधाकृताः । ०७३००७२ तस्याज्ञाशक्तिभिन्नाङ्गा देवाः शर्म न लेभिरे ॥ ७३.७। ०७३००८१ ततः सम्मन्त्रयामासुः कृत्वा मात्सर्यमग्रतः । ०७३००८२ तद्यशोग्निप्रदीप्ताङ्गा विष्णुं जग्मुः सुविह्वलाः ॥ ७३.८। ०७३००९० देवा ऊचुः ०७३००९१ आर्ताः स्म गतसत्त्वाः स्म शङ्खचक्रगदाधर । ०७३००९२ अस्मदर्थे भवान्नित्यमायुधानि बिभर्ति च ॥ ७३.९। ०७३०१०१ त्वयि नाथे जगन्नाथ अस्माकं दुःखमीदृशम् । ०७३०१०२ त्वां तु प्रणमती वाणी कथं दैत्यं नमस्यति ॥ ७३.१०। ०७३०१११ मनसा कर्मणा वाचा त्वामेव शरणं गताः । ०७३०११२ त्वदङ्घ्रिशरणाः सन्तः कथं दैत्यं नमेमहि ॥ ७३.११। ०७३०१२१ यजामस्त्वां महायज्ञैर्वदामो वाग्भिरच्युत । ०७३०१२२ त्वदेकशरणाः सन्तः कथं दैत्यं नमेमहि ॥ ७३.१२। ०७३०१३१ त्वद्वीर्यमाश्रिता नित्यं देवाः सेन्द्रपुरोगमाः । ०७३०१३२ त्वया दत्तं पदं प्राप्य कथं दैत्यं नमेमहि ॥ ७३.१३। ०७३०१४१ स्रष्टा त्वं ब्रह्ममूर्त्या तु विष्णुर्भूत्वा तु रक्षसि । ०७३०१४२ संहर्ता रुद्रशक्त्या त्वं कथं दैत्यं नमेमहि ॥ ७३.१४। ०७३०१५१ ऐश्वर्यं कारणं लोके विनैश्वर्यं तु किं फलम् । ०७३०१५२ हतैश्वर्याः सुरेशान कथं दैत्यं नमेमहि ॥ ७३.१५। ०७३०१६१ अनादिस्त्वं जगद्धातरनन्तस्त्वं जगद्गुरुः । ०७३०१६२ अन्तवन्तममुं शत्रुं कथं दैत्यं नमेमहि ॥ ७३.१६। ०७३०१७१ तवैश्वर्येण पुष्टाङ्गा जित्वा त्रैलोक्यमोजसा । ०७३०१७२ स्थिराः स्यामः सुरेशान कथं दैत्यं नमेमहि ॥ ७३.१७। ०७३०१८० ब्रह्मोवाच ०७३०१८१ इत्येतदेव वचनं श्रुत्वा दैतेयसूदनः । ०७३०१८२ उवाच सर्वानमरान्देवानां कार्यसिद्धये ॥ ७३.१८। ०७३०१९० श्रीभगवानुवाच ०७३०१९१ मद्भक्तो ऽसौ बलिर्दैत्यो ह्यवध्यो ऽसौ सुरासुरैः । ०७३०१९२ यथा भवन्तो मत्पोष्यास्तथा पोष्यो बलिर्मम ॥ ७३.१९। ०७३०२०१ विना तु सङ्गरं देवा हत्वा राज्यं त्रिविष्टपे । ०७३०२०२ बलिं निबध्य मन्त्रोक्त्या राज्यं वः प्रददाम्यहम् ॥ ७३.२०। ०७३०२१० ब्रह्मोवाच ०७३०२११ तथेत्युक्त्वा सुरगणाः सञ्जग्मुर्दिवमेव हि । ०७३०२१२ भगवानपि देवेशो ह्यदित्या गर्भमाविशत् ॥ ७३.२१। ०७३०२२१ तस्मिन्नुत्पद्यमाने तु उत्सवाश्च बभूविरे । ०७३०२२२ जातो ऽसौ वामनो ब्रह्मन्यज्ञेशो यज्ञपूरुषः ॥ ७३.२२। ०७३०२३१ एतस्मिन्नन्तरे ब्रह्मन्हयमेधाय दीक्षितः । ०७३०२३२ बलिर्बलवतां श्रेष्ठ ऋषिमुख्यैः समाहितः ॥ ७३.२३। ०७३०२४१ पुरोधसा च शुक्रेण वेदवेदाङ्गवेदिना । ०७३०२४२ मखे तस्मिन्वर्तमाने यजमाने बलौ तथा ॥ ७३.२४। ०७३०२५१ आर्त्विज्य ऋषिमुख्ये तु शुक्रे तत्र पुरोधसि । ०७३०२५२ हविर्भागार्थमासन्न-देवगन्धर्वपन्नगे ॥ ७३.२५। ०७३०२६१ दीयतां भुज्यतां पूजा क्रियतां च पृथक्पृथक् । ०७३०२६२ परिपूर्णं पुनः पूर्णमेवं वाक्ये प्रवर्तति ॥ ७३.२६। ०७३०२७१ शनैस्तद्देशमभ्यागाद्वामनः सामगायनः । ०७३०२७२ यज्ञवाटमनुप्राप्तो वामनश्चित्रकुण्डलः ॥ ७३.२७। ०७३०२८१ प्रशंसमानस्तं यज्ञं वामनं प्रेक्ष्य भार्गवः । ०७३०२८२ ब्रह्मरूपधरं देवं वामनं दैत्यसूदनम् ॥ ७३.२८। ०७३०२९१ दातारं यज्ञतपसां फलं हन्तारं रक्षसाम् । ०७३०२९२ ज्ञात्वा त्वरन्नथोवाच राजानं भूरितेजसम् ॥ ७३.२९। ०७३०३०१ जेतारं क्षत्रधर्मेण दातारं भक्तितो धनम् । ०७३०३०२ बलिं बलवतां श्रेष्ठं सभार्यं दीक्षितं मखे ॥ ७३.३०। ०७३०३११ ध्यायन्तं यज्ञपुरुषमुत्सृजन्तं हविः पृथक् । ०७३०३१२ तमाह भृगुशार्दूलः शुक्रः परमबुद्धिमान् ॥ ७३.३१। ०७३०३२० शुक्र उवाच ०७३०३२१ यो ऽसौ तव मखं प्राप्तो ब्राह्मणो वामनाकृतिः । ०७३०३२२ नासौ विप्रो बले सत्यं यज्ञेशो यज्ञवाहनः ॥ ७३.३२। ०७३०३३१ शिशुस्त्वां याचितुं प्राप्तो नूनं देवहिताय हि । ०७३०३३२ मया च सह सम्मन्त्र्य पश्चाद्देयं त्वया प्रभो ॥ ७३.३३। ०७३०३४० ब्रह्मोवाच ०७३०३४१ बलिस्तु भार्गवं प्राह पुरोधसमरिन्दमः ॥ ७३.३४। ०७३०३५० बलिरुवाच ०७३०३५१ धन्यो ऽहं मम यज्ञेशो गृहमायाति मूर्तिमान् । ०७३०३५२ आगत्य याचते किञ्चित्किं मन्त्र्यमवशिष्यते ॥ ७३.३५। ०७३०३६० ब्रह्मोवाच ०७३०३६१ एवमुक्त्वा सभार्यो ऽसौ शुक्रेण च पुरोधसा । ०७३०३६२ जगाम यत्र विप्रेन्द्रो वामनो ऽदितिनन्दनः ॥ ७३.३६। ०७३०३७१ कृताञ्जलिपुटो भूत्वा केनार्थित्वं तदुच्यताम् । ०७३०३७२ वामनो ऽपि तदा प्राह पदत्रयमितां भुवम् ॥ ७३.३७। ०७३०३८१ देहि राजेन्द्र नान्येन कार्यमस्ति धनेन किम् । ०७३०३८२ तथेत्युक्त्वा तु कलशान्नानारत्नविभूषितात् ॥ ७३.३८। ०७३०३९१ वारिधारां पुरस्कृत्य वामनाय भुवं ददौ । ०७३०३९२ पश्यत्सु ऋषिमुख्येषु शुक्रे चैव पुरोधसि ॥ ७३.३९। ०७३०४०१ पश्यत्सु लोकनाथेषु वामनाय भुवं ददौ । ०७३०४०२ पश्यत्सु दैत्यसङ्घेषु जयशब्दे प्रवर्तति ॥ ७३.४०। ०७३०४११ शनैस्तु वामनः प्राह स्वस्ति राजन्सुखी भव । ०७३०४१२ देहि मे सम्मितां भूमिं त्रिपदामाशु गम्यते ॥ ७३.४१। ०७३०४२१ तथेत्युवाच दैत्येशो यावत्पश्यति वामनम् । ०७३०४२२ यज्ञेशो यज्ञपुरुषश्चन्द्रादित्यौ स्तनान्तरे ॥ ७३.४२। ०७३०४३१ यथा स्यातां सुरा मूर्ध्नि ववृधे विक्रमाकृतिः । ०७३०४३२ अनन्तश्चाच्युतो देवो विक्रान्तो विक्रमाकृतिः । ०७३०४३३ तं दृष्ट्वा दैत्यराट्प्राह सभार्यो विनयान्वितः ॥ ७३.४३। ०७३०४४० बलिरुवाच ०७३०४४१ क्रमस्व विष्णो लोकेश यावच्छक्त्या जगन्मय । ०७३०४४२ जितं मया सुरेशान सर्वभावेन विश्वकृत् ॥ ७३.४४। ०७३०४५० ब्रह्मोवाच ०७३०४५१ तद्वाक्यसमकालं तु विष्णुः प्राह महाक्रतुः ॥ ७३.४५। ०७३०४६० विष्णुरुवाच ०७३०४६१ दैत्येश्वर महाबाहो क्रमिष्ये पश्य दैत्यराट् ॥ ७३.४६। ०७३०४७० ब्रह्मोवाच ०७३०४७१ एवं वदन्तं स प्राह क्रम विष्णो पुनः पुनः ॥ ७३.४७। ०७३०४८० ब्रह्मोवाच ०७३०४८१ कूर्मपृष्ठे पदं न्यस्य बलियज्ञे पदं न्यसत् । ०७३०४८२ द्वितीयं तु पदं प्राप ब्रह्मलोकं सनातनम् ॥ ७३.४८। ०७३०४९१ तृतीयस्य पदस्यात्र स्थानं नास्त्यसुरेश्वर । ०७३०४९२ क्व क्रमिष्ये भुवं देहि बलिं तं हरिरब्रवीत् । ०७३०४९३ विहस्य बलिरप्याह सभार्यः स कृताञ्जलिः ॥ ७३.४९। ०७३०५०० बलिरुवाच ०७३०५०१ त्वया सृष्टं जगत्सर्वं न स्रष्टाहं सुरेश्वर । ०७३०५०२ त्वद्दोषादल्पमभवत्किं करोमि जगन्मय ॥ ७३.५०। ०७३०५११ तथापि नानृतपूर्वं कदाचिद्वच्मि केशव । ०७३०५१२ सत्यवाक्यं च मां कुर्वन्मत्पृष्ठे हि पदं न्यस ॥ ७३.५१। ०७३०५२० ब्रह्मोवाच ०७३०५२१ ततः प्रसन्नो भगवांस्त्रयीमूर्तिः सुरार्चितः ॥ ७३.५२। ०७३०५३० भगवानुवाच ०७३०५३१ वरं वृणीष्व भद्रं ते भक्त्या प्रीतो ऽस्मि दैत्यराट् ॥ ७३.५३। ०७३०५४० ब्रह्मोवाच ०७३०५४१ स तु प्राह जगन्नाथं न याचे त्वां त्रिविक्रमम् । ०७३०५४२ स तु प्रादात्स्वयं विष्णुः प्रीतः सन्मनसेप्सितम् ॥ ७३.५४। ०७३०५५१ रसातलपतित्वं च भावि चेन्द्रपदं पुनः । ०७३०५५२ आत्माधिपत्यं च हरिरविनाशि यशो विभुः ॥ ७३.५५। ०७३०५६१ एवं दत्त्वा बलेः सर्वं ससुतं भार्ययान्वितम् । ०७३०५६२ रसातले हरिः स्थाप्य बलिं त्वमरवैरिणम् ॥ ७३.५६। ०७३०५७१ शतक्रतोस्तथा प्रादात्सुरराज्यं यथाभवम् । ०७३०५७२ एतस्मिन्नन्तरे तत्र पदं प्रागात्सुरार्चितम् ॥ ७३.५७। ०७३०५८१ द्वितीयं तत्पदं विष्णोः पितुर्मम महामते । ०७३०५८२ यत्पदं समनुप्राप्तं गृहं दृष्ट्वाप्यचिन्तयम् ॥ ७३.५८। ०७३०५९१ किं कृत्यं यच्छुभं मे स्यात्पदे विष्णोः समागते । ०७३०५९२ सर्वस्वं च समालोक्य श्रेष्ठो मे स्यात्कमण्डलुः ॥ ७३.५९। ०७३०६०१ तद्वारि यत्पुण्यतमं दत्तं च त्रिपुरारिणा । ०७३०६०२ वरं वरेण्यं वरदं वरं शान्तिकरं परम् ॥ ७३.६०। ०७३०६११ शुभं च शुभदं नित्यं भुक्तिमुक्तिप्रदायकम् । ०७३०६१२ मातृस्वरूपं लोकानाममृतं भेषजं शुचि ॥ ७३.६१। ०७३०६२१ पवित्रं पावनं पूज्यं ज्येष्ठं श्रेष्ठं गुणान्वितम् । ०७३०६२२ स्मरणादेव लोकानां पावनं किं नु दर्शनात् ॥ ७३.६२। ०७३०६३१ तादृग्वारि शुचिर्भूत्वा कल्पये ऽर्घाय मे पितुः । ०७३०६३२ इति सञ्चिन्त्य तद्वारि गृहीत्वार्घाय कल्पितम् ॥ ७३.६३। ०७३०६४१ विष्णोः पादे तु पतितमर्घवारि सुमन्त्रितम् । ०७३०६४२ तद्वारि पतितं मेरौ चतुर्धा व्यगमद्भुवम् ॥ ७३.६४। ०७३०६५१ पूर्वे तु दक्षिणे चैव पश्चिमे चोत्तरे तथा । ०७३०६५२ दक्षिणे यत्तु पतितं जटाभिः शङ्करो मुने ॥ ७३.६५। ०७३०६६१ जग्राह पश्चिमे यत्तु पुनः प्रायात्कमण्डलुम् । ०७३०६६२ उत्तरे पतितं यत्तु विष्णुर्जग्राह तज्जलम् ॥ ७३.६६। ०७३०६७१ पूर्वस्मिन्नृषयो देवा पितरो लोकपालकाः । ०७३०६७२ जगृहुः शुभदं वारि तस्माच्छ्रेष्ठं तदुच्यते ॥ ७३.६७। ०७३०६८१ या दक्षिणां दिशं प्राप्ता आपो वै लोकमातरः । ०७३०६८२ विष्णुपादप्रसूतास्ता ब्रह्मण्या लोकमातरः ॥ ७३.६८। ०७३०६९१ महेश्वरजटासंस्थाः पर्वजातशुभोदयाः । ०७३०६९२ तासां प्रभावस्मरणात्सर्वकामानवाप्नुयात् ॥ ७३.६९। ०७४००१० नारद उवाच ०७४००११ कमण्डलुस्थिता देवी महेश्वरजटागता । ०७४००१२ श्रुता देव यथा मर्त्यमागता तद्ब्रवीतु मे ॥ ७४.१। ०७४००२० ब्रह्मोवाच ०७४००२१ महेश्वरजटास्था या आपो देव्यो महामते । ०७४००२२ तासां च द्विविधो भेद आहर्तुर्द्वयकारणात् ॥ ७४.२। ०७४००३१ एकांशो ब्राह्मणेनात्र व्रतदानसमाधिना । ०७४००३२ गोतमेन शिवं पूज्य आहृतो लोकविश्रुतः ॥ ७४.३। ०७४००४१ अपरस्तु महाप्राज्ञ क्षत्रियेण बलीयसा । ०७४००४२ आराध्य शङ्करं देवं तपोभिर्नियमैस्तथा ॥ ७४.४। ०७४००५१ भगीरथेन भूपेन आहृतो ऽंशो अपरस्तथा । ०७४००५२ एवं द्वैरूप्यमभवद्गङ्गाया मुनिसत्तम ॥ ७४.५। ०७४००६० नारद उवाच ०७४००६१ महेश्वरजटास्था या हेतुना केन गौतमः । ०७४००६२ आहर्ता क्षत्रियेणापि आहृता केन तद्वद ॥ ७४.६। ०७४००७० ब्रह्मोवाच ०७४००७१ यथानीता पुरा वत्स ब्राह्मणेनेतरेण वा । ०७४००७२ तत्सर्वं विस्तरेणाहं वदिष्ये प्रीतये तव ॥ ७४.७। ०७४००८१ यस्मिन्काले सुरेशस्य उमा पत्न्यभवत्प्रिया । ०७४००८२ तस्मिन्नेवाभवद्गङ्गा प्रिया शम्भोर्महामते ॥ ७४.८। ०७४००९१ मम दोषापनोदाय चिन्तयानः शिवस्तदा । ०७४००९२ उमया सहितः श्रीमान्देवीं प्रेक्ष्य विशेषतः ॥ ७४.९। ०७४०१०१ रसवृत्तौ स्थितो यस्मान्निर्ममे रसमुत्तमम् । ०७४०१०२ रसिकत्वात्प्रियत्वाच्च स्त्रैणत्वात्पावनत्वतः ॥ ७४.१०। ०७४०१२१ सर्वाभ्यो ह्यधिकप्रीतिर्गङ्गाभूद्द्विजसत्तम । ०७४०१२२ सैवोद्भूता जटामार्गात्कस्मिंश्चित्कारणान्तरे । ०७४०१२३ स तु सङ्गोपयामास गङ्गां शम्भुर्जटागताम् ॥ ७४.१२। ०७४०१३१ शिरसा च धृतां ज्ञात्वा न शशाक उमा तदा । ०७४०१३२ सोढुं ब्रह्मञ्जटाजूटे स्थितां दृष्ट्वा पुनः पुनः ॥ ७४.१३। ०७४०१४१ अमर्षेण भवं गोरी प्रेरयस्वेत्यभाषत । ०७४०१४२ नैवासौ प्रैरयच्छम्भू रसिको रसमुत्तमम् ॥ ७४.१४। ०७४०१५१ जटास्वेव तदा देवीं गोपायन्तं विमृश्य सा । ०७४०१५२ विनायकं जयां स्कन्दं रहो वचनमब्रवीत् ॥ ७४.१५। ०७४०१६१ नैवायं त्रिदशेशानो गङ्गां त्यजति कामुकः । ०७४०१६२ सापि प्रिया शिवस्याद्य कथं त्यजति तां प्रियाम् ॥ ७४.१६। ०७४०१७१ एवं विमृश्य बहुशो गौरी चाह विनायकम् ॥ ७४.१७। ०७४०१८० पार्वत्युवाच ०७४०१८१ न देवैर्नासुरैर्यक्षैर्न सिद्धैर्भवतापि च । ०७४०१८२ न राजभिरथान्यैर्वा न गङ्गां त्यजति प्रभुः ॥ ७४.१८। ०७४०१९१ पुनस्तप्स्यामि वा गत्वा हिमवन्तं नगोत्तमम् । ०७४०१९२ अथवा ब्राह्मणैः पुण्यैस्तपोभिर्हतकल्मषैः ॥ ७४.१९। ०७४०२०१ तैर्वा जटास्थिता गङ्गा प्रार्थिता भुवमाप्नुयात् ॥ ७४.२०। ०७४०२१० ब्रह्मोवाच ०७४०२११ एतच्छ्रुत्वा मातृवाक्यं मातरं प्राह विघ्नराट् । ०७४०२१२ भ्रात्रा स्कन्देन जयया सम्मन्त्र्येह च युज्यते ॥ ७४.२१। ०७४०२२१ तत्कुर्मो मस्तकाद्गङ्गां यथा त्यजति मे पिता । ०७४०२२२ एतस्मिन्नन्तरे ब्रह्मन्ननावृष्टिरजायत ॥ ७४.२२। ०७४०२३१ द्विर्द्वादश समा मर्त्ये सर्वप्राणिभयावहा । ०७४०२३२ ततो विनष्टमभवज्जगत्स्थावरजङ्गमम् ॥ ७४.२३। ०७४०२४१ विना तु गौतमं पुण्यमाश्रमं सर्वकामदम् । ०७४०२४२ स्रष्टुकामः पुरा पुत्र स्थावरं जङ्गमं तथा ॥ ७४.२४। ०७४०२५१ कृतो यज्ञो मया पूर्वं स देवयजनो गिरिः । ०७४०२५२ मन्नामा तत्र विख्यातस्ततो ब्रह्मगिरिः सदा ॥ ७४.२५। ०७४०२६१ तमाश्रित्य नगश्रेष्ठं सर्वदास्ते स गौतमः । ०७४०२६२ तस्याश्रमे महापुण्ये श्रेष्ठे ब्रह्मगिरौ शुभे ॥ ७४.२६। ०७४०२७१ आधयो व्याधयो वापि दुर्भिक्षं वाप्यवर्षणम् । ०७४०२७२ भयशोकौ च दारिद्र्यं न श्रूयन्ते कदाचन ॥ ७४.२७। ०७४०२८१ तदाश्रमं विनान्यत्र हव्यं वा कव्यमेव च । ०७४०२८२ नास्ति पुत्र तथा दाता होता यष्टा तथैव च ॥ ७४.२८। ०७४०२९१ यदैव गौतमो विप्रो ददाति च जुहोति च । ०७४०२९२ तदैवाप्ययनं स्वर्गे सुराणामपि नान्यतः ॥ ७४.२९। ०७४०३०१ देवलोके ऽपि मर्त्ये वा श्रूयते गौतमो मुनिः । ०७४०३०२ होता दाता च भोक्ता च स एवेति जना विदुः ॥ ७४.३०। ०७४०३११ तच्छ्रुत्वा मुनयः सर्वे नानाश्रमनिवासिनः । ०७४०३१२ गौतमाश्रममापृच्छन्नागच्छन्तस्तपोधनाः ॥ ७४.३१। ०७४०३२१ तेषां मुनीनां सर्वेषामागतानां स गौतमः । ०७४०३२२ शिष्यवत्पुत्रवद्भक्त्या पितृवत्पोषको ऽभवत् ॥ ७४.३२। ०७४०३३१ यस्य यथेप्सितं कामं यथायोग्यं यथाक्रमम् । ०७४०३३२ यथानुरूपं सर्वेषां शुश्रूषामकरोन्मुनिः ॥ ७४.३३। ०७४०३४१ आज्ञया गौतमस्यासन्नोषध्यो लोकमातरः । ०७४०३४२ आराधिताः पुनस्तेन ब्रह्मविष्णुमहेश्वराः ॥ ७४.३४। ०७४०३५१ जायन्ते च तदौषध्यो लूयन्ते च तदैव हि । ०७४०३५२ सम्पत्स्यन्ते तदोप्यन्ते गौतमस्य तपोबलात् ॥ ७४.३५। ०७४०३६१ सर्वाः समृद्धयस्तस्य संसिध्यन्ते मनोगताः । ०७४०३६२ प्रत्यहं वक्ति विनयाद्गौतमस्त्वागतान्मुनीन् ॥ ७४.३६। ०७४०३७१ पुत्रवच्छिष्यवच्चैव प्रेष्यवत्करवाणि किम् । ०७४०३७२ पितृवत्पोषयामास संवत्सरगणान्बहून् ॥ ७४.३७। ०७४०३८१ एवं वसत्सु मुनिषु त्रैलोक्ये ख्यातिराश्रयात् । ०७४०३८२ ततो विनायकः प्राह मातरं भ्रातरं जयाम् ॥ ७४.३८। ०७४०३९० विनायक उवाच ०७४०३९१ देवानां सदने मातर्गीयते गौतमो द्विजः । ०७४०३९२ यन्न साध्यं सुरगणैर्गौतमः कृतवानिति ॥ ७४.३९। ०७४०४०१ एवं श्रुतं मया देवि ब्राह्मणस्य तपोबलम् । ०७४०४०२ स विप्रश्चालयेदेनां मातर्गङ्गां जटागताम् ॥ ७४.४०। ०७४०४११ तपसा वान्यतो वापि पूजयित्वा त्रिलोचनम् । ०७४०४१२ स एव च्यावयेदेनां जटास्थां मे पितृप्रियाम् ॥ ७४.४१। ०७४०४२१ तत्र नीतिर्विधातव्या तां विप्रो याचयेद्यथा । ०७४०४२२ तत्प्रभावात्सरिच्छ्रेष्ठा शिरसो ऽवतरत्यपि ॥ ७४.४२। ०७४०४३० ब्रह्मोवाच ०७४०४३१ इत्युक्त्वा मातरं भ्रात्रा जयया सह विघ्नराट् । ०७४०४३२ जगाम गौतमो यत्र ब्रह्मसूत्रधरः कृशः ॥ ७४.४३। ०७४०४४१ वसन्कतिपयाहःसु गौतमाश्रममण्डले । ०७४०४४२ उवाच ब्राह्मणान्सर्वांस्तत्र तत्र च विघ्नराट् ॥ ७४.४४। ०७४०४५१ गच्छामः स्वमधिष्ठानमाश्रमाणि शुचीनि च । ०७४०४५२ पुष्टाः स्म गौतमान्नेन पृच्छामो गौतमं मुनिम् ॥ ७४.४५। ०७४०४६१ इति सम्मन्त्र्य पृच्छन्ति मुनयो मुनिसत्तमाः । ०७४०४६२ स तान्निवारयामास स्नेहबुद्ध्या मुनीन्पृथक् ॥ ७४.४६। ०७४०४७० गौतम उवाच ०७४०४७१ कृताञ्जलिः सविनयमासध्वमिह चैव हि । ०७४०४७२ युष्मच्चरणशुश्रूषां करोमि मुनिपुङ्गवाः ॥ ७४.४७। ०७४०४८१ शुश्रूषौ पुत्रवन्नित्यं मयि तिष्ठति नोचितम् । ०७४०४८२ भवतां भूमिदेवानामाश्रमान्तरसेवनम् ॥ ७४.४८। ०७४०४९१ इदमेवाश्रमं पुण्यं सर्वेषामिति मे मतिः । ०७४०४९२ अलमन्येन मुनय आश्रमेण गतेन वा ॥ ७४.४९। ०७४०५०० ब्रह्मोवाच ०७४०५०१ इति श्रुत्वा मुनेर्वाक्यं विघ्नकृत्यमनुस्मरन् । ०७४०५०२ उवाच प्राञ्जलिर्भूत्वा ब्राह्मणान्स गणाधिपः ॥ ७४.५०। ०७४०५१० गणाधिप उवाच ०७४०५११ अन्नक्रीता वयं किं नो निवारयत गौतमः । ०७४०५१२ साम्ना नैव वयं शक्ता गन्तुं स्वं स्वं निवेशनम् ॥ ७४.५१। ०७४०५२१ नायमर्हति दण्डं वा उपकारी द्विजोत्तमः । ०७४०५२२ तस्माद्बुद्ध्या व्यवस्यामि तत्सर्वैरनुमन्यताम् ॥ ७४.५२। ०७४०५३० ब्रह्मोवाच ०७४०५३१ ततः सर्वे द्विजश्रेष्ठाः क्रियतामित्यनुब्रुवन् । ०७४०५३२ एतस्य तूपकाराय लोकानां हितकाम्यया ॥ ७४.५३। ०७४०५४१ ब्राह्मणानां च सर्वेषां श्रेयो यत्स्यात्तथा कुरु । ०७४०५४२ ब्राह्मणानां वचः श्रुत्वा मेने वाक्यं गणाधिपः ॥ ७४.५४। ०७४०५५० विनायक उवाच ०७४०५५१ क्रियते गुणरूपं यद्गौतमस्य विशेषतः ॥ ७४.५५। ०७४०५६० ब्रह्मोवाच ०७४०५६१ अनुमान्य द्विजान्सर्वान्पुनः पुनरुदारधीः । ०७४०५६२ स्वयं च ब्राह्मणो भूत्वा प्रणम्य ब्राह्मणान्पुनः । ०७४०५६३ मातुर्मते स्थितो विद्वाञ्जयां प्राह गणेश्वरः ॥ ७४.५६। ०७४०५७० विनायक उवाच ०७४०५७१ यथा नान्यो विजानीते तथा कुरु शुभानने । ०७४०५७२ गोरूपधारिणी गच्छ गौतमो यत्र तिष्ठति ॥ ७४.५७। ०७४०५८१ शालीन्खाद विनाश्याथ विकारं कुरु भामिनि । ०७४०५८२ कृते प्रहारे हुङ्कारे प्रेक्षिते चापि किञ्चन । ०७४०५८३ पत दीनं स्वनं कृत्वा न म्रियस्व न जीव च ॥ ७४.५८। ०७४०५९० ब्रह्मोवाच ०७४०५९१ तथा चकार विजया विघ्नेश्वरमते स्थिता । ०७४०५९२ यत्रासीद्गौतमो विप्रो जया गोरूपधारिणी ॥ ७४.५९। ०७४०६०१ जगाम शालीन्खादन्ती तां ददर्श स गौतमः । ०७४०६०२ गां दृष्ट्वा विकृतां विप्रस्तां तृणेन न्यवारयत् ॥ ७४.६०। ०७४०६११ निवार्यमाणा सा तेन स्वनं कृत्वा पपात गौः । ०७४०६१२ तस्यां तु पतितायां च हाहाकारो महानभूत् ॥ ७४.६१। ०७४०६२१ स्वनं श्रुत्वा च दृष्ट्वा च गौतमस्य विचेष्टितम् । ०७४०६२२ व्यथिता ब्राह्मणाः प्राहुर्विघ्नराजपुरस्कृताः ॥ ७४.६२। ०७४०६३० ब्राह्मणा ऊचुः ०७४०६३१ इतो गच्छामहे सर्वे न स्थातव्यं तवाश्रमे । ०७४०६३२ पुत्रवत्पोषिताः सर्वे पृष्टो ऽसि मुनिपुङ्गव ॥ ७४.६३। ०७४०६४० ब्रह्मोवाच ०७४०६४१ इति श्रुत्वा मुनिर्वाक्यं विप्राणां गच्छतां तदा । ०७४०६४२ वज्राहत इवासीत्स विप्राणां पुरतो ऽपतत् ॥ ७४.६४। ०७४०६५१ तमूचुर्ब्राह्मणाः सर्वे पश्येमां पतितां भुवि । ०७४०६५२ रुद्राणां मातरं देवीं जगतां पावनीं प्रियाम् ॥ ७४.६५। ०७४०६६१ तीर्थदेवस्वरूपिण्यामस्यां गवि विधेर्बलात् । ०७४०६६२ पतितायां मुनिश्रेष्ठ गन्तव्यमवशिष्यते ॥ ७४.६६। ०७४०६७१ चीर्णं व्रतं क्षयं याति यथा वासस्त्वदाश्रमे । ०७४०६७२ वयं नान्यधना ब्रह्मन्केवलं तु तपोधनाः ॥ ७४.६७। ०७४०६८० ब्रह्मोवाच ०७४०६८१ विप्राणां पुरतः स्थित्वा विनीतः प्राह गौतमः ॥ ७४.६८। ०७४०६९० गौतम उवाच ०७४०६९१ भवन्त एव शरणं पूतं मां कर्तुमर्हथ ॥ ७४.६९। ०७४०७०० ब्रह्मोवाच ०७४०७०१ ततः प्रोवाच भगवान्विघ्नराड्ब्राह्मणैर्वृतः ॥ ७४.७०। ०७४०७१० विघ्नराज उवाच ०७४०७११ नैवेयं म्रियते तत्र नैव जीवति तत्र किम् । ०७४०७१२ वदामो ऽस्मिन्सुसन्दिग्धे निष्कृतिं गतिमेव वा ॥ ७४.७१। ०७४०७२० गौतम उवाच ०७४०७२१ कथमुत्थास्यतीयं गौरथ चास्मिंश्च निष्कृतिम् । ०७४०७२२ वक्तुमर्हथ तत्सर्वं करिष्ये ऽहमसंशयम् ॥ ७४.७२। ०७४०७३० ब्राह्मणा ऊचुः ०७४०७३१ सर्वेषां च मतेनायं वदिष्यति च बुद्धिमान् । ०७४०७३२ एतद्वाक्यमथास्माकं प्रमाणं तव गौतम ॥ ७४.७३। ०७४०७४० ब्रह्मोवाच ०७४०७४१ ब्राह्मणैः प्रेर्यमाणो ऽसौ गौतमेन बलीयसा । ०७४०७४२ विघ्नकृद्ब्रह्मवपुषा प्राह सर्वानिदं वचः ॥ ७४.७४। ०७४०७५० विघ्नराज उवाच ०७४०७५१ सर्वेषां च मतेनाहं वदिष्यामि यथार्थवत् । ०७४०७५२ अनुमन्यन्तु मुनयो मद्वाक्यं गौतमो ऽपि च ॥ ७४.७५। ०७४०७६१ महेश्वरजटाजूटे ब्रह्मणो ऽव्यक्तजन्मनः । ०७४०७६२ कमण्डलुस्थितं वारि तिष्ठतीति हि शुश्रुम ॥ ७४.७६। ०७४०७७१ तदानयस्व तरसा तपसा नियमेन च । ०७४०७७२ तेनाभिषिञ्च गामेतां भगवन्भुवमाश्रिताम् । ०७४०७७३ ततो वत्स्यामहे सर्वे पूर्ववत्तव वेश्मनि ॥ ७४.७७। ०७४०७८० ब्रह्मोवाच ०७४०७८१ इत्युक्तवति विप्रेन्द्रे ब्राह्मणानां च संसदि । ०७४०७८२ तत्रापतत्पुष्पवृष्टिर्जयशब्दो व्यवर्धत । ०७४०७८३ ततः कृताञ्जलिर्नम्रो गौतमो वाक्यमब्रवीत् ॥ ७४.७८। ०७४०७९० गौतम उवाच ०७४०७९१ तपसाग्निप्रसादेन देवब्रह्मप्रसादतः । ०७४०७९२ भवतां च प्रसादेन मत्सङ्कल्पो ऽनुसिध्यताम् ॥ ७४.७९। ०७४०८०० ब्रह्मोवाच ०७४०८०१ एवमस्त्विति तं विप्रा आपृच्छन्मुनिपुङ्गवम् । ०७४०८०२ स्वानि स्थानानि ते जग्मुः समृद्धान्यन्नवारिभिः ॥ ७४.८०। ०७४०८११ यातेषु तेषु विप्रेषु भ्रात्रा सह गणेश्वरः । ०७४०८१२ जयया सह सुप्रीतः कृतकृत्यो न्यवर्तत ॥ ७४.८१। ०७४०८२१ गतेषु ब्रह्मवृन्देषु गणेशे च गते तथा । ०७४०८२२ गौतमो ऽपि मुनिश्रेष्ठस्तपसा हतकल्मषः ॥ ७४.८२। ०७४०८३१ ध्यायंस्तदर्थं स मुनिः किमिदं मम संस्थितम् । ०७४०८३२ इत्येवं बहुशो ध्यायञ्ज्ञानेन ज्ञातवान्द्विज ॥ ७४.८३। ०७४०८४१ निश्चित्य देवकार्यार्थमात्मनः किल्बिषां गतिम् । ०७४०८४२ लोकानामुपकारं च शम्भोः प्रीणनमेव च ॥ ७४.८४। ०७४०८५१ उमायाः प्रीणनं चापि गङ्गानयनमेव च । ०७४०८५२ सर्वं श्रेयस्करं मन्ये मयि नैव च किल्बिषम् ॥ ७४.८५। ०७४०८६१ इत्येवं मनसा ध्यायन्सुप्रीतो ऽभूद्द्विजोत्तमः । ०७४०८६२ आराध्य जगतामीशं त्रिनेत्रं वृषभध्वजम् ॥ ७४.८६। ०७४०८७१ आनयिष्ये सरिच्छ्रेष्ठां प्रीता ऽस्तु गिरिजा मम । ०७४०८७२ सपत्नी जगदम्बाया महेश्वरजटास्थिता ॥ ७४.८७। ०७४०८८१ एवं हि सङ्कल्प्य मुनिप्रवीरः । ०७४०८८२ स गौतमो ब्रह्मगिरेर्जगाम । ०७४०८८३ कैलासमाधिष्ठितमुग्रधन्वना । ०७४०८८४ सुरार्चितं प्रियया ब्रह्मवृन्दैः ॥ ७४.८८। ०७५००१० नारद उवाच ०७५००११ कैलासशिखरं गत्वा गौतमो भगवानृषिः । ०७५००१२ किं चकार तपो वापि कां चक्रे स्तुतिमुत्तमाम् ॥ ७५.१। ०७५००२० ब्रह्मोवाच ०७५००२१ गिरिं गत्वा ततो वत्स वाचं संयम्य गौतमः । ०७५००२२ आस्तीर्य स कुशान्प्राज्ञः कैलासे पर्वतोत्तमे ॥ ७५.२। ०७५००३१ उपविश्य शुचिर्भूत्वा स्तोत्रं चेदं ततो जगौ । ०७५००३२ अपतत्पुष्पवृष्टिश्च स्तूयमाने महेश्वरे ॥ ७५.३। ०७५००४० गौतम उवाच ०७५००४१ भोगार्थिनां भोगमभीप्सितं च । ०७५००४२ दातुं महान्त्यष्टवपूंषि धत्ते । ०७५००४३ सोमो जनानां गुणवन्ति नित्यम् । ०७५००४४ देवं महादेवमिति स्तुवन्ति ॥ ७५.४। ०७५००५१ कर्तुं स्वकीयैर्विषयैः सुखानि । ०७५००५२ भर्तुं समस्तं सचराचरं च । ०७५००५३ सम्पत्तये ह्यस्य विवृद्धये च । ०७५००५४ महीमयं रूपमितीश्वरस्य ॥ ७५.५। ०७५००६१ सृष्टेः स्थितेः संहरणाय भूमेर् । ०७५००६२ आधारमाधातुमपां स्वरूपम् । ०७५००६३ भेजे शिवः शान्ततनुर्जनानाम् । ०७५००६४ सुखाय धर्माय जगत्प्रतिष्ठितम् ॥ ७५.६। ०७५००७१ कालव्यवस्थाम् अमृतस्रवं च । ०७५००७२ जीवस्थितिं सृष्टिमथो विनाशनम् । ०७५००७३ मुदं प्रजानां सुखमुन्नतिं च । ०७५००७४ चक्रे ऽर्कचन्द्राग्निमयं शरीरम् ॥ ७५.७। ०७५००८१ वृद्धिं गतिं शक्तिमथाक्षराणि । ०७५००८२ जीवव्यवस्थां मुदमप्यनेकाम् । ०७५००८३ स्रष्टुं कृतं वायुरितीशरूपम् । ०७५००८४ त्वं वेत्सि नूनं भगवन्भवन्तम् ॥ ७५.८। ०७५००९१ भेदैर्विना नैव कृतिर्न धर्मो । ०७५००९२ नात्मीयमन्यन्न दिशो ऽन्तरिक्षम् । ०७५००९३ द्यावापृथिव्यौ न च भुक्तिमुक्ती । ०७५००९४ तस्मादिदं व्योमवपुस्तवेश ॥ ७५.९। ०७५०१०१ धर्मं व्यवस्थापयितुं व्यवस्य । ०७५०१०२ ऋक्सामशास्त्राणि यजुश्च शाखाः । ०७५०१०३ लोके च गाथाः स्मृतयः पुराणम् । ०७५०१०४ इत्यादिशब्दात्मकतामुपैति ॥ ७५.१०। ०७५०१११ यष्टा क्रतुर्यान्यपि साधनानि । ०७५०११२ ऋत्विक्प्रदेशं फलदेशकालाः । ०७५०११३ त्वमेव शम्भो परमार्थतत्त्वम् । ०७५०११४ वदन्ति यज्ञाङ्गमयं वपुस्ते ॥ ७५.११। ०७५०१२१ कर्ता प्रदाता प्रतिभूः प्रदानम् । ०७५०१२२ सर्वज्ञसाक्षी पुरुषः परश्च । ०७५०१२३ प्रत्यात्मभूतः परमार्थरूपस् । ०७५०१२४ त्वमेव सर्वं किमु वाग्विलासैः ॥ ७५.१२। ०७५०१३१ न वेदशास्त्रैर्गुरुभिः प्रदिष्टो । ०७५०१३२ न नासि बुद्ध्यादिभिरप्रधृष्यः । ०७५०१३३ अजो ऽप्रमेयः शिवशब्दवाच्यस् । ०७५०१३४ त्वमस्ति सत्यं भगवन्नमस्ते ॥ ७५.१३। ०७५०१४१ आत्मैकतां स्वप्रकृतिं कदाचिद् । ०७५०१४२ ऐक्षच्छिवः सम्पदियं ममेति । ०७५०१४३ पृथक्तदैवाभवदप्रतर्क्य- । ०७५०१४४ अचिन्त्यप्रभावो बहुविश्वमूर्तिः ॥ ७५.१४। ०७५०१५१ भावे ऽभिवृद्धा च भवे भवे च । ०७५०१५२ स्वकारणं कारणमास्थिता च । ०७५०१५३ नित्या शिवा सर्वसुलक्षणा वा । ०७५०१५४ विलक्षणा विश्वकरस्य शक्तिः ॥ ७५.१५। ०७५०१६१ उत्पादनं संस्थितिरन्नवृद्धि- । ०७५०१६२ लयाः सतां यत्र सनातनास्ते । ०७५०१६३ एकैव मूर्तिर्न समस्ति किञ्चिद् । ०७५०१६४ असाध्यमस्या दयिता हरस्य ॥ ७५.१६। ०७५०१७१ यदर्थमन्नानि धनानि जीवा । ०७५०१७२ यच्छन्ति कुर्वन्ति तपांसि धर्मान् । ०७५०१७३ सापीयमम्बा जगतो जनित्री । ०७५०१७४ प्रिया तु सोमस्य महासुकीर्तिः ॥ ७५.१७। ०७५०१८१ यदीक्षितं काङ्क्षति वासवो ऽपि । ०७५०१८२ यन्नामतो मङ्गलमाप्नुयाच्च । ०७५०१८३ या व्याप्य विश्वं विमलीकरोति । ०७५०१८४ सोमा सदा सोमसमानरूपा ॥ ७५.१८। ०७५०१९१ ब्रह्मादिजीवस्य चराचरस्य । ०७५०१९२ बुद्ध्यक्षिचैतन्यमनःसुखानि । ०७५०१९३ यस्याः प्रसादात्फलवन्ति नित्यम् । ०७५०१९४ वागीश्वरी लोकगुरोः सुरम्या ॥ ७५.१९। ०७५०२०१ चतुर्मुखस्यापि मनो मलीनम् । ०७५०२०२ किमन्यजन्तोरिति चिन्त्य माता । ०७५०२०३ गङ्गावतारं विविधैरुपायैः । ०७५०२०४ सर्वं जगत्पावयितुं चकार ॥ ७५.२०। ०७५०२११ श्रुतीः समालक्ष्य हरप्रभुत्वम् । ०७५०२१२ विश्वस्य लोकः सकलैः प्रमाणैः । ०७५०२१३ कृत्वा च धर्मान्बुभुजे च भोगान् । ०७५०२१४ विभूतिरेषा तु सदाशिवस्य ॥ ७५.२१। ०७५०२२१ कार्यक्रियाकारकसाधनानाम् । ०७५०२२२ वेदोदितानामथ लौकिकानाम् । ०७५०२२३ यत्साध्यमुत्कृष्टतमं प्रियं च । ०७५०२२४ प्रोक्ता च सा सिद्धिरनादिकर्तुः ॥ ७५.२२। ०७५०२३१ ध्यात्वा वरं ब्रह्म परं प्रधानम् । ०७५०२३२ यत्सारभूतं यदुपासितव्यम् । ०७५०२३३ यत्प्राप्य मुक्ता न पुनर्भवन्ति । ०७५०२३४ सद्योगिनो मुक्तिरुमापतिः सः ॥ ७५.२३। ०७५०२४१ यथा यथा शम्भुरमेयमाया- । ०७५०२४२ रूपाणि धत्ते जगतो हिताय । ०७५०२४३ तद्योगयोग्यानि तथैव धत्से । ०७५०२४४ पतिव्रतात्वं त्वयि मातरेवम् ॥ ७५.२४। ०७५०२५० ब्रह्मोवाच ०७५०२५१ इत्येवं स्तुवतस्तस्य पुरस्ताद्वृषभध्वजः । ०७५०२५२ उमया सहितः श्रीमान्गणेशादिगणैर्वृतः ॥ ७५.२५। ०७५०२६१ साक्षादागत्य तं शम्भुः प्रसन्नो वाक्यमब्रवीत् ॥ ७५.२६। ०७५०२७० शिव उवाच ०७५०२७१ किं ते गौतम दास्यामि भक्तिस्तोत्रव्रतैः शुभैः । ०७५०२७२ परितुष्टो ऽस्मि याचस्व देवानामपि दुष्करम् ॥ ७५.२७। ०७५०२८० ब्रह्मोवाच ०७५०२८१ इति श्रुत्वा जगन्मूर्तेर्वाक्यं वाक्यविशारदः । ०७५०२८२ हर्षबाष्पपरीताङ्गो गौतमः पर्यचिन्तयत् ॥ ७५.२८। ०७५०२९१ अहो दैवमहो धर्मो ह्यहो वै विप्रपूजनम् । ०७५०२९२ अहो लोकगतिश्चित्रा अहो धातर्नमो ऽस्तु ते ॥ ७५.२९। ०७५०३०० गौतम उवाच ०७५०३०१ जटास्थितां शुभां गङ्गां देहि मे त्रिदशार्चित । ०७५०३०२ यदि तुष्टो ऽसि देवेश त्रयीधाम नमो ऽस्तु ते ॥ ७५.३०। ०७५०३१० ईश्वर उवाच ०७५०३११ त्रयाणामुपकारार्थं लोकानां याचितं त्वया । ०७५०३१२ आत्मनस्तूपकाराय तद्याचस्वाकुतोभयः ॥ ७५.३१। ०७५०३२० गौतम उवाच ०७५०३२१ स्तोत्रेणानेन ये भक्तास्त्वां च देवीं स्तुवन्ति वै । ०७५०३२२ सर्वकामसमृद्धाः स्युरेतद्धि वरयाम्यहम् ॥ ७५.३२। ०७५०३३० ब्रह्मोवाच ०७५०३३१ एवमस्त्विति देवेशः परितुष्टो ऽब्रवीद्वचः । ०७५०३३२ अन्यानपि वरान्मत्तो याचस्व विगतज्वरः ॥ ७५.३३। ०७५०३४१ एवमुक्तस्तु हर्षेण गौतमः प्राह शङ्करम् ॥ ७५.३४। ०७५०३५० गौतम उवाच ०७५०३५१ इमां देवीं जटासंस्थां पावनीं लोकपावनीम् । ०७५०३५२ तव प्रियां जगन्नाथ उत्सृज ब्रह्मणो गिरौ ॥ ७५.३५। ०७५०३६१ सर्वासां तीर्थभूता तु यावद्गच्छति सागरम् । ०७५०३६२ ब्रह्महत्यादिपापानि मनोवाक्कायिकानि च ॥ ७५.३६। ०७५०३७१ स्नानमात्रेण सर्वाणि विलयं यान्तु शङ्कर । ०७५०३७२ चन्द्रसूर्योपरागे च अयने विषुवे तथा ॥ ७५.३७। ०७५०३८१ सङ्क्रान्तौ वैधृतौ पुण्य-तीर्थेष्वन्येषु यत्फलम् । ०७५०३८२ अस्यास्तु स्मरणादेव तत्पुण्यं जायतां हर ॥ ७५.३८। ०७५०३९१ श्लाघ्यं कृते तपः प्रोक्तं त्रेतायां यज्ञकर्म च । ०७५०३९२ द्वापरे यज्ञदाने च दानमेव कलौ युगे ॥ ७५.३९। ०७५०४०१ युगधर्माश्च ये सर्वे देशधर्मास्तथैव च । ०७५०४०२ देशकालादिसंयोगे यो धर्मो यत्र शस्यते ॥ ७५.४०। ०७५०४११ यदन्यत्र कृतं पुण्यं स्नानदानादिसंयमैः । ०७५०४१२ अस्यास्तु स्मरणादेव तत्पुण्यं जायतां हर ॥ ७५.४१। ०७५०४२१ यत्र यत्र त्वियं याति यावत्सागरगामिनी । ०७५०४२२ तत्र तत्र त्वया भाव्यमेष चास्तु वरो वरः ॥ ७५.४२। ०७५०४३१ योजनानां तूपरि तु दश यावच्च सङ्ख्यया । ०७५०४३२ तदन्तरप्रविष्टानां महापातकिनामपि ॥ ७५.४३। ०७५०४४१ तत्पितॄणां च तेषां च स्नानायागच्छतां शिव । ०७५०४४२ स्नाने चाप्यन्तरे मृत्योर्मुक्तिभाजो भवन्तु वै ॥ ७५.४४। ०७५०४५१ एकतः सर्वतीर्थानि स्वर्गमर्त्यरसातले । ०७५०४५२ एषा तेभ्यो विशिष्टा तु अलं शम्भो नमो ऽस्तु ते ॥ ७५.४५। ०७५०४६० ब्रह्मोवाच ०७५०४६१ तद्गौतमवचः श्रुत्वा तथास्त्वित्यब्रवीच्छिवः । ०७५०४६२ अस्याः परतरं तीर्थं न भूतं न भविष्यति ॥ ७५.४६। ०७५०४७१ सत्यं सत्यं पुनः सत्यं वेदे च परिनिष्ठितम् । ०७५०४७२ सर्वेषां गौतमी पुण्या इत्युक्त्वान्तरधीयत ॥ ७५.४७। ०७५०४८१ ततो गते भगवति लोकपूजिते । ०७५०४८२ तदाज्ञया पूर्णबलः स गौतमः । ०७५०४८३ जटां समादाय सरिद्वरां ताम् । ०७५०४८४ सुरैर्वृतो ब्रह्मगिरिं विवेश ॥ ७५.४८। ०७५०४९१ ततस्तु गौतमे प्राप्ते जटामादाय नारद । ०७५०४९२ पुष्पवृष्टिरभूत्तत्र समाजग्मुः सुरेश्वराः ॥ ७५.४९। ०७५०५०१ ऋषयश्च महाभागा ब्राह्मणाः क्षत्रियास्तथा । ०७५०५०२ जयशब्देन तं विप्रं पूजयन्तो मुदान्विताः ॥ ७५.५०। ०७६००१० नारद उवाच ०७६००११ महेश्वरजटाजुटाद्गङ्गामादाय गौतमः । ०७६००१२ आगत्य ब्रह्मणः पुण्ये ततः किमकरोद्गिरौ ॥ ७६.१। ०७६००२० ब्रह्मोवाच ०७६००२१ आदाय गौतमो गङ्गां शुचिः प्रयतमानसः । ०७६००२२ पूजितो देवगन्धर्वैस्तथा गिरिनिवासिभिः ॥ ७६.२। ०७६००३१ गिरेर्मूर्ध्नि जटां स्थाप्य स्मरन्देवं त्रिलोचनम् । ०७६००३२ उवाच प्राञ्जलिर्भूत्वा गङ्गां स द्विजसत्तमः ॥ ७६.३। ०७६००४० गौतम उवाच ०७६००४१ त्रिलोचनजटोद्भूते सर्वकामप्रदायिनि । ०७६००४२ क्षमस्व मातः शान्तासि सुखं याहि हितं कुरु ॥ ७६.४। ०७६००५० ब्रह्मोवाच ०७६००५१ एवमुक्ता गौतमेन गङ्गा प्रोवाच गौतमम् । ०७६००५२ दिव्यरूपधरा देवी दिव्यस्रगनुलेपना ॥ ७६.५। ०७६००६० गङ्गोवाच ०७६००६१ गच्छेयं देवसदनमथवापि कमण्डलुम् । ०७६००६२ रसातलं वा गच्छेयं जातस्त्वं सत्यवागसि ॥ ७६.६। ०७६००७० गौतम उवाच ०७६००७१ त्रयाणामुपकारार्थं लोकानां याचिता मया । ०७६००७२ शम्भुना च तथा दत्ता देवि तन्नान्यथा भवेत् ॥ ७६.७। ०७६००८० ब्रह्मोवाच ०७६००८१ तद्गौतमवचः श्रुत्वा गङ्गा मेने द्विजेरितम् । ०७६००८२ त्रेधात्मानं विभज्याथ स्वर्गमर्त्यरसातले ॥ ७६.८। ०७६००९१ स्वर्गे चतुर्धा व्यगमत्सप्तधा मर्त्यमण्डले । ०७६००९२ रसातले चतुर्धैव सैवं पञ्चदशाकृतिः ॥ ७६.९। ०७६०१०१ सर्वत्र सर्वभूतैव सर्वपापविनाशिनी । ०७६०१०२ सर्वकामप्रदा नित्यं सैव वेदे प्रगीयते ॥ ७६.१०। ०७६०१११ मर्त्या मर्त्यगतामेव पश्यन्ति न तलं गताम् । ०७६०११२ नैव स्वर्गगतां मर्त्याः पश्यन्त्यज्ञानबुद्धयः ॥ ७६.११। ०७६०१२१ यावत्सागरगा देवी तावद्देवमयी स्मृता । ०७६०१२२ उत्सृष्टा गौतमेनैव प्रायात्पूर्वार्णवं प्रति ॥ ७६.१२। ०७६०१३१ ततो देवर्षिभिर्जुष्टां मातरं जगतः शुभाम् । ०७६०१३२ गौतमो मुनिशार्दूलः प्रदक्षिणमथाकरोत् ॥ ७६.१३। ०७६०१४१ त्रिलोचनं सुरेशानं प्रथमं पूज्य गौतमः । ०७६०१४२ उभयोस्तीरयोः स्नानं करोमीति दधे मतिम् ॥ ७६.१४। ०७६०१५१ स्मृतमात्रस्तदा तत्राविरासीत्करुणार्णवः । ०७६०१५२ तत्र स्नानं कथं सिध्येदित्येवं शर्वमब्रवीत् ॥ ७६.१५। ०७६०१६१ कृताञ्जलिपुटो भूत्वा भक्तिनम्रस्त्रिलोचनम् ॥ ७६.१६। ०७६०१७० गौतम उवाच ०७६०१७१ देवदेव महेशान तीर्थस्नानविधिं मम । ०७६०१७२ ब्रूहि सम्यङ्महेशान लोकानां हितकाम्यया ॥ ७६.१७। ०७६०१८० शिव उवाच ०७६०१८१ महर्षे श‍ृणु सर्वं च विधिं गोदावरीभवम् । ०७६०१८२ पूर्वं नान्दीमुखं कृत्वा देहशुद्धिं विधाय च ॥ ७६.१८। ०७६०१९१ ब्राह्मणान्भोजयित्वा च तेषामाज्ञां प्रगृह्य च । ०७६०१९२ ब्रह्मचर्येण गच्छन्ति पतितालापवर्जिताः ॥ ७६.१९। ०७६०२०१ यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । ०७६०२०२ विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ७६.२०। ०७६०२११ भावदुष्टिं परित्यज्य स्वधर्मपरिनिष्ठितः । ०७६०२१२ श्रान्तसंवाहनं कुर्वन्दद्यादन्नं यथोचितम् ॥ ७६.२१। ०७६०२२१ अकिञ्चनेभ्यः साधुभ्यो दद्याद्वस्त्राणि कम्बलान् । ०७६०२२२ श‍ृण्वन्हरिकथां दिव्यां तथा गङ्गासमुद्भवाम् । ०७६०२२३ अनेन विधिना गच्छन्सम्यक्तीर्थफलं लभेत् ॥ ७६.२२। ०७७००१० ब्रह्मोवाच ०७७००११ त्र्यम्बकश्च इति प्राह गौतमं मुनिभिर्वृतम् ॥ ७७.१। ०७७००२० शिव उवाच ०७७००२१ द्विहस्तमात्रे तीर्थानि सम्भविष्यन्ति गौतम । ०७७००२२ सर्वत्राहं सन्निहितः सर्वकामप्रदस्तथा ॥ ७७.२। ०७७००३० ब्रह्मोवाच ०७७००३१ गङ्गाद्वारे प्रयागे च तथा सागरसङ्गमे । ०७७००३२ एतेषु पुण्यदा पुंसां मुक्तिदा सा भगीरथी ॥ ७७.३। ०७७००४१ नर्मदा तु सरिच्छ्रेष्ठा पर्वते ऽमरकण्टके । ०७७००४२ यमुना सङ्गता तत्र प्रभासे तु सरस्वती ॥ ७७.४। ०७७००५१ कृष्णा भीमरथी चैव तुङ्गभद्रा तु नारद । ०७७००५२ तिसृणां सङ्गमो यत्र तत्तीर्थं मुक्तिदं नृणाम् ॥ ७७.५। ०७७००६१ पयोउष्णी सङ्गता यत्र तत्रत्या तच्च मुक्तिदम् । ०७७००६२ इयं तु गौतमी वत्स यत्र क्वापि ममाज्ञया ॥ ७७.६। ०७७००७१ सर्वेषां सर्वदा नॄणां स्नानान्मुक्तिं प्रदास्यति । ०७७००७२ किञ्चित्काले पुण्यतमं किञ्चित्तीर्थं सुरागमे ॥ ७७.७। ०७७००८१ सर्वेषां सर्वदा तीर्थं गौतमी नात्र संशयः । ०७७००८२ तिस्रः कोट्यो ऽर्धकोटी च योजनानां शतद्वये ॥ ७७.८। ०७७००९१ तीर्थानि मुनिशार्दूल सम्भविष्यन्ति गौतम । ०७७००९२ इयं माहेश्वरी गङ्गा गौतमी वैष्णवीति च ॥ ७७.९। ०७७०१०१ ब्राह्मी गोदावरी नन्दा सुनन्दा कामदायिनी । ०७७०१०२ ब्रह्मतेजःसमानीता सर्वपापप्रणाशनी ॥ ७७.१०। ०७७०१११ स्मरणादेव पापौघ-हन्त्री मम सदा प्रिया । ०७७०११२ पञ्चानामपि भूतानामापः श्रेष्ठत्वमागताः ॥ ७७.११। ०७७०१२१ तत्रापि तीर्थभूतास्तु तस्मादापः पराः स्मृताः । ०७७०१२२ तासां भागीरथी श्रेष्ठा ताभ्यो ऽपि गौतमी तथा ॥ ७७.१२। ०७७०१३१ आनीता सजटा गङ्गा अस्या नान्यच्छुभावहम् । ०७७०१३२ स्वर्गे भुवि तले वापि तीर्थं सर्वार्थदं मुने ॥ ७७.१३। ०७७०१४० ब्रह्मोवाच ०७७०१४१ इत्येतत्कथितं पुत्र गौतमाय महात्मने । ०७७०१४२ साक्षाद्धरेण तुष्टेन मया तव निवेदितम् ॥ ७७.१४। ०७७०१५१ एवं सा गौतमी गङ्गा सर्वेभ्यो ऽप्यधिका मता । ०७७०१५२ तत्स्वरूपं च कथितं कुतो ऽन्या श्रवणस्पृहा ॥ ७७.१५। ०७८००१० नारद उवाच ०७८००११ द्विविधा सैव गदिता एकापि सुरसत्तम । ०७८००१२ एको भेदस्तु कथितो ब्राह्मणेनाहृतो यतः ॥ ७८.१। ०७८००२१ क्षत्रियेणापरो ऽप्यंशो जटास्वेव व्यवस्थितः । ०७८००२२ भवस्य देवदेवस्य आहृतस्तद्वदस्व मे ॥ ७८.२। ०७८००३० ब्रह्मोवाच ०७८००३१ वैवस्वतान्वये जात इक्ष्वाकुकुलसम्भवः । ०७८००३२ पुरा वै सगरो नाम राजासीदतिधार्मिकः ॥ ७८.३। ०७८००४१ यज्वा दानपरो नित्यं धर्माचारविचारवान् । ०७८००४२ तस्य भार्याद्वयं चासीत्पतिभक्तिपरायणम् ॥ ७८.४। ०७८००५१ तस्य वै सन्ततिर्नाभूदिति चिन्तापरो ऽभवत् । ०७८००५२ वसिष्ठं गृहमाहूय सम्पूज्य विधिवत्ततः ॥ ७८.५। ०७८००६१ उवाच वचनं राजा सन्ततेः कारणं प्रति । ०७८००६२ इति तद्वचनं श्रुत्वा ध्यात्वा राजानमब्रवीत् ॥ ७८.६। ०७८००७० वसिष्ठ उवाच ०७८००७१ सपत्नीकः सदा राजन्नृषिपूजापरो भव ॥ ७८.७। ०७८००८० ब्रह्मोवाच ०७८००८१ इत्युक्त्वा स मुनिर्विप्र यथास्थानं जगाम ह । ०७८००८२ एकदा तस्य राजर्षेर्गृहमागात्तपोनिधिः ॥ ७८.८। ०७८००९१ तस्यर्षेः पूजनं चक्रे स सन्तुष्टो ऽब्रवीद्वचम् । ०७८००९२ वरं ब्रूहि महाभागेत्युक्ते पुत्रान्स चावृणोत् ॥ ७८.९। ०७८०१०१ स मुनिः प्राह राजानमेकस्यां वंशधारकः । ०७८०१०२ पुत्रो भूयात्तथान्यस्यां षष्टिसाहस्रकं सुताः ॥ ७८.१०। ०७८०१११ वरं दत्त्वा मुनौ याते पुत्रा जाताः सहस्रशः । ०७८०११२ स यज्ञान्सुबहूंश्चक्रे हयमेधान्सुदक्षिणान् ॥ ७८.११। ०७८०१२१ एकस्मिन्हयमेधे वै दीक्षितो विधिवन्नृपः । ०७८०१२२ पुत्रान्न्ययोजयद्राजा ससैन्यान्हयरक्षणे ॥ ७८.१२। ०७८०१३१ क्वचिदन्तरमासाद्य हयं जह्रे शतक्रतुः । ०७८०१३२ मार्गमाणाश्च ते पुत्रा नैवापश्यन्हयं तदा ॥ ७८.१३। ०७८०१४१ सहस्राणां तथा षष्टिर्नानायुद्धविशारदाः । ०७८०१४२ तेषु पश्यत्सु रक्षांसि पुत्रेषु सगरस्य हि ॥ ७८.१४। ०७८०१५१ प्रोक्षितं तद्धयं नीत्वा ते रसातलमागमन् । ०७८०१५२ राक्षसान्मायया युक्तान्नैवापश्यन्त सागराः ॥ ७८.१५। ०७८०१६१ न दृष्ट्वा ते हयं पुत्राः सगरस्य बलीयसः । ०७८०१६२ इतश्चेतश्चरन्तस्ते नैवापश्यन्हयं तदा ॥ ७८.१६। ०७८०१७१ देवलोकं तदा जग्मुः पर्वतांश्च सरांसि च । ०७८०१७२ वनानि च विचिन्वन्तो नैवापश्यन्हयं तदा ॥ ७८.१७। ०७८०१८१ कृतस्वस्त्ययनो राजा ऋत्विग्भिः कृतमङ्गलः । ०७८०१८२ अदृष्ट्वा तु पशुं रम्यं राजा चिन्तामुपेयिवान् ॥ ७८.१८। ०७८०१९१ अटन्तः सागराः सर्वे देवलोकमुपागमन् । ०७८०१९२ हयं तमनुचिन्वन्तस्तत्रापि न हयो ऽभवत् ॥ ७८.१९। ०७८०२०१ ततो महीं समाजग्मुः पर्वतांश्च वनानि च । ०७८०२०२ तत्रापि च हयं नैव दृष्टवन्तो नृपात्मजाः ॥ ७८.२०। ०७८०२११ एतस्मिन्नन्तरे तत्र दैवी वागभवत्तदा । ०७८०२१२ रसातले हयो बद्ध आस्ते नान्यत्र सागराः ॥ ७८.२१। ०७८०२२१ इति श्रुत्वा ततो वाक्यं गन्तुकामा रसातलम् । ०७८०२२२ अखनन्पृथिवीं सर्वां परितः सागरास्ततः ॥ ७८.२२। ०७८०२३१ ते क्षुधार्ता मृदं शुष्कां भक्षयन्तस्त्वहर्निशम् । ०७८०२३२ न्यखनंश्चापि जग्मुश्च सत्वरास्ते रसातलम् ॥ ७८.२३। ०७८०२४१ तानागतान्भूपसुतान्सागरान्बलिनः कृतीन् । ०७८०२४२ श्रुत्वा रक्षांसि सन्त्रस्ता व्यगमन्कपिलान्तिकम् ॥ ७८.२४। ०७८०२५१ कपिलो ऽपि महाप्राज्ञस्तत्र शेते रसातले । ०७८०२५२ पुरा च साधितं तेन देवानां कार्यमुत्तमम् ॥ ७८.२५। ०७८०२६१ विनिद्रेण ततः श्रान्तः सिद्धे कार्ये सुरान्प्रति । ०७८०२६२ अब्रवीत्कपिलः श्रीमान्निद्रास्थानं प्रयच्छथ ॥ ७८.२६। ०७८०२७१ रसातलं ददुस्तस्मै पुनराह सुरान्मुनिः । ०७८०२७२ यो मामुत्थापयेन्मन्दो भस्मी भूयाच्च सत्वरम् ॥ ७८.२७। ०७८०२८१ ततः शये तलगतो नो चेन्न स्वप्न एव हि । ०७८०२८२ तथेत्युक्तः सुरगणैस्तत्र शेते रसातले ॥ ७८.२८। ०७८०२९१ तस्य प्रभावं ते ज्ञात्वा राक्षसा मायया युताः । ०७८०२९२ सागराणां च सर्वेषां वधोपायं प्रचक्रिरे ॥ ७८.२९। ०७८०३०१ विना युद्धेन ते भीता राक्षसाः सत्वरास्तदा । ०७८०३०२ आगत्य यत्र स मुनिः कपिलः कोपनो महान् ॥ ७८.३०। ०७८०३११ शिरोदेशे हयं ते वै बद्ध्वाथ त्वरयान्विताः । ०७८०३१२ दूरे स्थित्वा मौनिनश्च प्रेक्षन्तः किं भवेदिति ॥ ७८.३१। ०७८०३२१ ततस्तु सागराः सर्वे निर्विशन्तो रसातलम् । ०७८०३२२ ददृशुस्ते हयं बद्धं शयानं पुरुषं तथा ॥ ७८.३२। ०७८०३३१ तं मेनिरे च हर्तारं क्रतुहन्तारमेव च । ०७८०३३२ एनं हत्वा महापापं नयामो ऽश्वं नृपान्तिकम् ॥ ७८.३३। ०७८०३४१ केचिदूचुः पशुं बद्धं नयामो ऽनेन किं फलम् । ०७८०३४२ तदाहुरपरे शूरा राजानः शासका वयम् ॥ ७८.३४। ०७८०३५१ उत्थाप्यैनं महापापं हन्मः क्षात्रेण वर्चसा । ०७८०३५२ ते तं जघ्नुर्मुनिं पादैर्ब्रुवन्तो निष्ठुराणि च ॥ ७८.३५। ०७८०३६१ ततः कोपेन महता कपिलो मुनिसत्तमः । ०७८०३६२ सागरानीक्षयामास तान्कोपाद्भस्मसात्करोत् ॥ ७८.३६। ०७८०३७१ जज्वलुस्ते ततस्तत्र सागराः सर्व एव हि । ०७८०३७२ तत्तु सर्वं न जानाति दीक्षितः सगरो नृपः ॥ ७८.३७। ०७८०३८१ नारदः कथयामास सगराय महात्मने । ०७८०३८२ कपिलस्य तु संस्थानं हयस्यापि तु संस्थितिम् ॥ ७८.३८। ०७८०३९१ राक्षसानां तु विकृतिं सागराणां च नाशनम् । ०७८०३९२ ततश्चिन्तापरो राजा कर्तव्यं नावबुध्यत ॥ ७८.३९। ०७८०४०१ अपरो ऽपि सुतश्चासीदसमञ्जा इति श्रुतः । ०७८०४०२ स तु बालांस्तथा पौरान्मौर्ख्यात्क्षिपति चाम्भसि ॥ ७८.४०। ०७८०४११ सगरो ऽप्यथ विज्ञप्तः पौरैः सम्मिलितैस्तदा । ०७८०४१२ दुर्नयं तस्य तं ज्ञात्वा ततः क्रुद्धो ऽब्रवीन्नृपः ॥ ७८.४१। ०७८०४२१ स्वानमात्यांस्तदा राजा देशत्यागं करोत्वयम् । ०७८०४२२ असमञ्जाः क्षत्रधर्म-त्यागी वै बालघातकः ॥ ७८.४२। ०७८०४३१ सगरस्य तु तद्वाक्यं श्रुत्वामात्यास्त्वरान्विताः । ०७८०४३२ तत्यजुर्नृपतेः पुत्रमसमञ्जा गतो वनम् ॥ ७८.४३। ०७८०४४१ सागरा ब्रह्मशापेन नष्टाः सर्वे रसातले । ०७८०४४२ एको ऽपि च वनं प्राप्त इदानीं का गतिर्मम ॥ ७८.४४। ०७८०४५१ अंशुमानिति विख्यातः पुत्रस्तस्यासमञ्जसः । ०७८०४५२ आनाय्य बालकं राजा कार्यं तस्मै न्यवेदयत् ॥ ७८.४५। ०७८०४६१ कपिलं च समाराध्य अंशुमानपि बालकः । ०७८०४६२ सगराय हयं प्रादात्ततः पूर्णो ऽभवत्क्रतुः ॥ ७८.४६। ०७८०४७१ तस्यापि पुत्रस्तेजस्वी दिलीप इति धार्मिकः । ०७८०४७२ तस्यापि पुत्रो मतिमान्भगीरथ इति श्रुतः ॥ ७८.४७। ०७८०४८१ पितामहानां सर्वेषां गतिं श्रुत्वा सुदुःखितः । ०७८०४८२ सगरं नृपशार्दूलं पप्रच्छ विनयान्वितः ॥ ७८.४८। ०७८०४९१ सागराणां तु सर्वेषां निष्कृतिस्तु कथं भवेत् । ०७८०४९२ भगीरथं नृपः प्राह कपिलो वेत्ति पुत्रक ॥ ७८.४९। ०७८०५०१ तस्य तद्वचनं श्रुत्वा बालः प्रायाद्रसातलम् । ०७८०५०२ कपिलं च नमस्कृत्वा सर्वं तस्मै न्यवेदयत् ॥ ७८.५०। ०७८०५११ स मुनिस्तु चिरं ध्यात्वा तपसाराध्य शङ्करम् । ०७८०५१२ जटाजलेन स्वपितॄनाप्लाव्य नृपसत्तम ॥ ७८.५१। ०७८०५२१ ततः कृतार्थो भविता त्वं च ते पितरस्तथा । ०७८०५२२ तथा करोमीति मुनिं प्रणम्य पुनरब्रवीत् ॥ ७८.५२। ०७८०५३१ क्व गच्छे ऽहं मुनिश्रेष्ठ कर्तव्यं चापि तद्वद ॥ ७८.५३। ०७८०५४० कपिल उवाच ०७८०५४१ कैलासं तं नरश्रेष्ठ गत्वा स्तुहि महेश्वरम् । ०७८०५४२ तपः कुरु यथाशक्ति ततश्चेप्सितमाप्स्यसि ॥ ७८.५४। ०७८०५५० ब्रह्मोवाच ०७८०५५१ तच्छ्रुत्वा स मुनेर्वाक्यं मुनिं नत्वा त्वगान्नगम् । ०७८०५५२ कैलासं स शुचिर्भूत्वा बालो बालक्रियान्वितः । ०७८०५५३ तपसे निश्चयं कृत्वा उवाच स भगीरथः ॥ ७८.५५। ०७८०५६० भगीरथ उवाच ०७८०५६१ बालो ऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो । ०७८०५६२ नाहं किमपि जानामि ततः प्रीतो भव प्रभो ॥ ७८.५६। ०७८०५७१ वाग्भिर्मनोभिः कृतिभिः कदाचिन् । ०७८०५७२ ममोपकुर्वन्ति हिते रता ये । ०७८०५७३ तेभ्यो हितार्थं त्विह चामरेश । ०७८०५७४ सोमं नमस्यामि सुरादिपूज्यम् ॥ ७८.५७। ०७८०५८१ उत्पादितो यैरभिवर्धितश्च । ०७८०५८२ समानगोत्रश्च समानधर्मा । ०७८०५८३ तेषामभीष्टानि शिवः करोतु । ०७८०५८४ बालेन्दुमौलिं प्रणतो ऽस्मि नित्यम् ॥ ७८.५८। ०७८०५९० ब्रह्मोवाच ०७८०५९१ एवं तु ब्रुवतस्तस्य पुरस्तादभवच्छिवः । ०७८०५९२ वरेण च्छन्दयानो वै भगीरथमुवाच ह ॥ ७८.५९। ०७८०६०० शिव उवाच ०७८०६०१ यन्न साध्यं सुरगणैर्देयं तत्ते मया ध्रुवम् । ०७८०६०२ वदस्व निर्भयो भूत्वा भगीरथ महामते ॥ ७८.६०। ०७८०६१० ब्रह्मोवाच ०७८०६११ भगीरथः प्रणम्येशं हृष्टः प्रोवाच शङ्करम् ॥ ७८.६१। ०७८०६२० भगीरथ उवाच ०७८०६२१ जटास्थितां पितॄणां मे पावनाय सरिद्वराम् । ०७८०६२२ तामेव देहि देवेश सर्वमाप्तं ततो भवेत् ॥ ७८.६२। ०७८०६३० ब्रह्मोवाच ०७८०६३१ महेशो ऽपि विहस्याथ भगीरथमुवाच ह ॥ ७८.६३। ०७८०६४० शिव उवाच ०७८०६४१ दत्ता मयेयं ते पुत्र पुनस्तां स्तुहि सुव्रत ॥ ७८.६४। ०७८०६५० ब्रह्मोवाच ०७८०६५१ तद्देववचनं श्रुत्वा तदर्थं तु तपो महत् । ०७८०६५२ स्तुतिं चकार गङ्गाया भक्त्या प्रयतमानसः ॥ ७८.६५। ०७८०६६१ तस्या अपि प्रसादं च प्राप्य बालो ऽप्यबालवत् । ०७८०६६२ गङ्गां महेश्वरात्प्राप्तामादायागाद्रसातलम् ॥ ७८.६६। ०७८०६७१ न्यवेदयत्स मुनये कपिलाय महात्मने । ०७८०६७२ यथोदितप्रकारेण गङ्गां संस्थाप्य यत्नतः ॥ ७८.६७। ०७८०६८१ प्रदक्षिणमथावर्त्य कृताञ्जलिपुटो ऽब्रवीत् ॥ ७८.६८। ०७८०६९० भगीरथ उवाच ०७८०६९१ देवि मे पितरः शापात्कपिलस्य महामुनेः । ०७८०६९२ प्राप्तास्ते विगतिं मातस्तस्मात्तान्पातुमर्हसि ॥ ७८.६९। ०७८०७०० ब्रह्मोवाच ०७८०७०१ तथेत्युक्त्वा सुरनदी सर्वेषामुपकारिका । ०७८०७०२ लोकानामुपकारार्थं पितॄणां पावनाय च ॥ ७८.७०। ०७८०७११ अगस्त्यपीतस्याम्भोधेः पूरणाय विशेषतः । ०७८०७१२ स्मरणादेव पापानां नाशाय सुरनिम्नगा ॥ ७८.७१। ०७८०७२१ भगीरथोदितं चक्रे रसातलतले स्थितान् । ०७८०७२२ भस्मीभूतान्नृपसुतान्सागरांश्च विशेषतः ॥ ७८.७२। ०७८०७३१ विनिर्दग्धानथाप्लाव्य खातपूरमथाकरोत् । ०७८०७३२ ततो मेरुं समाप्लाव्य स्थितां बालो ऽब्रवीन्नृपः ॥ ७८.७३। ०७८०७४१ कर्मभूमौ त्वया भाव्यं तथेत्यागाद्धिमालयम् । ०७८०७४२ हिमवत्पर्वतात्पुण्याद्भारतं वर्षमभ्यगात् ॥ ७८.७४। ०७८०७५१ तन्मध्यतः पुण्यनदी प्रायात्पूर्वार्णवं प्रति । ०७८०७५२ एवमेषापि ते प्रोक्ता गङ्गा क्षात्रा महामुने ॥ ७८.७५। ०७८०७६१ माहेश्वरी वैष्णवी च सैव ब्राह्मी च पावनी । ०७८०७६२ भागीरथी देवनदी हिमवच्छिखराश्रया ॥ ७८.७६। ०७८०७७१ महेश्वरजटावारि एवं द्वैविध्यमागतम् । ०७८०७७२ विन्ध्यस्य दक्षिणे गङ्गा गौतमी सा निगद्यते । ०७८०७७३ उत्तरे सापि विन्ध्यस्य भागीरथ्यभिधीयते ॥ ७८.७७। ०७९००१० नारद उवाच ०७९००११ न मनस्तृप्तिमाधत्ते कथाः श‍ृण्वत्त्वयेरिताः । ०७९००१२ पृथक्तीर्थफलं श्रोतुं प्रवृत्तं मम मानसम् ॥ ७९.१। ०७९००२१ क्रमशो ब्राह्मणानीतां गङ्गां मे प्रथमं वद । ०७९००२२ पृथक्तीर्थफलं पुण्यं सेतिहासं यथाक्रमम् ॥ ७९.२। ०७९००३० ब्रह्मोवाच ०७९००३१ तीर्थानां च पृथग्भावं फलं माहात्म्यमेव च । ०७९००३२ सर्वं वक्तुं न शक्नोमि न च त्वं श्रवणे क्षमः ॥ ७९.३। ०७९००४१ तथापि किञ्चिद्वक्ष्यामि श‍ृणु नारद यत्नतः । ०७९००४२ यान्युक्तानि च तीर्थानि श्रुतिवाक्यानि यानि च ॥ ७९.४। ०७९००५१ तानि वक्ष्यामि सङ्क्षेपान्नमस्कृत्वा त्रिलोचनम् । ०७९००५२ यत्रासौ भगवानासीत्प्रत्यक्षस्त्र्यम्बको मुने ॥ ७९.५। ०७९००६१ त्र्यम्बकं नाम तत्तीर्थं भुक्तिमुक्तिप्रदायकम् । ०७९००६२ वाराहमपरं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ७९.६। ०७९००७१ तस्य रूपं प्रवक्ष्यामि नाम विष्णोर्यथाभवत् । ०७९००७२ पुरा देवान्पराभूय यज्ञमादाय राक्षसः ॥ ७९.७। ०७९००८१ रसातलमनुप्राप्तः सिन्धुसेन इति श्रुतः । ०७९००८२ यज्ञे तलमनुप्राप्ते निर्यज्ञा ह्यभवन्मही ॥ ७९.८। ०७९००९१ नायं लोको ऽस्ति न परो यज्ञे नष्ट इतीत्वराः । ०७९००९२ सुरास्तमेव विविशू रसातलमनुद्विषम् ॥ ७९.९। ०७९०१०१ नाशक्नुवंस्तु तं जेतुं देवा इन्द्रपुरोगमाः । ०७९०१०२ विष्णुं पुराणपुरुषं गत्वा तस्मै न्यवेदयन् ॥ ७९.१०। ०७९०१११ राक्षसस्य तु तत्कर्म यज्ञभ्रंशमशेषतः । ०७९०११२ ततः प्रोवाच भगवान्वाराहं वपुरास्थितः ॥ ७९.११। ०७९०१२१ शङ्खचक्रगदापाणिर्गत्वा चैव रसातलम् । ०७९०१२२ आनयिष्ये मखं पुण्यं हत्वा राक्षसपुङ्गवान् ॥ ७९.१२। ०७९०१३१ स्वः प्रयान्तु सुराः सर्वे व्येतु वो मानसो ज्वरः । ०७९०१३२ येन गङ्गा तलं प्राप्ता पथा तेनैव चक्रधृक् ॥ ७९.१३। ०७९०१४१ जगाम तरसा पुत्र भुवं भित्त्वा रसातलम् । ०७९०१४२ स वराहवपुः श्रीमान्रसातलनिवासिनः ॥ ७९.१४। ०७९०१५१ राक्षसान्दानवान्हत्वा मुखे धृत्वा महाध्वरम् । ०७९०१५२ वाराहरूपी भगवान्मखमादाय यज्ञभुक् ॥ ७९.१५। ०७९०१६१ येन प्राप तलं विष्णुः पथा तेनैव शत्रुजित् । ०७९०१६२ मुखे न्यस्य महायज्ञं निश्चक्राम रसातलात् ॥ ७९.१६। ०७९०१७१ तत्र ब्रह्मगिरौ देवाः प्रतीक्षां चक्रिरे हरेः । ०७९०१७२ पथस्तस्माद्विनिःसृत्य गङ्गास्रवणमभ्यगात् ॥ ७९.१७। ०७९०१८१ प्राक्षालयच्च स्वाङ्गानि असृग्लिप्तानि नारद । ०७९०१८२ गङ्गाम्भसा तत्र कुण्डं वाराहमभवत्ततः ॥ ७९.१८। ०७९०१९१ मुखे न्यस्तं महायज्ञं देवानां पुरतो हरिः । ०७९०१९२ दत्तवांस्त्रिदशश्रेष्ठो मुखाद्यज्ञो ऽभ्यजायत ॥ ७९.१९। ०७९०२०१ ततः प्रभृति यज्ञाङ्गं प्रधानं स्रुव उच्यते । ०७९०२०२ वाराहरूपमभवदेवं वै कारणान्तरात् ॥ ७९.२०। ०७९०२११ तस्मात्पुण्यतमं तीर्थं वाराहं सर्वकामदम् । ०७९०२१२ तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ ७९.२१। ०७९०२२१ तत्र स्थितो ऽपि यः कश्चित्पितॄन्स्मरति पुण्यकृत् । ०७९०२२२ विमुक्ताः सर्वपापेभ्यः पितरः स्वर्गमाप्नुयुः ॥ ७९.२२। ०८०००१० ब्रह्मोवाच ०८०००११ कुशावर्तस्य माहात्म्यमहं वक्तुं न ते क्षमः । ०८०००१२ तस्य स्मरणमात्रेण कृतकृत्यो भवेन्नरः ॥ ८०.१। ०८०००२१ कुशावर्तमिति ख्यातं नराणां सर्वकामदम् । ०८०००२२ कुशेनावर्तितं यत्र गौतमेन महात्मना ॥ ८०.२। ०८०००३१ कुशेनावर्तयित्वा तु आनयामास तां मुनिः । ०८०००३२ तत्र स्नानं च दानं च पितॄणां तृप्तिदायकम् ॥ ८०.३। ०८०००४१ नीलगङ्गा सरिच्छ्रेष्ठा निःसृता नीलपर्वतात् । ०८०००४२ तत्र स्नानादि यत्किञ्चित्करोति प्रयतो नरः ॥ ८०.४। ०८०००५१ सर्वं तदक्षयं विद्यात्पितॄणां तृप्तिदायकम् । ०८०००५२ विश्रुतं त्रिषु लोकेषु कपोतं तीर्थमुत्तमम् ॥ ८०.५। ०८०००६१ तस्य रूपं च वक्ष्यामि मुने श‍ृणु महाफलम् । ०८०००६२ तत्र ब्रह्मगिरौ कश्चिद्व्याधः परमदारुणः ॥ ८०.६। ०८०००७१ हिनस्ति ब्राह्मणान्साधून्यतीन्गोपक्षिणो मृगान् । ०८०००७२ एवम्भूतः स पापात्मा क्रोधनो ऽनृतभाषणः ॥ ८०.७। ०८०००८१ भीषणाकृतिरत्युग्रो नीलाक्षो ह्रस्वबाहुकः । ०८०००८२ दन्तुरो नष्टनासाक्षो ह्रस्वपात्पृथुकुक्षिकः ॥ ८०.८। ०८०००९१ ह्रस्वोदरो ह्रस्वभुजो विकृतो गर्दभस्वनः । ०८०००९२ पाशहस्तः पापचित्तः पापिष्ठः सधनुः सदा ॥ ८०.९। ०८००१०१ तस्य भार्या तथाभूता अपत्यान्यपि नारद । ०८००१०२ तया तु प्रेर्यमाणो ऽसौ विवेश गहनं वनम् ॥ ८०.१०। ०८००१११ स जघान मृगान्पापः पक्षिणो बहुरूपिणः । ०८००११२ पञ्जरे प्राक्षिपत्कांश्चिज्जीवमानांस्तथेतरान् ॥ ८०.११। ०८००१२१ क्षुधया परितप्ताङ्गो विह्वलस्तृषया तथा । ०८००१२२ भ्रान्तदेशो बहुतरं न्यवर्तत गृहं प्रति ॥ ८०.१२। ०८००१३१ ततो ऽपराह्णे सम्प्राप्ते निवृत्ते मधुमाधवे । ०८००१३२ क्षणात्तडिद्गर्जितं च साभ्रं चैवाभवत्तदा ॥ ८०.१३। ०८००१४१ ववौ वायुः साश्मवर्षो वारिधारातिभीषणः । ०८००१४२ स गच्छंल्लुब्धकः श्रान्तः पन्थानं नावबुध्यत ॥ ८०.१४। ०८००१५१ जलं स्थलं गर्तमथो पन्थानमथवा दिशः । ०८००१५२ न बुबोध तदा पापः श्रान्तः शरणमप्यथ ॥ ८०.१५। ०८००१६१ क्व गच्छामि क्व तिष्ठेयं किं करोमीत्यचिन्तयत् । ०८००१६२ सर्वेषां प्राणिनां प्राणानाहर्ताहं यथान्तकः ॥ ८०.१६। ०८००१७१ ममाप्यन्तकरं भूतं सम्प्राप्तं चाश्मवर्षणम् । ०८००१७२ त्रातारं नैव पश्यामि शिलां वा वृक्षमन्तिके ॥ ८०.१७। ०८००१८१ एवं बहुविधं व्याधो विचिन्त्यापश्यदन्तिके । ०८००१८२ वने वनस्पतिमिव नक्षत्राणां यथात्रिजम् ॥ ८०.१८। ०८००१९१ मृगाणां च यथा सिंहमाश्रमाणां गृहाधिपम् । ०८००१९२ इन्द्रियाणां मन इव त्रातारं प्राणिनां नगम् ॥ ८०.१९। ०८००२०१ श्रेष्ठं विटपिनं शुभ्रं शाखापल्लवमण्डितम् । ०८००२०२ तमाश्रित्योपविष्टो ऽभूत्क्लिन्नवासा स लुब्धकः ॥ ८०.२०। ०८००२११ स्मरन्भार्यामपत्यानि जीवेयुरथवा न वा । ०८००२१२ एतस्मिन्नन्तरे तत्र चास्तं प्राप्तो दिवाकरः ॥ ८०.२१। ०८००२२१ तमेव नगमाश्रित्य कपोतो भार्यया सह । ०८००२२२ पुत्रपौत्रैः परिवृतो ह्यास्ते तत्र नगोत्तमे ॥ ८०.२२। ०८००२३१ सुखेन निर्भयो भूत्वा सुतृप्तः प्रीत एव च । ०८००२३२ बहवो वत्सरा याता वसतस्तस्य पक्षिणः ॥ ८०.२३। ०८००२४१ पतिव्रता तस्य भार्या सुप्रीता तेन चैव हि । ०८००२४२ कोटरे तन्नगे श्रेष्ठे जलवाय्वग्निवर्जिते ॥ ८०.२४। ०८००२५१ भार्यापुत्रैः परिवृतः सर्वदास्ते कपोतकः । ०८००२५२ तस्मिन्दिने दैववशात्कपोतश्च कपोतकी ॥ ८०.२५। ०८००२६१ भक्ष्यार्थं तु उभौ यातौ कपोतो नगमभ्यगात् । ०८००२६२ सापि दैववशात्पुत्र पञ्जरस्थैव वर्तते ॥ ८०.२६। ०८००२७१ गृहीता लुब्धकेनाथ जीवमानेव वर्तते । ०८००२७२ कपोतको ऽप्यपत्यानि मातृहीनान्युदीक्ष्य च ॥ ८०.२७। ०८००२८१ वर्षं च भीषणं प्राप्तमस्तं यातो दिवाकरः । ०८००२८२ स्वकोटरं तया हीनमालोक्य विललाप सः ॥ ८०.२८। ०८००२९१ तां बद्धां पञ्जरस्थां वा न बुबोध कपोतराट् । ०८००२९२ अन्वारेभे कपोतो वै प्रियाया गुणकीर्तनम् ॥ ८०.२९। ०८००३०१ नाद्याप्यायाति कल्याणी मम हर्षविवर्धिनी । ०८००३०२ मम धर्मस्य जननी मम देहस्य चेश्वरी ॥ ८०.३०। ०८००३११ धर्मार्थकाममोक्षाणां सैव नित्यं सहायिनी । ०८००३१२ तुष्टे हसन्ती रुष्टे च मम दुःखप्रमार्जनी ॥ ८०.३१। ०८००३२१ सखी मन्त्रेषु सा नित्यं मम वाक्यरता सदा । ०८००३२२ नाद्याप्यायाति कल्याणी सम्प्रयाते ऽपि भास्करे ॥ ८०.३२। ०८००३३१ न जानाति व्रतं मन्त्रं दैवं धर्मार्थमेव च । ०८००३३२ पतिव्रता पतिप्राणा पतिमन्त्रा पतिप्रिया ॥ ८०.३३। ०८००३४१ नाद्याप्यायाति कल्याणी किं करोमि क्व यामि वा । ०८००३४२ किं मे गृहं काननं च तया हीनं हि दृश्यते ॥ ८०.३४। ०८००३५१ तया युक्तं श्रिया युक्तं भीषणं वापि शोभनम् । ०८००३५२ नाद्याप्यायाति मे कान्ता यया गृहमुदीरितम् ॥ ८०.३५। ०८००३६१ विनानया न जीविष्ये त्यजे वापि प्रियां तनुम् । ०८००३६२ किं कुर्वन्तु त्वपत्यानि लुप्तधर्मस्त्वहं पुनः ॥ ८०.३६। ०८००३७१ एवं विलपतस्तस्य भर्तुर्वाक्यं निशम्य सा । ०८००३७२ पञ्जरस्थैव सा वाक्यं भर्तारमिदमब्रवीत् ॥ ८०.३७। ०८००३८० कपोतक्युवाच ०८००३८१ अत्राहमस्मि बद्धैव विवशास्मि खगोत्तम । ०८००३८२ आनीताहं लुब्धकेन बद्धा पाशैर्महामते ॥ ८०.३८। ०८००३९१ धन्यास्म्यनुगृहीतास्मि पतिर्वक्ति गुणान्मम । ०८००३९२ सतो वाप्यसतो वापि कृतार्थाहं न संशयः ॥ ८०.३९। ०८००४०१ तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः । ०८००४०२ विपर्यये तु नारीणामवश्यं नाशमाप्नुयात् ॥ ८०.४०। ०८००४११ त्वं दैवं त्वं प्रभुर्मह्यं त्वं सुहृत्त्वं परायणम् । ०८००४१२ त्वं व्रतं त्वं परं ब्रह्म स्वर्गो मोक्षस्त्वमेव च ॥ ८०.४१। ०८००४३१ मा चिन्तां कुरु कल्याण धर्मे बुद्धिं स्थिरां कुरु । ०८००४३२ त्वत्प्रसादाच्च भुक्ता हि भोगाश्च विविधा मया । ०८००४३३ अलं खेदेन मज्जेन धर्मे बुद्धिं कुरु स्थिराम् ॥ ८०.४३। ०८००४४० ब्रह्मोवाच ०८००४४१ इति श्रुत्वा प्रियावाक्यमुत्ततार नगोत्तमात् । ०८००४४२ यत्र सा पञ्जरस्था तु कपोती वर्तते त्वरम् ॥ ८०.४४। ०८००४५१ तामागत्य प्रियां दृष्ट्वा मृतवच्चापि लुब्धकम् । ०८००४५२ मोचयामीति तामाह निश्चेष्टो लुब्धको ऽधुना ॥ ८०.४५। ०८००४६१ मा मुञ्चस्व महाभाग ज्ञात्वा सम्बन्धमस्थिरम् । ०८००४६२ लुब्धानां खेचरा ह्यन्नं जीवो जीवस्य चाशनम् ॥ ८०.४६। ०८००४७१ नापराधं स्मराम्यस्य धर्मबुद्धिं स्थिरां कुरु । ०८००४७२ गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥ ८०.४७। ०८००४८१ पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः । ०८००४८२ अभ्यागतमनुप्राप्तं वचनैस्तोषयन्ति ये ॥ ८०.४८। ०८००४९१ तेषां वागीश्वरी देवी तृप्ता भवति निश्चितम् । ०८००४९२ तस्यान्नस्य प्रदानेन शक्रस्तृप्तिमवाप्नुयात् ॥ ८०.४९। ०८००५०१ पितरः पादशौचेन अन्नाद्येन प्रजापतिः । ०८००५०२ तस्योपचाराद्वै लक्ष्मीर्विष्णुना प्रीतिमाप्नुयात् ॥ ८०.५०। ०८००५११ शयने सर्वदेवास्तु तस्मात्पूज्यतमो ऽतिथिः । ०८००५१२ अभ्यागतमनुश्रान्तं सूर्योढं गृहमागतम् । ०८००५१३ तं विद्याद्देवरूपेण सर्वक्रतुफलो ह्यसौ ॥ ८०.५१। ०८००५२१ अभ्यागतं श्रान्तमनुव्रजन्ति । ०८००५२२ देवाश्च सर्वे पितरो ऽग्नयश्च । ०८००५२३ तस्मिन्हि तृप्ते मुदमाप्नुवन्ति । ०८००५२४ गते निराशे ऽपि च ते निराशाः ॥ ८०.५२। ०८००५३१ तस्मात्सर्वात्मना कान्त दुःखं त्यक्त्वा शमं व्रज । ०८००५३२ कृत्वा तिष्ठ शुभां बुद्धिं धर्मकृत्यं समाचर ॥ ८०.५३। ०८००५४१ उपकारो ऽपकारश्च प्रवराविति सम्मतौ । ०८००५४२ उपकारिषु सर्वो ऽपि करोत्युपकृतिं पुनः ॥ ८०.५४। ०८००५५१ अपकारिषु यः साधुः पुण्यभाक्स उदाहृतः ॥ ८०.५५। ०८००५६० कपोत उवाच ०८००५६१ आवयोरनुरूपं च त्वयोक्तं साधु मन्यसे । ०८००५६२ किन्तु वक्तव्यमप्यस्ति तच्छृणुष्व वरानने ॥ ८०.५६। ०८००५७१ सहस्रं भरते कश्चिच्छतमन्यो दशापरः । ०८००५७२ आत्मानं च सुखेनान्यो वयं कष्टोदरम्भराः ॥ ८०.५७। ०८००५८१ गर्तधान्यधनाः केचित्कुशूलधनिनो ऽपरे । ०८००५८२ घटक्षिप्तधनाः केचिच्चञ्चुक्षिप्तधना वयम् ॥ ८०.५८। ०८००५९१ पूजयामि कथं श्रान्तमभ्यागतमिमं शुभे ॥ ८०.५९। ०८००६०० कपोत्युवाच ०८००६०१ अग्निरापः शुभा वाणी तृणकाष्ठादिकं च यत् । ०८००६०२ एतदप्यर्थिने देयं शीतार्तो लुब्धकस्त्वयम् ॥ ८०.६०। ०८००६१० ब्रह्मोवाच ०८००६११ एतच्छ्रुत्वा प्रियावाक्यं वृक्षमारुह्य पक्षिराट् । ०८००६१२ आलोकयामास तदा वह्निं दूरं ददर्श ह ॥ ८०.६१। ०८००६२१ स तु गत्वा वह्निदेशं चञ्चुनोल्मुकमाहरत् । ०८००६२२ पुरो ऽग्निं ज्वालयामास लुब्धकस्य कपोतकः ॥ ८०.६२। ०८००६३१ शुष्ककाष्ठानि पर्णानि तृणानि च पुनः पुनः । ०८००६३२ अग्नौ निक्षेपयामास निशीथे स कपोतराट् ॥ ८०.६३। ०८००६४१ तमग्निं ज्वलितं दृष्ट्वा लुब्धकः शीतदुःखितः । ०८००६४२ अवशानि स्वकाङ्गानि प्रताप्य सुखमाप्तवान् ॥ ८०.६४। ०८००६५१ क्षुधाग्निना दह्यमानं व्याधं दृष्ट्वा कपोतकी । ०८००६५२ मा मुञ्चस्व महाभाग इति भर्तारमब्रवीत् ॥ ८०.६५। ०८००६६१ स्वशरीरेण दुःखार्तं लुब्धकं प्रीणयामि तम् । ०८००६६२ इष्टातिथीनां ये लोकास्तांस्त्वं प्राप्नुहि सुव्रत ॥ ८०.६६। ०८००६७० कपोत उवाच ०८००६७१ मयि तिष्ठति नैवायं तव धर्मो विधीयते । ०८००६७२ इष्टातिथिर्भवामीह अनुजानीहि मां शुभे ॥ ८०.६७। ०८००६८० ब्रह्मोवाच ०८००६८१ इत्युक्त्वाग्निं त्रिरावर्त्य स्मरन्देवं चतुर्भुजम् । ०८००६८२ विश्वात्मकं महाविष्णुं शरण्यं भक्तवत्सलम् ॥ ८०.६८। ०८००६९१ यथासुखं जुषस्वेति वदन्नग्निं तथाविशत् । ०८००६९२ तं दृष्ट्वाग्नौ क्षिप्तजीवं लुब्धको वाक्यमब्रवीत् ॥ ८०.६९। ०८००७०० लुब्धक उवाच ०८००७०१ अहो मानुषदेहस्य धिग्जीवितमिदं मम । ०८००७०२ यदिदं पक्षिराजेन मदर्थे साहसं कृतम् ॥ ८०.७०। ०८००७१० ब्रह्मोवाच ०८००७११ एवं ब्रुवन्तं तं लुब्धं पक्षिणी वाक्यमब्रवीत् ॥ ८०.७१। ०८००७२० कपोतक्युवाच ०८००७२१ मां त्वं मुञ्च महाभाग दूरं यात्येष मे पतिः ॥ ८०.७२। ०८००७३० ब्रह्मोवाच ०८००७३१ तस्यास्तद्वचनं श्रुत्वा पञ्जरस्थां कपोतकीम् । ०८००७३२ लुब्धको मोचयामास तरसा भीतवत्तदा ॥ ८०.७३। ०८००७४१ सापि प्रदक्षिणं कृत्वा पतिमग्निं तदा जगौ ॥ ८०.७४। ०८००७५० कपोत्युवाच ०८००७५१ स्त्रीणामयं परो धर्मो यद्भर्तुरनुवेशनम् । ०८००७५२ वेदे च विहितो मार्गः सर्वलोकेषु पूजितः ॥ ८०.७५। ०८००७६१ व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् । ०८००७६२ एवं त्वनुगता नारी सह भर्त्रा दिवं व्रजेत् ॥ ८०.७६। ०८००७७१ तिस्रः कोट्यो ऽर्धकोटी च यानि रोमाणि मानुषे । ०८००७७२ तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥ ८०.७७। ०८००७८१ नमस्कृत्वा भुवं देवान्गङ्गां चापि वनस्पतीन् । ०८००७८२ आश्वास्य तान्यपत्यानि लुब्धकं वाक्यमब्रवीत् ॥ ८०.७८। ०८००७९० कपोत्युवाच ०८००७९१ त्वत्प्रसादान्महाभाग उपपन्नं ममेदृशम् । ०८००७९२ अपत्यानां क्षमस्वेह भर्त्रा यामि त्रिविष्टपम् ॥ ८०.७९। ०८००८०० ब्रह्मोवाच ०८००८०१ इत्युक्त्वा पक्षिणी साध्वी प्रविवेश हुताशनम् । ०८००८०२ प्रविष्टायां हुतवहे जयशब्दो न्यवर्तत ॥ ८०.८०। ०८००८११ गगने सूर्यसङ्काशं विमानमतिशोभनम् । ०८००८१२ तदारूढौ सुरनिभौ दम्पती ददृशे ततः ॥ ८०.८१। ०८००८२१ हर्षेण प्रोचतुरुभौ लुब्धकं विस्मयान्वितम् ॥ ८०.८२। ०८००८३० दम्पती ऊचतुः ०८००८३१ गच्छावस्त्रिदशस्थानमापृष्टो ऽसि महामते । ०८००८३२ आवयोः स्वर्गसोपानमतिथिस्त्वं नमो ऽस्तु ते ॥ ८०.८३। ०८००८४० ब्रह्मोवाच ०८००८४१ विमानवरमारूढौ तौ दृष्ट्वा लुब्धको ऽपि सः । ०८००८४२ सधनुः पञ्जरं त्यक्त्वा कृताञ्जलिरभाषत ॥ ८०.८४। ०८००८५० लुब्धक उवाच ०८००८५१ न त्यक्तव्यो महाभागौ देयं किञ्चिदजानते । ०८००८५२ अहमत्रातिथिर्मान्यो निष्कृतिं वक्तुमर्हथः ॥ ८०.८५। ०८००८६० दम्पती ऊचतुः ०८००८६१ गौतमीं गच्छ भद्रं ते तस्याः पापं निवेदय । ०८००८६२ तत्रैवाप्लवनात्पक्षं सर्वपापैर्विमोक्ष्यसे ॥ ८०.८६। ०८००८७१ मुक्तपापः पुनस्तत्र गङ्गायामवगाहने । ०८००८७२ अश्वमेधफलं पुण्यं प्राप्य पुण्यो भविष्यसि ॥ ८०.८७। ०८००८८१ सरिद्वरायां गौतम्यां ब्रह्मविष्ण्वीशसम्भुवि । ०८००८८२ पुनराप्लवनादेव त्यक्त्वा देहं मलीमसम् ॥ ८०.८८। ०८००८९१ विमानवरमारूढः स्वर्गं गन्तास्यसंशयम् ॥ ८०.८९। ०८००९०० ब्रह्मोवाच ०८००९०१ तच्छ्रुत्वा वचनं ताभ्यां तथा चक्रे स लुब्धकः । ०८००९०२ विमानवरमारूढो दिव्यरूपधरो ऽभवत् ॥ ८०.९०। ०८००९११ दिव्यमाल्याम्बरधरः पूज्यमानो ऽप्सरोगणैः । ०८००९१२ कपोतश्च कपोती च तृतीयो लुब्धकस्तथा । ०८००९१३ गङ्गायाश्च प्रभावेण सर्वे वै दिवमाक्रमन् ॥ ८०.९१। ०८००९२१ ततः प्रभृति तत्तीर्थं कापोतमिति विश्रुतम् । ०८००९२२ तत्र स्नानं च दानं च पितृपूजनमेव च ॥ ८०.९२। ०८००९३१ जपयज्ञादिकं कर्म तदानन्त्याय कल्पते ॥ ८०.९३। ०८१००१० ब्रह्मोवाच ०८१००११ कार्त्तिकेयं परं तीर्थं कौमारमिति विश्रुतम् । ०८१००१२ यन्नामश्रवणादेव कुलवान्रूपवान्भवेत् ॥ ८१.१। ०८१००२१ निहते तारके दैत्ये स्वस्थे जाते त्रिविष्टपे । ०८१००२२ कार्त्तिकेयं सुतं ज्येष्ठं प्रीत्या प्रोवाच पार्वती ॥ ८१.२। ०८१००३१ यथासुखं भुङ्क्ष्व भोगांस्त्रैलोक्ये मनसः प्रियान् । ०८१००३२ ममाज्ञया प्रीतमनाः पितुश्चैव प्रसादतः ॥ ८१.३। ०८१००४१ एवमुक्तः स वै मात्रा विशाखो देवतास्त्रियः । ०८१००४२ यथासुखं बलाद्रेमे देवपत्न्यो ऽपि रेमिरे ॥ ८१.४। ०८१००५१ ततः सम्भुज्यमानासु देवपत्नीषु नारद । ०८१००५२ नाशक्नुवन्वारयितुं कार्त्तिकेयं दिवौकसः ॥ ८१.५। ०८१००६१ ततो निवेदयामासुः पार्वत्यै पुत्रकर्म तत् । ०८१००६२ असकृद्वार्यमाणो ऽपि मात्रा देवैः स शक्तिधृक् ॥ ८१.६। ०८१००७१ नैवासावकरोद्वाक्यं स्त्रीष्वासक्तस्तु षण्मुखः । ०८१००७२ अभिशापभयाद्भीता पार्वती पर्यचिन्तयत् ॥ ८१.७। ०८१००८१ पुत्रस्नेहात्तथैवेशा देवानां कार्यसिद्धये । ०८१००८२ देवपत्न्यश्चिरं रक्ष्या इति मत्वा पुनः पुनः ॥ ८१.८। ०८१००९१ यस्यां तु रमते स्कन्दः पार्वती त्वपि तादृशी । ०८१००९२ तद्रूपमात्मनः कृत्वा वर्तयामास पार्वती ॥ ८१.९। ०८१०१०१ इन्द्रस्य वरुणस्यापि भार्यामाहूय षण्मुखः । ०८१०१०२ यावत्पश्यति तस्यां तु मातृरूपमपश्यत ॥ ८१.१०। ०८१०१११ तामपास्य नमस्याथ पुनरन्यामथाह्वयत् । ०८१०११२ तस्यां तु मातृरूपं स प्रेक्ष्य लज्जामुपेयिवान् ॥ ८१.११। ०८१०१२१ एवं बह्वीषु तद्रूपं दृष्ट्वा मातृमयं जगत् । ०८१०१२२ इति सञ्चिन्त्य गाङ्गेयो वैराग्यमगमत्तदा ॥ ८१.१२। ०८१०१३१ स तु मातृकृतं ज्ञात्वा प्रवृत्तस्य निवर्तनम् । ०८१०१३२ निवार्यश्चेदहं भोगात्किन्तु पूर्वं प्रवर्तितः ॥ ८१.१३। ०८१०१४१ तस्मान्मातृकृतं सर्वं मम हास्यास्पदं त्विति । ०८१०१४२ लज्जया परया युक्तो गौतमीमगमत्तदा ॥ ८१.१४। ०८१०१५१ इयं च मातृरूपा मे श‍ृणोतु मम भाषितम् । ०८१०१५२ इतः स्त्रीनामधेयं यन्मम मातृसमं मतम् ॥ ८१.१५। ०८१०१६१ एवं ज्ञात्वा लोकनाथः पार्वत्या सह शङ्करः । ०८१०१६२ पुत्रं निवारयामास वृत्तमित्यब्रवीद्गुरुः ॥ ८१.१६। ०८१०१७१ ततः सुरपतिः प्रीतः किं ददामीति चिन्तयन् । ०८१०१७२ कृताञ्जलिपुटः स्कन्दः पितरं पुनरब्रवीत् ॥ ८१.१७। ०८१०१८० स्कन्द उवाच ०८१०१८१ सेनापतिः सुरपतिस्तव पुत्रो ऽहमित्यपि । ०८१०१८२ अलमेतेन देवेश किं वरैः सुरपूजित ॥ ८१.१८। ०८१०१९१ अथवा दातुकामो ऽसि लोकानां हितकाम्यया । ०८१०१९२ याचे ऽहं नात्मना देव तदनुज्ञातुमर्हसि ॥ ८१.१९। ०८१०२०१ महापातकिनः केचिद्गुरुदाराभिगामिनः । ०८१०२०२ अत्राप्लवनमात्रेण धौतपापा भवन्तु ते ॥ ८१.२०। ०८१०२११ आप्नुवन्तूत्तमां जातिं तिर्यञ्चो ऽपि सुरेश्वर । ०८१०२१२ कुरूपो रूपसम्पत्तिमत्र स्नानादवाप्नुयात् ॥ ८१.२१। ०८१०२२० ब्रह्मोवाच ०८१०२२१ एवमस्त्विति तं शम्भुः प्रत्यनन्दत्सुतेरितम् । ०८१०२२२ ततः प्रभृति तत्तीर्थं कार्त्तिकेयमिति श्रुतम् । ०८१०२२३ तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ ८१.२२। ०८२००१० ब्रह्मोवाच ०८२००११ यत्ख्यातं कृत्तिकातीर्थं कार्त्तिकेयादनन्तरम् । ०८२००१२ तस्य श्रवणमात्रेण सोमपानफलं लभेत् ॥ ८२.१। ०८२००२१ पुरा तारकनाशाय भवरेतो ऽपिबत्कविः । ०८२००२२ रेतोगर्भं कविं दृष्ट्वा ऋषिपत्न्यो ऽस्पृहन्मुने ॥ ८२.२। ०८२००३१ सप्तर्षीणामृतुस्नातां वर्जयित्वा त्वरुन्धतीम् । ०८२००३२ तासु गर्भः समभवत्षट्सु स्त्रीषु तदाग्नितः ॥ ८२.३। ०८२००४१ तप्यमानास्तु शोभिष्ठा ऋतुस्नातास्तु ता मुने । ०८२००४२ किं कुर्मः क्व नु गच्छामः किं कृत्वा सुकृतं भवेत् ॥ ८२.४। ०८२००५१ इत्युक्त्वा ता मिथो गङ्गां व्यग्रा गत्वा व्यपीडयन् । ०८२००५२ ताभ्यस्ते निःसृता गर्भाः फेनरूपास्तदाम्भसि ॥ ८२.५। ०८२००६१ अम्भसा त्वेकतां प्राप्ता वायुना सर्व एव हि । ०८२००६२ एकरूपस्तदा ताभ्यः षण्मुखः समजायत ॥ ८२.६। ०८२००७१ स्रावयित्वा तु तान्गर्भानृषिपत्न्यो गृहान्ययुः । ०८२००७२ तासां विकृतरूपाणि दृष्ट्वा ते ऋषयो ऽब्रुवन् ॥ ८२.७। ०८२००८१ गम्यतां गम्यतां शीघ्रं स्वैरी वृत्तिर्न युज्यते । ०८२००८२ स्त्रीणामिति ततो वत्स निरस्ताः पतिभिस्तु ताः ॥ ८२.८। ०८२००९१ ततो दुःखं समाविष्टास्त्यक्ताः स्वपतिभिश्च षट् । ०८२००९२ ता दृष्ट्वा नारदः प्राह कार्त्तिकेयो हरोद्भवः ॥ ८२.९। ०८२०१०१ गाङ्गेयो ऽग्निभवश्चेति विख्यातस्तारकान्तकः । ०८२०१०२ तं यान्तु न चिरादेव प्रीतो भोगं प्रदास्यति ॥ ८२.१०। ०८२०१११ देवर्षेर्वचनादेव समभ्येत्य च षण्मुखम् । ०८२०११२ कृत्तिकाः स्वयमेवैतद्यथावृत्तं न्यवेदयत् ॥ ८२.११। ०८२०१२१ ताभ्यो वाक्यं कृत्तिकाभ्यः कार्त्तिकेयो ऽनुमन्य च । ०८२०१२२ गौतमीं यान्तु सर्वाश्च स्नात्वापूज्य महेश्वरम् ॥ ८२.१२। ०८२०१३१ एष्यामि चाहं तत्रैव यास्यामि सुरमन्दिरम् । ०८२०१३२ तथेत्युक्त्वा कृत्तिकाश्च स्नात्वा गङ्गां च गौतमीम् ॥ ८२.१३। ०८२०१४१ देवेश्वरं च सम्पूज्य कार्त्तिकेयानुशासनात् । ०८२०१४२ देवेश्वरप्रसादेन प्रययुः सुरमन्दिरम् ॥ ८२.१४। ०८२०१५१ ततः प्रभृति तत्तीर्थं कृत्तिकातीर्थमुच्यते । ०८२०१५२ कार्त्तिक्यां कृत्तिकायोगे तत्र यः स्नानमाचरेत् ॥ ८२.१५। ०८२०१६१ सर्वक्रतुफलं प्राप्य राजा भवति धार्मिकः । ०८२०१६२ तत्तीर्थस्मरणं वापि यः करोति श‍ृणोति च । ०८२०१६३ सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात् ॥ ८२.१६। ०८३००१० ब्रह्मोवाच ०८३००११ दशाश्वमेधिकं तीर्थं तच्छृणुष्व महामुने । ०८३००१२ यस्य श्रवणमात्रेण हयमेधफलं लभेत् ॥ ८३.१। ०८३००२१ विश्वकर्मसुतः श्रीमान्विश्वरूपो महाबलः । ०८३००२२ तस्यापि प्रथमः पुत्रस्तत्पुत्रो भौवनो विभुः ॥ ८३.२। ०८३००३१ पुरोधाः कश्यपस्तस्य सर्वज्ञानविशारदः । ०८३००३२ तमपृच्छन्महाबाहुर्भौवनः सार्वभौवनः ॥ ८३.३। ०८३००४१ यक्ष्ये ऽहं हयमेधैश्च युगपद्दशभिर्मुने । ०८३००४२ इत्यपृच्छद्गुरुं विप्रं क्व यक्ष्यामि सुरानिति ॥ ८३.४। ०८३००५१ सो ऽवदद्देवयजनं तत्र तत्र नृपोत्तम । ०८३००५२ यत्र यत्र द्विजश्रेष्ठाः प्रावर्तन्त महाक्रतून् ॥ ८३.५। ०८३००६१ तत्राभवन्नृषिगणा आर्त्विज्ये मखमण्डले । ०८३००६२ युगपद्दशमेधानि प्रवृत्तानि पुरोधसा ॥ ८३.६। ०८३००७१ पूर्णतां नाययुस्तानि दृष्ट्वा चिन्तापरो नृपः । ०८३००७२ विहाय देवयजनं पुनरन्यत्र तान्क्रतून् ॥ ८३.७। ०८३००८१ उपाक्रामत्तथा तत्र विघ्नदोषास्तमाययुः । ०८३००८२ दृष्ट्वापूर्णांस्ततो यज्ञान्राजा गुरुमभाषत ॥ ८३.८। ०८३००९० राजोवाच ०८३००९१ देशदोषात्कालदोषान्मम दोषात्तवापि वा । ०८३००९२ पूर्णतां नाप्नुवन्ति स्म दशमेधानि वाजिनः ॥ ८३.९। ०८३०१०० ब्रह्मोवाच ०८३०१०१ ततश्च दुःखितो राजा कश्यपेन पुरोधसा । ०८३०१०२ गीष्पतेर्भ्रातरं ज्येष्ठं गत्वा संवर्तमूचतुः ॥ ८३.१०। ०८३०११० कश्यपभौवनावूचतुः ०८३०१११ भगवन्युगपत्कार्याण्यश्वमेधानि मानद । ०८३०११२ दश सम्पूर्णतां यान्ति तं देशं तं गुरुं वद ॥ ८३.११। ०८३०१२० ब्रह्मोवाच ०८३०१२१ ततो ध्यात्वा ऋषिश्रेष्ठः संवर्तो भौवनं तदा । ०८३०१२२ अब्रवीद्गच्छ ब्रह्माणं गुरुं देशं वदिष्यति ॥ ८३.१२। ०८३०१३१ भौवनो ऽपि महाप्राज्ञः कश्यपेन महात्मना । ०८३०१३२ आगत्य मामब्रवीच्च गुरुं देशादिकं च यत् ॥ ८३.१३। ०८३०१४१ ततो ऽहमब्रवं पुत्र भौवनं कश्यपं तथा । ०८३०१४२ गौतमीं गच्छ राजेन्द्र स देशः क्रतुपुण्यवान् ॥ ८३.१४। ०८३०१५१ अयमेव गुरुः श्रेष्ठः कश्यपो वेदपारगः । ०८३०१५२ गुरोरस्य प्रसादेन गौतम्याश्च प्रसादतः ॥ ८३.१५। ०८३०१६१ एकेन हयमेधेन तत्र स्नानेन वा पुनः । ०८३०१६२ सेत्स्यन्ति तत्र यज्ञाश्च दशमेधानि वाजिनः ॥ ८३.१६। ०८३०१७१ तच्छ्रुत्वा भौवनो राजा गौतमीतीरमभ्यगात् । ०८३०१७२ कश्यपेन सहायेन हयमेधाय दीक्षितः ॥ ८३.१७। ०८३०१८१ ततः प्रवृत्ते यज्ञेशे हयमेधे महाक्रतौ । ०८३०१८२ सम्पूर्णे तु तदा राजा पृथिवीं दातुमुद्यतः ॥ ८३.१८। ०८३०१९१ ततो ऽन्तरिक्षे वागुच्चैरुवाच नृपसत्तमम् । ०८३०१९२ पूजयित्वा स्थितं विप्रानृत्विजो ऽथ सदस्पतीन् ॥ ८३.१९। ०८३०२०० आकाशवागुवाच ०८३०२०१ पुरोधसे कश्यपाय सशैलवनकाननाम् । ०८३०२०२ पृथिवीं दातुकामेन दत्तं सर्वं त्वया नृप ॥ ८३.२०। ०८३०२११ भूमिदानस्पृहां त्यक्त्वा अन्नं देहि महाफलम् । ०८३०२१२ नान्नदानसमं पुण्यं त्रिषु लोकेषु विद्यते ॥ ८३.२१। ०८३०२२१ विशेषतस्तु गङ्गायाः श्रद्धया पुलिने मुने । ०८३०२२२ त्वया तु हयमेधो ऽयं कृतः सबहुदक्षिणः । ०८३०२२३ कृतकृत्यो ऽसि भद्रं ते नात्र कार्या विचारणा ॥ ८३.२२। ०८३०२३० ब्रह्मोवाच ०८३०२३१ तथापि दातुकामं तं मही प्रोवाच भौवनम् ॥ ८३.२३। ०८३०२४० पृथिव्युवाच ०८३०२४१ विश्वकर्मज सार्वभौम मा मां देहि पुनः पुनः । ०८३०२४२ निमज्जे ऽहं सलिलस्य मध्ये तस्मान्न दीयताम् ॥ ८३.२४। ०८३०२५० ब्रह्मोवाच ०८३०२५१ ततश्च भौवनो भीतः किं देयमिति चाब्रवीत् । ०८३०२५२ पुनश्चोवाच सा पृथ्वी भौवनं ब्राह्मणैर्वृतम् ॥ ८३.२५। ०८३०२६० भूम्युवाच ०८३०२६१ तिला गावो धनं धान्यं यत्किञ्चिद्गौतमीतटे । ०८३०२६२ सर्वं तदक्षयं दानं किं मां भौवन दास्यसि ॥ ८३.२६। ०८३०२७१ गङ्गातीरं समाश्रित्य ग्रासमेकं ददाति यः । ०८३०२७२ तेनाहं सकला दत्ता किं मां भौवन दास्यसि ॥ ८३.२७। ०८३०२८० ब्रह्मोवाच ०८३०२८१ तद्भुवो वचनं श्रुत्वा भौवनः सार्वभौवनः । ०८३०२८२ तथेति मत्वा विप्रेभ्यो ह्यन्नं प्रादात्सुविस्तरम् ॥ ८३.२८। ०८३०२९१ ततः प्रभृति तत्तीर्थं दशाश्वमेधिकं विदुः । ०८३०२९२ दशानामश्वमेधानां फलं स्नानादवाप्यते ॥ ८३.२९। ०८४००१० ब्रह्मोवाच ०८४००११ पैशाचं तीर्थमपरं पूजितं ब्रह्मवादिभिः । ०८४००१२ तस्य स्वरूपं वक्ष्यामि गौतम्या दक्षिणे तटे ॥ ८४.१। ०८४००२१ गिरिर्ब्रह्मगिरेः पार्श्वे अञ्जनो नाम नारद । ०८४००२२ तस्मिञ्शैले मुनिवर शापभ्रष्टा वराप्सरा ॥ ८४.२। ०८४००३१ अञ्जना नाम तत्रासीदुत्तमाङ्गेन वानरी । ०८४००३२ केसरी नाम तद्भर्ता अद्रिकेति तथापरा ॥ ८४.३। ०८४००४१ सापि केसरिणो भार्या शापभ्रष्टा वराप्सरा । ०८४००४२ उत्तमाङ्गेन मार्जारी साप्यास्ते ऽञ्जनपर्वते ॥ ८४.४। ०८४००५१ दक्षिणार्णवमभ्यागात्केसरी लोकविश्रुतः । ०८४००५२ एतस्मिन्नन्तरे ऽगस्त्यो ऽञ्जनं पर्वतमभ्यगात् ॥ ८४.५। ०८४००६१ अञ्जना चाद्रिका चैव अगस्त्यमृषिसत्तमम् । ०८४००६२ पूजयामासतुरुभे यथान्यायं यथासुखम् ॥ ८४.६। ०८४००७१ ततः प्रसन्नो भगवानाहोभे व्रियतां वरः । ०८४००७२ ते आहतुरुभे ऽगस्त्यं पुत्रौ देहि मुनीश्वर ॥ ८४.७। ०८४००८१ सर्वेभ्यो बलिनौ श्रेष्ठौ सर्वलोकोपकारकौ । ०८४००८२ तथेत्युक्त्वा मुनिश्रेष्ठो जगामाशां स दक्षिणाम् ॥ ८४.८। ०८४००९१ ततः कदाचित्ते काले अञ्जना चाद्रिका तथा । ०८४००९२ गीतं नृत्यं च हास्यं च कुर्वत्यौ गिरिमूर्धनि ॥ ८४.९। ०८४०१०१ वायुश्च निरृतिश्चापि ते दृष्ट्वा सस्मितौ सुरौ । ०८४०१०२ कामाक्रान्तधियौ चोभौ तदा सत्वरमीयतुः ॥ ८४.१०। ०८४०१११ भार्ये भवेतामुभयोरावां देवौ वरप्रदौ । ०८४०११२ ते अप्यूचतुरस्त्वेतद्रेमाते गिरिमूर्धनि ॥ ८४.११। ०८४०१२१ अञ्जनायां तथा वायोर्हनुमान्समजायत । ०८४०१२२ अद्रिकायां च निरृतेरद्रिर्नाम पिशाचराट् ॥ ८४.१२। ०८४०१३१ पुनस्ते आहतुरुभे पुत्रौ जातौ मुनेर्वरात् । ०८४०१३२ आवयोर्विकृतं रूपमुत्तमाङ्गेन दूषितम् ॥ ८४.१३। ०८४०१४१ शापाच्छचीपतेस्तत्र युवामाज्ञातुमर्हथः । ०८४०१४२ ततः प्रोवाच भगवान्वायुश्च निरृतिस्तथा ॥ ८४.१४। ०८४०१५१ गौतम्यां स्नानदानाभ्यां शापमोक्षो भविष्यति । ०८४०१५२ इत्युक्त्वा तावुभौ प्रीतौ तत्रैवान्तरधीयताम् ॥ ८४.१५। ०८४०१६१ ततो ऽञ्जनां समादाय अद्रिः पैशाचमूर्तिमान् । ०८४०१६२ भ्रातुर्हनुमतः प्रीत्यै स्नापयामास मातरम् ॥ ८४.१६। ०८४०१७१ तथैव हनुमान्गङ्गामादायाद्रिमतित्वरन् । ०८४०१७२ मार्जाररूपिणीं नीत्वा गौतम्यास्तीरमाप्तवान् ॥ ८४.१७। ०८४०१८१ ततः प्रभृति तत्तीर्थं पैशाचं चाञ्जनं तथा । ०८४०१८२ ब्रह्मणो गिरिमासाद्य सर्वकामप्रदं शुभम् ॥ ८४.१८। ०८४०१९१ योजनानां त्रिपञ्चाशन्मार्जारं पूर्वतो भवेत् । ०८४०१९२ मार्जारसञ्ज्ञितात्तस्माद्धनूमन्तं वृषाकपिम् ॥ ८४.१९। ०८४०२०१ फेनासङ्गममाख्यातं सर्वकामप्रदं शुभम् । ०८४०२०२ तस्य स्वरूपं व्युष्टिश्च तत्रैव प्रोच्यते शुभा ॥ ८४.२०। ०८५००१० ब्रह्मोवाच ०८५००११ क्षुधातीर्थमिति ख्यातं श‍ृणु नारद तन्मनाः । ०८५००१२ कथ्यमानं महापुण्यं सर्वकामप्रदं नृणाम् ॥ ८५.१। ०८५००२१ ऋषिरासीत्पुरा कण्वस्तपस्वी वेदवित्तमः । ०८५००२२ परिभ्रमन्नाश्रमाणि क्षुधया परिपीडितः ॥ ८५.२। ०८५००३१ गौतमस्याश्रमं पुण्यं समृद्धं चान्नवारिणा । ०८५००३२ आत्मानं च क्षुधायुक्तं समृद्धं चापि गौतमम् ॥ ८५.३। ०८५००४१ वीक्ष्य कण्वो ऽथ वैषम्यं वैराग्यमगमत्तदा । ०८५००४२ गौतमो ऽपि द्विजश्रेष्ठो ह्यहं तपसि निष्ठितः ॥ ८५.४। ०८५००५१ समेन याच्ञायुक्ता स्यात्तस्माद्गौतमवेश्मनि । ०८५००५२ न भोक्ष्ये ऽहं क्षुधार्तो ऽपि पीडिते ऽपि कलेवरे ॥ ८५.५। ०८५००६१ गच्छेयं गौतमीं गङ्गामर्जयेयं च सम्पदम् । ०८५००६२ इति निश्चित्य मेधावी गत्वा गङ्गां च पावनीम् ॥ ८५.६। ०८५००७१ स्नात्वा शुचिर्यतमना उपविश्य कुशासने । ०८५००७२ तुष्टाव गौतमीं गङ्गां क्षुधां च परमापदम् ॥ ८५.७। ०८५००८० कण्व उवाच ०८५००८१ नमो ऽस्तु गङ्गे परमार्तिहारिणि । ०८५००८२ नमः क्षुधे सर्वजनार्तिकारिणि । ०८५००८३ नमो महेशानजटोद्भवे शुभे । ०८५००८४ नमो महामृत्युमुखाद्विनिसृते ॥ ८५.८। ०८५००९१ पुण्यात्मनां शान्तरूपे क्रोधरूपे दुरात्मनाम् । ०८५००९२ सरिद्रूपेण सर्वेषां तापपापापहारिणि ॥ ८५.९। ०८५०१०१ क्षुधारूपेण सर्वेषां तापपापप्रदे नमः । ०८५०१०२ नमः श्रेयस्करि देवि नमः पापप्रतर्दिनि । ०८५०१०३ नमः शान्तिकरि देवि नमो दारिद्र्यनाशिनि ॥ ८५.१०। ०८५०११० ब्रह्मोवाच ०८५०१११ इत्येवं स्तुवतस्तस्य पुरस्तादभवद्द्वयम् । ०८५०११२ एकं गाङ्गं मनोहारि ह्यपरं भीषणाकृति । ०८५०११३ पुनः कृताञ्जलिर्भूत्वा नमस्कृत्वा द्विजोत्तमः ॥ ८५.११। ०८५०१२० कण्व उवाच ०८५०१२१ सर्वमङ्गलमाङ्गल्ये ब्राह्मि माहेश्वरि शुभे । ०८५०१२२ वैष्णवि त्र्यम्बके देवि गोदावरि नमो ऽस्तु ते ॥ ८५.१२। ०८५०१३१ त्र्यम्बकस्य जटोद्भूते गौतमस्याघनाशिनि । ०८५०१३२ सप्तधा सागरं यान्ति गोदावरि नमो ऽस्तु ते ॥ ८५.१३। ०८५०१४१ सर्वपापकृतां पापे धर्मकामार्थनाशिनि । ०८५०१४२ दुःखलोभमयि देवि क्षुधे तुभ्यं नमो नमः ॥ ८५.१४। ०८५०१५० ब्रह्मोवाच ०८५०१५१ तत्कण्ववचनं श्रुत्वा सुप्रीते आहतुर्द्विजम् ॥ ८५.१५। ०८५०१६० गङ्गाक्षुधे ऊचतुः ०८५०१६१ अभीष्टं वद कल्याण वरान्वरय सुव्रत ॥ ८५.१६। ०८५०१७० ब्रह्मोवाच ०८५०१७१ प्रोवाच प्रणतो गङ्गां कण्वः क्षुधां यथाक्रमम् ॥ ८५.१७। ०८५०१८० कण्व उवाच ०८५०१८१ देहि देवि मनोज्ञानि कामानि विभवं मम । ०८५०१८२ आयुर्वित्तं च भुक्तिं च मुक्तिं गङ्गे प्रयच्छ मे ॥ ८५.१८। ०८५०१९० ब्रह्मोवाच ०८५०१९१ इत्युक्त्वा गौतमीं गङ्गां क्षुधां चाह द्विजोत्तमः ॥ ८५.१९। ०८५०२०० कण्व उवाच ०८५०२०१ मयि मद्वंशजे चापि क्षुधे तृष्णे दरिद्रिणि । ०८५०२०२ याहि पापतरे रूक्षे न भूयास्त्वं कदाचन ॥ ८५.२०। ०८५०२११ अनेन स्तवेन ये वै त्वां स्तुवन्ति क्षुधातुराः । ०८५०२१२ तेषां दारिद्र्यदुःखानि न भवेयुर्वरो ऽपरः ॥ ८५.२१। ०८५०२२१ अस्मिंस्तीर्थे महापुण्ये स्नानदानजपादिकम् । ०८५०२२२ ये कुर्वन्ति नरा भक्त्या लक्ष्मीभाजो भवन्तु ते ॥ ८५.२२। ०८५०२३१ यस्त्विदं पठते स्तोत्रं तीर्थे वा यदि वा गृहे । ०८५०२३२ तस्य दारिद्र्यदुःखेभ्यो न भयं स्याद्वरो ऽपरः ॥ ८५.२३। ०८५०२५० ब्रह्मोवाच ०८५०२५१ एवमस्त्विति चोक्त्वा ते कण्वं याते स्वमालयम् । ०८५०२५२ ततः प्रभृति तत्तीर्थं काण्वं गाङ्गं क्षुधाभिधम् । ०८५०२५३ सर्वपापहरं वत्स पितॄणां प्रीतिवर्धनम् ॥ ८५.२५। ०८६००१० ब्रह्मोवाच ०८६००११ अस्ति ब्रह्मन्महातीर्थं चक्रतीर्थमिति श्रुतम् । ०८६००१२ तत्र स्नानान्नरो भक्त्या हरेर्लोकमवाप्नुयात् ॥ ८६.१। ०८६००२१ एकादश्यां तु शुक्लायामुपोष्य पृथिवीपते । ०८६००२२ गणिकासङ्गमे स्नात्वा प्राप्नुयादक्षयं पदम् ॥ ८६.२। ०८६००३१ पुरा तत्र यथा वृत्तं तन्मे निगदतः श‍ृणु । ०८६००३२ आसीद्विश्वधरो नाम वैश्यो बहुधनान्वितः ॥ ८६.३। ०८६००४१ उत्तरे वयसि श्रेष्ठस्तस्य पुत्रो ऽभवदृषे । ०८६००४२ गुणवान्रूपसम्पन्नो विलासी शुभदर्शनः ॥ ८६.४। ०८६००५१ प्राणेभ्यो ऽपि प्रियः पुत्रः काले पञ्चत्वमागतः । ०८६००५२ तथा दृष्ट्वा तु तं पुत्रं दम्पती दुःखपीडितौ ॥ ८६.५। ०८६००६१ कुर्वाते स्म तदा तेन सहैव मरणे मतिम् । ०८६००६२ हा पुत्र हन्त कालेन पापेन सुदुरात्मना ॥ ८६.६। ०८६००७१ यौवने वर्तमानो ऽपि नीतो ऽसि गुणसागर । ०८६००७२ आवयोश्च तथैव त्वं प्राणेभ्यो ऽपि सुदुर्लभः ॥ ८६.७। ०८६००८१ इत्थं तु रुदितं श्रुत्वा दम्पत्योः करुणं यमः । ०८६००८२ त्यक्त्वा निजपुरं तूर्णं कृपयाविष्टमानसः ॥ ८६.८। ०८६००९१ गोदावर्याः शुभे तीरे स्थितो ध्यायञ्जनार्दनम् । ०८६००९२ अपि स्वल्पेन कालेन प्रजा वृद्धाः समन्ततः ॥ ८६.९। ०८६०१०१ इयत इति मे पृथ्वी कथ्यतां केन पूरिता । ०८६०१०२ न कश्चिन्म्रियते जन्तुर्भाराक्रान्ता वसुन्धरा ॥ ८६.१०। ०८६०१११ ततो देवी गता तूर्णं वसुधा मुनिसत्तम । ०८६०११२ यत्रास्ति सुरसंयुक्तः शक्रः परपुरञ्जयः । ०८६०११३ दृष्ट्वा वसुन्धरामिन्द्रः प्रणिपत्येदमब्रवीत् ॥ ८६.११। ०८६०१२० इन्द्र उवाच ०८६०१२१ किमागमनकार्यं त इति मे पृथ्वि कथ्यताम् ॥ ८६.१२। ०८६०१३० धरोवाच ०८६०१३१ भारेण गुरुणा शक्र पीडिताहं विना वधम् । ०८६०१३२ कारणं प्रष्टुमायाता किमिदं कथ्यतां मम ॥ ८६.१३। ०८६०१४० ब्रह्मोवाच ०८६०१४१ इति श्रुत्वा महीवाक्यमिन्द्रो वचनमब्रवीत् ॥ ८६.१४। ०८६०१५० इन्द्र उवाच ०८६०१५१ कारणं यदि नाम स्यात्तदानीं ज्ञायते मया । ०८६०१५२ सुराणां हि पतिर्यस्मादहं सर्वासु मेदिनि ॥ ८६.१५। ०८६०१६० ब्रह्मोवाच ०८६०१६१ अथ पृथ्वी तदा वाक्यं श्रुत्वा चाह शचीपतिम् । ०८६०१६२ यम आदिश्यतां तर्हि यथा संहरते प्रजाः ॥ ८६.१६। ०८६०१७१ इति श्रुत्वा वचो मह्या आदिष्टाः सिद्धकिन्नराः । ०८६०१७२ यमस्यानयने शीघ्रं महेन्द्रेण महामुने ॥ ८६.१७। ०८६०१८१ ततस्ते सत्वरं याताः सर्वे वैवस्वतं पुरम् । ०८६०१८२ नैवापश्यन्यमं तत्र ते सिद्धाः सह किन्नरैः । ०८६०१८३ तथागत्य पुनर्वेगाद्वार्त्ता शक्रे निवेदिता ॥ ८६.१८। ०८६०१९० सिद्धकिन्नरा ऊचुः ०८६०१९१ यमो यमपुरे नाथ अस्माभिर्नावलोकितः । ०८६०१९२ महतापि सुयत्नेन वीक्ष्यमाणः समन्ततः ॥ ८६.१९। ०८६०२०० ब्रह्मोवाच ०८६०२०१ इति श्रुत्वा वचस्तेषां पृष्टः शक्रेण वै तदा । ०८६०२०२ सविता स पिता तस्य यमः कुत्रास्त इत्यथ ॥ ८६.२०। ०८६०२१० सूर्य उवाच ०८६०२११ शक्र गोदावरीतीरे कृतान्तो वर्तते ऽधुना । ०८६०२१२ चरंस्तत्र तपस्तीव्रं न जाने किं नु कारणम् ॥ ८६.२१। ०८६०२२० ब्रह्मोवाच ०८६०२२१ इति श्रुत्वा वचो भानोः शक्रः शङ्कामुपाविशत् ॥ ८६.२२। ०८६०२३० शक्र उवाच ०८६०२३१ अहो कष्टं महाकष्टं नष्टा मे सुरनाथता । ०८६०२३२ गोदावर्यां तपः कुर्याद्यमो वै दुष्टचेष्टितः । ०८६०२३३ जिघृक्षुर्मत्पदं नूनं देवा इति मतिर्मम ॥ ८६.२३। ०८६०२४० ब्रह्मोवाच ०८६०२४१ इत्युक्त्वा सहसेन्द्रेण आहूतश्चाप्सरोगणः ॥ ८६.२४। ०८६०२५० इन्द्र उवाच ०८६०२५१ का भवतीषु कालस्य स्थितस्य तपसि द्विषः । ०८६०२५२ तपःप्रणाशने शक्ता इति मे शीघ्रमुच्यताम् ॥ ८६.२५। ०८६०२६० ब्रह्मोवाच ०८६०२६१ इति शक्रवचः श्रुत्वा नोचे कापि महामुने । ०८६०२६२ अथ शक्रः प्रकोपेण प्रत्युवाचाप्सरोगणम् ॥ ८६.२६। ०८६०२७० इन्द्र उवाच ०८६०२७१ उत्तरं नाब्रवीत्किञ्चिद्यामस्तर्हि वयं स्वयम् । ०८६०२७२ सज्जा भवन्तु विबुधाः सैन्यैरायान्तु मा चिरम् । ०८६०२७३ घातयामो वयं शत्रुं तपसा स्वर्गकामुकम् ॥ ८६.२७। ०८६०२८० ब्रह्मोवाच ०८६०२८१ इत्युक्ते सति देवानां सेना प्रादुर्बभूव ह । ०८६०२८२ इतीन्द्रहृदयं ज्ञात्वा हरिणा लोकधारिणा ॥ ८६.२८। ०८६०२९१ प्रेषितं चक्रिणा चक्रं रक्षणाय यमस्य हि । ०८६०२९२ चक्रं यत्राभवत्तत्र चक्रतीर्थमनुत्तमम् ॥ ८६.२९। ०८६०३०१ अथेन्द्रं मेनका प्राह शङ्कितेति वचस्तदा ॥ ८६.३०। ०८६०३१० मेनकोवाच ०८६०३११ कालावलोकने नालं काचिदस्ति सुरेश्वर । ०८६०३१२ मरणं च वरं देव भवतो न यमात्पुनः ॥ ८६.३१। ०८६०३२१ रूपयौवनमत्तेयं गणिकायाचनं प्रभो । ०८६०३२२ प्रेषणं तत्प्रयच्छैषा स्वामित्वं मन्यते त्वया ॥ ८६.३२। ०८६०३३० ब्रह्मोवाच ०८६०३३१ इति श्रुत्वा वचस्तस्याः शक्रः सुरवरेश्वरः । ०८६०३३२ आदिदेशाबलां क्षामां सत्कृत्य गणिकां तथा ॥ ८६.३३। ०८६०३४० शक्र उवाच ०८६०३४१ गणिके गच्छ मे कार्यं कुरु सुन्दरि मा चिरम् । ०८६०३४२ कृतकृत्यागता भूयो वल्लभा मे यथा शची ॥ ८६.३४। ०८६०३५० ब्रह्मोवाच ०८६०३५१ इत्याकर्ण्य वचः शक्रादुत्पत्य गणिका दिशः । ०८६०३५२ क्षणेन यमसान्निध्यमायाता चारुरूपिणी ॥ ८६.३५। ०८६०३६१ यमान्तिकमनुप्राप्ता द्योतयन्ती दिशो दश । ०८६०३६२ सलीलं ललितं बाला जगौ हिन्दोलकङ्कलम् ॥ ८६.३६। ०८६०३७१ ततश्चचाल कालस्य मनो लोलं चलाचलम् । ०८६०३७२ अथोन्मील्य यमो नेत्रे कामपावकपूरिते ॥ ८६.३७। ०८६०३८१ तस्यां व्यापारयामास श्रेयःशत्रौ महामुने । ०८६०३८२ ततो विलीय सा सद्यः सरित्त्वमगमत्तदा ॥ ८६.३८। ०८६०३९१ गौतम्यां तु समागम्य गणिकागणकिङ्करैः । ०८६०३९२ गीयमाना गता स्वर्गे तस्य तीर्थप्रभावतः ॥ ८६.३९। ०८६०४०१ गच्छन्तीं गणिकां दृष्ट्वा विमानस्थां दिवं प्रति । ०८६०४०२ विस्मयं परमं प्राप्तः कालस्तरललोचनः । ०८६०४०३ अथादित्येन चागत्य एवमुक्तो यमस्तदा ॥ ८६.४०। ०८६०४१० सूर्य उवाच ०८६०४११ कुरु पुत्र निजं कर्म प्रजानां त्वं परिक्षयम् । ०८६०४१२ पश्य वातं सदा वान्तं सृजन्तं वेधसं प्रजाः । ०८६०४१३ पर्यटन्तं त्रिलोकीं मां वहन्तीं वसुधां प्रजाः ॥ ८६.४१। ०८६०४२० ब्रह्मोवाच ०८६०४२१ इति श्रुत्वा यमो वाक्यं पितुर्वचनमब्रवीत् ॥ ८६.४२। ०८६०४३० यम उवाच ०८६०४३१ एतन्न गर्हितं कर्म कुर्यामहमिदं ध्रुवम् । ०८६०४३२ कर्मण्यस्मिन्महाक्रूरे समादेष्टुं न वार्हसि ॥ ८६.४३। ०८६०४४१ इति श्रुत्वा च तद्वाक्यं भानुर्वचनमब्रवीत् । ०८६०४४२ किं नाम गर्हितं कर्म तव कर्तुमलं यम ॥ ८६.४४। ०८६०४५१ किं न दृष्टा त्वया यान्ती गणिका गणकिङ्करैः । ०८६०४५२ गीयमाना दिवं सद्यो गौतमीतोयमाप्लुता ॥ ८६.४५। ०८६०४६१ त्वया चात्र तपस्तीव्रं कृतं पुत्र सुदुष्करम् । ०८६०४६२ नैवान्तं तस्य पश्यामि तस्माद्गच्छ निजं पुरम् ॥ ८६.४६। ०८६०४७१ इत्युक्त्वा भगवान्भानुस्तत्र स्नात्वा गतो दिवम् । ०८६०४७२ यमो ऽपि सङ्गमे स्नात्वा ततो निजपुरं ययौ ॥ ८६.४७। ०८६०४८१ भूतहापि ततः शङ्कां तत्याज च महामुने । ०८६०४८२ तथा दृष्ट्वा यमं यान्तं चक्रे चक्रं प्रयाणकम् ॥ ८६.४८। ०८६०४९१ भगवान्यत्र गोविन्दो वनमालाविभूषितः । ०८६०४९२ इति यः श‍ृणुयान्मर्त्यः पठेद्वापि समाहितः ॥ ८६.४९। ०८६०५०१ आपदस्तस्य नश्यन्ति दीर्घमायुरवाप्नुयात् ॥ ८६.५०। ०८७००१० ब्रह्मोवाच ०८७००११ अहल्यासङ्गमं चेह तीर्थं त्रैलोक्यपावनम् । ०८७००१२ श‍ृणु सम्यङ्मुनिश्रेष्ठ तत्र वृत्तमिदं यथा ॥ ८७.१। ०८७००२१ कौतुकेनातिमहता मया पूर्वं मुनीश्वर । ०८७००२२ सृष्टा कन्या बहुविधा रूपवत्यो गुणान्विताः ॥ ८७.२। ०८७००३१ तासामेकां श्रेष्ठतमां निर्ममे शुभलक्षणाम् । ०८७००३२ तां बालां चारुसर्वाङ्गीं दृष्ट्वा रूपगुणान्विताम् ॥ ८७.३। ०८७००४१ को वास्याः पोषणे शक्त इति मे बुद्धिराविशत् । ०८७००४२ न दैत्यानां सुराणां च न मुनीनां तथैव च ॥ ८७.४। ०८७००५१ नास्त्यस्याः पोषणे शक्तिरिति मे बुद्धिरन्वभूत् । ०८७००५२ गुणज्येष्ठाय विप्राय तपोयुक्ताय धीमते ॥ ८७.५। ०८७००६१ सर्वलक्षणयुक्ताय वेदवेदाङ्गवेदिने । ०८७००६२ गौतमाय महाप्राज्ञामददां पोषणाय ताम् ॥ ८७.६। ०८७००७१ पालयस्व मुनिश्रेष्ठ यावदाप्स्यति यौवनम् । ०८७००७२ यौवनस्थां पुनः साध्वीमानयेथा ममान्तिकम् ॥ ८७.७। ०८७००८१ एवमुक्त्वा गौतमाय प्रादां कन्यां सुमध्यमाम् । ०८७००८२ तामादाय मुनिश्रेष्ठ तपसा हतकल्मषः ॥ ८७.८। ०८७००९१ तां पोषयित्वा विधिवदलङ्कृत्य ममान्तिकम् । ०८७००९२ निर्विकारो मुनिश्रेष्ठो ह्यहल्यामानयत्तदा ॥ ८७.९। ०८७०१०१ तां दृष्ट्वा विबुधाः सर्वे शक्राग्निवरुणादयः । ०८७०१०२ मम देया सुरेशान इत्यूचुस्ते पृथक्पृथक् ॥ ८७.१०। ०८७०१११ तथैव मुनयः साध्या दानवा यक्षराक्षसाः । ०८७०११२ तान्सर्वानागतान्दृष्ट्वा कन्यार्थमथ सङ्गतान् ॥ ८७.११। ०८७०१२१ इन्द्रस्य तु विशेषेण महांश्चाभूत्तदा ग्रहः । ०८७०१२२ गौतमस्य तु माहात्म्यं गाम्भीर्यं धैर्यमेव च ॥ ८७.१२। ०८७०१३१ स्मृत्वा सुविस्मितो भूत्वा ममैवमभवत्सुधीः । ०८७०१३२ देयेयं गौतमायैव नान्ययोग्या शुभानना ॥ ८७.१३। ०८७०१४१ तस्मै एव तु तां दास्ये तथाप्येवमचिन्तयम् । ०८७०१४२ सर्वेषां च मतिर्धैर्यं मथितं बालयानया ॥ ८७.१४। ०८७०१५१ अहल्येति सुरैः प्रोक्तं मया च ऋषिभिस्तदा । ०८७०१५२ देवानृषींस्तदा वीक्ष्य मया तत्रोक्तमुच्चकैः ॥ ८७.१५। ०८७०१६१ तस्मै सा दीयते सुभ्रूर्यः पृथिव्याः प्रदक्षिणाम् । ०८७०१६२ कृत्वोपतिष्ठते पूर्वं न चान्यस्मै पुनः पुनः ॥ ८७.१६। ०८७०१७१ ततः सर्वे सुरगणाः श्रुत्वा वाक्यं मयेरितम् । ०८७०१७२ अहल्यार्थं सुरा जग्मुः पृथिव्याश्च प्रदक्षिणे ॥ ८७.१७। ०८७०१८१ गतेषु सुरसङ्घेषु गौतमो ऽपि मुनीश्वर । ०८७०१८२ प्रयत्नमकरोत्किञ्चिदहल्यार्थमिमं तथा ॥ ८७.१८। ०८७०१९१ एतस्मिन्नन्तरे ब्रह्मन्सुरभिः सर्वकामधुक् । ०८७०१९२ अर्धप्रसूता ह्यभवत्तां ददर्श स गौतमः ॥ ८७.१९। ०८७०२०१ तस्याः प्रदक्षिणं चक्रे इयमुर्वीति संस्मरन् । ०८७०२०२ लिङ्गस्य च सुरेशस्य प्रदक्षिणमथाकरोत् ॥ ८७.२०। ०८७०२११ तयोः प्रदक्षिणं कृत्वा गौतमो मुनिसत्तमः । ०८७०२१२ सर्वेषां चैव देवानामेकं चापि प्रदक्षिणम् ॥ ८७.२१। ०८७०२२१ नैवाभवद्भुवो गन्तुः सञ्जातं द्वितयं मम । ०८७०२२२ एवं निश्चित्य स मुनिर्ममान्तिकमथाभ्यगात् ॥ ८७.२२। ०८७०२३१ नमस्कृत्वाब्रवीद्वाक्यं गौतमो मां महामतिः । ०८७०२३२ कमलासन विश्वात्मन्नमस्ते ऽस्तु पुनः पुनः ॥ ८७.२३। ०८७०२४१ प्रदक्षिणीकृता ब्रह्मन्मयेयं वसुधाखिला । ०८७०२४२ यदत्र युक्तं देवेश जानीते तद्भवान्स्वयम् ॥ ८७.२४। ०८७०२५१ मया तु ध्यानयोगेन ज्ञात्वा गौतममब्रवम् । ०८७०२५२ तवैव दीयते सुभ्रूः प्रदक्षिणमिदं कृतम् ॥ ८७.२५। ०८७०२६१ धर्मं जानीहि विप्रर्षे दुर्ज्ञेयं निगमैरपि । ०८७०२६२ अर्धप्रसूता सुरभिः सप्तद्वीपवती मही ॥ ८७.२६। ०८७०२७१ कृता प्रदक्षिणा तस्याः पृथिव्याः सा कृता भवेत् । ०८७०२७२ लिङ्गं प्रदक्षिणीकृत्य तदेव फलमाप्नुयात् ॥ ८७.२७। ०८७०२८१ तस्मात्सर्वप्रयत्नेन मुने गौतम सुव्रत । ०८७०२८२ तुष्टो ऽहं तव धैर्येण ज्ञानेन तपसा तथा ॥ ८७.२८। ०८७०२९१ दत्तेयमृषिशार्दूल कन्या लोकवरा मया । ०८७०२९२ इत्युक्त्वाहं गौतमाय अहल्यामददां मुने ॥ ८७.२९। ०८७०३०१ जाते विवाहे ते देवाः कृत्वेलायाः प्रदक्षिणम् । ०८७०३०२ शनैः शनैरथागत्य ददृशुः सर्व एव ते ॥ ८७.३०। ०८७०३११ तं गौतममहल्यां च दाम्पत्यं प्रीतिवर्धनम् । ०८७०३१२ ते चागत्याथ पश्यन्तो विस्मिताश्चाभवन्सुराः ॥ ८७.३१। ०८७०३२१ अतिक्रान्ते विवाहे तु सुराः सर्वे दिवं ययुः । ०८७०३२२ समत्सरः शचीभर्ता तामीक्ष्य च दिवं ययौ ॥ ८७.३२। ०८७०३३१ ततः प्रीतमनास्तस्मै गौतमाय महात्मने । ०८७०३३२ प्रादां ब्रह्मगिरिं पुण्यं सर्वकामप्रदं शुभम् ॥ ८७.३३। ०८७०३४१ अहल्यायां मुनिश्रेष्ठो रेमे तत्र स गौतमः । ०८७०३४२ गौतमस्य कथां पुण्यां श्रुत्वा शक्रस्त्रिविष्टपे ॥ ८७.३४। ०८७०३५१ तमाश्रमं तं च मुनिं तस्य भार्यामनिन्दिताम् । ०८७०३५२ भूत्वा ब्राह्मणवेषेण द्रष्टुमागाच्छतक्रतुः ॥ ८७.३५। ०८७०३६१ स दृष्ट्वा भवनं तस्य भार्यां च विभवं तथा । ०८७०३६२ पापीयसीं मतिं कृत्वा अहल्यां समुदैक्षत ॥ ८७.३६। ०८७०३७१ नात्मानं न परं देशं कालं शापादृषेर्भयम् । ०८७०३७२ न बुबोध तदा वत्स कामाकृष्टः शतक्रतुः ॥ ८७.३७। ०८७०३८१ तद्ध्यानपरमो नित्यं सुरराज्येन गर्वितः । ०८७०३८२ सन्तप्ताङ्गः कथं कुर्यां प्रवेशो मे कथं भवेत् ॥ ८७.३८। ०८७०३९१ एवं वसन्विप्ररूपो नान्तरं त्वध्यगच्छत । ०८७०३९२ स कदाचिन्महाप्राज्ञः कृत्वा पौर्वाह्णिकीं क्रियाम् ॥ ८७.३९। ०८७०४०१ सहितो गौतमः शिष्यैर्निर्गतश्चाश्रमाद्बहिः । ०८७०४०२ आश्रमं गौतमीं विप्रान्धान्यानि विविधानि च ॥ ८७.४०। ०८७०४११ द्रष्टुं गतो मुनिवर इन्द्रस्तं समुदैक्षत । ०८७०४१२ इदमन्तरमित्युक्त्वा चक्रे कार्यं मनःप्रियम् ॥ ८७.४१। ०८७०४२१ रूपं कृत्वा गौतमस्य प्रियेप्सुः स शतक्रतुः । ०८७०४२२ तां दृष्ट्वा चारुसर्वाङ्गीमहल्यां वाक्यमब्रवीत् ॥ ८७.४२। ०८७०४३० इन्द्र उवाच ०८७०४३१ आकृष्टो ऽहं तव गुणै रूपं स्मृत्वा स्खलत्पदः । ०८७०४३२ इति ब्रुवन्हसन्हस्तमादायान्तः समाविशत् ॥ ८७.४३। ०८७०४४१ न बुबोध त्वहल्या तं जारं मेने तु गौतमम् । ०८७०४४२ रममाणा यथासौख्यं प्रागाच्छिष्यैः स गौतमः ॥ ८७.४४। ०८७०४५१ आगच्छन्तं नित्यमेव अहल्या प्रियवादिनी । ०८७०४५२ प्रतियाति प्रियं वक्ति तोषयन्ती च तं गुणैः ॥ ८७.४५। ०८७०४६१ तामदृष्ट्वा महाप्राज्ञो मेने तन्महदद्भुतम् । ०८७०४६२ द्वारस्थितं मुनिश्रेष्ठं सर्वे पश्यन्ति नारद ॥ ८७.४६। ०८७०४७१ अग्निहोत्रस्य शालाया रक्षिणो गृहकर्मिणः । ०८७०४७२ ऊचुर्मुनिवरं भीता गौतमं विस्मयान्विताः ॥ ८७.४७। ०८७०४८० रक्षिण ऊचुः ०८७०४८१ भगवन्किमिदं चित्रं बहिरन्तश्च दृश्यसे । ०८७०४८२ प्रिययान्तः प्रविष्टो ऽसि तथैव च बहिर्भवान् । ०८७०४८३ अहो तपःप्रभावो ऽयं नानारूपधरो भवान् ॥ ८७.४८। ०८७०५०० ब्रह्मोवाच ०८७०५०१ तच्छ्रुत्वा विस्मितस्त्वन्तः प्रविष्टः को नु तिष्ठति । ०८७०५०२ प्रिये अहल्ये भवति किं मां न प्रतिभाषसे । ०८७०५०३ इत्यृषेर्वचनं श्रुत्वा अहल्या जारमब्रवीत् ॥ ८७.५०। ०८७०५१० अहल्योवाच ०८७०५११ को भवान्मुनिरूपेण पापं त्वं कृतवानसि । ०८७०५१२ इति ब्रुवती शयनादुत्थिता सत्वरं भयात् ॥ ८७.५१। ०८७०५२१ स चापि पापकृच्छक्रो बिडालो ऽभून्मुनेर्भयात् । ०८७०५२२ त्रस्तां च विकृतां दृष्ट्वा स्वप्रियां दूषितां तदा ॥ ८७.५२। ०८७०५३१ उवाच स मुनिः कोपात्किमिदं साहसं कृतम् । ०८७०५३२ इति ब्रुवन्तं भर्तारं सापि नोवाच लज्जिता ॥ ८७.५३। ०८७०५४१ अन्वेषयंस्तु तं जारं बिडालं ददृशे मुनिः । ०८७०५४२ को भवानिति तं प्राह भस्मीकुर्यां मृषावदन् ॥ ८७.५४। ०८७०५५० इन्द्र उवाच ०८७०५५१ कृताञ्जलिपुटो भूत्वा चैवमाह शचीपतिः । ०८७०५५२ शचीभर्ता पुरां भेत्ता तपोधन पुरुष्टुतः ॥ ८७.५५। ०८७०५६१ ममेदं पापमापन्नं सत्यमुक्तं मयानघ । ०८७०५६२ महद्विगर्हितं कर्म कृतवानस्म्यहं मुने ॥ ८७.५६। ०८७०५७१ स्मरसायकनिर्भिन्न-हृदयाः किं न कुर्वते । ०८७०५७२ ब्रह्मन्मयि महापापे क्षमस्व करुणानिधे ॥ ८७.५७। ०८७०५८१ सन्तः कृतापराधे ऽपि न रौक्ष्यं जातु कुर्वते । ०८७०५८२ निशम्य तद्वचो विप्रो हरिमाह रुषान्वितः ॥ ८७.५८। ०८७०५९० गौतम उवाच ०८७०५९१ भगभक्त्या कृतं पापं सहस्रभगवान्भव । ०८७०५९२ तामप्याह मुनिः कोपात्त्वं च शुष्कनदी भव ॥ ८७.५९। ०८७०६०१ ततः प्रसादयामास कथयन्ती तदाकृतिम् ॥ ८७.६०। ०८७०६१० अहल्योवाच ०८७०६११ मनसाप्यन्यपुरुषं पापिष्ठाः कामयन्ति याः । ०८७०६१२ अक्षयान्यान्ति नरकांस्तासां सर्वे ऽपि पूर्वजाः ॥ ८७.६१। ०८७०६२१ भूत्वा प्रसन्नो भगवन्नवधारय मद्वचः । ०८७०६२२ तव रूपेण चागत्य मामगात्साक्षिणस्त्विमे ॥ ८७.६२। ०८७०६३१ तथेति रक्षिणः प्रोचुरहल्या सत्यवादिनी । ०८७०६३२ ध्यानेनापि मुनिर्ज्ञात्वा शान्तः प्राह पतिव्रताम् ॥ ८७.६३। ०८७०६४० गौतम उवाच ०८७०६४१ यदा तु सङ्गता भद्रे गौतम्या सरिदीशया । ०८७०६४२ नदी भूत्वा पुना रूपं प्राप्स्यसे प्रियकृन्मम ॥ ८७.६४। ०८७०६५१ इत्यृषेर्वचनं श्रुत्वा तथा चक्रे पतिव्रता । ०८७०६५२ तया तु सङ्गता देव्या अहल्या गौतमप्रिया ॥ ८७.६५। ०८७०६६१ पुनस्तद्रूपमभवद्यन्मया निर्मितं पुरा । ०८७०६६२ ततः कृताञ्जलिपुटः सुरराट्प्राह गौतमम् ॥ ८७.६६। ०८७०६७० इन्द्र उवाच ०८७०६७१ मां पाहि मुनिशार्दूल पापिष्ठं गृहमागतम् । ०८७०६७२ पादयोः पतितं दृष्ट्वा कृपया प्राह गौतमः ॥ ८७.६७। ०८७०६८० गौतम उवाच ०८७०६८१ गौतमीं गच्छ भद्रं ते स्नानं कुरु पुरन्दर । ०८७०६८२ क्षणान्निर्धूतपापस्त्वं सहस्राक्षो भविष्यसि ॥ ८७.६८। ०८७०६९१ उभयं विस्मयकरं दृष्टवानस्मि नारद । ०८७०६९२ अहल्यायाः पुनर्भावं शचीभर्ता सहस्रदृक् ॥ ८७.६९। ०८७०७०१ ततः प्रभृति तत्तीर्थमहल्यासङ्गमं शुभम् । ०८७०७०२ इन्द्रतीर्थमिति ख्यातं सर्वकामप्रदं नृणाम् ॥ ८७.७०। ०८८००१० ब्रह्मोवाच ०८८००११ तस्मादप्यपरं तीर्थं जनस्थानमिति श्रुतम् । ०८८००१२ चतुर्योजनविस्तीर्णं स्मरणान्मुक्तिदं नृणाम् ॥ ८८.१। ०८८००२१ वैवस्वतान्वये जातो राजाभूज्जनकः पुरा । ०८८००२२ सो ऽपाम्पतेस्तु तनुजामुपयेमे गुणार्णवाम् ॥ ८८.२। ०८८००३१ धर्मार्थकाममोक्षाणां जनकां जनको नृपः । ०८८००३२ अनुरूपगुणत्वाच्च तस्य भार्या गुणार्णवा ॥ ८८.३। ०८८००४१ याज्ञवल्क्यश्च विप्रेन्द्रस्तस्य राज्ञः पुरोहितः । ०८८००४२ तमपृच्छन्नृपश्रेष्ठो याज्ञवल्क्यं पुरोहितम् ॥ ८८.४। ०८८००५० जनक उवाच ०८८००५१ भुक्तिमुक्ती उभे श्रेष्ठे निर्णीते मुनिसत्तमैः । ०८८००५२ दासीदासेभतुरग-रथाद्यैर्भुक्तिरुत्तमा ॥ ८८.५। ०८८००६१ किन्त्वन्तविरसा भुक्तिर्मुक्तिरेका निरत्यया । ०८८००६२ भुक्तेर्मुक्तिः श्रेष्ठतमा भुक्त्या मुक्तिं कथं व्रजेत् ॥ ८८.६। ०८८००७१ सर्वसङ्गपरित्यागान्मुक्तिप्राप्तिः सुदुःखतः । ०८८००७२ तद्ब्रूहि द्विजशार्दूल सुखान्मुक्तिः कथं भवेत् ॥ ८८.७। ०८८००८० याज्ञवल्क्य उवाच ०८८००८१ अपाम्पतिस्तव गुरुः श्वशुरः प्रियकृत्तथा । ०८८००८२ तं गत्वा पृच्छ नृपते उपदेक्ष्यति ते हितम् ॥ ८८.८। ०८८००९१ याज्ञवल्क्यश्च जनको राजानं वरुणं तदा । ०८८००९२ गत्वा चोचतुरव्यग्रौ मुक्तिमार्गं यथाक्रमम् ॥ ८८.९। ०८८०१०० वरुण उवाच ०८८०१०१ द्विधा तु संस्थिता मुक्तिः कर्मद्वारे ऽप्यकर्मणि । ०८८०१०२ वेदे च निश्चितो मार्गः कर्म ज्यायो ह्यकर्मणः ॥ ८८.१०। ०८८०१११ सर्वं च कर्मणा बद्धं पुरुषार्थचतुष्टयम् । ०८८०११२ अकर्मणैवाप्यत इति मुक्तिमार्गो मृषोच्यते ॥ ८८.११। ०८८०१२१ कर्मणा सर्वधान्यानि सेत्स्यन्ति नृपसत्तम । ०८८०१२२ तस्मात्सर्वात्मना कर्म कर्तव्यं वैदिकं नृभिः ॥ ८८.१२। ०८८०१३१ तेन भुक्तिं च मुक्तिं च प्राप्नुवन्तीह मानवाः । ०८८०१३२ अकर्मणः कर्म पुण्यं कर्म चाप्याश्रमेषु च ॥ ८८.१३। ०८८०१४१ जात्याश्रितं च राजेन्द्र तत्रापि श‍ृणु धर्मवित् । ०८८०१४२ आश्रमाणि च चत्वारि कर्मद्वाराणि मानद ॥ ८८.१४। ०८८०१५१ चतुर्णामाश्रमाणां च गार्हस्थ्यं पुण्यदं स्मृतम् । ०८८०१५२ तस्माद्भुक्तिश्च मुक्तिश्च भवतीति मतिर्मम ॥ ८८.१५। ०८८०१६० ब्रह्मोवाच ०८८०१६१ एतच्छ्रुत्वा तु जनको याज्ञवल्क्यश्च बुद्धिमान् । ०८८०१६२ वरुणं पूजयित्वा तु पुनर्वचनमूचतुः ॥ ८८.१६। ०८८०१७१ को देशः किं च तीर्थं स्याद्भुक्तिमुक्तिप्रदायकम् । ०८८०१७२ तद्वदस्व सुरश्रेष्ठ सर्वज्ञो ऽसि नमो ऽस्तु ते ॥ ८८.१७। ०८८०१८० वरुण उवाच ०८८०१८१ पृथिव्यां भारतं वर्षं दण्डकं तत्र पुण्यदम् । ०८८०१८२ तस्मिन्क्षेत्रे कृतं कर्म भुक्तिमुक्तिप्रदं नृणाम् ॥ ८८.१८। ०८८०१९१ तीर्थानां गौतमी गङ्गा श्रेष्ठा मुक्तिप्रदा नृणाम् । ०८८०१९२ तत्र यज्ञेन दानेन भोगान्मुक्तिमवाप्स्यति ॥ ८८.१९। ०८८०२०० ब्रह्मोवाच ०८८०२०१ याज्ञवल्क्यश्च जनको वाचं श्रुत्वा ह्यपाम्पतेः । ०८८०२०२ वरुणेन ह्यनुज्ञातौ स्वपुरीं जग्मतुस्तदा ॥ ८८.२०। ०८८०२११ अश्वमेधादिकं कर्म चकार जनको नृपः । ०८८०२१२ याजयामास विप्रेन्द्रो याज्ञवल्क्यश्च तं नृपम् ॥ ८८.२१। ०८८०२२१ गङ्गातीरं समाश्रित्य यज्ञान्मुक्तिमवाप राट् । ०८८०२२२ तथा जनकराजानो बहवस्तत्र कर्मणा ॥ ८८.२२। ०८८०२३१ मुक्तिं प्रापुर्महाभागा गौतम्याश्च प्रसादतः । ०८८०२३२ ततः प्रभृति तत्तीर्थं जनस्थानेति विश्रुतम् ॥ ८८.२३। ०८८०२४१ जनकानां यज्ञसदो जनस्थानं प्रकीर्तितम् । ०८८०२४२ चतुर्योजनविस्तीर्णं स्मरणात्सर्वपापनुत् ॥ ८८.२४। ०८८०२५१ तत्र स्नानेन दानेन पितॄणां तर्पणेन तु । ०८८०२५२ तीर्थस्य स्मरणाद्वापि गमनाद्भक्तिसेवनात् ॥ ८८.२५। ०८८०२६१ सर्वान्कामानवाप्नोति मुक्तिं च समवाप्नुयात् ॥ ८८.२६। ०८९००१० ब्रह्मोवाच ०८९००११ अरुणा वरुणा चैव नद्यौ पुण्यतरे शुभे । ०८९००१२ तयोश्च सङ्गमः पुण्यो गङ्गायां मुनिसत्तम ॥ ८९.१। ०८९००२१ तदुत्पत्तिं श‍ृणुष्वेह सर्वपापविनाशिनीम् । ०८९००२२ कश्यपस्य सुतो ज्येष्ठ आदित्यो लोकविश्रुतः ॥ ८९.२। ०८९००३१ त्रैलोक्यचक्षुस्तीक्ष्णांशुः सप्ताश्वो लोकपूजितः । ०८९००३२ तस्य पत्नी उषा ख्याता त्वाष्ट्री त्रैलोक्यसुन्दरी ॥ ८९.३। ०८९००४१ भर्तुः प्रतापतीव्रत्वमसहन्ती सुमध्यमा । ०८९००४२ चिन्तयामास किं कृत्यं मम स्यादिति भामिनी ॥ ८९.४। ०८९००५१ तस्याः पुत्रौ महाराज्ञौ मनुर्वैवस्वतो यमः । ०८९००५२ यमुना च नदी पुण्या श‍ृणु विस्मयकारणम् ॥ ८९.५। ०८९००६१ साकरोदात्मनश्छायामात्मरूपेण यत्नतः । ०८९००६२ तामब्रवीत्ततश्चोषा त्वं च मत्सदृशी भव ॥ ८९.६। ०८९००७१ भर्तारं त्वमपत्यानि पालयस्व ममाज्ञया । ०८९००७२ यावदागमनं मे स्यात्पत्युस्तावत्प्रिया भव ॥ ८९.७। ०८९००८१ नाख्यातव्यं त्वया क्वापि अपत्यानां तथा प्रिये । ०८९००८२ तथेत्याह च सा छाया निर्जगाम गृहादुषा ॥ ८९.८। ०८९००९१ इत्युक्त्वा सा जगामाशु शान्तं रूपमभीप्सती । ०८९००९२ सा गत्वोषा गृहं त्वष्टुः पित्रे सर्वं न्यवेदयत् । ०८९००९३ त्वष्टापि चकितः प्राह तां सुतां सुतवत्सलः ॥ ८९.९। ०८९०१०० त्वष्टोवाच ०८९०१०१ नैतद्युक्तं भर्तृमत्या यत्स्वैरेण प्रवर्तनम् । ०८९०१०२ अपत्यानां कथं वृत्तिर्भर्तुर्वा सवितुस्तव । ०८९०१०३ बिभेमि भद्रे शिष्टो ऽहं भर्तुर्गेहं पुनर्व्रज ॥ ८९.१०। ०८९०११० ब्रह्मोवाच ०८९०१११ एवमुक्ता तु पित्रा सा नेत्युक्त्वा वै पुनः पुनः । ०८९०११२ उत्तरं च कुरोर्देशं जगाम तपसे त्वरा ॥ ८९.११। ०८९०१२१ तत्र तेपे तपस्तीव्रं वडवारूपधारिणी । ०८९०१२२ दुष्प्रेक्षं तं स्वकं कान्तं ध्यायन्ती निश्चला उषा ॥ ८९.१२। ०८९०१३१ एतस्मिन्नन्तरे तात छाया चोषास्वरूपिणी । ०८९०१३२ पत्यौ सा वर्तयामास अपत्यान्यथ जज्ञिरे ॥ ८९.१३। ०८९०१४१ सावर्णिश्च शनिश्चैव विष्टिर्या दुष्टकन्यका । ०८९०१४२ सा छाया वर्तयामास वैषम्येणैव नित्यशः ॥ ८९.१४। ०८९०१५१ स्वेष्वपत्येषु चोषाया यमस्तत्र चुकोप ह । ०८९०१५२ वैषम्येणाथ वर्तन्तीं छायां तां मातरं तदा ॥ ८९.१५। ०८९०१६१ ताडयामास पादेन दक्षिणाशापतिर्यमः । ०८९०१६२ पुत्रदौर्जन्यसङ्क्षोभाच्छाया वैवस्वतं यमम् ॥ ८९.१६। ०८९०१७१ शशाप पाप ते पादो विशीर्यतु ममाज्ञया । ०८९०१७२ विशीर्णचरणो दुःखाद्रुदन्पितरमभ्यगात् । ०८९०१७३ सवित्रे तं तु वृत्तान्तं न्यवेदयदशेषतः ॥ ८९.१७। ०८९०१८० यम उवाच ०८९०१८१ नेयं माता सुरश्रेष्ठ यया शप्तो ऽहमीदृशः । ०८९०१८२ अपत्येषु विरुद्धेषु जननी नैव कुप्यते ॥ ८९.१८। ०८९०१९१ यद्बाल्यादब्रवं किञ्चिदथवा दुष्कृतं कृतम् । ०८९०१९२ नैव कुप्यति सा माता तस्मान्नेयं ममाम्बिका ॥ ८९.१९। ०८९०२०१ यदपत्यकृतं किञ्चित्साध्वसाधु यथा तथा । ०८९०२०२ मात्यस्यां सर्वमप्येतत्तस्मान्मातेति गीयते ॥ ८९.२०। ०८९०२११ प्रधक्ष्यन्तीव मां तात नित्यं पश्यति चक्षुषा । ०८९०२१२ वक्त्यग्निकालसदृशा वाचा नेयं मदम्बिका ॥ ८९.२१। ०८९०२२० ब्रह्मोवाच ०८९०२२१ तत्पुत्रवचनं श्रुत्वा सविताचिन्तयत्ततः । ०८९०२२२ इयं छाया नास्य माता उषा माता तु सान्यतः ॥ ८९.२२। ०८९०२३१ मम शान्तिमभीप्सन्ती देशे ऽन्यस्मिंस्तपोरता । ०८९०२३२ उत्तरे च कुरौ त्वाष्ट्री वडवारूपधारिणी ॥ ८९.२३। ०८९०२४१ तत्रास्ते सा इति ज्ञात्वा जगामेशो दिवाकरः । ०८९०२४२ यत्र सा वर्तते कान्ता अश्वरूपः स्वयं तदा ॥ ८९.२४। ०८९०२५१ तां दृष्ट्वा वडवारूपां पर्यधावद्धयाकृतिः । ०८९०२५२ कामातुरं हयं दृष्ट्वा श्रुत्वा वै हेषितस्वनम् ॥ ८९.२५। ०८९०२६१ उषा पतिव्रतोपेता पतिध्यानपरायणा । ०८९०२६२ हयधर्षणसम्भीता को न्वयं चेत्यजानती ॥ ८९.२६। ०८९०२७१ अपलायत्पतौ प्राप्ते दक्षिणाभिमुखी त्वरा । ०८९०२७२ को नु मे रक्षको ऽत्र स्यादृषयो वाथवा सुराः ॥ ८९.२७। ०८९०२८१ धावन्तीं तां प्रियामश्वामश्वरूपधरः स्वयम् । ०८९०२८२ पर्यधावद्यतो याति उषा भानुस्ततस्ततः ॥ ८९.२८। ०८९०२९१ स्मरग्रहवशे जातः को दुश्चेष्टं न चेष्टते । ०८९०२९२ भागीरथीं नदीश्चान्या वनान्युपवनानि च ॥ ८९.२९। ०८९०३०१ नर्मदां चाथ विन्ध्यं च दक्षिणाभिमुखावुभौ । ०८९०३०२ अतिक्रम्य भयोद्विग्ना त्वाष्ट्र्यभ्यगाच्च गौतमीम् ॥ ८९.३०। ०८९०३११ त्रातारः सन्ति मुनयो जनस्थान इति श्रुतम् । ०८९०३१२ ऋषीणामाश्रमं साश्वा प्रविष्टा गौतमीं तथा ॥ ८९.३१। ०८९०३२१ अनुप्राप्तस्तथा चाश्वो भानुस्तद्रूपवांस्ततः । ०८९०३२२ अश्वं निवारयामासुर्जनस्था मुनिदारकाः । ०८९०३२३ ततः कोपादृषींस्तांश्च शशापोषापतिः प्रभुः ॥ ८९.३२। ०८९०३३० भानुरुवाच ०८९०३३१ निवारयथ मां यस्माद्वटा यूयं भविष्यथ ॥ ८९.३३। ०८९०३४० ब्रह्मोवाच ०८९०३४१ ज्ञानदृष्ट्या तु मुनयो मेनिरे ऽश्वमुषापतिम् । ०८९०३४२ स्तुवन्तो देवदेवेशं भानुं तं मुनयो मुदा ॥ ८९.३४। ०८९०३५१ स्तूयमानो मुनिगणैरश्वां भानुरथागमत् । ०८९०३५२ वडवाया मुखे लग्नं मुखं चाश्वस्वरूपिणम् ॥ ८९.३५। ०८९०३६१ ज्ञात्वा त्वाष्ट्री च भर्तारं मुखाद्वीर्यं प्रसुस्रुवे । ०८९०३६२ तयोर्वीर्येण गङ्गायामश्विनौ समजायताम् ॥ ८९.३६। ०८९०३७१ तत्रागच्छन्सुरगणाः सिद्धाश्च मुनयस्तथा । ०८९०३७२ नद्यो गावस्तथौषध्यो देवा ज्योतिर्गणास्तथा ॥ ८९.३७। ०८९०३८१ सप्ताश्वश्च रथः पुण्यो ह्यरुणो भानुसारथिः । ०८९०३८२ यमो मनुश्च वरुणः शनिर्वैवस्वतस्तथा ॥ ८९.३८। ०८९०३९१ यमुना च नदी पुण्या तापी चैव महानदी । ०८९०३९२ तत्तद्रूपं समास्थाय नद्यस्ता विस्मयान्मुने ॥ ८९.३९। ०८९०४०१ द्रष्टुं ते विस्मयाविष्टा आजग्मुः श्वशुरस्तथा । ०८९०४०२ अभिप्रायं विदित्वा तु श्वशुरं भानुरब्रवीत् ॥ ८९.४०। ०८९०४१० भानुरुवाच ०८९०४११ उषायाः प्रीतये त्वष्टः कुर्वत्यास्तप उत्तमम् । ०८९०४१२ यन्त्रारूढं च मां कृत्वा छिन्धि तेजांस्यनेकशः । ०८९०४१३ यावत्सौख्यं भवेदस्यास्तावच्छिन्धि प्रजापते ॥ ८९.४१। ०८९०४२० ब्रह्मोवाच ०८९०४२१ तथेत्युक्त्वा ततस्त्वष्टा सोमनाथस्य सन्निधौ । ०८९०४२२ तेजसां छेदनं चक्रे प्रभासं तु ततो विदुः ॥ ८९.४२। ०८९०४३१ भर्त्रा च सङ्गता यत्र गौतम्यामश्वरूपिणी । ०८९०४३२ अश्विनोर्यत्र चोत्पत्तिरश्वतीर्थं तदुच्यते ॥ ८९.४३। ०८९०४४१ भानुतीर्थं तदाख्यातं तथा पञ्चवटाश्रमः । ०८९०४४२ तापी च यमुना चैव पितरं द्रष्टुमागते ॥ ८९.४४। ०८९०४५१ अरुणावरुणानद्योर्गङ्गायां सङ्गमः शुभः । ०८९०४५२ देवानां तत्र तीर्थानामागतानां पृथक्पृथक् ॥ ८९.४५। ०८९०४६१ नव त्रीणि सहस्राणि तीर्थानि गुणवन्ति च । ०८९०४६२ तत्र स्नानं च दानं च सर्वमक्षयपुण्यदम् ॥ ८९.४६। ०८९०४७१ स्मरणात्पठनाद्वापि श्रवणादपि नारद । ०८९०४७२ सर्वपापविनिर्मुक्तो धर्मवान्स सुखी भवेत् ॥ ८९.४७। ०९०००१० ब्रह्मोवाच ०९०००११ गारुडं नाम यत्तीर्थं सर्वविघ्नप्रशान्तिदम् । ०९०००१२ तस्य प्रभावं वक्ष्यामि श‍ृणु नारद यत्नतः ॥ ९०.१। ०९०००२१ मणिनाग इति त्वासीच्छेषपुत्रो महाबलः । ०९०००२२ गरुडस्य भयाद्भक्त्या तोषयामास शङ्करम् ॥ ९०.२। ०९०००३१ ततः प्रसन्नो भगवान्परमेष्ठी महेश्वरः । ०९०००३२ तमुवाच महानागं वरं वरय पन्नग ॥ ९०.३। ०९०००४१ नागः प्राह प्रभो मह्यं देहि मे गरुडाभयम् । ०९०००४२ तथेत्याह च तं शम्भुर्गरुडादभयं भवेत् ॥ ९०.४। ०९०००५१ निर्गतो निर्भयो नागो गरुडादरुणानुजात् । ०९०००५२ क्षीरोदशायी यत्रास्ते क्षीरार्णवसमीपतः ॥ ९०.५। ०९०००६१ इतश्चेतश्च चरति नागो ऽसौ सुखशीतले । ०९०००६२ गरुडो ऽपि च यत्रास्ते तं देशमपि यात्यसौ ॥ ९०.६। ०९०००७१ गरुडः पन्नगं दृष्ट्वा चरन्तं निर्भयेन तु । ०९०००७२ तं गृहीत्वा महानागं प्राक्षिपत्स्वस्य वेश्मनि ॥ ९०.७। ०९०००८१ तं बद्ध्वा गारुडैः पाशैर्गरुडो नागसत्तमम् । ०९०००८२ एतस्मिन्नन्तरे नन्दी प्रोवाचेशं जगत्प्रभुम् ॥ ९०.८। ०९०००९० नन्दिकेश्वर उवाच ०९०००९१ नूनं नागो न चायाति भक्षितो बद्ध एव वा । ०९०००९२ गरुडेन सुरेशान जीवन्नागो न संव्रजेत् ॥ ९०.९। ०९००१०० ब्रह्मोवाच ०९००१०१ नन्दिनो वचनं श्रुत्वा ज्ञात्वा शम्भुरथाब्रवीत् ॥ ९०.१०। ०९००११० शिव उवाच ०९००१११ गरुडस्य गृहे नागो बद्धस्तिष्ठति सत्वरम् । ०९००११२ गत्वा तं जगतामीशं विष्णुं स्तुहि जनार्दनम् ॥ ९०.११। ०९००१२१ बद्धं नागं काश्यपेन मद्वाक्यादानय स्वयम् । ०९००१२२ तत्प्रभोर्वचनं श्रुत्वा नन्दी गत्वा श्रियः पतिम् ॥ ९०.१२। ०९००१३१ व्यज्ञापयत्स्वयं वाक्यं विष्णुं लोकपरायणम् । ०९००१३२ नारायणः प्रीतमना गरुडं वाक्यमब्रवीत् ॥ ९०.१३। ०९००१४० विष्णुरुवाच ०९००१४१ विनतात्मज मे वाक्यान्नन्दिने देहि पन्नगम् । ०९००१४२ कम्पमानस्तदाकर्ण्य नेत्युवाच विहङ्गमः । ०९००१४३ विष्णुमप्यब्रवीत्कोपात्सुपर्णो नन्दिनो ऽन्तिके ॥ ९०.१४। ०९००१५० गरुड उवाच ०९००१५१ यद्यत्प्रियतमं किञ्चिद्भृत्येभ्यः प्रभविष्णवः । ०९००१५२ दास्यन्त्यन्ये भवान्नैव मयानीतं हरिष्यति ॥ ९०.१५। ०९००१६१ पश्य देवं त्रिनयनं नागं मोक्ष्यति नन्दिना । ०९००१६२ मयोपपादितं नागं त्वं तु दास्यसि नन्दिने ॥ ९०.१६। ०९००१७१ त्वां वहामि सदा स्वामिन्मम देयं सदा त्वया । ०९००१७२ मयोपपादितं नागं वक्तुं देहीति नोचितम् ॥ ९०.१७। ०९००१८१ सतां प्रभूणां नेयं स्याद्वृत्तिः सद्वृत्तिकारिणाम् । ०९००१८२ सन्तो दास्यन्ति भृत्येभ्यो मदुपात्तहरो भवान् ॥ ९०.१८। ०९००१९१ दैत्याञ्जयसि सङ्ग्रामे मद्बलेनैव केशव । ०९००१९२ अहं महाबलीत्येवं मुधैव श्लाघते भवान् ॥ ९०.१९। ०९००२०० ब्रह्मोवाच ०९००२०१ गरुडस्येति तद्वाक्यं श्रुत्वा चक्रगदाधरः । ०९००२०२ विहस्य नन्दिनः पार्श्वे पश्यद्भिर्लोकपालकैः ॥ ९०.२०। ०९००२११ इदमाह महाबुद्धिर्मां समुह्य कृशो भवान् । ०९००२१२ त्वद्बलादसुरान्सर्वाञ्जेष्ये ऽहं खगसत्तम ॥ ९०.२१। ०९००२२१ इत्युक्त्वा श्रीपतिर्ब्रह्मञ्शान्तकोपो ऽब्रवीदिदम् । ०९००२२२ वहाङ्गुलिं करस्याशु कनिष्ठां नन्दिनो ऽन्तिके ॥ ९०.२२। ०९००२३१ गरुडस्य ततो मूर्ध्नि न्यस्येदं पुनरब्रवीत् । ०९००२३२ सत्यं मां वहसे नित्यं पश्य धर्मं विहङ्गम ॥ ९०.२३। ०९००२४१ न्यस्तायां च ततो ऽङ्गुल्यां शिरः कुक्षौ समाविशत् । ०९००२४२ कुक्षिश्च चरणस्यान्तः प्राविशच्चूर्णितो ऽभवत् । ०९००२४३ ततः कृताञ्जलिर्दीनो व्यथितो लज्जयान्वितः ॥ ९०.२४। ०९००२५० गरुड उवाच ०९००२५१ त्राहि त्राहि जगन्नाथ भृत्यं मामपराधिनम् । ०९००२५२ त्वं प्रभुः सर्वलोकानां धर्ता धार्यस्त्वमेव च ॥ ९०.२५। ०९००२६१ अपराधसहस्राणि क्षमन्ते प्रभविष्णवः । ०९००२६२ कृतापराधे ऽपि जने महती यस्य वै कृपा ॥ ९०.२६। ०९००२७१ वदन्ति मुनयः सर्वे त्वामेव करुणाकरम् । ०९००२७२ रक्षस्वार्तं जगन्मातर्मामम्बुजनिवासिनि । ०९००२७३ कमले बालकं दीनमार्तं तनयवत्सले ॥ ९०.२७। ०९००२८० ब्रह्मोवाच ०९००२८१ ततः कृपान्विता देवी श्रीरप्याह जनार्दनम् ॥ ९०.२८। ०९००२९० कमलोवाच ०९००२९१ रक्ष नाथ स्वकं भृत्यं गरुडं विपदं गतम् । ०९००२९२ जनार्दन उवाचेदं नन्दिनं शम्भुवाहनम् ॥ ९०.२९। ०९००३०० विष्णुरुवाच ०९००३०१ नय नागं सगरुडं शम्भोरन्तिकमेव च । ०९००३०२ तत्प्रसादाच्च गरुडो महेश्वरनिरीक्षितः । ०९००३०३ आत्मीयं च पुना रूपं गरुडः समवाप्स्यति ॥ ९०.३०। ०९००३१० ब्रह्मोवाच ०९००३११ तथेत्युक्त्वा च वृषभो नागेन गरुडेन च । ०९००३१२ शनैः स शङ्करं गत्वा सर्वं तस्मै न्यवेदयत् । ०९००३१३ शङ्करो ऽपि गरुत्मन्तं प्रोवाच शशिशेखरः ॥ ९०.३१। ०९००३२० शिव उवाच ०९००३२१ याहि गङ्गां महाबाहो गौतमीं लोकपावनीम् । ०९००३२२ सर्वकामप्रदां शान्तां तामाप्लुत्य पुनर्वपुः ॥ ९०.३२। ०९००३३१ प्राप्स्यसे सर्वकामांश्च शतधाथ सहस्रधा । ०९००३३२ सर्वपापोपतप्ता ये दुर्दैवोन्मूलितोद्यमाः । ०९००३३३ प्राणिनो ऽभीष्टदा तेषां शरणं खग गौतमी ॥ ९०.३३। ०९००३४० ब्रह्मोवाच ०९००३४१ तद्वाक्यं प्रणतो भूत्वा श्रुत्वा तु गरुडो ऽभ्यगात् । ०९००३४२ गङ्गामाप्लुत्य गरुडः शिवं विष्णुं ननाम सः ॥ ९०.३४। ०९००३५१ ततः स्वर्णमयः पक्षी वज्रदेहो महाबलः । ०९००३५२ वेगी भवन्मुनिश्रेष्ठ पुनर्विष्णुमियात्सुधीः ॥ ९०.३५। ०९००३६१ ततः प्रभृति तत्तीर्थं गारुडं सर्वकामदम् । ०९००३६२ तत्र स्नानादि यत्किञ्चित्करोति प्रयतो नरः । ०९००३६३ सर्वं तदक्षयं वत्स शिवविष्णुप्रियावहम् ॥ ९०.३६। ०९१००१० ब्रह्मोवाच ०९१००११ ततो गोवर्धनं तीर्थं सर्वपापप्रणाशनम् । ०९१००१२ पितॄणां पुण्यजननं स्मरणादपि पापनुत् ॥ ९१.१। ०९१००२१ तस्य प्रभाव एष स्यान्मया दृष्टस्तु नारद । ०९१००२२ ब्राह्मणः कर्षकः कश्चिज्जाबालिरिति विश्रुतः ॥ ९१.२। ०९१००३१ न विमुञ्चत्यनड्वाहौ मध्यं याते ऽपि भास्करे । ०९१००३२ प्रतोदेन प्रतुदति पृष्ठतो ऽपि च पार्श्वयोः ॥ ९१.३। ०९१००४१ तौ गावावश्रुपूर्णाक्षौ दृष्ट्वा गौः कामदोहिनी । ०९१००४२ सुरभिर्जगतां माता नन्दिने सर्वमब्रवीत् ॥ ९१.४। ०९१००५१ स चापि व्यथितो भूत्वा शम्भवे तन्न्यवेदयत् । ०९१००५२ शम्भुश्च वृषभं प्राह सर्वं सिध्यतु ते वचः ॥ ९१.५। ०९१००६१ शिवाज्ञासहितो नन्दी गोजातं सर्वमाहरत् । ०९१००६२ नष्टेषु गोषु सर्वेषु स्वर्गे मर्त्ये ततस्त्वरा ॥ ९१.६। ०९१००७१ मामवोचन्सुरगणा विना गोभिर्न जीव्यते । ०९१००७२ तानवोचं सुरान्सर्वाञ्शङ्करं यात याचत ॥ ९१.७। ०९१००८१ तथैवेशं तु ते सर्वे स्तुत्वा कार्यं न्यवेदयन् । ०९१००८२ ईशो ऽपि विबुधानाह जानाति वृषभो मम ॥ ९१.८। ०९१००९१ ते वृषं प्रोचुरमरा देहि गा उपकारिणः । ०९१००९२ वृषो ऽपि विबुधानाह गोसवः क्रियतां क्रतुः ॥ ९१.९। ०९१०१०१ ततः प्राप्स्यथ गाः सर्वा या दिव्या याश्च मानुषाः । ०९१०१०२ ततः प्रवर्तते यज्ञो गोसवो देवनिर्मितः ॥ ९१.१०। ०९१०१११ गौतम्याश्च शुभे पार्श्वे गावो ववृधिरे ततः । ०९१०११२ गोवर्धनं तु तत्तीर्थं देवानां प्रीतिवर्धनम् ॥ ९१.११। ०९१०१२१ तत्र स्नानं मुनिश्रेष्ठ गोसहस्रफलप्रदम् । ०९१०१२२ किञ्चिद्दानादिना यत्स्यात्फलं तत्तु न विद्महे ॥ ९१.१२। ०९२००१० ब्रह्मोवाच ०९२००११ पापप्रणाशनं नाम तीर्थं पापभयापहम् । ०९२००१२ नामधेयं प्रवक्ष्यामि श‍ृणु नारद यत्नतः ॥ ९२.१। ०९२००२१ धृतव्रत इति ख्यातो ब्राह्मणो लोकविश्रुतः । ०९२००२२ तस्य भार्या मही नाम तरुणी लोकसुन्दरी ॥ ९२.२। ०९२००३१ तस्य पुत्रः सूर्यनिभः सनाज्जात इति श्रुतः । ०९२००३२ धृतव्रतं तथाकर्षन्मृत्युः कालेरितो मुने ॥ ९२.३। ०९२००४१ ततः सा बालविधवा बालपुत्रा सुरूपिणी । ०९२००४२ त्रातारं नैव पश्यन्ती गालवाश्रममभ्यगात् ॥ ९२.४। ०९२००५१ तस्मै पुत्रं निवेद्याथ स्वैरिणी पापमोहिता । ०९२००५२ सा बभ्राम बहून्देशान्पुंस्कामा कामचारिणी ॥ ९२.५। ०९२००६१ तत्पुत्रो गालवगृहे वेदवेदाङ्गपारगः । ०९२००६२ जातो ऽपि मातृदोषेण वेश्येरितमतिस्त्वभूत् ॥ ९२.६। ०९२००७१ जनस्थानमिति ख्यातं नानाजातिसमावृतम् । ०९२००७२ तत्रासौ पण्यवेषेण अध्यास्ते च मही तथा ॥ ९२.७। ०९२००८१ तत्सुतो ऽपि बहून्देशान्परिबभ्राम कामुकः । ०९२००८२ सो ऽपि कालवशात्तत्र जनस्थाने ऽवसत्तदा ॥ ९२.८। ०९२००९१ स्त्रियमाकाङ्क्षते वेश्यां धृतव्रतसुतो द्विजः । ०९२००९२ मही चापि धनं दातॄन्पुरुषान्समपेक्षते ॥ ९२.९। ०९२०१०१ मेने न पुत्रमात्मीयं स चापि न तु मातरम् । ०९२०१०२ तयोः समागमश्चासीद्विधिना मातृपुत्रयोः ॥ ९२.१०। ०९२०१११ एवं बहुतिथे काले पुत्रे मातरि गच्छति । ०९२०११२ तयोः परस्परं ज्ञानं नैवासीन्मातृपुत्रयोः ॥ ९२.११। ०९२०१२१ एवं प्रवर्तमानस्य पितृधर्मेण सन्मतिः । ०९२०१२२ आसीत्तस्याप्यसद्वृत्तेः श‍ृणु नारद चित्रवत् ॥ ९२.१२। ०९२०१३१ स्वैरस्थित्या वर्तमानो नेदं स परिहातवान् । ०९२०१३२ ब्राह्मीं सन्ध्यामनुष्ठाय तदूर्ध्वं तु धनार्जनम् ॥ ९२.१३। ०९२०१४१ विद्याबलेन वित्तानि बहून्यार्ज्य ददात्यसौ । ०९२०१४२ तथा स प्रातरुत्थाय गङ्गां गत्वा यथाविधि ॥ ९२.१४। ०९२०१५१ शौचादि स्नानसन्ध्यादि सर्वं कार्यं यथाक्रमम् । ०९२०१५२ कृत्वा तु ब्राह्मणान्नत्वा ततो ऽभ्येति स्वकर्मसु ॥ ९२.१५। ०९२०१६१ प्रातःकाले गौतमीं तु यदा याति विरूपवान् । ०९२०१६२ कुष्ठसर्वाङ्गशिथिलः पूयशोणितनिःस्रवः ॥ ९२.१६। ०९२०१७१ स्नात्वा तु गौतमीं गङ्गां यदा याति सुरूपधृक् । ०९२०१७२ शान्तः सूर्याग्निसदृशो मूर्तिमानिव भास्करः ॥ ९२.१७। ०९२०१८१ एतद्रूपद्वयं स्वस्य नैव पश्यति स द्विजः । ०९२०१८२ गालवो यत्र भगवांस्तपोज्ञानपरायणः ॥ ९२.१८। ०९२०१९१ आश्रित्य गौतमीं देवीं आस्ते च मुनिभिर्वृतः । ०९२०१९२ ब्राह्मणो ऽपि च तत्रैव नित्यं तीर्थं समेत्य च ॥ ९२.१९। ०९२०२०१ गालवं च नमस्याथ ततो याति स्वमन्दिरम् । ०९२०२०२ गङ्गायाः सेवनात्पूर्वं सनाज्जातस्य यद्वपुः ॥ ९२.२०। ०९२०२११ स्नानसन्ध्योत्तरे काले पुनर्यदपि तद्द्विजे । ०९२०२१२ उभयं तस्य तद्रूपं गालवो नित्यमेव च ॥ ९२.२१। ०९२०२२१ दृष्ट्वा सविस्मयो मेने किञ्चिदस्त्यत्र कारणम् । ०९२०२२२ एवं सविस्मयो भूत्वा गालवः प्राह तं द्विजम् ॥ ९२.२२। ०९२०२३१ गच्छन्तं तु नमस्याथ सनाज्जातं गुरुर्गृहम् । ०९२०२३२ आहूय यत्नतो धीमान्कृपया विस्मयेन च ॥ ९२.२३। ०९२०२४० गालव उवाच ०९२०२४१ को भवान्क्व च गन्तासि किं करोषि क्व भोक्ष्यसि । ०९२०२४२ किन्नामा त्वं क्व शय्या ते का ते भार्या वदस्व मे ॥ ९२.२४। ०९२०२५० ब्रह्मोवाच ०९२०२५१ गालवस्य वचः श्रुत्वा ब्राह्मणो ऽप्याह तं मुनिम् ॥ ९२.२५। ०९२०२६० ब्राह्मण उवाच ०९२०२६१ श्वः कथ्यते मया सर्वं ज्ञात्वा कार्यविनिर्णयम् ॥ ९२.२६। ०९२०२७० ब्रह्मोवाच ०९२०२७१ एवमुक्त्वा गालवं तं सनाज्जातो गृहं ययौ । ०९२०२७२ भुक्त्वा रात्रौ तया सम्यक्षय्यामासाद्य बन्धकीम् । ०९२०२७३ उवाच चकितः स्मृत्वा गालवस्य तु यद्वचः ॥ ९२.२७। ०९२०२८० ब्राह्मण उवाच ०९२०२८१ त्वं तु सर्वगुणोपेता बन्धक्यपि पतिव्रता । ०९२०२८२ आवयोः सदृशी प्रीतिर्यावज्जीवं प्रवर्तताम् ॥ ९२.२८। ०९२०२९१ तथापि किञ्चित्पृच्छामि किन्नाम्नी त्वं क्व वा कुलम् । ०९२०२९२ किं नु स्थानं क्व वा बन्धुर्मम सर्वं निवेद्यताम् ॥ ९२.२९। ०९२०३०० बन्धक्युवाच ०९२०३०१ धृतव्रत इति ख्यातो ब्राह्मणो दीक्षितः शुचिः । ०९२०३०२ तस्य भार्या मही चाहं मत्पुत्रो गालवाश्रमे ॥ ९२.३०। ०९२०३११ उत्सृष्टो मतिमान्बालः सनाज्जात इति श्रुतः । ०९२०३१२ अहं तु पूर्वदोषेण त्यक्त्वा धर्मं कुलागतम् । ०९२०३१३ स्वैरिणी त्विह वर्ते ऽहं विद्धि मां ब्राह्मणीं द्विज ॥ ९२.३१। ०९२०३२० ब्रह्मोवाच ०९२०३२१ तस्यास्तद्वचनं श्रुत्वा मर्मविद्ध इवाभवत् । ०९२०३२२ पपात सहसा भूमौ वेश्या तं वाक्यमब्रवीत् ॥ ९२.३२। ०९२०३३० वेश्योवाच ०९२०३३१ किं तु जातं द्विजश्रेष्ठ क्व च प्रीतिर्गता तव । ०९२०३३२ किं तु वाक्यं मया चोक्तं तव चित्तविरोधकृत् ॥ ९२.३३। ०९२०३४१ आत्मानमात्मनाश्वास्य ब्राह्मणो वाक्यमब्रवीत् ॥ ९२.३४। ०९२०३५० ब्राह्मण उवाच ०९२०३५१ धृतव्रतः पिता विप्रस्तत्पुत्रो ऽहं सनाद्यतः । ०९२०३५२ माता मही मम इयं मम दैवादुपागता ॥ ९२.३५। ०९२०३६० ब्रह्मोवाच ०९२०३६१ एतच्छ्रुत्वा तस्य वाक्यं साप्यभूदतिदुःखिता । ०९२०३६२ तयोस्तु शोचतोः पश्चात्प्रभाते विमले रवौ । ०९२०३६३ गालवं मुनिशार्दूलं गत्वा विप्रो न्यवेदयत् ॥ ९२.३६। ०९२०३७० ब्राह्मण उवाच ०९२०३७१ धृतव्रतसुतो ब्रह्मंस्त्वया पूर्वं तु पालितः । ०९२०३७२ उपनीतस्त्वया चैव मही माता मम प्रभो ॥ ९२.३७। ०९२०३८१ किं करोमि च किं कृत्वा निष्कृतिर्मम वै भवेत् ॥ ९२.३८। ०९२०३९० ब्रह्मोवाच ०९२०३९१ तद्विप्रवचनं श्रुत्वा गालवः प्राह मा शुचः । ०९२०३९२ तवेदं द्विविधं रूपं नित्यं पश्याम्यपूर्ववत् ॥ ९२.३९। ०९२०४०१ ततः पृष्टो ऽसि वृत्तान्तं श्रुतं ज्ञातं मया यथा । ०९२०४०२ यत्कृत्यं तव तत्सर्वं गङ्गायां प्रत्यगात्क्षयम् ॥ ९२.४०। ०९२०४११ अस्य तीर्थस्य माहात्म्यादस्या देव्याः प्रसादतः । ०९२०४१२ पूतो ऽसि प्रत्यहं वत्स नात्र कार्या विचारणा ॥ ९२.४१। ०९२०४२१ प्रभाते तव रूपाणि सपापानि त्वहर्निशम् । ०९२०४२२ पश्ये ऽहं पुनरप्येव रूपं तव गुणोत्तमम् ॥ ९२.४२। ०९२०४३१ आगच्छन्तं त्वागोयुक्तं गच्छन्तं त्वामनागसम् । ०९२०४३२ पश्यामि नित्यं तस्मात्त्वं पूतो देव्या कृतो ऽधुना ॥ ९२.४३। ०९२०४४१ तस्मान्न कार्यं ते किञ्चिदवशिष्टं भविष्यति । ०९२०४४२ इयं च माता ते विप्र ज्ञाता या चैव बन्धकी ॥ ९२.४४। ०९२०४५१ पश्चात्तापं गतात्यन्तं निवृत्ता त्वथ पातकात् । ०९२०४५२ भूतानां विषये प्रीतिर्वत्स स्वाभाविकी यतः ॥ ९२.४५। ०९२०४६१ सत्सङ्गतो महापुण्यान्निवृत्तिर्दैवतो भवेत् । ०९२०४६२ अत्यर्थमनुतप्तेयं प्रागाचरितपुण्यतः ॥ ९२.४६। ०९२०४७१ स्नानं कृत्वा चात्र तीर्थे ततः पूता भविष्यति । ०९२०४७२ तथा तौ चक्रतुरुभौ मातापुत्रौ च नारद ॥ ९२.४७। ०९२०४८१ स्नानाद्बभूवतुरुभौ गतपापावसंशयम् । ०९२०४८२ ततः प्रभृति तत्तीर्थं धौतपापं प्रचक्षते ॥ ९२.४८। ०९२०४९१ पापप्रणाशनं नाम गालवं चेति विश्रुतम् । ०९२०४९२ महापातकमल्पं वा तथा यच्चोपपातकम् । ०९२०४९३ तत्सर्वं नाशयेदेतद्धौतपापं सुपुण्यदम् ॥ ९२.४९। ०९३००१० ब्रह्मोवाच ०९३००११ यत्र दाशरथी रामः सीतया सहितो द्विज । ०९३००१२ पितॄन्सन्तर्पयामास पितृतीर्थं ततो विदुः ॥ ९३.१। ०९३००२१ तत्र स्नानं च दानं च पितॄणां तर्पणं तथा । ०९३००२२ सर्वमक्षयतामेति नात्र कार्या विचारणा ॥ ९३.२। ०९३००३१ यत्र दाशरथी रामो विश्वामित्रं महामुनिम् । ०९३००३२ पूजयामास राजेन्द्रो मुनिभिस्तत्त्वदर्शिभिः ॥ ९३.३। ०९३००४१ विश्वामित्रं तु तत्तीर्थमृषिजुष्टं सुपुण्यदम् । ०९३००४२ तत्स्वरूपं च वक्ष्यामि पठितं वेदवादिभिः ॥ ९३.४। ०९३००५१ अनावृष्टिरभूत्पूर्वं प्रजानामतिभीषणा । ०९३००५२ विश्वामित्रो महाप्राज्ञः सशिष्यो गौतमीमगात् ॥ ९३.५। ०९३००६१ शिष्यान्पुत्रांश्च जायां च कृशान्दृष्ट्वा क्षुधातुरान् । ०९३००६२ व्यथितः कौशिकः श्रीमाञ्शिष्यानिदमुवाच ह ॥ ९३.६। ०९३००७० विश्वामित्र उवाच ०९३००७१ यथा कथञ्चिद्यत्किञ्चिद्यत्र क्वापि यथा तथा । ०९३००७२ आनीयतां किन्तु भक्ष्यं भोज्यं वा मा विलम्ब्यताम् । ०९३००७३ इदानीमेव गन्तव्यमानेतव्यं क्षणेन तु ॥ ९३.७। ०९३००८० ब्रह्मोवाच ०९३००८१ ऋषेस्तद्वचनाच्छिष्याः क्षुधितास्त्वरया ययुः । ०९३००८२ अटमाना इतश्चेतो मृतं ददृशिरे शुनम् ॥ ९३.८। ०९३००९१ तमादाय त्वरायुक्ता आचार्याय न्यवेदयन् । ०९३००९२ सो ऽपि तं भद्रमित्युक्त्वा प्रतिजग्राह पाणिना ॥ ९३.९। ०९३०१०१ विशसध्वं श्वमांसं च क्षालयध्वं च वारिणा । ०९३०१०२ पचध्वं मन्त्रवच्चापि हुत्वाग्नौ तु यथाविधि ॥ ९३.१०। ०९३०१११ देवानृषीन्पितॄनन्यांस्तर्पयित्वातिथीन्गुरून् । ०९३०११२ सर्वे भोक्ष्यामहे शेषमित्युवाच स कौशिकः ॥ ९३.११। ०९३०१२१ विश्वामित्रवचः श्रुत्वा शिष्याश्चक्रुस्तथैव तत् । ०९३०१२२ पच्यमाने श्वमांसे तु देवदूतो ऽग्निरभ्यगात् । ०९३०१२३ देवानां सदने सर्वं देवेभ्यस्तन्न्यवेदयत् ॥ ९३.१२। ०९३०१३० अग्निरुवाच ०९३०१३१ देवैः श्वमांसं भोक्तव्यमापन्नमृषिकल्पितम् ॥ ९३.१३। ०९३०१४० ब्रह्मोवाच ०९३०१४१ अग्नेस्तद्वचनादिन्द्रः श्येनो भूत्वा विहायसि । ०९३०१४२ स्थालीमथाहरत्पूर्णां मांसेन पिहितां तदा ॥ ९३.१४। ०९३०१५१ तत्कर्म दृष्ट्वा शिष्यास्ते ऋषेः श्येनं न्यवेदयन् । ०९३०१५२ हृता स्थाली मुनिश्रेष्ठ श्येनेनाकृतबुद्धिना ॥ ९३.१५। ०९३०१६१ ततश्चुकोप भगवाञ्शप्तुकामस्तदा हरिम् । ०९३०१६२ ततो ज्ञात्वा सुरपतिः स्थालीं चक्रे मधुप्लुताम् ॥ ९३.१६। ०९३०१७१ पुनर्निवेशयामास उल्कास्वेव खगो हरिः । ०९३०१७२ मधुना तु समायुक्तां विश्वामित्रश्चुकोप ह । ०९३०१७३ स्थालीं वीक्ष्य ततः कोपादिदमाह स कौशिकः ॥ ९३.१७। ०९३०१८० विश्वामित्र उवाच ०९३०१८१ श्वमांसमेव नो देहि त्वं हरामृतमुत्तमम् । ०९३०१८२ नो चेत्त्वां भस्मसात्कुर्यामिन्द्रो भीतस्तदाब्रवीत् ॥ ९३.१८। ०९३०१९० इन्द्र उवाच ०९३०१९१ मधु हुत्वा यथान्यायं पिब पुत्रैः समन्वितः । ०९३०१९२ किमनेन श्वमांसेन अमेध्येन महामुने ॥ ९३.१९। ०९३०२०० ब्रह्मोवाच ०९३०२०१ विश्वामित्रो ऽपि नेत्याह भुक्तेनैकेन किं फलम् । ०९३०२०२ प्रजाः सर्वाश्च सीदन्ति किं तेन मधुना हरे ॥ ९३.२०। ०९३०२११ सर्वेषाममृतं चेत्स्याद्भोक्ष्ये ऽहममृतं शुचि । ०९३०२१२ अथवा देवपितरो भोक्ष्यन्तीदं श्वमांसकम् ॥ ९३.२१। ०९३०२२१ पश्चादहं तच्च मांसं भोक्ष्ये नानृतमस्ति मे । ०९३०२२२ ततो भीतः सहस्राक्षो मेघानाहूय तत्क्षणात् ॥ ९३.२२। ०९३०२३१ ववर्ष चामृतं वारि ह्यमृतेनार्पिताः प्रजाः । ०९३०२३२ पश्चात्तदमृतं पुण्यं हरिदत्तं यथाविधि ॥ ९३.२३। ०९३०२४१ तर्पयित्वा सुरानादौ तर्पयित्वा जगत्त्रयम् । ०९३०२४२ विप्रः सम्भुक्तवाञ्शिष्यैर्विश्वामित्रः स्वभार्यया ॥ ९३.२४। ०९३०२५१ ततः प्रभृति तत्तीर्थमाख्यातं चातिपुण्यदम् । ०९३०२५२ यत्रागतः सुरपतिर्लोकानाममृतार्पणम् ॥ ९३.२५। ०९३०२६१ सञ्जातं मांसवर्जं तु तत्तीर्थं पुण्यदं नृणाम् । ०९३०२६२ तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ ९३.२६। ०९३०२७१ ततः प्रभृति तत्तीर्थं विश्वामित्रमिति स्मृतम् । ०९३०२७२ मधुतीर्थमथैन्द्रं च श्येनं पर्जन्यमेव च ॥ ९३.२७। ०९४००१० ब्रह्मोवाच ०९४००११ श्वेततीर्थमिति ख्यातं त्रैलोक्ये विश्रुतं शुभम् । ०९४००१२ तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ ९४.१। ०९४००२१ श्वेतो नाम पुरा विप्रो गौतमस्य प्रियः सखा । ०९४००२२ आतिथ्यपूजानिरतो गौतमीतीरमाश्रितः ॥ ९४.२। ०९४००३१ मनसा कर्मणा वाचा शिवभक्तिपरायणः । ०९४००३२ ध्यायन्तं तं द्विजश्रेष्ठं पूजयन्तं सदा शिवम् ॥ ९४.३। ०९४००४१ पूर्णायुषं द्विजवरं शिवभक्तिपरायणम् । ०९४००४२ नेतुं दूताः समाजग्मुर्दक्षिणाशापतेस्तदा ॥ ९४.४। ०९४००५१ नाशक्नुवन्गृहं तस्य प्रवेष्टुमपि नारद । ०९४००५२ तदा काले व्यतिक्रान्ते चित्रको मृत्युमब्रवीत् ॥ ९४.५। ०९४००६० चित्रक उवाच ०९४००६१ किं नायाति क्षीणजीवो मृत्यो श्वेतः कथं त्विति । ०९४००६२ नाद्याप्यायान्ति दूतास्ते मृत्योर्नैवोचितं तु ते ॥ ९४.६। ०९४००७० ब्रह्मोवाच ०९४००७१ ततश्च कुपितो मृत्युः प्रायाच्छ्वेतगृहं स्वयम् । ०९४००७२ बहिःस्थितांस्तदा पश्यन्मृत्युर्दूतान्भयार्दितान् । ०९४००७३ प्रोवाच किमिदं दूता मृत्युमूचुश्च दूतकाः ॥ ९४.७। ०९४००८० दूता ऊचुः ०९४००८१ शिवेन रक्षितं श्वेतं वयं नो वीक्षितुं क्षमाः । ०९४००८२ येषां प्रसन्नो गिरिशस्तेषां का नाम भीतयः ॥ ९४.८। ०९४००९० ब्रह्मोवाच ०९४००९१ पाशपाणिस्तदा मृत्युः प्राविशद्यत्र स द्विजः । ०९४००९२ नासौ विप्रो विजानाति मृत्युं वा यमकिङ्करान् ॥ ९४.९। ०९४०१०१ शिवं पूजयते भक्त्या श्वेतस्य तु समीपतः । ०९४०१०२ मृत्युं पाशधरं दृष्ट्वा दण्डी प्रोवाच विस्मितः ॥ ९४.१०। ०९४०११० दण्ड्युवाच ०९४०१११ किमत्र वीक्षसे मृत्यो दण्डिनं मृत्युरब्रवीत् ॥ ९४.११। ०९४०१२० मृत्युरुवाच ०९४०१२१ श्वेतं नेतुमिहायातस्तस्माद्वीक्षे द्विजोत्तमम् ॥ ९४.१२। ०९४०१३० ब्रह्मोवाच ०९४०१३१ त्वं गच्छेत्यब्रवीद्दण्डी मृत्युः पाशानथाक्षिपत् । ०९४०१३२ श्वेताय मुनिशार्दूल ततो दण्डी चुकोप ह ॥ ९४.१३। ०९४०१४१ शिवदत्तेन दण्डेन दण्डी मृत्युमताडयत् । ०९४०१४२ ततः पाशधरो मृत्युः पपात धरणीतले ॥ ९४.१४। ०९४०१५१ ततस्ते सत्वरं दूता हतं मृत्युमवेक्ष्य च । ०९४०१५२ यमाय सर्वमवदन्वधं मृत्योस्तु दण्डिना ॥ ९४.१५। ०९४०१६१ ततश्च कुपितो धर्मो यमो महिषवाहनः । ०९४०१६२ चित्रगुप्तं बहुबलं यमदण्डं च रक्षकम् ॥ ९४.१६। ०९४०१७१ महिषं भूतवेतालानाधिव्याधींस्तथैव च । ०९४०१७२ अक्षिरोगान्कुक्षिरोगान्कर्णशूलं तथैव च ॥ ९४.१७। ०९४०१८१ ज्वरं च त्रिविधं पापं नरकाणि पृथक्पृथक् । ०९४०१८२ त्वरन्तामिति तानुक्त्वा जगाम त्वरितो यमः ॥ ९४.१८। ०९४०१९१ एतैरन्यैः परिवृतो यत्र श्वेतो द्विजोत्तमः । ०९४०१९२ तमायान्तं यमं दृष्ट्वा नन्दी प्रोवाच सायुधः ॥ ९४.१९। ०९४०२०१ विनायकं तथा स्कन्दं भूतनाथं तु दण्डिनम् । ०९४०२०२ तत्र तद्युद्धमभवत्सर्वलोकभयावहम् ॥ ९४.२०। ०९४०२११ कार्त्तिकेयः स्वयं शक्त्या बिभेद यमकिङ्करान् । ०९४०२१२ दक्षिणाशापतिं चापि निजघान बलान्वितम् ॥ ९४.२१। ०९४०२२१ हतावशिष्टा याम्यास्ते आदित्याय न्यवेदयन् । ०९४०२२२ आदित्यो ऽपि सुरैः सार्धं श्रुत्वा तन्महदद्भुतम् ॥ ९४.२२। ०९४०२३१ लोकपालैरनुवृतो ममान्तिकमुपागमत् । ०९४०२३२ अहं विष्णुश्च भगवानिन्द्रो ऽग्निर्वरुणस्तथा ॥ ९४.२३। ०९४०२४१ चन्द्रादित्यावश्विनौ च लोकपाला मरुद्गणाः । ०९४०२४२ एते चान्ये च बहवो वयं याता यमान्तिकम् ॥ ९४.२४। ०९४०२५१ मृत आस्ते दक्षिणेशो गङ्गातीरे बलान्वितः । ०९४०२५२ समुद्राश्च नदा नागा नानाभूतान्यनेकशः ॥ ९४.२५। ०९४०२६१ तत्राजग्मुः सुरेशानं द्रष्टुं वैवस्वतं यमम् । ०९४०२६२ तं दृष्ट्वा हतसैन्यं च यमं देवा भयार्दिताः । ०९४०२६३ कृताञ्जलिपुटाः शम्भुमूचुः सर्वे पुनः पुनः ॥ ९४.२६। ०९४०२७० देवा ऊचुः ०९४०२७१ भक्तिप्रियत्वं ते नित्यं दुष्टहन्तृत्वमेव च । ०९४०२७२ आदिकर्तर्नमस्तुभ्यं नीलकण्ठ नमो ऽस्तु ते । ०९४०२७३ ब्रह्मप्रिय नमस्ते ऽस्तु देवप्रिय नमो ऽस्तु ते ॥ ९४.२७। ०९४०२८१ श्वेतं द्विजं भक्तमनायुषं ते । ०९४०२८२ नेतुं यमादिः सकलो ऽसमर्थः । ०९४०२८३ सन्तोषमाप्ताः परमं समीक्ष्य । ०९४०२८४ भक्तप्रियत्वं त्वयि नाथ सत्यम् ॥ ९४.२८। ०९४०२९१ ये त्वां प्रपन्नाः शरणं कृपालुम् । ०९४०२९२ नालं कृतान्तो ऽप्यनुवीक्षितुं तान् । ०९४०२९३ एवं विदित्वा शिव एव सर्वे । ०९४०२९४ त्वामेव भक्त्या परया भजन्ते ॥ ९४.२९। ०९४०३०१ त्वमेव जगतां नाथ किं न स्मरसि शङ्कर । ०९४०३०२ त्वां विना कः समर्थो ऽत्र व्यवस्थां कर्तुमीश्वरः ॥ ९४.३०। ०९४०३१० ब्रह्मोवाच ०९४०३११ एवं तु स्तुवतां तेषां पुरस्तादभवच्छिवः । ०९४०३१२ किं ददामीति तानाह इदमूचुः सुरा अपि ॥ ९४.३१। ०९४०३२० देवा ऊचुः ०९४०३२१ अयं वैवस्वतो धर्मो नियन्ता सर्वदेहिनाम् । ०९४०३२२ धर्माधर्मव्यवस्थायां स्थापितो लोकपालकः ॥ ९४.३२। ०९४०३३१ नायं वधमवाप्नोति नापराधी न पापकृत् । ०९४०३३२ विना तेन जगद्धातुर्नैव किञ्चिद्भविष्यति ॥ ९४.३३। ०९४०३४१ तस्माज्जीवय देवेश यमं सबलवाहनम् । ०९४०३४२ प्रार्थना सफला नाथ महत्सु न वृथा भवेत् ॥ ९४.३४। ०९४०३५० ब्रह्मोवाच ०९४०३५१ ततः प्रोवाच भगवाञ्जीवयेयमसंशयम् । ०९४०३५२ यमं यदि वचो मे ऽद्य अनुमन्यन्ति देवताः ॥ ९४.३५। ०९४०३६१ ततः प्रोचुः सुराः सर्वे कुर्मो वाक्यं त्वयोदितम् । ०९४०३६२ हरिब्रह्मादिसहितं वशे यस्याखिलं जगत् ॥ ९४.३६। ०९४०३७१ ततः प्रोवाच भगवानमरान्समुपागतान् । ०९४०३७२ मद्भक्तो न मृतिं यातु नेत्यूचुरमराः पुनः ॥ ९४.३७। ०९४०३८१ अमराः स्युस्ततो देव सर्वलोकाश्चराचराः । ०९४०३८२ अमर्त्यमर्त्यभेदो ऽयं न स्याद्देव जगन्मय ॥ ९४.३८। ०९४०३९१ पुनरप्याह ताञ्शम्भुः श‍ृण्वन्तु मम भाषितम् । ०९४०३९२ मद्भक्तानां वैष्णवानां गौतमीमनुसेवताम् ॥ ९४.३९। ०९४०४०१ वयं तु स्वामिनो नित्यं न मृत्युः स्वाम्यमर्हति । ०९४०४०२ वार्त्ताप्येषां न कर्तव्या यमेन तु कदाचन ॥ ९४.४०। ०९४०४११ आधिव्याध्यादिभिर्जातु कार्यो नाभिभवः क्वचित् । ०९४०४१२ ये शिवं शरणं यातास्ते मुक्तास्तत्क्षणादपि ॥ ९४.४१। ०९४०४२१ सानुगस्य यमस्यातो नमस्याः सर्व एव ते । ०९४०४२२ तथेत्यूचुः सुरगणा देवदेवं शिवं प्रति ॥ ९४.४२। ०९४०४३१ ततश्च भगवान्नाथो नन्दिनं प्राह वाहनम् ॥ ९४.४३। ०९४०४४० शिव उवाच ०९४०४४१ गौतम्या उदकेन त्वमभिषिञ्च मृतं यमम् ॥ ९४.४४। ०९४०४५० ब्रह्मोवाच ०९४०४५१ ततो यमादयः सर्वे अभिषिक्तास्तु नन्दिना । ०९४०४५२ उत्थिताश्च सजीवास्ते दक्षिणाशां ततो गताः ॥ ९४.४५। ०९४०४६१ उत्तरे गौतमीतीरे विष्ण्वाद्याः सर्वदैवताः । ०९४०४६२ स्थिता आसन्पूजयन्तो देवदेवं महेश्वरम् ॥ ९४.४६। ०९४०४७१ तत्रासन्नयुतान्यष्ट सहस्राणि चतुर्दश । ०९४०४७२ तथा षट्च सहस्राणि पुनः षट्च तथैव च ॥ ९४.४७। ०९४०४८१ षड्दक्षिणे तथा तीरे तीर्थानामयुतत्रयम् । ०९४०४८२ पुण्यमाख्यानमेतद्धि श्वेततीर्थस्य नारद ॥ ९४.४८। ०९४०४९१ यत्रासौ पतितो मृत्युर्मृत्युतीर्थं तदुच्यते । ०९४०४९२ तस्य श्रवणमात्रेण सहस्रं जीवते समाः ॥ ९४.४९। ०९४०५०१ तत्र स्नानं च दानं च सर्वपापप्रणाशनम् । ०९४०५०२ श्रवणं पठनं चापि स्मरणं च मलक्षयम् । ०९४०५०३ करोति सर्वलोकानां भुक्तिमुक्तिप्रदायकम् ॥ ९४.५०। ०९५००१० ब्रह्मोवाच ०९५००११ शुक्रतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । ०९५००१२ सर्वपापप्रशमनं सर्वव्याधिविनाशनम् ॥ ९५.१। ०९५००२१ अङ्गिराश्च भृगुश्चैव ऋषी परमधार्मिकौ । ०९५००२२ तयोः पुत्रौ महाप्राज्ञौ रूपबुद्धिविलासिनौ ॥ ९५.२। ०९५००३१ जीवः कविरिति ख्यातौ मातापित्रोर्वशे रतौ । ०९५००३२ उपनीतौ सुतौ दृष्ट्वा पितरावूचतुर्मिथः ॥ ९५.३। ०९५००४० ऋषी ऊचतुः ०९५००४१ आवयोरेक एवास्तु शास्ता नित्यं च पुत्रयोः । ०९५००४२ तस्मादेकः शासिता स्यात्तिष्ठत्वेको यथासुखम् ॥ ९५.४। ०९५००५० ब्रह्मोवाच ०९५००५१ एतच्छ्रुत्वा ततः शीघ्रमङ्गिराः प्राह भार्गवम् । ०९५००५२ अध्यापयिष्ये सदृशं सुखं तिष्ठतु भार्गवः ॥ ९५.५। ०९५००६१ एतच्छ्रुत्वा चाङ्गिरसो वाक्यं भृगुकुलोद्वहः । ०९५००६२ तथेति मत्वाङ्गिरसे शुक्रं तस्मै न्यवेदयत् ॥ ९५.६। ०९५००७१ उभावपि सुतौ नित्यमध्यापयति वै पृथक् । ०९५००७२ वैषम्यबुद्ध्या तौ बालौ चिराच्छुक्रो ऽब्रवीदिदम् ॥ ९५.७। ०९५००८० शुक्र उवाच ०९५००८१ वैषम्येण गुरो मां त्वमध्यापयसि नित्यशः । ०९५००८२ गुरूणां नेदमुचितं वैषम्यं पुत्रशिष्ययोः ॥ ९५.८। ०९५००९१ वैषम्येण च वर्तन्ते मूढाः शिष्येषु देशिकाः । ०९५००९२ नैषा विषमबुद्धीनां सङ्ख्या पापस्य विद्यते ॥ ९५.९। ०९५०१०१ आचार्य सम्यग्ज्ञातो ऽसि नमस्ये ऽहं पुनः पुनः । ०९५०१०२ गच्छेयं गुरुमन्यं वै मामनुज्ञातुमर्हसि ॥ ९५.१०। ०९५०१११ गच्छेयं पितरं ब्रह्मन्यद्यसौ विषमो भवेत् । ०९५०११२ ततो वान्यत्र गच्छामि स्वामिन्पृष्टो ऽसि गम्यते ॥ ९५.११। ०९५०१२० ब्रह्मोवाच ०९५०१२१ गुरुं बृहस्पतिं दृष्ट्वा अनुज्ञातस्त्वगात्ततः । ०९५०१२२ अवाप्तविद्यः पितरं गच्छेयं चेत्यचिन्तयत् ॥ ९५.१२। ०९५०१३१ तस्मात्कमनुपृच्छेयमुत्कृष्टः को गुरुर्भवेत् । ०९५०१३२ इति स्मरन्महाप्राज्ञमपृच्छद्वृद्धगौतमम् ॥ ९५.१३। ०९५०१४० शुक्र उवाच ०९५०१४१ को गुरुः स्यान्मुनिश्रेष्ठ मम ब्रूहि गुरुर्भवेत् । ०९५०१४२ त्रयाणामपि लोकानां यो गुरुस्तं व्रजाम्यहम् ॥ ९५.१४। ०९५०१५० ब्रह्मोवाच ०९५०१५१ स प्राह जगतामीशं शम्भुं देवं जगद्गुरुम् । ०९५०१५२ क्वाराधयामि गिरिशमित्युक्तः प्राह गौतमः ॥ ९५.१५। ०९५०१६० गौतम उवाच ०९५०१६१ गौतम्यां तु शुचिर्भूत्वा स्तोत्रैस्तोषय शङ्करम् । ०९५०१६२ ततस्तुष्टो जगन्नाथः स ते विद्यां प्रदास्यति ॥ ९५.१६। ०९५०१७० ब्रह्मोवाच ०९५०१७१ गौतमस्य तु तद्वाक्यात्प्रागाद्गङ्गां स भार्गवः । ०९५०१७२ स्नात्वा भूत्वा शुचिः सम्यक्स्तुतिं चक्रे स बालकः ॥ ९५.१७। ०९५०१८० शुक्र उवाच ०९५०१८१ बालो ऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो । ०९५०१८२ नाहं जानामि ते किञ्चित्स्तुतिं कर्तुं नमो ऽस्तु ते ॥ ९५.१८। ०९५०१९१ परित्यक्तस्य गुरुणा न ममास्ति सुहृत्सखा । ०९५०१९२ त्वं प्रभुः सर्वभावेन जगन्नाथ नमो ऽस्तु ते ॥ ९५.१९। ०९५०२०१ गुरुर्गुरुमतां देव महतां च महानसि । ०९५०२०२ अहमल्पतरो बालो जगन्मय नमो ऽस्तु ते ॥ ९५.२०। ०९५०२११ विद्यार्थं हि सुरेशान नाहं वेद्मि भवद्गतिम् । ०९५०२१२ मां त्वं च कृपया पश्य लोकसाक्षिन्नमो ऽस्तु ते ॥ ९५.२१। ०९५०२२० ब्रह्मोवाच ०९५०२२१ एवं तु स्तुवतस्तस्य प्रसन्नो ऽभूत्सुरेश्वरः ॥ ९५.२२। ०९५०२३० शिव उवाच ०९५०२३१ कामं वरय भद्रं ते यच्चापि सुरदुर्लभम् ॥ ९५.२३। ०९५०२४० ब्रह्मोवाच ०९५०२४१ कविरप्याह देवेशं कृताञ्जलिरुदारधीः ॥ ९५.२४। ०९५०२५० शुक्र उवाच ०९५०२५१ ब्रह्मादिभिश्च ऋषिभिर्या विद्या नैव गोचरा । ०९५०२५२ तां विद्यां नाथ याचिष्ये त्वं गुरुर्मम दैवतम् ॥ ९५.२५। ०९५०२६० ब्रह्मोवाच ०९५०२६१ मृतसञ्जीविनीं विद्यामज्ञातां त्रिदशैरपि । ०९५०२६२ तां दत्तवान्सुरश्रेष्ठस्तस्मै शुक्राय याचते ॥ ९५.२६। ०९५०२७१ इतरा लौकिकी विद्या वैदिकी चान्यगोचरा । ०९५०२७२ किं पुनः शङ्करे तुष्टे विचार्यमवशिष्यते ॥ ९५.२७। ०९५०२८१ स तु लब्ध्वा महाविद्यां प्रायात्स्वपितरं गुरुम् । ०९५०२८२ दैत्यानां च गुरुश्चासीद्विद्यया पूजितः कविः ॥ ९५.२८। ०९५०२९१ ततः कदाचित्तां विद्यां कस्मिंश्चित्कारणान्तरे । ०९५०२९२ कचो बृहस्पतिसुतो विद्यां प्राप्तः कवेस्तु ताम् ॥ ९५.२९। ०९५०३०१ कचाद्बृहस्पतिश्चापि ततो देवाः पृथक्पृथक् । ०९५०३०२ अवापुर्महतीं विद्यां यामाहुर्मृतजीविनीम् ॥ ९५.३०। ०९५०३११ यत्र सा कविना प्राप्ता विद्यापूज्य महेश्वरम् । ०९५०३१२ गौतम्या उत्तरे पारे शुक्रतीर्थं तदुच्यते ॥ ९५.३१। ०९५०३२१ मृतसञ्जीविनीतीर्थमायुरारोग्यवर्धनम् । ०९५०३२२ स्नानं दानं च यत्किञ्चित्सर्वमक्षयपुण्यदम् ॥ ९५.३२। ०९६००१० ब्रह्मोवाच ०९६००११ इन्द्रतीर्थमिति ख्यातं ब्रह्महत्याविनाशनम् । ०९६००१२ स्मरणादपि पापौघ-क्लेशसङ्घविनाशनम् ॥ ९६.१। ०९६००२१ पुरा वृत्रवधे वृत्ते ब्रह्महत्या तु नारद । ०९६००२२ शचीपतिं चानुगता तां दृष्ट्वा भीतवद्धरिः ॥ ९६.२। ०९६००३१ इन्द्रस्ततो वृत्रहन्ता इतश्चेतश्च धावति । ०९६००३२ यत्र यत्र त्वसौ याति हत्या सापीन्द्रगामिनी ॥ ९६.३। ०९६००४१ स महत्सर आविश्य पद्मनालमुपागमत् । ०९६००४२ तत्रासौ तन्तुवद्भूत्वा वासं चक्रे शचीपतिः ॥ ९६.४। ०९६००५१ सरस्तीरे ऽपि हत्यासीद्दिव्यं वर्षसहस्रकम् । ०९६००५२ एतस्मिन्नन्तरे देवा निरिन्द्रा ह्यभवन्मुने ॥ ९६.५। ०९६००६१ मन्त्रयामासुरव्यग्राः कथमिन्द्रो भवेदिति । ०९६००६२ तत्राहमवदं देवान्हत्यास्थानं प्रकल्प्य च ॥ ९६.६। ०९६००७१ इन्द्रस्य पावनार्थाय गौतम्यामभिषिच्यताम् । ०९६००७२ यत्राभिषिक्तः पूतात्मा पुनरिन्द्रो भविष्यति ॥ ९६.७। ०९६००८१ तथा ते निश्चयं कृत्वा गौतमीं शीघ्रमागमन् । ०९६००८२ तत्र स्नातं सुरपतिं देवाश्च ऋषयस्तथा ॥ ९६.८। ०९६००९१ अभिषेक्तुकामास्ते सर्वे शचीकान्तं च तस्थिरे । ०९६००९२ अभिषिच्यमानमिन्द्रं तं प्रकोपाद्गौतमो ऽब्रवीत् ॥ ९६.९। ०९६०१०० गौतम उवाच ०९६०१०१ अभिषेक्ष्यन्ति पापिष्ठं महेन्द्रं गुरुतल्पगम् । ०९६०१०२ तान्सर्वान्भस्मसात्कुर्यां शीघ्रं यान्त्वसुरारयः ॥ ९६.१०। ०९६०११० ब्रह्मोवाच ०९६०१११ तदृषेर्वचनं श्रुत्वा परिहृत्य च गौतमीम् । ०९६०११२ नर्मदामगमन्सर्व इन्द्रमादाय सत्वराः ॥ ९६.११। ०९६०१२१ उत्तरे नर्मदातीरे अभिषेकाय तस्थिरे । ०९६०१२२ अभिषेक्ष्यमाणमिन्द्रं तं माण्डव्यो भगवानृषिः ॥ ९६.१२। ०९६०१३१ अब्रवीद्भस्मसात्कुर्यां यदि स्यादभिषेचनम् । ०९६०१३२ पूजयामासुरमरा माण्डव्यं युक्तिभिः स्तवैः ॥ ९६.१३। ०९६०१४० देवा ऊचुः ०९६०१४१ अयमिन्द्रः सहस्राक्षो यस्मिन्देशे ऽभिषिच्यते । ०९६०१४२ तत्रातिदारुणं विघ्नं मुने समुपजायते ॥ ९६.१४। ०९६०१५१ तच्छान्तिं कुरु कल्याण प्रसीद वरदो भव । ०९६०१५२ मलनिर्यातनं यस्मिन्कुर्मस्तस्मिन्वरान्बहून् ॥ ९६.१५। ०९६०१६१ देशे दास्यामहे सर्वे तदनुज्ञातुमर्हसि । ०९६०१६२ यस्मिन्देशे सुरेन्द्रस्य अभिषेको भविष्यति ॥ ९६.१६। ०९६०१७१ स सर्वकामदः पुंसां धान्यवृक्षफलैर्युतः । ०९६०१७२ नानावृष्टिर्न दुर्भिक्षं भवेदत्र कदाचन ॥ ९६.१७। ०९६०१८० ब्रह्मोवाच ०९६०१८१ मेने ततो मुनिश्रेष्ठो माण्डव्यो लोकपूजितः । ०९६०१८२ अभिषेकः कृतस्तत्र मलनिर्यातनं तथा ॥ ९६.१८। ०९६०१९१ देवैस्तदोक्तो मुनिभिः स देशो मालवस्ततः । ०९६०१९२ अभिषिक्ते सुरपतौ जाते च विमले तदा ॥ ९६.१९। ०९६०२०१ आनीय गौतमीं गङ्गां तं पुण्यायाभिषेचिरे । ०९६०२०२ सुराश्च ऋषयश्चैव अहं विष्णुस्तथैव च ॥ ९६.२०। ०९६०२११ वसिष्ठो गौतमश्चापि अगस्त्यो ऽत्रिश्च कश्यपः । ०९६०२१२ एते चान्ये च ऋषयो देवा यक्षाः सपन्नगाः ॥ ९६.२१। ०९६०२२१ स्नानं तत्पुण्यतोयेन अकुर्वन्नभिषेचनम् । ०९६०२२२ मया पुनः शचीभर्ता कमण्डलुभवेन च ॥ ९६.२२। ०९६०२३१ वारिणाप्यभिषिक्तश्च तत्र पुण्याभवन्नदी । ०९६०२३२ सिक्ता चेति च तत्रासीत्ते गङ्गायां च सङ्गते ॥ ९६.२३। ०९६०२४१ सङ्गमौ तत्र विख्यातौ सर्वदा मुनिसेवितौ । ०९६०२४२ ततः प्रभृति तत्तीर्थं पुण्यासङ्गममुच्यते ॥ ९६.२४। ०९६०२५१ सिक्तायाः सङ्गमे पुण्यमैन्द्रं तदभिधीयते । ०९६०२५२ तत्र सप्त सहस्राणि तीर्थान्यासञ्शुभानि च ॥ ९६.२५। ०९६०२६१ तेषु स्नानं च दानं च विशेषेण तु सङ्गमे । ०९६०२६२ सर्वं तदक्षयं विद्यान्नात्र कार्या विचारणा ॥ ९६.२६। ०९६०२७१ यदेतत्पुण्यमाख्यानं यः पठेच्च श‍ृणोति वा । ०९६०२७२ सर्वपापैः स मुच्येत मनोवाक्कायकर्मजैः ॥ ९६.२७। ०९७००१० ब्रह्मोवाच ०९७००११ पौलस्त्यं तीर्थमाख्यातं सर्वसिद्धिप्रदं नृणाम् । ०९७००१२ प्रभावं तस्य वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥ ९७.१। ०९७००२१ उत्तराशापतिः पूर्वमृद्धिसिद्धिसमन्वितः । ०९७००२२ पुरा लङ्कापतिश्चासीज्ज्येष्ठो विश्रवसः सुतः ॥ ९७.२। ०९७००३१ तस्यैते भ्रातरश्चासन्बलवन्तो ऽमितप्रभाः । ०९७००३२ सापत्ना रावणश्चैव कुम्भकर्णो विभीषणः ॥ ९७.३। ०९७००४१ ते ऽपि विश्रवसः पुत्रा राक्षस्यां राक्षसास्तु ते । ०९७००४२ मद्दत्तेन विमानेन धनदो भ्रातृभिः सह ॥ ९७.४। ०९७००५१ ममान्तिकं भक्तियुक्तो नित्यमेति तु याति च । ०९७००५२ रावणस्य तु या माता कुपिता साब्रवीत्सुतान् ॥ ९७.५। ०९७००६० रावणमातोवाच ०९७००६१ मरिष्ये न च जीविष्ये पुत्रा वैरूप्यकारणात् । ०९७००६२ देवाश्च दानवाश्चासन्सापत्ना भ्रातरो मिथः ॥ ९७.६। ०९७००७१ अन्योन्यवधमीप्सन्ते जयैश्वर्यवशानुगाः । ०९७००७२ तद्भवन्तो न पुरुषा न शक्ता न जयैषिणः । ०९७००७३ सापत्न्यं यो ऽनुमन्यते तस्य जीवो निरर्थकः ॥ ९७.७। ०९७००८० ब्रह्मोवाच ०९७००८१ तन्मातृवचनं श्रुत्वा भ्रातरस्ते त्रयो मुने । ०९७००८२ जग्मुस्ते तपसे ऽरण्यं कृतवन्तस्तपो महत् ॥ ९७.८। ०९७००९१ मत्तो वरानवापुश्च त्रय एते च राक्षसाः । ०९७००९२ मातुलेन मरीचेन तथा मातामहेन तु ॥ ९७.९। ०९७०१०१ तन्मातृवचनाच्चापि ततो लङ्कामयाचत । ०९७०१०२ रक्षोभावान्मातृदोषाद्भ्रात्रोर्वैरमभून्महत् ॥ ९७.१०। ०९७०१११ ततस्तदभवद्युद्धं देवदानवयोरिव । ०९७०११२ युद्धे जित्वाग्रजं शान्तं धनदं भ्रातरं तथा ॥ ९७.११। ०९७०१२१ पुष्पकं च पुरीं लङ्कां सर्वं चैव व्यपाहरत् । ०९७०१२२ रावणो घोषयामास त्रैलोक्ये सचराचरे ॥ ९७.१२। ०९७०१३१ यो दद्यादाश्रयं भ्रातुः स च वध्यो भवेन्मम । ०९७०१३२ भ्रात्रा निरस्तो वैश्रवणो नैव प्रापाश्रयं क्वचित् । ०९७०१३३ पितामहं पुलस्त्यं तं गत्वा नत्वाब्रवीद्वचः ॥ ९७.१३। ०९७०१४० धनद उवाच ०९७०१४१ भ्रात्रा निरस्तो दुष्टेन किं करोमि वदस्व मे । ०९७०१४२ आश्रयः शरणं यत्स्याद्दैवं वा तीर्थमेव च ॥ ९७.१४। ०९७०१५० ब्रह्मोवाच ०९७०१५१ तत्पौत्रवचनं श्रुत्वा पुलस्त्यो वाक्यमब्रवीत् ॥ ९७.१५। ०९७०१६० पुलस्त्य उवाच ०९७०१६१ गौतमीं गच्छ पुत्र त्वं स्तुहि देवं महेश्वरम् । ०९७०१६२ तत्र नास्य प्रवेशः स्याद्गङ्गाया जलमध्यतः ॥ ९७.१६। ०९७०१७१ सिद्धिं प्राप्स्यसि कल्याणीं तथा कुरु मया सह ॥ ९७.१७। ०९७०१८० ब्रह्मोवाच ०९७०१८१ तथेत्युक्त्वा जगामासौ सभार्यो धनदस्तथा । ०९७०१८२ पित्रा मात्रा च वृद्धेन पुलस्त्येन धनेश्वरः ॥ ९७.१८। ०९७०१९१ गत्वा तु गौतमीं गङ्गां शुचिः स्नात्वा यतव्रतः । ०९७०१९२ तुष्टाव देवदेवेशं भुक्तिमुक्तिप्रदं शिवम् ॥ ९७.१९। ०९७०२०० धनद उवाच ०९७०२०१ स्वामी त्वमेवास्य चराचरस्य । ०९७०२०२ विश्वस्य शम्भो न परो ऽस्ति कश्चित् । ०९७०२०३ त्वामप्यवज्ञाय यदीह मोहात् । ०९७०२०४ प्रगल्भते कोऽपि स शोच्य एव ॥ ९७.२०। ०९७०२११ त्वमष्टमूर्त्या सकलं बिभर्षि । ०९७०२१२ त्वदाज्ञया वर्तत एव सर्वम् । ०९७०२१३ तथापि वेदेति बुधो भवन्तम् । ०९७०२१४ न जात्वविद्वान्महिमा पुरातनम् ॥ ९७.२१। ०९७०२२१ मलप्रसूतं यदवोचदम्बा । ०९७०२२२ हास्यात्सुतो ऽयं तव देव शूरः । ०९७०२२३ त्वत्प्रेक्षिताद्यः स च विघ्नराजो । ०९७०२२४ जज्ञे त्वहो चेष्टितमीशदृष्टेः ॥ ९७.२२। ०९७०२३१ अश्रुप्लुताङ्गी गिरिजा समीक्ष्य । ०९७०२३२ वियुक्तदाम्पत्यमितीशमूचे । ०९७०२३३ मनोभवो ऽभून्मदनो रतिश्च । ०९७०२३४ सौभाग्यपूर्वत्वमवाप सोमात् ॥ ९७.२३। ०९७०२४० ब्रह्मोवाच ०९७०२४१ इत्यादि स्तुवतस्तस्य पुरतो ऽभूत्त्रिलोचनः । ०९७०२४२ वरेण च्छन्दयामास हर्षान्नोवाच किञ्चन ॥ ९७.२४। ०९७०२५१ तूष्णीम्भूते तु धनदे पुलस्त्ये च महेश्वरे । ०९७०२५२ पुनः पुनर्वरस्वेति शिवे वादिनि हर्षिते ॥ ९७.२५। ०९७०२६१ एतस्मिन्नन्तरे तत्र वागुवाचाशरीरिणी । ०९७०२६२ प्राप्तव्यं धनपालत्वं वदन्तीदं महेश्वरम् ॥ ९७.२६। ०९७०२७१ पुलस्त्यस्य तु यच्चित्तं पितुर्वैश्रवणस्य तु । ०९७०२७२ विदित्वेव तदा वाणी शुभमर्थमुदीरयत् ॥ ९७.२७। ०९७०२८१ भूतवद्भवितव्यं स्याद्दास्यमानं तु दत्तवत् । ०९७०२८२ प्राप्तव्यं प्राप्तवत्तत्र दैवी वागभवच्छुभा ॥ ९७.२८। ०९७०२९१ प्रभूतशत्रुः परिभूतदुःखः । ०९७०२९२ सम्पूज्य सोमेश्वरमाप लिङ्गम् । ०९७०२९३ दिगीश्वरत्वं द्रविणप्रभुत्वम् । ०९७०२९४ अपारदातृत्वकलत्रपुत्रान् ॥ ९७.२९। ०९७०३०१ तां वाचं धनदः श्रुत्वा देवदेवं त्रिशूलिनम् । ०९७०३०२ एवं भवतु नामेति धनदो वाक्यमब्रवीत् ॥ ९७.३०। ०९७०३११ तथैवास्त्विति देवेशो दैवीं वाचममन्यत । ०९७०३१२ पुलस्त्यं च वरैः पुण्यैस्तथा विश्रवसं मुनिम् ॥ ९७.३१। ०९७०३२१ धनपालं च देवेशो ह्यभिनन्द्य ययौ शिवः । ०९७०३२२ ततः प्रभृति तत्तीर्थं पौलस्त्यं धनदं विदुः ॥ ९७.३२। ०९७०३३१ तथा वैश्रवसं पुण्यं सर्वकामप्रदं शुभम् । ०९७०३३२ तेषु स्नानादि यत्किञ्चित्तत्सर्वं बहुपुण्यदम् ॥ ९७.३३। ०९८००१० ब्रह्मोवाच ०९८००११ अग्नितीर्थमिति ख्यातं सर्वक्रतुफलप्रदम् । ०९८००१२ सर्वविघ्नोपशमनं तत्तीर्थस्य फलं श‍ृणु ॥ ९८.१। ०९८००२१ जातवेदा इति ख्यातो अग्नेर्भ्राता स हव्यवाट् । ०९८००२२ हव्यं वहन्तं देवानां गौतम्यास्तीर एव तु ॥ ९८.२। ०९८००३१ ऋषीणां सत्त्रसदने अग्नेर्भ्रातरमुत्तमम् । ०९८००३२ भ्रातुः प्रियं तथा दक्षं मधुर्दितिसुतो बली ॥ ९८.३। ०९८००४१ जघान ऋषिमुख्येषु पश्यत्सु च सुरेष्वपि । ०९८००४२ हव्यं देवा नैव चापुर्मृते वै जातवेदसि ॥ ९८.४। ०९८००५१ मृते भ्रातरि स त्वग्निः प्रिये वै जातवेदसि । ०९८००५२ कोपेन महताविष्टो गाङ्गमम्भः समाविशत् ॥ ९८.५। ०९८००६१ गङ्गाम्भसि समाविष्टे ह्यग्नौ देवाश्च मानुषाः । ०९८००६२ जीवमुत्सर्जयामासुरग्निजीवा यतो मताः ॥ ९८.६। ०९८००७१ यत्राग्निर्जलमाविष्टस्तं देशं सर्व एव ते । ०९८००७२ आजग्मुर्विबुधाः सर्व ऋषयः पितरस्तथा ॥ ९८.७। ०९८००८१ विनाग्निना न जीवामः स्तुवन्तो ऽग्निं विशेषतः । ०९८००८२ अग्निं जलगतं दृष्ट्वा प्रियं चोचुर्दिवौकसः ॥ ९८.८। ०९८००९० देवा ऊचुः ०९८००९१ देवाञ्जीवय हव्येन कव्येन च पितॄंस्तथा । ०९८००९२ मानुषानन्नपाकेन बीजानां क्लेदनेन च ॥ ९८.९। ०९८०१०० ब्रह्मोवाच ०९८०१०१ अग्निरप्याह तान्देवाञ्शक्तो यो मे गतो ऽनुजः । ०९८०१०२ क्रियमाणे भवत्कार्ये या गतिर्जातवेदसः ॥ ९८.१०। ०९८०१११ सा वापि स्यान्मम सुरा नोत्सहे कार्यसाधने । ०९८०११२ कार्यं तु सर्वतस्तस्य भवतां जातवेदसः ॥ ९८.११। ०९८०१२१ इमां स्थितिमनुप्राप्तो न जाने मे कथं भवेत् । ०९८०१२२ इह चामुत्र च व्याप्तौ शक्तिरप्यत्र नो भवेत् ॥ ९८.१२। ०९८०१३१ अथापि क्रियमाणे वै कार्ये सैव गतिर्मम । ०९८०१३२ देवास्तमूचुर्भावेन सर्वेण ऋषयस्तथा ॥ ९८.१३। ०९८०१४१ आयुः कर्मणि च प्रीतिर्व्याप्तौ शक्तिश्च दीयते । ०९८०१४२ प्रयाजाननुयाजांश्च दास्यामो हव्यवाहन ॥ ९८.१४। ०९८०१५१ देवानां त्वं मुखं श्रेष्ठमाहुत्यः प्रथमास्तव । ०९८०१५२ त्वया दत्तं तु यद्द्रव्यं भोक्ष्यामः सुरसत्तम ॥ ९८.१५। ०९८०१६० ब्रह्मोवाच ०९८०१६१ ततस्तुष्टो ऽभवद्वह्निर्देववाक्याद्यथाक्रमम् । ०९८०१६२ इह चामुत्र च व्याप्तौ हव्ये वा लौकिके तथा ॥ ९८.१६। ०९८०१७१ सर्वत्र वह्निरभयः समर्थो ऽभूत्सुराज्ञया । ०९८०१७२ जातवेदा बृहद्भानुः सप्तार्चिर्नीललोहितः ॥ ९८.१७। ०९८०१८१ जलगर्भः शमीगर्भो यज्ञगर्भः स उच्यते । ०९८०१८२ जलादाकृष्य विबुधा अभिषिच्य विभावसुम् ॥ ९८.१८। ०९८०१९१ उभयत्र पदे वासः सर्वगो ऽग्निस्ततो ऽभवत् । ०९८०१९२ यथागतं सुरा जग्मुर्वह्नितीर्थं तदुच्यते ॥ ९८.१९। ०९८०२०१ तत्र सप्त शतान्यासंस्तीर्थानि गुणवन्ति च । ०९८०२०२ तेषु स्नानं च दानं च यः करोति जितात्मवान् ॥ ९८.२०। ०९८०२१० अश्वमेधफलं साग्रं प्राप्नोत्यविकलं शुभम् । ०९८०२२० देवतीर्थं च तत्रैव आग्नेयं जातवेदसम् ॥ २१.२। ०९८०२२१ अग्निप्रतिष्ठितं लिङ्गं तत्रास्ते ऽनेकवर्णवत् । ०९८०२२२ तद्देवदर्शनादेव सर्वक्रतुफलं लभेत् ॥ ९८.२२। ०९९००१० ब्रह्मोवाच ०९९००११ ऋणप्रमोचनं नाम तीर्थं वेदविदो विदुः । ०९९००१२ तस्य स्वरूपं वक्ष्यामि श‍ृणु नारद तन्मनाः ॥ ९९.१। ०९९००२१ आसीत्पृथुश्रवा नाम प्रियः कक्षीवतः सुतः । ०९९००२२ न दारसङ्ग्रहं लेभे वैराग्यान्नाग्निपूजनम् ॥ ९९.२। ०९९००३१ कनीयांस्तु समर्थो ऽपि परिवित्तिभयान्मुने । ०९९००३२ नाकरोद्दारकर्मादि नैवाग्नीनामुपासनम् ॥ ९९.३। ०९९००४१ ततः प्रोचुः पितृगणाः पुत्रं कक्षीवतः शुभम् । ०९९००४२ ज्येष्ठं चैव कनिष्ठं च पृथक्पृथगिदं वचः ॥ ९९.४। ०९९००५० पितर ऊचुः ०९९००५१ ऋणत्रयापनोदाय क्रियतां दारसङ्ग्रहः ॥ ९९.५। ०९९००६० ब्रह्मोवाच ०९९००६१ नेत्युवाच ततो ज्येष्ठः किमृणं केन युज्यते । ०९९००६२ कनीयांस्तु पितॄन्प्राह न योग्यो दारसङ्ग्रहः ॥ ९९.६। ०९९००७१ ज्येष्ठे सति महाप्राज्ञः परिवित्तिभयादिति । ०९९००७२ तावुभौ पुनरप्येवमूचुस्ते वै पितामहाः ॥ ९९.७। ०९९००८० पितर ऊचुः ०९९००८१ यातामुभौ गौतमीं तु पुण्यां कक्षीवतः सुतौ । ०९९००८२ कुरुतां गौतमीस्नानं सर्वाभीष्टप्रदायकम् ॥ ९९.८। ०९९००९१ गच्छतां गौतमीं गङ्गां लोकत्रितयपावनीम् । ०९९००९२ स्नानं च तर्पणं तस्यां कुरुतां श्रद्धयान्वितौ ॥ ९९.९। ०९९०१०१ दृष्टावनामिता ध्याता गौतमी सर्वकामदा । ०९९०१०२ न देशकालजात्यादि-नियमो ऽत्रावगाहने । ०९९०१०३ ज्येष्ठो ऽनृणस्ततो भूयात्परिवित्तिर्न चेतरः ॥ ९९.१०। ०९९०११० ब्रह्मोवाच ०९९०१११ ततः पृथुश्रवा ज्येष्ठः कृत्वा स्नानं सतर्पणम् । ०९९०११२ त्रयाणामपि लोकानां काक्षीवतो ऽनृणो ऽभवत् ॥ ९९.११। ०९९०१२१ ततः प्रभृति तत्तीर्थमृणमोचनमुच्यते । ०९९०१२२ श्रौतस्मार्तर्णेभ्यश्च इतरेभ्यश्च नारद । ०९९०१२३ तत्र स्नानेन दानेन ऋणी मुक्तः सुखी भवेत् ॥ ९९.१२। १००००१० ब्रह्मोवाच १००००११ सुपर्णासङ्गमं नाम काद्रवासङ्गमं तथा । १००००१२ महेश्वरो यत्र देवो गङ्गापुलिनमाश्रितः ॥ १००.१। १००००२१ अग्निकुण्डं च तत्रैव रौद्रं वैष्णवमेव च । १००००२२ सौरं सौम्यं तथा ब्राह्मं कौमारं वारुणं तथा ॥ १००.२। १००००३१ अप्सरा च नदी यत्र सङ्गता गङ्गया तथा । १००००३२ तत्तीर्थस्मरणादेव कृतकृत्यो भवेन्नरः ॥ १००.३। १००००४१ सर्वपापप्रशमनं श‍ृणु यत्नेन नारद । १००००४२ इन्द्रेण हिंसिताः पूर्वं वालखिल्या महर्षयः । १००००४३ दत्तार्धतपसः सर्वे प्रोचुस्ते काश्यपं मुनिम् ॥ १००.४। १००००५० वालखिल्या ऊचुः १००००५१ पुत्रमुत्पादयानेन इन्द्रदर्पहरं शुभम् । १००००५२ तपसो ऽर्धं तु दास्यामस्तथेत्याह मुनिस्तु तान् ॥ १००.५। १००००६१ सुपर्णायां ततो गर्भमादधे स प्रजापतिः । १००००६२ कद्र्वां चैव शनैर्ब्रह्मन्सर्पाणां सर्पमातरि ॥ १००.६। १००००७१ ते गर्भिण्यावुभे आह गन्तुकामः प्रजापतिः । १००००७२ अपराधो न च क्वापि कार्यो गमनमेव च ॥ १००.७। १००००८१ अन्यत्र गमनाच्छापो भविष्यति न संशयः ॥ १००.८। १००००९० ब्रह्मोवाच १००००९१ इत्युक्त्वा स ययौ पत्न्यौ गते भर्तरि ते उभे । १००००९२ तदैव जग्मतुः सत्त्रमृषीणां भावितात्मनाम् ॥ १००.९। १०००१०१ ब्रह्मवृन्दसमाकीर्णं गङ्गातीरसमाश्रितम् । १०००१०२ उन्मत्ते ते उभे नित्यं वयःसम्पत्तिगर्विते ॥ १००.१०। १०००१११ निवार्यमाणे बहुशो मुनिभिस्तत्त्वदर्शिभिः । १०००११२ विकुर्वत्यौ तत्र सत्त्रे समानि च हवींषि च ॥ १००.११। १०००१२१ योषितां दुर्विलसितं कः संवरितुमीश्वरः । १०००१२२ ते दृष्ट्वा चुक्षुभुर्विप्रा अपमार्गरते उभे ॥ १००.१२। १०००१३१ अपमार्गस्थिते यस्मादापगे हि भविष्यथः । १०००१३२ सुपर्णा चैव कद्रूश्च नद्यौ ते सम्बभूवतुः ॥ १००.१३। १०००१४१ स कदाचिद्गृहं प्रायात्कश्यपो ऽथ प्रजापतिः । १०००१४२ ऋषिभ्यस्तत्र वृत्तान्तं शापं ताभ्यां सविस्तरम् ॥ १००.१४। १०००१५१ श्रुत्वा तु विस्मयाविष्टः किं करोमीत्यचिन्तयत् । १०००१५२ ऋषिभ्यः कथयामास वालखिल्या इति श्रुताः ॥ १००.१५। १०००१६१ त ऊचुः कश्यपं विप्रं गत्वा गङ्गां तु गौतमीम् । १०००१६२ तत्र स्तुहि महेशानं पुनर्भार्ये भविष्यतः ॥ १००.१६। १०००१७१ ब्रह्महत्याभयादेव यत्र देवो महेश्वरः । १०००१७२ गङ्गामध्ये सदा ह्यास्ते मध्यमेश्वरसञ्ज्ञया ॥ १००.१७। १०००१८१ तथेत्युक्त्वा कश्यपो ऽपि स्नात्वा गङ्गां जितव्रतः । १०००१८२ तुष्टाव स्तवनैः पुण्यैर्देवदेवं महेश्वरम् ॥ १००.१८। १०००१९० कश्यप उवाच १०००१९१ लोकत्रयैकाधिपतेर्न यस्य । १०००१९२ कुत्रापि वस्तुन्यभिमानलेशः । १०००१९३ स सिद्धनाथो ऽखिलविश्वकर्ता । १०००१९४ भर्ता शिवाया भवतु प्रसन्नः ॥ १००.१९। १०००२०१ तापत्रयोष्णद्युतितापितानाम् । १०००२०२ इतस्ततो वै परिधावतां च । १०००२०३ शरीरिणां स्थावरजङ्गमानाम् । १०००२०४ त्वमेव दुःखव्यपनोददक्षः ॥ १००.२०। १०००२११ सत्त्वादियोगस्त्रिविधो ऽपि यस्य । १०००२१२ शक्रादिभिर्वक्तुमशक्य एव । १०००२१३ विचित्रवृत्तिं परिचिन्त्य सोमम् । १०००२१४ सुखी सदा दानपरो वरेण्यः ॥ १००.२१। १०००२२० ब्रह्मोवाच १०००२२१ इत्यादिस्तुतिभिर्देवः स्तुतो गौरीपतिः शिवः । १०००२२२ प्रसन्नो ह्यददाच्छम्भुः कश्यपाय वरान्बहून् ॥ १००.२२। १०००२३१ भार्यार्थिनं तु तं प्राह स्यातां भार्ये उभे तु ते । १०००२३२ नदीस्वरूपे पत्न्यौ ये गङ्गां प्राप्य सरिद्वराम् ॥ १००.२३। १०००२४१ तत्सङ्गमनमात्रेण ताभ्यां भूयात्स्वकं वपुः । १०००२४२ ते गर्भिण्यौ पुनर्जाते गङ्गायाश्च प्रसादतः ॥ १००.२४। १०००२५१ ततः प्रजापतिः प्रीतो भार्ये प्राप्य महामनाः । १०००२५२ आह्वयामास तान्विप्रान्गौतमीतीरमाश्रितान् ॥ १००.२५। १०००२६१ सीमन्तोन्नयनं चक्रे ताभ्यां प्रीतः प्रजापतिः । १०००२६२ ब्राह्मणान्पूजयामास विधिदृष्टेन कर्मणा ॥ १००.२६। १०००२७१ भुक्तवत्स्वथ विप्रेषु कश्यपस्याथ मन्दिरे । १०००२७२ भर्तृसमीपोपविष्टा कद्रूर्विप्रान्निरीक्ष्य च ॥ १००.२७। १०००२८१ ततः कद्रूरृषीनक्ष्णा प्राहसत्ते च चुक्षुभुः । १०००२८२ येनाक्ष्णा हसिता पापे भज्यतां ते ऽक्षि पापवत् ॥ १००.२८। १०००२९१ काणाभवत्ततः कद्रूः सर्पमातेति योच्यते । १०००२९२ ततः प्रसादयामास कश्यपो भगवानृषीन् ॥ १००.२९। १०००३०१ ततः प्रसन्नास्ते प्रोचुर्गौतमी सरितां वरा । १०००३०२ अपराधसहस्रेभ्यो रक्षिष्यति च सेवनात् ॥ १००.३०। १०००३११ भार्यान्वितस्तथा चक्रे कश्यपो मुनिसत्तमः । १०००३१२ ततः प्रभृति तत्तीर्थमुभयोः सङ्गमं विदुः । १०००३१३ सर्वपापप्रशमनं सर्वक्रतुफलप्रदम् ॥ १००.३१। १०१००१० ब्रह्मोवाच १०१००११ पुरूरवसमाख्यातं तीर्थं वेदविदो विदुः । १०१००१२ स्मरणादेव पापानां नाशनं किं तु दर्शनात् ॥ १०१.१। १०१००२१ पुरूरवा ब्रह्मसदः प्राप्य तत्र सरस्वतीम् । १०१००२२ यदृच्छया देवनदीं हसन्तीं ब्रह्मणो ऽन्तिके । १०१००२३ तां दृष्ट्वा रूपसम्पन्नामुर्वशीं प्राह भूपतिः ॥ १०१.२। १०१००३० राजोवाच १०१००३१ केयं रूपवती साध्वी स्थितेयं ब्रह्मणो ऽन्तिके । १०१००३२ सर्वासामुत्तमा योषिद्दीपयन्ती सभामिमाम् ॥ १०१.३। १०१००४० ब्रह्मोवाच १०१००४१ उर्वशी प्राह राजानमियं देवनदी शुभा । १०१००४२ सरस्वती ब्रह्मसुता नित्यमेति च याति च । १०१००४३ तच्छ्रुत्वा विस्मितो राजा आनयेमां ममान्तिकम् ॥ १०१.४। १०१००५० ब्रह्मोवाच १०१००५१ उर्वशी पुनरप्याह राजानं भूरिदक्षिणम् ॥ १०१.५। १०१००६० उर्वश्युवाच १०१००६१ आनीयते महाराज तस्याः सर्वं निवेद्य च ॥ १०१.६। १०१००७० ब्रह्मोवाच १०१००७१ ततस्तां प्राहिणोत्तत्र राजा प्रीत्या तदोर्वशीम् । १०१००७२ सा गत्वा राजवचनं न्यवेदयदथोर्वशी ॥ १०१.७। १०१००८१ सरस्वत्यपि तन्मेने उर्वश्या यन्निवेदितम् । १०१००८२ सा तथेति प्रतिज्ञाय प्रायाद्यत्र पुरूरवाः ॥ १०१.८। १०१००९१ सरस्वत्यास्ततस्तीरे स रेमे बहुलाः समाः । १०१००९२ सरस्वानभवत्पुत्रो यस्य पुत्रो बृहद्रथः ॥ १०१.९। १०१०१०१ तां गच्छन्तीं नृपगृहं नित्यमेव सरस्वतीम् । १०१०१०२ सरस्वन्तं ततो लक्ष्म ज्ञात्वान्येषु तथा कृतम् ॥ १०१.१०। १०१०१११ तस्यै ददावहं शापं भूया इति महानदी । १०१०११२ मच्छापभीता वागीशा प्रागाद्देवीं च गौतमीम् ॥ १०१.११। १०१०१२१ कमण्डलुभवां पूतां मातरं लोकपावनीम् । १०१०१२२ तापत्रयोपशमनीमैहिकामुष्मिकप्रदाम् ॥ १०१.१२। १०१०१३१ सा गत्वा गौतमीं देवीं प्राह मच्छापमादितः । १०१०१३२ गङ्गापि मामुवाचेदं विशापां कर्तुमर्हसि ॥ १०१.१३। १०१०१४१ न युक्तं यत्सरस्वत्याः शापं त्वं दत्तवानसि । १०१०१४२ स्त्रीणामेष स्वभावो वै पुंस्कामा योषितो यतः ॥ १०१.१४। १०१०१५१ स्वभावचपला ब्रह्मन्योषितः सकला अपि । १०१०१५२ त्वं कथं तु न जानीषे जगत्स्रष्टाम्बुजासन ॥ १०१.१५। १०१०१६१ विडम्बयति कं वा न कामो वापि स्वभावतः । १०१०१६२ ततो विशापमवदं दृश्यापि स्यात्सरस्वती ॥ १०१.१६। १०१०१७१ तस्माच्छापान्नदी मर्त्ये दृश्यादृश्या सरस्वती । १०१०१७२ यत्रैषा सङ्गता देवी गङ्गायां शापविह्वला ॥ १०१.१७। १०१०१८१ तत्र प्रायान्नृपवरो धार्मिकः स पुरूरवाः । १०१०१८२ तपस्तप्त्वा समाराध्य देवं सिद्धेश्वरं हरम् ॥ १०१.१८। १०१०१९१ सर्वान्कामानथावाप गङ्गायाश्च प्रसादतः । १०१०१९२ ततः प्रभृति तत्तीर्थं पुरूरवसमुच्यते ॥ १०१.१९। १०१०२०१ सरस्वतीसङ्गमं च ब्रह्मतीर्थं तदुच्यते । १०१०२०२ सिद्धेश्वरो यत्र देवः सर्वकामप्रदं तु तत् ॥ १०१.२०। १०२००१० ब्रह्मोवाच १०२००११ सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती । १०२००१२ एतानि पञ्च तीर्थानि पुण्यानि मुनयो विदुः ॥ १०२.१। १०२००२१ तत्र स्नात्वा तु पीत्वा तु मुच्यते सर्वकल्मषात् । १०२००२२ सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती ॥ १०२.२। १०२००३१ एता मम सुता ज्येष्ठा धर्मसंस्थानहेतवः । १०२००३२ सर्वासामुत्तमां काञ्चिन्निर्ममे लोकसुन्दरीम् ॥ १०२.३। १०२००४१ तां दृष्ट्वा विकृता बुद्धिर्ममासीन्मुनिसत्तम । १०२००४२ गृह्यमाणा मया बाला सा मां दृष्ट्वा पलायिता ॥ १०२.४। १०२००५१ मृगीभूता तु सा बाला मृगो ऽहमभवं तदा । १०२००५२ मृगव्याधो ऽभवच्छम्भुर्धर्मसंरक्षणाय च ॥ १०२.५। १०२००६१ ता मद्भीताः पञ्च सुता गङ्गामीयुर्महानदीम् । १०२००६२ ततो महेश्वरः प्रायाद्धर्मसंरक्षणाय सः ॥ १०२.६। १०२००७१ धनुर्गृहीत्वा सशरमीशो ऽपि मृगरूपिणम् । १०२००७२ मामुवाच वधिष्ये त्वां मृगव्याधस्तदा हरः ॥ १०२.७। १०२००८१ तत्कर्मणो निवृत्तो ऽहं प्रादां कन्यां विवस्वते । १०२००८२ सावित्र्याद्याः पञ्च सुता नदीरूपेण सङ्गताः ॥ १०२.८। १०२००९१ ता आगताः पुनश्चापि स्वर्गं लोकं ममान्तिकम् । १०२००९२ यत्र ताः सङ्गता देव्या पञ्च तीर्थानि नारद ॥ १०२.९। १०२०१०१ सङ्गतानि च पुण्यानि पञ्च नद्यः सरस्वती । १०२०१०२ तेषु स्नानं तथा दानं यत्किञ्चित्कुरुते नरः ॥ १०२.१०। १०२०१११ सर्वकामप्रदं तत्स्यान्नैष्कर्म्यान्मुक्तिदं स्मृतम् । १०२०११२ तत्राभवन्मृगव्याधं तीर्थं सर्वार्थदं नृणाम् । १०२०११३ स्वर्गमोक्षफलं चान्यद्ब्रह्मतीर्थफलं स्मृतम् ॥ १०२.११। १०३००१० ब्रह्मोवाच १०३००११ शमीतीर्थमिति ख्यातं सर्वपापोपशान्तिदम् । १०३००१२ तस्याख्यानं प्रवक्ष्यामि श‍ृणु यत्नेन नारद ॥ १०३.१। १०३००२१ आसीत्प्रियव्रतो नाम क्षत्रियो जयतां वरः । १०३००२२ गौतम्या दक्षिणे तीरे दीक्षां चक्रे पुरोधसा ॥ १०३.२। १०३००३१ हयमेध उपक्रान्ते ऋत्विग्भिरृषिभिर्वृते । १०३००३२ तस्य राज्ञो महाबाहोर्वसिष्ठस्तु पुरोहितः ॥ १०३.३। १०३००४१ तद्यज्ञवाटमगमद्दानवो ऽथ हिरण्यकः । १०३००४२ तं दानवमभिप्रेक्ष्य देवास्त्विन्द्रपुरोगमाः ॥ १०३.४। १०३००५१ भीताः केचिद्दिवं जग्मुर्हव्यवाट्शमिमाविशत् । १०३००५२ अश्वत्थं विष्णुरगमद्भानुरर्कं वटं शिवः ॥ १०३.५। १०३००६१ सोमः पलाशमगमद्गङ्गाम्भो हव्यवाहनः । १०३००६२ अश्विनौ तु हयं गृह्य वायसो ऽभूद्यमः स्वयम् ॥ १०३.६। १०३००७१ एतस्मिन्नन्तरे तत्र वसिष्ठो भगवानृषिः । १०३००७२ यष्टिमादाय दैतेयान्न्यवारयदथाज्ञया ॥ १०३.७। १०३००८१ ततः प्रवृत्तः पुनरेव यज्ञो । १०३००८२ दैत्यो गतः स्वेन बलेन युक्तः । १०३००८३ इमानि तीर्थानि ततः शुभानि । १०३००८४ दशाश्वमेधस्य फलानि दद्युः ॥ १०३.८। १०३००९१ प्रथमं तु शमीतीर्थं द्वितीयं वैष्णवं विदुः । १०३००९२ आर्कं शैवं च सौम्यं च वासिष्ठं सर्वकामदम् ॥ १०३.९। १०३०१०१ देवाश्च ऋषयः सर्वे निवृत्ते मखविस्तरे । १०३०१०२ तुष्टाः प्रोचुर्वसिष्ठं तं यजमानं प्रियव्रतम् ॥ १०३.१०। १०३०१११ तांश्च वृक्षांस्तां च गङ्गां मुदा युक्ताः पुनः पुनः । १०३०११२ हयमेधस्य निष्पत्त्यै एते याता इतस्ततः ॥ १०३.११। १०३०१२१ हयमेधफलं दद्युस्तीर्थानीत्यवदन्सुराः । १०३०१२२ तस्मात्स्नानेन दानेन तेषु तीर्थेषु नारद । १०३०१२३ हयमेधफलं पुण्यं प्राप्नोति न मृषा वचः ॥ १०३.१२। १०४००१० ब्रह्मोवाच १०४००११ विश्वामित्रं हरिश्चन्द्रं शुनःशेपं च रोहितम् । १०४००१२ वारुणं ब्राह्ममाग्नेयमैन्द्रमैन्दवमैश्वरम् ॥ १०४.१। १०४००२१ मैत्रं च वैष्णवं चैव याम्यमाश्विनमौशनम् । १०४००२२ एतेषां पुण्यतीर्थानां नामधेयं श‍ृणुष्व मे ॥ १०४.२। १०४००३१ हरिश्चन्द्र इति त्वासीदिक्ष्वाकुप्रभवो नृपः । १०४००३२ तस्य गृहे मुनी प्राप्तौ नारदः पर्वतस्तथा । १०४००३३ कृत्वातिथ्यं तयोः सम्यग्घरिश्चन्द्रो ऽब्रवीदृषी ॥ १०४.३। १०४००४० हरिश्चन्द्र उवाच १०४००४१ पुत्रार्थं क्लिश्यते लोकः किं पुत्रेण भविष्यति । १०४००४२ ज्ञानी वाप्यथवाज्ञानी उत्तमो मध्यमो ऽथवा । १०४००४३ एतं मे संशयं नित्यं ब्रूतामृषिवरावुभौ ॥ १०४.४। १०४००५० ब्रह्मोवाच १०४००५१ तावूचतुर्हरिश्चन्द्रं पर्वतो नारदस्तथा ॥ १०४.५। १०४००६० नारदपर्वतावूचतुः १०४००६१ एकधा दशधा राजञ्शतधा च सहस्रधा । १०४००६२ उत्तरं विद्यते सम्यक्तथाप्येतदुदीर्यते ॥ १०४.६। १०४००७१ नापुत्रस्य परो लोको विद्यते नृपसत्तम । १०४००७२ जाते पुत्रे पिता स्नानं यः करोति जनाधिप ॥ १०४.७। १०४००८१ दशानामश्वमेधानामभिषेकफलं लभेत् । १०४००८२ आत्मप्रतिष्ठा पुत्रात्स्याज्जायते चामरोत्तमः ॥ १०४.८। १०४००९१ अमृतेनामरा देवाः पुत्रेण ब्राह्मणादयः । १०४००९२ त्रिऋणान्मोचयेत्पुत्रः पितरं च पितामहान् ॥ १०४.९। १०४०१०१ किं तु मूलं किमु जलं किं तु श्मश्रूणि किं तपः । १०४०१०२ विना पुत्रेण राजेन्द्र स्वर्गो मुक्तिः सुतात्स्मृताः ॥ १०४.१०। १०४०१११ पुत्र एव परो लोको धर्मः कामो ऽर्थ एव च । १०४०११२ पुत्रो मुक्तिः परं ज्योतिस्तारकः सर्वदेहिनाम् ॥ १०४.११। १०४०१२१ विना पुत्रेण राजेन्द्र स्वर्गमोक्षौ सुदुर्लभौ । १०४०१२२ पुत्र एव परो लोके धर्मकामार्थसिद्धये ॥ १०४.१२। १०४०१३१ विना पुत्रेण यद्दत्तं विना पुत्रेण यद्धुतम् । १०४०१३२ विना पुत्रेण यज्जन्म व्यर्थं तदवभाति मे ॥ १०४.१३। १०४०१४१ तस्मात्पुत्रसमं किञ्चित्काम्यं नास्ति जगत्त्रये । १०४०१४२ तच्छ्रुत्वा विस्मयवांस्तावुवाच नृपः पुनः ॥ १०४.१४। १०४०१५० हरिश्चन्द्र उवाच १०४०१५१ कथं मे स्यात्सुतो ब्रूतां यत्र क्वापि यथातथम् । १०४०१५२ येन केनाप्युपायेन कृत्वा किञ्चित्तु पौरुषम् । १०४०१५३ मन्त्रेण यागदानाभ्यामुत्पाद्यो ऽसौ सुतो मया ॥ १०४.१५। १०४०१६० ब्रह्मोवाच १०४०१६१ तावूचतुर्नृपश्रेष्ठं हरिश्चन्द्रं सुतार्थिनम् । १०४०१६२ ध्यात्वा क्षणं तथा सम्यग्गौतमीं याहि मानद ॥ १०४.१६। १०४०१७१ तत्रापाम्पतिरुत्कृष्टं ददाति मनसीप्सितम् । १०४०१७२ वरुणः सर्वदाता वै मुनिभिः परिकीर्तितः ॥ १०४.१७। १०४०१८१ स तु प्रीतः शनैः काले तव पुत्रं प्रदास्यति । १०४०१८२ एतच्छ्रुत्वा नृपश्रेष्ठो मुनिवाक्यं तथाकरोत् ॥ १०४.१८। १०४०१९१ तोषयामास वरुणं गौतमीतीरमाश्रितः । १०४०१९२ ततश्च तुष्टो वरुणो हरिश्चन्द्रमुवाच ह ॥ १०४.१९। १०४०२०० वरुण उवाच १०४०२०१ पुत्रं दास्यामि ते राजंल्लोकत्रयविभूषणम् । १०४०२०२ यदि यक्ष्यसि तेनैव तव पुत्रो भवेद्ध्रुवम् ॥ १०४.२०। १०४०२१० ब्रह्मोवाच १०४०२११ हरिश्चन्द्रो ऽपि वरुणं यक्ष्ये तेनेत्यवोचत । १०४०२१२ ततो गत्वा हरिश्चन्द्रश्चरुं कृत्वा तु वारुणम् ॥ १०४.२१। १०४०२२१ भार्यायै नृपतिः प्रादात्ततो जातः सुतो नृपात् । १०४०२२२ जाते पुत्रे अपामीशः प्रोवाच वदतां वरः ॥ १०४.२२। १०४०२३० वरुण उवाच १०४०२३१ अद्यैव पुत्रो यष्टव्यः स्मरसे वचनं पुरा ॥ १०४.२३। १०४०२४० ब्रह्मोवाच १०४०२४१ हरिश्चन्द्रो ऽपि वरुणं प्रोवाचेदं क्रमागतम् ॥ १०४.२४। १०४०२५० हरिश्चन्द्र उवाच १०४०२५१ निर्दशो मेध्यतां याति पशुर्यक्ष्ये ततो ह्यहम् ॥ १०४.२५। १०४०२६० ब्रह्मोवाच १०४०२६१ तच्छ्रुत्वा वचनं राज्ञो वरुणो ऽगात्स्वमालयम् । १०४०२६२ निर्दशे पुनरभ्येत्य यजस्वेत्याह तं नृपम् ॥ १०४.२६। १०४०२७१ राजापि वरुणं प्राह निर्दन्तो निष्फलः पशुः । १०४०२७२ पशोर्दन्तेषु जातेषु एहि गच्छाधुनाप्पते ॥ १०४.२७। १०४०२८१ तच्छ्रुत्वा राजवचनं पुनः प्रायादपाम्पतिः । १०४०२८२ जातेषु चैव दन्तेषु सप्तवर्षेषु नारद ॥ १०४.२८। १०४०२९१ पुनरप्याह राजानं यजस्वेति ततो ऽब्रवीत् । १०४०२९२ राजापि वरुणं प्राह पत्स्यन्तीमे अपाम्पते ॥ १०४.२९। १०४०३०१ सम्पत्स्यन्ति तथा चान्ये ततो यक्ष्ये व्रजाधुना । १०४०३०२ पुनः प्रायात्स वरुणः पुनर्दन्तेषु नारद । १०४०३०३ यजस्वेति नृपं प्राह राजा प्राह त्वपाम्पतिम् ॥ १०४.३०। १०४०३१० राजोवाच १०४०३११ यदा तु क्षत्रियो यज्ञे पशुर्भवति वारिप । १०४०३१२ धनुर्वेदं यदा वेत्ति तदा स्यात्पशुरुत्तमः ॥ १०४.३१। १०४०३२० ब्रह्मोवाच १०४०३२१ तच्छ्रुत्वा राजवचनं वरुणो ऽगात्स्वमालयम् । १०४०३२२ यदास्त्रेषु च शस्त्रेषु समर्थो ऽभूत्स रोहितः ॥ १०४.३२। १०४०३३१ सर्ववेदेषु शास्त्रेषु वेत्ताभूत्स त्वरिन्दमः । १०४०३३२ युवराज्यमनुप्राप्ते रोहिते षोडशाब्दिके ॥ १०४.३३। १०४०३४१ प्रीतिमानगमत्तत्र यत्र राजा सरोहितः । १०४०३४२ आगत्य वरुणः प्राह यजस्वाद्य सुतं स्वकम् ॥ १०४.३४। १०४०३५१ ओमित्युक्त्वा नृपवर ऋत्विजः प्राह भूपतिः । १०४०३५२ रोहितं च सुतं ज्येष्ठं श‍ृण्वतो वरुणस्य च ॥ १०४.३५। १०४०३६० हरिश्चन्द्र उवाच १०४०३६१ एहि पुत्र महावीर यक्ष्ये त्वां वरुणाय हि ॥ १०४.३६। १०४०३७० ब्रह्मोवाच १०४०३७१ किमेतदित्यथोवाच रोहितः पितरं प्रति । १०४०३७२ पितापि तद्यथावृत्तमाचचक्षे सविस्तरम् । १०४०३७३ रोहितः पितरं प्राह श‍ृण्वतो वरुणस्य च ॥ १०४.३७। १०४०३८० रोहित उवाच १०४०३८१ अहं पूर्वं महाराज ऋत्विग्भिः सपुरोहितः । १०४०३८२ विष्णवे लोकनाथाय यक्ष्ये ऽहं त्वरितं शुचिः । १०४०३८३ पशुना वरुणेनाथ तदनुज्ञातुमर्हसि ॥ १०४.३८। १०४०३९० ब्रह्मोवाच १०४०३९१ रोहितस्य तु तद्वाक्यं श्रुत्वा वारीश्वरस्तदा । १०४०३९२ कोपेन महताविष्टो जलोदरमथाकरोत् ॥ १०४.३९। १०४०४०१ हरिश्चन्द्रस्य नृपते रोहितः स वनं ययौ । १०४०४०२ गृहीत्वा स धनुर्दिव्यं रथारूढो गतव्यथः ॥ १०४.४०। १०४०४११ यत्र चाराध्य वरुणं हरिश्चन्द्रो जनेश्वरः । १०४०४१२ गङ्गायां प्राप्तवान्पुत्रं तत्रागात्सो ऽपि रोहितः ॥ १०४.४१। १०४०४२१ व्यतीतान्यथ वर्षाणि पञ्च षष्ठे प्रवर्तति । १०४०४२२ तत्र स्थित्वा नृपसुतः शुश्राव नृपते रुजम् ॥ १०४.४२। १०४०४३१ मया पुत्रेण जातेन पितुर्वै क्लेशकारिणा । १०४०४३२ किं फलं किं नु कृत्यं स्यादित्येवं पर्यचिन्तयत् ॥ १०४.४३। १०४०४४१ तस्यास्तीरे ऋषीन्पुण्यानपश्यन्नृपतेः सुतः । १०४०४४२ गङ्गातीरे वर्तमानमपश्यदृषिसत्तमम् ॥ १०४.४४। १०४०४५१ अजीगर्तमिति ख्यातमृषेस्तु वयसः सुतम् । १०४०४५२ त्रिभिः पुत्रैरनुवृतं भार्यया क्षीणवृत्तिकम् । १०४०४५३ तं दृष्ट्वा नृपतेः पुत्रो नमस्येदं वचो ऽब्रवीत् ॥ १०४.४५। १०४०४६० रोहित उवाच १०४०४६१ क्षीणवृत्तिः कृशः कस्माद्दुर्मना इव लक्ष्यसे ॥ १०४.४६। १०४०४७० ब्रह्मोवाच १०४०४७१ अजीगर्तो ऽपि चोवाच रोहितं नृपतेः सुतम् ॥ १०४.४७। १०४०४८० अजीगर्त उवाच १०४०४८१ वर्तनं नास्ति देहस्य भोक्तारो बहवश्च मे । १०४०४८२ विनान्नेन मरिष्यामो ब्रूहि किं करवामहे ॥ १०४.४८। १०४०४९० ब्रह्मोवाच १०४०४९१ तच्छ्रुत्वा पुनरप्याह नृपपुत्र ऋषिं तदा ॥ १०४.४९। १०४०५०० रोहित उवाच १०४०५०१ तव किं वर्तते चित्ते तद्ब्रूहि वदतां वर ॥ १०४.५०। १०४०५१० अजीगर्त उवाच १०४०५११ हिरण्यं रजतं गावो धान्यं वस्त्रादिकं न मे । १०४०५१२ विद्यते नृपशार्दूल वर्तनं नास्ति मे ततः ॥ १०४.५१। १०४०५२१ सुता मे सन्ति भार्या च अहं वै पञ्चमस्तथा । १०४०५२२ नैतेषां कतमस्यापि क्रेतान्नेन नृपोत्तम ॥ १०४.५२। १०४०५३० रोहित उवाच १०४०५३१ किं क्रीणासि महाबुद्धे ऽजीगर्त सत्यमेव मे । १०४०५३२ वद नान्यच्च वक्तव्यं विप्रा वै सत्यवादिनः ॥ १०४.५३। १०४०५४० अजीगर्त उवाच १०४०५४१ त्रयाणामपि पुत्राणामेकं वा मां तथैव च । १०४०५४२ भार्यां वापि गृहाणेमां क्रीत्वा जीवामहे वयम् ॥ १०४.५४। १०४०५५० रोहित उवाच १०४०५५१ किं भार्यया महाबुद्धे किं त्वया वृद्धरूपिणा । १०४०५५२ युवानं देहि पुत्रं मे पुत्राणां यं त्वमिच्छसि ॥ १०४.५५। १०४०५६० अजीगर्त उवाच १०४०५६१ ज्येष्ठपुत्रं शुनःपुच्छं नाहं क्रीणामि रोहित । १०४०५६२ माता कनीयसं चापि न क्रीणाति ततो ऽनयोः । १०४०५६३ मध्यमं तु शुनःशेपं क्रीणामि वद तद्धनम् ॥ १०४.५६। १०४०५७० रोहित उवाच १०४०५७१ वरुणाय पशुः कल्प्यः पुरुषो गुणवत्तरः । १०४०५७२ यदि क्रीणासि मूल्यं त्वं वद सत्यं महामुने ॥ १०४.५७। १०४०५८० ब्रह्मोवाच १०४०५८१ तथेत्युक्त्वा त्वजीगर्तः पुत्रमूल्यमकल्पयत् । १०४०५८२ गवां सहस्रं धान्यानां निष्कानां चापि वाससाम् । १०४०५८३ राजपुत्र वरं देहि दास्यामि स्वसुतं तव ॥ १०४.५८। १०४०५९० ब्रह्मोवाच १०४०५९१ तथेत्युक्त्वा रोहितो ऽपि प्रादात्सवसनं धनम् । १०४०५९२ दत्त्वा जगाम पितरमृषिपुत्रेण रोहितः । १०४०५९३ पित्रे निवेदयामास क्रयक्रीतमृषेः सुतम् ॥ १०४.५९। १०४०६०० रोहित उवाच १०४०६०१ वरुणाय यजस्व त्वं पशुना त्वमरुग्भव ॥ १०४.६०। १०४०६१० ब्रह्मोवाच १०४०६११ तथोवाच हरिश्चन्द्रः पुत्रवाक्यादनन्तरम् ॥ १०४.६१। १०४०६२० हरिश्चन्द्र उवाच १०४०६२१ ब्राह्मणाः क्षत्रिया वैश्या राज्ञा पाल्या इति श्रुतिः । १०४०६२२ विशेषतस्तु वर्णानां गुरवो हि द्विजोत्तमाः ॥ १०४.६२। १०४०६३१ विष्णोरपि हि ये पूज्या मादृशाः कुत एव हि । १०४०६३२ अवज्ञयापि येषां स्यान्नृपाणां स्वकुलक्षयः ॥ १०४.६३। १०४०६४१ तान्पशून्कृत्वा कृपणं कथं रक्षितुमुत्सहे । १०४०६४२ अहं च ब्राह्मणं कुर्यां पशुं नैतद्धि युज्यते ॥ १०४.६४। १०४०६५१ वरं हि जातु मरणं न कथञ्चिद्द्विजं पशुम् । १०४०६५२ करोमि तस्मात्पुत्र त्वं ब्राह्मणेन सुखं व्रज ॥ १०४.६५। १०४०६६० ब्रह्मोवाच १०४०६६१ एतस्मिन्नन्तरे तत्र वागुवाचाशरीरिणी ॥ १०४.६६। १०४०६७० आकाशवागुवाच १०४०६७१ गौतमीं गच्छ राजेन्द्र ऋत्विग्भिः सपुरोहितः । १०४०६७२ पशुना विप्रपुत्रेण रोहितेन सुतेन च ॥ १०४.६७। १०४०६८१ त्वया कार्यः क्रतुश्चैव शुनःशेपवधं विना । १०४०६८२ क्रतुः पूर्णो भवेत्तत्र तस्माद्याहि महामते ॥ १०४.६८। १०४०६९० ब्रह्मोवाच १०४०६९१ तच्छ्रुत्वा वचनं शीघ्रं गङ्गामगान्नृपोत्तमः । १०४०६९२ विश्वामित्रेण ऋषिणा वसिष्ठेन पुरोधसा ॥ १०४.६९। १०४०७०१ वामदेवेन ऋषिणा तथान्यैर्मुनिभिः सह । १०४०७०२ प्राप्य गङ्गां गौतमीं तां नरमेधाय दीक्षितः ॥ १०४.७०। १०४०७११ वेदिमण्डपकुण्डादि यूपपश्वादि चाकरोत् । १०४०७१२ कृत्वा सर्वं यथान्यायं तस्मिन्यज्ञे प्रवर्तिते ॥ १०४.७१। १०४०७२१ शुनःशेपं पशुं यूपे निबध्याथ समन्त्रकम् । १०४०७२२ वारिभिः प्रोक्षितं दृष्ट्वा विश्वामित्रो ऽब्रवीदिदम् ॥ १०४.७२। १०४०७३० विश्वामित्र उवाच १०४०७३१ देवानृषीन्हरिश्चन्द्रं रोहितं च विशेषतः । १०४०७३२ अनुजानन्त्विमं सर्वे शुनःशेपं द्विजोत्तमम् ॥ १०४.७३। १०४०७४१ येभ्यस्त्वयं हविर्देयो देवेभ्यो ऽयं पृथक्पृथक् । १०४०७४२ अनुजानन्तु ते सर्वे शुनःशेपं विशेषतः ॥ १०४.७४। १०४०७५१ वसाभिर्लोमभिस्त्वग्भिर्मांसैः सन्मन्त्रितैर्मखे । १०४०७५२ अग्नौ होष्यः पशुश्चायं शुनःशेपो द्विजोत्तमः ॥ १०४.७५। १०४०७६१ उपासिताः स्युर्विप्रेन्द्रास्ते सर्वे त्वनुमन्य माम् । १०४०७६२ गौतमीं यान्तु विप्रेन्द्राः स्नात्वा देवान्पृथक्पृथक् ॥ १०४.७६। १०४०७७१ मन्त्रैः स्तोत्रैः स्तुवन्तस्ते मुदं यान्तु शिवे रताः । १०४०७७२ एनं रक्षन्तु मुनयो देवाश्च हविषो भुजः ॥ १०४.७७। १०४०७८० ब्रह्मोवाच १०४०७८१ तथेत्यूचुश्च मुनयो मेने च नृपसत्तमः । १०४०७८२ ततो गत्वा शुनःशेपो गङ्गां त्रैलोक्यपावनीम् ॥ १०४.७८। १०४०७९१ स्नात्वा तुष्टाव तान्देवान्ये तत्र हविषो भुजः । १०४०७९२ ततस्तुष्टाः सुरगणाः शुनःशेपं च ते मुने । १०४०७९३ अवदन्त सुराः सर्वे विश्वामित्रस्य श‍ृण्वतः ॥ १०४.७९। १०४०८०० सुरा ऊचुः १०४०८०१ क्रतुः पूर्णो भवत्वेष शुनःशेपवधं विना ॥ १०४.८०। १०४०८१० ब्रह्मोवाच १०४०८११ विशेषेणाथ वरुणश्चावदन्नृपसत्तमम् । १०४०८१२ ततः पूर्णो ऽभवद्राज्ञो नृमेधो लोकविश्रुतः ॥ १०४.८१। १०४०८२१ देवानां च प्रसादेन मुनीनां च प्रसादतः । १०४०८२२ तीर्थस्य तु प्रसादेन राज्ञः पूर्णो ऽभवत्क्रतुः ॥ १०४.८२। १०४०८३१ विश्वामित्रः शुनःशेपं पूजयामास संसदि । १०४०८३२ अकरोदात्मनः पुत्रं पूजयित्वा सुरान्तिके ॥ १०४.८३। १०४०८४१ ज्येष्ठं चकार पुत्राणामात्मनः स तु कौशिकः । १०४०८४२ न मेनिरे ये च पुत्रा विश्वामित्रस्य धीमतः ॥ १०४.८४। १०४०८५१ शुनःशेपस्य च ज्यैष्ठ्यं ताञ्शशाप स कौशिकः । १०४०८५२ ज्यैष्ठ्यं ये मेनिरे पुत्राः पूजयामास तान्सुतान् ॥ १०४.८५। १०४०८६१ वरेण मुनिशार्दूलस्तदेतत्कथितं मया । १०४०८६२ एतत्सर्वं यत्र जातं गौतम्या दक्षिणे तटे ॥ १०४.८६। १०४०८७१ तत्र तीर्थानि पुण्यानि विख्यातानि सुरादिभिः । १०४०८७२ बहूनि तेषां नामानि मत्तः श‍ृणु महामते ॥ १०४.८७। १०४०८८१ हरिश्चन्द्रं शुनःशेपं विश्वामित्रं सरोहितम् । १०४०८८२ इत्याद्यष्ट सहस्राणि तीर्थान्यथ चतुर्दश ॥ १०४.८८। १०४०८९१ तेषु स्नानं च दानं च नरमेधफलप्रदम् । १०४०८९२ आख्यातं चास्य माहात्म्यं तीर्थस्य मुनिसत्तम ॥ १०४.८९। १०४०९०१ यः पठेत्पाठयेद्वापि श‍ृणुयाद्वापि भक्तितः । १०४०९०२ अपुत्रः पुत्रमाप्नोति यच्चान्यन्मनसः प्रियम् ॥ १०४.९०। १०५००१० ब्रह्मोवाच १०५००११ सोमतीर्थमिति ख्यातं पितॄणां प्रीतिवर्धनम् । १०५००१२ तत्र वृत्तं महापुण्यं श‍ृणु यत्नेन नारद ॥ १०५.१। १०५००२१ सोमो राजामृतमयो गन्धर्वाणां पुराभवत् । १०५००२२ न देवानां तदा देवा मामभ्येत्येदमब्रुवन् ॥ १०५.२। १०५००३० देवा ऊचुः १०५००३१ गन्धर्वैराहृतः सोमो देवानां प्राणदः पुरा । १०५००३२ तमध्यायन्सुरगणा ऋषयस्त्वतिदुःखिताः । १०५००३३ यथा स्यात्सोमो ह्यस्माकं तथा नीतिर्विधीयताम् ॥ १०५.३। १०५००४० ब्रह्मोवाच १०५००४१ तत्र वाग्विबुधानाह गन्धर्वाः स्त्रीषु कामुकाः । १०५००४२ तेभ्यो दत्त्वाथ मां देवाः सोममाहर्तुमर्हथ ॥ १०५.४। १०५००५१ वाचं प्रत्यूचुरमरास्त्वां दातुं न क्षमा वयम् । १०५००५२ विना तेनापि न स्थातुं शक्यं नैव त्वया विना ॥ १०५.५। १०५००६१ पुनर्वागब्रवीद्देवान्पुनरेष्याम्यहं त्विह । १०५००६२ अत्र बुद्धिर्विधातव्या क्रियतां क्रतुरुत्तमः ॥ १०५.६। १०५००७१ गौतम्या दक्षिणे तीरे भवेद्देवागमो यदि । १०५००७२ मखं तु विषयं कृत्वा आयान्तु सुरसत्तमाः ॥ १०५.७। १०५००८१ गन्धर्वाः स्त्रीप्रिया नित्यं पणध्वं तं मया सह । १०५००८२ तथेत्युक्त्वा सुरगणाः सरस्वत्या वचःस्थिताः ॥ १०५.८। १०५००९१ देवदूतैः पृथग्देवान्यक्षान्गन्धर्वपन्नगान् । १०५००९२ आह्वानं चक्रिरे तत्र पुण्ये देवगिरौ तदा ॥ १०५.९। १०५०१०१ ततो देवगिरिर्नाम पर्वतस्याभवन्मुने । १०५०१०२ तत्रागमन्सुरगणा गन्धर्वा यक्षकिन्नराः ॥ १०५.१०। १०५०१११ देवाः सिद्धाश्च ऋषयस्तथाष्टौ देवयोनयः । १०५०११२ ऋषिभिर्गौतमीतीरे क्रियमाणे महाध्वरे ॥ १०५.११। १०५०१२१ तत्र देवैः परिवृतः सहस्राक्षो ऽभ्यभाषत ॥ १०५.१२। १०५०१३० इन्द्र उवाच १०५०१३१ गन्धर्वानथ सम्पूज्य सरस्वत्याः समीपतः । १०५०१३२ सरस्वत्या पणध्वं नो युष्माकममृतात्मना ॥ १०५.१३। १०५०१४० ब्रह्मोवाच १०५०१४१ तच्छक्रवचनात्ते वै गन्धर्वाः स्त्रीषु कामुकाः । १०५०१४२ सोमं दत्त्वा सुरेभ्यस्तु जगृहुस्तां सरस्वतीम् ॥ १०५.१४। १०५०१५१ सोमो ऽभवच्चामराणां गन्धर्वाणां सरस्वती । १०५०१५२ अवसत्तत्र वागीशा तथापि च सुरान्तिके ॥ १०५.१५। १०५०१६१ आयाति च रहो नित्यमुपांशु क्रियतामिति । १०५०१६२ अत एव हि सोमस्य क्रयो भवति नारद ॥ १०५.१६। १०५०१७१ उपांशुना वर्तितव्यं सोमक्रयण एव हि । १०५०१७२ ततो ऽभवद्देवतानां सोमश्चापि सरस्वती ॥ १०५.१७। १०५०१८१ गन्धर्वाणां नैव सोमो नैवासीच्च सरस्वती । १०५०१८२ तत्रागमन्सर्व एव सोमार्थं गौतमीतटम् ॥ १०५.१८। १०५०१९१ गावो देवाः पर्वता यक्षरक्षाः । १०५०१९२ सिद्धाः साध्या मुनयो गुह्यकाश्च । १०५०१९३ गन्धर्वास्ते मरुतः पन्नगाश्च । १०५०१९४ सर्वौषध्यो मातरो लोकपालाः । १०५०१९५ रुद्रादित्या वसवश्चाश्विनौ च । १०५०१९६ ये ऽन्ये देवा यज्ञभागस्य योग्याः ॥ १०५.१९। १०५०२०१ पञ्चविंशतिनद्यस्तु गङ्गायां सङ्गता मुने । १०५०२०२ पूर्णाहुतिर्यत्र दत्ता पूर्णाख्यानं तदुच्यते ॥ १०५.२०। १०५०२११ गौतम्यां सङ्गता यास्तु सर्वाश्चापि यथोदिताः । १०५०२१२ तन्नामधेयतीर्थानि सङ्क्षेपाच्छृणु नारद ॥ १०५.२१। १०५०२२१ सोमतीर्थं च गान्धर्वं देवतीर्थमतः परम् । १०५०२२२ पूर्णातीर्थं ततः शालं श्रीपर्णासङ्गमं तथा ॥ १०५.२२। १०५०२३१ स्वागतासङ्गमं पुण्यं कुसुमायाश्च सङ्गमम् । १०५०२३२ पुष्टिसङ्गममाख्यातं कर्णिकासङ्गमं शुभम् ॥ १०५.२३। १०५०२४१ वैणवीसङ्गमश्चैव कृशरासङ्गमस्तथा । १०५०२४२ वासवीसङ्गमश्चैव शिवशर्या तथा शिखी ॥ १०५.२४। १०५०२५१ कुसुम्भिका उपारथ्या शान्तिजा देवजा तदा । १०५०२५२ अजो वृद्धः सुरो भद्रो गौतम्या सह सङ्गताः ॥ १०५.२५। १०५०२६१ एते चान्ये च बहवो नदीनदसहायगाः । १०५०२६२ पृथिव्यां यानि तीर्थानि ह्यगमन्देवपर्वते ॥ १०५.२६। १०५०२७१ सोमार्थं वै तथा चान्ये ऽप्यागमन्मखमण्डपम् । १०५०२७२ तानि तीर्थानि गङ्गायां सङ्गतानि यथाक्रमम् ॥ १०५.२७। १०५०२८१ नदीरूपेण कान्येव नदरूपेण कानिचित् । १०५०२८२ सरोरूपेण कान्यत्र स्तवरूपेण कानिचित् ॥ १०५.२८। १०५०२९१ तान्येव सर्वतीर्थानि विख्यातानि पृथक्पृथक् । १०५०२९२ तेषु स्नानं जपो होमः पितृतर्पणमेव च ॥ १०५.२९। १०५०३०१ सर्वकामप्रदं पुंसां भुक्तिदं मुक्तिभाजनम् । १०५०३०२ एतेषां पठनं चापि स्मरणं वा करोति यः । १०५०३०३ सर्वपापविनिर्मुक्तो याति विष्णुपुरं जनः ॥ १०५.३०। १०६००१० ब्रह्मोवाच १०६००११ प्रवरासङ्गमो नाम श्रेष्ठा चैव महानदी । १०६००१२ यत्र सिद्धेश्वरो देवः सर्वलोकोपकारकृत् ॥ १०६.१। १०६००२१ देवानां दानवानां च सङ्गमो ऽभूत्सुदारुणः । १०६००२२ तेषां परस्परं वापि प्रीतिश्चाभून्महामुने ॥ १०६.२। १०६००३१ ते ऽप्येवं मन्त्रयामासुर्देवा वै दानवा मिथः । १०६००३२ मेरुपर्वतमासाद्य परस्परहितैषिणः ॥ १०६.३। १०६००४० देवदैत्या ऊचुः १०६००४१ अमृतेनामरत्वं स्यादुत्पाद्यामृतमुत्तमम् । १०६००४२ पिबामः सर्व एवैते भवामश्चामरा वयम् ॥ १०६.४। १०६००५१ एकीभूत्वा वयं लोकान्पालयामः सुखानि च । १०६००५२ प्राप्स्यामः सङ्गरं हित्वा सङ्गरो दुःखकारणम् ॥ १०६.५। १०६००६१ प्रीत्या चैवार्जितानर्थान्भोक्ष्यामो गतमत्सराः । १०६००६२ यतः स्नेहेन वृत्तिर्या सास्माकं सुखदा सदा ॥ १०६.६। १०६००७१ वैपरीत्यं तु यद्वृत्तं न स्मर्तव्यं कदाचन । १०६००७२ न च त्रैलोक्यराज्ये ऽपि कैवल्ये वा सुखं मनाक् । १०६००७३ तदूर्ध्वमपि वा यत्तु निर्वैरत्वादवाप्यते ॥ १०६.७। १०६००८० ब्रह्मोवाच १०६००८१ एवं परस्परं प्रीताः सन्तो देवाश्च दानवाः । १०६००८२ एकीभूताश्च सुप्रीता विमथ्य वरुणालयम् ॥ १०६.८। १०६००९१ मन्थानं मन्दरं कृत्वा रज्जुं कृत्वा तु वासुकिम् । १०६००९२ देवाश्च दानवाः सर्वे ममन्थुर्वरुणालयम् ॥ १०६.९। १०६०१०१ उत्पन्नं च ततः पुण्यममृतं सुरवल्लभम् । १०६०१०२ निष्पन्ने चामृते पुण्ये ते च प्रोचुः परस्परम् ॥ १०६.१०। १०६०१११ यामः स्वं स्वमधिष्ठानं कृतकार्याः श्रमं गताः । १०६०११२ सर्वे समं च सर्वेभ्यो यथायोग्यं विभज्यताम् ॥ १०६.११। १०६०१२१ यदा सर्वागमो यत्र यस्मिंल्लग्ने शुभावहे । १०६०१२२ विभज्यतामिदं पुण्यममृतं सुरसत्तमाः ॥ १०६.१२। १०६०१३१ इत्युक्त्वा ते ययुः सर्वे दैत्यदानवराक्षसाः । १०६०१३२ गतेषु दैत्यसङ्घेषु देवाः सर्वे ऽन्वमन्त्रयन् ॥ १०६.१३। १०६०१४० देवा ऊचुः १०६०१४१ गतास्ते रिपवो ऽस्माकं दैवयोगादरिन्दमाः । १०६०१४२ रिपूणाममृतं नैव देयं भवति सर्वथा ॥ १०६.१४। १०६०१५० ब्रह्मोवाच १०६०१५१ बृहस्पतिस्तथेत्याह पुनराह सुरानिदम् ॥ १०६.१५। १०६०१६० बृहस्पतिरुवाच १०६०१६१ न जानन्ति यथा पापा पिबध्वं च तथामृतम् । १०६०१६२ अयमेवोचितो मन्त्रो यच्छत्रूणां पराभवः ॥ १०६.१६। १०६०१७१ द्वेष्याः सर्वात्मना द्वेष्या इति नीतिविदो विदुः । १०६०१७२ न विश्वास्या न चाख्येया नैव मन्त्र्याश्च शत्रवः ॥ १०६.१७। १०६०१८१ तेभ्यो न देयममृतं भवेयुरमरास्ततः । १०६०१८२ अमरेषु च जातेषु तेषु दैत्येषु शत्रुषु । १०६०१८३ ताञ्जेतुं नैव शक्ष्यामो न देयममृतं ततः ॥ १०६.१८। १०६०१९० ब्रह्मोवाच १०६०१९१ इति सम्मन्त्र्य ते देवा वाचस्पतिमथाब्रुवन् ॥ १०६.१९। १०६०२०० देवा ऊचुः १०६०२०१ क्व यामः कुत्र मन्त्रः स्यात्क्व पिबामः क्व संस्थितिः । १०६०२०२ कुर्मस्तदेव प्रथमं वद वाचस्पते तथा ॥ १०६.२०। १०६०२१० बृहस्पतिरुवाच १०६०२११ यान्तु ब्रह्माणममराः पृच्छन्त्वत्र गतिं पराम् । १०६०२१२ स तु ज्ञाता च वक्ता च दाता चैव पितामहः ॥ १०६.२१। १०६०२२० ब्रह्मोवाच १०६०२२१ बृहस्पतेर्वचः श्रुत्वा मदन्तिकमथागमन् । १०६०२२२ नमस्य मां सुराः सर्वे यद्वृत्तं तन्न्यवेदयन् ॥ १०६.२२। १०६०२३१ तद्देववचनात्पुत्र तैः सुरैरगमं हरिम् । १०६०२३२ विष्णवे कथितं सर्वं शम्भवे विषहारिणे ॥ १०६.२३। १०६०२४१ अहं विष्णुश्च शम्भुश्च देवगन्धर्वकिन्नरैः । १०६०२४२ मेरुकन्दरमागत्य न जानन्ति यथासुराः ॥ १०६.२४। १०६०२५१ रक्षकं च हरिं कृत्वा सोमपानाय तस्थिरे । १०६०२५२ आदित्यस्तत्र विज्ञाता सोमभोज्यानथेतरान् ॥ १०६.२५। १०६०२६१ सोमो दातामृतं भागं चक्रधृग्रक्षकस्तथा । १०६०२६२ नैव जानन्ति तद्दैत्या दनुजा राक्षसास्तथा ॥ १०६.२६। १०६०२७१ विना राहुं महाप्राज्ञं सैंहिकेयं च सोमपम् । १०६०२७२ कामरूपधरो राहुर्मरुतां मध्यमाविशत् ॥ १०६.२७। १०६०२८१ मरुद्रूपं समास्थाय पानपात्रधरस्तथा । १०६०२८२ ज्ञात्वा दिवाकरो दैत्यं तं सोमाय न्यवेदयत् ॥ १०६.२८। १०६०२९१ तदा तदमृतं तस्मै दैत्यायादैत्यरूपिणे । १०६०२९२ दत्त्वा सोमं तदा सोमो विष्णवे तन्न्यवेदयत् ॥ १०६.२९। १०६०३०१ विष्णुः पीतामृतं दैत्यं चक्रेणोद्यम्य तच्छिरः । १०६०३०२ चिच्छेद तरसा वत्स तच्छिरस्त्वमरं त्वभूत् ॥ १०६.३०। १०६०३११ शिरोमात्रविहीनं यद्देहं तदपतद्भुवि । १०६०३१२ देहं तदमृतस्पृष्टं पतितं दक्षिणे तटे ॥ १०६.३१। १०६०३२१ गौतम्या मुनिशार्दूल कम्पयद्वसुधातलम् । १०६०३२२ देहं चाप्यमरं पुत्र तदद्भुतमिवाभवत् ॥ १०६.३२। १०६०३३१ देहं च शिरसो ऽपेक्षि शिरो देहमपेक्षते । १०६०३३२ उभयं चामरं जातं दैत्यश्चायं महाबलः ॥ १०६.३३। १०६०३४१ शिरः काये समाविष्टं सर्वान्भक्षयते सुरान् । १०६०३४२ तस्माद्देहमिदं पूर्वं नाशयामो महीगतम् । १०६०३४३ ततस्ते शङ्करं प्राहुर्देवाः सर्वे ससम्भ्रमाः ॥ १०६.३४। १०६०३५० देवा ऊचुः १०६०३५१ महीगतं दैत्यदेहं नाशयस्व सुरोत्तम । १०६०३५२ त्वं देव करुणासिन्धुः शरणागतरक्षकः ॥ १०६.३५। १०६०३६१ शिरसा नैव युज्येत दैत्यदेहं तथा कुरु ॥ १०६.३६। १०६०३७० ब्रह्मोवाच १०६०३७१ प्रेषयामास चेशो ऽपि श्रेष्ठां शक्तिं तदात्मनः । १०६०३७२ मातृभिः सहितां देवीं मातरं लोकपालिनीम् ॥ १०६.३७। १०६०३८१ ईशायुधधरा देवी ईशशक्तिसमन्विता । १०६०३८२ महीगतं यत्र देहं तत्रागाद्भक्ष्यकाङ्क्षिणी ॥ १०६.३८। १०६०३९१ शिरोमात्रं सुराः सर्वे मेरौ तत्रैव सान्त्वयन् । १०६०३९२ देहो देव्या पुनस्तत्र युयुधे बहवः समाः ॥ १०६.३९। १०६०४०१ राहुस्तत्र सुरानाह भित्त्वा देहं पुरा मम । १०६०४०२ अत्रास्ते रसमुत्कृष्टं तदाकृष्य शरीरतः ॥ १०६.४०। १०६०४११ पृथक्भूते रसे देहं प्रवरे ऽमृतमुत्तमम् । १०६०४१२ भस्मीभूयात्क्षणेनैव तस्मात्कुर्वन्तु तत्पुरा ॥ १०६.४१। १०६०४२० ब्रह्मोवाच १०६०४२१ एतद्राहुवचः श्रुत्वा प्रीताः सर्वे ऽसुरारयः । १०६०४२२ अभ्यषिञ्चन्ग्रहाणां त्वं ग्रहो भूया मुदान्वितः ॥ १०६.४२। १०६०४३१ तद्देववचनाच्छक्तिरीश्वरी या निगद्यते । १०६०४३२ देहं भित्त्वा दैत्यपतेः सुरशक्तिसमन्विता ॥ १०६.४३। १०६०४४१ आकृष्य शीघ्रमुत्कृष्टं प्रवरं चामृतं बहिः । १०६०४४२ स्थापयित्वा तु तद्देहं भक्षयामास चाम्बिका ॥ १०६.४४। १०६०४५१ कालरात्रिर्भद्रकाली प्रोच्यते या महाबला । १०६०४५२ स्थापितं रसमुत्कृष्टं रसानां प्रवरं रसम् ॥ १०६.४५। १०६०४६१ व्यस्रवत्स्थापितं तत्तु प्रवरा साभवन्नदी । १०६०४६२ आकृष्टममृतं चैव स्थापितं साप्यभक्षयत् ॥ १०६.४६। १०६०४७१ ततः श्रेष्ठा नदी जाता प्रवरा चामृता शुभा । १०६०४७२ राहुदेहसमुद्भूता रुद्रशक्तिसमन्विता ॥ १०६.४७। १०६०४८१ नदीनां प्रवरा रम्या चामृता प्रेरिता तहा । १०६०४८२ तत्र पञ्च सहस्राणि तीर्थानि गुणवन्ति च ॥ १०६.४८। १०६०४९१ तत्र शम्भुः स्वयं तस्थौ सर्वदा सुरपूजितः । १०६०४९२ तस्यै तुष्टाः सुराः सर्वे देव्यै नद्यै पृथक्पृथक् ॥ १०६.४९। १०६०५०१ वरान्ददुर्मुदा युक्ता यथा पूजामवाप्स्यति । १०६०५०२ शम्भुः सुरपतिर्लोके तथा पूजामवाप्स्यसि ॥ १०६.५०। १०६०५११ निवासं कुरु देवि त्वं लोकानां हितकाम्यया । १०६०५१२ सदा तिष्ठ रसेशानि सर्वेषां सर्वसिद्धिदा ॥ १०६.५१। १०६०५२१ स्तवनात्कीर्तनाद्ध्यानात्सर्वकामप्रदायिनी । १०६०५२२ त्वां नमस्यन्ति ये भक्त्या किञ्चिदापेक्ष्य सर्वदा ॥ १०६.५२। १०६०५३१ तेषां सर्वाणि कार्याणि भवेयुर्देवताज्ञया । १०६०५३२ शिवशक्त्योर्यतस्तस्मिन्निवासो ऽभूत्सनातनः ॥ १०६.५३। १०६०५४१ अतो वदन्ति मुनयो निवासपुरमित्यदः । १०६०५४२ प्रवरायाः पुरा देवाः सुप्रीतास्ते वरान्ददुः ॥ १०६.५४। १०६०५५१ गङ्गायाः सङ्गमो यस्ते विख्यातः सुरवल्लभः । १०६०५५२ तत्राप्लुतानां सर्वेषां भुक्तिर्वा मुक्तिरेव च ॥ १०६.५५। १०६०५६१ यद्वापि मनसः काम्यं देवानामपि दुर्लभम् । १०६०५६२ स्यात्तेषां सर्वमेवेह एवं दत्त्वा सुरा ययुः ॥ १०६.५६। १०६०५७१ ततः प्रभृति तत्तीर्थं प्रवरासङ्गमं विदुः । १०६०५७२ प्रेरिता देवदेवेन शक्तिर्या प्रेरिता तु सा ॥ १०६.५७। १०६०५८१ अमृता सैव विख्याता प्रवरैवं महानदी ॥ १०६.५८। १०७००१० ब्रह्मोवाच १०७००११ वृद्धासङ्गममाख्यातं यत्र वृद्धेश्वरः शिवः । १०७००१२ तस्याख्यानं प्रवक्ष्यामि श‍ृणु पापप्रणाशनम् ॥ १०७.१। १०७००२१ गौतमो वृद्ध इत्युक्तो मुनिरासीन्महातपाः । १०७००२२ यदा पुराभवद्बालो गौतमस्य सुतो द्विजः ॥ १०७.२। १०७००३१ अनासः स पुरोत्पन्नस्तस्माद्विकृतरूपधृक् । १०७००३२ स वैराग्याज्जगामाथ देशं तीर्थमितस्ततः ॥ १०७.३। १०७००४१ उपाध्यायेन नैवासील्लज्जितस्य समागमः । १०७००४२ शिष्यैरन्यैः सहाध्यायो लज्जितस्य च नाभवत् ॥ १०७.४। १०७००५१ उपनीतः कथञ्चिच्च पित्रा वै गौतमेन सः । १०७००५२ एतावता गौतमो ऽपि व्यगमच्चरितुं बहिः ॥ १०७.५। १०७००६१ एवं बहुतिथे काले ब्रह्ममात्रा धृते द्विजे । १०७००६२ नैव चाध्ययनं तस्य सञ्जातं गौतमस्य हि ॥ १०७.६। १०७००७१ नैव शास्त्रस्य चाभ्यासो गौतमस्याभवत्तदा । १०७००७२ अग्निकार्यं ततश्चक्रे नित्यमेव यतव्रतः ॥ १०७.७। १०७००८१ गायत्र्यभ्यासमात्रेण ब्राह्मणो नामधारकः । १०७००८२ अग्न्युपासनमात्रं च गायत्र्यभ्यसनं तथा ॥ १०७.८। १०७००९१ एतावता ब्राह्मणत्वं गौतमस्याभवन्मुने । १०७००९२ उपासतो ऽग्निं विधिवद्गायत्रीं च महात्मनः ॥ १०७.९। १०७०१०१ तस्यायुर्ववृधे पुत्र गौतमस्य चिरायुषः । १०७०१०२ न दारसङ्ग्रहं लेभे नैव दातास्ति कन्यकाम् ॥ १०७.१०। १०७०१११ तथा चरंस्तीर्थदेशे वनेषु विविधेषु च । १०७०११२ आश्रमेषु च पुण्येषु अटन्नास्ते स गौतमः ॥ १०७.११। १०७०१२१ एवं भ्रमञ्शीतगिरिमाश्रित्यास्ते स गौतमः । १०७०१२२ तत्रापश्यद्गुहां रम्यां वल्लीविटपमालिनीम् ॥ १०७.१२। १०७०१३१ तत्रोपविश्य विप्रेन्द्रो वस्तुं समकरोन्मतिम् । १०७०१३२ चिन्तयंस्तु प्रविष्टो ऽसावपश्यत्स्त्रियमुत्तमाम् ॥ १०७.१३। १०७०१४१ शिथिलाङ्गीमथ कृशां वृद्धां च तपसि स्थिताम् । १०७०१४२ ब्रह्मचर्येण वर्तन्तीं विरागां रहसि स्थिताम् ॥ १०७.१४। १०७०१५१ स तां दृष्ट्वा मुनिश्रेष्ठो नमस्काराय तस्थिवान् । १०७०१५२ नमस्यन्तं मुनिश्रेष्ठं तं गौतममवारयत् ॥ १०७.१५। १०७०१६० वृद्धोवाच १०७०१६१ गुरुस्त्वं भविता मह्यं न मां वन्दितुमर्हसि । १०७०१६२ आयुर्विद्या धनं कीर्तिर्धर्मः स्वर्गादिकं च यत् । १०७०१६३ तस्य नश्यति वै सर्वं यं नमस्यति वै गुरुः ॥ १०७.१६। १०७०१७० ब्रह्मोवाच १०७०१७१ कृताञ्जलिपुटस्तां वै गौतमः प्राह विस्मितः ॥ १०७.१७। १०७०१८० गौतम उवाच १०७०१८१ तपस्विनी त्वं वृद्धा च गुणज्येष्ठा च भामिनी । १०७०१८२ अल्पविद्यस्त्वल्पवया अहं तव गुरुः कथम् ॥ १०७.१८। १०७०१९० वृद्धोवाच १०७०१९१ आर्ष्टिषेणप्रियपुत्र ऋतध्वज इति श्रुतः । १०७०१९२ गुणवान्मतिमाञ्शूरः क्षत्रधर्मपरायणः ॥ १०७.१९। १०७०२०१ स कदाचिद्वनं प्रायान्मृगयाकृष्टचेतनः । १०७०२०२ विश्राममकरोदस्यां गुहायां स ऋतध्वजः ॥ १०७.२०। १०७०२११ युवा स मतिमान्दक्षो बलेन महता वृतः । १०७०२१२ तं विश्रान्तं नृपवरमप्सरा ददृशे ततः ॥ १०७.२१। १०७०२२१ गन्धर्वराजस्य सुता सुश्यामा इति विश्रुता । १०७०२२२ तां दृष्ट्वा चकमे राजा राजानं चकमे च सा ॥ १०७.२२। १०७०२३१ इति क्रीडा समभवत्तया राज्ञो महामते । १०७०२३२ निवृत्तकामो राजेन्द्रस्तामापृच्छ्यागमद्गृहम् ॥ १०७.२३। १०७०२४१ उत्पन्नाहं ततस्तस्यां सुश्यामायां महामते । १०७०२४२ गच्छन्ती मां तदा माता इदमाह तपोधन ॥ १०७.२४। १०७०२५० सुश्यामोवाच १०७०२५१ यस्त्वस्यां प्रविशेद्भद्रे स ते भर्ता भविष्यति ॥ १०७.२५। १०७०२६० वृद्धोवाच १०७०२६१ इत्युक्त्वा सा जगमाथ माता मम महामते । १०७०२६२ तस्मादत्र प्रविष्टस्त्वं पुमान्नान्यः कदाचन ॥ १०७.२६। १०७०२७१ सहस्राणि तथाशीतिं कृत्वा राज्यं पिता मम । १०७०२७२ अत्रैव च तपस्तप्त्वा ततः स्वर्गमुपेयिवान् ॥ १०७.२७। १०७०२८१ स्वर्गं याते ऽपि पितरि सहस्राणि तथा दश । १०७०२८२ वर्षाणि मुनिशार्दूल राज्यं कृत्वा तथा परः ॥ १०७.२८। १०७०२९१ स्वर्गे यातो मम भ्राता अहमत्रैव संस्थिता । १०७०२९२ अहं ब्रह्मन्नान्यवृत्ता न माता न पिता मम ॥ १०७.२९। १०७०३०१ अहमात्मेश्वरी ब्रह्मन्निविष्टा क्षत्रकन्यका । १०७०३०२ तस्माद्भजस्व मां ब्रह्मन्व्रतस्थां पुरुषार्थिनीम् ॥ १०७.३०। १०७०३१० गौतम उवाच १०७०३११ सहस्रायुरहं भद्रे मत्तस्त्वं वयसाधिका । १०७०३१२ अहं बालस्त्वं तु वृद्धा नैवायं घटते मिथः ॥ १०७.३१। १०७०३२० वृद्धोवाच १०७०३२१ त्वं भर्ता मे पुरा दिष्टो नान्यो भर्ता मतो मम । १०७०३२२ धात्रा दत्तस्ततस्त्वं मां न निराकर्तुमर्हसि ॥ १०७.३२। १०७०३३१ अथवा नेच्छसि मां त्वमप्रदुष्टामनुव्रताम् । १०७०३३२ ततस्त्यक्ष्यामि जीवं मे इदानीं तव पश्यतः ॥ १०७.३३। १०७०३४१ अपेक्षिताप्राप्तितो हि देहिनां मरणं वरम् । १०७०३४२ अनुरक्तजनत्यागे पातकान्तो न विद्यते ॥ १०७.३४। १०७०३५० ब्रह्मोवाच १०७०३५१ वृद्धायास्तद्वचः श्रुत्वा गौतमो वाक्यमब्रवीत् ॥ १०७.३५। १०७०३६० गौतम उवाच १०७०३६१ अहं तपोविरहितो विद्याहीनो ह्यकिञ्चनः । १०७०३६२ नाहं वरो हि योग्यस्ते कुरूपो भोगवर्जितः ॥ १०७.३६। १०७०३७१ अनासो ऽहं किं करोमि अतपोविद्य एव च । १०७०३७२ तस्मात्सुरूपं सुविद्यामापाद्य प्रथमं शुभे । १०७०३७३ पश्चात्ते वचनं कार्यं ततो वृद्धाब्रवीद्द्विजम् ॥ १०७.३७। १०७०३८० वृद्धोवाच १०७०३८१ मया सरस्वती देवी तोषिता तपसा द्विज । १०७०३८२ तथैवापो रूपवत्यो रूपदाताग्निरेव च ॥ १०७.३८। १०७०३९१ तस्माद्वागीश्वरी देवी सा ते विद्यां प्रदास्यति । १०७०३९२ अग्निश्च रूपवान्देवस्तव रूपं प्रदास्यति ॥ १०७.३९। १०७०४०० ब्रह्मोवाच १०७०४०१ एवमुक्त्वा गौतमं तं वृद्धोवाच विभावसुम् । १०७०४०२ प्रार्थयित्वा सुविद्यं तं सुरूपं चाकरोन्मुनिम् ॥ १०७.४०। १०७०४११ ततः सुविद्यः सुभगः सुकान्तो । १०७०४१२ वृद्धां स पत्नीमकरोत्प्रीतियुक्तः । १०७०४१३ तया स रेमे बहुला मनोज्ञया । १०७०४१४ समाः सुखं प्रीतमना गुहायाम् ॥ १०७.४१। १०७०४२१ कदाचित्तत्र वसतोर्दम्पत्योर्मुदतोर्गिरौ । १०७०४२२ गुहायां मुनिशार्दूल आजग्मुर्मुनयो ऽमलाः ॥ १०७.४२। १०७०४३१ वसिष्ठवामदेवाद्या ये चान्ये च महर्षयः । १०७०४३२ भ्रमन्तः पुण्यतीर्थानि प्राप्नुवंस्तस्य तां गुहाम् ॥ १०७.४३। १०७०४४१ आगतांस्तानृषीञ्ज्ञात्वा गौतमः सह भार्यया । १०७०४४२ सत्कारमकरोत्तेषां जहसुस्तं च केचन ॥ १०७.४४। १०७०४५१ ये बाला यौवनोन्मत्ता वयसा ये च मध्यमाः । १०७०४५२ वृद्धां च गौतमं प्रेक्ष्य जहसुस्तत्र केचन ॥ १०७.४५। १०७०४६० ऋषय ऊचुः १०७०४६१ पुत्रो ऽयं तव पौत्रो वा वृद्धे को गौतमो ऽभवत् । १०७०४६२ सत्यं वदस्व कल्याणि इत्येवं जहसुर्द्विजाः ॥ १०७.४६। १०७०४७१ विषं वृद्धस्य युवती वृद्धाया अमृतं युवा । १०७०४७२ इष्टानिष्टसमायोगो दृष्टो ऽस्माभिरहो चिरात् ॥ १०७.४७। १०७०४८० ब्रह्मोवाच १०७०४८१ इत्येवमूचिरे केचिद्दम्पत्योः श‍ृण्वतोस्तदा । १०७०४८२ एवमुक्त्वा कृतातिथ्या ययुः सर्वे महर्षयः ॥ १०७.४८। १०७०४९१ ऋषीणां वचनं श्रुत्वा उभावपि सुदुःखितौ । १०७०४९२ लज्जितौ च महाप्राज्ञौ गौतमो भार्यया सह । १०७०४९३ पप्रच्छ मुनिशार्दूलमगस्त्यमृषिसत्तमम् ॥ १०७.४९। १०७०५०० गौतम उवाच १०७०५०१ को देशः किमु तीर्थं वा यत्र श्रेयः समाप्यते । १०७०५०२ शीघ्रमेव महाप्राज्ञ भुक्तिमुक्तिप्रदायकम् ॥ १०७.५०। १०७०५१० अगस्त्य उवाच १०७०५११ वदद्भिर्मुनिभिर्ब्रह्मन्मया श्रुतमिदं वचः । १०७०५१२ सर्वे कामास्तत्र पूर्णा गौतम्यां नात्र संशयः ॥ १०७.५१। १०७०५२१ तस्माद्गच्छ महाबुद्धे गौतमीं पापनाशिनीम् । १०७०५२२ अहं त्वामनुयास्यामि यथेच्छसि तथा कुरु ॥ १०७.५२। १०७०५३० ब्रह्मोवाच १०७०५३१ एतच्छ्रुत्वागस्त्यवाक्यं वृद्धया गौतमो ऽभ्यगात् । १०७०५३२ तत्र तेपे तपस्तीव्रं पत्न्या स भगवानृषिः ॥ १०७.५३। १०७०५४१ स्तुतिं चकार देवस्य शम्भोर्विष्णोस्तथैव च । १०७०५४२ गङ्गां च तोषयामास भार्यार्थं भगवानृषिः ॥ १०७.५४। १०७०५५० गौतम उवाच १०७०५५१ खिन्नात्मनामत्र भवे त्वमेव शरणं शिवः । १०७०५५२ मरुभूमावध्वगानां विटपीव प्रियायुतः ॥ १०७.५५। १०७०५६१ उच्चावचानां भूतानां सर्वथा पापनोदनः । १०७०५६२ सस्यानां घनवत्कृष्ण त्वमवग्रहशोषिणाम् ॥ १०७.५६। १०७०५७१ वैकुण्ठदुर्गनिःश्रेणिस्त्वं पीयूषतरङ्गिणी । १०७०५७२ अधोगतानां तप्तानां शरणं भव गौतमि ॥ १०७.५७। १०७०५८० ब्रह्मोवाच १०७०५८१ ततस्तुष्टावदद्वाक्यं गौतमं वृद्धया युतम् । १०७०५८२ शरणागतदीनार्तं शरण्या गौतमी मुदा ॥ १०७.५८। १०७०५९० गौतम्युवाच १०७०५९१ अभिषिञ्चस्व भार्यां त्वं मज्जलैर्मन्त्रसंयुतैः । १०७०५९२ कलशैरुपचारैश्च ततः पत्नी तव प्रिया ॥ १०७.५९। १०७०६०१ सुरूपा चारुसर्वाङ्गी सुभगा चारुलोचना । १०७०६०२ सर्वलक्षणसम्पूर्णा रम्यरूपमवाप्स्यति ॥ १०७.६०। १०७०६११ रूपवत्या पुनस्त्वं वै भार्यया चाभिषेचितः । १०७०६१२ सर्वलक्षणसम्पूर्णः कान्तं रूपमवाप्स्यसि ॥ १०७.६१। १०७०६२० ब्रह्मोवाच १०७०६२१ तथेति गाङ्गवचनाद्यथोक्तं तौ च चक्रतुः । १०७०६२२ सुरूपतामुभौ प्राप्तौ गौतम्याश्च प्रसादतः ॥ १०७.६२। १०७०६३१ अभिषेकोदकं यच्च सा नदी समजायत । १०७०६३२ तस्या नाम्ना तु विख्याता वृद्धाया मुनिसत्तम ॥ १०७.६३। १०७०६४१ वृद्धा नदीति विख्याता गौतमो ऽपि तथोच्यते । १०७०६४२ वृद्धगौतम इत्युक्त ऋषिभिः समवासिभिः । १०७०६४३ वृद्धा तु गौतमीं प्राह गङ्गां प्रत्यक्षरूपिणीम् ॥ १०७.६४। १०७०६५० वृद्धोवाच १०७०६५१ मन्नाम्नीयं नदी देवि वृद्धा चेत्यभिधीयताम् । १०७०६५२ त्वया च सङ्गमस्तस्यास्तस्यास्तीर्थमनुत्तमम् ॥ १०७.६५। १०७०६६१ रूपसौभाग्यसम्पत्ति-पुत्रपौत्रप्रवर्धनम् । १०७०६६२ आयुरारोग्यकल्याणं जयप्रीतिविवर्धनम् । १०७०६६३ स्नानदानादिहोमैश्च पितॄणां पावनं परम् ॥ १०७.६६। १०७०६७० ब्रह्मोवाच १०७०६७१ अस्त्वित्याह च तां गङ्गा सुवृद्धां गौतमप्रियाम् । १०७०६७२ गौतमस्थापितं लिङ्गं वृद्धानाम्नैव कीर्तितम् ॥ १०७.६७। १०७०६८१ तत्रैव च मुदं प्राप्तो वृद्धया मुनिसत्तमः । १०७०६८२ तत्र स्नानं च दानं च सर्वाभीष्टप्रदायकम् ॥ १०७.६८। १०७०६९१ ततः प्रभृति तत्तीर्थं वृद्धासङ्गममुच्यते ॥ १०७.६९। १०८००१० ब्रह्मोवाच १०८००११ इलातीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । १०८००१२ ब्रह्महत्यादिपापानां पावनं सर्वकामदम् ॥ १०८.१। १०८००२१ वैवस्वतान्वये जात इलो नाम जनेश्वरः । १०८००२२ महत्या सेनया सार्धं जगाम मृगयावनम् ॥ १०८.२। १०८००३१ परिबभ्राम गहनं बहुव्यालसमाकुलम् । १०८००३२ नानाकारद्विजयुतं विटपैः परिशोभितम् ॥ १०८.३। १०८००४१ वनेचरं नृपश्रेष्ठो मृगयागतमानसः । १०८००४२ तत्रैव मतिमाधत्त इलो ऽमात्यानथाब्रवीत् ॥ १०८.४। १०८००५० इल उवाच १०८००५१ गच्छन्तु नगरं सर्वे मम पुत्रेण पालितम् । १०८००५२ देशं कोशं बलं राज्यं पालयन्तु पुनश्च तम् ॥ १०८.५। १०८००६१ वसिष्ठो ऽपि तथा यातु आदायाग्नीन्पितेव नः । १०८००६२ पत्नीभिः सहितो धीमानरण्ये ऽहं वसाम्यथ ॥ १०८.६। १०८००७१ अरण्यभोगभुग्भिश्च वाजिवारणमानुषैः । १०८००७२ मृगयाशीलिभिः कैश्चिद्यान्तु सर्व इतः पुरीम् ॥ १०८.७। १०८००८० ब्रह्मोवाच १०८००८१ तथेत्युक्त्वा ययुस्ते ऽपि स्वयं प्रायाच्छनैर्गिरिम् । १०८००८२ हिमवन्तं रत्नमयं वसंस्तत्र इलो नृपः ॥ १०८.८। १०८००९१ ददर्श कन्दरं तत्र नानारत्नविचित्रितम् । १०८००९२ तत्र यक्षेश्वरः कश्चित्समन्युरिति विश्रुतः ॥ १०८.९। १०८०१०१ तस्य भार्या समानाम्नी भर्तृव्रतपरायणा । १०८०१०२ तस्मिन्वसत्यसौ यक्षो रमणीये नगोत्तमे ॥ १०८.१०। १०८०१११ मृगरूपेण व्यचरद्भार्यया स महामतिः । १०८०११२ स्वेच्छया स्ववने यक्षः क्रीडते नृत्यगीतकैः ॥ १०८.११। १०८०१२१ इत्थं स यक्षो जानाति मृगरूपधरो ऽपि च । १०८०१२२ इलस्तु तं न जानाति कन्दरं यक्षपालितम् ॥ १०८.१२। १०८०१३१ यक्षस्य गेहं विपुलं नानारत्नविचित्रितम् । १०८०१३२ तत्रोपविष्टो नृपतिर्महत्या सेनया वृतः ॥ १०८.१३। १०८०१४१ वासं चक्रे स तत्रैव गेहे यक्षस्य धीमतः । १०८०१४२ स यक्षो ऽधर्मकोपेन भार्यया मृगरूपधृक् ॥ १०८.१४। १०८०१५१ इलं जेतुं न शक्नोमि याचितो न ददाति च । १०८०१५२ हृतं गेहं ममानेन किं करोमीत्यचिन्तयत् ॥ १०८.१५। १०८०१६१ युधि मत्तं कथं हन्यां चेति स्थित्वा स यक्षराट् । १०८०१६२ आत्मीयान्प्रेषयामास यक्षाञ्शूरान्धनुर्धरान् ॥ १०८.१६। १०८०१७० यक्ष उवाच १०८०१७१ युद्धे जित्वा च राजानमिलमुद्धतदन्तिनम् । १०८०१७२ गृहाद्यथान्यतो याति मम तत्कर्तुमर्हथ ॥ १०८.१७। १०८०१८० ब्रह्मोवाच १०८०१८१ यक्षेश्वरस्य तद्वाक्याद्यक्षास्ते युद्धदुर्मदाः । १०८०१८२ इलं गत्वाब्रुवन्सर्वे निर्गच्छास्माद्गुहालयात् ॥ १०८.१८। १०८०१९१ न चेद्युद्धात्परिभ्रष्टः पलाय्य क्व गमिष्यसि । १०८०१९२ तद्यक्षवचनात्कोपाद्युद्धं चक्रे स राजराट् ॥ १०८.१९। १०८०२०१ जित्वा यक्षान्बहुविधानुवास दश शर्वरीः । १०८०२०२ यक्षेश्वरो मृगो भूत्वा भार्ययापि वने वसन् ॥ १०८.२०। १०८०२११ हृतगेहो वनं प्राप्तो हृतभृत्यः स यक्षिणीम् । १०८०२१२ प्राह चिन्तापरो भूत्वा मृगीरूपधरां प्रियाम् ॥ १०८.२१। १०८०२२० यक्ष उवाच १०८०२२१ राजा ऽयं दुर्मनाः कान्ते व्यसनासक्तमानसः । १०८०२२२ कथमायाति विपदं तत्रोपायो विचिन्त्यताम् ॥ १०८.२२। १०८०२३१ पापर्द्धिव्यसनान्तानि राज्यान्यखिलभूभुजाम् । १०८०२३२ प्रापयोमावनं सुभ्रूर्मृगी भूत्वा मनोहरा ॥ १०८.२३। १०८०२४१ प्रविशेत्तत्र राजायं स्त्री भविष्यत्यसंशयम् । १०८०२४२ करणीयं त्वया भद्रे न चैतद्युज्यते मम । १०८०२४३ अहं तु पुरुषो येन त्वं पुनः स्त्री च यक्षिणी ॥ १०८.२४। १०८०२५० यक्षिण्युवाच १०८०२५१ कथं त्वया न गन्तव्यमुमावनमनुत्तमम् । १०८०२५२ गते ऽपि त्वयि को दोषस्तन्मे कथय तत्त्वतः ॥ १०८.२५। १०८०२६० यक्ष उवाच १०८०२६१ हिमवत्पर्वतश्रेष्ठ उमया सहितः शिवः । १०८०२६२ देवैर्गणैरनुवृतो विचचार यथासुखम् । १०८०२६३ पार्वती शङ्करं प्राह कदाचिद्रहसि स्थितम् ॥ १०८.२६। १०८०२७० पार्वत्युवाच १०८०२७१ स्त्रीणामेष स्वभावो ऽस्ति रतं गोपायितं भवेत् । १०८०२७२ तस्मान्मे नियतं देशमाज्ञया रक्षितं तव ॥ १०८.२७। १०८०२८१ देहि मे त्रिदशेशान उमावनमिति श्रुतम् । १०८०२८२ विना त्वया गणेशेन कार्त्तिकेयेन नन्दिना ॥ १०८.२८। १०८०२९१ यस्त्वत्र प्रविशेन्नाथ स्त्रीत्वं तस्य भवेदिति ॥ १०८.२९। १०८०३०० यक्ष उवाच १०८०३०१ इत्याज्ञोमावने दत्ता प्रसन्नेनेन्दुमौलिना । १०८०३०२ किं करोमि पुमान्कान्ते त्वया प्रणयनार्दितः । १०८०३०३ तस्मान्मया न गन्तव्यमुमाया वनमुत्तमम् ॥ १०८.३०। १०८०३१० ब्रह्मोवाच १०८०३११ तद्भर्तृवचनं श्रुत्वा यक्षिणी कामरूपिणी । १०८०३१२ मृगी भूत्वा विशालाक्षी इलस्य पुरतो ऽभवत् ॥ १०८.३१। १०८०३२१ यक्षस्तु संस्थितस्तत्र ददर्शेलो मृगीं तदा । १०८०३२२ मृगयासक्तचित्तो वै मृगीं दृष्ट्वा विशेषतः ॥ १०८.३२। १०८०३३१ एक एव हयारूढो निर्ययौ तां मृगीमनु । १०८०३३२ साकर्षत शनैस्तं तु राजानं मृगयाकुलम् ॥ १०८.३३। १०८०३४१ शनैर्जगाम सा तत्र यदुमावनमुच्यते । १०८०३४२ अदृश्या तु मृगी तस्मै दर्शयन्ती क्वचित्क्वचित् ॥ १०८.३४। १०८०३५१ तिष्ठन्ती चैव गच्छन्ती धावन्ती च विभीतवत् । १०८०३५२ हरिणी चपलाक्षी सा तमाकर्षदुमावनम् ॥ १०८.३५। १०८०३६१ अनुप्राप्तो हयारूढस्तत्प्राप स उमावनम् । १०८०३६२ उमावनं प्रविष्टं तं ज्ञात्वा सा यक्षिणी तदा ॥ १०८.३६। १०८०३७१ मृगीरूपं परित्यज्य यक्षिणी कामरूपिणी । १०८०३७२ दिव्यरूपं समास्थाय चाशोकतरुसन्निधौ ॥ १०८.३७। १०८०३८१ तच्छाखालम्बितकरा दिव्यगन्धानुलेपना । १०८०३८२ दिव्यरूपधरा तन्वी कृतकार्या समा तदा ॥ १०८.३८। १०८०३९१ हसन्ती नृपतिं प्रेक्ष्य श्रान्तं हयगतं तदा । १०८०३९२ मृगीमालोकयन्तं तं चपलाक्षमिलं तदा ॥ १०८.३९। १०८०४०१ भर्तृवाक्यमशेषेण स्मरन्ती प्राह भूमिपम् ॥ १०८.४०। १०८०४१० समोवाच १०८०४११ हयारूढाबला तन्वि क्व एकैव तु गच्छसि । १०८०४१२ पुरुषस्य च वेषेण इले कमनुयास्यसि ॥ १०८.४१। १०८०४२० ब्रह्मोवाच १०८०४२१ इलेति वचनं श्रुत्वा राजासौ क्रोधमूर्छितः । १०८०४२२ यक्षिणीं भर्त्सयित्वासौ तामपृच्छन्मृगीं पुनः ॥ १०८.४२। १०८०४३१ तथापि यक्षिणी प्राह इले किमनुवीक्षसे । १०८०४३२ इलेति वचनं श्रुत्वा धृतचापो हयस्थितः ॥ १०८.४३। १०८०४४१ कुपितो दर्शयामास त्रैलोक्यविजयी धनुः । १०८०४४२ पुनः सा प्राह नृपतिं महात्मानमिले स्वयम् ॥ १०८.४४। १०८०४५१ प्रेक्षस्व पश्चान्मां ब्रूहि असत्यां सत्यवादिनीम् । १०८०४५२ तदा चालोकयद्राजा स्तनौ तुङ्गौ भुजान्तरे ॥ १०८.४५। १०८०४६१ किमिदं मम सञ्जातमित्येवं चकितो ऽभवत् ॥ १०८.४६। १०८०४७० इलोवाच १०८०४७१ किमिदं मम सञ्जातं जानीते भवती स्फुटम् । १०८०४७२ वद सर्वं यथातथ्यं त्वं का वा वद सुव्रते ॥ १०८.४७। १०८०४८० यक्षिण्युवाच १०८०४८१ हिमवत्कन्दरश्रेष्ठे समन्युर्वसते पतिः । १०८०४८२ यक्षाणामधिपः श्रीमांस्तद्भार्याहं तु यक्षिणी ॥ १०८.४८। १०८०४९१ यत्कन्दरे भवान्राजा तूपविष्टः सुशीतले । १०८०४९२ यस्य यक्षा हता मोहात्त्वया हि सङ्गरं विना ॥ १०८.४९। १०८०५०१ ततो ऽहं निर्गमार्थं ते मृगी भूत्वा उमावनम् । १०८०५०२ प्रविष्टा त्वं प्रविष्टो ऽसि पुरा प्राह महेश्वरः ॥ १०८.५०। १०८०५११ यस्त्वत्र प्रविशेन्मन्दः पुमान्स्त्रीत्वमवाप्स्यति । १०८०५१२ तस्मात्स्त्रीत्वमवाप्तो ऽसि न त्वं दुःखितुमर्हसि । १०८०५१३ प्रौढो ऽपि को ऽत्र जानाति विचित्रभवितव्यताम् ॥ १०८.५१। १०८०५२० ब्रह्मोवाच १०८०५२१ यक्षिणीवचनं श्रुत्वा हयारूढस्तदापतत् । १०८०५२२ तमाश्वास्य पुनः सैव यक्षिणी वाक्यमब्रवीत् ॥ १०८.५२। १०८०५३० यक्षिण्युवाच १०८०५३१ स्त्रीत्वं जातं जातमेव न पुंस्त्वं कर्तुमर्हसि । १०८०५३२ गृहाण विद्यां स्त्रीयोग्यां नृत्यं गीतमलङ्कृतिम् । १०८०५३३ स्त्रीलालित्यं स्त्रीविलासं स्त्रीकृत्यं सर्वमेव तत् ॥ १०८.५३। १०८०५४० ब्रह्मोवाच १०८०५४१ इला सर्वमथावाप्य यक्षिणीं वाक्यमब्रवीत् ॥ १०८.५४। १०८०५५० इलोवाच १०८०५५१ को वा भर्ता किं तु कृत्यं पुनः पुंस्त्वं कथं भवेत् । १०८०५५२ एतद्वदस्व कल्याणी दुःखार्ताया विशेषतः । १०८०५५३ आर्तानामार्तिशमनाच्छ्रेयो नाभ्यधिकं क्वचित् ॥ १०८.५५। १०८०५६० यक्षिण्युवाच १०८०५६१ बुधः सोमसुतो नाम वनादस्माच्च पूर्वतः । १०८०५६२ आश्रमस्तस्य सुभगे पितरं नित्यमेष्यति ॥ १०८.५६। १०८०५७१ अनेनैव पथा सोमं पितरं स बुधो ग्रहः । १०८०५७२ द्रष्टुं याति ततो नित्यं नमस्कर्तुं तथैव च ॥ १०८.५७। १०८०५८१ यदा याति बुधः शान्तस्तदात्मानं च दर्शय । १०८०५८२ तं दृष्ट्वा त्वं तु सुभगे सर्वकामानवाप्स्यसि ॥ १०८.५८। १०८०५९० ब्रह्मोवाच १०८०५९१ तामाश्वास्य ततः सुभ्रूर्यक्षिण्यन्तरधीयत । १०८०५९२ यक्षिणी सा तमाचष्ट यक्षो ऽपि सुखमाप्तवान् ॥ १०८.५९। १०८०६०१ इलसैन्यं च तत्रासीत्तद्गतं च यथासुखम् । १०८०६०२ उमावनस्थिता चेला गायन्ती नृत्यती पुनः ॥ १०८.६०। १०८०६११ स्त्रीभावमनुचेष्टन्ती स्मरन्ती कर्मणो गतिम् । १०८०६१२ कदाचित्क्रियमाणे तु इलया नृत्यकर्मणि ॥ १०८.६१। १०८०६२१ तामपश्यद्बुधो धीमान्पितरं गन्तुमुद्यतः । १०८०६२२ इलां दृष्ट्वा गतिं त्यक्त्वा तामागत्याब्रवीद्बुधः ॥ १०८.६२। १०८०६३० बुध उवाच १०८०६३१ भार्या भव मम स्वस्था सर्वाभ्यस्त्वं प्रिया भव ॥ १०८.६३। १०८०६४० ब्रह्मोवाच १०८०६४१ बुधवाक्यमिला भक्त्या त्वभिनन्द्य तथाकरोत् । १०८०६४२ स्मृत्वा च यक्षिणीवाक्यं ततस्तुष्टाभवन्मुने ॥ १०८.६४। १०८०६५१ बुधो रेमे तया प्रीत्या नीत्वा स्वस्थानमुत्तमम् । १०८०६५२ सा चापि सर्वभावेन तोषयामास तं पतिम् । १०८०६५३ ततो बहुतिथे काले बुधस्तुष्टो ऽवदत्प्रियाम् ॥ १०८.६५। १०८०६६० बुध उवाच १०८०६६१ किं ते देयं मया भद्रे प्रियं यन्मनसि स्थितम् ॥ १०८.६६। १०८०६७० ब्रह्मोवाच १०८०६७१ तद्वाक्यसमकालं तु पुत्रं देहीत्यभाषत । १०८०६७२ इला बुधं सोमसुतं प्रीतिमन्तं प्रियं तथा ॥ १०८.६७। १०८०६८० बुध उवाच १०८०६८१ अमोघमेतन्मद्वीर्यं तथा प्रीतिसमुद्भवम् । १०८०६८२ पुत्रस्ते भविता तस्मात्क्षत्रियो लोकविश्रुतः ॥ १०८.६८। १०८०६९१ सोमवंशकरः श्रीमानादित्य इव तेजसा । १०८०६९२ बुद्ध्या बृहस्पतिसमः क्षमया पृथिवीसमः ॥ १०८.६९। १०८०७०१ वीर्येणाजौ हरिरिव कोपेन हुतभुग्यथा ॥ १०८.७०। १०८०७१० ब्रह्मोवाच १०८०७११ तस्मिन्नुत्पद्यमाने तु बुधपुत्रे महात्मनि । १०८०७१२ जयशब्दश्च सर्वत्र त्वासीच्च सुरवेश्मनि ॥ १०८.७१। १०८०७२१ बुधपुत्रे समुत्पन्ने तत्राजग्मुः सुरेश्वराः । १०८०७२२ अहमप्यागमं तत्र मुदा युक्तो महामते ॥ १०८.७२। १०८०७३१ जातमात्रः सुतो रावमकरोत्स पृथुस्वरम् । १०८०७३२ तेन सर्वे ऽप्यवोचन्वै सङ्गता ऋषयः सुराः ॥ १०८.७३। १०८०७४१ यस्मात्पुरू रवो ऽस्येति तस्मादेष पुरूरवाः । १०८०७४२ स्यादित्येवं नाम चक्रुः सर्वे सन्तुष्टमानसाः ॥ १०८.७४। १०८०७५१ बुधो ऽप्यध्यापयामास क्षात्रविद्यां सुतं शुभाम् । १०८०७५२ धनुर्वेदं सप्रयोगं बुधः प्रादात्तदात्मजे ॥ १०८.७५। १०८०७६१ स शीघ्रं वृद्धिमगमच्छुक्लपक्षे यथा शशी । १०८०७६२ स मातरं दुःखयुतां समीक्ष्येलां महामतिः । १०८०७६३ नमस्याथ विनीतात्मा इलामैलो ऽब्रवीदिदम् ॥ १०८.७६। १०८०७७० ऐल उवाच १०८०७७१ बुधो मातर्मम पिता तव भर्ता प्रियस्तथा । १०८०७७२ अहं च पुत्रः कर्मण्यः कस्मात्ते मानसो ज्वरः ॥ १०८.७७। १०८०७८० इलोवाच १०८०७८१ सत्यं पुत्र बुधो भर्ता त्वं च पुत्रो गुणाकरः । १०८०७८२ भर्तृपुत्रकृता चिन्ता न ममास्ति कदाचन ॥ १०८.७८। १०८०७९१ तथापि पूर्वजं किञ्चिद्दुःखं स्मृत्वा पुनः पुनः । १०८०७९२ चिन्तयेयं महाबुद्धे ततो मातरमब्रवीत् ॥ १०८.७९। १०८०८०० ऐल उवाच १०८०८०१ निवेदयस्व मे मातस्तदेव प्रथमं मम ॥ १०८.८०। १०८०८१० ब्रह्मोवाच १०८०८११ इला चैनमुवाचेदं रहोवाचं कथं वदे । १०८०८१२ तथापि पुत्र ते वच्मि पित्रोः पुत्रो यतो गतिः । १०८०८१३ मग्नानां दुःखपाथोब्धौ पुत्रः प्रवहणं परम् ॥ १०८.८१। १०८०८२० ब्रह्मोवाच १०८०८२१ तन्मातृवचनं श्रुत्वा विनीतः प्राह मातरम् । १०८०८२२ पादयोः पतितश्चापि वद मातर्यथा तथा ॥ १०८.८२। १०८०८३० ब्रह्मोवाच १०८०८३१ सा पुरूरवसं प्राह इक्ष्वाकूणां तथा कुलम् । १०८०८३२ तत्रोत्पत्तिं स्वस्य नाम राज्यप्राप्तिं प्रियान्सुतान् ॥ १०८.८३। १०८०८४१ पुरोधसं वसिष्ठं च प्रियां भार्यां स्वकं पदम् । १०८०८४२ वननिर्याणमेवाथ अमात्यानां पुरोधसः ॥ १०८.८४। १०८०८५१ प्रेषणं च नगर्यां तां मृगयासक्तिमेव च । १०८०८५२ हिमवत्कन्दरगतिं यक्षेश्वरगृहे गतिम् ॥ १०८.८५। १०८०८६१ उमावनप्रवेशं च स्त्रीत्वप्राप्तिमशेषतः । १०८०८६२ महेश्वराज्ञया तत्र चाप्रवेशं नरस्य तु ॥ १०८.८६। १०८०८७१ यक्षिणीवाक्यमप्यस्य वरदानं तथैव च । १०८०८७२ बुधप्राप्तिं तथा प्रीतिं पुत्रोत्पत्त्याद्यशेषतः ॥ १०८.८७। १०८०८८१ कथयामास तत्सर्वं श्रुत्वा मातरमब्रवीत् । १०८०८८२ पुरूरवाः किं करोमि किं कृत्वा सुकृतं भवेत् ॥ १०८.८८। १०८०८९१ एतावता ते तृप्तिश्चेदलमेतेन चाम्बिके । १०८०८९२ यदप्यन्यन्मनोवर्ति तदप्याज्ञापयस्व मे ॥ १०८.८९। १०८०९०० इलोवाच १०८०९०१ इच्छेयं पुंस्त्वमुत्कृष्टमिच्छेयं राज्यमुत्तमम् । १०८०९०२ अभिषेकं च पुत्राणां तव चापि विशेषतः ॥ १०८.९०। १०८०९११ दानं दातुं च यष्टुं च मुक्तिमार्गस्य वीक्षणम् । १०८०९१२ सर्वं च कर्तुमिच्छामि तव पुत्र प्रसादतः ॥ १०८.९१। १०८०९२० पुत्र उवाच १०८०९२१ उपायं त्वा तु पृच्छामि येन पुंस्त्वमवाप्स्यसि । १०८०९२२ तपसो वान्यतो वापि वदस्व मम तत्त्वतः ॥ १०८.९२। १०८०९३० इलोवाच १०८०९३१ बुधं त्वं पितरं पृच्छ गत्वा पुत्र यथार्थवत् । १०८०९३२ स तु सर्वं तु जानाति उपदेक्ष्यति ते हितम् ॥ १०८.९३। १०८०९४० ब्रह्मोवाच १०८०९४१ तन्मातृवचनादैलो गत्वा पितरमञ्जसा । १०८०९४२ उवाच प्रणतो भूत्वा मातुः कृत्यं तथात्मनः ॥ १०८.९४। १०८०९५० बुध उवाच १०८०९५१ इलं जाने महाप्राज्ञ इलां जातां पुनस्तथा । १०८०९५२ उमावनप्रवेशं च शम्भोराज्ञां तथैव च ॥ १०८.९५। १०८०९६१ तस्माच्छम्भुप्रसादेन उमायाश्च प्रसादतः । १०८०९६२ विशापो भविता पुत्र तावाराध्य न चान्यथा ॥ १०८.९६। १०८०९७० पुरूरवा उवाच १०८०९७१ पश्येयं तं कथं देवं कथं वा मातरं शिवाम् । १०८०९७२ तीर्थाद्वा तपसो वापि तत्पितः प्रथमं वद ॥ १०८.९७। १०८०९८० बुध उवाच १०८०९८१ गौतमीं गच्छ पुत्र त्वं तत्रास्ते सर्वदा शिवः । १०८०९८२ उमया सहितः श्रीमाञ्शापहन्ता वरप्रदः ॥ १०८.९८। १०८०९९० ब्रह्मोवाच १०८०९९१ पुरूरवाः पितुर्वाक्यं श्रुत्वा तु मुदितो ऽभवत् । १०८०९९२ गौतमीं तपसे धीमान्गङ्गां त्रैलोक्यपावनीम् ॥ १०८.९९। १०८१००१ पुंस्त्वमिच्छंस्तथा मातुर्जगाम तपसे त्वरन् । १०८१००२ हिमवन्तं गिरिं नत्वा मातरं पितरं गुरुम् ॥ १०८.१००। १०८१०११ गच्छन्तमन्वगात्पुत्रमिला सोमसुतस्तथा । १०८१०१२ ते सर्वे गौतमीं प्राप्ता हिमवत्पर्वतोत्तमात् ॥ १०८.१०१। १०८१०२१ तत्र स्नात्वा तपः किञ्चित्कृत्वा चक्रुः स्तुतिं पराम् । १०८१०२२ भवस्य देवदेवस्य स्तुतिक्रममिमं श‍ृणु ॥ १०८.१०२। १०८१०३१ बुधस्तुष्टाव प्रथममिला च तदनन्तरम् । १०८१०३२ ततः पुरूरवाः पुत्रो गौरीं देवीं च शङ्करम् ॥ १०८.१०३। १०८१०४० बुध उवाच १०८१०४१ यौ कुङ्कुमेन स्वशरीरजेन । १०८१०४२ स्वभावहेमप्रतिमौ सरूपौ । १०८१०४३ यावर्चितौ स्कन्दगणेश्वराभ्याम् । १०८१०४४ तौ मे शरण्यौ शरणं भवेताम् ॥ १०८.१०४। १०८१०५० इलोवाच १०८१०५१ संसारतापत्रयदावदग्धाः । १०८१०५२ शरीरिणो यौ परिचिन्तयन्तः । १०८१०५३ सद्यः परां निर्वृतिमाप्नुवन्ति । १०८१०५४ तौ शङ्करौ मे शरणं भवेताम् ॥ १०८.१०५। १०८१०६१ आर्ता ह्यहं पीडितमानसा ते । १०८१०६२ क्लेशादिगोप्ता न परो ऽस्ति कश्चित् । १०८१०६३ देव त्वदीयौ चरणौ सुपुण्यौ । १०८१०६४ तौ मे शरण्यौ शरणं भवेताम् ॥ १०८.१०६। १०८१०७० पुरूरवा उवाच १०८१०७१ ययोः सकाशादिदमभ्युदैति । १०८१०७२ प्रयाति चान्ते लयमेव सर्वम् । १०८१०७३ जगच्छरण्यौ जगदात्मकौ तु । १०८१०७४ गौरीहरौ मे शरणं भवेताम् ॥ १०८.१०७। १०८१०८१ यौ देववृन्देषु महोत्सवे तु । १०८१०८२ पादौ गृहाणेश गिरीशपुत्र्याः । १०८१०८३ प्रोक्तं धृतौ प्रीतिवशाच्छिवेन । १०८१०८४ तौ मे शरण्यौ शरणं भवेताम् ॥ १०८.१०८। १०८१०९० श्रीदेव्युवाच १०८१०९१ किमभीष्टं प्रदास्यामि युष्मभ्यं तद्वदन्तु मे । १०८१०९२ कृतकृत्याः स्थ भद्रं वो देवानामपि दुष्करम् ॥ १०८.१०९। १०८११०० पुरूरवा उवाच १०८११०१ इलो राजा तवाज्ञात्वा वनं प्राविशदम्बिके । १०८११०२ तत्क्षमस्व सुरेशानि पुंस्त्वं दातुं त्वमर्हसि ॥ १०८.११०। १०८१११० ब्रह्मोवाच १०८११११ तथेत्युवाच तान्सर्वान्भवस्य तु मते स्थिता । १०८१११२ ततः स भगवानाह देवीवाक्यरतः सदा ॥ १०८.१११। १०८११२० शिव उवाच १०८११२१ अत्राभिषेकमात्रेण पुंस्त्वं प्राप्नोत्वयं नृपः ॥ १०८.११२। १०८११३० ब्रह्मोवाच १०८११३१ स्नाताया बुधभार्यायाः शरीराद्वारि सुस्रुवे । १०८११३२ नृत्यं गीतं च लावण्यं यक्षिण्या यदुपार्जितम् ॥ १०८.११३। १०८११४१ तत्सर्वं वारिधाराभिर्गङ्गाम्भसि समाविशत् । १०८११४२ नृत्या गीता च सौभाग्या इमा नद्यो बभूविरे ॥ १०८.११४। १०८११५१ ताश्चापि सङ्गता गङ्गां ते पुण्याः सङ्गमास्त्रयः । १०८११५२ तेषु स्नानं च दानं च सुरराज्यफलप्रदम् ॥ १०८.११५। १०८११६१ इला पुंस्त्वमवाप्याथ गौरीशम्भोः प्रसादतः । १०८११६२ महाभ्युदयसिद्ध्यर्थं वाजिमेधमथाकरोत् ॥ १०८.११६। १०८११७१ पुरोधसं वसिष्ठं च भार्यां पुत्रांस्तथैव च । १०८११७२ अमात्यांश्च बलं कोशमानीय स नृपोत्तमः ॥ १०८.११७। १०८११८१ चतुरङ्गं बलं राज्यं दण्डके ऽस्थापयत्तदा । १०८११८२ इलस्य नाम्ना विख्यातं तत्र तत्पुरमुच्यते ॥ १०८.११८। १०८११९१ पूर्वजातानथो पुत्रान्सूर्यवंशक्रमागते । १०८११९२ राज्ये ऽभिषिच्य पश्चात्तमैलं स्नेहादसिञ्चयत् ॥ १०८.११९। १०८१२०१ सोमवंशकरः श्रीमानयं राजा भवेदिति । १०८१२०२ सर्वेभ्यो मतिमानेभ्यो ज्येष्ठः श्रेष्ठो ऽभवन्मुने ॥ १०८.१२०। १०८१२११ यत्र च क्रतवो वृत्ता इलस्य नृपतेः शुभाः । १०८१२१२ यत्र पुंस्त्वमवाप्याथ यत्र पुत्राः समागताः ॥ १०८.१२१। १०८१२२१ यक्षिणीदत्तनृत्यादि-गीतसौभाग्यमङ्गलाः । १०८१२२२ नद्यो भूत्वा यत्र गङ्गां सङ्गतास्तानि नारद ॥ १०८.१२२। १०८१२३१ तीर्थानि शुभदान्यासन्सहस्राण्यथ षोडश । १०८१२३२ उभयोस्तीरयोस्तात तत्र शम्भुरिलेश्वरः । १०८१२३३ तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ १०८.१२३। १०९००१० ब्रह्मोवाच १०९००११ चक्रतीर्थमिति ख्यातं ब्रह्महत्यादिनाशनम् । १०९००१२ यत्र चक्रेश्वरो देवश्चक्रमाप यतो हरिः ॥ १०९.१। १०९००२१ यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शङ्करं प्रभुः । १०९००२२ पूजयामास तत्तीर्थं चक्रतीर्थमुदाहृतम् ॥ १०९.२। १०९००३१ यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते । १०९००३२ दक्षक्रतौ प्रवृत्ते तु देवानां च समागमे ॥ १०९.३। १०९००४१ दक्षेण दूषिते देवे शिवे शर्वे महेश्वरे । १०९००४२ अनाह्वाने सुरेशस्य दक्षचित्ते मलीमसे ॥ १०९.४। १०९००५१ दाक्षायण्या श्रुते वाक्ये अनाह्वानस्य कारणे । १०९००५२ अहल्यायां चोक्तवत्यां कुपिताभूत्सुरेश्वरी ॥ १०९.५। १०९००६१ पितरं नाशये पापं क्षमेयं न कथञ्चन । १०९००६२ श‍ृण्वती दोषवाक्यानि पित्रा चोक्तानि भर्तरि ॥ १०९.६। १०९००७१ पत्युः श‍ृण्वन्ति या निन्दां तासां पापावधिः कुतः । १०९००७२ यादृशस्तादृशो वापि पतिः स्त्रीणां परा गतिः ॥ १०९.७। १०९००८१ किं पुनः सकलाधीशो महादेवो जगद्गुरुः । १०९००८२ श्रुतं तन्निन्दनं तर्हि धारयामि न देहकम् ॥ १०९.८। १०९००९१ तस्मात्त्यक्ष्य इमं देहमित्युक्त्वा सा महासती । १०९००९२ कोपेन महताविष्टा प्रजज्वाल सुरेश्वरी ॥ १०९.९। १०९०१०१ शिवैकचेतना देहं बलाद्योगाच्च तत्यजे । १०९०१०२ महेश्वरो ऽपि सकलं वृत्तमाकर्ण्य नारदात् ॥ १०९.१०। १०९०१११ दृष्ट्वा चुकोप पप्रच्छ जयां च विजयां तथा । १०९०११२ ते ऊचतुरुभे देवं दक्षक्रतुविनाशनम् ॥ १०९.११। १०९०१२१ दाक्षायण्या इति श्रुत्वा मखं प्रायान्महेश्वरः । १०९०१२२ भीमैर्गणैः परिवृतो भूतनाथैः समं ययौ ॥ १०९.१२। १०९०१३१ मखस्तैर्वेष्टितः सर्वो देवब्रह्मपुरस्कृतः । १०९०१३२ दक्षेण यजमानेन शुद्धभावेन रक्षितः ॥ १०९.१३। १०९०१४१ वसिष्ठादिभिरत्युग्रैर्मुनिभिः परिवारितः । १०९०१४२ इन्द्रादित्याद्यैर्वसुभिः सर्वतःपरिपालितः ॥ १०९.१४। १०९०१५१ ऋग्यजुःसामवेदैश्च स्वाहाशब्दैरलङ्कृतः । १०९०१५२ श्रद्धा पुष्टिस्तथा तुष्टिः शान्तिर्लज्जा सरस्वती ॥ १०९.१५। १०९०१६१ भूमिर्द्यौः शर्वरी क्षान्तिरुषा आशा जया मतिः । १०९०१६२ एताभिश्च तथान्याभिः सर्वतः समलङ्कृतः ॥ १०९.१६। १०९०१७१ त्वष्ट्रा महात्मना चापि कारितो विश्वकर्मणा । १०९०१७२ सुरभिर्नन्दिनी धेनुः कामधुक्कामदोहिनी ॥ १०९.१७। १०९०१८१ एताभिः कामवर्षाभिः सर्वकामसमृद्धिमान् । १०९०१८२ कल्पवृक्षः पारिजातो लताः कल्पलतादिकाः ॥ १०९.१८। १०९०१९१ यद्यदिष्टतमं किञ्चित्तत्र तस्मिन्मखे स्थितम् । १०९०१९२ स्वयं मघवता पूष्णा हरिणा परिरक्षितः ॥ १०९.१९। १०९०२०१ दीयतां भुज्यतां वापि क्रियतां स्थीयतां सुखम् । १०९०२०२ एतैश्च सर्वतो वाक्यैर्दक्षस्य पूजितं मखम् ॥ १०९.२०। १०९०२११ आदौ तु वीरभद्रो ऽसौ भद्रकाल्या युतो ययौ । १०९०२१२ शोककोपपरीतात्मा पश्चाच्छूलपिनाकधृक् ॥ १०९.२१। १०९०२२१ अभ्याययौ महादेवो महाभूतैरलङ्कृतः । १०९०२२२ तानि भूतानि परितो मखे वेष्ट्य महेश्वरम् ॥ १०९.२२। १०९०२३१ क्रतुं विध्वंसयामासुस्तत्र क्षोभो महानभूत् । १०९०२३२ पलायन्त ततः केचित्केचिद्गत्वा ततः शिवम् ॥ १०९.२३। १०९०२४१ केचित्स्तुवन्ति देवेशं केचित्कुप्यन्ति शङ्करम् । १०९०२४२ एवं विध्वंसितं यज्ञं दृष्ट्वा पूषा समभ्यगात् ॥ १०९.२४। १०९०२५१ पूष्णो दन्तानथोत्पाट्य इन्द्रं व्यद्रावयत्क्षणात् । १०९०२५२ भगस्य चक्षुषी विप्र वीरभद्रो व्यपाटयत् ॥ १०९.२५। १०९०२६१ दिवाकरं पुनर्दोर्भ्यां परिभ्राम्य समाक्षिपत् । १०९०२६२ ततः सुरगणाः सर्वे विष्णुं ते शरणं ययुः ॥ १०९.२६। १०९०२७० देवा ऊचुः १०९०२७१ त्राहि त्राहि गदापाणे भूतनाथकृताद्भयात् । १०९०२७२ महेश्वरगणः कश्चित्प्रमथानां तु नायकः । १०९०२७३ तेन दग्धो मखः सर्वो वैष्णवः पश्यतो हरेः ॥ १०९.२७। १०९०२८० ब्रह्मोवाच १०९०२८१ हरिणा चक्रमुत्सृष्टं भूतनाथवधं प्रति । १०९०२८२ भूतनाथो ऽपि तच्चक्रमापतच्च तदाग्रसत् ॥ १०९.२८। १०९०२९१ ग्रस्ते चक्रे ततो विष्णोर्लोकपाला भयाद्ययुः । १०९०२९२ तथा स्थितानवेक्ष्याथ दक्षो यज्ञं सुरानपि । १०९०२९३ तुष्टाव शङ्करं देवं दक्षो भक्त्या प्रजापतिः ॥ १०९.२९। १०९०३०० दक्ष उवाच १०९०३०१ जय शङ्कर सोमेश जय सर्वज्ञ शम्भवे । १०९०३०२ जय कल्याणभृच्छम्भो जय कालात्मने नमः ॥ १०९.३०। १०९०३११ आदिकर्तर्नमस्ते ऽस्तु नीलकण्ठ नमो ऽस्तु ते । १०९०३१२ ब्रह्मप्रिय नमस्ते ऽस्तु ब्रह्मरूप नमो ऽस्तु ते ॥ १०९.३१। १०९०३२१ त्रिमूर्तये नमो देव त्रिधाम परमेश्वर । १०९०३२२ सर्वमूर्ते नमस्ते ऽस्तु त्रैलोक्याधार कामद ॥ १०९.३२। १०९०३३१ नमो वेदान्तवेद्याय नमस्ते परमात्मने । १०९०३३२ यज्ञरूप नमस्ते ऽस्तु यज्ञधाम नमो ऽस्तु ते ॥ १०९.३३। १०९०३४१ यज्ञदान नमस्ते ऽस्तु हव्यवाह नमो ऽस्तु ते । १०९०३४२ यज्ञहर्त्रे नमस्ते ऽस्तु फलदाय नमो ऽस्तु ते ॥ १०९.३४। १०९०३५१ त्राहि त्राहि जगन्नाथ शरणागतवत्सल । १०९०३५२ भक्तानामप्यभक्तानां त्वमेव शरणं प्रभो ॥ १०९.३५। १०९०३६० ब्रह्मोवाच १०९०३६१ एवं तु स्तुवतस्तस्य प्रसन्नो ऽभून्महेश्वरः । १०९०३६२ किं ददामीति तं प्राह क्रतुः पूर्णो ऽस्तु मे प्रभो ॥ १०९.३६। १०९०३७१ तथेत्युवाच भगवान्देवदेवो महेश्वरः । १०९०३७२ शङ्करः सर्वभूतात्मा करुणावरुणालयः ॥ १०९.३७। १०९०३८१ क्रतुं कृत्वा ततः पूर्णं तस्य दक्षस्य वै मुने । १०९०३८२ एवमुक्त्वा स भगवान्भूतैरन्तरधीयत ॥ १०९.३८। १०९०३९१ यथागतं सुरा जग्मुः स्वमेव सदनं प्रति । १०९०३९२ ततः कदाचिद्देवानां दैत्यानां विग्रहो महान् ॥ १०९.३९। १०९०४०१ बभूव तत्र दैत्येभ्यो भीता देवाः श्रियः पतिम् । १०९०४०२ तुष्टुवुः सर्वभावेन वचोभिस्तं जनार्दनम् ॥ १०९.४०। १०९०४१० देवा ऊचुः १०९०४११ शक्रादयो ऽपि त्रिदशाः कटाक्षम् । १०९०४१२ अवेक्ष्य यस्यास्तप आचरन्ति । १०९०४१३ सा चापि यत्पादरता च लक्ष्मीस् । १०९०४१४ तं ब्रह्मभूतं शरणं प्रपद्ये ॥ १०९.४१। १०९०४२१ यस्मात्त्रिलोक्यां न परः समानो । १०९०४२२ न चाधिकस्तार्क्ष्यरथान्नृसिंहात् । १०९०४२३ स देवदेवो ऽवतु नः समस्तान् । १०९०४२४ महाभयेभ्यः कृपया प्रपन्नान् ॥ १०९.४२। १०९०४३० ब्रह्मोवाच १०९०४३१ ततः प्रसन्नो भगवाञ्शङ्खचक्रगदाधरः । १०९०४३२ किमर्थमागताः सर्वे तत्कर्तास्मीत्युवाच तान् ॥ १०९.४३। १०९०४४० देवा ऊचुः १०९०४४१ भयं च तीव्रं दैत्येभ्यो देवानां मधुसूदन । १०९०४४२ ततस्त्राणाय देवानां मतिं कुरु जनार्दन ॥ १०९.४४। १०९०४६० ब्रह्मोवाच १०९०४६१ तानागतान्हरिः प्राह ग्रस्तं चक्रं हरेण मे । १०९०४६२ किं करोमि गतं चक्रं भवन्तश्चार्तिमागताः । १०९०४६३ यान्तु सर्वे देवगणा रक्षा वः क्रियते मया ॥ १०९.४६। १०९०४७० ब्रह्मोवाच १०९०४७१ ततो गतेषु देवेषु विष्णुश्चक्रार्थमुद्यतः । १०९०४७२ गोदावरीं ततो गत्वा शम्भोः पूजां प्रचक्रमे ॥ १०९.४७। १०९०४८१ सुवर्णकमलैर्दिव्यैः सुगन्धैर्दशभिः शतैः । १०९०४८२ भक्तितो नित्यवत्पूजां चक्रे विष्णुरुमापतेः ॥ १०९.४८। १०९०४९१ एवं सम्पूज्यमाने तु तयोस्तत्त्वमिदं श‍ृणु । १०९०४९२ कमलानां सहस्रे तु यदैकं नैव पूर्यते ॥ १०९.४९। १०९०५०१ तदासुरारिः स्वं नेत्रमुत्पाट्यार्घ्यमकल्पयत् । १०९०५०२ अर्घ्यपात्रं करे गृह्य सहस्रकमलान्वितम् । १०९०५०३ ध्यात्वा शम्भुं ददावर्घ्यमनन्यशरणो हरिः ॥ १०९.५०। १०९०५१० विष्णुरुवाच १०९०५११ त्वमेव देव जानीषे भावमन्तर्गतं नृणाम् । १०९०५१२ त्वमेव शरणो ऽधीशो ऽत्र का भवेद्विचारणा ॥ १०९.५१। १०९०५२० ब्रह्मोवाच १०९०५२१ वदन्नुदश्रुनयनो निलिल्ये ऽसावितीश्वरे । १०९०५२२ भवानीसहितः शम्भुः पुरस्तादभवत्तदा ॥ १०९.५२। १०९०५३१ गाढमालिङ्ग्य विविधैर्वरैरापूरयद्धरिम् । १०९०५३२ तदेव चक्रमभवन्नेत्रं चापि यथा पुरा ॥ १०९.५३। १०९०५४१ ततः सुरगणाः सर्वे तुष्टुवुर्हरिशङ्करौ । १०९०५४२ गङ्गां चापि सरिच्छ्रेष्ठां देवं च वृषभध्वजम् ॥ १०९.५४। १०९०५५१ ततः प्रभृति तत्तीर्थं चक्रतीर्थमिति स्मृतम् । १०९०५५२ यस्यानुश्रवणेनैव मुच्यते सर्वकिल्बिषैः ॥ १०९.५५। १०९०५६१ तत्र स्नानं च दानं च यः कुर्यात्पितृतर्पणम् । १०९०५६२ सर्वपापविनिर्मुक्तः पितृभिः स्वर्गभाग्भवेत् । १०९०५६३ तत्तु चक्राङ्कितं तीर्थमद्यापि परिदृश्यते ॥ १०९.५६। ११०००१० ब्रह्मोवाच ११०००११ पिप्पलं तीर्थमाख्यातं चक्रतीर्थादनन्तरम् । ११०००१२ यत्र चक्रेश्वरो देवश्चक्रमाप यतो हरिः ॥ ११०.१। ११०००२१ यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शङ्करं विभुम् । ११०००२२ पूजयामास तत्तीर्थं चक्रतीर्थमुदाहृतम् ॥ ११०.२। ११०००३१ यत्र प्रीतो ऽभवद्विष्णोः शम्भुस्तत्पिप्पलं विदुः । ११०००३२ महिमानं यस्य वक्तुं न क्षमो ऽप्यहिनायकः ॥ ११०.३। ११०००४१ चक्रेश्वरो पिप्पलेशो नामधेयस्य कारणम् । ११०००४२ श‍ृणु नारद तद्भक्त्या साक्षाद्वेदोदितं मया ॥ ११०.४। ११०००५१ दधीचिरिति विख्यातो मुनिरासीद्गुणान्वितः । ११०००५२ तस्य भार्या महाप्राज्ञा कुलीना च पतिव्रता ॥ ११०.५। ११०००६१ लोपामुद्रेति या ख्याता स्वसा तस्या गभस्तिनी । ११०००६२ इति नाम्ना च विख्याता वडवेति प्रकीर्तिता ॥ ११०.६। ११०००७१ दधीचेः सा प्रिया नित्यं तपस्तेपे तया महत् । ११०००७२ दधीचिरग्निमान्नित्यं गृहधर्मपरायणः ॥ ११०.७। ११०००८१ भागीरथीं समाश्रित्य देवातिथिपरायणः । ११०००८२ स्वकलत्ररतः शान्तः कुम्भयोनिरिवापरः ॥ ११०.८। ११०००९१ तस्य प्रभावात्तं देशं नारयो दैत्यदानवाः । ११०००९२ आजग्मुर्मुनिशार्दूल यत्रागस्त्यस्य चाश्रमः ॥ ११०.९। ११००१०१ तत्र देवाः समाजग्मू रुद्रादित्यास्तथाश्विनौ । ११००१०२ इन्द्रो विष्णुर्यमो ऽग्निश्च जित्वा दैत्यानुपागतान् ॥ ११०.१०। ११००१११ जयेन जातसंहर्षाः स्तुताश्चैव मरुद्गणैः । ११००११२ दधीचिं मुनिशार्दूलं दृष्ट्वा नेमुः सुरेश्वराः ॥ ११०.११। ११००१२१ दधीचिर्जातसंहर्षः सुरान्पूज्य पृथक्पृथक् । ११००१२२ गृहकृत्यं ततश्चक्रे सुरेभ्यो भार्यया सह ॥ ११०.१२। ११००१३१ पृष्टाश्च कुशलं तेन कथाश्चक्रुः सुरा अपि । ११००१३२ दधीचिमब्रुवन्देवा भार्यया सुखितं पुनः ॥ ११०.१३। ११००१४१ आसीनं हृष्टमनस ऋषिं नत्वा पुनः पुनः ॥ ११०.१४। ११००१५० देवा ऊचुः ११००१५१ किमद्य दुर्लभं लोके ऋषे ऽस्माकं भविष्यति । ११००१५२ त्वादृशः सकृपो येषु मुनिर्भूकल्पपादपः ॥ ११०.१५। ११००१६१ एतदेव फलं पुंसां जीवतां मुनिसत्तम । ११००१६२ तीर्थाप्लुतिर्भूतदया दर्शनं च भवादृशाम् ॥ ११०.१६। ११००१७१ यत्स्नेहादुच्यते ऽस्माभिरवधारय तन्मुने । ११००१७२ जित्वा दैत्यानिह प्राप्ता हत्वा राक्षसपुङ्गवान् ॥ ११०.१७। ११००१८१ वयं च सुखिनो ब्रह्मंस्त्वयि दृष्टे विशेषतः । ११००१८२ नायुधैः फलमस्माकं वोढुं नैव क्षमा वयम् ॥ ११०.१८। ११००१९१ स्थाप्यदेशं न पश्याम आयुधानां मुनीश्वर । ११००१९२ स्वर्गे सुरद्विषो ज्ञात्वा स्थापितानि हरन्ति च ॥ ११०.१९। ११००२०१ नयेयुरायुधानीति तथैव च रसातले । ११००२०२ तस्मात्तवाश्रमे पुण्ये स्थाप्यन्ते ऽस्त्राणि मानद ॥ ११०.२०। ११००२११ नैवात्र किञ्चिद्भयमस्ति विप्र । ११००२१२ न दानवेभ्यो राक्षसेभ्यश्च घोरम् । ११००२१३ त्वदाज्ञया रक्षितपुण्यदेशो । ११००२१४ न विद्यते तपसा ते समानः ॥ ११०.२१। ११००२२१ जितारयो ब्रह्मविदां वरिष्ठम् । ११००२२२ वयं च पूर्वं निहता दैत्यसङ्घाः । ११००२२३ अस्त्रैरलं भारभूतैः कृतार्थैः । ११००२२४ स्थाप्यं स्थानं ते समीपे मुनीश ॥ ११०.२२। ११००२३१ दिव्यान्भोगान्कामिनीभिः समेतान् । ११००२३२ देवोद्याने नन्दने सम्भजामः । ११००२३३ ततो यामः कृतकार्याः सहेन्द्राः । ११००२३४ स्वं स्वं स्थानं चायुधानां च रक्षा ॥ ११०.२३। ११००२४१ त्वया कृता जायतां तत्प्रशाधि । ११००२४२ समर्थस्त्वं रक्षणे धारणे च ॥ ११०.२४। ११००२५० ब्रह्मोवाच ११००२५१ तद्वाक्यमाकर्ण्य दधीचिरेवम् । ११००२५२ वाक्यं जगौ विबुधानेवमस्तु । ११००२५३ निवार्यमाणः प्रियशीलया स्त्रिया । ११००२५४ किं देवकार्येण विरुद्धकारिणा ॥ ११०.२५। ११००२६१ ये ज्ञातशास्त्राः परमार्थनिष्ठाः । ११००२६२ संसारचेष्टासु गतानुरागाः । ११००२६३ तेषां परार्थव्यसनेन किं मुने । ११००२६४ येनात्र वामुत्र सुखं न किञ्चित् ॥ ११०.२६। ११००२७१ देवद्विषो द्वेषमनुप्रयान्ति । ११००२७२ दत्ते स्थाने विप्रवर्य श‍ृणुष्व । ११००२७३ नष्टे हृते चायुधानां मुनीश । ११००२७४ कुप्यन्ति देवा रिपवस्ते भवन्ति ॥ ११०.२७। ११००२८१ तस्मान्नेदं वेदविदां वरिष्ठ । ११००२८२ युक्तं द्रव्ये परकीये ममत्वम् । ११००२८३ तावच्च मैत्री द्रव्यभावश्च तावन् । ११००२८४ नष्टे हृते रिपवस्ते भवन्ति ॥ ११०.२८। ११००२९१ चेदस्ति शक्तिर्द्रव्यदाने ततस्ते । ११००२९२ दातव्यमेवार्थिने किं विचार्यम् । ११००२९३ नो चेत्सन्तः परकार्याणि कुर्युर् । ११००२९४ वाग्भिर्मनोभिः कृतिभिस्तथैव ॥ ११०.२९। ११००३०१ परस्वसन्धारणमेतदेव । ११००३०२ सद्भिर्निरस्तं त्यज कान्त सद्यः ॥ ११०.३०। ११००३१० ब्रह्मोवाच ११००३११ एवं प्रियाया वचनं स विप्रो । ११००३१२ निशम्य भार्यामिदमाह सुभ्रूम् ॥ ११०.३१। ११००३२० दधीचिरुवाच ११००३२१ पुरा सुराणामनुमान्य भद्रे । ११००३२२ नेतीति वाणी न सुखं ममैति ॥ ११०.३२। ११००३३० ब्रह्मोवाच ११००३३१ श्रुत्वेरितं पत्युरिति प्रियायाम् । ११००३३२ दैवं विनान्यन्न नृणां समर्थम् । ११००३३३ तूष्णीं स्थितायां सुरसत्तमास्ते । ११००३३४ संस्थाप्य चास्त्राण्यतिदीप्तिमन्ति ॥ ११०.३३। ११००३४१ नत्वा मुनीन्द्रं ययुरेव लोकान् । ११००३४२ दैत्यद्विषो न्यस्तशस्त्राः कृतार्थाः । ११००३४३ गतेषु देवेषु मुनिप्रवर्यो । ११००३४४ हृष्टो ऽवसद्भार्यया धर्मयुक्तः ॥ ११०.३४। ११००३५१ गते च काले ह्यतिविप्रयुक्ते । ११००३५२ दैवे वर्षे सङ्ख्यया वै सहस्रे । ११००३५३ न ते सुरा आयुधानां मुनीश । ११००३५४ वाचं मनश्चापि तथैव चक्रुः ॥ ११०.३५। ११००३६१ दधीचिरप्याह गभस्तिमोजसा । ११००३६२ देवारयो मां द्विषतीह भद्रे । ११००३६३ न ते सुरा नेतुकामा भवन्ति । ११००३६४ संस्थापितान्यत्र वदस्व युक्तम् ॥ ११०.३६। ११००३७१ सा चाह कान्तं विनयादुक्तमेव । ११००३७२ त्वं जानीषे नाथ यदत्र युक्तम् । ११००३७३ दैत्या हरिष्यन्ति महाप्रवृद्धास् । ११००३७४ तपोयुक्ता बलिनः स्वायुधानि ॥ ११०.३७। ११००३८१ तदस्त्ररक्षार्थमिदं स चक्रे । ११००३८२ मन्त्रैस्तु सङ्क्षाल्य जलैश्च पुण्यैः । ११००३८३ तद्वारि सर्वास्त्रमयं सुपुण्यम् । ११००३८४ तेजोयुक्तं तच्च पपौ दधीचिः ॥ ११०.३८। ११००३९१ निर्वीर्यरूपाणि तदायुधानि । ११००३९२ क्षयं जग्मुः क्रमशः कालयोगात् । ११००३९३ सुराः समागत्य दधीचिमूचुर् । ११००३९४ महाभयं ह्यागतं शात्रवं नः ॥ ११०.३९। ११००४०१ ददस्व चास्त्राणि मुनिप्रवीर । ११००४०२ यानि त्वदन्ते निहितानि देवैः । ११००४०३ दधीचिरप्याह सुरारिभीत्या । ११००४०४ अनागत्या भवतां चाचिरेण ॥ ११०.४०। ११००४११ अस्त्राणि पीतानि शरीरसंस्थान्य् । ११००४१२ उक्तानि युक्तं मम तद्वदन्तु । ११००४१३ श्रुत्वा तदुक्तं वचनं तु देवाः । ११००४१४ प्रोचुस्तमित्थं विनयावनम्राः ॥ ११०.४१। ११००४२१ अस्त्राणि देहीति च वक्तुमेतच् । ११००४२२ छक्यं न वान्यत्प्रतिवक्तुं मुनीन्द्र । ११००४२३ विना च तैः परिभूयेम नित्यम् । ११००४२४ पुष्टारयः क्व प्रयामो मुनीश ॥ ११०.४२। ११००४३१ न मर्त्यलोके न तले न नाके । ११००४३२ वासः सुराणां भविताद्य तात । ११००४३३ त्वं विप्रवर्यस्तपसा चैव युक्तो । ११००४३४ नान्यद्वक्तुं युज्यते ते पुरस्तात् ॥ ११०.४३। ११००४४१ विप्रस्तदोवाच मदस्थिसंस्थान्य् । ११००४४२ अस्त्राणि गृह्णन्तु न संशयो ऽत्र । ११००४४३ देवास्तमप्याहुरनेन किं नो ह्य् । ११००४४४ अस्त्रैर्हीनाः स्त्रीत्वमाप्ताः सुरेन्द्राः ॥ ११०.४४। ११००४५१ पुनस्तदा चाह मुनिप्रवीरस् । ११००४५२ त्यक्ष्ये जीवान्दैहिकान्योगयुक्तः । ११००४५३ अस्त्राणि कुर्वन्तु मदस्थिभूतान्य् । ११००४५४ अनुत्तमान्युत्तमरूपवन्ति ॥ ११०.४५। ११००४६१ कुरुष्व चेत्याहुरदीनसत्त्वम् । ११००४६२ दधीचिमित्युत्तरमग्निकल्पम् । ११००४६३ तदा तु तस्य प्रियमीरयन्ती । ११००४६४ न सान्निध्ये प्रातिथेयी मुनीश ॥ ११०.४६। ११००४७१ ते चापि देवास्तामदृष्ट्वैव शीघ्रम् । ११००४७२ तस्या भीता विप्रमूचुः कुरुष्व । ११००४७३ तत्याज जीवान्दुस्त्यजान्प्रीतियुक्तो । ११००४७४ यथासुखं देहमिमं जुषध्वम् ॥ ११०.४७। ११००४८१ मदस्थिभिः प्रीतिमन्तो भवन्तु । ११००४८२ सुराः सर्वे किं तु देहेन कार्यम् ॥ ११०.४८। ११००४९० ब्रह्मोवाच ११००४९१ इत्युक्त्वासौ बद्धपद्मासनस्थो । ११००४९२ नासाग्रदत्ताक्षिप्रकाशप्रसन्नः । ११००४९३ वायुं सवह्निं मध्यमोद्घाटयोगान् । ११००४९४ नीत्वा शनैर्दहराकाशगर्भम् ॥ ११०.४९। ११००५०१ यदप्रमेयं परमं पदं यद् । ११००५०२ यद्ब्रह्मरूपं यदुपासितव्यम् । ११००५०३ तत्रैव विन्यस्य धियं महात्मा । ११००५०४ सायुज्यतां ब्रह्मणो ऽसौ जगाम ॥ ११०.५०। ११००५११ निर्जीवतां प्राप्तमभीक्ष्य देवाः । ११००५१२ कलेवरं तस्य सुराश्च सम्यक् । ११००५१३ त्वष्टारमप्यूचुरतित्वरन्तः । ११००५१४ कुरुष्व चास्त्राणि बहूनि सद्यः ॥ ११०.५१। ११००५२१ स चापि तानाह कथं नु कार्यम् । ११००५२२ कलेवरं ब्राह्मणस्येह देवाः । ११००५२३ बिभेमि कर्तुं दारुणं चाक्षमो ऽहम् । ११००५२४ विदारितान्यायुधान्युत्तमानि ॥ ११०.५२। ११००५३१ तदस्थिभूतानि करोमि सद्यस् । ११००५३२ ततो देवा गाः समूचुस्त्वरन्तः ॥ ११०.५३। ११००५४० देवा ऊचुः ११००५४१ वज्रं मुखं वः क्रियते हितार्थम् । ११००५४२ गावो देवैरायुधार्थं क्षणेन । ११००५४३ दधीचिदेहं तु विदार्य यूयम् । ११००५४४ अस्थीनि शुद्धानि प्रयच्छताद्य ॥ ११०.५४। ११००५५० ब्रह्मोवाच ११००५५१ ता देववाक्याच्च तथैव चक्रुः । ११००५५२ संलिह्य चास्थीनि ददुः सुराणाम् । ११००५५३ सुरास्त्वरा जग्मुरदीनसत्त्वाः । ११००५५४ स्वमालयं चापि तथैव गावः ॥ ११०.५५। ११००५६१ कृत्वा तथास्त्राणि च देवतानाम् । ११००५६२ त्वष्टा जगामाथ सुराज्ञया तदा । ११००५६३ ततश्चिराच्छीलवती सुभद्रा । ११००५६४ भर्तुः प्रिया बालगर्भा त्वरन्ती ॥ ११०.५६। ११००५७१ करे गृहीत्वा कलशं वारिपूर्णम् । ११००५७२ उमां नत्वा फलपुष्पैः समेत्य । ११००५७३ अग्निं च भर्तारमथाश्रमं च । ११००५७४ सन्द्रष्टुकामा ह्याजगामाथ शीघ्रम् ॥ ११०.५७। ११००५८१ आगच्छन्तीं तां प्रातिथेयीं तदानीम् । ११००५८२ निवारयामास तदोल्कपातः । ११००५८३ सा सम्भ्रमादागता चाश्रमं स्वम् । ११००५८४ नैवापश्यत्तत्र भर्तारमग्रे ॥ ११०.५८। ११००५९१ क्व वा गतश्चेति सविस्मया सा । ११००५९२ पप्रच्छ चाग्निं प्रातिथेयी तदानीम् । ११००५९३ अग्निस्तदोवाच सविस्तरं ताम् । ११००५९४ देवागमं याचनं वै शरीरे ॥ ११०.५९। ११००६०१ अस्थ्नामुपादानमथ प्रयाणम् । ११००६०२ श्रुत्वा सर्वं दुःखिता सा बभूव । ११००६०३ दुःखोद्वेगात्सा पपाताथ पृथ्व्याम् । ११००६०४ मन्दं मन्दं वह्निनाश्वासिता च ॥ ११०.६०। ११००६१० प्रातिथेय्युवाच ११००६११ शापे ऽमराणां तु नाहं समर्था । ११००६१२ अग्निं प्राप्स्ये किं नु कार्यं भवेन्मे ॥ ११०.६१। ११००६२० ब्रह्मोवाच ११००६२१ कोपं च दुःखं च नियम्य साध्वी । ११००६२२ तदावादीद्धर्मयुक्तं च भर्तुः ॥ ११०.६२। ११००६३० प्रातिथेय्युवाच ११००६३१ उत्पद्यते यत्तु विनाशि सर्वम् । ११००६३२ न शोच्यमस्तीति मनुष्यलोके । ११००६३३ गोविप्रदेवार्थमिह त्यजन्ति । ११००६३४ प्राणान्प्रियान्पुण्यभाजो मनुष्याः ॥ ११०.६३। ११००६४१ संसारचक्रे परिवर्तमाने । ११००६४२ देहं समर्थं धर्मयुक्तं त्ववाप्य । ११००६४३ प्रियान्प्राणान्देवविप्रार्थहेतोस् । ११००६४४ ते वै धन्याः प्राणिनो ये त्यजन्ति ॥ ११०.६४। ११००६५१ प्राणाः सर्वे ऽस्यापि देहान्वितस्य । ११००६५२ यातारो वै नात्र सन्देहलेशः । ११००६५३ एवं ज्ञात्वा विप्रगोदेवदीनाद्य्- । ११००६५४ अर्थं चैनानुत्सृजन्तीश्वरास्ते ॥ ११०.६५। ११००६६१ निवार्यमाणो ऽपि मया प्रपन्नया । ११००६६२ चकार देवास्त्रपरिग्रहं सः । ११००६६३ मनोगतं वेत्त्यथवा विधातुः । ११००६६४ को मर्त्यलोकातिगचेष्टितस्य ॥ ११०.६६। ११००६७० ब्रह्मोवाच ११००६७१ इत्येवमुक्त्वापूज्य चाग्नीन्यथावद् । ११००६७२ भर्तुस्त्वचा लोमभिः सा विवेश । ११००६७३ गर्भस्थितं बालकं प्रातिथेयी । ११००६७४ कुक्षिं विदार्याथ करे गृहीत्वा ॥ ११०.६७। ११००६८१ नत्वा च गङ्गां भुवमाश्रमं च । ११००६८२ वनस्पतीनोषधीराश्रमस्थान् ॥ ११०.६८। ११००६९० प्रातिथेय्युवाच ११००६९१ पित्रा हीनो बन्धुभिर्गोत्रजैश्च । ११००६९२ मात्रा हीनो बालकः सर्व एव । ११००६९३ रक्षन्तु सर्वे ऽपि च भूतसङ्घास् । ११००६९४ तथौषध्यो बालकं लोकपालाः ॥ ११०.६९। ११००७०१ ये बालकं मातृपितृप्रहीणम् । ११००७०२ सनिर्विशेषं स्वतनुप्ररूढैः । ११००७०३ पश्यन्ति रक्षन्ति त एव नूनम् । ११००७०४ ब्रह्मादिकानामपि वन्दनीयाः ॥ ११०.७०। ११००७१० ब्रह्मोवाच ११००७११ इत्युक्त्वा चात्यजद्बालं भर्तृचित्तपरायणा । ११००७१२ पिप्पलानां समीपे तु न्यस्य बालं नमस्य च ॥ ११०.७१। ११००७२१ अग्निं प्रदक्षिणीकृत्य यज्ञपात्रसमन्विता । ११००७२२ विवेशाग्निं प्रातिथेयी भर्त्रा सह दिवं ययौ ॥ ११०.७२। ११००७३१ रुरुदुश्चाश्रमस्था ये वृक्षाश्च वनवासिनः । ११००७३२ पुत्रवत्पोषिता येन ऋषिणा च दधीचिना ॥ ११०.७३। ११००७४१ विना तेन न जीवामस्तया मात्रा विना तथा । ११००७४२ मृगाश्च पक्षिणः सर्वे वृक्षाः प्रोचुः परस्परम् ॥ ११०.७४। ११००७५० वृक्षा ऊचुः ११००७५१ स्वर्गमासेदुषोः पित्रोस्तदपत्येष्वकृत्रिमम् । ११००७५२ ये कुर्वन्त्यनिशं स्नेहं त एव कृतिनो नराः ॥ ११०.७५। ११००७६१ दधीचिः प्रातिथेयी वा वीक्षते ऽस्मान्यथा पुरा । ११००७६२ तथा पिता न माता वा धिगस्मान्पापिनो वयम् ॥ ११०.७६। ११००७७१ अस्माकमपि सर्वेषामतः प्रभृति निश्चितम् । ११००७७२ बालो दधीचिः प्रातिथेयी बालो धर्मः सनातनः ॥ ११०.७७। ११००७८० ब्रह्मोवाच ११००७८१ एवमुक्त्वा तदौषध्यो वनस्पतिसमन्विताः । ११००७८२ सोमं राजानमभ्येत्य याचिरे ऽमृतमुत्तमम् ॥ ११०.७८। ११००७९१ स चापि दत्तवांस्तेभ्यः सोमो ऽमृतमनुत्तमम् । ११००७९२ ददुर्बालाय ते चापि अमृतं सुरवल्लभम् ॥ ११०.७९। ११००८०१ स तेन तृप्तो ववृधे शुक्लपक्षे यथा शशी । ११००८०२ पिप्पलैः पालितो यस्मात्पिप्पलादः स बालकः । ११००८०३ प्रवृद्धः पिप्पलानेवमुवाच त्वतिविस्मितः ॥ ११०.८०। ११००८१० पिप्पलाद उवाच ११००८११ मानुषेभ्यो मानुषास्तु जायन्ते पक्षिभिः खगाः । ११००८१२ बीजेभ्यो वीरुधो लोके वैषम्यं नैव दृश्यते । ११००८१३ वार्क्षस्त्वहं कथं जातो हस्तपादादिजीववान् ॥ ११०.८१। ११००८२० ब्रह्मोवाच ११००८२१ वृक्षास्तद्वचनं श्रुत्वा सर्वमूचुर्यथाक्रमम् । ११००८२२ दधीचेर्मरणं साध्व्यास्तथा चाग्निप्रवेशनम् ॥ ११०.८२। ११००८३१ अस्थ्नां संहरणं देवैरेतत्सर्वं सविस्तरम् । ११००८३२ श्रुत्वा दुःखसमाविष्टो निपपात तदा भुवि ॥ ११०.८३। ११००८४१ आश्वासितः पुनर्वृक्षैर्वाक्यैर्धर्मार्थसंहितैः । ११००८४२ आश्वस्तः स पुनः प्राह तदौषधिवनस्पतीन् ॥ ११०.८४। ११००८५० पिप्पलाद उवाच ११००८५१ पितृहन्तॄन्हनिष्ये ऽहं नान्यथा जीवितुं क्षमः । ११००८५२ पितुर्मित्राणि शत्रूंश्च तथा पुत्रो ऽनुवर्तते ॥ ११०.८५। ११००८६१ स एव पुत्रो यो ऽन्यस्तु पुत्ररूपो रिपुः स्मृतः । ११००८६२ वदन्ति पितृमित्राणि तारयन्त्यहितानपि ॥ ११०.८६। ११००८७० ब्रह्मोवाच ११००८७१ वृक्षास्तं बालमादाय सोमान्तिकमथाययुः । ११००८७२ बालवाक्यं तु ते वृक्षाः सोमायाथ न्यवेदयन् । ११००८७३ श्रुत्वा सोमो ऽपि तं बालं पिप्पलादमभाषत ॥ ११०.८७। ११००८८० सोम उवाच ११००८८१ गृहाण विद्यां विधिवत्समग्राम् । ११००८८२ तपःसमृद्धिं च शुभां च वाचम् । ११००८८३ शौर्यं च रूपं च बलं च बुद्धिम् । ११००८८४ सम्प्राप्स्यसे पुत्र मदाज्ञया त्वम् ॥ ११०.८८। ११००८९० ब्रह्मोवाच ११००८९१ पिप्पलादस्तमप्याह ओषधीशं विनीतवत् ॥ ११०.८९। ११००९०० पिप्पलाद उवाच ११००९०१ सर्वमेतद्वृथा मन्ये पितृहन्तृविनिष्कृतिम् । ११००९०२ न करोम्यत्र यावच्च तस्मात्तत्प्रथमं वद ॥ ११०.९०। ११००९११ यस्मिन्देशे यत्र काले यस्मिन्देवे च मन्त्रके । ११००९१२ यत्र तीर्थे च सिध्येत मत्सङ्कल्पः सुरोत्तम ॥ ११०.९१। ११००९२० ब्रह्मोवाच ११००९२१ चन्द्रः प्राह चिरं ध्यात्वा भुक्तिर्वा मुक्तिरेव वा । ११००९२२ सर्वं महेश्वराद्देवाज्जायते नात्र संशयः ॥ ११०.९२। ११००९३१ स सोमं पुनरप्याह कथं द्रक्ष्ये महेश्वरम् । ११००९३२ बालो ऽहं बालबुद्धिश्च न सामर्थ्यं तपस्तथा ॥ ११०.९३। ११००९४० चन्द्र उवाच ११००९४१ गौतमीं गच्छ भद्र त्वं स्तुहि चक्रेश्वरं हरम् । ११००९४२ प्रसन्नस्तु तवेशानो ह्यल्पायासेन वत्सक ॥ ११०.९४। ११००९५१ प्रीतो भवेन्महादेवः साक्षात्कारुणिकः शिवः । ११००९५२ आस्ते साक्षात्कृतः शम्भुर्विष्णुना प्रभविष्णुना ॥ ११०.९५। ११००९६१ वरं च दत्तवान्विष्णोश्चक्रं च त्रिदशार्चितम् । ११००९६२ गच्छ तत्र महाबुद्धे दण्डके गौतमीं नदीम् ॥ ११०.९६। ११००९७१ चक्रेश्वरं नाम तीर्थं जानन्त्योषधयस्तु तत् । ११००९७२ तं गत्वा स्तुहि देवेशं सर्वभावेन शङ्करम् । ११००९७३ स ते प्रीतमनास्तात सर्वान्कामान्प्रदास्यति ॥ ११०.९७। ११००९८० ब्रह्मोवाच ११००९८१ तद्राजवचनाद्ब्रह्मन्पिप्पलादो महामुनिः । ११००९८२ आजगाम जगन्नाथो यत्र रुद्रः स चक्रदः ॥ ११०.९८। ११००९९१ तं बालं कृपयाविष्टाः पिप्पलाः स्वाश्रमान्ययुः । ११००९९२ गोदावर्यां ततः स्नात्वा नत्वा त्रिभुवनेश्वरम् । ११००९९३ तुष्टाव सर्वभावेन पिप्पलादः शिवं शुचिः ॥ ११०.९९। ११०१००० पिप्पलाद उवाच ११०१००१ सर्वाणि कर्माणि विहाय धीरास् । ११०१००२ त्यक्तैषणा निर्जितचित्तवाताः । ११०१००३ यं यान्ति मुक्त्यै शरणं प्रयत्नात् । ११०१००४ तमादिदेवं प्रणमामि शम्भुम् ॥ ११०.१००। ११०१०११ यः सर्वसाक्षी सकलान्तरात्मा । ११०१०१२ सर्वेश्वरः सर्वकलानिधानम् । ११०१०१३ विज्ञाय मच्चित्तगतं समस्तम् । ११०१०१४ स मे स्मरारिः करुणां करोतु ॥ ११०.१०१। ११०१०२१ दिगीश्वराञ्जित्य सुरार्चितस्य । ११०१०२२ कैलासमान्दोलयतः पुरारेः । ११०१०२३ अङ्गुष्ठकृत्यैव रसातलादधो- । ११०१०२४ गतस्य तस्यैव दशाननस्य ॥ ११०.१०२। ११०१०३१ आलूनकायस्य गिरं निशम्य । ११०१०३२ विहस्य देव्या सह दत्तमिष्टम् । ११०१०३३ तस्मै प्रसन्नः कुपितो ऽपि तद्वद् । ११०१०३४ अयुक्तदातासि महेश्वर त्वम् ॥ ११०.१०३। ११०१०४१ सौत्रामणीमृद्धिमधः स चक्रे । ११०१०४२ यो ऽर्चां हरौ नित्यमतीव कृत्वा । ११०१०४३ बाणः प्रशस्यः कृतवानुच्चपूजाम् । ११०१०४४ रम्यां मनोज्ञां शशिखण्डमौलेः ॥ ११०.१०४। ११०१०५१ जित्वा रिपून्देवगणान्प्रपूज्य । ११०१०५२ गुरुं नमस्कर्तुमगाद्विशाखः । ११०१०५३ चुकोप दृष्ट्वा गणनाथमूढम् । ११०१०५४ अङ्के तमारोप्य जहास सोमः ॥ ११०.१०५। ११०१०६१ ईशाङ्करूढो ऽपि शिशुस्वभावान् । ११०१०६२ न मातुरङ्कं प्रमुमोच बालः । ११०१०६३ क्रुद्धं सुतं बोधितुमप्यशक्तस् । ११०१०६४ ततो ऽर्धनारित्वमवाप सोमः ॥ ११०.१०६। ११०१०७० ब्रह्मोवाच ११०१०७१ ततः स्वयम्भूः सुप्रीतः पिप्पलादमभाषत ॥ ११०.१०७। ११०१०८० शिव उवाच ११०१०८१ वरं वरय भद्रं ते पिप्पलाद यथेप्सितम् ॥ ११०.१०८। ११०१०९० पिप्पलाद उवाच ११०१०९१ हतो देवैर्महादेव पिता मम महायशाः । ११०१०९२ अदाम्भिकः सत्यवादी तथा माता पतिव्रता ॥ ११०.१०९। ११०११०१ देवेभ्यश्च तयोर्नाशं श्रुत्वा नाथ सविस्तरम् । ११०११०२ दुःखकोपसमाविष्टो नाहं जीवितुमुत्सहे ॥ ११०.११०। ११०११११ तस्मान्मे देहि सामर्थ्यं नाशयेयं सुरान्यथा । ११०१११२ अवध्यसेव्यस्त्रैलोक्ये त्वमेव शशिशेखर ॥ ११०.१११। ११०११२० ईश्वर उवाच ११०११२१ तृतीयं नयनं द्रष्टुं यदि शक्नोषि मे ऽनघ । ११०११२२ ततः समर्थो भविता देवांश्छेदयितुं भवान् ॥ ११०.११२। ११०११३० ब्रह्मोवाच ११०११३१ ततो द्रष्टुं मनश्चक्रे तृतीयं लोचनं विभोः । ११०११३२ न शशाक तदोवाच न शक्तो ऽस्मीति शङ्करम् ॥ ११०.११३। ११०११४० ईश्वर उवाच ११०११४१ किञ्चित्कुरु तपो बाल यदा द्रक्ष्यसि लोचनम् । ११०११४२ तृतीयं त्वं तदाभीष्टं प्राप्स्यसे नात्र संशयः ॥ ११०.११४। ११०११५० ब्रह्मोवाच ११०११५१ एतच्छ्रुत्वेशानवाक्यं तपसे कृतनिश्चयः । ११०११५२ दधीचिसूनुर्धर्मात्मा तत्रैव बहुलाः समाः ॥ ११०.११५। ११०११६१ शिवध्यानैकनिरतो बालो ऽपि बलवानिव । ११०११६२ प्रत्यहं प्रातरुत्थाय स्नात्वा नत्वा गुरून्क्रमात् ॥ ११०.११६। ११०११७१ सुखासीनो मनः कृत्वा सुषुम्नायामनन्यधीः । ११०११७२ हस्तस्वस्तिकमारोप्य नाभौ विस्मृतसंसृतिः ॥ ११०.११७। ११०११८१ स्थानात्स्थानान्तरोत्कर्षान्विदध्यौ शाम्भवं महः । ११०११८२ ददर्श चक्षुर्देवस्य तृतीयं पिप्पलाशनः । ११०११८३ कृताञ्जलिपुटो भूत्वा विनीत इदमब्रवीत् ॥ ११०.११८। ११०११९० पिप्पलाद उवाच ११०११९१ शम्भुना देवदेवेन वरो दत्तः पुरा मम । ११०११९२ तार्तीयचक्षुषो ज्योतिर्यदा पश्यसि तत्क्षणात् ॥ ११०.११९। ११०१२०१ सर्वं ते प्रार्थितं सिध्येदित्याह त्रिदशेश्वरः । ११०१२०२ तस्माद्रिपुविनाशाय हेतुभूतां प्रयच्छ मे ॥ ११०.१२०। ११०१२११ तदैव पिप्पलाः प्रोचुर्वडवापि महाद्युते । ११०१२१२ माता तव प्रातिथेयी वदन्त्येवं दिवं गता ॥ ११०.१२१। ११०१२२१ पराभिद्रोहनिरता विस्मृतात्महिता नराः । ११०१२२२ इतस्ततो भ्रान्तचित्ताः पतन्ति नरकावटे ॥ ११०.१२२। ११०१२३१ तन्मातृवचनं श्रुत्वा कुपितः पिप्पलाशनः । ११०१२३२ अभिमाने ज्वलत्यन्तः साधुवादो निरर्थकः ॥ ११०.१२३। ११०१२४१ देहि देहीति तं प्राह कृत्या नेत्रविनिर्गता । ११०१२४२ वडवेति स्मरन्विप्रः कृत्यापि वडवाकृतिः ॥ ११०.१२४। ११०१२५१ सर्वसत्त्वविनाशाय प्रभूतानलगर्भिणी । ११०१२५२ गभस्तिनी बालगर्भा या माता पिप्पलाशिनः ॥ ११०.१२५। ११०१२६१ तद्ध्यानयोगात्तु जाता कृत्या सानलगर्भिणी । ११०१२६२ उत्पन्ना सा महारौद्रा मृत्युजिह्वेव भीषणा ॥ ११०.१२६। ११०१२७१ अवोचत्पिप्पलादं तं किं कृत्यं मे वदस्व तत् । ११०१२७२ पिप्पलादो ऽपि तां प्राह देवान्खाद रिपून्मम ॥ ११०.१२७। ११०१२८१ जग्राह सा तथेत्युक्त्वा पिप्पलादं पुरस्थितम् । ११०१२८२ स प्राह किमिदं कृत्ये सा चाप्याह त्वयोदितम् ॥ ११०.१२८। ११०१२९१ देवैश्च निर्मितं देहं ततो भीतः शिवं ययौ । ११०१२९२ तुष्टाव देवं स मुनिः कृत्यां प्राह तदा शिवः ॥ ११०.१२९। ११०१३०० शिव उवाच ११०१३०१ योजनान्तःस्थिताञ्जीवान्न गृहाण मदाज्ञया । ११०१३०२ तस्माद्याहि ततो दूरं कृत्ये कृत्यं ततः कुरु ॥ ११०.१३०। ११०१३१० ब्रह्मोवाच ११०१३११ तीर्थात्तु पिप्पलात्पूर्वं यावद्योजनसङ्ख्यया । ११०१३१२ प्रातिष्ठद्वडवारूपा कृत्या सा ऋषिनिर्मिता ॥ ११०.१३१। ११०१३२१ तस्यां जातो महानग्निर्लोकसंहरणक्षमः । ११०१३२२ तं दृष्ट्वा विबुधाः सर्वे त्रस्ताः शम्भुमुपागमन् ॥ ११०.१३२। ११०१३३१ चक्रेश्वरं पिप्पलेशं पिप्पलादेन तोषितम् । ११०१३३२ स्तुवन्तो भीतमनसः शम्भुमूचुर्दिवौकसः ॥ ११०.१३३। ११०१३४० देवा ऊचुः ११०१३४१ रक्षस्व शम्भो कृत्यास्मान्बाधते तद्भवानलः । ११०१३४२ शरणं भव सर्वेश भीतानामभयप्रद ॥ ११०.१३४। ११०१३५१ सर्वतः परिभूतानामार्तानां श्रान्तचेतसाम् । ११०१३५२ सर्वेषामेव जन्तूनां त्वमेव शरणं शिव ॥ ११०.१३५। ११०१३६१ ऋषिणाभ्यर्थिता कृत्या त्वच्चक्षुर्वह्निनिर्गता । ११०१३६२ सा जिघांसति लोकांस्त्रींस्त्वं नस्त्राता न चेतरः ॥ ११०.१३६। ११०१३७० ब्रह्मोवाच ११०१३७१ तानब्रवीज्जगन्नाथो योजनान्तर्निवासिनः । ११०१३७२ न बाधते त्वसौ कृत्या तस्माद्यूयमहर्निशम् । ११०१३७३ इहैवासध्वममरास्तस्या वो न भयं भवेत् ॥ ११०.१३७। ११०१३८० ब्रह्मोवाच ११०१३८१ पुनरूचुः सुरेशानं त्वया दत्तं त्रिविष्टपम् । ११०१३८२ तत्त्यक्त्वात्र कथं नाथ वत्स्यामस्त्रिदशार्चित ॥ ११०.१३८। ११०१४०० ब्रह्मोवाच ११०१४०१ देवानां वचनं श्रुत्वा शिवो वाक्यमथाब्रवीत् ॥ ११०.१४०। ११०१४१० शिव उवाच ११०१४११ देवो ऽसौ विश्वतश्चक्षुर्यो देवो विश्वतोमुखः । ११०१४१२ यो रश्मिभिस्तु धमते नित्यं यो जनको मतः ॥ ११०.१४१। ११०१४२१ स सूर्य एक एवात्र साक्षाद्रूपेण सर्वदा । ११०१४२२ स्थितिं करोतु तन्मूर्तौ भविष्यन्त्यखिलाः स्थिताः ॥ ११०.१४२। ११०१४३० ब्रह्मोवाच ११०१४३१ तथेति शम्भुवचनात्पारिजाततरोस्तदा । ११०१४३२ देवा दिवाकरं चक्रुस्त्वष्टा भास्करमब्रवीत् ॥ ११०.१४३। ११०१४४० त्वष्टोवाच ११०१४४१ इहैवास्स्व जगत्स्वामिन्रक्षेमान्विबुधान्स्वयम् । ११०१४४२ स्वांशैश्च वयमप्यत्र तिष्ठामः शम्भुसन्निधौ ॥ ११०.१४४। ११०१४५१ चक्रेश्वरस्य परितो यावद्योजनसङ्ख्यया । ११०१४५२ गङ्गाया उभयं तीरमासाद्यासन्सुरोत्तमाः ॥ ११०.१४५। ११०१४६१ अङ्गुल्यर्धार्धमात्रं तु गङ्गातीरं समाश्रिताः । ११०१४६२ तिस्रः कोट्यस्तथा पञ्च शतानि मुनिसत्तम । ११०१४६३ तीर्थानां तत्र व्युष्टिं च कः श‍ृणोति ब्रवीति वा ॥ ११०.१४६। ११०१४७० ब्रह्मोवाच ११०१४७१ ततः सुरगणाः सर्वे विनीताः शिवमब्रुवन् ॥ ११०.१४७। ११०१४८० देवा ऊचुः ११०१४८१ पिप्पलादं सुरेशान शमं नय जगन्मय ॥ ११०.१४८। ११०१४९० ब्रह्मोवाच ११०१४९१ ओमित्युक्त्वा जगन्नाथः पिप्पलादमवोचत ॥ ११०.१४९। ११०१५०० शिव उवाच ११०१५०१ नाशितेष्वपि देवेषु पिता ते नागमिष्यति । ११०१५०२ दत्ताः पित्रा तव प्राणा देवानां कार्यसिद्धये ॥ ११०.१५०। ११०१५११ दीनार्तकरुणाबन्धुः को हि तादृग्भवे भवेत् । ११०१५१२ तथा याता दिवं तात तव माता पतिव्रता ॥ ११०.१५१। ११०१५२१ समा काप्यत्र मतया लोपामुद्राप्यरुन्धती । ११०१५२२ यदस्थिभिः सुराः सर्वे जयिनः सुखिनः सदा ॥ ११०.१५२। ११०१५३१ तेनावाप्तं यशः स्फीतं तव मात्राक्षयं कृतम् । ११०१५३२ त्वया पुत्रेण सर्वत्र नातः परतरं कृतम् ॥ ११०.१५३। ११०१५४१ त्वत्प्रतापभयात्स्वर्गाच्च्युतांस्त्वं पातुमर्हसि । ११०१५४२ कान्दिशीकांस्तव भयादमरांस्त्रातुमर्हसि । ११०१५४३ नार्तत्राणादभ्यधिकं सुकृतं क्वापि विद्यते ॥ ११०.१५४। ११०१५५१ यावद्यशः स्फुरति चारु मनुष्यलोके । ११०१५५२ अहानि तावन्ति दिवं गतस्य । ११०१५५३ दिने दिने वर्षसङ्ख्या परस्मिंल् । ११०१५५४ लोके वासो जायते निर्विकारः ॥ ११०.१५५। ११०१५६१ मृतास्त एवात्र यशो न येषाम् । ११०१५६२ अन्धास्त एव श्रुतवर्जिता ये । ११०१५६३ ये दानशीला न नपुंसकास्ते । ११०१५६४ ये धर्मशीला न त एव शोच्याः ॥ ११०.१५६। ११०१५७० ब्रह्मोवाच ११०१५७१ भाषितं देवदेवस्य श्रुत्वा शान्तो ऽभवन्मुनिः । ११०१५७२ कृताञ्जलिपुटो भूत्वा नत्वा नाथमथाब्रवीत् ॥ ११०.१५७। ११०१५८० पिप्पलाद उवाच ११०१५८१ वाग्भिर्मनोभिः कृतिभिः कदाचिन् । ११०१५८२ ममोपकुर्वन्ति हिते रता ये । ११०१५८३ तेभ्यो हितार्थं त्विह चापरेषाम् । ११०१५८४ सोमं नमस्यामि सुरादिपूज्यम् ॥ ११०.१५८। ११०१५९१ संरक्षितो यैरभिवर्धितश्च । ११०१५९२ समानगोत्रश्च समानधर्मा । ११०१५९३ तेषामभीष्टानि शिवः करोतु । ११०१५९४ बालेन्दुमौलिं प्रणतो ऽस्मि नित्यम् ॥ ११०.१५९। ११०१६०१ यैरहं वर्धितो नित्यं मातृवत्पितृवत्प्रभो । ११०१६०२ तन्नाम्ना जायतां तीर्थं देवदेव जगत्त्रये ॥ ११०.१६०। ११०१६११ यशस्तु तेषां भविता तेभ्यो ऽहमनृणस्ततः । ११०१६१२ यानि क्षेत्राणि देवानां यानि तीर्थानि भूतले ॥ ११०.१६१। ११०१६२१ तेभ्यो यदिदमधिकमनुमन्यन्तु देवताः । ११०१६२२ ततः क्षमे ऽहं देवानामपराधं निरञ्जनः ॥ ११०.१६२। ११०१६३० ब्रह्मोवाच ११०१६३१ ततः समक्षं सुरसाक्षरां गिरम् । ११०१६३२ सहस्रचक्षुःप्रमुखांस्तथाग्रतः । ११०१६३३ उवाच देवा अपि मेनिरे वचो । ११०१६३४ दधीचिपुत्रोदितमादरेण ॥ ११०.१६३। ११०१६४१ बालस्य बुद्धिं विनयं च विद्याम् । ११०१६४२ शौर्यं बलं साहसं सत्यवाचम् । ११०१६४३ पित्रोर्भक्तिं भावशुद्धिं विदित्वा । ११०१६४४ तदावादीच्छङ्करः पिप्पलादम् ॥ ११०.१६४। ११०१६५० शङ्कर उवाच ११०१६५१ वत्स यद्वै प्रियं कामं यच्चापि सुरवल्लभम् । ११०१६५२ प्राप्स्यसे वद कल्याणं नान्यथा त्वं मनः कृथाः ॥ ११०.१६५। ११०१६६० पिप्पलाद उवाच ११०१६६१ ये गङ्गायामाप्लुता धर्मनिष्ठाः । ११०१६६२ सम्पश्यन्ति त्वत्पदाब्जं महेश । ११०१६६३ सर्वान्कामानाप्नुवन्तु प्रसह्य । ११०१६६४ देहान्ते ते पदमायान्तु शैवम् ॥ ११०.१६६। ११०१६७१ तातः प्राप्तस्त्वत्पदं चाम्बिका मे । ११०१६७२ नाथ प्राप्ता पिप्पलश्चामराश्च । ११०१६७३ सुखं प्राप्ता नाथनाथं विलोक्य । ११०१६७४ त्वां पश्येयुस्त्वत्पदं ते प्रयान्तु ॥ ११०.१६७। ११०१६८० ब्रह्मोवाच ११०१६८१ तथेत्युक्त्वा पिप्पलादं देवदेवो महेश्वरः । ११०१६८२ अभिनन्द्य च तं देवैः सार्धं वाक्यमथाब्रवीत् ॥ ११०.१६८। ११०१६९१ देवा अपि मुदा युक्ता निर्भयास्तत्कृताद्भयात् । ११०१६९२ इदमूचुः सर्व एव दाधीचं शिवसन्निधौ ॥ ११०.१६९। ११०१७०० देवा ऊचुः ११०१७०१ सुराणां यदभीष्टं च त्वया कृतमसंशयम् । ११०१७०२ पालिता देवदेवस्य आज्ञा त्रैलोक्यमण्डनी ॥ ११०.१७०। ११०१७११ याचितं च त्वया पूर्वं परार्थं नात्मने द्विज । ११०१७१२ तस्मादन्यतमं ब्रूहि किञ्चिद्दास्यामहे वयम् ॥ ११०.१७१। ११०१७२० ब्रह्मोवाच ११०१७२१ पुनः पुनस्तदेवोचुः सुरसङ्घा द्विजोत्तमम् । ११०१७२२ कृताञ्जलिपुटः पूर्वं नत्वा शम्भुसुरानिदम् । ११०१७२३ उवाच पिप्पलादश्च उमां नत्वा च पिप्पलान् ॥ ११०.१७२। ११०१७३० पिप्पलाद उवाच ११०१७३१ पितरौ द्रष्टुकामो ऽस्मि सदा मे शब्दगोचरौ । ११०१७३२ ते धन्याः प्राणिनो लोके मातापित्रोर्वशे स्थिताः ॥ ११०.१७३। ११०१७४१ शुश्रूषणपरा नित्यं तत्पादाज्ञाप्रतीक्षकाः । ११०१७४२ इन्द्रियाणि शरीरं च कुलं शक्तिं धियं वपुः ॥ ११०.१७४। ११०१७५१ परिलभ्य तयोः कृत्ये कृतकृत्यो भवेत्स्वयम् । ११०१७५२ पशूनां पक्षिणां चापि सुलभं मातृदर्शनम् ॥ ११०.१७५। ११०१७६१ दुर्लभं मम तच्चापि पृच्छे पापफलं नु किम् । ११०१७६२ दुर्लभं च तथा चेत्स्यात्सर्वेषां यस्य कस्यचित् ॥ ११०.१७६। ११०१७७१ नोपपद्येत सुलभं मत्तो नान्यो ऽस्ति पापकृत् । ११०१७७२ तयोर्दर्शनमात्रं च यदि प्राप्स्ये सुरोत्तमाः ॥ ११०.१७७। ११०१७८१ मनोवाक्कायकर्मभ्यः फलं प्राप्तं भविष्यति । ११०१७८२ पितरौ ये न पश्यन्ति समुत्पन्ना न संसृतौ । ११०१७८३ तेषां महापातकानां कः सङ्ख्यां कर्तुमीश्वरः ॥ ११०.१७८। ११०१७९० ब्रह्मोवाच ११०१७९१ तदृषेर्वचनं श्रुत्वा मिथः सम्मन्त्र्य ते सुराः । ११०१७९२ विमानवरमारूढौ पितरौ दम्पती शुभौ ॥ ११०.१७९। ११०१८०१ तव सन्दर्शनाकाङ्क्षौ द्रक्ष्यसे वाद्य निश्चितम् । ११०१८०२ विषादं लोभमोहौ च त्यक्त्वा चित्तं शमं नय ॥ ११०.१८०। ११०१८११ पश्य पश्येति तं प्राहुर्दाधीचं सुरसत्तमाः । ११०१८१२ विमानवरमारूढौ स्वर्गिणौ स्वर्णभूषणौ ॥ ११०.१८१। ११०१८२१ तव सन्दर्शनाकाङ्क्षौ पितरौ दम्पती शुभौ । ११०१८२२ वीज्यमानौ सुरस्त्रीभिः स्तूयमानौ च किन्नरैः ॥ ११०.१८२। ११०१८३१ दृष्ट्वा स मातापितरौ ननाम शिवसन्निधौ । ११०१८३२ हर्षबाष्पाश्रुनयनौ स कथञ्चिदुवाच तौ ॥ ११०.१८३। ११०१८४० पुत्र उवाच ११०१८४१ तारयन्त्येव पितरावन्ये पुत्राः कुलोद्वहाः । ११०१८४२ अहं तु मातुरुदरे केवलं भेदकारणम् । ११०१८४३ एवम्भूतो ऽपि तौ मोहात्पश्येयमतिदुर्मतिः ॥ ११०.१८४। ११०१८५० ब्रह्मोवाच ११०१८५१ तावालोक्य ततो दुःखाद्वक्तुं नैव शशाक सः । ११०१८५२ देवाश्च मातापितरौ पिप्पलादमथाब्रुवन् ॥ ११०.१८५। ११०१८६१ धन्यस्त्वं पुत्र लोकेषु यस्य कीर्तिर्गता दिवम् । ११०१८६२ साक्षात्कृतस्त्वया त्र्यक्षो देवाश्चाश्वासितास्त्वया । ११०१८६३ त्वया पुत्रेण सल्लोका न क्षीयन्ते कदाचन ॥ ११०.१८६। ११०१८७० ब्रह्मोवाच ११०१८७१ पुष्पवृष्टिस्तदा स्वर्गात्पपात तस्य मूर्धनि । ११०१८७२ जयशब्दः सुरैरुक्तः प्रादुर्भूतो महामुने ॥ ११०.१८७। ११०१८८१ आशिषं तु सुते दत्त्वा दधीचिः सह भार्यया । ११०१८८२ शम्भुं गङ्गां सुरान्नत्वा पुत्रं वाक्यमथाब्रवीत् ॥ ११०.१८८। ११०१८९० दधीचिरुवाच ११०१८९१ प्राप्य भार्यां शिवे भक्तिं कुरु गङ्गां च सेवय । ११०१८९२ पुत्रानुत्पाद्य विधिवद्यज्ञानिष्ट्वा सदक्षिणान् । ११०१८९३ कृतकृत्यस्ततो वत्स आक्रमस्व चिरं दिवम् ॥ ११०.१८९। ११०१९०० ब्रह्मोवाच ११०१९०१ करोम्येवमिति प्राह दधीचिं पिप्पलाशनः । ११०१९०२ दधीचिः पुत्रमाश्वास्य भार्यया च पुनः पुनः ॥ ११०.१९०। ११०१९११ अनुज्ञातः सुरगणैः पुनः स दिवमाक्रमत् । ११०१९१२ देवा अप्यूचिरे सर्वे पिप्पलादं ससम्भ्रमाः ॥ ११०.१९१। ११०१९२० देवा ऊचुः ११०१९२१ कृत्यां शमय भद्रं ते तदुत्पन्नं महानलम् ॥ ११०.१९२। ११०१९३० ब्रह्मोवाच ११०१९३१ पिप्पलादस्तु तानाह न शक्तो ऽहं निवारणे । ११०१९३२ असत्यं नैव वक्ताहं यूयं कृत्यां तु ब्रूत ताम् ॥ ११०.१९३। ११०१९४१ मां दृष्ट्वा सा महारौद्रा विपरीतं करिष्यति । ११०१९४२ तामेव गत्वा विबुधाः प्रोचुस्ते शान्तिकारणम् ॥ ११०.१९४। ११०१९५१ अनलं च यथाप्रीति ते उभे नेत्यवोचताम् । ११०१९५२ सर्वेषां भक्षणायैव सृष्टा चाहं द्विजन्मना ॥ ११०.१९५। ११०१९६१ तथा च मत्प्रसूतो ऽग्निरन्यथा तत्कथं भवेत् । ११०१९६२ महाभूतानि पञ्चापि स्थावरं जङ्गमं तथा ॥ ११०.१९६। ११०१९७१ सर्वमस्मन्मुखे विद्याद्वक्तव्यं नावशिष्यते । ११०१९७२ मया सम्मन्त्र्य ते देवाः पुनरूचुरुभावपि ॥ ११०.१९७। ११०१९८१ भक्षयेतामुभौ सर्वं यथानुक्रमतस्तथा । ११०१९८२ वडवापि सुरानेवमुवाच श‍ृणु नारद ॥ ११०.१९८। ११०१९९० वडवोवाच ११०१९९१ भवतामिच्छया सर्वं भक्ष्यं मे सुरसत्तमाः ॥ ११०.१९९। ११०२००० ब्रह्मोवाच ११०२००१ वडवा सा नदी जाता गङ्गया सङ्गता मुने । ११०२००२ तद्भवस्तु महानग्निर्य आसीदतिभीषणः । ११०२००३ तमाहुरमरा वह्निं भूतानामादितो विदुः ॥ ११०.२००। ११०२०१० सुरा ऊचुः ११०२०११ आपो ज्येष्ठतमा ज्ञेयास्तथैव प्रथमं भवान् । ११०२०१२ तत्राप्यपाम्पतिं ज्येष्ठं समुद्रमशनं कुरु । ११०२०१३ यथैव तु वयं ब्रूमो गच्छ भुङ्क्ष्व यथासुखम् ॥ ११०.२०१। ११०२०२० ब्रह्मोवाच ११०२०२१ अनलस्त्वमरानाह आपस्तत्र कथं त्वहम् । ११०२०२२ व्रजेयं यदि मां तत्र प्रापयन्त्युदकं महत् ॥ ११०.२०२। ११०२०३१ भवन्त एव ते ऽप्याहुः कथं ते ऽग्ने गतिर्भवेत् । ११०२०३२ अग्निरप्याह तान्देवान्कन्या मां गुणशालिनी ॥ ११०.२०३। ११०२०४१ हिरण्यकलशे स्थाप्य नयेद्यत्र गतिर्मम । ११०२०४२ तस्य तद्वचनं श्रुत्वा कन्यामूचुः सरस्वतीम् ॥ ११०.२०४। ११०२०५० देवा ऊचुः ११०२०५१ नयैनमनलं शीघ्रं शिरसा वरुणालयम् ॥ ११०.२०५। ११०२०६० ब्रह्मोवाच ११०२०६१ सरस्वती सुरानाह नैका शक्ता च धारणे । ११०२०६२ युक्ता चतसृभिः शीघ्रं वहेयं वरुणालयम् ॥ ११०.२०६। ११०२०७१ सरस्वत्या वचः श्रुत्वा गङ्गां च यमुनां तथा । ११०२०७२ नर्मदां तपतीं चैव सुराः प्रोचुः पृथक्पृथक् ॥ ११०.२०७। ११०२०८१ ताभिः समन्वितोवाह हिरण्यकलशे ऽनलम् । ११०२०८२ संस्थाप्य शिरसाधार्य ता जग्मुर्वरुणालयम् ॥ ११०.२०८। ११०२०९१ संस्थाप्य यत्र देवेशः सोमनाथो जगत्पतिः । ११०२०९२ अध्यास्ते विबुधैः सार्धं प्रभासे शशिभूषणः ॥ ११०.२०९। ११०२१०१ प्रापयामासुरनलं पञ्चनद्यः सरस्वती । ११०२१०२ अध्यास्ते च महानग्निः पिबन्वारि शनैः शनैः ॥ ११०.२१०। ११०२१११ ततः सुरगणाः सर्वे शिवमूचुः सुरोत्तमम् ॥ ११०.२११। ११०२१२० देवा ऊचुः ११०२१२१ अस्थ्नां च पावनं ब्रूहि अस्माकं च गवां तथा ॥ ११०.२१२। ११०२१३० ब्रह्मोवाच ११०२१३१ शिवः प्राह तदा सर्वान्गङ्गामाप्लुत्य यत्नतः । ११०२१३२ देवाश्च गावस्तत्पापान्मुच्यन्ते नात्र संशयः ॥ ११०.२१३। ११०२१४१ प्रक्षालितानि चास्थीनि ऋषिदेहभवान्यथ । ११०२१४२ तानि प्रक्षालनादेव तत्र प्राप्तानि पूतताम् ॥ ११०.२१४। ११०२१५१ यत्र देवा मुक्तपापास्तत्तीर्थं पापनाशनम् । ११०२१५२ तत्र स्नानं च दानं च ब्रह्महत्याविनाशनम् ॥ ११०.२१५। ११०२१६१ गवां च पावनं यत्र गोतीर्थं तदुदाहृतम् । ११०२१६२ तत्र स्नानान्महाबुद्धिर्गोमेधफलमाप्नुयात् ॥ ११०.२१६। ११०२१७१ यत्र तद्ब्राह्मणास्थीनि आसन्पुण्यानि नारद । ११०२१७२ पितृतीर्थं तु वै ज्ञेयं पितॄणां प्रीतिवर्धनम् ॥ ११०.२१७। ११०२१८१ भस्मास्थिनखरोमाणि प्राणिनो यस्य कस्यचित् । ११०२१८२ तत्र तीर्थे सङ्क्रमेरन्यावच्चन्द्रार्कतारकम् ॥ ११०.२१८। ११०२१९१ स्वर्गे वासो भवेत्तस्य अपि दुष्कृतकर्मणः । ११०२१९२ तथा चक्रेश्वरात्तीर्थात्त्रीणि तीर्थानि नारद । ११०२१९३ ततः पूताः सुरगणा गावः शम्भुमथाब्रुवन् ॥ ११०.२१९। ११०२२०० गोसुरा ऊचुः ११०२२०१ यामः स्वं स्वमधिष्ठानमत्र सूर्यः प्रतिष्ठितः । ११०२२०२ अस्मिन्स्थिते दिनकरे सुराः सर्वे प्रतिष्ठिताः ॥ ११०.२२०। ११०२२११ भवेयुर्जगतामीश तदनुज्ञातुमर्हसि । ११०२२१२ सूर्यो ह्यात्मास्य जगतस्तस्थुषश्च सनातनः ॥ ११०.२२१। ११०२२२१ दिवाकरो देवमयस्तत्रास्माभिः प्रतिष्ठितः । ११०२२२२ यत्र गङ्गा जगद्धात्री यत्र वै त्र्यम्बकः स्वयम् । ११०२२२३ सुरवासं प्रतिष्ठानं भवेद्यत्र च त्र्यम्बकम् ॥ ११०.२२२। ११०२२३० ब्रह्मोवाच ११०२२३१ आपृच्छ्य पिप्पलादं तं सुराः स्वं सदनं ययुः । ११०२२३२ पिप्पलाः कालपर्याये स्वर्गं जग्मुरथाक्षयम् ॥ ११०.२२३। ११०२२४१ पादपानां पदं विप्रः पिप्पलादः प्रतापवान् । ११०२२४२ क्षेत्राधिपत्ये संस्थाप्य पूजयामास शङ्करम् ॥ ११०.२२४। ११०२२५१ दधीचिसूनुर्मुनिरुग्रतेजा । ११०२२५२ अवाप्य भार्यां गौतमस्यात्मजां च । ११०२२५३ पुत्रानथावाप्य श्रियं यशश्च । ११०२२५४ सुहृज्जनैः स्वर्गमवाप धीरः ॥ ११०.२२५। ११०२२६१ ततः प्रभृति तत्तीर्थं पिप्पलेश्वरमुच्यते । ११०२२६२ सर्वक्रतुफलं पुण्यं स्मरणादघनाशनम् ॥ ११०.२२६। ११०२२७१ किं पुनः स्नानदानाभ्यामादित्यस्य तु दर्शनात् । ११०२२७२ चक्रेश्वरः पिप्पलेशो देवदेवस्य नामनी ॥ ११०.२२७। ११०२२८१ सरहस्यं विदित्वा तु सर्वकामानवाप्नुयात् । ११०२२८२ सूर्यस्य च प्रतिष्ठानात्सुरवासे प्रतिष्ठिते । ११०२२८३ प्रतिष्ठानं तु तत्क्षेत्रं सुराणामपि वल्लभम् ॥ ११०.२२८। ११०२२९१ इतीदमाख्यानमतीव पुण्यम् । ११०२२९२ पठेत वा यः श‍ृणुयात्स्मरेद्वा । ११०२२९३ स दीर्घजीवी धनवान्धर्मयुक्तश् । ११०२२९४ चान्ते स्मरञ्शम्भुमुपैति नित्यम् ॥ ११०.२२९। १११००१० ब्रह्मोवाच १११००११ नागतीर्थमिति ख्यातं सर्वकामप्रदं शुभम् । १११००१२ यत्र नागेश्वरो देवः श‍ृणु तस्यापि विस्तरम् ॥ १११.१। १११००२१ प्रतिष्ठानपुरे राजा शूरसेन इति श्रुतः । १११००२२ सोमवंशभवः श्रीमान्मतिमान्गुणसागरः ॥ १११.२। १११००३१ पुत्रार्थं स महायत्नमकरोत्प्रियया सह । १११००३२ तस्य पुत्रश्चिरादासीत्सर्पो वै भीषणाकृतिः ॥ १११.३। १११००४१ पुत्रं तं गोपयामास शूरसेनो महीपतिः । १११००४२ राज्ञः पुत्रः सर्प इति न कश्चिद्विन्दते जनः ॥ १११.४। १११००५१ अन्तर्वर्ती परो वापि मातरं पितरं विना । १११००५२ धात्रेय्यपि न जानाति नामात्यो न पुरोहितः ॥ १११.५। १११००६१ तं दृष्ट्वा भीषणं सर्पं सभार्यो नृपसत्तमः । १११००६२ सन्तापं नित्यमाप्नोति सर्पाद्वरमपुत्रता ॥ १११.६। १११००७१ एतदस्ति महासर्पो वक्ति नित्यं मनुष्यवत् । १११००७२ स सर्पः पितरं प्राह कुरु चूडामपि क्रियाम् ॥ १११.७। १११००८१ तथोपनयनं चापि वेदाध्ययनमेव च । १११००८२ यावद्वेदं न चाधीते तावच्छूद्रसमो द्विजः ॥ १११.८। १११००९० ब्रह्मोवाच १११००९१ एतच्छ्रुत्वा पुत्रवचः शूरसेनो ऽतिदुःखितः । १११००९२ ब्राह्मणं कञ्चनानीय संस्कारादि तदाकरोत् । १११००९३ अधीतवेदः सर्पो ऽपि पितरं चाब्रवीदिदम् ॥ १११.९। १११०१०० सर्प उवाच १११०१०१ विवाहं कुरु मे राजन्स्त्रीकामो ऽहं नृपोत्तम । १११०१०२ अन्यथापि च कृत्यं ते न सिध्येदिति मे मतिः ॥ १११.१०। १११०१११ जनयित्वात्मजान्वेद-विधिनाखिलसंस्कृतीः । १११०११२ न कुर्याद्यः पिता तस्य नरकान्नास्ति निष्कृतिः ॥ १११.११। १११०१२० ब्रह्मोवाच १११०१२१ विस्मितः स पिता प्राह सुतं तमुरगाकृतिम् ॥ १११.१२। १११०१३० शूरसेन उवाच १११०१३१ यस्य शब्दादपि त्रासं यान्ति शूराश्च पूरुषाः । १११०१३२ तस्मै कन्यां तु को दद्याद्वद पुत्र करोमि किम् ॥ १११.१३। १११०१४० ब्रह्मोवाच १११०१४१ तत्पितुर्वचनं श्रुत्वा सर्पः प्राह विचक्षणः ॥ १११.१४। १११०१५० सर्प उवाच १११०१५१ विवाहा बहवो राजन्राज्ञां सन्ति जनेश्वर । १११०१५२ प्रसह्याहरणं चापि शस्त्रैर्वैवाह एव च ॥ १११.१५। १११०१६१ जाते विवाहे पुत्रस्य पितासौ कृतकृद्भवेत् । १११०१६२ नो चेदत्रैव गङ्गायां मरिष्ये नात्र संशयः ॥ १११.१६। १११०१७० ब्रह्मोवाच १११०१७१ तत्पुत्रनिश्चयं ज्ञात्वा अपुत्रो नृपसत्तमः । १११०१७२ विवाहार्थममात्यांस्तानाहूयेदं वचो ऽब्रवीत् ॥ १११.१७। १११०१८० शूरसेन उवाच १११०१८१ नागेश्वरो मम सुतो युवराजो गुणाकरः । १११०१८२ गुणवान्मतिमाञ्शूरो दुर्जयः शत्रुतापनः ॥ १११.१८। १११०१९१ रथे नागे स धनुषि पृथिव्यां नोपमीयते । १११०१९२ विवाहस्तस्य कर्तव्यो ह्यहं वृद्धस्तथैव च ॥ १११.१९। १११०२०१ राज्यभारं सुते न्यस्य निश्चिन्तो ऽहं भवाम्यतः । १११०२०२ न दारसङ्ग्रहो यावत्तावत्पुत्रो मम प्रियः ॥ १११.२०। १११०२११ बालभावं नो जहाति तस्मात्सर्वे ऽनुमन्य च । १११०२१२ विवाहायाथ कुर्वन्तु यत्नं मम हिते रताः ॥ १११.२१। १११०२२१ न मे काचित्तदा चिन्ता कृतोद्वाहो यदात्मजः । १११०२२२ सुते न्यस्तभरा यान्ति कृतिनस्तपसे वनम् ॥ १११.२२। १११०२३० ब्रह्मोवाच १११०२३१ अमात्या राजवचनं श्रुत्वा सर्वे विनीतवत् । १११०२३२ ऊचुः प्राञ्जलयो हर्षाद्राजानं भूरितेजसम् ॥ १११.२३। १११०२४० अमात्या ऊचुः १११०२४१ तव पुत्रो गुणज्येष्ठस्त्वं च सर्वत्र विश्रुतः । १११०२४२ विवाहे तव पुत्रस्य किं मन्त्र्यं किं तु चिन्त्यते ॥ १११.२४। १११०२५० ब्रह्मोवाच १११०२५१ अमात्येषु तथोक्तेषु गम्भीरो नृपसत्तमः । १११०२५२ पुत्रं सर्पं त्वमात्यानां न चाख्याति न ते विदुः ॥ १११.२५। १११०२६१ राजा पुनस्तानुवाच का स्यात्कन्या गुणाधिका । १११०२६२ महावंशभवः श्रीमान्को राजा स्याद्गुणाश्रयः ॥ १११.२६। १११०२७१ सम्बन्धयोग्यः शूरश्च यत्सम्बन्धः प्रशस्यते । १११०२७२ तद्राजवचनं श्रुत्वा अमात्यानां महामतिः ॥ १११.२७। १११०२८१ कुलीनः साधुरत्यन्तं राजकार्यहिते रतः । १११०२८२ राज्ञो मतिं विदित्वा तु इङ्गितज्ञो ऽब्रवीदिदम् ॥ १११.२८। १११०२९० अमात्य उवाच १११०२९१ पूर्वदेशे महाराज विजयो नाम भूपतिः । १११०२९२ वाजिवारणरत्नानां यस्य सङ्ख्या न विद्यते ॥ १११.२९। १११०३०१ अष्टौ पुत्रा महेष्वासा महाराजस्य धीमतः । १११०३०२ तेषां स्वसा भोगवती साक्षाल्लक्ष्मीरिवापरा । १११०३०३ तव पुत्रस्य योग्या सा भार्या राजन्मयोदिता ॥ १११.३०। १११०३१० ब्रह्मोवाच १११०३११ वृद्धामात्यवचः श्रुत्वा राजा तं प्रत्यभाषत ॥ १११.३१। १११०३२० राजोवाच १११०३२१ सुता तस्य कथं मे ऽस्य सुतस्य स्याद्वदस्व तत् ॥ १११.३२। १११०३३० वृद्धामात्य उवाच १११०३३१ लक्षितो ऽसि महाराज यत्ते मनसि वर्तते । १११०३३२ यच्छूरसेन कृत्यं स्यादनुजानीहि मां ततः ॥ १११.३३। १११०३४० ब्रह्मोवाच १११०३४१ वृद्धामात्यवचः श्रुत्वा भूषणाच्छादनोक्तिभिः । १११०३४२ सम्पूज्य प्रेषयामास महत्या सेनया सह ॥ १११.३४। १११०३५१ स पूर्वदेशमागत्य महाराजं समेत्य च । १११०३५२ सम्पूज्य विविधैर्वाक्यैरुपायैर्नीतिसम्भवैः ॥ १११.३५। १११०३६१ महाराजसुतायाश्च भोगवत्या महामतिः । १११०३६२ शूरसेनस्य नृपतेः सूनोर्नागस्य धीमतः ॥ १११.३६। १११०३७१ विवाहायाकरोत्सन्धिं मिथ्यामिथ्यावचोउक्तिभिः । १११०३७२ पूजयामास नृपतिं भूषणाच्छादनादिभिः ॥ १११.३७। १११०३८१ अवाप्य पूजां नृपतिर्ददामीत्यवदत्तदा । १११०३८२ तत आगत्य राज्ञे ऽसौ वृद्धामात्यो महामतिः ॥ १११.३८। १११०३९१ शूरसेनाय तद्वृत्तं वैवाहिकमवेदयत् । १११०३९२ ततो बहुतिथे काले वृद्धामात्यो महामतिः ॥ १११.३९। १११०४०१ पुनर्बलेन महता वस्त्रालङ्कारभूषितः । १११०४०२ जगाम तरसा सर्वैरन्यैश्च सचिवैर्वृतः ॥ १११.४०। १११०४११ विवाहाय महामात्यो महाराजाय बुद्धिमान् । १११०४१२ सर्वं प्रोवाच वृद्धो ऽसावमात्यः सचिवैर्वृतः ॥ १११.४१। १११०४२० वृद्धामात्य उवाच १११०४२१ अत्रागन्तुं न चायाति शूरसेनस्य भूपतेः । १११०४२२ पुत्रो नाग इति ख्यातो बुद्धिमान्गुणसागरः ॥ १११.४२। १११०४३१ क्षत्रियाणां विवाहाश्च भवेयुर्बहुधा नृप । १११०४३२ तस्माच्छस्त्रैरलङ्कारैर्विवाहः स्यान्महामते ॥ १११.४३। १११०४४१ क्षत्रिया ब्राह्मणाश्चैव सत्यां वाचं वदन्ति हि । १११०४४२ तस्माच्छस्त्रैरलङ्कारैर्विवाहस्त्वनुमन्यताम् ॥ १११.४४। १११०४५० ब्रह्मोवाच १११०४५१ वृद्धामात्यवचः श्रुत्वा विजयो राजसत्तमः । १११०४५२ मेने वाक्यं तथा सत्यममात्यं भूपतिं तदा ॥ १११.४५। १११०४६१ विवाहमकरोद्राजा भोगवत्याः सविस्तरम् । १११०४६२ शस्त्रेण च यथाशास्त्रं प्रेषयामास तां पुनः ॥ १११.४६। १११०४७१ स्वानमात्यांस्तथा गाश्च हिरण्यतुरगादिकम् । १११०४७२ बहु दत्त्वाथ विजयो हर्षेण महता युतः ॥ १११.४७। १११०४८१ तामादायाथ सचिवा वृद्धामात्यपुरोगमाः । १११०४८२ प्रतिष्ठानमथाभ्येत्य शूरसेनाय तां स्नुषाम् ॥ १११.४८। १११०४९१ न्यवेदयंस्तथोचुस्ते विजयस्य वचो बहु । १११०४९२ भूषणानि विचित्राणि दास्यो वस्त्रादिकं च यत् ॥ १११.४९। १११०५०१ निवेद्य शूरसेनाय कृतकृत्या बभूविरे । १११०५०२ विजयस्य तु ये ऽमात्या भोगवत्या सहागताः ॥ १११.५०। १११०५११ तान्पूजयित्वा राजासौ बहुमानपुरःसरम् । १११०५१२ विजयाय यथा प्रीतिस्तथा कृत्वा व्यसर्जयत् ॥ १११.५१। १११०५२१ विजयस्य सुता बाला रूपयौवनशालिनी । १११०५२२ श्वश्रूश्वशुरयोर्नित्यं शुश्रूषन्ती सुमध्यमा ॥ १११.५२। १११०५३१ भोगवत्याश्च यो भर्ता महासर्पो ऽतिभीषणः । १११०५३२ एकान्तदेशे विजने गृहे रत्नसुशोभिते ॥ १११.५३। १११०५४१ सुगन्धकुसुमाकीर्णे तत्रास्ते सुखशीतले । १११०५४२ स सर्पो मातरं प्राह पितरं च पुनः पुनः ॥ १११.५४। १११०५५१ मम भार्या राजपुत्री किं मां नैवोपसर्पति । १११०५५२ तत्पुत्रवचनं श्रुत्वा सर्पमातेदमब्रवीत् ॥ १११.५५। १११०५६० राजपत्न्युवाच १११०५६१ धात्रिके गच्छ सुभगे शीघ्रं भोगवतीं वद । १११०५६२ तव भर्ता सर्प इति ततः सा किं वदिष्यति ॥ १११.५६। १११०५७० ब्रह्मोवाच १११०५७१ धात्रिका च तथेत्युक्त्वा गत्वा भोगवतीं तदा । १११०५७२ रहोगता उवाचेदं विनीतवदपूर्ववत् ॥ १११.५७। १११०५८० धात्रिकोवाच १११०५८१ जाने ऽहं सुभगे भद्रे भर्तारं तव दैवतम् । १११०५८२ न चाख्येयं त्वया क्वापि सर्पो न पुरुषो ध्रुवम् ॥ १११.५८। १११०५९० ब्रह्मोवाच १११०५९१ तस्यास्तद्वचनं श्रुत्वा भोगवत्यब्रवीदिदम् ॥ १११.५९। १११०६०० भोगवत्युवाच १११०६०१ मानुषीणां मनुष्यो हि भर्ता सामान्यतो भवेत् । १११०६०२ किं पुनर्देवजातिस्तु भर्ता पुण्येन लभ्यते ॥ १११.६०। १११०६१० ब्रह्मोवाच १११०६११ भोगवत्यास्तु तद्वाक्यं सा च सर्वं न्यवेदयत् । १११०६१२ सर्पाय सर्पमात्रे च राज्ञे चैव यथाक्रमम् ॥ १११.६१। १११०६२१ रुरोद राजा तद्वाक्यात्स्मृत्वा तां कर्मणो गतिम् । १११०६२२ भोगवत्यपि तां प्राह उक्तपूर्वां पुनः सखीम् ॥ १११.६२। १११०६३० भोगवत्युवाच १११०६३१ कान्तं दर्शय भद्रं ते वृथा याति वयो मम ॥ १११.६३। १११०६४० ब्रह्मोवाच १११०६४१ ततः सा दर्शयामास सर्पं तमतिभीषणम् । १११०६४२ सुगन्धकुसुमाकीर्णे शयने सा रहोगता ॥ १११.६४। १११०६५१ तं दृष्ट्वा भीषणं सर्पं भर्तारं रत्नभूषितम् । १११०६५२ कृताञ्जलिपुटा वाक्यमवदत्कान्तमञ्जसा ॥ १११.६५। १११०६६० भोगवत्युवाच १११०६६१ धन्यास्म्यनुगृहीतास्मि यस्या मे दैवतं पतिः ॥ १११.६६। १११०६७० ब्रह्मोवाच १११०६७१ इत्युक्त्वा शयने स्थित्वा तं सर्पं सर्पभावनैः । १११०६७२ खेलयामास तन्वङ्गी गीतैश्चैवाङ्गसङ्गमैः ॥ १११.६७। १११०६८१ सुगन्धकुसुमैः पानैस्तोषयामास तं पतिम् । १११०६८२ तस्याश्चैव प्रसादेन सर्पस्याभूत्स्मृतिर्मुने । १११०६८३ स्मृत्वा सर्वं दैवकृतं रात्रौ सर्पो ऽब्रवीत्प्रियाम् ॥ १११.६८। १११०६९० सर्प उवाच १११०६९१ राजकन्यापि मां दृष्ट्वा न भीतासि कथं प्रिये । १११०६९२ सोवाच दैवविहितं को ऽतिक्रमितुमीश्वरः । १११०६९३ पतिरेव गतिः स्त्रीणां सर्वदैव विशेषतः ॥ १११.६९। १११०७०० ब्रह्मोवाच १११०७०१ श्रुत्वेति हृष्टस्तामाह नागः प्रहसिताननः ॥ १११.७०। १११०७१० सर्प उवाच १११०७११ तुष्टो ऽस्मि तव भक्त्याहं किं ददामि तवेप्सितम् । १११०७१२ तव प्रसादाच्चार्वङ्गि सर्वस्मृतिरभूदियम् ॥ १११.७१। १११०७२१ शप्तो ऽहं देवदेवेन कुपितेन पिनाकिना । १११०७२२ महेश्वरकरे नागः शेषपुत्रो महाबलः ॥ १११.७२। १११०७३१ सो ऽहं पतिस्त्वं च भार्या नाम्ना भोगवती पुरा । १११०७३२ उमावाक्याज्जहासोच्चैः शम्भुः प्रीतो रहोगतः ॥ १११.७३। १११०७४१ ममापि चागतं भद्रे हास्यं तद्देवसन्निधौ । १११०७४२ ततस्तु कुपितः शम्भुः प्रादाच्छापं ममेदृशम् ॥ १११.७४। १११०७५० शिव उवाच १११०७५१ मनुष्ययोनौ त्वं सर्पो भविता ज्ञानवानिति ॥ १११.७५। १११०७६० सर्प उवाच १११०७६१ ततः प्रसादितः शम्भुस्त्वया भद्रे मया सह । १११०७६२ ततश्चोक्तं तेन भद्रे गौतम्यां मम पूजनम् ॥ १११.७६। १११०७७१ कुर्वतो ज्ञानमाधास्ये यदा सर्पाकृतेस्तव । १११०७७२ तदा विशापो भविता भोगवत्याः प्रसादतः ॥ १११.७७। १११०७८१ तस्मादिदं ममापन्नं तव चापि शुभानने । १११०७८२ तस्मान्नीत्वा गौतमीं मां पूजां कुरु मया सह ॥ १११.७८। १११०७९१ ततो विशापो भविता आवां यावः शिवं पुनः । १११०७९२ सर्वेषां सर्वदार्तानां शिव एव परा गतिः ॥ १११.७९। १११०८०० ब्रह्मोवाच १११०८०१ तच्छ्रुत्वा भर्तृवचनं सा भर्त्रा गौतमीं ययौ । १११०८०२ ततः स्नात्वा तु गौतम्यां पूजां चक्रे शिवस्य तु ॥ १११.८०। १११०८११ ततः प्रसन्नो भगवान्दिव्यरूपं ददौ मुने । १११०८१२ आपृच्छ्य पितरौ सर्पो भार्यया गन्तुमुद्यतः । १११०८१३ शिवलोकं ततो ज्ञात्वा पिता प्राह महामतिः ॥ १११.८१। १११०८२० पितोवाच १११०८२१ युवराज्यधरो ज्येष्ठः पुत्र एको भवानिति । १११०८२२ तस्माद्राज्यमशेषेण कृत्वोत्पाद्य सुतान्बहून् । १११०८२३ याते मयि परं धाम ततो याहि शिवं पुरम् ॥ १११.८२। १११०८३० ब्रह्मोवाच १११०८३१ एतच्छ्रुत्वा पितृवचस्तथेत्याह स नागराट् । १११०८३२ कामरूपमवाप्याथ भार्यया सह सुव्रतः ॥ १११.८३। १११०८४१ पित्रा मात्रा तथा पुत्रै राज्यं कृत्वा सुविस्तरम् । १११०८४२ याते पितरि स्वर्लोकं पुत्रान्स्थाप्य स्वके पदे ॥ १११.८४। १११०८५१ भार्यामात्यादिसहितस्ततः शिवपुरं ययौ । १११०८५२ ततः प्रभृति तत्तीर्थं नागतीर्थमिति श्रुतम् ॥ १११.८५। १११०८६१ यत्र नागेश्वरो देवो भोगवत्या प्रतिष्ठितः । १११०८६२ तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ १११.८६। ११२००१० ब्रह्मोवाच ११२००११ मातृतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । ११२००१२ आधिभिर्मुच्यते जन्तुस्तत्तीर्थस्मरणादपि ॥ ११२.१। ११२००२१ देवानामसुराणां च सङ्गरो ऽभूत्सुदारुणः । ११२००२२ नाशक्नुवंस्तदा जेतुं देवा दानवसङ्गरम् ॥ ११२.२। ११२००३१ तदाहमगमं देवैस्तिष्ठन्तं शूलपाणिनम् । ११२००३२ अस्तवं विविधैर्वाक्यैः कृताञ्जलिपुटः शनैः ॥ ११२.३। ११२००४१ सम्मन्त्र्य देवैरसुरैश्च सर्वैर् । ११२००४२ यदाहृतं सम्मथितुं समुद्रम् । ११२००४३ यत्कालकूटं समभून्महेश । ११२००४४ तत्त्वां विना को ग्रसितुं समर्थः ॥ ११२.४। ११२००५१ पुष्पप्रहारेण जगत्त्रयं यः । ११२००५२ स्वाधीनमापादयितुं समर्थः । ११२००५३ मारो हरे ऽप्यन्यसुरादिवन्द्यो । ११२००५४ वितायमानो विलयं प्रयातः ॥ ११२.५। ११२००६१ विमथ्य वारीशमनङ्गशत्रो । ११२००६२ यदुत्तमं तत्तु दिवौकसेभ्यः । ११२००६३ दत्त्वा विषं संहरन्नीलकण्ठ । ११२००६४ को वा धर्तुं त्वामृते वै समर्थः ॥ ११२.६। ११२००७१ ततश्च तुष्टो भगवानादिकर्ता त्रिलोचनः ॥ ११२.७। ११२००८० शिव उवाच ११२००८१ दास्ये ऽहं यदभीष्टं वो ब्रुवन्तु सुरसत्तमाः ॥ ११२.८। ११२००९० देवा ऊचुः ११२००९१ दानवेभ्यो भयं घोरं तत्रैहि वृषभध्वज । ११२००९२ जहि शत्रून्सुरान्पाहि नाथवन्तस्त्वया प्रभो ॥ ११२.९। ११२०१०१ निष्कारणः सुहृच्छम्भो नाभविष्यद्भवान्यदि । ११२०१०२ तदाकरिष्यन्किमिव दुःखार्ताः सर्वदेहिनः ॥ ११२.१०। ११२०११० ब्रह्मोवाच ११२०१११ इत्युक्तस्तत्क्षणात्प्रायाद्यत्र ते देवशत्रवः । ११२०११२ तत्र तद्युद्धमभवच्छङ्करेण सुरद्विषाम् ॥ ११२.११। ११२०१२१ ततस्त्रिलोचनः श्रान्तस्तमोरूपधरः शिवः । ११२०१२२ ललाटाद्व्यपतंस्तस्य युध्यतः स्वेदबिन्दवः ॥ ११२.१२। ११२०१३१ स संहरन्दैत्यगणांस्तामसीं मूर्तिमाश्रितः । ११२०१३२ तां मूर्तिमसुरा दृष्ट्वा मेरुपृष्ठाद्भुवं ययुः ॥ ११२.१३। ११२०१४१ स संहरन्सर्वदैत्यांस्तदागच्छद्भुवं हरः । ११२०१४२ इतश्चेतश्च भीतास्ते ऽधावन्सर्वां महीमिमाम् ॥ ११२.१४। ११२०१५१ तथैव कोपाद्रुद्रो ऽपि शत्रूंस्ताननुधावति । ११२०१५२ तथैव युध्यतः शम्भोः पतिताः स्वेदबिन्दवः ॥ ११२.१५। ११२०१६१ यत्र यत्र भुवं प्राप्तो बिन्दुर्माहेश्वरो मुने । ११२०१६२ तत्र तत्र शिवाकारा मातरो जज्ञिरे ततः ॥ ११२.१६। ११२०१७१ प्रोचुर्महेश्वरं सर्वाः खादामस्त्वसुरानिति । ११२०१७२ ततः प्रोवाच भगवान्सर्वैः सुरगणैर्वृतः ॥ ११२.१७। ११२०१८० शिव उवाच ११२०१८१ स्वर्गाद्भुवमनुप्राप्ता राक्षसास्ते रसातलम् । ११२०१८२ अनुप्राप्तास्ततः सर्वाः श‍ृण्वन्तु मम भाषितम् ॥ ११२.१८। ११२०१९१ यत्र यत्र द्विषो यान्ति तत्र गच्छन्तु मातरः । ११२०१९२ रसातलमनुप्राप्ता इदानीं मद्भयाद्द्विषः । ११२०१९३ भवत्यो ऽप्यनुगच्छन्तु रसातलमनु द्विषः ॥ ११२.१९। ११२०२०० ब्रह्मोवाच ११२०२०१ ताश्च जग्मुर्भुवं भित्त्वा यत्र ते दैत्यदानवाः । ११२०२०२ तान्हत्वा मातरः सर्वान्देवारीनतिभीषणान् ॥ ११२.२०। ११२०२११ पुनर्देवानुपाजग्मुः पथा तेनैव मातरः । ११२०२१२ गताश्च मातरो यावद्यावच्च पुनरागताः ॥ ११२.२१। ११२०२२१ तावद्देवाः स्थिता आसन्गौतमीतीरमाश्रिताः । ११२०२२२ प्रस्थानात्तत्र मातॄणां सुराणां च प्रतिष्ठितेः ॥ ११२.२२। ११२०२३१ प्रतिष्ठानं तु तत्क्षेत्रं पुण्यं विजयवर्धनम् । ११२०२३२ मातॄणां यत्र चोत्पत्तिर्मातृतीर्थं पृथक्पृथक् ॥ ११२.२३। ११२०२४१ तत्र तत्र बिलान्यासन्रसातलगतानि च । ११२०२४२ सुरास्ताभ्यो वरान्प्रोचुर्लोके पूजां यथा शिवः ॥ ११२.२४। ११२०२५१ प्राप्नोति तद्वन्मातृभ्यः पूजा भवतु सर्वदा । ११२०२५२ इत्युक्त्वान्तर्दधुर्देवा आसंस्तत्रैव मातरः ॥ ११२.२५। ११२०२६१ यत्र यत्र स्थिता देव्यो मातृतीर्थं ततो विदुः । ११२०२६२ सुराणामपि सेव्यानि किं पुनर्मानुषादिभिः ॥ ११२.२६। ११२०२७१ तेषु स्नानमथो दानं पितॄणां चैव तर्पणम् । ११२०२७२ सर्वं तदक्षयं ज्ञेयं शिवस्य वचनं यथा ॥ ११२.२७। ११२०२८१ यस्त्विदं श‍ृणुयान्नित्यं स्मरेदपि पठेत्तथा । ११२०२८२ आख्यानं मातृतीर्थानामायुष्मान्स सुखी भवेत् ॥ ११२.२८। ११३००१० ब्रह्मोवाच ११३००११ इदमप्यपरं तीर्थं देवानामपि दुर्लभम् । ११३००१२ ब्रह्मतीर्थमिति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् ॥ ११३.१। ११३००२१ स्थितेषु देवसैन्येषु प्रविष्टेषु रसातलम् । ११३००२२ दैत्येषु च मुनिश्रेष्ठ तथा मातृषु ताननु ॥ ११३.२। ११३००३१ मदीयं पञ्चमं वक्त्रं गर्दभाकृति भीषणम् । ११३००३२ तद्वक्त्रं देवसैन्येषु मयि तिष्ठत्युवाच ह ॥ ११३.३। ११३००४१ हे दैत्याः किं पलायन्ते न भयं वो ऽस्तु सत्वरम् । ११३००४२ आगच्छन्तु सुरान्सर्वान्भक्षयिष्ये क्षणादिति ॥ ११३.४। ११३००५१ निवारयन्तं मामेवं भक्षणायोद्यतं तथा । ११३००५२ तं दृष्ट्वा विबुधाः सर्वे वित्रस्ता विष्णुमब्रुवन् ॥ ११३.५। ११३००६१ त्राहि विष्णो जगन्नाथ ब्रह्मणो ऽस्य मुखं लुन । ११३००६२ चक्रधृग्विबुधानाह च्छेद्मि चक्रेण वै शिरः ॥ ११३.६। ११३००७१ किं तु तच्छिन्नमेवेदं संहरेत्सचराचरम् । ११३००७२ मन्त्रं ब्रूमो ऽत्र विबुधाः श्रूयतां सर्वमेव हि ॥ ११३.७। ११३००८१ त्रिनेत्रः कशिरश्छेत्ता स च धत्ते न संशयः । ११३००८२ मया च शम्भुः सर्वैश्च स्तुतः प्रोक्तस्तथैव च ॥ ११३.८। ११३००९१ यागः क्षणी दृष्टफले ऽसमर्थः । ११३००९२ स नैव कर्तुः फलतीति मत्वा । ११३००९३ फलस्य दाने प्रतिभूर्जटीति । ११३००९४ निश्चित्य लोकः प्रतिकर्म यातः ॥ ११३.९। ११३०१०१ ततः सुरेशः सन्तुष्टो देवानां कार्यसिद्धये । ११३०१०२ लोकानामुपकारार्थं तथेत्याह सुरान्प्रति ॥ ११३.१०। ११३०१११ तद्वक्त्रं पापरूपं यद्भीषणं लोमहर्षणम् । ११३०११२ निकृत्य नखशस्त्रैश्च क्व स्थाप्यं चेत्यथाब्रवीत् ॥ ११३.११। ११३०१२१ तत्रेला विबुधानाह नाहं वोढुं शिरः क्षमा । ११३०१२२ रसातलमथो यास्ये उदधिश्चाप्यथाब्रवीत् ॥ ११३.१२। ११३०१३१ शोषं यास्ये क्षणादेव पुनश्चोचुः शिवं सुराः । ११३०१३२ त्वयैवैतद्ब्रह्मशिरो धार्यं लोकानुकम्पया ॥ ११३.१३। ११३०१४१ अच्छेदे जगतां नाशश्छेदे दोषश्च तादृशः । ११३०१४२ एवं विमृश्य सोमेशो दधार कशिरस्तदा ॥ ११३.१४। ११३०१५१ तद्दृष्ट्वा दुष्करं कर्म गौतमीं प्राप्य पावनीम् । ११३०१५२ अस्तुवञ्जगतामीशं प्रणयाद्भक्तितः सुराः ॥ ११३.१५। ११३०१६१ देवेष्वमित्रं कशिरो ऽतिभीमम् । ११३०१६२ तान्भक्षणायोपगतं निकृत्य । ११३०१६३ नखाग्रसूच्या शकलेन्दुमौलिस् । ११३०१६४ त्यागे ऽपि दोषात्कृपयानुधत्ते ॥ ११३.१६। ११३०१७१ तत्र ते विबुधाः सर्वे स्थिता ये ब्रह्मणो ऽन्तिके । ११३०१७२ तुष्टुवुर्विबुधेशानं कर्म दृष्ट्वातिदैवतम् ॥ ११३.१७। ११३०१८१ ततः प्रभृति तत्तीर्थं ब्रह्मतीर्थमिति श्रुतम् । ११३०१८२ अद्यापि ब्रह्मणो रूपं चतुर्मुखमवस्थितम् ॥ ११३.१८। ११३०१९१ शिरोमात्रं तु यः पश्येत्स गच्छेद्ब्रह्मणः पदम् । ११३०१९२ यत्र स्थित्वा स्वयं रुद्रो लूनवान्ब्रह्मणः शिरः ॥ ११३.१९। ११३०२०१ रुद्रतीर्थं तदेव स्यात्तत्र साक्षाद्दिवाकरः । ११३०२०२ देवानां च स्वरूपेण स्थितो यस्मात्तदुत्तमम् ॥ ११३.२०। ११३०२११ सौर्यं तीर्थं तदाख्यातं सर्वक्रतुफलप्रदम् । ११३०२१२ तत्र स्नात्वा रविं दृष्ट्वा पुनर्जन्म न विद्यते ॥ ११३.२१। ११३०२२१ महादेवेन यच्छिन्नं ब्रह्मणः पञ्चमं शिरः । ११३०२२२ क्षेत्रे ऽविमुक्ते संस्थाप्य देवतानां हितं कृतम् ॥ ११३.२२। ११३०२३१ ब्रह्मतीर्थे शिरोमात्रं यो दृष्ट्वा गौतमीतटे । ११३०२३२ क्षेत्रे ऽविमुक्ते तस्यैव स्थापितं यो ऽनुपश्यति । ११३०२३३ कपालं ब्रह्मणः पुण्यं ब्रह्महा पूततां व्रजेत् ॥ ११३.२३। ११४००१० ब्रह्मोवाच ११४००११ अविघ्नं तीर्थमाख्यातं सर्वविघ्नविनाशनम् । ११४००१२ तत्रापि वृत्तमाख्यास्ये श‍ृणु नारद भक्तितः ॥ ११४.१। ११४००२१ देवसत्त्रे प्रवृत्ते तु गौतम्याश्चोत्तरे तटे । ११४००२२ समाप्तिर्नैव सत्त्रस्य सञ्जाता विघ्नदोषतः ॥ ११४.२। ११४००३१ ततः सुरगणाः सर्वे मामवोचन्हरिं तदा । ११४००३२ ततो ध्यानगतो ऽहं तानवोचं वीक्ष्य कारणम् ॥ ११४.३। ११४००४१ विनायककृतैर्विघ्नैर्नैतत्सत्त्रं समाप्यते । ११४००४२ तस्मात्स्तुवन्तु ते सर्वे आदिदेवं विनायकम् ॥ ११४.४। ११४००५१ तथेत्युक्त्वा सुरगणाः स्नात्वा ते गौतमीतटे । ११४००५२ अस्तुवन्भक्तितो देवा आदिदेवं गणेश्वरम् ॥ ११४.५। ११४००६० देवा ऊचुः ११४००६१ यः सर्वकार्येषु सदा सुराणाम् । ११४००६२ अपीशविष्ण्वम्बुजसम्भवानाम् । ११४००६३ पूज्यो नमस्यः परिचिन्तनीयस् । ११४००६४ तं विघ्नराजं शरणं व्रजामः ॥ ११४.६। ११४००७१ न विघ्नराजेन समो ऽस्ति कश्चिद् । ११४००७२ देवो मनोवाञ्छितसम्प्रदाता । ११४००७३ निश्चित्य चैतत्त्रिपुरान्तको ऽपि । ११४००७४ तं पूजयामास वधे पुराणाम् ॥ ११४.७। ११४००८१ करोतु सो ऽस्माकमविघ्नमस्मिन् । ११४००८२ महाक्रतौ सत्वरमाम्बिकेयः । ११४००८३ ध्यातेन येनाखिलदेहभाजाम् । ११४००८४ पूर्णा भविष्यन्ति मनोभिलाषाः ॥ ११४.८। ११४००९१ महोत्सवो ऽभूदखिलस्य देव्या । ११४००९२ जातः सुतश्चिन्तितमात्र एव । ११४००९३ अतो ऽवदन्सुरसङ्घाः कृतार्थाः । ११४००९४ सद्योजातं विघ्नराजं नमन्तः ॥ ११४.९। ११४०१०१ यो मातुरुत्सङ्गगतो ऽथ मात्रा । ११४०१०२ निवार्यमाणो ऽपि बलाच्च चन्द्रम् । ११४०१०३ सङ्गोपयामास पितुर्जटासु । ११४०१०४ गणाधिनाथस्य विनोद एषः ॥ ११४.१०। ११४०१११ पपौ स्तनं मातुरथापि तृप्तो । ११४०११२ यो भ्रातृमात्सर्यकषायबुद्धिः । ११४०११३ लम्बोदरस्त्वं भव विघ्नराजो । ११४०११४ लम्बोदरं नाम चकार शम्भुः ॥ ११४.११। ११४०१२१ संवेष्टितो देवगणैर्महेशः । ११४०१२२ प्रवर्ततां नृत्यमितीत्युवाच । ११४०१२३ सन्तोषितो नूपुररावमात्राद् । ११४०१२४ गणेश्वरत्वे ऽभिषिषेच पुत्रम् ॥ ११४.१२। ११४०१३१ यो विघ्नपाशं च करेण बिभ्रत् । ११४०१३२ स्कन्धे कुठारं च तथा परेण । ११४०१३३ अपूजितो विघ्नमथो ऽपि मातुः । ११४०१३४ करोति को विघ्नपतेः समो ऽन्यः ॥ ११४.१३। ११४०१४१ धर्मार्थकामादिषु पूर्वपूज्यो । ११४०१४२ देवासुरैः पूज्यत एव नित्यम् । ११४०१४३ यस्यार्चनं नैव विनाशमस्ति । ११४०१४४ तं पूर्वपूज्यं प्रथमं नमामि ॥ ११४.१४। ११४०१५१ यस्यार्चनात्प्रार्थनयानुरूपाम् । ११४०१५२ दृष्ट्वा तु सर्वस्य फलस्य सिद्धिम् । ११४०१५३ स्वतन्त्रसामर्थ्यकृतातिगर्वम् । ११४०१५४ भ्रातृप्रियं त्वाखुरथं तमीडे ॥ ११४.१५। ११४०१६१ यो मातरं सरसैर्नृत्यगीतैस् । ११४०१६२ तथाभिलाषैरखिलैर्विनोदैः । ११४०१६३ सन्तोषयामास तदातितुष्टम् । ११४०१६४ तं श्रीगणेशं शरणं प्रपद्ये ॥ ११४.१६। ११४०१७१ सुरोपकारैरसुरैश्च युद्धैः । ११४०१७२ स्तोत्रैर्नमस्कारपरैश्च मन्त्रैः । ११४०१७३ पितृप्रसादेन सदा समृद्धम् । ११४०१७४ तं श्रीगणेशं शरणं प्रपद्ये ॥ ११४.१७। ११४०१८१ जये पुराणामकरोत्प्रतीपम् । ११४०१८२ पित्रापि हर्षात्प्रतिपूजितो यः । ११४०१८३ निर्विघ्नतां चापि पुनश्चकार । ११४०१८४ तस्मै गणेशाय नमस्करोमि ॥ ११४.१८। ११४०१९० ब्रह्मोवाच ११४०१९१ इति स्तुतः सुरगणैर्विघ्नेशः प्राह तान्पुनः ॥ ११४.१९। ११४०२०० गणेश उवाच ११४०२०१ इतो निर्विघ्नता सत्त्रे मत्तः स्यादसुरारिणः ॥ ११४.२०। ११४०२१० ब्रह्मोवाच ११४०२११ देवसत्त्रे निवृत्ते तु गणेशः प्राह तान्सुरान् ॥ ११४.२१। ११४०२२० गणेश उवाच ११४०२२१ स्तोत्रेणानेन ये भक्त्या मां स्तोष्यन्ति यतव्रताः । ११४०२२२ तेषां दारिद्र्यदुःखानि न भवेयुः कदाचन ॥ ११४.२२। ११४०२३१ अत्र ये भक्तितः स्नानं दानं कुर्युरतन्द्रिताः । ११४०२३२ तेषां सर्वाणि कार्याणि भवेयुरिति मन्यताम् ॥ ११४.२३। ११४०२४० ब्रह्मोवाच ११४०२४१ तद्वाक्यसमकालं तु तथेत्यूचुः सुरा अपि । ११४०२४२ निवृत्ते तु मखे तस्मिन्सुरा जग्मुः स्वमालयम् ॥ ११४.२४। ११४०२५१ ततः प्रभृति तत्तीर्थमविघ्नमिति गद्यते । ११४०२५२ सर्वकामप्रदं पुंसां सर्वविघ्नविनाशनम् ॥ ११४.२५। ११५००१० ब्रह्मोवाच ११५००११ शेषतीर्थमिति ख्यातं सर्वकामप्रदायकम् । ११५००१२ तस्य रूपं प्रवक्ष्यामि यन्मया परिभाषितम् ॥ ११५.१। ११५००२१ शेषो नाम महानागो रसातलपतिः प्रभुः । ११५००२२ सर्वनागैः परिवृतो रसातलमथाभ्यगात् ॥ ११५.२। ११५००३१ राक्षसा दैत्यदनुजाः प्रविष्टा ये रसातलम् । ११५००३२ तैर्निरस्तो भोगिपतिर्मामुवाचाथ विह्वलः ॥ ११५.३। ११५००४० शेष उवाच ११५००४१ रसातलं त्वया दत्तं राक्षसानां ममापि च । ११५००४२ ते मे स्थानं न दास्यन्ति तस्मात्त्वां शरणं गतः ॥ ११५.४। ११५००५१ ततो ऽहमब्रवं नागं गौतमीं याहि पन्नग । ११५००५२ तत्र स्तुत्वा महादेवं लप्स्यसे त्वं मनोरथम् ॥ ११५.५। ११५००६१ नान्यो ऽस्ति लोकत्रितये मनोरथसमर्पकः । ११५००६२ मद्वाक्यप्रेरितो नागो गङ्गामाप्लुत्य यत्नतः । ११५००६३ कृताञ्जलिपुटो भूत्वा तुष्टाव त्रिदशेश्वरम् ॥ ११५.६। ११५००७० शेष उवाच ११५००७१ नमस्त्रैलोक्यनाथाय दक्षयज्ञविभेदिने । ११५००७२ आदिकर्त्रे नमस्तुभ्यं नमस्त्रैलोक्यरूपिणे ॥ ११५.७। ११५००८१ नमः सहस्रशिरसे नमः संहारकारिणे । ११५००८२ सोमसूर्याग्निरूपाय जलरूपाय ते नमः ॥ ११५.८। ११५००९१ सर्वदा सर्वरूपाय कालरूपाय ते नमः । ११५००९२ पाहि शङ्कर सर्वेश पाहि सोमेश सर्वग । ११५००९३ जगन्नाथ नमस्तुभ्यं देहि मे मनसेप्सितम् ॥ ११५.९। ११५०१०० ब्रह्मोवाच ११५०१०१ ततो महेश्वरः प्रीतः प्रादान्नागेप्सितान्वरान् । ११५०१०२ विनाशाय सुरारीणां दैत्यदानवरक्षसाम् ॥ ११५.१०। ११५०१११ शेषाय प्रददौ शूलं जह्यनेनारिपुङ्गवान् । ११५०११२ ततः प्रोक्तः शिवेनासौ शेषः शूलेन भोगिभिः ॥ ११५.११। ११५०१२१ रसातलमथो गत्वा निजघान रिपून्रणे । ११५०१२२ निहत्य नागः शूलेन दैत्यदानवराक्षसान् ॥ ११५.१२। ११५०१३१ न्यवर्तत पुनर्देवो यत्र शेषेश्वरो हरः । ११५०१३२ पथा येन समायातो देवं द्रष्टुं स नागराट् ॥ ११५.१३। ११५०१४१ रसातलाद्यत्र देवो बिलं तत्र व्यजायत । ११५०१४२ तस्माद्बिलतलाद्यातं गाङ्गं वार्यतिपुण्यदम् ॥ ११५.१४। ११५०१५१ तद्वारि गङ्गामगमद्गङ्गायाः सङ्गमस्ततः । ११५०१५२ देवस्य पुरतश्चापि कुण्डं तत्र सुविस्तरम् ॥ ११५.१५। ११५०१६१ नागस्तत्राकरोद्धोमं यत्र चाग्निः सदा स्थितः । ११५०१६२ सोष्णं तदभवद्वारि गङ्गायास्तत्र सङ्गमः ॥ ११५.१६। ११५०१७१ देवदेवं समाराध्य नागः प्रीतो महायशाः । ११५०१७२ रसातलं ततो ऽभीष्टं शिवात्प्राप्य तलं ययौ ॥ ११५.१७। ११५०१८१ ततः प्रभृति तत्तीर्थं नागतीर्थमुदाहृतम् । ११५०१८२ सर्वकामप्रदं पुण्यं रोगदारिद्र्यनाशनम् ॥ ११५.१८। ११५०१९१ आयुर्लक्ष्मीकरं पुण्यं स्नानदानाच्च मुक्तिदम् । ११५०१९२ श‍ृणुयाद्वा पठेद्भक्त्या यो वापि स्मरते तु तत् ॥ ११५.१९। ११५०२०१ तीर्थं शेषेश्वरो यत्र यत्र शक्तिप्रदः शिवः । ११५०२०२ एकविंशतितीर्थानामुभयोस्तत्र तीरयोः । ११५०२०३ शतानि मुनिशार्दूल सर्वसम्पत्प्रदायिनाम् ॥ ११५.२०। ११६००१० ब्रह्मोवाच ११६००११ महानलमिति ख्यातं वडवानलमुच्यते । ११६००१२ महानलो यत्र देवो वडवा यत्र सा नदी ॥ ११६.१। ११६००२१ तत्तीर्थं पुत्र वक्ष्यामि मृत्युदोषजरापहम् । ११६००२२ पुरासन्नैमिषारण्ये ऋषयः सत्त्रकारिणः ॥ ११६.२। ११६००३१ शमितारं च ऋषयो मृत्युं चक्रुस्तपस्विनः । ११६००३२ वर्तमाने सत्त्रयागे मृत्यौ शमितरि स्थिते ॥ ११६.३। ११६००४१ न ममार तदा कश्चिदुभयं स्थास्नु जङ्गमम् । ११६००४२ विना पशून्मुनिश्रेष्ठ मर्त्यं चामर्त्यतां गतम् ॥ ११६.४। ११६००५१ ततस्त्रिविष्टपे शून्ये मर्त्ये चैवातिसम्भृते । ११६००५२ मृत्युनोपेक्षिते देवा राक्षसानूचिरे तदा ॥ ११६.५। ११६००६० देवा ऊचुः ११६००६१ गच्छध्वमृषिसत्त्रं तन्नाशयध्वं महाध्वरम् । ११६००६० ब्रह्मोवाच ११६००६२ इति देववचः श्रुत्वा प्रोचुस्ते राक्षसाः सुरान् ॥ ११६.६। ११६००७० असुरा ऊचुः ११६००७१ विध्वंसयामस्तं यज्ञमस्माकं किं फलं ततः । ११६००७२ प्रवर्तते विना हेतुं न कोऽपि क्वापि जातुचित् ॥ ११६.७। ११६००८० ब्रह्मोवाच ११६००८१ देवा अप्यसुरानूचुर्यज्ञार्धं भवतामपि । ११६००८२ भवेदेव ततो यान्तु ऋषीणां सत्त्रमुत्तमम् ॥ ११६.८। ११६००९१ ते श्रुत्वा त्वरिताः सर्वे यत्र यज्ञः प्रवर्तते । ११६००९२ जग्मुस्तत्र विनाशाय देववाक्याद्विशेषतः ॥ ११६.९। ११६०१०१ तज्ज्ञात्वा ऋषयो मृत्युमाहुः किं कुर्महे वयम् । ११६०१०२ आगता देववचनाद्राक्षसा यज्ञनाशिनः ॥ ११६.१०। ११६०१११ मृत्युना सह सम्मन्त्र्य नैमिषारण्यवासिनः । ११६०११२ सर्वे त्यक्त्वा स्वाश्रमं तं शमित्रा सह नारद ॥ ११६.११। ११६०१२१ अग्निमात्रमुपादाय त्यक्त्वा पात्रादिकं तु यत् । ११६०१२२ क्रतुनिष्पत्तये जग्मुर्गौतमीं प्रति सत्वराः ॥ ११६.१२। ११६०१३१ तत्र स्नात्वा महेशानं रक्षणायोपतस्थिरे । ११६०१३२ कृताञ्जलिपुटास्ते तु तुष्टुवुस्त्रिदशेश्वरम् ॥ ११६.१३। ११६०१४० ऋषय ऊचुः ११६०१४१ यो लीलया विश्वमिदं चकार । ११६०१४२ धाता विधाता भुवनत्रयस्य । ११६०१४३ यो विश्वरूपः सदसत्परो यः । ११६०१४४ सोमेश्वरं तं शरणं व्रजामः ॥ ११६.१४। ११६०१५० मृत्युरुवाच ११६०१५१ इच्छामात्रेण यः सर्वं हन्ति पाति करोति च । ११६०१५२ तमहं त्रिदशेशानं शरणं यामि शङ्करम् ॥ ११६.१५। ११६०१६१ महानलं महाकायं महानागविभूषणम् । ११६०१६२ महामूर्तिधरं देवं शरणं यामि शङ्करम् ॥ ११६.१६। ११६०१७० ब्रह्मोवाच ११६०१७१ ततः प्रोवाच भगवान्मृत्यो का प्रीतिरस्तु ते ॥ ११६.१७। ११६०१८० मृत्युरुवाच ११६०१८१ राक्षसेभ्यो भयं घोरमापन्नं त्रिदशेश्वर । ११६०१८२ यज्ञमस्मांश्च रक्षस्व यावत्सत्त्रं समाप्यते ॥ ११६.१८। ११६०१९० ब्रह्मोवाच ११६०१९१ तथा चकार भगवांस्त्रिनेत्रो वृषभध्वजः । ११६०१९२ शमित्रा मृत्युना सत्त्रमृषीणां पूर्णतां ययौ ॥ ११६.१९। ११६०२०१ हविषां भागधेयाय आजग्मुरमराः क्रमात् । ११६०२०२ तानवोचन्मुनिगणाः सङ्क्षुब्धा मृत्युना सह ॥ ११६.२०। ११६०२१० ऋषय ऊचुः ११६०२११ अस्मन्मखविनाशाय राक्षसाः प्रेषिता यतः । ११६०२१२ तस्माद्भवद्भ्यः पापिष्ठा राक्षसाः सन्तु शत्रवः ॥ ११६.२१। ११६०२२० ब्रह्मोवाच ११६०२२१ ततः प्रभृति देवानां राक्षसा वैरिणो ऽभवन् । ११६०२२२ कृत्यां च वडवां तत्र देवाश्च ऋषयो ऽमलाः ॥ ११६.२२। ११६०२३१ मृत्योर्भार्या भव त्वं तामित्युक्त्वा ते ऽभ्यषेचयन् । ११६०२३२ अभिषेकोदकं यत्तु सा नदी वडवाभवत् ॥ ११६.२३। ११६०२४१ मृत्युना स्थापितं लिङ्गं महानलमिति श्रुतम् । ११६०२४२ ततः प्रभृति तत्तीर्थं वडवासङ्गमं विदुः ॥ ११६.२४। ११६०२५१ महानलो यत्र देवस्तत्तीर्थं भुक्तिमुक्तिदम् । ११६०२५२ सहस्रं तत्र तीर्थानां सर्वाभीष्टप्रदायिनाम् । ११६०२५३ उभयोस्तीरयोस्तत्र स्मरणादघघातिनाम् ॥ ११६.२५। ११७००१० ब्रह्मोवाच ११७००११ आत्मतीर्थमिति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् । ११७००१२ तस्य प्रभावं वक्ष्यामि यत्र ज्ञानेश्वरः शिवः ॥ ११७.१। ११७००२१ दत्त इत्यपि विख्यातः सो ऽत्रिपुत्रो हरप्रियः । ११७००२२ दुर्वाससः प्रियो भ्राता सर्वज्ञानविशारदः । ११७००२३ स गत्वा पितरं प्राह विनयेन प्रणम्य च ॥ ११७.२। ११७००३० दत्त उवाच ११७००३१ ब्रह्मज्ञानं कथं मे स्यात्कं पृच्छामि क्व यामि च ॥ ११७.३। ११७००४० ब्रह्मोवाच ११७००४१ तच्छ्रुत्वात्रिः पुत्रवाक्यं ध्यात्वा वचनमब्रवीत् ॥ ११७.४। ११७००५० अत्रिरुवाच ११७००५१ गौतमीं पुत्र गच्छ त्वं तत्र स्तुहि महेश्वरम् । ११७००५२ स तु प्रीतो यदैव स्यात्तदा ज्ञानमवाप्स्यसि ॥ ११७.५। ११७००६० ब्रह्मोवाच ११७००६१ तथेत्युक्त्वा तदात्रेयो गङ्गां गत्वा शुचिर्यतः । ११७००६२ कृताञ्जलिपुटो भूत्वा भक्त्या तुष्टाव शङ्करम् ॥ ११७.६। ११७००७० दत्त उवाच ११७००७१ संसारकूपे पतितो ऽस्मि दैवान् । ११७००७२ मोहेन गुप्तो भवदुःखपङ्के । ११७००७३ अज्ञाननाम्ना तमसावृतो ऽहम् । ११७००७४ परं न विन्दामि सुराधिनाथ ॥ ११७.७। ११७००८१ भिन्नस्त्रिशूलेन बलीयसाहम् । ११७००८२ पापेन चिन्ताक्षुरपाटितश्च । ११७००८३ तप्तो ऽस्मि पञ्चेन्द्रियतीव्रतापैः । ११७००८४ श्रान्तो ऽस्मि सन्तारय सोमनाथ ॥ ११७.८। ११७००९१ बद्धो ऽस्मि दारिद्र्यमयैश्च बन्धैर् । ११७००९२ हतो ऽस्मि रोगानलतीव्रतापैः । ११७००९३ क्रान्तो ऽस्म्यहं मृत्युभुजङ्गमेन । ११७००९४ भीतो भृशं किं करवाणि शम्भो ॥ ११७.९। ११७०१०१ भवाभवाभ्यामतिपीडितो ऽहम् । ११७०१०२ तृष्णाक्षुधाभ्यां च रजस्तमोभ्याम् । ११७०१०३ ईदृक्षया जरया चाभिभूतः । ११७०१०४ पश्यावस्थां कृपया मे ऽद्य नाथ ॥ ११७.१०। ११७०१११ कामेन कोपेन च मत्सरेण । ११७०११२ दम्भेन दर्पादिभिरप्यनेकैः । ११७०११३ एकैकशः कष्टगतो ऽस्मि विद्धस् । ११७०११४ त्वं नाथवद्वारय नाथ शत्रून् ॥ ११७.११। ११७०१२१ कस्यापि कश्चित्पतितस्य पुंसो । ११७०१२२ दुःखप्रणोदी भवतीति सत्यम् । ११७०१२३ विना भवन्तं मम सोमनाथ । ११७०१२४ कुत्रापि कारुण्यवचो ऽपि नास्ति ॥ ११७.१२। ११७०१३१ तावत्स कोपो भयमोहदुःखान्य् । ११७०१३२ अज्ञानदारिद्र्यरुजस्तथैव । ११७०१३३ कामादयो मृत्युरपीह यावन् । ११७०१३४ नमः शिवायेति न वच्मि वाक्यम् ॥ ११७.१३। ११७०१४१ न मे ऽस्ति धर्मो न च मे ऽस्ति भक्तिर् । ११७०१४२ नाहं विवेकी करुणा कुतो मे । ११७०१४३ दातासि तेनाशु शरण्य चित्ते । ११७०१४४ निधेहि सोमेति पदं मदीये ॥ ११७.१४। ११७०१५१ याचे न चाहं सुरभूपतित्वम् । ११७०१५२ हृत्पद्ममध्ये मम सोमनाथ । ११७०१५३ श्रीसोमपादाम्बुजसन्निधानम् । ११७०१५४ याचे विचार्यैव च तत्कुरुष्व ॥ ११७.१५। ११७०१६१ यथा तवाहं विदितो ऽस्मि पापस् । ११७०१६२ तथापि विज्ञापनमाश‍ृणुष्व । ११७०१६३ संश्रूयते यत्र वचः शिवेति । ११७०१६४ तत्र स्थितिः स्यान्मम सोमनाथ ॥ ११७.१६। ११७०१७१ गौरीपते शङ्कर सोमनाथ । ११७०१७२ विश्वेश कारुण्यनिधे ऽखिलात्मन् । ११७०१७३ संस्तूयते यत्र सदेति तत्र । ११७०१७४ केषामपि स्यात्कृतिनां निवासः ॥ ११७.१७। ११७०१८० ब्रह्मोवाच ११७०१८१ इत्यात्रेयस्तुतिं श्रुत्वा तुतोष भगवान्हरः । ११७०१८२ वरदो ऽस्मीति तं प्राह योगिनं विश्वकृद्भवः ॥ ११७.१८। ११७०१९० आत्रेय उवाच ११७०१९१ आत्मज्ञानं च मुक्तिं च भुक्तिं च विपुलां त्वयि । ११७०१९२ तीर्थस्यापि च माहात्म्यं वरो ऽयं त्रिदशार्चित ॥ ११७.१९। ११७०२०० ब्रह्मोवाच ११७०२०१ एवमस्त्विति तं शम्भुरुक्त्वा चान्तरधीयत । ११७०२०२ ततः प्रभृति तत्तीर्थमात्मतीर्थं विदुर्बुधाः । ११७०२०३ तत्र स्नानेन दानेन मुक्तिः स्यादिह नारद ॥ ११७.२०। ११८००१० ब्रह्मोवाच ११८००११ अश्वत्थतीर्थमाख्यातं पिप्पलं च ततः परम् । ११८००१२ उत्तरे मन्दतीर्थं तु तत्र व्युष्टिमितः श‍ृणु ॥ ११८.१। ११८००२१ पुरा त्वगस्त्यो भगवान्दक्षिणाशापतिः प्रभुः । ११८००२२ देवैस्तु प्रेरितः पूर्वं विन्ध्यस्य प्रार्थनं प्रति ॥ ११८.२। ११८००३१ स शनैर्विन्ध्यमभ्यागात्सहस्रमुनिभिर्वृतः । ११८००३२ तमागत्य नगश्रेष्ठं बहुवृक्षसमाकुलम् ॥ ११८.३। ११८००४१ स्पर्धिनं मेरुभानुभ्यां विन्ध्यं श‍ृङ्गशतैर्वृतम् । ११८००४२ अत्युन्नतं नगं धीरो लोपामुद्रापतिर्मुनिः ॥ ११८.४। ११८००५१ कृतातिथ्यो द्विजैः सार्धं प्रशस्य च नगं पुनः । ११८००५२ इदमाह मुनिश्रेष्ठो देवकार्यार्थसिद्धये ॥ ११८.५। ११८००६० अगस्त्य उवाच ११८००६१ अहं यामि नगश्रेष्ठ मुनिभिस्तत्त्वदर्शिभिः । ११८००६२ तीर्थयात्रां करोमीति दक्षिणाशां व्रजाम्यहम् ॥ ११८.६। ११८००७१ देहि मार्गं नगपते आतिथ्यं देहि याचते । ११८००७२ यावदागमनं मे स्यात्स्थातव्यं तावदेव हि ॥ ११८.७। ११८००८१ नान्यथा भवितव्यं ते तथेत्याह नगोत्तमः । ११८००८२ आक्रामन्दक्षिणामाशां तैर्वृतो मुनिभिर्मुनिः ॥ ११८.८। ११८००९१ शनैः स गौतमीमागात्सत्त्रयागाय दीक्षितः । ११८००९२ यावत्संवत्सरं सत्त्रमकरोदृषिभिर्वृतः ॥ ११८.९। ११८०१०१ कैटभस्य सुतौ पापौ राक्षसौ धर्मकण्टकौ । ११८०१०२ अश्वत्थः पिप्पलश्चेति विख्यातौ त्रिदशालये ॥ ११८.१०। ११८०१११ अश्वत्थो ऽश्वत्थरूपेण पिप्पलो ब्रह्मरूपधृक् । ११८०११२ तावुभावन्तरं प्रेप्सू यज्ञविध्वंसनाय तु ॥ ११८.११। ११८०१२१ कुरुतां काङ्क्षितं रूपं दानवौ पापचेतसौ । ११८०१२२ अश्वत्थो वृक्षरूपेण पिप्पलो ब्राह्मणाकृतिः ॥ ११८.१२। ११८०१३१ उभौ तौ ब्राह्मणान्नित्यं पीडयेतां तपोधन । ११८०१३२ आलभन्ते च ये ऽश्वत्थं तांस्तानश्नात्यसौ तरुः ॥ ११८.१३। ११८०१४१ पिप्पलः सामगो भूत्वा शिष्यानश्नाति राक्षसः । ११८०१४२ तस्मादद्यापि विप्रेषु सामगो ऽतीव निष्कृपः ॥ ११८.१४। ११८०१५१ क्षीयमाणान्द्विजान्दृष्ट्वा मुनयो राक्षसाविमौ । ११८०१५२ इति बुद्ध्वा महाप्राज्ञा दक्षिणं तीरमाश्रितम् ॥ ११८.१५। ११८०१६१ सौरिं शनैश्चरं मन्दं तपस्यन्तं धृतव्रतम् । ११८०१६२ गत्वा मुनिगणाः सर्वे रक्षःकर्म न्यवेदयन् ॥ ११८.१६। ११८०१७१ सौरिर्मुनिगणानाह पूर्णे तपसि मे द्विजाः । ११८०१७२ राक्षसौ हन्म्यपूर्णे तु तपस्यक्षम एव हि ॥ ११८.१७। ११८०१८१ पुनः प्रोचुर्मुनिगणा दास्यामस्ते तपो महत् । ११८०१८२ इत्युक्तो ब्राह्मणैः सौरिः कृतमित्याह तानपि ॥ ११८.१८। ११८०१९१ सौरिर्ब्राह्मणवेषेण प्रायादश्वत्थरूपिणम् । ११८०१९२ राक्षसं ब्राह्मणो भूत्वा प्रदक्षिणमथाकरोत् ॥ ११८.१९। ११८०२०१ प्रदक्षिणं तु कुर्वाणं मेने ब्राह्मणमेव तम् । ११८०२०२ नित्यवद्राक्षसः पापो भक्षयामास मायया ॥ ११८.२०। ११८०२११ तस्य कायं समाविश्य चक्षुषान्त्राण्यपश्यत । ११८०२१२ दृष्टः स राक्षसः पापो मन्देन रविसूनुना ॥ ११८.२१। ११८०२२१ भस्मीभूतः क्षणेनैव गिरिर्वज्रहतो यथा । ११८०२२२ अश्वत्थं भस्मसात्कृत्वा अन्यं ब्राह्मणरूपिणम् ॥ ११८.२२। ११८०२३१ राक्षसं पापनिलयमेक एव तमभ्यगात् । ११८०२३२ अधीयानो विप्र इव शिष्यरूपो विनीतवत् ॥ ११८.२३। ११८०२४१ पिप्पलः पूर्ववच्चापि भक्षयामास भानुजम् । ११८०२४२ स भक्षितः पूर्ववच्च कुक्षावन्त्राण्यवैक्षत ॥ ११८.२४। ११८०२५१ तेनालोकितमात्रो ऽसौ राक्षसो भस्मसादभूत् । ११८०२५२ उभौ हत्वा भानुसुतः किं कृत्यं मे वदन्त्वथ ॥ ११८.२५। ११८०२६१ मुनयो जातसंहर्षाः सर्व एव तपस्विनः । ११८०२६२ ततः प्रसन्ना ह्यभवन्नृषयो ऽगस्त्यपूर्वकाः ॥ ११८.२६। ११८०२७१ वरान्ददुर्यथाकामं सौरये मन्दगामिने । ११८०२७२ स प्रीतो ब्राह्मणानाह शनिः सूर्यसुतो बली ॥ ११८.२७। ११८०२८० सौरिरुवाच ११८०२८१ मद्द्वारे नियता ये च कुर्वन्त्यश्वत्थलम्भनम् । ११८०२८२ तेषां सर्वाणि कार्याणि स्युः पीडा मद्भवा न च ॥ ११८.२८। ११८०२९१ तीर्थे चाश्वत्थसञ्ज्ञे वै स्नानं कुर्वन्ति ये नराः । ११८०२९२ तेषां सर्वाणि कार्याणि भवेयुरपरो वरः ॥ ११८.२९। ११८०३०१ मन्दवारे तु ये ऽश्वत्थं प्रातरुत्थाय मानवाः । ११८०३०२ आलभन्ते च तेषां वै ग्रहपीडा व्यपोहतु ॥ ११८.३०। ११८०३१० ब्रह्मोवाच ११८०३११ ततः प्रभृति तत्तीर्थमश्वत्थं पिप्पलं विदुः । ११८०३१२ तीर्थं शनैश्चरं तत्र तत्रागस्त्यं च सात्त्रिकम् ॥ ११८.३१। ११८०३२१ याज्ञिकं चापि तत्तीर्थं सामगं तीर्थमेव च । ११८०३२२ इत्याद्यष्टोत्तराण्यासन्सहस्राण्यथ षोडश । ११८०३२३ तेषु स्नानं च दानं च सत्त्रयागफलप्रदम् ॥ ११८.३२। ११९००१० ब्रह्मोवाच ११९००११ सोमतीर्थमिति ख्यातं तदप्युक्तं महात्मभिः । ११९००१२ तत्र स्नानेन दानेन सोमपानफलं लभेत् ॥ ११९.१। ११९००२१ जगतां मातरः पूर्वमोषध्यो जीवसम्मताः । ११९००२२ ममापि मातरो देव्यः पूर्वासां पूर्ववत्तराः ॥ ११९.२। ११९००३१ आसु प्रतिष्ठितो धर्मः स्वाध्यायो यज्ञकर्म च । ११९००३२ आभिरेव धृतं सर्वं त्रैलोक्यं सचराचरम् ॥ ११९.३। ११९००४१ अशेषरोगोपशमो भवत्याभिरसंशयम् । ११९००४२ अन्नमेताभिरेव स्यादशेषप्राणरक्षणम् । ११९००४३ अत्रौषध्यो जगद्वन्द्या मामूचुरनहङ्कृताः ॥ ११९.४। ११९००५० ओषध्य ऊचुः ११९००५१ अस्माकं त्वं पतिं देहि राजानं सुरसत्तम ॥ ११९.५। ११९००६० ब्रह्मोवाच ११९००६१ तच्छ्रुत्वा वचनं तासां मयोक्ता ओषधीरिदम् । ११९००६२ पतिं प्राप्स्यथ सर्वाश्च राजानं प्रीतिवर्धनम् ॥ ११९.६। ११९००७१ राजानमिति तच्छ्रुत्वा ता मामूचुः पुनर्मुने । ११९००७२ गन्तव्यं क्व पुनश्चोक्ता गौतमीं यान्तु मातरः ॥ ११९.७। ११९००८१ तुष्टायामथ तस्यां वो राजा स्याल्लोकपूजितः । ११९००८२ ताश्च गत्वा मुनिश्रेष्ठ तुष्टुवुर्गौतमीं नदीम् ॥ ११९.८। ११९००९० ओषध्य ऊचुः ११९००९१ किं वाकरिष्यन्भववर्तिनो जना । ११९००९२ नानाघसङ्घाभिभवाच्च दुःखिताः । ११९००९३ न चागमिष्यद्भवती भुवं चेत् । ११९००९४ पुण्योदके गौतमि शम्भुकान्ते ॥ ११९.९। ११९०१०१ को वेत्ति भाग्यं नरदेहभाजाम् । ११९०१०२ महीगतानां सरितामधीशे । ११९०१०३ एषां महापातकसङ्घहन्त्री । ११९०१०४ त्वमम्ब गङ्गे सुलभा सदैव ॥ ११९.१०। ११९०१११ न ते विभूतिं ननु वेत्ति को ऽपि । ११९०११२ त्रैलोक्यवन्द्ये जगदम्ब गङ्गे । ११९०११३ गौरीसमालिङ्गितविग्रहो ऽपि । ११९०११४ धत्ते स्मरारिः शिरसापि यत्त्वाम् ॥ ११९.११। ११९०१२१ नमो ऽस्तु ते मातरभीष्टदायिनि । ११९०१२२ नमो ऽस्तु ते ब्रह्ममये ऽघनाशिनि । ११९०१२३ नमो ऽस्तु ते विष्णुपदाब्जनिःसृते । ११९०१२४ नमो ऽस्तु ते शम्भुजटाविनिःसृते ॥ ११९.१२। ११९०१३० ब्रह्मोवाच ११९०१३१ इत्येवं स्तुवतामीशा किं ददामीत्यवोचत ॥ ११९.१३। ११९०१४० ओषध्य ऊचुः ११९०१४१ पतिं देहि जगन्माता राजानमतितेजसम् ॥ ११९.१४। ११९०१५० ब्रह्मोवाच ११९०१५१ तदोवाच नदी गङ्गा ओषधीस्ता इदं वचः ॥ ११९.१५। ११९०१६० गङ्गोवाच ११९०१६१ अहं चामृतरूपास्मि ओषध्यो मातरो ऽमृताः । ११९०१६२ तादृशं चामृतात्मानं पतिं सोमं ददामि वः ॥ ११९.१६। ११९०१७० ब्रह्मोवाच ११९०१७१ देवाश्च ऋषयो वाक्यं मेनिरे सोम एव च । ११९०१७२ ओषध्यश्चापि तद्वाक्यं ततो जग्मुः स्वमालयम् ॥ ११९.१७। ११९०१८१ यत्र चापुर्महौषध्यो राजानममृतात्मकम् । ११९०१८२ सोमं समस्तसन्ताप-पापसङ्घनिवारकम् ॥ ११९.१८। ११९०१९१ सोमतीर्थं तु तत्ख्यातं सोमपानफलप्रदम् । ११९०१९२ तत्र स्नानेन दानेन पितरः स्वर्गमाप्नुयुः ॥ ११९.१९। ११९०२०१ य इदं श‍ृणुयान्नित्यं पठेद्वा भक्तितः स्मरेत् । ११९०२०२ दीर्घमायुरवाप्नोति स पुत्री धनवान्भवेत् ॥ ११९.२०। १२०००१० ब्रह्मोवाच १२०००११ धान्यतीर्थमिति ख्यातं सर्वकामप्रदं नृणाम् । १२०००१२ सुभिक्षं क्षेमदं पुंसां सर्वापद्विनिवारणम् ॥ १२०.१। १२०००२१ ओषध्यः सोमराजानं पतिं प्राप्य मुदान्विताः । १२०००२२ ऊचुः सर्वस्य लोकस्य गङ्गायाश्चेप्सितं वचः ॥ १२०.२। १२०००३० ओषध्य ऊचुः १२०००३१ वैदिकी पुण्यगाथास्ति यां वै वेदविदो विदुः । १२०००३२ भूमिं सस्यवतीं कश्चिन्मातरं मातृसम्मिताम् ॥ १२०.३। १२०००४१ गङ्गासमीपे यो दद्यात्सर्वकामानवाप्नुयात् । १२०००४२ भूमिं सस्यवतीं गाश्च ओषधीश्च मुदान्वितः ॥ १२०.४। १२०००५१ विष्णुब्रह्मेशरूपाय यो दद्याद्भक्तिमान्नरः । १२०००५२ सर्वं तदक्षयं विद्यात्सर्वकामानवाप्नुयात् ॥ १२०.५। १२०००६१ ओषध्यः सोमराजन्याः सोमश्चाप्योषधीपतिः । १२०००६२ इति ज्ञात्वा ब्रह्मविद ओषधीर्यः प्रदास्यति ॥ १२०.६। १२०००७१ सर्वान्कामानवाप्नोति ब्रह्मलोके महीयते । १२०००७२ ता एव सोमराजन्याः प्रीताः प्रोचुः पुनः पुनः ॥ १२०.७। १२०००८० ओषध्य ऊचुः १२०००८१ यो ऽस्मान्ददाति गङ्गायां तं राजन्पारयामसि । १२०००८२ त्वमुत्तमश्चौषधीश त्वदधीनं चराचरम् ॥ १२०.८। १२०००९१ ओषधयः संवदन्ते सोमेन सह राज्ञा । १२०००९२ यो ऽस्मान्ददाति विप्रेभ्यस्तं राजन्पारयामसि ॥ १२०.९। १२००१०१ वयं च ब्रह्मरूपिण्यः प्राणरूपिण्य एव च । १२००१०२ यो ऽस्मान्ददाति विप्रेभ्यस्तं राजन्पारयामसि ॥ १२०.१०। १२००१११ अस्मान्ददाति यो नित्यं ब्राह्मणेभ्यो जितव्रतः । १२००११२ उपास्तिरस्ति सास्माकं तं राजन्पारयामसि ॥ १२०.११। १२००१२१ स्थावरं जङ्गमं किञ्चिदस्माभिर्व्यापृतं जगत् । १२००१२२ यो ऽस्मान्ददाति विप्रेभ्यस्तं राजन्पारयामसि ॥ १२०.१२। १२००१३१ हव्यं कव्यं यदमृतं यत्किञ्चिदुपभुज्यते । १२००१३२ तद्गरीयश्च यो दद्यात्तं राजन्पारयामसि ॥ १२०.१३। १२००१४१ इत्येतां वैदिकीं गाथां यः श‍ृणोति स्मरेत वा । १२००१४२ पठते भक्तिमापन्नस्तं राजन्पारयामसि ॥ १२०.१४। १२००१५० ब्रह्मोवाच १२००१५१ यत्रैषा पठिता गाथा सोमेन सह राज्ञा । १२००१५२ गङ्गातीरे चौषधीभिर्धान्यतीर्थं तदुच्यते ॥ १२०.१५। १२००१६१ ततः प्रभृति तत्तीर्थमौषध्यं सौम्यमेव च । १२००१६२ अमृतं वेदगाथं च मातृतीर्थं तथैव च ॥ १२०.१६। १२००१७१ एषु स्नानं जपो होमो दानं च पितृतर्पणम् । १२००१७२ अन्नदानं तु यः कुर्यात्तदानन्त्याय कल्पते ॥ १२०.१७। १२००१८१ षट्शताधिकसाहस्रं तीर्थानां तीरयोर्द्वयोः । १२००१८२ सर्वपापनिहन्तॄणां सर्वसम्पद्विवर्धनम् ॥ १२०.१८। १२१००१० ब्रह्मोवाच १२१००११ विदर्भासङ्गमं पुण्यं रेवतीसङ्गमं तथा । १२१००१२ तत्र यद्वृत्तमाख्यास्ये यत्पुराणविदो विदुः ॥ १२१.१। १२१००२१ भरद्वाज इति ख्यात ऋषिरासीत्तपोधिकः । १२१००२२ तस्य स्वसा रेवतीति कुरूपा विकृतस्वरा ॥ १२१.२। १२१००३१ तां दृष्ट्वा विकृतां भ्राता भरद्वाजः प्रतापवान् । १२१००३२ चिन्तया परया युक्तो गङ्गाया दक्षिणे तटे ॥ १२१.३। १२१००४१ कस्मै दद्यामिमां कन्यां स्वसारं भीषणाकृतिम् । १२१००४२ न कश्चित्प्रतिगृह्णाति दातव्या च स्वसा तथा ॥ १२१.४। १२१००५१ अहो भूयान्न कस्यापि कन्या दुःखैककारणम् । १२१००५२ मरणं जीवतो ऽप्यस्य प्राणिनस्तु पदे पदे ॥ १२१.५। १२१००६१ एवं विमृशतस्तस्य स्वाश्रमे चातिशोभने । १२१००६२ द्रष्टुं मुनिवरः प्रायाद्भरद्वाजं यतव्रतम् ॥ १२१.६। १२१००७१ द्व्यष्टवर्षः शुभवपुः शान्तो दान्तो गुणाकरः । १२१००७२ नाम्ना कठ इति ख्यातो भरद्वाजं ननाम सः ॥ १२१.७। १२१००८१ विधिवत्पूज्य तं विप्रं भरद्वाजः कठं तदा । १२१००८२ तस्यागमनकार्यं च पप्रच्छ पुरतः स्थितः ॥ १२१.८। १२१००९१ कठो ऽप्याह भरद्वाजं विद्यार्थ्यहमुपागतः । १२१००९२ तथा च दर्शनाकाङ्क्षी यद्युक्तं तद्विधीयताम् ॥ १२१.९। १२१०१०१ भरद्वाजः कठं प्राह अधीष्व यदभीप्सितम् । १२१०१०२ पुराणं स्मृतयो वेदा धर्मस्थानान्यनेकशः ॥ १२१.१०। १२१०१११ सर्वं वेद्मि महाप्राज्ञ रुचिरं वद मा चिरम् । १२१०११२ कुलीनो धर्मनिरतो गुरुशुश्रूषणे रतः । १२१०११३ अभिमानी श्रुतधरः शिष्यः पुण्यैरवाप्यते ॥ १२१.११। १२१०१२० कठ उवाच १२१०१२१ अध्यापयस्व भो ब्रह्मञ्शिष्यं मां वीतकल्मषम् । १२१०१२२ शुश्रूषणरतं भक्तं कुलीनं सत्यवादिनम् ॥ १२१.१२। १२१०१३० ब्रह्मोवाच १२१०१३१ तथेत्युक्त्वा भरद्वाजः प्रादाद्विद्यामशेषतः । १२१०१३२ प्राप्तविद्यः कठः प्रीतो भरद्वाजमथाब्रवीत् ॥ १२१.१३। १२१०१४० कठ उवाच १२१०१४१ इच्छेयं दक्षिणां दातुं गुरो तव मनःप्रियाम् । १२१०१४२ वदस्व दुर्लभं वापि गुरो तुभ्यं नमो ऽस्तु ते ॥ १२१.१४। १२१०१५१ विद्यां प्राप्यापि ये मोहात्स्वगुरोः पारितोषिकम् । १२१०१५२ न प्रयच्छन्ति निरयं ते यान्त्याचन्द्रतारकम् ॥ १२१.१५। १२१०१६० भरद्वाज उवाच १२१०१६१ गृहाण कन्यां विधिवद्भार्यां कुरु मम स्वसाम् । १२१०१६२ अस्यां प्रीत्या वर्तितव्यं याचेयं दक्षिणामिमाम् ॥ १२१.१६। १२१०१७० कठ उवाच १२१०१७१ भ्रातृवत्पुत्रवच्चापि शिष्यः स्यात्तु गुरोः सदा । १२१०१७२ गुरुश्च पितृवच्च स्यात्सम्बन्धो ऽत्र कथं भवेत् ॥ १२१.१७। १२१०१८० भरद्वाज उवाच १२१०१८१ मद्वाक्यं कुरु सत्यं त्वं ममाज्ञा तव दक्षिणा । १२१०१८२ सर्वं स्मृत्वा कठाद्य त्वं रेवतीं भर तन्मनाः ॥ १२१.१८। १२१०१९० ब्रह्मोवाच १२१०१९१ तथेत्युक्त्वा गुरोर्वाक्यात्कठो जग्राह पाणिना । १२१०१९२ रेवतीं विधिवद्दत्तां तां समीक्ष्य कठस्त्वथ ॥ १२१.१९। १२१०२०१ तत्रैव पूजयामास देवेशं शङ्करं तदा । १२१०२०२ रेवत्या रूपसम्पत्त्यै शिवप्रीत्यै च रेवती ॥ १२१.२०। १२१०२११ सुरूपा चारुसर्वाङ्गी न रूपेणोपमीयते । १२१०२१२ अभिषेकोदकं तत्र रेवत्या यद्विनिःसृतम् ॥ १२१.२१। १२१०२२१ साभवत्तत्र गङ्गायां तस्मात्तन्नामतो नदी । १२१०२२२ रेवतीति समाख्याता रूपसौभाग्यदायिनी ॥ १२१.२२। १२१०२३१ पुनर्दर्भैश्च विविधैरभिषेकं चकार सः । १२१०२३२ पुण्यरूपत्वसंसिद्ध्यै विदर्भा तदभून्नदी ॥ १२१.२३। १२१०२४१ श्रद्धया सङ्गमे स्नात्वा रेवतीगङ्गयोर्नरः । १२१०२४२ सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ १२१.२४। १२१०२५१ तथा विदर्भागौतम्योः सङ्गमे श्रद्धया मुने । १२१०२५२ स्नानं करोत्यसौ याति भुक्तिं मुक्तिं च तत्क्षणात् ॥ १२१.२५। १२१०२६१ उभयोस्तीरयोस्तत्र तीर्थानां शतमुत्तमम् । १२१०२६२ सर्वपापक्षयकरं सर्वसिद्धिप्रदायकम् ॥ १२१.२६। १२२००१० ब्रह्मोवाच १२२००११ पूर्णतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे । १२२००१२ तत्र स्नात्वा नरो ऽज्ञानात्तथापि शुभमाप्नुयात् ॥ १२२.१। १२२००२१ पूर्णतीर्थस्य माहात्म्यं वर्ण्यते केन जन्तुना । १२२००२२ स्वयं संस्थीयते यत्र चक्रिणा च पिनाकिना ॥ १२२.२। १२२००३१ पुरा धन्वन्तरिर्नाम कल्पादावायुषः सुतः । १२२००३२ इष्ट्वा बहुविधैर्यज्ञैरश्वमेधपुरःसरैः ॥ १२२.३। १२२००४१ दत्त्वा दानान्यनेकानि भुक्त्वा भोगांश्च पुष्कलान् । १२२००४२ विज्ञाय भोगवैषम्यं परं वैराग्यमाश्रितः ॥ १२२.४। १२२००५१ गिरिश‍ृङ्गे ऽम्बुधेः पारे तथा गङ्गानदीतटे । १२२००५२ शिवविष्ण्वोर्गृहे वापि विशेषात्पुण्यसङ्गमे ॥ १२२.५। १२२००६१ तप्तं हुतं च जप्तं च सर्वमक्षयतां व्रजेत् । १२२००६२ धन्वन्तरिरिति ज्ञात्वा तत्र तेपे तपो महत् ॥ १२२.६। १२२००७१ ज्ञानवैराग्यसम्पन्नो भीमेशचरणाश्रयः । १२२००७२ तपश्चकार विपुलं गङ्गासागरसङ्गमे ॥ १२२.७। १२२००८१ पुरा च निकृतो राज्ञा रणं हित्वा महासुरः । १२२००८२ सहस्रमेकं वर्षाणां समुद्रं प्राविशद्भयात् ॥ १२२.८। १२२००९१ धन्वन्तरौ वनं प्राप्ते राज्यं प्राप्ते तु तत्सुते । १२२००९२ विरागं च गते राज्ञि ततः प्रायादथार्णवात् ॥ १२२.९। १२२०१०१ तपस्यन्तं तमो नाम बलवानसुरो मुने । १२२०१०२ गङ्गातीरं समाश्रित्य राजा धन्वन्तरिर्यतः ॥ १२२.१०। १२२०१११ जपहोमरतो नित्यं ब्रह्मज्ञानपरायणः । १२२०११२ तं रिपुं नाशयामीति तमः प्रायादथार्णवात् ॥ १२२.११। १२२०१२१ नाशितो बहुशो ऽनेन राज्ञा बलवता त्वहम् । १२२०१२२ तं रिपुं नाशयामीति तमः प्रायादथार्णवात् ॥ १२२.१२। १२२०१३१ मायया प्रमदारूपं कृत्वा राजानमभ्यगात् । १२२०१३२ नृत्यगीतवती सुभ्रूर्हसन्ती चारुदर्शना ॥ १२२.१३। १२२०१४१ तां दृष्ट्वा चारुसर्वाङ्गीं बहुकालं नयान्विताम् । १२२०१४२ शान्तामनुव्रतां भक्तां कृपया चाब्रवीन्नृपः ॥ १२२.१४। १२२०१५० नृप उवाच १२२०१५१ कासि त्वं कस्य हेतोर्वा वर्तसे गहने वने । १२२०१५२ कं दृष्ट्वा हर्षसीव त्वं वद कल्याणि पृच्छते ॥ १२२.१५। १२२०१६० ब्रह्मोवाच १२२०१६१ प्रमदा चापि तद्वाक्यं श्रुत्वा राजानमब्रवीत् ॥ १२२.१६। १२२०१७० प्रमदोवाच १२२०१७१ त्वयि तिष्ठति को लोके हेतुर्हर्षस्य मे भवेत् । १२२०१७२ अहमिन्द्रस्य या लक्ष्मीस्त्वां दृष्ट्वा कामसम्भृतम् ॥ १२२.१७। १२२०१८१ हर्षाच्चरामि पुरतो राजंस्तव पुनः पुनः । १२२०१८२ अगण्यपुण्यविरहादहं सर्वस्य दुर्लभा ॥ १२२.१८। १२२०१९० ब्रह्मोवाच १२२०१९१ एतद्वचो निशम्याशु तपस्त्यक्त्वा सुदुष्करम् । १२२०१९२ तामेव मनसा ध्यायंस्तन्निष्ठस्तत्परायणः ॥ १२२.१९। १२२०२०१ तदेकशरणो राजा बभूव स यदा तमः । १२२०२०२ अन्तर्धानं गतो ब्रह्मन्नाशयित्वा तपो बृहत् ॥ १२२.२०। १२२०२११ एतस्मिन्नन्तरे ऽहं वै वरान्दातुं समभ्यगाम् । १२२०२१२ तं दृष्ट्वा विह्वलीभूतं तपोभ्रष्टं यथा मृतम् ॥ १२२.२१। १२२०२२१ तमाश्वास्याथ विविधैर्हेतुभिर्नृपसत्तमम् । १२२०२२२ तव शत्रुस्तमो नाम कृत्वा तां तपसश्च्युतिम् ॥ १२२.२२। १२२०२३१ चरितार्थो गतो राजन्न त्वं शोचितुमर्हसि । १२२०२३२ आनन्दयन्ति प्रमदास्तापयन्ति च मानवम् ॥ १२२.२३। १२२०२४१ सर्वा एव विशेषेण किमु मायामयी तु सा । १२२०२४२ ततः कृताञ्जली राजा मामाह विगतभ्रमः ॥ १२२.२४। १२२०२५० राजोवाच १२२०२५१ किं करोमि कथं ब्रह्मंस्तपसः पारमाप्नुयाम् ॥ १२२.२५। १२२०२६० ब्रह्मोवाच १२२०२६१ ततस्तस्योत्तरं प्रादां देवदेवं जनार्दनम् । १२२०२६२ स्तुहि सर्वप्रयत्नेन ततः सिद्धिमवाप्स्यसि ॥ १२२.२६। १२२०२७१ स ह्यशेषजगत्स्रष्टा वेदवेद्यः पुरातनः । १२२०२७२ सर्वार्थसिद्धिदः पुंसां नान्यो ऽस्ति भुवनत्रये ॥ १२२.२७। १२२०२८१ स जगाम नगश्रेष्ठं हिमवन्तं नृपोत्तमः । १२२०२८२ कृताञ्जलिपुटो भूत्वा विष्णुं तुष्टाव भक्तितः ॥ १२२.२८। १२२०२९० धन्वन्तरिरुवाच १२२०२९१ जय विष्णो जयाचिन्त्य जय जिष्णो जयाच्युत । १२२०२९२ जय गोपाल लक्ष्मीश जय कृष्ण जगन्मय ॥ १२२.२९। १२२०३०१ जय भूतपते नाथ जय पन्नगशायिने । १२२०३०२ जय सर्वग गोविन्द जय विश्वकृते नमः ॥ १२२.३०। १२२०३११ जय विश्वभुजे देव जय विश्वधृते नमः । १२२०३१२ जयेश सदसत्त्वं वै जय माधव धर्मिणे ॥ १२२.३१। १२२०३२१ जय कामद काम त्वं जय राम गुणार्णव । १२२०३२२ जय पुष्टिद पुष्टीश जय कल्याणदायिने ॥ १२२.३२। १२२०३३१ जय भूतप भूतेश जय मानविधायिने । १२२०३३२ जय कर्मद कर्म त्वं जय पीताम्बरच्छद ॥ १२२.३३। १२२०३४१ जय सर्वेश सर्वस्त्वं जय मङ्गलरूपिणे । १२२०३४२ जय सत्त्वाधिनाथाय जय वेदविदे नमः ॥ १२२.३४। १२२०३५१ जय जन्मद जन्मिस्थ परमात्मन्नमो ऽस्तु ते । १२२०३५२ जय मुक्तिद मुक्तिस्त्वं जय भुक्तिद केशव ॥ १२२.३५। १२२०३६१ जय लोकद लोकेश जय पापविनाशन । १२२०३६२ जय वत्सल भक्तानां जय चक्रधृते नमः ॥ १२२.३६। १२२०३७१ जय मानद मानस्त्वं जय लोकनमस्कृत । १२२०३७२ जय धर्मद धर्मस्त्वं जय संसारपारग ॥ १२२.३७। १२२०३८१ जय अन्नद अन्नं त्वं जय वाचस्पते नमः । १२२०३८२ जय शक्तिद शक्तिस्त्वं जय जैत्रवरप्रद ॥ १२२.३८। १२२०३९१ जय यज्ञद यज्ञस्त्वं जय पद्मदलेक्षण । १२२०३९२ जय दानद दानं त्वं जय कैटभसूदन ॥ १२२.३९। १२२०४०१ जय कीर्तिद कीर्तिस्त्वं जय मूर्तिद मूर्तिधृक् । १२२०४०२ जय सौख्यद सौख्यात्मञ्जय पावनपावन ॥ १२२.४०। १२२०४११ जय शान्तिद शान्तिस्त्वं जय शङ्करसम्भव । १२२०४१२ जय पानद पानस्त्वं जय ज्योतिःस्वरूपिणे ॥ १२२.४१। १२२०४२१ जय वामन वित्तेश जय धूमपताकिने । १२२०४२२ जय सर्वस्य जगतो दातृमूर्ते नमो ऽस्तु ते ॥ १२२.४२। १२२०४३१ त्वमेव लोकत्रयवर्तिजीव- । १२२०४३२ निकायसङ्क्लेशविनाशदक्ष । १२२०४३३ श्रीपुण्डरीकाक्ष कृपानिधे त्वम् । १२२०४३४ निधेहि पाणिं मम मूर्ध्नि विष्णो ॥ १२२.४३। १२२०४४० ब्रह्मोवाच १२२०४४१ एवं स्तुवन्तं भगवाञ्शङ्खचक्रगदाधरः । १२२०४४२ वरेण च्छन्दयामास सर्वकामसमृद्धिदः ॥ १२२.४४। १२२०४५१ धन्वन्तरिः प्रीतमना वरदानेन चक्रिणः । १२२०४५२ वरदानाय देवेशं गोविन्दं संस्थितं पुरः ॥ १२२.४५। १२२०४६१ तमाह नृपतिः प्रह्वः सुरराज्यं ममेप्सितम् । १२२०४६२ तच्च दत्तं त्वया विष्णो प्राप्तो ऽस्मि कृतकृत्यताम् ॥ १२२.४६। १२२०४७१ स्तुतः सम्पूजितो विष्णुस्तत्रैवान्तरधीयत । १२२०४७२ तथैव त्रिदशेशत्वमवाप नृपतिः क्रमात् ॥ १२२.४७। १२२०४८१ प्रागर्जितानेककर्म-परिपाकवशात्ततः । १२२०४८२ त्रिःकृत्वो नाशमगमत्सहस्राक्षः स्वकात्पदात् ॥ १२२.४८। १२२०४९१ नहुषाद्वृत्रहत्यायाः सिन्धुसेनवधात्ततः । १२२०४९२ अहल्यायां च गमनाद्येन केन च हेतुना ॥ १२२.४९। १२२०५०१ स्मारं स्मारं तत्तदिन्द्रश्चिन्तासन्तापदुर्मनाः । १२२०५०२ ततः सुरपतिः प्राह वाचस्पतिमिदं वचः ॥ १२२.५०। १२२०५१० इन्द्र उवाच १२२०५११ हेतुना केन वागीश भ्रष्टराज्यो भवाम्यहम् । १२२०५१२ मध्ये मध्ये पदभ्रंशाद्वरं निःश्रीकता नृणाम् ॥ १२२.५१। १२२०५२१ गहनां कर्मणां जीव-गतिं को वेत्ति तत्त्वतः । १२२०५२२ रहस्यं सर्वभावानां ज्ञातुं नान्यः प्रगल्भते ॥ १२२.५२। १२२०५३० ब्रह्मोवाच १२२०५३१ बृहस्पतिर्हरिं प्राह ब्रह्माणं पृच्छ गच्छ तम् । १२२०५३२ स तु जानाति यद्भूतं भविष्यच्चापि वर्तनम् ॥ १२२.५३। १२२०५४१ स तु वक्ष्यति येनेदं जातं तच्च महामते । १२२०५४२ तावागत्य महाप्राज्ञौ नमस्कृत्य ममान्तिकम् । १२२०५४३ कृताञ्जलिपुटो भूत्वा मामूचतुरिदं वचः ॥ १२२.५४। १२२०५५० इन्द्रबृहस्पती ऊचतुः १२२०५५१ भगवन्केन दोषेण शचीभर्ता उदारधीः । १२२०५५२ राज्यात्प्रभ्रश्यते नाथ संशयं छेत्तुमर्हसि ॥ १२२.५५। १२२०५६० ब्रह्मोवाच १२२०५६१ तदाहमब्रवं ब्रह्मंश्चिरं ध्यात्वा बृहस्पतिम् । १२२०५६२ खण्डधर्माख्यदोषेण तेन राज्यपदाच्च्युतः ॥ १२२.५६। १२२०५७१ देशकालादिदोषेण श्रद्धामन्त्रविपर्ययात् । १२२०५७२ यथावद्दक्षिणादानादसद्द्रव्यप्रदानतः ॥ १२२.५७। १२२०५८१ देवभूदेवतावज्ञा-पातकाच्च विशेषतः । १२२०५८२ यत्खण्डत्वं स्वधर्मस्य देहिनामुपजायते ॥ १२२.५८। १२२०५९१ तेनातिमानसस्तापः पदहानिश्च दुस्त्यजा । १२२०५९२ कृतो ऽपि धर्मो ऽनिष्टाय जायते क्षुब्धचेतसा ॥ १२२.५९। १२२०६०१ कार्यस्य न भवेत्सिद्ध्यै तस्मादव्याकुलाय च । १२२०६०२ असम्पूर्णे स्वधर्मे हि किमनिष्टं न जायते ॥ १२२.६०। १२२०६११ ताभ्यां यत्पूर्ववृत्तान्तं तदप्युक्तं मयानघ । १२२०६१२ आयुषस्तु सुतः श्रीमान्धन्वन्तरिरुदारधीः ॥ १२२.६१। १२२०६२१ तमसा च कृतं विघ्नं विष्णुना तच्च नाशितम् । १२२०६२२ पूर्वजन्मसु वृत्तान्तमित्यादि परिकीर्तितम् ॥ १२२.६२। १२२०६३१ तच्छ्रुत्वा विस्मितौ चोभौ मामेव पुनरूचतुः ॥ १२२.६३। १२२०६४० इन्द्रबृहस्पती ऊचतुः १२२०६४१ तद्दोषप्रतिबन्धस्तु केन स्यात्सुरसत्तम ॥ १२२.६४। १२२०६५० ब्रह्मोवाच १२२०६५१ पुनर्ध्यात्वा ताववदं श्रूयतां दोषकारकम् । १२२०६५२ कारणं सर्वसिद्धीनां दुःखसंसारतारणम् ॥ १२२.६५। १२२०६६१ शरणं तप्तचित्तानां निर्वाणं जीवतामपि । १२२०६६२ गत्वा तु गौतमीं देवीं स्तूयेतां हरिशङ्करौ ॥ १२२.६६। १२२०६७१ नोपायो ऽन्यो ऽस्ति संशुद्ध्यै तौ तां हित्वा जगत्त्रये । १२२०६७२ तदैव जग्मतुरुभौ गौतमीं मुनिसत्तम । १२२०६७३ स्नातौ कृतक्षणौ चोभौ देवौ तुष्टुवतुर्मुदा ॥ १२२.६७। १२२०६८० इन्द्र उवाच १२२०६८१ नमो मत्स्याय कूर्माय वराहाय नमो नमः । १२२०६८२ नरसिंहाय देवाय वामनाय नमो नमः ॥ १२२.६८। १२२०६९१ नमो ऽस्तु हयरूपाय त्रिविक्रम नमो ऽस्तु ते । १२२०६९२ नमो ऽस्तु बुद्धरूपाय रामरूपाय कल्किने ॥ १२२.६९। १२२०७०१ अनन्तायाच्युतायेश जामदग्न्याय ते नमः । १२२०७०२ वरुणेन्द्रस्वरूपाय यमरूपाय ते नमः ॥ १२२.७०। १२२०७११ परमेशाय देवाय नमस्त्रैलोक्यरूपिणे । १२२०७१२ बिभ्रत्सरस्वतीं वक्त्रे सर्वज्ञो ऽसि नमो ऽस्तु ते ॥ १२२.७१। १२२०७२१ लक्ष्मीवानस्यतो लक्ष्मीं बिभ्रद्वक्षसि चानघ । १२२०७२२ बहुबाहूरुपादस्त्वं बहुकर्णाक्षिशीर्षकः । १२२०७२३ त्वामेव सुखिनं प्राप्य बहवः सुखिनो ऽभवन् ॥ १२२.७२। १२२०७३१ तावन्निःश्रीकता पुंसां मालिन्यं दैन्यमेव वा । १२२०७३२ यावन्न यान्ति शरणं हरे त्वां करुणार्णवम् ॥ १२२.७३। १२२०७४० बृहस्पतिरुवाच १२२०७४१ सूक्ष्मं परं जोतिरनन्तरूपम् । १२२०७४२ ओङ्कारमात्रं प्रकृतेः परं यत् । १२२०७४३ चिद्रूपमानन्दमयं समस्तम् । १२२०७४४ एवं वदन्तीश मुमुक्षवस्त्वाम् ॥ १२२.७४। १२२०७५१ आराधयन्त्यत्र भवन्तमीशम् । १२२०७५२ महामखैः पञ्चभिरप्यकामाः । १२२०७५३ संसारसिन्धोः परमाप्तकामा । १२२०७५४ विशन्ति दिव्यं भुवनं वपुस्ते ॥ १२२.७५। १२२०७६१ सर्वेषु सत्त्वेषु समत्वबुद्ध्या । १२२०७६२ संवीक्ष्य षट्सूर्मिषु शान्तभावाः । १२२०७६३ ज्ञानेन ते कर्मफलानि हित्वा । १२२०७६४ ध्यानेन ते त्वां प्रविशन्ति शम्भो ॥ १२२.७६। १२२०७७१ न जातिधर्माणि न वेदशास्त्रम् । १२२०७७२ न ध्यानयोगो न समाधिधर्मः । १२२०७७३ रुद्रं शिवं शङ्करं शान्तिचित्तम् । १२२०७७४ भक्त्या देवं सोममहं नमस्ये ॥ १२२.७७। १२२०७८१ मूर्खो ऽपि शम्भो तव पादभक्त्या । १२२०७८२ समाप्नुयान्मुक्तिमयीं तनुं ते । १२२०७८३ ज्ञानेषु यज्ञेषु तपःसु चैव । १२२०७८४ ध्यानेषु होमेषु महाफलेषु ॥ १२२.७८। १२२०७९१ सम्पन्नमेतत्फलमुत्तमं यत् । १२२०७९२ सोमेश्वरे भक्तिरहर्निशं यत् । १२२०७९३ सर्वस्य जीवस्य सदा प्रियस्य । १२२०७९४ फलस्य दृष्टस्य तथा श्रुतस्य ॥ १२२.७९। १२२०८०१ स्वर्गस्य मोक्षस्य जगन्निवास । १२२०८०२ सोपानपङ्क्तिस्तव भक्तिरेषा । १२२०८०३ त्वत्पादसम्प्राप्तिफलाप्तये तु । १२२०८०४ सोपानपङ्क्तिं न वदन्ति धीराः ॥ १२२.८०। १२२०८११ तस्माद्दयालो मम भक्तिरस्तु । १२२०८१२ नैवास्त्युपायस्तव रूपसेवा । १२२०८१३ आत्मीयमालोक्य महत्त्वमीश । १२२०८१४ पापेषु चास्मासु कुरु प्रसादम् ॥ १२२.८१। १२२०८२१ स्थूलं च सूक्ष्मं त्वमनादि नित्यम् । १२२०८२२ पिता च माता यदसच्च सच्च । १२२०८२३ एवं स्तुतो यः श्रुतिभिः पुराणैर् । १२२०८२४ नमामि सोमेश्वरमीशितारम् ॥ १२२.८२। १२२०८३० ब्रह्मोवाच १२२०८३१ ततः प्रीतौ हरिहरावूचतुस्त्रिदशेश्वरौ ॥ १२२.८३। १२२०८४० हरिहरावूचतुः १२२०८४१ व्रियतां यन्मनोभीष्टं यद्वरं चातिदुर्लभम् ॥ १२२.८४। १२२०८५० ब्रह्मोवाच १२२०८५१ इन्द्रः प्राह सुरेशानं मद्राज्यं तु पुनः पुनः । १२२०८५२ जायते भ्रश्यते चैव तत्पापमुपशाम्यताम् ॥ १२२.८५। १२२०८६१ यथा स्थिरो ऽहं राज्ये स्यां सर्वं स्यान्निश्चलं मम । १२२०८६२ सुप्रीतौ यदि देवेशौ सर्वं स्यान्निश्चलं सदा ॥ १२२.८६। १२२०८७१ तथेति हरिवाक्यं तावभिनन्द्येदमूचतुः । १२२०८७२ परं प्रसादमापन्नौ तावालोक्य स्मिताननौ ॥ १२२.८७। १२२०८८१ निरपायनिराधार-निर्विकारस्वरूपिणौ । १२२०८८२ शरण्यौ सर्वलोकानां भुक्तिमुक्तिप्रदावुभौ ॥ १२२.८८। १२२०८९० हरिहरावूचतुः १२२०८९१ त्रिदैवत्यं महातीर्थं गौतमी वाञ्छितप्रदा । १२२०८९२ तस्यामनेन मन्त्रेण कुरुतां स्नानमादरात् ॥ १२२.८९। १२२०९०१ अभिषेकं महेन्द्रस्य मङ्गलाय बृहस्पतिः । १२२०९०२ करोतु संस्मरन्नावां सम्पदां स्थैर्यसिद्धये ॥ १२२.९०। १२२०९११ इह जन्मनि पूर्वस्मिन्यत्किञ्चित्सुकृतं कृतम् । १२२०९१२ तत्सर्वं पूर्णतामेतु गोदावरि नमो ऽस्तु ते ॥ १२२.९१। १२२०९२१ एवं स्मृत्वा तु यः कश्चिद्गौतम्यां स्नानमाचरेत् । १२२०९२२ आवाभ्यां तु प्रसादेन धर्मः सम्पूर्णतामियात् । १२२०९२३ पूर्वजन्मकृताद्दोषात्स मुक्तः पुण्यवान्भवेत् ॥ १२२.९२। १२२०९३० ब्रह्मोवाच १२२०९३१ तथेति चक्रतुः प्रीतौ सुरेन्द्रधिषणौ ततः । १२२०९३२ महाभिषेकमिन्द्रस्य चकार द्युसदां गुरुः ॥ १२२.९३। १२२०९४१ तेनाभूद्या नदी पुण्या मङ्गलेत्युदिता तु सा । १२२०९४२ तया च सङ्गमः पुण्यो गङ्गायाः शुभदस्त्वसौ ॥ १२२.९४। १२२०९५१ इन्द्रेण संस्तुतो विष्णुः प्रत्यक्षो ऽभूज्जगन्मयः । १२२०९५२ त्रिलोकसम्मितां शक्रो भूमिं लेभे जगत्पतेः ॥ १२२.९५। १२२०९६१ तन्नाम्ना चापि विख्यातो गोविन्द इति तत्र च । १२२०९६२ त्रिलोकसम्मिता लब्धा तेन गौर्वज्रधारिणा ॥ १२२.९६। १२२०९७१ दत्ता च हरिणा तत्र गोविन्दस्तदभूद्धरिः । १२२०९७२ त्रैलोक्यराज्यं यत्प्राप्तं हरिणा च हरेर्मुने ॥ १२२.९७। १२२०९८१ निश्चलं येन सञ्जातं देवदेवान्महेश्वरात् । १२२०९८२ बृहस्पतिर्देवगुरुर्यत्रास्तौषीन्महेश्वरम् ॥ १२२.९८। १२२०९९१ राज्यस्य स्थिरभावाय देवेन्द्रस्य महात्मनः । १२२०९९२ सिद्धेश्वरस्तत्र देवो लिङ्गं तु त्रिदशार्चितम् ॥ १२२.९९। १२२१००१ ततः प्रभृति तत्तीर्थं गोविन्दमिति विश्रुतम् । १२२१००२ मङ्गलासङ्गमं चैव पूर्णतीर्थं ततः परम् ॥ १२२.१००। १२२१०११ इन्द्रतीर्थमिति ख्यातं बार्हस्पत्यं च विश्रुतम् । १२२१०१२ यत्र सिद्धेश्वरो देवो विष्णुर्गोविन्द एव च ॥ १२२.१०१। १२२१०२१ तेषु स्नानं च दानं च यत्किञ्चित्सुकृतार्जनम् । १२२१०२२ सर्वं तदक्षयं विद्यात्पितॄणामतिवल्लभम् ॥ १२२.१०२। १२२१०३१ श‍ृणोति यश्चापि पठेद्यश्च स्मरति नित्यशः । १२२१०३२ तस्य तीर्थस्य माहात्म्यं भ्रष्टराज्यप्रदायकम् ॥ १२२.१०३। १२२१०४१ सप्तत्रिंशत्सहस्राणि तीर्थानां तीरयोर्द्वयोः । १२२१०४२ उभयोर्मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥ १२२.१०४। १२२१०५१ न पूर्णतीर्थसदृशं तीर्थमस्ति महाफलम् । १२२१०५२ निष्फलं तस्य जन्मादि यो न सेवेत तन्नरः ॥ १२२.१०५। १२३००१० ब्रह्मोवाच १२३००११ रामतीर्थमिति ख्यातं भ्रूणहत्याविनाशनम् । १२३००१२ तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ १२३.१। १२३००२१ इक्ष्वाकुवंशप्रभवः क्षत्रियो लोकविश्रुतः । १२३००२२ बलवान्मतिमाञ्शूरो यथा शक्रः पुरन्दरः ॥ १२३.२। १२३००३१ पितृपैतामहं राज्यं कुर्वन्नास्ते यथा बलिः । १२३००३२ तस्य तिस्रो महिष्यः स्यू राज्ञो दशरथस्य हि ॥ १२३.३। १२३००४१ कौशल्या च सुमित्रा च कैकेयी च महामते । १२३००४२ एताः कुलीनाः सुभगा रूपलक्षणसंयुताः ॥ १२३.४। १२३००५१ तस्मिन्राजनि राज्ये तु स्थिते ऽयोध्यापतौ मुने । १२३००५२ वसिष्ठे ब्रह्मविच्छ्रेष्ठे पुरोधसि विशेषतः ॥ १२३.५। १२३००६१ न च व्याधिर्न दुर्भिक्षं न चावृष्टिर्न चाधयः । १२३००६२ ब्रह्मक्षत्रविशां नित्यं शूद्राणां च विशेषतः ॥ १२३.६। १२३००७१ आश्रमाणां तु सर्वेषामानन्दो ऽभूत्पृथक्पृथक् । १२३००७२ तस्मिञ्शासति राजेन्द्र इक्ष्वाकूणां कुलोद्वहे ॥ १२३.७। १२३००८१ देवानां दानवानां तु राज्यार्थे विग्रहो ऽभवत् । १२३००८२ क्वापि तत्र जयं प्रापुर्देवाः क्वापि तथेतरे ॥ १२३.८। १२३००९१ एवं प्रवर्तमाने तु त्रैलोक्यमतिपीडितम् । १२३००९२ अभून्नारद तत्राहमवदं दैत्यदानवान् ॥ १२३.९। १२३०१०१ देवांश्चापि विशेषेण न कृतं तैर्मदीरितम् । १२३०१०२ पुनश्च सङ्गरस्तेषां बभूव सुमहान्मिथः ॥ १२३.१०। १२३०१११ विष्णुं गत्वा सुराः प्रोचुस्तथेशानं जगन्मयम् । १२३०११२ तावूचतुरुभौ देवानसुरान्दैत्यदानवान् ॥ १२३.११। १२३०१२१ तपसा बलिनो यान्तु पुनः कुर्वन्तु सङ्गरम् । १२३०१२२ तथेत्याहुर्ययुः सर्वे तपसे नियतव्रताः ॥ १२३.१२। १२३०१३१ ययुस्तु राक्षसान्देवाः पुनस्ते मत्सरान्विताः । १२३०१३२ देवानां दानवानां च सङ्गरो ऽभूत्सुदारुणः ॥ १२३.१३। १२३०१४१ न तत्र देवा जेतारो नैव दैत्याश्च दानवाः । १२३०१४२ संयुगे वर्तमाने तु वागुवाचाशरीरिणी ॥ १२३.१४। १२३०१५० आकाशवागुवाच १२३०१५१ येषां दशरथो राजा ते जेतारो न चेतरे ॥ १२३.१५। १२३०१६० ब्रह्मोवाच १२३०१६१ इति श्रुत्वा जयायोभौ जग्मतुर्देवदानवौ । १२३०१६२ तत्र वायुस्त्वरन्प्राप्तो राजानमवदत्तदा ॥ १२३.१६। १२३०१७० वायुरुवाच १२३०१७१ आगन्तव्यं त्वया राजन्देवदानवसङ्गरे । १२३०१७२ यत्र राजा दशरथो जयस्तत्रेति विश्रुतम् ॥ १२३.१७। १२३०१८१ तस्मात्त्वं देवपक्षे स्या भवेयुर्जयिनः सुराः ॥ १२३.१८। १२३०१९० ब्रह्मोवाच १२३०१९१ तद्वायुवचनं श्रुत्वा राजा दशरथो नृपः । १२३०१९२ आगम्यते मया सत्यं गच्छ वायो यथासुखम् ॥ १२३.१९। १२३०२०१ गते वायौ तदा दैत्या आजग्मुर्भूपतिं प्रति । १२३०२०२ ते ऽप्यूचुर्भगवन्नस्मत्-साहाय्यं कर्तुमर्हसि ॥ १२३.२०। १२३०२११ राजन्दशरथ श्रीमन्विजयस्त्वयि संस्थितः । १२३०२१२ तस्मात्त्वं वै दैत्यपतेः साहाय्यं कर्तुमर्हसि ॥ १२३.२१। १२३०२२१ ततः प्रोवाच नृपतिर्वायुना प्रार्थितः पुरा । १२३०२२२ प्रतिज्ञातं मया तच्च यान्तु दैत्याश्च दानवाः ॥ १२३.२२। १२३०२३१ स तु राजा तथा चक्रे गत्वा चैव त्रिविष्टपम् । १२३०२३२ युद्धं चक्रे तथा दैत्यैर्दानवैः सह राक्षसैः ॥ १२३.२३। १२३०२४१ पश्यत्सु देवसङ्घेषु नमुचेर्भ्रातरस्तदा । १२३०२४२ विविधुर्निशितैर्बाणैरथाक्षं नृपतेस्तथा ॥ १२३.२४। १२३०२५१ भिन्नाक्षं तं रथं राजा न जानाति स सम्भ्रमात् । १२३०२५२ राजान्तिके स्थिता सुभ्रूः कैकेय्याज्ञायि नारद ॥ १२३.२५। १२३०२६१ न ज्ञापितं तया राज्ञे स्वयमालोक्य सुव्रता । १२३०२६२ भग्नमक्षं समालक्ष्य चक्रे हस्तं तदा स्वकम् ॥ १२३.२६। १२३०२७१ अक्षवन्मुनिशार्दूल तदेतन्महदद्भुतम् । १२३०२७२ रथेन रथिनां श्रेष्ठस्तया दत्तकरेण च ॥ १२३.२७। १२३०२८१ जितवान्दैत्यदनुजान्देवैः प्राप्य वरान्बहून् । १२३०२८२ ततो देवैरनुज्ञातस्त्वयोध्यां पुनरभ्यगात् ॥ १२३.२८। १२३०२९१ स तु मध्ये महाराजो मार्गे वीक्ष्य तदा प्रियाम् । १२३०२९२ कैकेय्याः कर्म तद्दृष्ट्वा विस्मयं परमं गतः ॥ १२३.२९। १२३०३०१ ततस्तस्यै वरान्प्रादात्त्रींस्तु नारद सा अपि । १२३०३०२ अनुमान्य नृपप्रोक्तं कैकेयी वाक्यमब्रवीत् ॥ १२३.३०। १२३०३१० कैकेय्युवाच १२३०३११ त्वयि तिष्ठन्तु राजेन्द्र त्वया दत्ता वरा अमी ॥ १२३.३१। १२३०३२० ब्रह्मोवाच १२३०३२१ विभूषणानि राजेन्द्रो दत्त्वा स प्रियया सह । १२३०३२२ रथेन विजयी राजा ययौ स्वनगरं सुखी ॥ १२३.३२। १२३०३३१ योषितां किमदेयं हि प्रियाणामुचितागमे । १२३०३३२ स कदाचिद्दशरथो मृगयाशीलिभिर्वृतः ॥ १२३.३३। १२३०३४१ अटन्नरण्ये शर्वर्यां वारिबन्धमथाकरोत् । १२३०३४२ सप्तव्यसनहीनेन भवितव्यं तु भूभुजा ॥ १२३.३४। १२३०३५१ इति जानन्नपि च तच्चकार तु विधेर्वशात् । १२३०३५२ गर्तं प्रविश्य पानार्थमागतान्निशितैः शरैः ॥ १२३.३५। १२३०३६१ मृगान्हन्ति महाबाहुः श‍ृणु कालविपर्ययम् । १२३०३६२ गर्तं प्रविष्टे नृपतौ तस्मिन्नेव नगोत्तमे ॥ १२३.३६। १२३०३७१ वृद्धो वैश्रवणो नाम न श‍ृणोति न पश्यति । १२३०३७२ तस्य भार्या तथाभूता तावब्रूतां तदा सुतम् ॥ १२३.३७। १२३०३८० मातापितरावूचतुः १२३०३८१ आवां तृषार्तौ रात्रिश्च कृष्णा चापि प्रवर्तते । १२३०३८२ वृद्धानां जीवितं कृत्स्नं बालस्त्वमसि पुत्रक ॥ १२३.३८। १२३०३९१ अन्धानां बधिराणां च वृद्धानां धिक्च जीवितम् । १२३०३९२ जराजर्जरदेहानां धिग्धिक्पुत्रक जीवितम् ॥ १२३.३९। १२३०४०१ तावत्पुम्भिर्जीवितव्यं यावल्लक्ष्मीर्दृढं वपुः । १२३०४०२ यावदाज्ञाप्रतिहता तीर्थादावन्यथा मृतिः ॥ १२३.४०। १२३०४१० ब्रह्मोवाच १२३०४११ इत्येतद्वचनं श्रुत्वा वृद्धयोर्गुरुवत्सलः । १२३०४१२ पुत्रः प्रोवाच तद्दुःखं गिरा मधुरया हरन् ॥ १२३.४१। १२३०४२० पुत्र उवाच १२३०४२१ मयि जीवति किं नाम युवयोर्दुःखमीदृशम् । १२३०४२२ न हरत्यात्मजः पित्रोर्यश्चरित्रैर्मनोरुजम् ॥ १२३.४२। १२३०४३१ तेन किं तनुजेनेह कुलोद्वेगविधायिना ॥ १२३.४३। १२३०४४० ब्रह्मोवाच १२३०४४१ इत्युक्त्वा पितरौ नत्वा तावाश्वास्य महामनाः । १२३०४४२ तरुस्कन्धे समारोप्य वृद्धौ च पितरौ तदा ॥ १२३.४४। १२३०४५१ हस्ते गृहीत्वा कलशं जगाम ऋषिपुत्रकः । १२३०४५२ स ऋषिर्न तु राजानं जानाति नृपतिर्द्विजम् ॥ १२३.४५। १२३०४६१ उभौ सरभसौ तत्र द्विजो वारि समाविशत् । १२३०४६२ सत्वरं कलशे न्युब्जे वारि गृह्णन्तमाशुगैः ॥ १२३.४६। १२३०४७१ द्विजं राजा द्विपं मत्वा विव्याध निशितैः शरैः । १२३०४७२ वनद्विपो ऽपि भूपानामवध्यस्तद्विदन्नपि ॥ १२३.४७। १२३०४८१ विव्याध तं नृपः कुर्यान्न किं किं विधिवञ्चितः । १२३०४८२ स विद्धो मर्मदेशे तु दुःखितो वाक्यमब्रवीत् ॥ १२३.४८। १२३०४९० द्विज उवाच १२३०४९१ केनेदं दुःखदं कर्म कृतं सद्ब्राह्मणस्य मे । १२३०४९२ मैत्रो ब्राह्मण इत्युक्तो नापराधो ऽस्ति कश्चन ॥ १२३.४९। १२३०५०० ब्रह्मोवाच १२३०५०१ तदेतद्वचनं श्रुत्वा मुनेरार्तस्य भूपतिः । १२३०५०२ निश्चेष्टश्च निरुत्साहो शनैस्तं देशमभ्यगात् ॥ १२३.५०। १२३०५११ तं तु दृष्ट्वा द्विजवरं ज्वलन्तमिव तेजसा । १२३०५१२ असावप्यभवत्तत्र सशल्य इव मूर्च्छितः ॥ १२३.५१। १२३०५२१ आत्मानमात्मना कृत्वा स्थिरं राजाब्रवीदिदम् ॥ १२३.५२। १२३०५३० राजोवाच १२३०५३१ को भवान्द्विजशार्दूल किमर्थमिह चागतः । १२३०५३२ वद पापकृते मह्यं वद मे निष्कृतिं पराम् ॥ १२३.५३। १२३०५४१ ब्रह्महा वर्णिभिः किन्तु श्वपचैरपि जातुचित् । १२३०५४२ न स्प्रष्टव्यो महाबुद्धे द्रष्टव्यो न कदाचन ॥ १२३.५४। १२३०५५० ब्रह्मोवाच १२३०५५१ तद्राजवचनं श्रुत्वा मुनिपुत्रो ऽब्रवीद्वचः ॥ १२३.५५। १२३०५६० मुनिपुत्र उवाच १२३०५६१ उत्क्रमिष्यन्ति मे प्राणा अतो वक्ष्यामि किञ्चन । १२३०५६२ स्वच्छन्दवृत्तिताज्ञाने विद्धि पाकं च कर्मणाम् ॥ १२३.५६। १२३०५७१ आत्मार्थं तु न शोचामि वृद्धौ तु पितरौ मम । १२३०५७२ तयोः शुश्रूषकः कः स्यादन्धयोरेकपुत्रयोः ॥ १२३.५७। १२३०५८१ विना मया महारण्ये कथं तौ जीवयिष्यतः । १२३०५८२ ममाभाग्यमहो कीदृक्पितृशुश्रूषणे क्षतिः ॥ १२३.५८। १२३०५९१ जाता मे ऽद्य विना प्राणैर्हा विधे किं कृतं त्वया । १२३०५९२ तथापि गच्छ तत्र त्वं गृहीतकलशस्त्वरन् ॥ १२३.५९। १२३०६०१ ताभ्यां देह्युदपानं त्वं यथा तौ न मरिष्यतः ॥ १२३.६०। १२३०६१० ब्रह्मोवाच १२३०६११ इत्येवं ब्रुवतस्तस्य गताः प्राणा महावने । १२३०६१२ विसृज्य सशरं चापमादाय कलशं नृपः ॥ १२३.६१। १२३०६२१ तत्रागात्स तु वेगेन यत्र वृद्धौ महावने । १२३०६२२ वृद्धौ चापि तदा रात्रौ तावन्योन्यं समूचतुः ॥ १२३.६२। १२३०६३० वृद्धावूचतुः १२३०६३१ उद्विग्नः कुपितो वा स्यादथवा भक्षितः कथम् । १२३०६३२ न प्राप्तश्चावयोर्यष्टिः किं कुर्मः का गतिर्भवेत् ॥ १२३.६३। १२३०६४१ न कोऽपि तादृशः पुत्रो विद्यते सचराचरे । १२३०६४२ यः पित्रोरन्यथा वाक्यं न करोत्यपि निन्दितः ॥ १२३.६४। १२३०६५१ वज्रादपि कठोरं वा जीवितं तमपश्यतोः । १२३०६५२ शीघ्रं न यान्ति यत्प्राणास्तदेकायत्तजीवयोः ॥ १२३.६५। १२३०६६० ब्रह्मोवाच १२३०६६१ एवं बहुविधा वाचो वृद्धयोर्वदतोर्वने । १२३०६६२ तदा दशरथो राजा शनैस्तं देशमभ्यगात् ॥ १२३.६६। १२३०६७१ पादसञ्चारशब्देन मेनाते सुतमागतम् ॥ १२३.६७। १२३०६८० वृद्धावूचतुः १२३०६८१ कुतो वत्स चिरात्प्राप्तस्त्वं दृष्टिस्त्वं परायणम् । १२३०६८२ न ब्रूषे किन्तु रुष्टो ऽसि वृद्धयोरन्धयोः सुतः ॥ १२३.६८। १२३०६९० ब्रह्मोवाच १२३०६९१ सशल्य इव दुःखार्तः शोचन्दुष्कृतमात्मनः । १२३०६९२ स भीत इव राजेन्द्रस्तावुवाचाथ नारद ॥ १२३.६९। १२३०७०१ उदपानं च कुरुतां तच्छ्रुत्वा नृपभाषितम् । १२३०७०२ नायं वक्ता सुतो ऽस्माकं को भवांस्तत्पुरा वद ॥ १२३.७०। १२३०७११ पश्चात्पिबावः पानीयं ततो राजाब्रवीच्च तौ ॥ १२३.७१। १२३०७२० राजोवाच १२३०७२१ तत्र तिष्ठति वां पुत्रो यत्र वारिसमाश्रयः ॥ १२३.७२। १२३०७३० ब्रह्मोवाच १२३०७३१ तच्छ्रुत्वोचतुरार्तौ तौ सत्यं ब्रूहि न चान्यथा । १२३०७३२ आचचक्षे ततो राजा सर्वमेव यथातथम् ॥ १२३.७३। १२३०७४१ ततस्तु पतितौ वृद्धौ तत्रावां नय मा स्पृश । १२३०७४२ ब्रह्मघ्नस्पर्शनं पापं न कदाचिद्विनश्यति ॥ १२३.७४। १२३०७५१ निन्ये वै श्रवणं वृद्धं सभार्यं नृपसत्तमः । १२३०७५२ यत्रासौ पतितः पुत्रस्तं स्पृष्ट्वा तौ विलेपतुः ॥ १२३.७५। १२३०७६० वृद्धावूचतुः १२३०७६१ यथा पुत्रवियोगेन मृत्युर्नौ विहितस्तथा । १२३०७६२ त्वं चापि पाप पुत्रस्य वियोगान्मृत्युमाप्स्यसि ॥ १२३.७६। १२३०७७० ब्रह्मोवाच १२३०७७१ एवं तु जल्पतोर्ब्रह्मन्गताः प्राणास्ततो नृपः । १२३०७७२ अग्निना योजयामास वृद्धौ च ऋषिपुत्रकम् ॥ १२३.७७। १२३०७८१ ततो जगाम नगरं दुःखितो नृपतिर्मुने । १२३०७८२ वसिष्ठाय च तत्सर्वं न्यवेदयदशेषतः ॥ १२३.७८। १२३०७९१ नृपाणां सूर्यवंश्यानां वसिष्ठो हि परा गतिः । १२३०७९२ वसिष्ठो ऽपि द्विजश्रेष्ठैः सम्मन्त्र्याह च निष्कृतिम् ॥ १२३.७९। १२३०८०० वसिष्ठ उवाच १२३०८०१ गालवं वामदेवं च जाबालिमथ कश्यपम् । १२३०८०२ एतानन्यान्समाहूय हयमेधाय यत्नतः ॥ १२३.८०। १२३०८११ यजस्व हयमेधैश्च बहुभिर्बहुदक्षिणैः ॥ १२३.८१। १२३०८२० ब्रह्मोवाच १२३०८२१ अकरोद्धयमेधांश्च राजा दशरथो द्विजैः । १२३०८२२ एतस्मिन्नन्तरे तत्र वागुवाचाशरीरिणी ॥ १२३.८२। १२३०८३० आकाशवाण्युवाच १२३०८३१ पूतं शरीरमभवद्राज्ञो दशरथस्य हि । १२३०८३२ व्यवहार्यश्च भविता भविष्यन्ति तथा सुताः । १२३०८३३ ज्येष्ठपुत्रप्रसादेन राजापापो भविष्यति ॥ १२३.८३। १२३०८४० ब्रह्मोवाच १२३०८४१ ततो बहुतिथे काले ऋष्यश‍ृङ्गान्मुनीश्वरात् । १२३०८४२ देवानां कार्यसिद्ध्यर्थं सुता आसन्सुरोपमाः ॥ १२३.८४। १२३०८५१ कौशल्यायां तथा रामः सुमित्रायां च लक्ष्मणः । १२३०८५२ शत्रुघ्नश्चापि कैकेय्यां भरतो मतिमत्तरः ॥ १२३.८५। १२३०८६१ ते सर्वे मतिमन्तश्च प्रिया राज्ञो वशे स्थिताः । १२३०८६२ तं राजानमृषिः प्राप्य विश्वामित्रः प्रजापतिः ॥ १२३.८६। १२३०८७१ रामं च लक्ष्मणं चापि अयाचत महामते । १२३०८७२ यज्ञसंरक्षणार्थाय ज्ञाततन्महिमा मुनिः ॥ १२३.८७। १२३०८८१ चिरप्राप्तसुतो वृद्धो राजा नैवेत्यभाषत ॥ १२३.८८। १२३०८९० राजोवाच १२३०८९१ महता दैवयोगेन कथञ्चिद्वार्धके मुने । १२३०८९२ जातावानन्दसन्दोह-दायकौ मम बालकौ ॥ १२३.८९। १२३०९०१ सशरीरमिदं राज्यं दास्ये नैव सुताविमौ ॥ १२३.९०। १२३०९१० ब्रह्मोवाच १२३०९११ वसिष्ठेन तदा प्रोक्तो राजा दशरथस्त्विति ॥ १२३.९१। १२३०९२० वसिष्ठ उवाच १२३०९२१ रघवः प्रार्थनाभङ्गं न राजन्क्वापि शिक्षिताः ॥ १२३.९२। १२३०९३० ब्रह्मोवाच १२३०९३१ रामं च लक्ष्मणं चैव कथञ्चिदवदन्नृपः ॥ १२३.९३। १२३०९४० राजोवाच १२३०९४१ विश्वामित्रस्य ब्रह्मर्षेः कुरुतां यज्ञरक्षणम् ॥ १२३.९४। १२३०९५० ब्रह्मोवाच १२३०९५१ वदन्निति सुतौ सोष्णं निश्वसन्ग्लपिताधरः । १२३०९५२ पुत्रौ समर्पयामास विश्वामित्रस्य शास्त्रकृत् ॥ १२३.९५। १२३०९६१ तथेत्युक्त्वा दशरथं नमस्य च पुनः पुनः । १२३०९६२ जग्मतू रक्षणार्थाय विश्वामित्रेण तौ मुदा ॥ १२३.९६। १२३०९७१ ततः प्रहृष्टः स मुनिर्मुदा प्रादात्तदोभयोः । १२३०९७२ माहेश्वरीं महाविद्यां धनुर्विद्यापुरःसराम् ॥ १२३.९७। १२३०९८१ शास्त्रीमास्त्रीं लौकिकीं च रथविद्यां गजोद्भवाम् । १२३०९८२ अश्वविद्यां गदाविद्यां मन्त्राह्वानविसर्जने ॥ १२३.९८। १२३०९९१ सर्वविद्यामथावाप्य उभौ तौ रामलक्ष्मणौ । १२३०९९२ वनौकसां हितार्थाय जघ्नतुस्ताटकां वने ॥ १२३.९९। १२३१००१ अहल्यां शापनिर्मुक्तां पादस्पर्शाच्च चक्रतुः । १२३१००२ यज्ञविध्वंसनायाताञ्जघ्नतुस्तत्र राक्षसान् ॥ १२३.१००। १२३१०११ कृतविद्यौ धनुष्पाणी चक्रतुर्यज्ञरक्षणम् । १२३१०१२ ततो महामखे वृत्ते विश्वामित्रो मुनीश्वरः ॥ १२३.१०१। १२३१०२१ पुत्राभ्यां सहितो राज्ञो जनकं द्रष्टुमभ्यगात् । १२३१०२२ चित्रामदर्शयत्तत्र राजमध्ये नृपात्मजः ॥ १२३.१०२। १२३१०३१ रामः सौमित्रिसहितो धनुर्विद्यां गुरोर्मताम् । १२३१०३२ तत्प्रीतो जनकः प्रादात्सीतां लक्ष्मीमयोनिजाम् ॥ १२३.१०३। १२३१०४१ तथैव लक्ष्मणस्यापि भरतस्यानुजस्य च । १२३१०४२ शत्रुघ्नभरतादीनां वसिष्ठादिमते स्थितः ॥ १२३.१०४। १२३१०५१ राजा दशरथः श्रीमान्विवाहमकरोन्मुने । १२३१०५२ ततो बहुतिथे काले राज्यं तस्य प्रयच्छति ॥ १२३.१०५। १२३१०६१ नृपतौ सर्वलोकानामनुमत्या गुरोरपि । १२३१०६२ मन्थरात्मकदुर्दैव-प्रेरिता मत्सराकुला ॥ १२३.१०६। १२३१०७१ कैकेयी विघ्नमातस्थे वनप्रव्राजनं तथा । १२३१०७२ भरतस्य च तद्राज्यं राजा नैव च दत्तवान् ॥ १२३.१०७। १२३१०८१ पितरं सत्यवाक्यं तं कुर्वन्रामो महावनम् । १२३१०८२ विवेश सीतया सार्धं तथा सौमित्रिणा सह ॥ १२३.१०८। १२३१०९१ सतां च मानसं शुद्धं स विवेश स्वकैर्गुणैः । १२३१०९२ तस्मिन्विनिर्गते रामे वनवासाय दीक्षिते ॥ १२३.१०९। १२३११०१ समं लक्ष्मणसीताभ्यां राज्यतृष्णाविवर्जिते । १२३११०२ तं रामं चापि सौमित्रिं सीतां च गुणशालिनीम् ॥ १२३.११०। १२३११११ दुःखेन महताविष्टो ब्रह्मशापं च संस्मरन् । १२३१११२ तदा दशरथो राजा प्राणांस्तत्याज दुःखितः ॥ १२३.१११। १२३११२१ कृतकर्मविपाकेन राजा नीतो यमानुगैः । १२३११२२ तस्मै राज्ञे महाप्राज्ञ यावत्स्थावरजङ्गमे ॥ १२३.११२। १२३११३१ यमसद्मन्यनेकानि तामिस्रादीनि नारद । १२३११३२ नरकाण्यथ घोराणि भीषणानि बहूनि च ॥ १२३.११३। १२३११४१ तत्र क्षिप्तस्तदा राजा नरकेषु पृथक्पृथक् । १२३११४२ पच्यते छिद्यते राजा पिष्यते चूर्ण्यते तथा ॥ १२३.११४। १२३११५१ शोष्यते दश्यते भूयो दह्यते च निमज्ज्यते । १२३११५२ एवमादिषु घोरेषु नरकेषु स पच्यते ॥ १२३.११५। १२३११६१ रामो ऽपि गच्छन्नध्वानं चित्रकूटमथागमत् । १२३११६२ तत्रैव त्रीणि वर्षाणि व्यतीतानि महामते ॥ १२३.११६। १२३११७१ पुनः स दक्षिणामाशामाक्रामद्दण्डकं वनम् । १२३११७२ विख्यातं त्रिषु लोकेषु देशानां तद्धि पुण्यदम् ॥ १२३.११७। १२३११८१ प्राविशत्तन्महारण्यं भीषणं दैत्यसेवितम् । १२३११८२ तद्भयादृषिभिस्त्यक्तं हत्वा दैत्यांस्तु राक्षसान् ॥ १२३.११८। १२३११९१ विचरन्दण्डकारण्ये ऋषिसेव्यमथाकरोत् । १२३११९२ तत्रेदं वृत्तमाख्यास्ये श‍ृणु नारद यत्नतः ॥ १२३.११९। १२३१२०१ तावच्छनैस्त्वगाद्रामो यावद्योजनपञ्चकम् । १२३१२०२ गौतमीं समनुप्राप्तो राजापि नरके स्थितः ॥ १२३.१२०। १२३१२११ यमः स्वकिङ्करानाह रामो दशरथात्मजः । १२३१२१२ गौतमीमभितो याति पितरं तस्य धीमतः ॥ १२३.१२१। १२३१२२१ आकर्षन्त्वथ राजानं नरकान्नात्र संशयः । १२३१२२२ उत्तीर्य गौतमीं याति यावद्योजनपञ्चकम् ॥ १२३.१२२। १२३१२३१ रामस्तावत्तस्य पिता नरके नैव पच्यताम् । १२३१२३२ यदेतन्मद्वचः पुण्यं न कुर्युर्यदि दूतकाः ॥ १२३.१२३। १२३१२४१ ततश्च नरके घोरे यूयं सर्वे निमज्जथ । १२३१२४२ या काप्युक्ता परा शक्तिः शिवस्य समवायिनी ॥ १२३.१२४। १२३१२५१ तामेव गौतमीं सन्तो वदन्त्यम्भःस्वरूपिणीम् । १२३१२५२ हरिब्रह्ममहेशानां मान्या वन्द्या च सैव यत् ॥ १२३.१२५। १२३१२६१ निस्तीर्यते न केनापि तदतिक्रमजं त्वघम् । १२३१२६२ पापिनो ऽप्यात्मजः कश्चिद्यश्च गङ्गामनुस्मरेत् ॥ १२३.१२६। १२३१२७१ सो ऽनेकदुर्गनिरयान्निर्गतो मुक्ततां व्रजेत् । १२३१२७२ किं पुनस्तादृशः पुत्रो गौतमीनिकटे स्थितः ॥ १२३.१२७। १२३१२८१ यस्यासौ नरके पक्तुं न कैरपि हि शक्यते । १२३१२८२ दक्षिणाशापतेर्वाक्यं निशम्य यमकिङ्कराः ॥ १२३.१२८। १२३१२९१ नरके पच्यमानं तमयोध्याधिपतिं नृपम् । १२३१२९२ उत्तार्य घोरनरकाद्वचनं चेदमब्रुवन् ॥ १२३.१२९। १२३१३०० यमकिङ्करा ऊचुः १२३१३०१ धन्यो ऽसि नृपशार्दूल यस्य पुत्रः स तादृशः । १२३१३०२ इह चामुत्र विश्रान्तिः सुपुत्रः केन लभ्यते ॥ १२३.१३०। १२३१३१० ब्रह्मोवाच १२३१३११ स विश्रान्तः शनै राजा किङ्करान्वाक्यमब्रवीत् ॥ १२३.१३१। १२३१३२० राजोवाच १२३१३२१ नरकेष्वथ घोरेषु पच्यमानः पुनः पुनः । १२३१३२२ कथं त्वाकर्षितः शीघ्रं तन्मे वक्तुमिहार्हथ ॥ १२३.१३२। १२३१३३० ब्रह्मोवाच १२३१३३१ तत्र कश्चिच्छान्तमना राजानमिदमब्रवीत् ॥ १२३.१३३। १२३१३४० यमदूत उवाच १२३१३४१ वेदशास्त्रपुराणादावेतद्गोप्यं प्रयत्नतः । १२३१३४२ प्रकाश्यते तदपि ते सामर्थ्यं पुत्रतीर्थयोः ॥ १२३.१३४। १२३१३५१ रामस्तव सुतः श्रीमान्गौतमीतीरमागतः । १२३१३५२ तस्मात्त्वं नरकाद्घोरादाकृष्टो ऽसि नरोत्तम ॥ १२३.१३५। १२३१३६१ यदि त्वां तत्र गौतम्यां स्मरेद्रामः सलक्ष्मणः । १२३१३६२ स्नानं कृत्वाथ पिण्डादि ते दद्यात्स नृपोत्तम । १२३१३६३ ततस्त्वं सर्वपापेभ्यो मुक्तो यासि त्रिविष्टपम् ॥ १२३.१३६। १२३१३७० राजोवाच १२३१३७१ तत्र गत्वा भवद्वाक्यमाख्यास्ये स्वसुतौ प्रति । १२३१३७२ भवन्त एव शरणमनुज्ञां दातुमर्हथ ॥ १२३.१३७। १२३१३८० ब्रह्मोवाच १२३१३८१ तद्राजवचनं श्रुत्वा कृपया यमकिङ्कराः । १२३१३८२ आज्ञां च प्रददुस्तस्मै राजा प्रागात्सुतौ प्रति ॥ १२३.१३८। १२३१३९१ भीषणं यातनादेहमापन्नो निःश्वसन्मुहुः । १२३१३९२ निरीक्ष्य स्वं लज्जमानः कृतं कर्म च संस्मरन् ॥ १२३.१३९। १२३१४०१ स्वेच्छया विहरन्गङ्गामाससाद च राघवः । १२३१४०२ गौतम्यास्तटमाश्रित्य रामो लक्ष्मण एव च ॥ १२३.१४०। १२३१४११ सीतया सह वैदेह्या सस्नौ चैव यथाविधि । १२३१४१२ नैव तत्राभवद्भोज्यं भक्ष्यं वा गौतमीतटे ॥ १२३.१४१। १२३१४२१ तद्दिने तत्र वसतां गौतमीतीरवासिनाम् । १२३१४२२ तद्दृष्ट्वा दुःखितो भ्राता लक्ष्मणो राममब्रवीत् ॥ १२३.१४२। १२३१४३० लक्ष्मण उवाच १२३१४३१ पुत्रौ दशरथस्यावां तवापि बलमीदृशम् । १२३१४३२ नास्ति भोज्यमथास्माकं गङ्गातीरनिवासिनाम् ॥ १२३.१४३। १२३१४४० राम उवाच १२३१४४१ भ्रातर्यद्विहितं कर्म नैव तच्चान्यथा भवेत् । १२३१४४२ पृथिव्यामन्नपूर्णायां वयमन्नाभिलाषिणः ॥ १२३.१४४। १२३१४५१ सौमित्रे नूनमस्माभिर्न ब्राह्मणमुखे हुतम् । १२३१४५२ अवज्ञया महीदेवांस्तर्पयन्त्यर्चयन्ति न ॥ १२३.१४५। १२३१४६१ ते ये लक्ष्मण जायन्ते सर्वदैव बुभुक्षिताः । १२३१४६२ स्नात्वा देवानथाभ्यर्च्य होतव्यश्च हुताशनः । १२३१४६३ ततः स्वसमये देवो विधास्यत्यशनं तु नौ ॥ १२३.१४६। १२३१४७० ब्रह्मोवाच १२३१४७१ भ्रात्रोः सञ्जल्पतोरेवं पश्यतोः कर्मणो गतिम् । १२३१४७२ शनैर्दशरथो राजा तं देशमुपजग्मिवान् ॥ १२३.१४७। १२३१४८१ तं दृष्ट्वा लक्ष्मणः शीघ्रं तिष्ठ तिष्ठेति चाब्रवीत् । १२३१४८२ धनुराकृष्य कोपेन रक्षस्त्वं दानवो ऽथवा ॥ १२३.१४८। १२३१४९१ आसन्नं च पुनर्दृष्ट्वा याहि याह्यत्र पुण्यभाक् । १२३१४९२ रामो दाशरथी राजा धर्मभाक्पश्य वर्तते ॥ १२३.१४९। १२३१५०१ गुरुभक्तः सत्यसन्धो देवब्राह्मणसेवकः । १२३१५०२ त्रैलोक्यरक्षादक्षो ऽसौ वर्तते यत्र राघवः ॥ १२३.१५०। १२३१५११ न तत्र त्वादृशामस्ति प्रवेशः पापकर्मणाम् । १२३१५१२ यदि प्रविशसे पाप ततो वधमवाप्स्यसि ॥ १२३.१५१। १२३१५२१ तत्पुत्रवचनं श्रुत्वा शनैराहूय वाचया । १२३१५२२ उवाचाधोमुखो भूत्वा स्नुषां पुत्रौ कृताञ्जलिः । १२३१५२३ मुहुरन्तर्विनिध्यायन्गतिं दुष्कृतकर्मणः ॥ १२३.१५२। १२३१५३० राजोवाच १२३१५३१ अहं दशरथो राजा पुत्रौ मे श‍ृणुतं वचः । १२३१५३२ तिसृभिर्ब्रह्महत्याभिर्वृतो ऽहं दुःखमागतः । १२३१५३३ छिन्नं पश्यत मे देहं नरकेषु च पातितम् ॥ १२३.१५३। १२३१५४० ब्रह्मोवाच १२३१५४१ ततः कृताञ्जली रामः सीतया लक्ष्मणेन च । १२३१५४२ भूमौ प्रणेमुस्ते सर्वे वचनं चैतदब्रुवन् ॥ १२३.१५४। १२३१५५० सीतारामलक्ष्मणा ऊचुः १२३१५५१ कस्येदं कर्मणस्तात फलं नृपतिसत्तम ॥ १२३.१५५। १२३१५६० ब्रह्मोवाच १२३१५६१ स च प्राह यथावृत्तं ब्रह्महत्यात्रयं तथा ॥ १२३.१५६। १२३१५७० राजोवाच १२३१५७१ निष्कृतिर्ब्रह्महन्तॄणां पुत्रौ क्वापि न विद्यते ॥ १२३.१५७। १२३१५८० ब्रह्मोवाच १२३१५८१ ततो दुःखेन महतावृताः सर्वे भुवं गताः । १२३१५८२ राजानं वनवासं च मातरं पितरं तथा ॥ १२३.१५८। १२३१५९१ दुःखागमं कर्मगतिं नरके पातनं तथा । १२३१५९२ एवमाद्यथ संस्मृत्य मुमोह नृपतेः सुतः । १२३१५९३ विसञ्ज्ञं नृपतिं दृष्ट्वा सीता वाक्यमथाब्रवीत् ॥ १२३.१५९। १२३१६०० सीतोवाच १२३१६०१ न शोचन्ति महात्मानस्त्वादृशा व्यसनागमे । १२३१६०२ चिन्तयन्ति प्रतीकारं दैव्यमप्यथ मानुषम् ॥ १२३.१६०। १२३१६११ शोचद्भिर्युगसाहस्रं विपत्तिर्नैव तीर्यते । १२३१६१२ व्यामोहमाप्नुवन्तीह न कदाचिद्विचक्षणाः ॥ १२३.१६१। १२३१६२१ किमनेनात्र दुःखेन निष्फलेन जनेश्वर । १२३१६२२ देहि हत्यां प्रथमतो या जाता ह्यतिभीषणा ॥ १२३.१६२। १२३१६३१ पितृभक्तः पुण्यशीलो वेदवेदाङ्गपारगः । १२३१६३२ अनागा यो हतो विप्रस्तत्पापस्यात्र निष्कृतिम् ॥ १२३.१६३। १२३१६४१ आचरामि यथाशास्त्रं मा शोकं कुरुतं युवाम् । १२३१६४२ द्वितीयां लक्ष्मणो हत्यां गृह्णातु त्वपरां भवान् ॥ १२३.१६४। १२३१६५० ब्रह्मोवाच १२३१६५१ एतद्धर्मयुतं वाक्यं सीतया भाषितं दृढम् । १२३१६५२ तथेति चाहतुरुभौ ततो दशरथो ऽब्रवीत् ॥ १२३.१६५। १२३१६६० दशरथ उवाच १२३१६६१ त्वं हि ब्रह्मविदः कन्या जनकस्य त्वयोनिजा । १२३१६६२ भार्या रामस्य किं चित्रं यद्युक्तमनुभाषसे ॥ १२३.१६६। १२३१६७१ न कोऽपि भवतां किन्तु श्रमः स्वल्पो ऽपि विद्यते । १२३१६७२ गौतम्यां स्नानदानेन पिण्डनिर्वपणेन च ॥ १२३.१६७। १२३१६८१ तिसृभिर्ब्रह्महत्याभिर्मुक्तो यामि त्रिविष्टपम् । १२३१६८२ त्वया जनकसम्भूते स्वकुलोचितमीरितम् ॥ १२३.१६८। १२३१६९१ प्रापयन्ति परं पारं भवाब्धेः कुलयोषितः । १२३१६९२ गोदावर्याः प्रसादेन किं नामास्त्यत्र दुर्लभम् ॥ १२३.१६९। १२३१७०० ब्रह्मोवाच १२३१७०१ तथेति क्रियमाणे तु पिण्डदानाय शत्रुहा । १२३१७०२ नैवापश्यद्भक्ष्यभोज्यं ततो लक्ष्मणमब्रवीत् ॥ १२३.१७०। १२३१७११ लक्ष्मणः प्राह विनयादिङ्गुद्याश्च फलानि च । १२३१७१२ सन्ति तेषां च पिण्याकमानीतं तत्क्षणादिव ॥ १२३.१७१। १२३१७२१ पिण्याकेनाथ गङ्गायां पिण्डं दातुं तथा पितुः । १२३१७२२ मनः कुर्वंस्ततो रामो मन्दो ऽभूद्दुःखितस्तदा ॥ १२३.१७२। १२३१७३१ दैवी वागभवत्तत्र दुःखं त्यज नृपात्मज । १२३१७३२ राज्यभ्रष्टो वनं प्राप्तः किं वै निष्किञ्चनो भवान् ॥ १२३.१७३। १२३१७४१ अशठो धर्मनिरतो न शोचितुमिहार्हसि । १२३१७४२ वित्तशाठ्येन यो धर्मं करोति स तु पातकी ॥ १२३.१७४। १२३१७५१ श्रूयते सर्वशास्त्रेषु यद्राम श‍ृणु यत्नतः । १२३१७५२ यदन्नः पुरुषो राजंस्तदन्नास्तस्य देवताः ॥ १२३.१७५। १२३१७६१ पिण्डे निपतिते भूमौ नापश्यत्पितरं तदा । १२३१७६२ शवं च पतितं यत्र शवतीर्थमनुत्तमम् ॥ १२३.१७६। १२३१७७१ महापातकसङ्घात-विघातकृदनुस्मृतिः । १२३१७७२ तत्रागच्छंल्लोकपाला रुद्रादित्यास्तथाश्विनौ ॥ १२३.१७७। १२३१७८१ स्वं स्वं विमानमारूढास्तेषां मध्ये ऽतिदीप्तिमान् । १२३१७८२ विमानवरमारूढः स्तूयमानश्च किन्नरैः ॥ १२३.१७८। १२३१७९१ आदित्यसदृशाकारस्तेषां मध्ये बभौ पिता । १२३१७९२ तमदृष्ट्वा स्वपितरं देवान्दृष्ट्वा विमानिनः ॥ १२३.१७९। १२३१८०१ कृताञ्जलिपुटो रामः पिता मे क्वेत्यभाषत । १२३१८०२ इति दिव्याभवद्वाणी रामं सम्बोध्य सीतया ॥ १२३.१८०। १२३१८११ तिसृभिर्ब्रह्महत्याभिर्मुक्तो दशरथो नृपः । १२३१८१२ वृतं पश्य सुरैस्तात देवा अप्यूचिरे च तम् ॥ १२३.१८१। १२३१८२० देवा ऊचुः १२३१८२१ धन्यो ऽसि कृतकृत्यो ऽसि राम स्वर्गं गतः पिता । १२३१८२२ नानानिरयसङ्घातात्पूर्वजानुद्धरेत्तु यः ॥ १२३.१८२। १२३१८३१ स धन्यो ऽलङ्कृतं तेन कृतिना भुवनत्रयम् । १२३१८३२ एनं पश्य महाबाहो मुक्तपापं रविप्रभम् ॥ १२३.१८३। १२३१८४१ सर्वसम्पत्तियुक्तो ऽपि पापी दग्धद्रुमोपमः । १२३१८४२ निष्किञ्चनो ऽपि सुकृती दृश्यते चन्द्रमौलिवत् ॥ १२३.१८४। १२३१८५० ब्रह्मोवाच १२३१८५१ दृष्ट्वाब्रवीत्सुतं राजा आशीर्भिरभिनन्द्य च ॥ १२३.१८५। १२३१८६० राजोवाच १२३१८६१ कृतकृत्यो ऽसि भद्रं ते तारितो ऽहं त्वयानघ । १२३१८६२ धन्यः स पुत्रो लोके ऽस्मिन्पितॄणां यस्तु तारकः ॥ १२३.१८६। १२३१८७० ब्रह्मोवाच १२३१८७१ ततः सुरगणाः प्रोचुर्देवानां कार्यसिद्धये । १२३१८७२ रामं च पुरुषश्रेष्ठं गच्छ तात यथासुखम् । १२३१८७३ ततस्तद्वचनं श्रुत्वा रामस्तानब्रवीत्सुरान् ॥ १२३.१८७। १२३१८८० राम उवाच १२३१८८१ गुरौ पितरि मे देवाः किं कृत्यमवशिष्यते ॥ १२३.१८८। १२३१८९० देवा ऊचुः १२३१८९१ नदी न गङ्गया तुल्या न त्वया सदृशः सुतः । १२३१८९२ न शिवेन समो देवो न तारेण समो मनुः ॥ १२३.१८९। १२३१९०१ त्वया राम गुरूणां च कार्यं सर्वमनुष्ठितम् । १२३१९०२ तारिताः पितरो राम त्वया पुत्रेण मानद । १२३१९०३ गच्छन्तु सर्वे स्वस्थानं त्वं च गच्छ यथासुखम् ॥ १२३.१९०। १२३१९१० ब्रह्मोवाच १२३१९११ तद्देववचनाद्धृष्टः सीतया लक्ष्मणाग्रजः । १२३१९१२ तद्दृष्ट्वा गङ्गामाहात्म्यं विस्मितो वाक्यमब्रवीत् ॥ १२३.१९१। १२३१९२० राम उवाच १२३१९२१ अहो गङ्गाप्रभावो ऽयं त्रैलोक्ये नोपमीयते । १२३१९२२ वयं धन्या यतो गङ्गा दृष्टास्माभिस्त्रिपावनी ॥ १२३.१९२। १२३१९३० ब्रह्मोवाच १२३१९३१ हर्षेण महता युक्तो देवं स्थाप्य महेश्वरम् । १२३१९३२ तं षोडशभिरीशानमुपचारैः प्रयत्नतः ॥ १२३.१९३। १२३१९४१ सम्पूज्यावरणैर्युक्तं षट्त्रिंशत्कलमीश्वरम् । १२३१९४२ कृताञ्जलिपुटो भूत्वा रामस्तुष्टाव शङ्करम् ॥ १२३.१९४। १२३१९५० राम उवाच १२३१९५१ नमामि शम्भुं पुरुषं पुराणम् । १२३१९५२ नमामि सर्वज्ञमपारभावम् । १२३१९५३ नमामि रुद्रं प्रभुमक्षयं तम् । १२३१९५४ नमामि शर्वं शिरसा नमामि ॥ १२३.१९५। १२३१९६१ नमामि देवं परमव्ययं तम् । १२३१९६२ उमापतिं लोकगुरुं नमामि । १२३१९६३ नमामि दारिद्र्यविदारणं तम् । १२३१९६४ नमामि रोगापहरं नमामि ॥ १२३.१९६। १२३१९७१ नमामि कल्याणमचिन्त्यरूपम् । १२३१९७२ नमामि विश्वोद्भवबीजरूपम् । १२३१९७३ नमामि विश्वस्थितिकारणं तम् । १२३१९७४ नमामि संहारकरं नमामि ॥ १२३.१९७। १२३१९८१ नमामि गौरीप्रियमव्ययं तम् । १२३१९८२ नमामि नित्यं क्षरमक्षरं तम् । १२३१९८३ नमामि चिद्रूपममेयभावम् । १२३१९८४ त्रिलोचनं तं शिरसा नमामि ॥ १२३.१९८। १२३१९९१ नमामि कारुण्यकरं भवस्य । १२३१९९२ भयङ्करं वापि सदा नमामि । १२३१९९३ नमामि दातारमभीप्सितानाम् । १२३१९९४ नमामि सोमेशमुमेशमादौ ॥ १२३.१९९। १२३२००१ नमामि वेदत्रयलोचनं तम् । १२३२००२ नमामि मूर्तित्रयवर्जितं तम् । १२३२००३ नमामि पुण्यं सदसद्व्यतीतम् । १२३२००४ नमामि तं पापहरं नमामि ॥ १२३.२००। १२३२०११ नमामि विश्वस्य हिते रतं तम् । १२३२०१२ नमामि रूपाणि बहूनि धत्ते । १२३२०१३ यो विश्वगोप्ता सदसत्प्रणेता । १२३२०१४ नमामि तं विश्वपतिं नमामि ॥ १२३.२०१। १२३२०२१ यज्ञेश्वरं सम्प्रति हव्यकव्यम् । १२३२०२२ तथा गतिं लोकसदाशिवो यः । १२३२०२३ आराधितो यश्च ददाति सर्वम् । १२३२०२४ नमामि दानप्रियमिष्टदेवम् ॥ १२३.२०२। १२३२०३१ नमामि सोमेश्वरमस्वतन्त्रम् । १२३२०३२ उमापतिं तं विजयं नमामि । १२३२०३३ नमामि विघ्नेश्वरनन्दिनाथम् । १२३२०३४ पुत्रप्रियं तं शिरसा नमामि ॥ १२३.२०३। १२३२०४१ नमामि देवं भवदुःखशोक- । १२३२०४२ विनाशनं चन्द्रधरं नमामि । १२३२०४३ नमामि गङ्गाधरमीशमीड्यम् । १२३२०४४ उमाधवं देववरं नमामि ॥ १२३.२०४। १२३२०५१ नमाम्यजादीशपुरन्दरादि- । १२३२०५२ सुरासुरैरर्चितपादपद्मम् । १२३२०५३ नमामि देवीमुखवादनानाम् । १२३२०५४ ईक्षार्थमक्षित्रितयं य ऐच्छत् ॥ १२३.२०५। १२३२०६१ पञ्चामृतैर्गन्धसुधूपदीपैर् । १२३२०६२ विचित्रपुष्पैर्विविधैश्च मन्त्रैः । १२३२०६३ अन्नप्रकारैः सकलोपचारैः । १२३२०६४ सम्पूजितं सोममहं नमामि ॥ १२३.२०६। १२३२०७० ब्रह्मोवाच १२३२०७१ ततः स भगवानाह रामं शम्भुः सलक्ष्मणम् । १२३२०७२ वरान्वृणीष्व भद्रं ते रामः प्राह वृषध्वजम् ॥ १२३.२०७। १२३२०८० राम उवाच १२३२०८१ स्तोत्रेणानेन ये भक्त्या तोष्यन्ति त्वां सुरोत्तम । १२३२०८२ तेषां सर्वाणि कार्याणि सिद्धिं यान्तु महेश्वर ॥ १२३.२०८। १२३२०९१ येषां च पितरः शम्भो पतिता नरकार्णवे । १२३२०९२ तेषां पिण्डादिदानेन पूता यान्तु त्रिविष्टपम् ॥ १२३.२०९। १२३२१०१ जन्मप्रभृति पापानि मनोवाक्कायिकं त्वघम् । १२३२१०२ अत्र तु स्नानमात्रेण तत्सद्यो नाशमाप्नुयात् ॥ १२३.२१०। १२३२१११ अत्र ये भक्तितः शम्भो ददत्यर्थिभ्य अण्वपि । १२३२११२ सर्वं तदक्षयं शम्भो दातॄणां फलकृद्भवेत् ॥ १२३.२११। १२३२१२० ब्रह्मोवाच १२३२१२१ एवमस्त्विति तं रामं शङ्करो हृषितो ऽब्रवीत् । १२३२१२२ गते तस्मिन्सुरश्रेष्ठे रामो ऽप्यनुचरैः सह ॥ १२३.२१२। १२३२१३१ गौतमी यत्र चोत्पन्ना शनैस्तं देशमभ्यगात् । १२३२१३२ ततः प्रभृति तत्तीर्थं रामतीर्थमुदाहृतम् ॥ १२३.२१३। १२३२१४१ दयालोरपतत्तत्र लक्ष्मणस्य कराच्छरः । १२३२१४२ तद्बाणतीर्थमभवत्सर्वापद्विनिवारणम् ॥ १२३.२१४। १२३२१५१ यत्र सौमित्रिणा स्नानं शङ्करस्यार्चनं कृतम् । १२३२१५२ तत्तीर्थं लक्ष्मणं जातं तथा सीतासमुद्भवम् ॥ १२३.२१५। १२३२१६१ नानाविधाशेषपाप-सङ्घनिर्मूलनक्षमम् । १२३२१६२ यदङ्घ्रिसङ्गादभवद्गङ्गा त्रैलोक्यपावनी ॥ १२३.२१६। १२३२१७१ स यत्र स्नानमकरोत्तद्वैशिष्ट्यं किमुच्यते । १२३२१७२ तद्रामतीर्थसदृशं तीर्थं क्वापि न विद्यते ॥ १२३.२१७। १२४००१० ब्रह्मोवाच १२४००११ पुत्रतीर्थमिति ख्यातं पुण्यतीर्थं तदुच्यते । १२४००१२ सर्वान्कामानवाप्नोति यन्महिम्नः श्रुतेरपि ॥ १२४.१। १२४००२१ तस्य स्वरूपं वक्ष्यामि श‍ृणु यत्नेन नारद । १२४००२२ दितेः पुत्राश्च दनुजाः परिक्षीणा यदाभवन् । १२४००२३ अदितेस्तु सुता ज्येष्ठाः सर्वभावेन नारद ॥ १२४.२। १२४००३१ तदा दितिः पुत्रवियोगदुःखात् । १२४००३२ संस्पर्धमाना दनुमाजगाम ॥ १२४.३। १२४००४० दितिरुवाच १२४००४१ क्षीणाः सुता आवयोरेव भद्रे । १२४००४२ किं कुर्महे कर्म लोके गरीयः । १२४००४३ पश्यादितेर्वंशमभिन्नमुत्तमम् । १२४००४४ सौराज्ययुक्तं यशसा जयश्रिया ॥ १२४.४। १२४००५१ जितारिमभ्युन्नतकीर्तिधर्मम् । १२४००५२ मच्चित्तसंहर्षविनाशदक्षम् । १२४००५३ समानभर्तृत्वसमानधर्मे । १२४००५४ समानगोत्रे ऽपि समानरूपे ॥ १२४.५। १२४००६१ न जीवयेयं श्रियमुन्नतिं च । १२४००६२ जीर्णास्मि दृष्ट्वा त्वदितिप्रसूतान् । १२४००६३ कामप्यवस्थामनुयामि दुःस्था । १२४००६४ ऽदितेर्विलोक्याथ परां समृद्धिम् । १२४००६५ दावप्रवेशो ऽपि सुखाय नूनम् । १२४००६६ स्वप्ने ऽप्यवेक्ष्या न सपत्नलक्ष्मीः ॥ १२४.६। १२४००७० ब्रह्मोवाच १२४००७१ एवं ब्रुवाणामतिदीनवक्त्राम् । १२४००७२ विनिश्वसन्तीं परमेष्ठिपुत्रः । १२४००७३ कृताभिपूजो विगतश्रमस्ताम् । १२४००७४ स सान्त्वयन्नाह मनोभिरामाम् ॥ १२४.७। १२४००८० परमेष्ठिपुत्र उवाच १२४००८१ खेदो न कार्यः समभीप्सितं यत् । १२४००८२ तत्प्राप्यते पुण्यत एव भद्रे । १२४००८३ तत्साधनं वेत्ति महानुभावः । १२४००८४ प्रजापतिस्ते स तु वक्ष्यतीति ॥ १२४.८। १२४००९१ साध्व्येतत्सर्वभावेन प्रश्रयावनता सती ॥ १२४.९। १२४०१०० ब्रह्मोवाच १२४०१०१ एवं ब्रुवाणां च दितिं दनुः प्रोवाच नारद ॥ १२४.१०। १२४०११० दनुरुवाच १२४०१११ भर्तारं कश्यपं भद्रे तोषयस्व निजैर्गुणैः । १२४०११२ तुष्टो यदि भवेद्भर्ता ततः कामानवाप्स्यसि ॥ १२४.११। १२४०१२० ब्रह्मोवाच १२४०१२१ तथेत्युक्त्वा सर्वभावैस्तोषयामास कश्यपम् । १२४०१२२ दितिं प्रोवाच भगवान्कश्यपो ऽथ प्रजापतिः ॥ १२४.१२। १२४०१३० कश्यप उवाच १२४०१३१ किं ददामि वदाभीष्टं दिते वरय सुव्रते ॥ १२४.१३। १२४०१४० ब्रह्मोवाच १२४०१४१ दितिरप्याह भर्तारं पुत्रं बहुगुणान्वितम् । १२४०१४२ जेतारं सर्वलोकानां सर्वलोकनमस्कृतम् ॥ १२४.१४। १२४०१५१ येन जातेन लोके ऽस्मिन्भवेयं वीरपुत्रिणी । १२४०१५२ तं वरेयं सुरपितरित्याह विनयान्विता ॥ १२४.१५। १२४०१६० कश्यप उवाच १२४०१६१ उपदेक्ष्ये व्रतं श्रेष्ठं द्वादशाब्दफलप्रदम् । १२४०१६२ तत आगत्य ते गर्भमाधास्ये यन्मनोगतम् । १२४०१६३ निष्पापतायां जातायां सिध्यन्ति हि मनोरथाः ॥ १२४.१६। १२४०१७० ब्रह्मोवाच १२४०१७१ भर्तृवाक्याद्दितिः प्रीता तं नमस्यायतेक्षणा । १२४०१७२ उपदिष्टं व्रतं चक्रे भर्त्रादिष्टं यथाविधि ॥ १२४.१७। १२४०१८१ तीर्थसेवापात्रदान-व्रतचर्यादिवर्जिताः । १२४०१८२ कथमासादयिष्यन्ति प्राणिनो ऽत्र मनोरथान् ॥ १२४.१८। १२४०१९१ ततश्चीर्णे व्रते तस्यां दित्यां गर्भमधारयत् । १२४०१९२ पुनः कान्तामथोवाच कश्यपस्तां दितिं रहः ॥ १२४.१९। १२४०२०० कश्यप उवाच १२४०२०१ न प्राप्नुवन्ति यत्कामान्मुनयो ऽपि तपस्स्थिताः । १२४०२०२ यथाविहितकर्माङ्ग-अवज्ञया तच्छुचिस्मिते ॥ १२४.२०। १२४०२११ निन्दितं च न कर्तव्यं सन्ध्ययोरुभयोरपि । १२४०२१२ न स्वप्तव्यं न गन्तव्यं मुक्तकेशी च नो भव ॥ १२४.२१। १२४०२२१ भोक्तव्यं सुभगे नैव क्षुतं वा जृम्भणं तथा । १२४०२२२ सन्ध्याकाले न कर्तव्यं भूतसङ्घसमाकुले ॥ १२४.२२। १२४०२३१ सान्तर्धानं सदा कार्यं हसितं तु विशेषतः । १२४०२३२ गृहान्तदेशे सन्ध्यासु न स्थातव्यं कदाचन ॥ १२४.२३। १२४०२४१ मुशलोलूखलादीनि शूर्पपीठपिधानकम् । १२४०२४२ नैवातिक्रमणीयानि दिवा रात्रौ सदा प्रिये ॥ १२४.२४। १२४०२५१ उदक्षीर्षं तु शयनं न सन्ध्यासु विशेषतः । १२४०२५२ वक्तव्यं नानृतं किञ्चिन्नान्यगेहाटनं तथा ॥ १२४.२५। १२४०२६१ कान्तादन्यो न वीक्ष्यस्तु प्रयत्नेन नरः क्वचित् । १२४०२६२ इत्यादिनियमैर्युक्ता यदि त्वमनुवर्तसे । १२४०२६३ ततस्ते भविता पुत्रस्त्रैलोक्यैश्वर्यभाजनम् ॥ १२४.२६। १२४०२७० ब्रह्मोवाच १२४०२७१ तथेति प्रतिजज्ञे सा भर्तारं लोकपूजितम् । १२४०२७२ गतश्च कश्यपो ब्रह्मन्नितश्चेतः सुरान्प्रति ॥ १२४.२७। १२४०२८१ दितेर्गर्भो ऽपि ववृधे बलवान्पुण्यसम्भवः । १२४०२८२ एतत्सर्वं मयो दैत्यो मायया वेत्ति तत्त्वतः ॥ १२४.२८। १२४०२९१ इन्द्रस्य सख्यमभवन्मयेन प्रीतिपूर्वकम् । १२४०२९२ मयो गत्वा रहः प्राह इन्द्रं स विनयान्वितः ॥ १२४.२९। १२४०३०१ दितेर्दनोरभिप्रायं व्रतं गर्भस्य वर्धनम् । १२४०३०२ तस्य वीर्यं च विविधं प्रीत्येन्द्राय न्यवेदयत् ॥ १२४.३०। १२४०३११ विश्वासैकगृहं मित्रमपायत्रासवर्जितम् । १२४०३१२ अर्जितं सुकृतं नाना-विधं चेत्तदवाप्यते ॥ १२४.३१। १२४०३२० नारद उवाच १२४०३२१ नमुचेश्च प्रियो भ्राता मयो दैत्यो महाबलः । १२४०३२२ भ्रातृहन्त्रा कथं मैत्र्यं मयस्यासीत्सुरेश्वर ॥ १२४.३२। १२४०३३० ब्रह्मोवाच १२४०३३१ दैत्यानामधिपश्चासीद्बलवान्नमुचिः पुरा । १२४०३३२ इन्द्रेण वैरमभवद्भीषणं लोमहर्षणम् ॥ १२४.३३। १२४०३४१ युद्धं हित्वा कदाचिद्भो गच्छन्तं तु शतक्रतुम् । १२४०३४२ दृष्ट्वा दैत्यपतिः शूरो नमुचिः पृष्ठतो ऽन्वगात् ॥ १२४.३४। १२४०३५१ तमायान्तमभिप्रेक्ष्य शचीभर्ता भयातुरः । १२४०३५२ ऐरावतं गजं त्यक्त्वा इन्द्रः फेनमथाविशत् ॥ १२४.३५। १२४०३६१ स वज्रपाणिस्तरसा फेनेनैवाहनद्रिपुम् । १२४०३६२ नमुचिर्नाशमगमत्तस्य भ्राता मयो ऽनुजः ॥ १२४.३६। १२४०३७१ भ्रातृहन्तृविनाशाय तपस्तेपे मयो महत् । १२४०३७२ मायां च विविधामाप देवानामतिभीषणाम् ॥ १२४.३७। १२४०३८१ वरांश्चावाप्य तपसा विष्णोर्लोकपरायणात् । १२४०३८२ दानशौण्डः प्रियालापी तदाभवदसौ मयः ॥ १२४.३८। १२४०३९१ अग्नींश्च ब्राह्मणान्पूज्य जेतुमिन्द्रं कृतक्षणः । १२४०३९२ दातारं च तदार्थिभ्यः स्तूयमानं च बन्दिभिः ॥ १२४.३९। १२४०४०१ विदित्वा मघवा वायोर्मयं मायाविनं रिपुम् । १२४०४०२ उपक्रान्तं सुयुद्धाय विप्रो भूत्वा तमभ्यगात् । १२४०४०३ शचीभर्ता मयं दैत्यं प्रोवाचेदं पुनः पुनः ॥ १२४.४०। १२४०४१० इन्द्र उवाच १२४०४११ देहि दैत्यपते मह्यमर्थिने ऽपेक्षितं वरम् । १२४०४१२ त्वां श्रुत्वा दातृतिलकमागतो ऽहं द्विजोत्तमः ॥ १२४.४१। १२४०४२० ब्रह्मोवाच १२४०४२१ मयो ऽपि ब्राह्मणं मत्वा ऽवदद्दत्तं मया तव । १२४०४२२ विचारयन्ति कृतिनो बह्वल्पं वा पुरो ऽर्थिनि ॥ १२४.४२। १२४०४३१ इत्युक्ते तु हरिः प्राह सख्यमिच्छे ह्यहं त्वया । १२४०४३२ इन्द्रं मयः पुनः प्राह किमनेन द्विजोत्तम ॥ १२४.४३। १२४०४४१ न त्वया मम वैरं भोः स्वस्तीत्याह हरिर्मयम् । १२४०४४२ तत्त्वं वदेति स हरिर्दैत्येनोक्तः स्वकं वपुः ॥ १२४.४४। १२४०४५१ दर्शयामास दैत्याय सहस्राक्षं यदुच्यते । १२४०४५२ ततः सविस्मयो दैत्यो मयो हरिमुवाच ह ॥ १२४.४५। १२४०४६० मय उवाच १२४०४६१ किमिदं वज्रपाणिस्त्वं तवायोग्या कृतिः सखे ॥ १२४.४६। १२४०४७० ब्रह्मोवाच १२४०४७१ परिष्वज्य विहस्याथ वृत्तमित्यब्रवीद्धरिः । १२४०४७२ केनापि साधयन्त्यत्र पण्डिताश्च समीहितम् ॥ १२४.४७। १२४०४८१ ततः प्रभृति शक्रस्य मयेन महती ह्यभूत् । १२४०४८२ सुप्रीतिर्मुनिशार्दूल मयो हरिहितः सदा ॥ १२४.४८। १२४०४९१ इन्द्रस्य भवनं गत्वा तस्मै सर्वं न्यवेदयत् । १२४०४९२ किं मे कृत्यमिति प्राह मयं मायाविनं हरिः ॥ १२४.४९। १२४०५०१ हरये च मयो मायां प्रादात्प्रीत्या तथा हरिः । १२४०५०२ प्राप्तः सम्प्रीतिमानाह किं कृत्यं मय तद्वद ॥ १२४.५०। १२४०५१० मय उवाच १२४०५११ अगस्त्यस्याश्रमं गच्छ तत्रास्ते गर्भिणी दितिः । १२४०५१२ तस्याः शुश्रूषणं कुर्वन्नास्स्व तत्र कियन्ति च ॥ १२४.५१। १२४०५२१ अहानि मघवंस्तस्या गर्भमाविश्य वज्रधृक् । १२४०५२२ वर्धमानं च तं छिन्धि यावद्वश्यो ऽथवा मृतिम् । १२४०५२३ प्राप्नोति तावद्वज्रेण ततो न भविता रिपुः ॥ १२४.५२। १२४०५३० ब्रह्मोवाच १२४०५३१ तथेत्युक्त्वा मयं पूज्य मघवानेक एव हि । १२४०५३२ विनीतवत्तदा प्रायाद्दितिं मातरमञ्जसा । १२४०५३३ शुश्रूषमाणस्तां देवीं शक्रो दैतेयमातरम् । १२४०५३४ सा न जानाति तच्चित्तं शक्रस्य द्विषतो दितिः ॥ १२४.५३। १२४०५४१ गर्भे स्थितं तु यद्भूतं देवेन्द्रस्य विचेष्टितम् । १२४०५४२ अमोघं तन्मुनेस्तेजः कश्यपस्य दुरासदम् ॥ १२४.५४। १२४०५५१ ततः प्रगृह्य कुलिशं सहस्राक्षः पुरन्दरः । १२४०५५२ अन्तःप्रवेशकामो ऽसौ बहुकालं समावसन् ॥ १२४.५५। १२४०५६१ सन्ध्योदक्षीर्षनिद्रां तामवेक्ष्य कुलिशायुधः । १२४०५६२ इदमन्तरमित्युक्त्वा दित्याः कुक्षिं समाविशत् ॥ १२४.५६। १२४०५७१ अन्तर्वर्ति च यद्भूतमिन्द्रं दृष्ट्वा धृतायुधम् । १२४०५७२ हन्तुकामं तदोवाच पुनः पुनरभीतवत् ॥ १२४.५७। १२४०५८० गर्भस्थ उवाच १२४०५८१ किं मां न रक्षसे वज्रिन्भ्रातरं त्वं जिघांससि । १२४०५८२ नारणे मारणादन्यत्पातकं विद्यते महत् ॥ १२४.५८। १२४०५९१ ऋते युद्धान्महाबाहो शक्र युध्यस्व निर्गते । १२४०५९२ मयि तस्मान्नैतदेवं तव युक्तं भविष्यति ॥ १२४.५९। १२४०६०१ शतक्रतुः सहस्राक्षः शचीभर्ता पुरन्दरः । १२४०६०२ वज्रपाणिः सुरेन्द्रस्त्वं ते न युक्तं भवेत्प्रभो ॥ १२४.६०। १२४०६११ अथवा युद्धकामस्त्वं मम निष्क्रमणं यथा । १२४०६१२ तथा कुरु महाबाहो मार्गादस्मादपासर ॥ १२४.६१। १२४०६२१ कुमार्गे न प्रवर्तन्ते महान्तो ऽपि विपद्गताः । १२४०६२२ अविद्यश्चाप्यशस्त्रश्च नैव चायुधसङ्ग्रहः ॥ १२४.६२। १२४०६३१ त्वं विद्यावान्वज्रपाणे मां निघ्नन्किं न लज्जसे । १२४०६३२ कुर्वन्ति गर्हितं कर्म न कुलीनाः कदाचन ॥ १२४.६३। १२४०६४१ हत्वा वा किं तु जायेत यशो वा पुण्यमेव वा । १२४०६४२ वध्यन्ते भ्रातरः कामाद्गर्भस्थाः किं नु पौरुषम् ॥ १२४.६४। १२४०६५१ यदि वा युद्धभक्तिस्ते मयि भ्रातरसंशयम् । १२४०६५२ ततो मुष्टिं पुरस्कृत्य वज्रिणे ऽसौ व्यवस्थितः ॥ १२४.६५। १२४०६६१ बालघाती ब्रह्मघाती तथा विश्वासघातकः । १२४०६६२ एवम्भूतं फलं शक्र कस्मान्मां हन्तुमुद्यतः ॥ १२४.६६। १२४०६७१ यस्याज्ञया सर्वमिदं वर्तते सचराचरम् । १२४०६७२ स हन्ता बालकं मां वै किं यशः किं तु पौरुषम् ॥ १२४.६७। १२४०६८० ब्रह्मोवाच १२४०६८१ एवं ब्रुवन्तं तं गर्भं चिच्छेद कुलिशेन सः । १२४०६८२ क्रोधान्धानां लोभिनां च न घृणा क्वापि विद्यते ॥ १२४.६८। १२४०६९१ न ममार ततो दुःखादाहुस्ते भ्रातरो वयम् । १२४०६९२ पुनश्चिच्छेद तान्खण्डान्मा वधीरिति चाब्रुवन् ॥ १२४.६९। १२४०७०१ विश्वस्तान्मातृगर्भस्थान्निजभ्रातॄञ्शतक्रतो । १२४०७०२ द्वेषविध्वस्तबुद्धीनां न चित्ते करुणाकणः ॥ १२४.७०। १२४०७११ एवं तु खण्डितं खण्डं हस्तपादादिजीववत् । १२४०७१२ निर्विकारं ततो दृष्ट्वा सप्तसप्त सुविस्मितः ॥ १२४.७१। १२४०७२१ एकवद्बहुरूपाणि गर्भस्थानि शुभानि च । १२४०७२२ रुदन्ति बहुरूपाणि मा रुतेत्यब्रवीद्धरिः ॥ १२४.७२। १२४०७३१ ततस्ते मरुतो जाता बलवन्तो महौजसः । १२४०७३२ गर्भस्था एव ते ऽन्योन्यमूचुः शक्रं गतभ्रमाः ॥ १२४.७३। १२४०७४१ अगस्त्यं मुनिशार्दूलं माता यस्याश्रमे स्थिता । १२४०७४२ अस्मत्पिता तव भ्राता सख्यं ते बहु मन्यते ॥ १२४.७४। १२४०७५१ अस्मानुपरि सस्नेहं मनस्ते विद्महे मुने । १२४०७५२ न यत्करोति श्वपचः प्रवृत्तस्तत्र वज्रधृक् ॥ १२४.७५। १२४०७६१ इत्येतद्वचनं श्रुत्वा अगस्त्यो ऽगात्ससम्भ्रमः । १२४०७६२ दितिं सम्बोधयामास व्यथितां गर्भवेदनात् ॥ १२४.७६। १२४०७७१ तत्रागस्त्यः शचीकान्तमशपत्कुपितो भृशम् ॥ १२४.७७। १२४०७८० अगस्त्य उवाच १२४०७८१ सङ्ग्रामे रिपवः पृष्ठं पश्येयुस्ते सदा हरे । १२४०७८२ जीवतामेव मरणमेतदेव हि मानिनाम् । १२४०७८३ पृष्ठं पलायमानानां यत्पश्यन्त्यहिता रणे ॥ १२४.७८। १२४०७९० ब्रह्मोवाच १२४०७९१ सापि तं गर्भसंस्थं च शशापेन्द्रं रुषा दितिः ॥ १२४.७९। १२४०८०० दितिरुवाच १२४०८०१ न पौरुषं कृतं तस्माच्छापो ऽयं भविता तव । १२४०८०२ स्त्रीभिः परिभवं प्राप्य राज्यात्प्रभ्रश्यसे हरे ॥ १२४.८०। १२४०८१० ब्रह्मोवाच १२४०८११ एतस्मिन्नन्तरे तत्र कश्यपो वै प्रजापतिः । १२४०८१२ प्रायाच्च व्यथितो ऽगस्त्याच्छ्रुत्वा शक्रविचेष्टितम् । १२४०८१३ गर्भान्तरगतः शक्रः पितरं प्राह भीतवत् ॥ १२४.८१। १२४०८२० शक्र उवाच १२४०८२१ अगस्त्याच्च दितेश्चैव बिभेमि क्रमितुं बहिः ॥ १२४.८२। १२४०८३० ब्रह्मोवाच १२४०८३१ एतस्मिन्नन्तरे प्राप्य कश्यपो ऽपि प्रजापतिः । १२४०८३२ पुत्रकर्म च तद्दृष्ट्वा गर्भान्तःस्थितिमेव च । १२४०८३३ दितिशापमगस्त्यस्य श्रुत्वासौ दुःखितो ऽभवत् ॥ १२४.८३। १२४०८४० कश्यप उवाच १२४०८४१ निर्गच्छ शक्र पुत्रैतत्पापं किं कृतवानसि । १२४०८४२ न निर्मलकुलोत्पन्ना मनः कुर्वन्ति पातके ॥ १२४.८४। १२४०८५० ब्रह्मोवाच १२४०८५१ स निर्गतो वज्रपाणिः सव्रीडो ऽधोमुखो ऽब्रवीत् । १२४०८५२ तन्मूर्तिरेव वदति सदसच्चेष्टितं नृणाम् ॥ १२४.८५। १२४०८६० शक्र उवाच १२४०८६१ यदुक्तमत्र श्रेयः स्यात्तत्कर्ताहमसंशयम् ॥ १२४.८६। १२४०८७० ब्रह्मोवाच १२४०८७१ ततो ममान्तिकं प्रायाल्लोकपालैः स कश्यपः । १२४०८७२ सर्वं वृत्तमथोवाच पुनः पप्रच्छ मां सुरैः ॥ १२४.८७। १२४०८८१ दितिगर्भस्य वै शान्तिं सहस्राक्षविशापताम् । १२४०८८२ गर्भस्थानां च सर्वेषामिन्द्रेण सह मित्रताम् ॥ १२४.८८। १२४०८९१ तेषामारोग्यतां चापि शचीभर्तुरदोषताम् । १२४०८९२ अगस्त्यदत्तशापस्य विशापत्वमपि क्रमात् ॥ १२४.८९। १२४०९०१ ततो ऽहमब्रवं वाक्यं कश्यपं विनयान्वितम् । १२४०९०२ प्रजापते कश्यप त्वं वसुभिर्लोकपालकैः ॥ १२४.९०। १२४०९११ इन्द्रेण सहितः शीघ्रं गौतमीं याहि मानद । १२४०९१२ तत्र स्नात्वा महेशानं स्तुहि सर्वैः समन्वितः ॥ १२४.९१। १२४०९२१ ततः शिवप्रसादेन सर्वं श्रेयो भवेदिति । १२४०९२२ तथेत्युक्त्वा जगामासौ कश्यपो गौतमीं तदा ॥ १२४.९२। १२४०९३१ स्नात्वा तुष्टाव देवेशमेभिरेव पदक्रमैः । १२४०९३२ सर्वदुःखापनोदाय द्वयमेव प्रकीर्तितम् । १२४०९३३ गौतमी वा पुण्यनदी शिवो वा करुणाकरः ॥ १२४.९३। १२४०९४० कश्यप उवाच १२४०९४१ पाहि शङ्कर देवेश पाहि लोकनमस्कृत । १२४०९४२ पाहि पावन वागीश पाहि पन्नगभूषण ॥ १२४.९४। १२४०९५१ पाहि धर्म वृषारूढ पाहि वेदत्रयेक्षण । १२४०९५२ पाहि गोधर लक्ष्मीश पाहि शर्व गजाम्बर ॥ १२४.९५। १२४०९६१ पाहि त्रिपुरहन्नाथ पाहि सोमार्धभूषण । १२४०९६२ पाहि यज्ञेश सोमेश पाह्यभीष्टप्रदायक ॥ १२४.९६। १२४०९७१ पाहि कारुण्यनिलय पाहि मङ्गलदायक । १२४०९७२ पाहि प्रभव सर्वस्य पाहि पालक वासव ॥ १२४.९७। १२४०९८१ पाहि भास्कर वित्तेश पाहि ब्रह्मनमस्कृत । १२४०९८२ पाहि विश्वेश सिद्धेश पाहि पूर्ण नमो ऽस्तु ते ॥ १२४.९८। १२४०९९१ घोरसंसारकान्तार-सञ्चारोद्विग्नचेतसाम् । १२४०९९२ शरीरिणां कृपासिन्धो त्वमेव शरणं शिव ॥ १२४.९९। १२४१००० ब्रह्मोवाच १२४१००१ एवं संस्तुवतस्तस्य पुरतो ऽभूद्वृषध्वजः । १२४१००२ वरेण च्छन्दयामास कश्यपं तं प्रजापतिम् ॥ १२४.१००। १२४१०११ कश्यपो ऽपि शिवं प्राह विनीतवदिदं वचः । १२४१०१२ स प्राह विस्तरेणाथ इन्द्रस्य तु विचेष्टितम् ॥ १२४.१०१। १२४१०२१ शापं नाशं च पुत्राणां परस्परममित्रताम् । १२४१०२२ पापप्राप्तिं तु शक्रस्य शापप्राप्तिं तथैव च । १२४१०२३ ततो वृषाकपिः प्राह दितिं चागस्त्यमेव च ॥ १२४.१०२। १२४१०३० शिव उवाच १२४१०३१ मरुतो ये भवत्पुत्राः पञ्चाशच्चैकवर्जिताः । १२४१०३२ सर्वे भवेयुः सुभगा भवेयुर्यज्ञभागिनः ॥ १२४.१०३। १२४१०४१ इन्द्रेण सहिता नित्यं वर्तयेयुर्मुदान्विताः ॥ १२४.१०४। १२४१०५१ इन्द्रस्य तु हविर्भागो यत्र यत्र मखे भवेत् । १२४१०५२ आदौ तु मरुतस्तत्र भवेयुर्नात्र संशयः ॥ १२४.१०५। १२४१०६१ मरुद्भिः सहितं शक्रं न जयेयुः कदाचन । १२४१०६२ जेता भवेत्सर्वदैव सुखं तिष्ठ प्रजापते ॥ १२४.१०६। १२४१०७१ अद्यप्रभृति ये कुर्युरनयाद्भ्रातृघातनम् । १२४१०७२ वंशच्छेदो विपत्तिश्च नित्यं तेषां भविष्यति ॥ १२४.१०७। १२४१०८० ब्रह्मोवाच १२४१०८१ अगस्त्यमृषिशार्दूलं शम्भुरप्याह यत्नतः ॥ १२४.१०८। १२४१०९० शम्भुरुवाच १२४१०९१ न कुर्यास्त्वं च कोपं च शचीभर्तरि वै मुने । १२४१०९२ शमं व्रज महाप्राज्ञ मरुतस्त्वमरा भवन् ॥ १२४.१०९। १२४११०० ब्रह्मोवाच १२४११०१ दितिं चापि शिवः प्राह प्रसन्नो वृषभध्वजः ॥ १२४.११०। १२४१११० शिव उवाच १२४११११ एको भूयान्मम सुतस्त्रैलोक्यैश्वर्यमण्डितः । १२४१११२ इत्येवं चिन्तयन्ती त्वं तपसे नियताभवः ॥ १२४.१११। १२४११२१ तदेतत्सफलं ते ऽद्य पुत्रा बहुगुणाः शुभाः । १२४११२२ अभवन्बलिनः शूरास्तस्माज्जहि मनोरुजम् । १२४११२३ अन्यानपि वरान्सुभ्रूर्याचस्व गतसम्भ्रमा ॥ १२४.११२। १२४११३० ब्रह्मोवाच १२४११३१ तदेतद्वचनं श्रुत्वा देवदेवस्य सा दितिः । १२४११३२ कृताञ्जलिपुटा नत्वा शम्भुं वाक्यमथाब्रवीत् ॥ १२४.११३। १२४११४० दितिरुवाच १२४११४१ लोके यदेतत्परमं यत्पित्रोः पुत्रदर्शनम् । १२४११४२ विशेषेण तु तन्मातुः प्रियं स्यात्सुरपूजित ॥ १२४.११४। १२४११५१ तत्रापि रूपसम्पत्ति-शौर्यविक्रमवान्भवेत् । १२४११५२ एको ऽपि तनयः किन्तु बहवश्चेत्किमुच्यते ॥ १२४.११५। १२४११६१ मत्पुत्रास्ते प्रभावाच्च जेतारो बलिनो ध्रुवम् । १२४११६२ इन्द्रस्य भ्रातरः सत्यं पुत्राश्चैव प्रजापतेः ॥ १२४.११६। १२४११७१ अगस्त्यस्य प्रसादाच्च गङ्गायाश्च प्रसादतः । १२४११७२ यत्र देव प्रसादस्ते तच्छुभं को ऽत्र संशयः ॥ १२४.११७। १२४११८१ कृतार्थाहं तथापि त्वां भक्त्या विज्ञापयाम्यहम् । १२४११८२ श‍ृणुष्व देव वचनं कुरुष्व च जगद्धितम् ॥ १२४.११८। १२४११९० ब्रह्मोवाच १२४११९१ वदेत्युक्ता जगद्धात्रा दितिर्नम्राब्रवीदिदम् ॥ १२४.११९। १२४१२०० दितिरुवाच १२४१२०१ सन्ततिप्रापणं लोके दुर्लभं सुरवन्दित । १२४१२०२ विशेषेण प्रियं मातुः पुत्रश्चेत्किं नु वर्ण्यते ॥ १२४.१२०। १२४१२११ स चापि गुणवाञ्श्रीमानायुष्मान्यदि जायते । १२४१२१२ किं तु स्वर्गेण देवेश पारमेष्ठ्यपदेन वा ॥ १२४.१२१। १२४१२२१ सर्वेषामपि भूतानामिहामुत्र फलैषिणाम् । १२४१२२२ गुणवत्पुत्रसम्प्राप्तिरभीष्टा सर्वदैव च । १२४१२२३ तस्मादाप्लवनादत्र क्रियतां समनुग्रहः ॥ १२४.१२२। १२४१२३० शङ्कर उवाच १२४१२३१ महापापफलं चेदं यदेतदनपत्यता । १२४१२३२ स्त्रिया वा पुरुषस्यापि वन्ध्यत्वं यदि जायते ॥ १२४.१२३। १२४१२४१ तदत्र स्नानमात्रेण तद्दोषो नाशमाप्नुयात् । १२४१२४२ स्नात्वा तत्र फलं दद्यात्स्तोत्रमेतच्च यः पठेत् ॥ १२४.१२४। १२४१२५१ स तु पुत्रमवाप्नोति त्रिमासस्नानदानतः । १२४१२५२ अपुत्रिणी त्वत्र स्नानं कृत्वा पुत्रमवाप्नुयात् ॥ १२४.१२५। १२४१२६१ ऋतुस्नाता तु या काचित्तत्र स्नाता सुतांल्लभेत् । १२४१२६२ त्रिमासाभ्यन्तरं या तु गुर्विणी भक्तितस्त्विह ॥ १२४.१२६। १२४१२७१ फलैः स्नात्वा तु मां पश्येत्स्तोत्रेण स्तौति मां तथा । १२४१२७२ तस्याः शक्रसमः पुत्रो जायते नात्र संशयः ॥ १२४.१२७। १२४१२८१ पितृदोषैश्च ये पुत्रं न लभन्ते दिते श‍ृणु । १२४१२८२ धनापहारदोषैश्च तत्रैषा निष्कृतिः परा ॥ १२४.१२८। १२४१२९१ तत्रैषां पिण्डदानेन पितॄणां प्रीणनेन च । १२४१२९२ किञ्चित्सुवर्णदानेन ततः पुत्रो भवेद्ध्रुवम् ॥ १२४.१२९। १२४१३०१ ये न्यासाद्यपहर्तारो रत्नापह्नवकारकाः । १२४१३०२ श्राद्धकर्मविहीनाश्च तेषां वंशो न वर्धते ॥ १२४.१३०। १२४१३११ दोषिणां तु परेतानां गतिरेषा भवेदिति । १२४१३१२ सन्ततिर्जायतां श्लाघ्या जीवतां तीर्थसेवनात् ॥ १२४.१३१। १२४१३२१ सङ्गमे दितिगङ्गायाः स्नात्वा सिद्धेश्वरं प्रभुम् । १२४१३२२ अनाद्यपारमजरं चित्सदानन्दविग्रहम् ॥ १२४.१३२। १२४१३३१ देवर्षिसिद्धगन्धर्व-योगीश्वरनिषेवितम् । १२४१३३२ लिङ्गात्मकं महादेवं ज्योतिर्मयमनामयम् ॥ १२४.१३३। १२४१३४१ पूजयित्वोपचारैश्च नित्यं भक्त्या यतव्रतः । १२४१३४२ स्तोत्रेणानेन यः स्तौति चतुर्दश्यष्टमीषु च ॥ १२४.१३४। १२४१३५१ यथाशक्त्या स्वर्णदानं ब्राह्मणानां च भोजनम् । १२४१३५२ यः करोत्यत्र गङ्गायां स पुत्रशतमाप्नुयात् ॥ १२४.१३५। १२४१३६१ सम्प्राप्य सकलान्कामानन्ते शिवपुरं व्रजेत् । १२४१३६२ स्तोत्रेणानेन यः कश्चिद्यत्र क्वापि स्तवीति माम् । १२४१३६३ षण्मासात्पुत्रमाप्नोति अपि वन्ध्याप्यशङ्कितम् ॥ १२४.१३६। १२४१३७० ब्रह्मोवाच १२४१३७१ ततः प्रभृति तत्तीर्थं पुत्रतीर्थमुदाहृतम् । १२४१३७२ तत्र तु स्नानदानाद्यैः सर्वकामानवाप्नुयात् ॥ १२४.१३७। १२४१३८१ मरुद्भिः सह मैत्र्येण मित्रतीर्थं तदुच्यते । १२४१३८२ निष्पापत्वेन चेन्द्रस्य शक्रतीर्थं तदुच्यते ॥ १२४.१३८। १२४१३९१ ऐन्द्रीं श्रियं यत्र लेभे तत्तीर्थं कमलाभिधम् । १२४१३९२ एतानि सर्वतीर्थानि सर्वाभीष्टप्रदानि हि ॥ १२४.१३९। १२४१४०१ सर्वं भविष्यतीत्युक्त्वा शिवश्चान्तरधीयत । १२४१४०२ कृतकृत्याश्च ते जग्मुः सर्व एव यथागतम् । १२४१४०३ तीर्थानां पुण्यदं तत्र लक्षमेकं प्रकीर्तितम् ॥ १२४.१४०। १२५००१० ब्रह्मोवाच १२५००११ यमतीर्थमिति ख्यातं पितॄणां प्रीतिवर्धनम् । १२५००१२ दृष्टादृष्टेष्टदं सर्व-देवर्षिगणसेवितम् ॥ १२५.१। १२५००२१ तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् । १२५००२२ अनुह्राद इति ख्यातः कपोतो बलवानभूत् ॥ १२५.२। १२५००३१ तस्य भार्या हेतिनाम्नी पक्षिणी कामरूपिणी । १२५००३२ मृत्योः पौत्रो ह्यनुह्रादो दौहित्री हेतिरेव च ॥ १२५.३। १२५००४१ कालेनाथ तयोः पुत्राः पौत्राश्चैव बभूविरे । १२५००४२ तस्य शत्रुश्च बलवानुलूको नाम पक्षिराट् ॥ १२५.४। १२५००५१ तस्य पुत्राश्च पौत्राश्च आग्नेयास्ते बलोत्कटाः । १२५००५२ तयोश्च वैरमभवद्बहुकालं द्विजन्मनोः ॥ १२५.५। १२५००६१ गङ्गाया उत्तरे तीरे कपोतस्याश्रमो ऽभवत् । १२५००६२ तस्याश्च दक्षिणे कूल उलूको नाम पक्षिराट् ॥ १२५.६। १२५००७१ वासं चक्रे तत्र पुत्रैः पौत्रैश्च द्विजसत्तम । १२५००७२ तयोश्च युद्धमभवद्बहुकालं विरुद्धयोः ॥ १२५.७। १२५००८१ पुत्रैः पौत्रैश्च वृतयोर्बलिनोर्बलिभिः सह । १२५००८२ उलूको वा कपोतो वा नैवाप्नोति जयाजयौ ॥ १२५.८। १२५००९१ कपोतो यममाराध्य मृत्युं पैतामहं तथा । १२५००९२ याम्यमस्त्रमवाप्याथ सर्वेभ्यो ऽप्यधिको ऽभवत् ॥ १२५.९। १२५०१०१ तथोलूको ऽग्निमाराध्य बलवानभवद्भृशम् । १२५०१०२ वरैरुन्मत्तयोर्युद्धमभवच्चातिभीषणम् ॥ १२५.१०। १२५०१११ तत्राग्नेयमुलूको ऽपि कपोतायास्त्रमाक्षिपत् । १२५०११२ कपोतो ऽप्यथ पाशान्वै याम्यानाक्षिप्य शत्रवे ॥ १२५.११। १२५०१२१ उलूकायाथ दण्डं च मृत्युपाशानवासृजत् । १२५०१२२ पुनस्तदभवद्युद्धं पुराडिबकयोर्यथा ॥ १२५.१२। १२५०१३१ हेतिः कपोतकी दृष्ट्वा ज्वलनं प्राप्तमन्तिके । १२५०१३२ पतिव्रता महायुद्धे भर्तुः सा दुःखविह्वला ॥ १२५.१३। १२५०१४१ अग्निना वेष्ट्यमानांश्च पुत्रान्दृष्ट्वा विशेषतः । १२५०१४२ सा गत्वा ज्वलनं हेतिस्तुष्टाव विविधोक्तिभिः ॥ १२५.१४। १२५०१५० हेतिरुवाच १२५०१५१ रूपं न दानं न परोक्षमस्ति । १२५०१५२ यस्यात्मभूतं च पदार्थजातम् । १२५०१५३ अश्नन्ति हव्यानि च येन देवाः । १२५०१५४ स्वाहापतिं यज्ञभुजं नमस्ये ॥ १२५.१५। १२५०१६१ मुखभूतं च देवानां देवानां हव्यवाहनम् । १२५०१६२ होतारं चापि देवानां देवानां दूतमेव च ॥ १२५.१६। १२५०१७१ तं देवं शरणं यामि आदिदेवं विभावसुम् । १२५०१७२ अन्तः स्थितः प्राणरूपो बहिश्चान्नप्रदो हि यः । १२५०१७३ यो यज्ञसाधनं यामि शरणं तं धनञ्जयम् ॥ १२५.१७। १२५०१८० अग्निरुवाच १२५०१८१ अमोघमेतदस्त्रं मे न्यस्तं युद्धे कपोतकि । १२५०१८२ यत्र विश्रमयेदस्त्रं तन्मे ब्रूहि पतिव्रते ॥ १२५.१८। १२५०१९० कपोत्युवाच १२५०१९१ मयि विश्रम्यतामस्त्रं न पुत्रे न च भर्तरि । १२५०१९२ सत्यवाग्भव हव्येश जातवेदो नमो ऽस्तु ते ॥ १२५.१९। १२५०२०० जातवेदा उवाच १२५०२०१ तुष्टो ऽस्मि तव वाक्येन भर्तृभक्त्या पतिव्रते । १२५०२०२ तवापि भर्तृपुत्राणां हेति क्षेमं ददाम्यहम् ॥ १२५.२०। १२५०२११ आग्नेयमेतदस्त्रं मे न भर्तारं सुतानपि । १२५०२१२ न त्वां दहेत्ततो याहि सुखेन त्वं कपोतकि ॥ १२५.२१। १२५०२२० ब्रह्मोवाच १२५०२२१ एतस्मिन्नन्तरे तत्र उलूकी ददृशे पतिम् । १२५०२२२ वेष्ट्यमानं याम्यपाशैर्यमदण्डेन ताडितम् । १२५०२२३ उलूकी दुःखिता भूत्वा यमं प्रायाद्भयातुरा ॥ १२५.२२। १२५०२३० उलूक्युवाच १२५०२३१ त्वद्भीता अनुद्रवन्ते जनास् । १२५०२३२ त्वद्भीता ब्रह्मचर्यं चरन्ति । १२५०२३३ त्वद्भीताः साधु चरन्ति धीरास् । १२५०२३४ त्वद्भीताः कर्मनिष्ठा भवन्ति ॥ १२५.२३। १२५०२४१ त्वद्भीता अनाशकमाचरन्ति । १२५०२४२ ग्रामादरण्यमभि यच्चरन्ति । १२५०२४३ त्वद्भीताः सौम्यतामाश्रयन्ते । १२५०२४४ त्वद्भीताः सोमपानं भजन्ते । १२५०२४५ त्वद्भीताश्चान्नगोदाननिष्ठास् । १२५०२४६ त्वद्भीता ब्रह्मवादं वदन्ति ॥ १२५.२४। १२५०२५० ब्रह्मोवाच १२५०२५१ एवं ब्रुवत्यां तस्यां तामाह दक्षिणदिक्पतिः ॥ १२५.२५। १२५०२६० यम उवाच १२५०२६१ वरं वरय भद्रं ते दास्ये ऽहं मनसः प्रियम् ॥ १२५.२६। १२५०२७० ब्रह्मोवाच १२५०२७१ यमस्येति वचः श्रुत्वा सा तमाह पतिव्रता ॥ १२५.२७। १२५०२८० उलूक्युवाच १२५०२८१ भर्ता मे वेष्टितः पाशैर्दण्डेनाभिहतस्तव । १२५०२८२ तस्माद्रक्ष सुरश्रेष्ठ पुत्रान्भर्तारमेव च ॥ १२५.२८। १२५०२९० ब्रह्मोवाच १२५०२९१ तद्वाक्यात्कृपया युक्तो यमः प्राह पुनः पुनः ॥ १२५.२९। १२५०३०० यम उवाच १२५०३०१ पाशानां चापि दण्डस्य स्थानं वद शुभानने ॥ १२५.३०। १२५०३१० ब्रह्मोवाच १२५०३११ सा प्रोवाच यमं देवं मयि पाशास्त्वयेरिताः । १२५०३१२ आविशन्तु जगन्नाथ दण्डो मय्येव संविशेत् । १२५०३१३ ततः प्रोवाच भगवान्यमस्तां कृपया पुनः ॥ १२५.३१। १२५०३२० यम उवाच १२५०३२१ तव भर्ता च पुत्राश्च सर्वे जीवन्तु विज्वराः ॥ १२५.३२। १२५०३३० ब्रह्मोवाच १२५०३३१ न्यवारयद्यमः पाशानाग्नेयास्त्रं तु हव्यवाट् । १२५०३३२ कपोतोलूकयोश्चापि प्रीतिं वै चक्रतुः सुरौ । १२५०३३३ आहतुश्च द्विजन्मानौ व्रियतां वर ईप्सितः ॥ १२५.३३। १२५०३४० पक्षिणावूचतुः १२५०३४१ भवतोर्दर्शनं लब्धं वैरव्याजेन दुष्करम् । १२५०३४२ वयं च पक्षिणः पापाः किं वरेण सुरोत्तमौ ॥ १२५.३४। १२५०३५१ अथ देयो वरो ऽस्माकं भवद्भ्यां प्रीतिपूर्वकम् । १२५०३५२ नात्मार्थमनुयाचावो दीयमानं वरं शुभम् ॥ १२५.३५। १२५०३६१ आत्मार्थं यस्तु याचेत स शोच्यो हि सुरेश्वरौ । १२५०३६२ जीवितं सफलं तस्य यः परार्थोद्यतः सदा ॥ १२५.३६। १२५०३७१ अग्निरापो रविः पृथ्वी धान्यानि विविधानि च । १२५०३७२ परार्थं वर्तनं तेषां सतां चापि विशेषतः ॥ १२५.३७। १२५०३८१ ब्रह्मादयो ऽपि हि यतो युज्यन्ते मृत्युना सह । १२५०३८२ एवं ज्ञात्वा तु देवेशौ वृथा स्वार्थपरिश्रमः ॥ १२५.३८। १२५०३९१ जन्मना सह यत्पुंसां विहितं परमेष्ठिना । १२५०३९२ कदाचिन्नान्यथा तद्वै वृथा क्लिश्यन्ति जन्तवः ॥ १२५.३९। १२५०४०१ तस्माद्याचावहे किञ्चिद्धिताय जगतां शुभम् । १२५०४०२ गुणदायि तु सर्वेषां तद्युवामनुमन्यताम् ॥ १२५.४०। १२५०४१० ब्रह्मोवाच १२५०४११ तावाहतुरुभौ देवौ पक्षिणौ लोकविश्रुतौ । १२५०४१२ धर्मस्य यशसो ऽवाप्त्ये लोकानां हितकाम्यया ॥ १२५.४१। १२५०४२० पक्षिणावूचतुः १२५०४२१ आवाभ्यामाश्रमौ तीर्थे गङ्गाया उभये तटे । १२५०४२२ भवेतां जगतां नाथावेष एव परो वरः ॥ १२५.४२। १२५०४३१ स्नानं दानं जपो होमः पितॄणां चापि पूजनम् । १२५०४३२ सुकृती दुष्कृती वापि यः करोति यथा तथा । १२५०४३३ सर्वं तदक्षयं पुण्यं स्यादित्येष परो वरः ॥ १२५.४३। १२५०४४० देवावूचतुः १२५०४४१ एवमस्तु तथा चान्यत्सुप्रीतौ तु ब्रवावहै ॥ १२५.४४। १२५०४५० यम उवाच १२५०४५१ उत्तरे गौतमीतीरे यमस्तोत्रं पठन्ति ये । १२५०४५२ तेषां सप्तसु वंशेषु नाकाले मृत्युमाप्नुयात् ॥ १२५.४५। १२५०४६१ पुरुषो भाजनं च स्यात्सर्वदा सर्वसम्पदाम् । १२५०४६२ यस्त्विदं पठते नित्यं मृत्युस्तोत्रं जितात्मवान् ॥ १२५.४६। १२५०४७१ अष्टाशीतिसहस्रैश्च व्याधिभिर्न स बाध्यते । १२५०४७२ अस्मिंस्तीर्थे द्विजश्रेष्ठौ त्रिमासाद्गुर्विणी सती ॥ १२५.४७। १२५०४८१ अर्वाग्वन्ध्या च षण्मासात्सप्ताहं स्नानमाचरेत् । १२५०४८२ वीरसूः सा भवेन्नारी शतायुः स सुतो भवेत् ॥ १२५.४८। १२५०४९१ लक्ष्मीवान्मतिमाञ्शूरः पुत्रपौत्रविवर्धनः । १२५०४९२ तत्र पिण्डादिदानेन पितरो मुक्तिमाप्नुयुः । १२५०४९३ मनोवाक्कायजात्पापात्स्नानान्मुक्तो भवेन्नरः ॥ १२५.४९। १२५०५०० ब्रह्मोवाच १२५०५०१ यमवाक्यादनु तथा हव्यवाडाह पक्षिणौ ॥ १२५.५०। १२५०५१० अग्निरुवाच १२५०५११ मत्स्तोत्रं दक्षिणे तीरे ये पठन्ति यतव्रताः । १२५०५१२ तेषामारोग्यमैश्वर्यं लक्ष्मीं रूपं ददाम्यहम् ॥ १२५.५१। १२५०५२१ इदं स्तोत्रं तु यः कश्चिद्यत्र क्वापि पठेन्नरः । १२५०५२२ नैवाग्नितो भयं तस्य लिखिते ऽपि गृहे स्थिते ॥ १२५.५२। १२५०५३१ स्नानं दानं च यः कुर्यादग्नितीर्थे शुचिर्नरः । १२५०५३२ अग्निष्टोमफलं तस्य भवेदेव न संशयः ॥ १२५.५३। १२५०५४० ब्रह्मोवाच १२५०५४१ ततः प्रभृति तत्तीर्थं याम्यमाग्नेयमेव च । १२५०५४२ कपोतं च तथोलूकं हेत्युलूकं विदुर्बुधाः ॥ १२५.५४। १२५०५५१ तत्र त्रीणि सहस्राणि तावन्त्येव शतानि च । १२५०५५२ पुनर्नवतितीर्थानि प्रत्येकं मुक्तिभाजनम् ॥ १२५.५५। १२५०५६१ तेषु स्नानेन दानेन प्रेतीभूताश्च ये नराः । १२५०५६२ पूतास्ते पुत्रवित्ताढ्या आक्रमेयुर्दिवं शुभाः ॥ १२५.५६। १२६००१० ब्रह्मोवाच १२६००११ तपस्तीर्थमिति ख्यातं तपोवृद्धिकरं महत् । १२६००१२ सर्वकामप्रदं पुण्यं पितॄणां प्रीतिवर्धनम् ॥ १२६.१। १२६००२१ तस्मिंस्तीर्थे तु यद्वृत्तं श‍ृणु पापप्रणाशनम् । १२६००२२ अपामग्नेश्च संवादमृषीणां च परस्परम् ॥ १२६.२। १२६००३१ अपो ज्येष्ठतमाः केचिन्मेनिरे ऽग्निं तथापरे । १२६००३२ एवं ब्रुवन्तो मुनयः संवादं चाग्निवारिणोः ॥ १२६.३। १२६००४१ विनाग्निं जीवनं क्व स्याज्जीवभूतो यतो ऽनलः । १२६००४२ आत्मभूतो हव्यभूतश्चाग्निना जायते ऽखिलम् ॥ १२६.४। १२६००५१ अग्निना ध्रियते लोको ह्यग्निर्ज्योतिर्मयं जगत् । १२६००५२ तस्मादग्नेः परं नास्ति पावनं दैवतं महत् ॥ १२६.५। १२६००६१ अन्तर्ज्योतिः स एवोक्तः परं ज्योतिः स एव हि । १२६००६२ विनाग्निना किञ्चिदस्ति यस्य धाम जगत्त्रयम् ॥ १२६.६। १२६००७१ तस्मादग्नेः परं नास्ति भूतानां ज्यैष्ठ्यभाजनम् । १२६००७२ योषित्क्षेत्रे ऽर्पितं बीजं पुरुषेण यथा तथा ॥ १२६.७। १२६००८१ तस्य देहादिका शक्तिः कृशानोरेव नान्यथा । १२६००८२ देवानां हि मुखं वह्निस्तस्मान्नातः परं विदुः ॥ १२६.८। १२६००९१ अपरे तु ह्यपां ज्यैष्ठ्यं मेनिरे वेदवादिनः । १२६००९२ अद्भिः सम्पत्स्यते ह्यन्नं शुचिरद्भिः प्रजायते ॥ १२६.९। १२६०१०१ अद्भिरेव धृतं सर्वमापो वै मातरः स्मृताः । १२६०१०२ त्रैलोक्यजीवनं वारि वदन्तीति पुराविदः ॥ १२६.१०। १२६०१११ उत्पन्नममृतं ह्यद्भ्यस्ताभ्यश्चौषधिसम्भवः । १२६०११२ अग्निर्ज्येष्ठ इति प्राहुरापो ज्येष्ठतमाः परे ॥ १२६.११। १२६०१२१ एवं मीमांसमानास्ते ऋषयो वेदवादिनः । १२६०१२२ विरुद्धवादिनो मां च समभ्येत्येदमब्रुवन् ॥ १२६.१२। १२६०१३० ऋषय ऊचुः १२६०१३१ अग्नेरपां वद ज्यैष्ठ्यं त्रैलोक्यस्य भवान्प्रभुः ॥ १२६.१३। १२६०१४० ब्रह्मोवाच १२६०१४१ अहमप्यब्रवं प्राप्तानृषीन्सर्वान्यतव्रतान् । १२६०१४२ उभौ पूज्यतमौ लोक उभाभ्यां जायते जगत् ॥ १२६.१४। १२६०१५१ उभाभ्यां जायते हव्यं कव्यं चामृतमेव च । १२६०१५२ उभाभ्यां जीवनं लोके शरीरस्य च धारणम् ॥ १२६.१५। १२६०१६१ नानयोश्च विशेषो ऽस्ति ततो ज्यैष्ठ्यं समं मतम् । १२६०१६२ ततो मद्वचनाज्ज्यैष्ठ्यमुभयोर्नैव कस्यचित् ॥ १२६.१६। १२६०१७१ ज्यैष्ठ्यमन्यतरस्येति मेनिरे ऋषिसत्तमाः । १२६०१७२ न तृप्ता मम वाक्येन जग्मुर्वायुं तपस्विनः ॥ १२६.१७। १२६०१८० मुनय ऊचुः १२६०१८१ कस्य ज्यैष्ठ्यं भवान्प्राणो वायो सत्यं त्वयि स्थितम् ॥ १२६.१८। १२६०१९० ब्रह्मोवाच १२६०१९१ वायुराहानलो ज्येष्ठः सर्वमग्नौ प्रतिष्ठितम् । १२६०१९२ नेत्युक्त्वान्योन्यमृषयो जग्मुस्ते ऽपि वसुन्धराम् ॥ १२६.१९। १२६०२०० मुनय ऊचुः १२६०२०१ सत्यं भूमे वद ज्यैष्ठ्यमाधारासि चराचरे ॥ १२६.२०। १२६०२१० ब्रह्मोवाच १२६०२११ भूमिरप्याह विनयादागतांस्तानृषीनिदम् ॥ १२६.२१। १२६०२२० भूमिरुवाच १२६०२२१ ममाप्याधारभूताः स्युरापो देव्यः सनातनाः । १२६०२२२ अद्भ्यस्तु जायते सर्वं ज्यैष्ठ्यमप्सु प्रतिष्ठितम् ॥ १२६.२२। १२६०२३० ब्रह्मोवाच १२६०२३१ नेत्युक्त्वान्योन्यमृषयो जग्मुः क्षीरोदशायिनम् । १२६०२३२ तुष्टुवुर्विविधैः स्तोत्रैः शङ्खचक्रगदाधरम् ॥ १२६.२३। १२६०२४० ऋषय ऊचुः १२६०२४१ यो वेद सर्वं भुवनं भविष्यद् । १२६०२४२ यज्जायमानं च गुहानिविष्टम् । १२६०२४३ लोकत्रयं चित्रविचित्ररूपम् । १२६०२४४ अन्ते समस्तं च यमाविवेश ॥ १२६.२४। १२६०२५१ यदक्षरं शाश्वतमप्रमेयम् । १२६०२५२ यं वेदवेद्यमृषयो वदन्ति । १२६०२५३ यमाश्रिताः स्वेप्सितमाप्नुवन्ति । १२६०२५४ तद्वस्तु सत्यं शरणं व्रजामः ॥ १२६.२५। १२६०२६१ भूतं महाभूतजगत्प्रधानम् । १२६०२६२ न विन्दते योगिनो विष्णुरूपम् । १२६०२६३ तद्वक्तुमेते ऋषयो ऽत्र याताः । १२६०२६४ सत्यं वदस्वेह जगन्निवास ॥ १२६.२६। १२६०२७१ त्वमन्तरात्माखिलदेहभाजाम् । १२६०२७२ त्वमेव सर्वं त्वयि सर्वमीश । १२६०२७३ तथापि जानन्ति न केअपि कुत्रापि । १२६०२७४ अहो भवन्तं प्रकृतिप्रभावात् । १२६०२७५ अन्तर्बहिः सर्वत एव सन्तम् । १२६०२७६ विश्वात्मना सम्परिवर्तमानम् ॥ १२६.२७। १२६०२८० ब्रह्मोवाच १२६०२८१ ततः प्राह जगद्धात्री दैवी वागशरीरिणी ॥ १२६.२८। १२६०२९० दैवी वागुवाच १२६०२९१ उभावाराध्य तपसा भक्त्या च नियमेन च । १२६०२९२ यस्य स्यात्प्रथमं सिद्धिस्तद्भूतं ज्येष्ठमुच्यते ॥ १२६.२९। १२६०३०० ब्रह्मोवाच १२६०३०१ तथेत्य् तथा ययुः सर्वे ऋषयो लोकपूजिताः । १२६०३०२ श्रान्ताः खिन्नान्तरात्मानः परं वैराग्यमाश्रिताः ॥ १२६.३०। १२६०३११ सर्वलोकैकजननीं भुवनत्रयपावनीम् । १२६०३१२ गौतमीमगमन्सर्वे तपस्तप्तुं यतव्रताः ॥ १२६.३१। १२६०३२१ अब्दैवतं तथाग्निं च पूजनायोद्यतास्तदा । १२६०३२२ अग्नेश्च पूजका ये च अपां वै पूजने स्थिताः । १२६०३२३ तत्र वागब्रवीद्दैवी वेदमाता सरस्वती ॥ १२६.३२। १२६०३३० दैवी वागुवाच १२६०३३१ अग्नेरापस्तथा योनिरद्भिः शौचमवाप्यते । १२६०३३२ अग्नेश्च पूजका ये च विनाद्भिः पूजनं कथम् ॥ १२६.३३। १२६०३४१ अप्सु जातासु सर्वत्र कर्मण्यधिकृतो भवेत् । १२६०३४२ तावत्कर्मण्यनर्हो ऽयमशुचिर्मलिनो नरः ॥ १२६.३४। १२६०३५१ न मग्नः श्रद्धया यावदप्सु शीतासु वेदवित् । १२६०३५२ तस्मादापो वरिष्ठाः स्युर्मातृभूता यतः स्मृताः । १२६०३५३ तस्माज्ज्यैष्ठ्यमपामेव जनन्यो ऽग्नेर्विशेषतः ॥ १२६.३५। १२६०३६० ब्रह्मोवाच १२६०३६१ एतद्वचः शुश्रुवुस्ते ऋषयो वेदवादिनः । १२६०३६२ निश्चयं च ततश्चक्रुर्भवेज्ज्यैष्ठ्यमपामिति ॥ १२६.३६। १२६०३७१ यत्र तीर्थे वृत्तमिदमृषिसत्त्रे च नारद । १२६०३७२ तपस्तीर्थं तु तत्प्रोक्तं सत्त्रतीर्थं तदुच्यते ॥ १२६.३७। १२६०३८१ अग्नितीर्थं च तत्प्रोक्तं तथा सारस्वतं विदुः । १२६०३८२ तेषु स्नानं च दानं च सर्वकामप्रदं शुभम् ॥ १२६.३८। १२६०३९१ चतुर्दश शतान्यत्र तीर्थानां पुण्यदायिनाम् । १२६०३९२ तेषु स्नानं च दानं च स्वर्गमोक्षप्रदायकम् ॥ १२६.३९। १२६०४०१ कृतं सन्देहहरणमृषीणां यत्र भाषया । १२६०४०२ सरस्वत्यभवत्तत्र गङ्गया सङ्गता नदी । १२६०४०३ माहात्म्यं तस्य को वक्तुं सङ्गमस्य क्षमो नरः ॥ १२६.४०। १२७००१० ब्रह्मोवाच १२७००११ देवतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे । १२७००१२ तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् ॥ १२७.१। १२७००२१ आर्ष्टिषेण इति ख्यातो राजा सर्वगुणान्वितः । १२७००२२ तस्य भार्या जया नाम साक्षाल्लक्ष्मीरिवापरा ॥ १२७.२। १२७००३१ तस्य पुत्रो भरो नाम मतिमान्पितृवत्सलः । १२७००३२ धनुर्वेदे च वेदे च निष्णातो दक्ष एव च ॥ १२७.३। १२७००४१ तस्य भार्या रूपवती सुप्रभेत्यभिविश्रुता । १२७००४२ आर्ष्टिषेणस्ततो राजा पुत्रे राज्यं निवेश्य सः ॥ १२७.४। १२७००५१ पुरोधसा च मुख्येन दीक्षां चक्रे नरेश्वरः । १२७००५२ सरस्वत्यास्ततस्तीरे हयमेधाय यत्नवान् ॥ १२७.५। १२७००६१ ऋत्विग्भिरृषिमुख्यैश्च वेदशास्त्रपरायणैः । १२७००६२ दीक्षितं तं नृपश्रेष्ठं ब्राह्मणाग्निसमीपतः ॥ १२७.६। १२७००७१ मिथुर्दानवराट्शूरः पापबुद्धिः प्रतापवान् । १२७००७२ मखं विध्वस्य नृपतिं सभार्यं सपुरोहितम् ॥ १२७.७। १२७००८१ आदाय वेगात्स प्रागाद्रसातलतलं मुने । १२७००८२ नीते तस्मिन्नृपवरे यज्ञे नष्टे ततो ऽमराः ॥ १२७.८। १२७००९१ ऋत्विजश्च ययुः सर्वे स्वं स्वं स्थानं मखात्ततः । १२७००९२ पुरोहितसुतो राज्ञो देवापिरिति विश्रुतः ॥ १२७.९। १२७०१०१ बालस्तां मातरं दृष्ट्वा आत्मनः पितरं न च । १२७०१०२ दृष्ट्वा सविस्मयो भूत्वा दुःखितो ऽतीव चाभवत् ॥ १२७.१०। १२७०१११ स मातरं तु पप्रच्छ पिता मे क्व गतो ऽम्बिके । १२७०११२ पितृहीनो न जीवेयं मातः सत्यं वदस्व मे ॥ १२७.११। १२७०१२१ धिग्धिक्पितृविहीनानां जीवितं पापकर्मणाम् । १२७०१२२ न वक्षि यदि मे मातर्जलमग्निमथाविशे ॥ १२७.१२। १२७०१३१ पुत्रं प्रोवाच सा माता राज्ञो भार्या पुरोधसः । १२७०१३२ दानवेन तलं नीतो राज्ञा सह पिता तव ॥ १२७.१३। १२७०१४० देवापिरुवाच १२७०१४१ क्व नीतः केन वा नीतः कथं नीतः क्व कर्मणि । १२७०१४२ केषु पश्यत्सु किं स्थानं दानवस्य वदस्व मे ॥ १२७.१४। १२७०१५० मातोवाच १२७०१५१ दीक्षितं यज्ञसदसि सभार्यं सपुरोधसम् । १२७०१५२ राजानं तं मिथुर्दैत्यो नीतवान्स रसातलम् । १२७०१५३ पश्यत्सु देवसङ्घेषु वह्निब्राह्मणसन्निधौ ॥ १२७.१५। १२७०१६० ब्रह्मोवाच १२७०१६१ तन्मातृवचनं श्रुत्वा देवापिः कृत्यमस्मरत् । १२७०१६२ देवान्पश्ये ऽथवाग्निं वा ऋत्विजो वासुरांस्तथा ॥ १२७.१६। १२७०१७१ एतेष्वेव पितान्वेष्यो नान्यत्रेति मतिर्मम । १२७०१७२ इति निश्चित्य देवापिर्भरं प्राह नृपात्मजम् ॥ १२७.१७। १२७०१८० देवापिरुवाच १२७०१८१ तपसा ब्रह्मचर्येण व्रतेन नियमेन च । १२७०१८२ आनेतव्या मया सर्वे नीता ये च रसातलम् ॥ १२७.१८। १२७०१९१ जाते पराभवे घोरे यो न कुर्यात्प्रतिक्रियाम् । १२७०१९२ नराधमेन किं तेन जीवता वा मृतेन वा ॥ १२७.१९। १२७०२०१ त्वं प्रशाधि महीं कृत्स्नामार्ष्टिषेणः पिता यथा । १२७०२०२ माता मम त्वया पाल्या राजन्यावन्ममागतिः । १२७०२०३ भवेच्च कृतकार्यस्य अनुजानीहि मां भर ॥ १२७.२०। १२७०२१० ब्रह्मोवाच १२७०२११ भरेणोक्तः स देवापिः सर्वं निश्चित्य यत्नतः ॥ १२७.२१। १२७०२२० भर उवाच १२७०२२१ सिद्धिं कुरु सुखं याहि मा चिन्तामल्पिकां भज ॥ १२७.२२। १२७०२३० ब्रह्मोवाच १२७०२३१ ततो देवापिरमर-राजाङ्घ्रिध्यानतत्परः । १२७०२३२ ऋत्विजो ऽन्वेष्य यत्नेन नत्वा तानृत्विजः पृथक् । १२७०२३३ कृताञ्जलिपुटो बालो देवापिर्वाक्यमब्रवीत् ॥ १२७.२३। १२७०२४० देवापिरुवाच १२७०२४१ भवद्भिश्च मखो रक्ष्यो यजमानश्च दीक्षितः । १२७०२४२ पुरोधाश्च तथा रक्ष्यः पत्नी या दीक्षितस्य तु ॥ १२७.२४। १२७०२५१ भवत्सु तत्र पश्यत्सु यज्ञं विध्वस्य दैत्यराट् । १२७०२५२ राजादयस्तेन नीतास्तन्न युक्ततमं भवेत् ॥ १२७.२५। १२७०२६१ अथाप्येतदहं मन्ये भवन्तस्तानरोगिणः । १२७०२६२ दातुमर्हन्ति तान्सर्वानन्यथा शापमर्हथ ॥ १२७.२६। १२७०२७० ऋत्विज ऊचुः १२७०२७१ मखे ऽग्निः प्रथमं पूज्यो ह्यग्निरेवात्र दैवतम् । १२७०२७२ तस्माद्वयं न जानीमो ह्यग्नीनां परिचारकाः ॥ १२७.२७। १२७०२८१ स एव दाता भोक्ता च हर्ता कर्ता च हव्यवाट् ॥ १२७.२८। १२७०२९० ब्रह्मोवाच १२७०२९१ ऋत्विजः पृष्ठतः कृत्वा देवापिर्जातवेदसम् । १२७०२९२ पूजयित्वा यथान्यायमग्नये तन्न्यवेदयत् ॥ १२७.२९। १२७०३०० अग्निरुवाच १२७०३०१ यथर्त्विजस्तथा चाहं देवानां परिचारकः । १२७०३०२ हव्यं वहामि देवानां भोक्तारो रक्षकाश्च ते ॥ १२७.३०। १२७०३१० देवापिरुवाच १२७०३११ देवानाहूय यत्नेन हविर्भागान्पृथक्पृथक् । १२७०३१२ दास्ये ऽहमेष दोषो मे तस्माद्याहि सुरान्प्रति ॥ १२७.३१। १२७०३२० ब्रह्मोवाच १२७०३२१ देवापिः स सुरान्प्राप्य नत्वा तेभ्यः पृथक्पृथक् । १२७०३२२ ऋत्विग्वाक्यं चाग्निवाक्यं शापं चापि न्यवेदयत् ॥ १२७.३२। १२७०३३० देवा ऊचुः १२७०३३१ आहूता वैदिकैर्मन्त्रैरृत्विग्भिश्च यथाक्रमम् । १२७०३३२ भोक्ष्यामहे हविर्भागान्न स्वतन्त्रा द्विजोत्तम ॥ १२७.३३। १२७०३४१ तस्माद्वेदानुगा नित्यं वयं वेदेन चोदिताः । १२७०३४२ परतन्त्रास्ततो विप्र वेदेभ्यस्तन्निवेदय ॥ १२७.३४। १२७०३५० ब्रह्मोवाच १२७०३५१ स देवापिः शुचिर्भूत्वा वेदानाहूय यत्नतः । १२७०३५२ ध्यानेन तपसा युक्तो वेदाश्चापि पुरो ऽभवन् ॥ १२७.३५। १२७०३६१ वेदानुवाच देवापिर्नमस्य तु पुनः पुनः । १२७०३६२ ऋत्विग्वाक्यं चाग्निवाक्यं देववाक्यं न्यवेदयत् ॥ १२७.३६। १२७०३७० वेदा ऊचुः १२७०३७१ परतन्त्रा वयं तात ईश्वरस्य वशानुगाः । १२७०३७२ अशेषजगदाधारो निराधारो निरञ्जनः ॥ १२७.३७। १२७०३८१ सर्वशक्त्यैकसदनं निधानं सर्वसम्पदाम् । १२७०३८२ स तु कर्ता महादेवः संहर्ता स महेश्वरः ॥ १२७.३८। १२७०३९१ वयं शब्दमया ब्रह्मन्वदामो विद्म एव च । १२७०३९२ अस्माकमेतत्कृत्यं स्याद्वदामो यत्तु पृच्छसि ॥ १२७.३९। १२७०४०१ केन नीतास्तस्य नाम तत्पुरं तद्बलं तथा । १२७०४०२ भक्षिताः किं तु नो नष्टा एतज्जानीमहे वयम् ॥ १२७.४०। १२७०४११ यथा च तव सामर्थ्यं यमाराध्य च यत्र च । १२७०४१२ स्यादित्येतच्च जानीमो यथा प्राप्स्यसि तान्पुरः ॥ १२७.४१। १२७०४२० ब्रह्मोवाच १२७०४२१ एतच्छ्रुत्वावदद्वेदान्विचार्य सुचिरं हृदि ॥ १२७.४२। १२७०४३० देवापिरुवाच १२७०४३१ वेदा वदन्त्वेतदेव सर्वमेव यथार्थतः । १२७०४३२ सर्वान्प्राप्स्ये तलं नीतानलं तेभ्यो नमो ऽस्तु वः ॥ १२७.४३। १२७०४४० वेदा ऊचुः १२७०४४१ गौतमीं गच्छ देवापे तत्र स्तुहि महेश्वरम् । १२७०४४२ सुप्रसन्नस्तवाभीष्टं दास्यत्येव कृपाकरः ॥ १२७.४४। १२७०४५१ भवेद्देवः शिवः प्रीतः स्तुतः सत्यं महामते । १२७०४५२ आर्ष्टिषेणश्च नृपतिस्तस्य जाया जया सती ॥ १२७.४५। १२७०४६१ पिता तवाप्युपमन्युस्तले तिष्ठन्त्यरोगिणः । १२७०४६२ वरदानान्महेशस्य मिथुं हत्वा च राक्षसम् । १२७०४६३ यशः प्राप्स्यसि धर्मं च एतच्छक्यं न चेतरत् ॥ १२७.४६। १२७०४७० ब्रह्मोवाच १२७०४७१ तद्वेदवचनाद्बालो देवापिर्गौतमीं गतः । १२७०४७२ स्नात्वा कृतक्षणो विप्रस्तुष्टाव च महेश्वरम् ॥ १२७.४७। १२७०४८० देवापिरुवाच १२७०४८१ बालो ऽहं देवदेवेश गुरूणां त्वं गुरुर्मम । १२७०४८२ न मे शक्तिस्त्वत्स्तवने तुभ्यं शम्भो नमो ऽस्तु ते ॥ १२७.४८। १२७०४९१ न त्वां जानन्ति निगमा न देवा मुनयो न च । १२७०४९२ न ब्रह्मा नापि वैकुण्ठो यो ऽसि सो ऽसि नमो ऽस्तु ते ॥ १२७.४९। १२७०५०१ ये ऽनाथा ये च कृपणा ये दरिद्राश्च रोगिणः । १२७०५०२ पापात्मानो ये च लोके तांस्त्वं पासि महेश्वर ॥ १२७.५०। १२७०५११ तपसा नियमैर्मन्त्रैः पूजितास्त्रिदिवौकसः । १२७०५१२ त्वया दत्तं फलं तेभ्यो दास्यन्ति जगतां पते ॥ १२७.५१। १२७०५२१ याचितारश्च दातारस्तेभ्यो यद्यन्मनीषितम् । १२७०५२२ भवतीति न चित्रं स्यात्त्वं विपर्ययकारकः ॥ १२७.५२। १२७०५३१ ये ऽज्ञानिनो ये च पापा ये मग्ना नरकार्णवे । १२७०५३२ शिवेति वचनान्नाथ तान्पासि त्वं जगद्गुरो ॥ १२७.५३। १२७०५४० ब्रह्मोवाच १२७०५४१ एवं तु स्तुवतस्तस्य पुरः प्राह त्रिलोचनः ॥ १२७.५४। १२७०५५० शिव उवाच १२७०५५१ वरं ब्रूह्यथ देवापे अलं दैन्येन बालक ॥ १२७.५५। १२७०५६० देवापिरुवाच १२७०५६१ राजानं राजपत्नीं च पितरं च गुरुं मम । १२७०५६२ प्राप्तुमिच्छे जगन्नाथ निधनं च रिपोर्मम ॥ १२७.५६। १२७०५७० ब्रह्मोवाच १२७०५७१ देवापिवचनं श्रुत्वा तथेत्याहाखिलेश्वरः । १२७०५७२ देवापेः सर्वमभवदाज्ञया शङ्करस्य तत् ॥ १२७.५७। १२७०५८१ पुनरप्याह तं शम्भुर्देवापिकरुणाकरः । १२७०५८२ नन्दिनं प्रेषयामास शम्भुः शूलेन नारद ॥ १२७.५८। १२७०५९१ रसातलं मिथुं नन्दी हत्वा चासुरपुङ्गवान् । १२७०५९२ तत्पित्रादीन्समानीय तस्मै तान्स न्यवेदयत् ॥ १२७.५९। १२७०६०१ हयमेधश्च तत्रासीदार्ष्टिषेणस्य धीमतः । १२७०६०२ अग्निश्च ऋत्विजो देवा वेदाश्च ऋषयो ऽब्रुवन् ॥ १२७.६०। १२७०६१० अग्न्यादय ऊचुः १२७०६११ यत्र साक्षादभूच्छम्भुर्देवापे भक्तवत्सलः । १२७०६१२ देवदेवो जगन्नाथो देवतीर्थमभूच्च तत् ॥ १२७.६१। १२७०६२१ सर्वपापक्षयकरं सर्वसिद्धिप्रदं नृणाम् । १२७०६२२ पुण्यदं तीर्थमेतत्स्यात्तव कीर्तिश्च शाश्वती ॥ १२७.६२। १२७०६३० ब्रह्मोवाच १२७०६३१ अश्वमेधे निवृत्ते तु सुरास्तेभ्यो वरान्ददुः । १२७०६३२ स्नात्वा कृतार्था गङ्गायां ततस्ते दिवमाक्रमन् ॥ १२७.६३। १२७०६४१ ततः प्रभृति तत्रासंस्तीर्थानि दश पञ्च च । १२७०६४२ सहस्राणि शतान्यष्टावुभयोरपि तीरयोः । १२७०६४३ तेषु स्नानं च दानं च ह्यतीव फलदं विदुः ॥ १२७.६४। १२८००१० ब्रह्मोवाच १२८००११ तपोवनमिति ख्यातं नन्दिनीसङ्गमं तथा । १२८००१२ सिद्धेश्वरं तत्र तीर्थं गौतम्या दक्षिणे तटे ॥ १२८.१। १२८००२१ शार्दूलं चेति विख्यातं तेषां वृत्तमिदं श‍ृणु । १२८००२२ यस्याकर्णनमात्रेण सर्वपापैः प्रमुच्यते ॥ १२८.२। १२८००३१ अग्निर्होता पुरा त्वासीद्देवानां हव्यवाहनः । १२८००३२ भार्यां प्राप्तो दक्षसुतां स्वाहानाम्नीं सुरूपिणीम् ॥ १२८.३। १२८००४१ सानपत्या पुरा चासीत्पुत्रार्थं तप आविशत् । १२८००४२ तपश्चरन्तीं विपुलं तोषयन्तीं हुताशनम् । १२८००४३ स भर्ता हुतभुक्प्राह भार्यां स्वाहामनिन्दिताम् ॥ १२८.४। १२८००५० अग्निरुवाच १२८००५१ अपत्यानि भविष्यन्ति मा तपः कुरु शोभने ॥ १२८.५। १२८००६० ब्रह्मोवाच १२८००६१ एतच्छ्रुत्वा भर्तृवाक्यं निवृत्ता तपसो ऽभवत् । १२८००६२ स्त्रीणामभीष्टदं नान्यद्भर्तृवाक्यं विना क्वचित् ॥ १२८.६। १२८००७१ ततः कतिपये काले तारकाद्भय आगते । १२८००७२ अनुत्पन्ने कार्त्तिकेये चिरकालरहोगते ॥ १२८.७। १२८००८१ महेश्वरे भवान्या च त्रस्ता देवाः समागताः । १२८००८२ देवानां कार्यसिद्ध्यर्थमग्निं प्रोचुर्दिवौकसः ॥ १२८.८। १२८००९० देवा ऊचुः १२८००९१ देव गच्छ महाभाग शम्भुं त्रैलोक्यपूजितम् । १२८००९२ तारकाद्भयमुत्पन्नं शम्भवे त्वं निवेदय ॥ १२८.९। १२८०१०० अग्निरुवाच १२८०१०१ न गन्तव्यं तत्र देशे दम्पत्योः स्थितयो रहः । १२८०१०२ सामान्यमात्रतो न्यायः किं पुनः शूलपाणिनि ॥ १२८.१०। १२८०१११ एकान्तस्थितयोः स्वैरं जल्पतोर्यः सरागयोः । १२८०११२ दम्पत्योः श‍ृणुयाद्वाक्यं निरयात्तस्य नोद्धृतिः ॥ १२८.११। १२८०१२१ स स्वाम्यखिललोकानां महाकालस्त्रिशूलवान् । १२८०१२२ निरीक्षणीयः केन स्याद्भवान्या रहसि स्थितः ॥ १२८.१२। १२८०१३० देवा ऊचुः १२८०१३१ महाभये चानुगते न्यायः को ऽन्वत्र वर्ण्यते । १२८०१३२ तारकाद्भय उत्पन्ने गच्छ त्वं तारको भवान् ॥ १२८.१३। १२८०१४१ महाभयाब्धौ साधूनां यत्परार्थाय जीवितम् । १२८०१४२ रूपेणान्येन वा गच्छ वाचं वद यथा तथा ॥ १२८.१४। १२८०१५१ विश्राव्य देववचनं शम्भुमागच्छ सत्वरः । १२८०१५२ ततो दास्यामहे पूजामुभयोर्लोकयोः कवे ॥ १२८.१५। १२८०१६० ब्रह्मोवाच १२८०१६१ शुको भूत्वा जगामाशु देववाक्याद्धुताशनः । १२८०१६२ यत्रासीज्जगतां नाथो रममाणस्तदोमया ॥ १२८.१६। १२८०१७१ स भीतवदथ प्रायाच्छुको भूत्वा तदानलः । १२८०१७२ नाशकद्द्वारदेशे तु प्रवेष्टुं हव्यवाहनः ॥ १२८.१७। १२८०१८१ ततो गवाक्षदेशे तु तस्थौ धुन्वन्नधोमुखः । १२८०१८२ तं दृष्ट्वा प्रहसञ्शम्भुरुमां प्राह रहोगतः ॥ १२८.१८। १२८०१९० शम्भुरुवाच १२८०१९१ पश्य देवि शुकं प्राप्तं देववाक्याद्धुताशनम् ॥ १२८.१९। १२८०२०० ब्रह्मोवाच १२८०२०१ लज्जिता चावदद्देवमलं देवेति पार्वती । १२८०२०२ पुरश्चरन्तं देवेशो ह्यग्निं तं द्विजरूपिणम् ॥ १२८.२०। १२८०२११ आहूय बहुशश्चापि ज्ञातो ऽस्यग्ने ऽत्र मा वद । १२८०२१२ विदारयस्व स्वमुखं गृहाणेदं नयस्व तत् ॥ १२८.२१। १२८०२२१ इत्युक्त्वा तस्य चास्ये ऽग्ने रेतः स प्राक्षिपद्बहु । १२८०२२२ रेतोगर्भस्तदा चाग्निर्गन्तुं नैव च शक्तवान् ॥ १२८.२२। १२८०२३१ सुरनद्यास्ततस्तीरं श्रान्तो ऽग्निरुपतस्थिवान् । १२८०२३२ कृत्तिकासु च तद्रेतः प्रक्षेपात्कार्त्तिको ऽभवत् ॥ १२८.२३। १२८०२४१ अवशिष्टं च यत्किञ्चिदग्नेर्देहे च शाम्भवम् । १२८०२४२ तदेव रेतो वह्निस्तु स्वभार्यायां द्विधाक्षिपत् ॥ १२८.२४। १२८०२५१ स्वाहायां प्रियभूतायां पुत्रार्थिन्यां विशेषतः । १२८०२५२ पुरा साश्वासिता तेन सन्ततिस्ते भविष्यति ॥ १२८.२५। १२८०२६१ तद्वह्निनाथ संस्मृत्य तत्क्षिप्तं शाम्भवं महः । १२८०२६२ तदग्ने रेतसस्तस्यां जज्ञे मिथुनमुत्तमम् ॥ १२८.२६। १२८०२७१ सुवर्णश्च सुवर्णा च रूपेणाप्रतिमं भुवि । १२८०२७२ अग्नेः प्रीतिकरं नित्यं लोकानां प्रीतिवर्धनम् ॥ १२८.२७। १२८०२८१ अग्निः प्रीत्या सुवर्णां तां प्रादाद्धर्माय धीमते । १२८०२८२ सुवर्णस्याथ पुत्रस्य सङ्कल्पामकरोत्प्रियाम् । १२८०२८३ एवं पुत्रस्य पुत्र्याश्च विवाहमकरोत्कविः ॥ १२८.२८। १२८०२९१ अन्योन्यरेतोव्यतिषङ्गदोषाद् । १२८०२९२ अग्नेरपत्यमुभयं तथैव । १२८०२९३ पुत्रः सुवर्णो बहुरूपरूपी । १२८०२९४ रूपाणि कृत्वा सुरसत्तमानाम् ॥ १२८.२९। १२८०३०१ इन्द्रस्य वायोर्धनदस्य भार्याम् । १२८०३०२ जलेश्वरस्यापि मुनीश्वराणाम् । १२८०३०३ भार्यास्तु गच्छत्यनिशं सुवर्णो । १२८०३०४ यस्याः प्रियं यच्च वपुः स कृत्वा ॥ १२८.३०। १२८०३११ याति क्वचिच्चापि कवेस्तनूजस् । १२८०३१२ तद्भर्तृरूपं च पतिव्रतासु । १२८०३१३ कृत्वानिशं ताभिरुदारभावः । १२८०३१४ कुर्वन्कृतार्थं मदनं स रेमे ॥ १२८.३१। १२८०३२१ कृत्वा गता क्वापि चैवं सुवर्णा । १२८०३२२ धर्मस्य भार्यापि सुवर्णनाम्नी । १२८०३२३ स्वाहासुता स्वैरिणी सा बभूव । १२८०३२४ यस्यापि यस्यापि मनोगता या ॥ १२८.३२। १२८०३३१ भार्यास्वरूपा सैव भूत्वा सुवर्णा । १२८०३३२ रेमे पतीन्मानुषानासुरांश्च । १२८०३३३ देवानृषीन्पितृरूपांस्तथान्यान् । १२८०३३४ रूपौदार्यस्थैर्यगाम्भीर्ययुक्तान् ॥ १२८.३३। १२८०३४१ याभिप्रेता यस्य देवस्य भार्या । १२८०३४२ तद्रूपा सा रमते तेन सार्धम् । १२८०३४३ नानाभेदैः करणैश्चाप्यनेकैर् । १२८०३४४ आकर्षन्ती तन्मनः कामसिद्धिम् ॥ १२८.३४। १२८०३५१ एवं सुवर्णस्य निरीक्ष्य चेष्टाम् । १२८०३५२ अग्नेः सूनोः पुत्रिकायास्तथाग्नेः । १२८०३५३ सर्वे च शेपुः कुपितास्तदाग्नेः । १२८०३५४ पुत्रं च पुत्रीं च सुरासुरास्ते ॥ १२८.३५। १२८०३६० सुरासुरा ऊचुः १२८०३६१ कृतं यदेतद्व्यभिचाररूपम् । १२८०३६२ यच्छद्मना वर्तनं पापरूपम् । १२८०३६३ तस्मात्सुतस्ते व्यभिचारवांश्च । १२८०३६४ सर्वत्र गामी जायतां हव्यवाह ॥ १२८.३६। १२८०३७१ तथा सुवर्णापि न चैकनिष्ठा । १२८०३७२ भूयादग्ने नैकतृप्ता बहूंश्च । १२८०३७३ नानाजातीन्निन्दितान्देहभाजो । १२८०३७४ भजित्री स्यादेष दोषश्च पुत्र्याः ॥ १२८.३७। १२८०३८० ब्रह्मोवाच १२८०३८१ इत्येतच्छापवचनं श्रुत्वाग्निरतिभीतवत् । १२८०३८२ मामभ्येत्य तदोवाच निष्कृतिं वद पुत्रयोः ॥ १२८.३८। १२८०३९१ तदाहमब्रवं वह्ने गौतमीं गच्छ शङ्करम् । १२८०३९२ स्तुत्वा तत्र महाबाहो निवेदय जगत्पतेः ॥ १२८.३९। १२८०४०१ माहेश्वरेण वीर्येण तव देहस्थितेन च । १२८०४०२ एवंविधं त्वपत्यं ते जातं वह्ने ततो भवान् ॥ १२८.४०। १२८०४११ निवेदयस्व देवाय देवानां शापमीदृशम् । १२८०४१२ स्वापत्यरक्षणायासौ शम्भुः श्रेयः करिष्यति ॥ १२८.४१। १२८०४२१ स्तुहि देवं च देवीं च भक्त्या प्रीतो भवेच्छिवः । १२८०४२२ ततस्त्वपत्यविषये प्रियान्कामानवाप्स्यसि ॥ १२८.४२। १२८०४३१ ततो मद्वचनादग्निर्गङ्गां गत्वा महेश्वरम् । १२८०४३२ तुष्टाव नियतो वाक्यैः स्तुतिभिर्वेदसम्मितैः ॥ १२८.४३। १२८०४४० अग्निरुवाच १२८०४४१ विश्वस्य जगतो धाता विश्वमूर्तिर्निरञ्जनः । १२८०४४२ आदिकर्ता स्वयम्भूश्च तं नमामि जगत्पतिम् ॥ १२८.४४। १२८०४५१ यो ऽग्निर्भूत्वा संहरति स्रष्टा वै जलरूपतः । १२८०४५२ सूर्यरूपेण यः पाति तं नमामि च त्र्यम्बकम् ॥ १२८.४५। १२८०४६० ब्रह्मोवाच १२८०४६१ ततः प्रसन्नो भगवाननन्तः शम्भुरव्ययः । १२८०४६२ वरेण च्छन्दयामास पावकं सुरपूजितम् ॥ १२८.४६। १२८०४७१ स विनीतः शिवं प्राह तव वीर्यं मयि स्थितम् । १२८०४७२ तेन जातः सुतो रम्यः सुवर्णो लोकविश्रुतः ॥ १२८.४७। १२८०४८१ तथा सुवर्णा पुत्री च तस्मादेव जगत्प्रभो । १२८०४८२ अन्योन्यवीर्यसङ्गाच्च तद्दोषादुभयं त्विदम् ॥ १२८.४८। १२८०४९१ व्यभिचारात्सदोषं च अपत्यमभवच्छिव । १२८०४९२ शापं ददुः सुराः सर्वे तयोः शान्तिं कुरु प्रभो ॥ १२८.४९। १२८०५०१ तदग्निवचनाच्छम्भुः प्रोवाचेदं शुभोदयम् ॥ १२८.५०। १२८०५१० शम्भुरुवाच १२८०५११ मद्वीर्यादभवत्त्वत्तः सुवर्णो भूरिविक्रमः । १२८०५१२ समग्रा ऋद्धयः सर्वाः सुवर्णे ऽस्मिन्समाहिताः ॥ १२८.५१। १२८०५२१ भविष्यन्ति न सन्देहो वह्ने श‍ृणु वचो मम । १२८०५२२ त्रयाणामपि लोकानां पावनः स भविष्यति ॥ १२८.५२। १२८०५३१ स एव चामृतं लोके स एव सुरवल्लभः । १२८०५३२ स एव भुक्तिमुक्ती च स एव मखदक्षिणा ॥ १२८.५३। १२८०५४१ स एव रूपं सर्वस्य गुरूणामप्यसौ गुरुः । १२८०५४२ वीर्यं श्रेष्ठतमं विद्याद्वीर्यं मत्तो यदुत्तमम् ॥ १२८.५४। १२८०५५१ विशेषतस्त्वयि क्षिप्तं तस्य का स्याद्विचारणा । १२८०५५२ हीनं तेन विना सर्वं सम्पूर्णास्तेन सम्पदः ॥ १२८.५५। १२८०५६१ जीवन्तो ऽपि मृताः सर्वे सुवर्णेन विना नराः । १२८०५६२ निर्गुणो ऽपि धनी मान्यः सगुणो ऽप्यधनो नहि ॥ १२८.५६। १२८०५७१ तस्मान्नातः परं किञ्चित्सुवर्णाद्धि भविष्यति । १२८०५७२ तथा चैषा सुवर्णापि स्यादुत्कृष्टापि चञ्चला ॥ १२८.५७। १२८०५८१ अनया वीक्षितं सर्वं न्यूनं पूर्णं भविष्यति । १२८०५८२ तपसा जपहोमैश्च येयं प्राप्या जगत्त्रये ॥ १२८.५८। १२८०५९१ तस्याः प्रभावं प्राशस्त्यमग्ने किञ्चिच्च कीर्त्यते । १२८०५९२ सर्वत्र या तु सन्तिष्ठेदायातु विचरिष्यति ॥ १२८.५९। १२८०६०१ सुवर्णा कमला साक्षात्पवित्रा च भविष्यति । १२८०६०२ अद्य प्रभृत्यात्मजयोस्तथा स्वैरं विचेष्टतोः ॥ १२८.६०। १२८०६११ तथापि चैतयोः पुण्यं न भूतं न भविष्यति ॥ १२८.६१। १२८०६२० ब्रह्मोवाच १२८०६२१ एवमुक्त्वा ततः शम्भुः साक्षात्तत्राभवच्छिवः । १२८०६२२ लिङ्गरूपेण सर्वेषां लोकानां हितकाम्यया ॥ १२८.६२। १२८०६३१ वरान्प्राप्य सुताभ्यां स अग्निस्तुष्टो ऽभवत्ततः । १२८०६३२ स्वभर्त्रा च सुवर्णा सा धर्मेणाग्निसुता मुदा ॥ १२८.६३। १२८०६४१ वर्तयामास पुत्रो ऽपि वह्नेः सङ्कल्पया मुदा । १२८०६४२ एतस्मिन्नन्तरे स्वर्णामग्नेर्दुहितरं मुने ॥ १२८.६४। १२८०६५१ परिभूय च धर्मं तं शार्दूलो दानवेश्वरः । १२८०६५२ अहरद्भाग्यसौभाग्य-विलासवसतिं छलात् ॥ १२८.६५। १२८०६६१ नीता रसातलं तेन सुवर्णा लोकविश्रुता । १२८०६६२ जामाताग्नेः स धर्मश्च अग्निश्चैव स हव्यवाट् ॥ १२८.६६। १२८०६७१ विष्णवे लोकनाथाय स्तुत्वा चैव पुनः पुनः । १२८०६७२ कार्यविज्ञापनं चोभौ चक्रतुः प्रभविष्णवे ॥ १२८.६७। १२८०६८१ ततश्चक्रेण चिच्छेद शार्दूलस्य शिरो हरिः । १२८०६८२ सानीता विष्णुना देवी सुवर्णा लोकसुन्दरी ॥ १२८.६८। १२८०६९१ महेश्वरसुता चैव अग्नेश्चैव तथा प्रिया । १२८०६९२ महेश्वराय तां विष्णुर्दर्शयामास नारद ॥ १२८.६९। १२८०७०१ प्रीतो ऽभवन्महेशो ऽपि सस्वजे तां पुनः पुनः । १२८०७०२ चक्रं प्रक्षालितं यत्र शार्दूलच्छेदि दीप्तिमत् ॥ १२८.७०। १२८०७११ चक्रतीर्थं तु विख्यातं शार्दूलं चेति तद्विदुः । १२८०७१२ यत्र नीता सुवर्णा सा विष्णुना शङ्करान्तिकम् ॥ १२८.७१। १२८०७२१ तत्तीर्थं शाङ्करं ज्ञेयं वैष्णवं सिद्धमेव तु । १२८०७२२ यत्रानन्दमनुप्राप्तो ह्यग्निर्धर्मश्च शाश्वतः ॥ १२८.७२। १२८०७३१ आनन्दाश्रूणि न्यपतन्यत्राग्नेर्मुनिसत्तम । १२८०७३२ आनन्देति नदी जाता तथा वै नन्दिनीति च ॥ १२८.७३। १२८०७४१ तस्याश्च सङ्गमः पुण्यो गङ्गायां तत्र वै शिवः । १२८०७४२ तत्रैव सङ्गमे साक्षात्सुवर्णाद्यापि संस्थिता ॥ १२८.७४। १२८०७५१ दाक्षायणी सैव शिवा आग्नेयी चेति विश्रुता । १२८०७५२ अम्बिका जगदाधारा शिवा कात्यायनीश्वरी ॥ १२८.७५। १२८०७६१ भक्ताभीष्टप्रदा नित्यमलङ्कृत्योभयं तटम् । १२८०७६२ तपस्तेपे यत्र चाग्निस्तत्तीर्थं तु तपोवनम् ॥ १२८.७६। १२८०७७१ एवमादीनि तीर्थानि तीरयोरुभयोर्मुने । १२८०७७२ तेषु स्नानं च दानं च सर्वकामप्रदं शुभम् ॥ १२८.७७। १२८०७८१ उत्तरे चैव पारे च सहस्राणि चतुर्दश । १२८०७८२ दक्षिणे च तथा पारे सहस्राण्यथ षोडश ॥ १२८.७८। १२८०७९१ तत्र तत्र च तीर्थानि साभिज्ञानानि सन्ति वै । १२८०७९२ नामानि च पृथक्सन्ति सङ्क्षेपात्तन्मयोच्यते ॥ १२८.७९। १२८०८०१ एतानि यश्च श‍ृणुयाद्यश्च वा पठति स्मरेत् । १२८०८०२ सर्वेषु तत्र काम्येषु परिपूर्णो भवेन्नरः ॥ १२८.८०। १२८०८११ एतद्वृत्तं तु यो ज्ञात्वा तत्र स्नानादिकं चरेत् । १२८०८१२ लक्ष्मीवाञ्जायते नित्यं धर्मवांश्च विशेषतः ॥ १२८.८१। १२८०८२१ अब्जकात्पश्चिमे तीर्थं तच्छार्दूलमुदाहृतम् । १२८०८२२ वाराणस्यादितीर्थेभ्यः सर्वेभ्यो ह्यधिकं भवेत् ॥ १२८.८२। १२८०८३१ तत्र स्नात्वा पितॄन्देवान्वन्दते तर्पयत्यपि । १२८०८३२ सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ १२८.८३। १२८०८४१ तपोवनाच्च शार्दूलान्मध्ये तीर्थान्यशेषतः । १२८०८४२ तस्यैकैकस्य माहात्म्यं न केनाप्यत्र वर्ण्यते ॥ १२८.८४। १२९००१० ब्रह्मोवाच १२९००११ इन्द्रतीर्थमिति ख्यातं तत्रैव च वृषाकपम् । १२९००१२ फेनायाः सङ्गमो यत्र हनूमतं तथैव च ॥ १२९.१। १२९००२१ अब्जकं चापि यत्प्रोक्तं यत्र देवस्त्रिविक्रमः । १२९००२२ तत्र स्नानं च दानं च पुनरावृत्तिदुर्लभम् ॥ १२९.२। १२९००३१ तत्र वृत्तान्यथाख्यास्ये गङ्गाया दक्षिणे तटे । १२९००३२ इन्द्रेश्वरं चोत्तरे च श‍ृणु भक्त्या यतव्रतः ॥ १२९.३। १२९००४१ नमुचिर्बलवानासीदिन्द्रशत्रुर्मदोत्कटः । १२९००४२ तस्येन्द्रेणाभवद्युद्धं फेनेनेन्द्रो ऽहरच्छिरः ॥ १२९.४। १२९००५१ अपां च नमुचेः शत्रोस्तत्फेनवज्ररूपधृक् । १२९००५२ शिरश्छित्त्वा तच्च फेनं गङ्गाया दक्षिणे तटे ॥ १२९.५। १२९००६१ न्यपतद्भूमिं भित्त्वा तु रसातलमथाविशत् । १२९००६२ रसातलभवं गाङ्गं वारि यद्विश्वपावनम् ॥ १२९.६। १२९००७१ वज्रादिष्टेन मार्गेण व्यगमद्भूमिमण्डलम् । १२९००७२ तज्जलं फेननाम्ना तु नदी फेनेति गद्यते ॥ १२९.७। १२९००८१ तस्यास्तु सङ्गमः पुण्यो गङ्गया लोकविश्रुतः । १२९००८२ सर्वपापक्षयकरो गङ्गायमुनयोरिव ॥ १२९.८। १२९००९१ हनूमदुपमाता वै यत्राप्लवनमात्रतः । १२९००९२ मार्जारत्वादभून्मुक्ता विष्णुगङ्गाप्रसादतः ॥ १२९.९। १२९०१०१ मार्जारं चेति तत्तीर्थं पुरा प्रोक्तं मया तव । १२९०१०२ हनूमतं च तत्प्रोक्तं तत्राख्यानं पुरोदितम् ॥ १२९.१०। १२९०१११ वृषाकपं चाब्जकं च तत्रेदं प्रयतः श‍ृणु । १२९०११२ हिरण्य इति विख्यातो दैत्यानां पूर्वजो बली ॥ १२९.११। १२९०१२१ तपस्तप्त्वा सुरैः सर्वैरजेयो ऽभूत्सुदारुणः । १२९०१२२ तस्यापि बलवान्पुत्रो देवानां दुर्जयः सदा ॥ १२९.१२। १२९०१३१ महाशनिरिति ख्यातस्तस्य भार्या पराजिता । १२९०१३२ तेनेन्द्रस्याभवद्युद्धं बहुकालं निरन्तरम् ॥ १२९.१३। १२९०१४१ महाशनिर्महावीर्यः सततं रणमूर्धनि । १२९०१४२ जित्वा नागेन सहितं शक्रं पित्रे न्यवेदयत् ॥ १२९.१४। १२९०१५१ बद्ध्वा हस्तिसमायुक्तं स्वसारं वीक्ष्य तां तदा । १२९०१५२ विहाय क्रूरतां दैत्यो हिरण्याय न्यवेदयत् ॥ १२९.१५। १२९०१६१ महाशनिपिता दैत्यः पूर्वेषां पूर्ववत्तरः । १२९०१६२ शचीकान्तं तले स्थाप्य तस्य रक्षामथाकरोत् ॥ १२९.१६। १२९०१७१ महाशनिर्हरिं जित्वा जेतुं वरुणमभ्यगात् । १२९०१७२ वरुणो ऽपि महाबुद्धिः प्रादात्कन्यां महाशनेः ॥ १२९.१७। १२९०१८१ उदधिं स्वालयं प्रादाद्वरुणस्तु महाशनेः । १२९०१८२ तयोश्च सख्यमभवद्वरुणस्य महाशनेः ॥ १२९.१८। १२९०१९१ वारुणी चापि या कन्या सा प्रियाभून्महाशनेः । १२९०१९२ वीर्येण यशसा चापि शौर्येण च बलेन च ॥ १२९.१९। १२९०२०१ महाशनिर्महादैत्यस्त्रैलोक्ये नोपमीयते । १२९०२०२ निरिन्द्रत्वं गते लोके देवाः सर्वे न्यमन्त्रयन् ॥ १२९.२०। १२९०२१० देवा ऊचुः १२९०२११ विष्णुरेवेन्द्रदाता स्याद्दैत्यहन्ता स एव च । १२९०२१२ मन्त्रदृग्वा स एव स्यादिन्द्रं चान्यं करिष्यति ॥ १२९.२१। १२९०२२० ब्रह्मोवाच १२९०२२१ एवं सम्मन्त्र्य ते देवा विष्णोर्मन्त्रं न्यवेदयन् । १२९०२२२ ममावध्यो महादैत्यो महाशनिरिति ब्रुवन् ॥ १२९.२२। १२९०२३१ प्रायाद्वारीश्वरं विष्णुः श्वशुरं वरुणं तदा । १२९०२३२ केशवो वरुणं गत्वा प्राहेन्द्रस्य पराभवम् ॥ १२९.२३। १२९०२४१ तथा त्वयैतत्कर्तव्यं यथायाति पुरन्दरः । १२९०२४२ तद्विष्णुवचनाच्छीघ्रं ययौ जलपतिर्मुने ॥ १२९.२४। १२९०२५१ सुतापतिं हिरण्यसुतं विक्रान्तं तं महाशनिम् । १२९०२५२ अतिसम्मानितस्तेन जामात्रा वरुणः प्रभुः ॥ १२९.२५। १२९०२६१ पप्रच्छागमनं दैत्यो विनयाच्छ्वशुरं तदा । १२९०२६२ वरुणः प्राह तं दैत्यं यदागमनकारणम् ॥ १२९.२६। १२९०२७० वरुण उवाच १२९०२७१ इन्द्रं देहि महाबाहो यस्त्वया निर्जितः पुरा । १२९०२७२ बद्धं रसातलस्थं तं देवानामधिपं सखे ॥ १२९.२७। १२९०२८१ अस्माकं सर्वदा मान्यं देहि त्वं मम शत्रुहन् । १२९०२८२ बद्ध्वा विमोक्षणं शत्रोर्महते यशसे सताम् ॥ १२९.२८। १२९०२९० ब्रह्मोवाच १२९०२९१ तथेत्युक्त्वा कथञ्चित्स दैत्येशो वरुणाय तम् । १२९०२९२ प्रादादिन्द्रं शचीकान्तं वारणेन समन्वितम् ॥ १२९.२९। १२९०३०१ स दैत्यमध्ये ऽतिविराजमानो । १२९०३०२ हरिं तदोवाच जलेशसन्निधौ । १२९०३०३ सम्पूज्य चैवाथ महोपचारैर् । १२९०३०४ महाशनिर्मघवन्तं बभाषे ॥ १२९.३०। १२९०३१० महाशनिरुवाच १२९०३११ केन त्वमिन्द्रो ऽद्य कृतो ऽसि केन । १२९०३१२ वीर्यं तवेदृग्बहु भाषसे च । १२९०३१३ त्वं सङ्गरे शत्रुभिर्बाध्यसे च । १२९०३१४ तथापि चेन्द्रो भवसीति चित्रम् ॥ १२९.३१। १२९०३२१ अथापि बद्धा पुरुषेण काचित् । १२९०३२२ तस्याः पतिस्तां मोचयतीति युक्तम् । १२९०३२३ स्त्रियो ऽस्वतन्त्राः पुरुषप्रधानास् । १२९०३२४ त्वं वै पुमान्भविता शक्र साधो ॥ १२९.३२। १२९०३३१ बद्धो मया सङ्गरे वाहनेन । १२९०३३२ क्वाप्यस्त्रं ते वज्रमुद्दामशक्ति । १२९०३३३ चिन्तारत्नं नन्दनं योषितस्ता । १२९०३३४ यशो बलं देवराजोपभोग्यम् । १२९०३३५ सर्वं हि त्वा किं तु मुक्तो जलेशाद् । १२९०३३६ आकाङ्क्षसे जीवितं धिक्तवेदम् ॥ १२९.३३। १२९०३४१ तज्जीवनं यत्तु यशोनिधानम् । १२९०३४२ स एव मृत्युर्यशसो यद्विरोधि । १२९०३४३ एवं जानञ्शक्र कथं जलेशान् । १२९०३४४ मुक्तिं प्राप्तो नैव लज्जां भजेथाः ॥ १२९.३४। १२९०३५१ त्रिविष्टपस्थः परिवेष्टितः सन् । १२९०३५२ सर्वैः सुरैः कान्तया वीज्यमानः । १२९०३५३ संस्तूयमानश्च तथाप्सरोभिर् । १२९०३५४ नूनं लज्जा ते बिभेतीति मन्ये ॥ १२९.३५। १२९०३६१ त्वं वृत्रहा नमुचेश्चापि हन्ता । १२९०३६२ पुरां भेत्ता गोत्रभिद्वज्रबाहुः । १२९०३६३ एवं सुरास्त्वां परिपूजयन्तीत्य् । १२९०३६४ अतो जिष्णो सर्वमेतत्त्यजस्व ॥ १२९.३६। १२९०३७१ विकारमाप्याप्यहितोद्भवं ये । १२९०३७२ जीवन्ति लोकाननुसंविशन्ति । १२९०३७३ भवादृशां दुश्च्यवनाब्जजन्मा । १२९०३७४ कथं न हृद्भेदमवाप कर्ता ॥ १२९.३७। १२९०३८० ब्रह्मोवाच १२९०३८१ एवमुक्त्वा तु दैत्येशो वरुणाय महात्मने । १२९०३८२ प्रादादिन्द्रं पुनश्चेदं वचनं तदभाषत ॥ १२९.३८। १२९०३९० महाशनिरुवाच १२९०३९१ अद्य प्रभृत्यसौ शिष्य इन्द्रः स्याद्वरुणो गुरुः । १२९०३९२ श्वशुरो मम येन त्वं मुक्तिमाप्तो ऽसि वासव ॥ १२९.३९। १२९०४०१ तथा त्वं भृत्यभावेन वर्तेथा वरुणं प्रति । १२९०४०२ नो चेद्बद्ध्वा पुनस्त्वां वै क्षेप्स्ये चैव रसातलम् ॥ १२९.४०। १२९०४१० ब्रह्मोवाच १२९०४११ एवं निर्भर्त्स्य तं शक्रं हसंश्चापि पुनः पुनः । १२९०४१२ अब्रवीद्गच्छ गच्छेति वरुणं चानुमन्य तु ॥ १२९.४१। १२९०४२१ स तु प्राप्तः स्वनिलयं लज्जया कलुषीकृतः । १२९०४२२ पौलोम्यां प्राह तत्सर्वं यत्तच्छत्रुपराभवम् ॥ १२९.४२। १२९०४३० इन्द्र उवाच १२९०४३१ एवमुक्तः कृतश्चैव शत्रुणाहं वरानने । १२९०४३२ निर्वापयामि येन स्वमात्मानं सुभगे वद ॥ १२९.४३। १२९०४४० इन्द्राण्युवाच १२९०४४१ दानवानामथोद्भूतिं शक्र मायां पराभवम् । १२९०४४२ वरदानं तथा मृत्युं जाने ऽहं बलसूदन ॥ १२९.४४। १२९०४५१ तस्माद्यस्मात्तस्य मृत्युरथवापि पराभवः । १२९०४५२ जायेत श‍ृणु तत्सर्वं वक्ष्ये ऽहं प्रीतये तव ॥ १२९.४५। १२९०४६१ हिरण्यस्य सुतो वीरः पितृव्यस्य सुतो बली । १२९०४६२ तस्मान्मम स्यात्स भ्राता वरदानाच्च दर्पितः ॥ १२९.४६। १२९०४७१ ब्रह्माणं तोषयामास तपसा नियमेन च । १२९०४७२ ईदृशं बलमापन्नं तपसा किं न सिध्यति ॥ १२९.४७। १२९०४८१ तस्मात्त्वया चित्तरागो विस्मयो वा कथञ्चन । १२९०४८२ न कार्यः श‍ृणु तत्रेदं कार्यं यत्तु क्रमागतम् ॥ १२९.४८। १२९०४९० ब्रह्मोवाच १२९०४९१ एवमुक्त्वा तु पौलोमी प्राहेन्द्रं विनयान्विता ॥ १२९.४९। १२९०५०० इन्द्राण्युवाच १२९०५०१ नासाध्यमस्ति तपसो नासाध्यं यज्ञकर्मणः । १२९०५०२ नासाध्यं लोकनाथस्य विष्णोर्भक्त्या हरस्य च ॥ १२९.५०। १२९०५११ पुनश्चेदं मया कान्त श्रुतमस्त्यतिशोभनम् । १२९०५१२ स्त्रीणां स्वभावं जानन्ति स्त्रिय एव सुराधिप ॥ १२९.५१। १२९०५२१ तस्माद्भूमेस्तथा चापां नासाध्यं विद्यते प्रभो । १२९०५२२ तपो वा यज्ञकर्मादि ताभ्यामेव यतो भवेत् ॥ १२९.५२। १२९०५३१ तत्रापि तीर्थभूता तु या भूमिस्तां व्रजेद्भवान् । १२९०५३२ तत्र विष्णुं शिवं पूज्य सर्वान्कामानवाप्स्यसि ॥ १२९.५३। १२९०५४१ श्रुतमस्ति पुनश्चेदं स्त्रियो याश्च पतिव्रताः । १२९०५४२ ता एव सर्वं जानन्ति धृतं ताभिश्चराचरम् ॥ १२९.५४। १२९०५५१ पृथिव्यां सारभूतं स्यात्तन्मध्ये दण्डकं वनम् । १२९०५५२ तत्र गङ्गा जगद्धात्री तत्रेशं पूजय प्रभो ॥ १२९.५५। १२९०५६१ विष्णुं वा जगतामीशं दीनार्तार्तिहरं विभुम् । १२९०५६२ अनाथानामिह नृणां मज्जतां दुःखसागरे ॥ १२९.५६। १२९०५७१ हरो हरिर्वा गङ्गा वा क्वाप्यन्यच्छरणं नहि । १२९०५७२ तस्मात्सर्वप्रयत्नेन तोषयैतान्समाहितः ॥ १२९.५७। १२९०५८१ भक्त्या स्तोत्रैश्च तपसा कुरु चैव मया सह । १२९०५८२ ततः प्राप्स्यसि कल्याणमीशविष्णुप्रसादजम् ॥ १२९.५८। १२९०५९१ अज्ञात्वैकगुणं कर्म फलं दास्यति कर्मिणः । १२९०५९२ ज्ञात्वा शतगुणं तत्स्याद्भार्यया च तदक्षयम् ॥ १२९.५९। १२९०६०१ पुंसः सर्वेषु कार्येषु भार्यैवेह सहायिनी । १२९०६०२ स्वल्पानामपि कार्याणां नहि सिद्धिस्तया विना ॥ १२९.६०। १२९०६११ एकेन यत्कृतं कर्म तस्मादर्धफलं भवेत् । १२९०६१२ जायया तु कृतं नाथ पुष्कलं पुरुषो लभेत् ॥ १२९.६१। १२९०६२१ तस्मादेतत्सुविदितमर्धो जाया इति श्रुतेः । १२९०६२२ श्रूयते दण्डकारण्ये सरिच्छ्रेष्ठास्ति गौतमी ॥ १२९.६२। १२९०६३१ अशेषाघप्रशमनी सर्वाभीष्टप्रदायिनी । १२९०६३२ तस्माद्गच्छ मया तत्र कुरु पुण्यं महाफलम् ॥ १२९.६३। १२९०६४१ ततः शत्रून्निहत्याजौ महत्सुखमवाप्स्यसि ॥ १२९.६४। १२९०६५० ब्रह्मोवाच १२९०६५१ तथेत्युक्त्वा स गुरुणा भार्यया च शतक्रतुः । १२९०६५२ ययौ गङ्गां जगद्धात्रीं गौतमीं चेति विश्रुताम् ॥ १२९.६५। १२९०६६१ दण्डकारण्यमध्यस्थां ययौ स प्रीतिमान्हरिः । १२९०६६२ तपः कर्तुं मनश्चक्रे देवदेवाय शम्भवे ॥ १२९.६६। १२९०६७१ गङ्गां नत्वा तु प्रथमं स्नात्वा च स कृताञ्जलिः । १२९०६७२ शिवैकशरणो भूत्वा स्तोत्रं चेदं ततो ऽब्रवीत् ॥ १२९.६७। १२९०६८० इन्द्र उवाच १२९०६८१ स्वमायया यो ह्यखिलं चराचरम् । १२९०६८२ सृजत्यवत्यत्ति न सज्जते ऽस्मिन् । १२९०६८३ एकः स्वतन्त्रो ऽद्वयचित्सुखात्मकः । १२९०६८४ स नः प्रसन्नो ऽस्तु पिनाकपाणिः ॥ १२९.६८। १२९०६९१ न यस्य तत्त्वं सनकादयो ऽपि । १२९०६९२ जानन्ति वेदान्तरहस्यविज्ञाः । १२९०६९३ स पार्वतीशः सकलाभिलाष- । १२९०६९४ दाता प्रसन्नो ऽस्तु ममान्धकारिः ॥ १२९.६९। १२९०७०१ सृष्ट्वा स्वयम्भूर्भगवान्विरिञ्चिम् । १२९०७०२ भयङ्करं चास्य शिरो ऽन्वपश्यत् । १२९०७०३ छित्त्वा नखाग्रैर्नखसक्तमेतच् । १२९०७०४ चिक्षेप तस्मादभवत्त्रिवर्गः ॥ १२९.७०। १२९०७११ पापं दरिद्रं त्वथ लोभयाच्ञे । १२९०७१२ मोहो विपच्चेति ततो ऽप्यनन्तम् । १२९०७१३ जातप्रभावं भवदुःखरूपम् । १२९०७१४ बभूव तैर्व्याप्तमिदं समस्तम् ॥ १२९.७१। १२९०७२१ अवेक्ष्य सर्वं चकितः सुरेशो । १२९०७२२ देवीमवोचज्जगदस्तमेति । १२९०७२३ त्वं पाहि लोकेश्वरि लोकमातर् । १२९०७२४ उमे शरण्ये सुभगे सुभद्रे ॥ १२९.७२। १२९०७३१ जगत्प्रतिष्ठे वरदे जय त्वम् । १२९०७३२ भुक्तिः समाधिः परमा च मुक्तिः । १२९०७३३ स्वाहा स्वधा स्वस्तिरनादिसिद्धिर् । १२९०७३४ गीर्बुद्धिरासीरजरामरे त्वम् ॥ १२९.७३। १२९०७४१ विद्यादिरूपेण जगत्त्रये त्वम् । १२९०७४२ रक्षां करोष्येव मदाज्ञया च । १२९०७४३ त्वयैव सृष्टं भुवनत्रयं स्याद् । १२९०७४४ यतः प्रकृत्यैव तथैव चित्रम् ॥ १२९.७४। १२९०७५१ इत्येवमुक्ता दयिता हरेण । १२९०७५२ संश्लेषसंलापपरा बभूव । १२९०७५३ श्रान्ता भवस्यार्धतनौ सुलग्ना । १२९०७५४ चिक्षेप च स्वेदजलं कराग्रैः ॥ १२९.७५। १२९०७६१ तस्माद्बभूव प्रथमं स धर्मो । १२९०७६२ लक्ष्मीरथो दानमथो सुवृष्टिः । १२९०७६३ सत्त्वं सुसम्पन्नधरं सरांसि । १२९०७६४ धान्यानि पुष्पाणि फलानि चैव ॥ १२९.७६। १२९०७७१ सौभाग्यवस्तूनि वपुः सुवेषः । १२९०७७२ श‍ृङ्गारभाजीनि महौषधानि । १२९०७७३ नृत्यानि गीतान्यमृतं पुराणम् । १२९०७७४ श्रुतिस्मृती नीतिरथान्नपाने ॥ १२९.७७। १२९०७८१ शस्त्राणि शास्त्राणि गृहोपयोग्यान्य् । १२९०७८२ अस्त्राणि तीर्थानि च काननानि । १२९०७८३ इष्टानि पूर्तानि च मङ्गलानि । १२९०७८४ यानानि शुभ्राभरणासनानि ॥ १२९.७८। १२९०७९१ भवाङ्गसंसर्गसुसम्प्रहास- । १२९०७९२ सुस्वेदसंलापरहःप्रकारैः । १२९०७९३ तथैव जातं सचराचरं च । १२९०७९४ अपापकं देवि ततश्च जातम् ॥ १२९.७९। १२९०८०१ सुखं प्रभूतं च शुभं च नित्यम् । १२९०८०२ विराजि चैतत्तव देवि भावात् । १२९०८०३ तस्मात्तु मां रक्ष जगज्जनित्रि । १२९०८०४ भीतं भयेभ्यो जगतां प्रधाने ॥ १२९.८०। १२९०८११ एके तर्कैर्विमुह्यन्ति लीयन्ते तत्र चापरे । १२९०८१२ शिवशक्त्योस्तदाद्वैतं सुन्दरं नौमि विग्रहम् ॥ १२९.८१। १२९०८२० ब्रह्मोवाच १२९०८२१ एवं तु स्तुवतस्तस्य पुरस्तादभवच्छिवः ॥ १२९.८२। १२९०८३० शिव उवाच १२९०८३१ किमभीष्टं वरयसे हरे वद परायणम् ॥ १२९.८३। १२९०८४० इन्द्र उवाच १२९०८४१ बलवान्मे रिपुश्चासीद्दर्शनैश्च शनिर्यथा । १२९०८४२ तेन बद्धस्तलं नीतः परिभूतस्त्वनेकधा ॥ १२९.८४। १२९०८५१ वाक्सायकैस्तथा विद्धस्तद्वधाय त्वियं कृतिः । १२९०८५२ तदर्थं जगतामीश येन जेष्ये रिपुं प्रभो ॥ १२९.८५। १२९०८६१ तदेव देहि वीर्यं मे यच्चान्यद्रिपुनाशनम् । १२९०८६२ जातः पराभवो यस्मात्तद्विनाशे कृते सति । १२९०८६३ पुनर्जातमहं मन्ये वरं कीर्तिर्जयश्रियोः ॥ १२९.८६। १२९०८७० ब्रह्मोवाच १२९०८७१ स शिवः शक्रमाहेदं न मयैकेन ते रिपुः । १२९०८७२ वधमाप्नोति तस्मात्त्वं विष्णुमप्यव्ययं हरिम् ॥ १२९.८७। १२९०८८१ आराधयस्व पौलोम्या सह देवं जनार्दनम् । १२९०८८२ लोकत्रयैकशरणं नारायणमनन्यधीः ॥ १२९.८८। १२९०८९१ ततः प्राप्स्यसि तस्माच्च मत्तश्चापि प्रियं हरे । १२९०८९२ पुनश्चोवाच भगवानादिकर्ता महेश्वरः ॥ १२९.८९। १२९०९०१ मन्त्राभ्यासस्तपो वापि योगाभ्यसनमेव च । १२९०९०२ सङ्गमे यत्र कुत्रापि सिद्धिदं मुनयो विदुः ॥ १२९.९०। १२९०९११ किं पुनः सङ्गमे विप्र गौतमीसिन्धुफेनयोः । १२९०९१२ गिरीणां गह्वरे यद्वा सरितामथ सङ्गमे ॥ १२९.९१। १२९०९२१ विप्रो धियैव भवति मुकुन्दाङ्घ्रिनिविष्टया । १२९०९२२ गङ्गाया दक्षिणे तीर आपस्तम्बो मुनीश्वरः ॥ १२९.९२। १२९०९३१ आस्ते तस्याप्यहं तोषमगमं बलसूदन । १२९०९३२ तेन त्वं भार्यया चैव तोषयस्व गदाधरम् ॥ १२९.९३। १२९०९४० ब्रह्मोवाच १२९०९४१ आपस्तम्बेन सहितो गङ्गाया दक्षिणे तटे । १२९०९४२ तुष्टाव देवं प्रयतः स्नात्वा पुण्ये ऽथ सङ्गमे ॥ १२९.९४। १२९०९५१ फेनायाश्चैव गङ्गायास्तत्र देवं जनार्दनम् । १२९०९५२ वैदिकैर्विविधैर्मन्त्रैस्तपसातोषयत्तदा ॥ १२९.९५। १२९०९६१ ततस्तुष्टो ऽभवद्विष्णुः किं देयं चेत्यभाषत । १२९०९६२ देहि मे शत्रुहन्तारमित्याह भगवान्हरिः ॥ १२९.९६। १२९०९७१ दत्तमित्येव जानीहि तमुवाच जनार्दनः । १२९०९७२ तत्राभवच्छिवस्यैव गङ्गाविष्ण्वोः प्रसादतः ॥ १२९.९७। १२९०९८१ अम्भसा पुरुषो जातः शिवविष्णुस्वरूपधृक् । १२९०९८२ चक्रपाणिः शूलधरः स गत्वा तु रसातलम् ॥ १२९.९८। १२९०९९१ निजघान तदा दैत्यमिन्द्रशत्रुं महाशनिम् । १२९०९९२ सखाभवत्स चेन्द्रस्य अब्जकः स वृषाकपिः ॥ १२९.९९। १२९१००१ दिविस्थो ऽपि सदा चेन्द्रस्तमन्वेति वृषाकपिम् । १२९१००२ कुपिता प्रणयेनाभूदन्यासक्तं विलोक्य तम् । १२९१००३ शचीं तां सान्त्वयन्नाह शतमन्युर्हसन्निदम् ॥ १२९.१००। १२९१०१० इन्द्र उवाच १२९१०११ नाहमिन्द्राणि शरणमृते सख्युर्वृषाकपेः । १२९१०१२ वारि वापि हविर्यस्य अग्नेः प्रियकरं सदा ॥ १२९.१०१। १२९१०२१ नाहमन्यत्र गन्तास्मि प्रिये चाङ्गेन ते शपे । १२९१०२२ तस्मान्नार्हसि मां वक्तुं शङ्कयान्यत्र भामिनि ॥ १२९.१०२। १२९१०३१ पतिव्रता प्रिया मे त्वं धर्मे मन्त्रे सहायिनी । १२९१०३२ सापत्या च कुलीना च त्वत्तो ऽन्या का प्रिया मम ॥ १२९.१०३। १२९१०४१ तस्मात्तवोपदेशेन गङ्गां प्राप्य महानदीम् । १२९१०४२ प्रसादाद्देवदेवस्य विष्णोर्वै चक्रपाणिनः ॥ १२९.१०४। १२९१०५१ तथा शिवस्य देवस्य प्रसादाच्च वृषाकपेः । १२९१०५२ जलोद्भवाच्च मे मित्रादब्जकाल्लोकविश्रुतात् ॥ १२९.१०५। १२९१०६१ उत्तीर्णदुःखः सुभगे इत इन्द्रो ऽहमच्युतः । १२९१०६२ किं न साध्यं यत्र भार्या भर्तृचित्तानुगामिनी ॥ १२९.१०६। १२९१०७१ दुष्करा तत्र नो मुक्तिः किन्त्वर्थादित्रयं शुभे । १२९१०७२ जायैव परमं मित्रं लोकद्वयहितैषिणी ॥ १२९.१०७। १२९१०८१ सा चेत्कुलीना प्रियभाषिणी च । १२९१०८२ पतिव्रता रूपवती गुणाढ्या । १२९१०८३ सम्पत्सु चापत्सु समानरूपा । १२९१०८४ तया ह्यसाध्यं किमिह त्रिलोक्याम् ॥ १२९.१०८। १२९१०९१ तस्मात्तव धिया कान्ते ममेदं शुभमागतम् । १२९१०९२ इतस्तवोदितं चैव कर्तव्यं नान्यदस्ति मे ॥ १२९.१०९। १२९११०१ परलोके च धर्मे च सत्पुत्रसदृशं न च । १२९११०२ आर्तस्य पुरुषस्येह भार्यावद्भेषजं नहि ॥ १२९.११०। १२९११११ निःश्रेयसपदप्राप्त्यै तथा पापस्य मुक्तये । १२९१११२ गङ्गया सदृशं नास्ति श‍ृणु चान्यद्वरानने ॥ १२९.१११। १२९११२१ धर्मार्थकाममोक्षाणां प्राप्तये पापमुक्तये । १२९११२२ शिवविष्ण्वोरनन्यत्व-ज्ञानान्नास्त्यत्र मुक्तये ॥ १२९.११२। १२९११३१ तस्मात्तव धिया साध्वि सर्वमेतन्मनोगतम् । १२९११३२ अवाप्तं च शिवाद्विष्णोर्गङ्गायाश्च प्रसादतः ॥ १२९.११३। १२९११४१ इन्द्रत्वं मे स्थिरं चेतो मन्ये मित्रबलात्पुनः । १२९११४२ वृषाकपिर्मम सखा यो जातस्त्वप्सु भामिनि ॥ १२९.११४। १२९११५१ त्वं च प्रियसखी नित्यं नान्यत्प्रियतरं मम । १२९११५२ तीर्थानां गौतमी गङ्गा देवानां हरिशङ्करौ ॥ १२९.११५। १२९११६१ तस्मादेभ्यः प्रसादेन सर्वं चेप्सितमाप्तवान् । १२९११६२ मम प्रीतिकरं चेदं तीर्थं त्रैलोक्यविश्रुतम् ॥ १२९.११६। १२९११७१ तस्मादेतद्धि याचिष्ये देवान्सर्वाननुक्रमात् । १२९११७२ अनुमन्यन्तु ऋषयो गङ्गा च हरिशङ्करौ ॥ १२९.११७। १२९११८१ इन्द्रेश्वरे चाब्जके च उभयोस्तीरयोः सुराः । १२९११८२ एकत्र शङ्करो देवो ह्यपरत्र जनार्दनः ॥ १२९.११८। १२९११९१ पावयन्दण्डकारण्यं साक्षाद्विष्णुस्त्रिविक्रमः । १२९११९२ अन्तरे यानि तीर्थानि सर्वपुण्यप्रदानि च ॥ १२९.११९। १२९१२०१ अत्र तु स्नानमात्रेण सर्वे ते मुक्तिमाप्नुयुः । १२९१२०२ पापिष्ठाः पापतो मुक्तिमाप्नुयुर्ये च धर्मिणः ॥ १२९.१२०। १२९१२११ तेषां तु परमा मुक्तिः पितृभिः पञ्चपञ्चभिः । १२९१२१२ अत्र किञ्चिच्च ये दद्युरर्थिभ्यस्तिलमात्रकम् ॥ १२९.१२१। १२९१२२१ दातृभ्यो ह्यक्षयं तत्स्यात्कामदं मोक्षदं तथा । १२९१२२२ धन्यं यशस्यमायुष्यमारोग्यं पुण्यवर्धनम् ॥ १२९.१२२। १२९१२३१ आख्यानं विष्णुशम्भ्वोश्च ज्ञात्वा स्नानाच्च मुक्तिदम् । १२९१२३२ अस्य तीर्थस्य माहात्म्यं ये श‍ृण्वन्ति पठन्ति च ॥ १२९.१२३। १२९१२४१ पुण्यभाजो भवेयुस्ते तेभ्यो ऽत्रैव स्मृतिर्भवेत् । १२९१२४२ शिवविष्ण्वोरशेषाघ-सङ्घविच्छेदकारिणी । १२९१२४३ यां प्रार्थयन्ति मुनयो विजितेन्द्रियमानसाः ॥ १२९.१२४। १२९१२५० ब्रह्मोवाच १२९१२५१ भविष्यत्येवमेवेति तं देवा ऋषयो ऽब्रुवन् । १२९१२५२ गौतम्या उत्तरे पारे तीर्थानां मोक्षदायिनाम् ॥ १२९.१२५। १२९१२६१ देवर्षिसिद्धसेव्यानां सहस्राण्यथ सप्त वै । १२९१२६२ तथैव दक्षिणे तीरे तीर्थान्येकादशैव तु ॥ १२९.१२६। १२९१२७१ अब्जकं हृदयं प्रोक्तं गोदावर्या मुनीश्वरैः । १२९१२७२ विश्रामस्थानमीशस्य विष्णोर्ब्रह्मण एव च ॥ १२९.१२७। १३०००१० ब्रह्मोवाच १३०००११ आपस्तम्बमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् । १३०००१२ स्मरणादप्यशेषाघ-सङ्घविध्वंसनक्षमम् ॥ १३०.१। १३०००२१ आपस्तम्बो महाप्राज्ञो मुनिरासीन्महायशाः । १३०००२२ तस्य भार्याक्षसूत्रेति पतिधर्मपरायणा ॥ १३०.२। १३०००३१ तस्य पुत्रो महाप्राज्ञः कर्किनामाथ तत्त्ववित् । १३०००३२ तस्याश्रममनुप्राप्तो ह्यगस्त्यो मुनिसत्तमः ॥ १३०.३। १३०००४१ तमगस्त्यं पूजयित्वा आपस्तम्बो मुनीश्वरः । १३०००४२ शिष्यैरनुगतो धीमांस्तं प्रष्टुमुपचक्रमे ॥ १३०.४। १३०००५० आपस्तम्ब उवाच १३०००५१ त्रयाणां को नु पूज्यः स्याद्देवानां मुनिसत्तम । १३०००५२ भुक्तिर्मुक्तिश्च कस्माद्वा स्यादनादिश्च को भवेत् ॥ १३०.५। १३०००६१ अनन्तश्चापि को विप्र देवानामपि दैवतम् । १३०००६२ यज्ञैः क इज्यते देवः को वेदेष्वनुगीयते । १३०००६३ एतं मे संशयं छेत्तुं वदागस्त्य महामुने ॥ १३०.६। १३०००७० अगस्त्य उवाच १३०००७१ धर्मार्थकाममोक्षाणां प्रमाणं शब्द उच्यते । १३०००७२ तत्रापि वैदिकः शब्दः प्रमाणं परमं मतः ॥ १३०.७। १३०००८१ वेदेन गीयते यस्तु पुरुषः स परात्परः । १३०००८२ मृतो ऽपरः स विज्ञेयो ह्यमृतः पर उच्यते ॥ १३०.८। १३०००९१ यो ऽमूर्तः स परो ज्ञेयो ह्यपरो मूर्त उच्यते । १३०००९२ गुणाभिव्याप्तिभेदेन मूर्तो ऽसौ त्रिविधो भवेत् ॥ १३०.९। १३००१०१ ब्रह्मा विष्णुः शिवश्चेति एक एव त्रिधोच्यते । १३००१०२ त्रयाणामपि देवानां वेद्यमेकं परं हि तत् ॥ १३०.१०। १३००१११ एकस्य बहुधा व्याप्तिर्गुणकर्मविभेदतः । १३००११२ लोकानामुपकारार्थमाकृतित्रितयं भवेत् ॥ १३०.११। १३००१२१ यस्तत्त्वं वेत्ति परमं स च विद्वान्न चेतरः । १३००१२२ तत्र यो भेदमाचष्टे लिङ्गभेदी स उच्यते ॥ १३०.१२। १३००१३१ प्रायश्चित्तं न तस्यास्ति यश्चैषां व्याहरेद्भिदम् । १३००१३२ त्रयाणामपि देवानां मूर्तिभेदः पृथक्पृथक् ॥ १३०.१३। १३००१४१ वेदाः प्रमाणं सर्वत्र साकारेषु पृथक्पृथक् । १३००१४२ निराकारं च यत्त्वेकं तत्तेभ्यः परमं मतम् ॥ १३०.१४। १३००१५० आपस्तम्ब उवाच १३००१५१ नानेन निर्णयः कश्चिन्मयात्र विदितो भवेत् । १३००१५२ तत्राप्यत्र रहस्यं यत्तद्विमृश्याशु कीर्त्यताम् । १३००१५३ निःसंशयं निर्विकल्पं भाजनं सर्वसम्पदाम् ॥ १३०.१५। १३००१६० ब्रह्मोवाच १३००१६१ एतदाकर्ण्य भगवानगस्त्यो वाक्यमब्रवीत् ॥ १३०.१६। १३००१७० अगस्त्य उवाच १३००१७१ यद्यप्येषां न भेदो ऽस्ति देवानां तु परस्परम् । १३००१७२ तथापि सर्वसिद्धिः स्याच्छिवादेव सुखात्मनः ॥ १३०.१७। १३००१८१ प्रपञ्चस्य निमित्तं यत्तज्ज्योतिश्च परं शिवः । १३००१८२ तमेव साधय हरं भक्त्या परमया मुने । १३००१८३ गौतम्यां सकलाघौघ-संहर्ता दण्डके वने ॥ १३०.१८। १३००१९० ब्रह्मोवाच १३००१९१ एतच्छ्रुत्वा मुनेर्वाक्यं परां प्रीतिमुपागतः । १३००१९२ भुक्तिदो मुक्तिदः पुंसां साकारो ऽथ निराकृतिः ॥ १३०.१९। १३००२०१ सृष्ट्याकारस्ततः शक्तः पालनाकार एव च । १३००२०२ दाता च हन्ति सर्वं यो यस्मादेतत्समाप्यते ॥ १३०.२०। १३००२१० अगस्त्य उवाच १३००२११ ब्रह्माकृतिः कर्तृरूपा वैष्णवी पालनी तथा । १३००२१२ रुद्राकृतिर्निहन्त्री सा सर्ववेदेषु पठ्यते ॥ १३०.२१। १३००२२० ब्रह्मोवाच १३००२२१ आपस्तम्बस्तदा गङ्गां गत्वा स्नात्वा यतव्रतः । १३००२२२ तुष्टाव शङ्करं देवं स्तोत्रेणानेन नारद ॥ १३०.२२। १३००२३० आपस्तम्ब उवाच १३००२३१ काष्ठेषु वह्निः कुसुमेषु गन्धो । १३००२३२ बीजेषु वृक्षादि दृषत्सु हेम । १३००२३३ भूतेषु सर्वेषु तथास्ति यो वै । १३००२३४ तं सोमनाथं शरणं व्रजामि ॥ १३०.२३। १३००२४१ यो लीलया विश्वमिदं चकार । १३००२४२ धाता विधाता भुवनत्रयस्य । १३००२४३ यो विश्वरूपः सदसत्परो यः । १३००२४४ सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२४। १३००२५१ यं स्मृत्य दारिद्र्यमहाभिशाप- । १३००२५२ रोगादिभिर्न स्पृश्यते शरीरी । १३००२५३ यमाश्रिताश्चेप्सितमाप्नुवन्ति । १३००२५४ सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२५। १३००२६१ येन त्रयीधर्ममवेक्ष्य पूर्वम् । १३००२६२ ब्रह्मादयस्तत्र समीहिताश्च । १३००२६३ एवं द्विधा येन कृतं शरीरम् । १३००२६४ सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२६। १३००२७१ यस्मै नमो गच्छति मन्त्रपूतम् । १३००२७२ हुतं हविर्या च कृता च पूजा । १३००२७३ दत्तं हविर्येन सुरा भजन्ते । १३००२७४ सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२७। १३००२८१ यस्मात्परं नान्यदस्ति प्रशस्तम् । १३००२८२ यस्मात्परं नैव सुसूक्ष्ममन्यत् । १३००२८३ यस्मात्परं नो महतां महच्च । १३००२८४ सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२८। १३००२९१ यस्याज्ञया विश्वमिदं विचित्रम् । १३००२९२ अचिन्त्यरूपं विविधं महच्च । १३००२९३ एकक्रियं यद्वदनुप्रयाति । १३००२९४ सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२९। १३००३०१ यस्मिन्विभूतिः सकलाधिपत्यम् । १३००३०२ कर्तृत्वदातृत्वमहत्त्वमेव । १३००३०३ प्रीतिर्यशः सौख्यमनादिधर्मः । १३००३०४ सोमेश्वरं तं शरणं व्रजामि ॥ १३०.३०। १३००३११ नित्यं शरण्यः सकलस्य पूज्यो । १३००३१२ नित्यं प्रियो यः शरणागतस्य । १३००३१३ नित्यं शिवो यः सकलस्य रूपम् । १३००३१४ सोमेश्वरं तं शरणं व्रजामि ॥ १३०.३१। १३००३२० ब्रह्मोवाच १३००३२१ ततः प्रसन्नो भगवानाह नारद तं मुनिम् । १३००३२२ आत्मार्थं च परार्थं च आपस्तम्बो ऽब्रवीच्छिवम् ॥ १३०.३२। १३००३३१ सर्वान्कामानाप्नुयुस्ते ये स्नात्वा देवमीश्वरम् । १३००३३२ पश्येयुर्जगतामीशमस्त्वित्याह शिवो मुनिम् ॥ १३०.३३। १३००३४१ ततः प्रभृति तत्तीर्थमापस्तम्बमुदाहृतम् । १३००३४२ अनाद्यविद्यातिमिर-व्रातनिर्मूलनक्षमम् ॥ १३०.३४। १३१००१० ब्रह्मोवाच १३१००११ यमतीर्थमिति ख्यातं पितॄणां प्रीतिवर्धनम् । १३१००१२ अशेषपापशमनं तत्र वृत्तमिदं श‍ृणु ॥ १३१.१। १३१००२१ तत्राख्यानमिदं त्वासीदितिहासं पुरातनम् । १३१००२२ सरमेति प्रसिद्धास्ति नाम्ना देवशुनी मुने ॥ १३१.२। १३१००३१ तस्याः पुत्रौ महाश्रेष्ठौ श्वानौ नित्यं जनाननु । १३१००३२ गामिनौ पवनाहारौ चतुरक्षौ यमप्रियौ ॥ १३१.३। १३१००४१ गा रक्षति स्म देवानां यज्ञार्थं कल्पितान्पशून् । १३१००४२ रक्षन्तीमनुजग्मुस्ते राक्षसा दैत्यदानवाः ॥ १३१.४। १३१००५१ रक्षन्तीं तां महाप्राज्ञाः श्वानयोर्मातरं शुनीम् । १३१००५२ प्रलोभयित्वा विविधैर्वाक्यैर्दानैश्च यत्नतः ॥ १३१.५। १३१००६१ हृता गा राक्षसैः पापैः पश्वर्थे कल्पिताः शुभाः । १३१००६२ तत आगत्य सा देवानिदमाह क्रमाच्छुनी ॥ १३१.६। १३१००७० सरमोवाच १३१००७१ मां बद्ध्वा राक्षसैः पाशैस्ताडयित्वा प्रहारकैः । १३१००७२ नीता गा यज्ञसिद्ध्यर्थं कल्पिताः पशवः सुराः ॥ १३१.७। १३१००८० ब्रह्मोवाच १३१००८१ तस्या वाचं निशम्याशु सुरान्प्राह बृहस्पतिः ॥ १३१.८। १३१००९० बृहस्पतिरुवाच १३१००९१ इयं विकृतरूपास्ते अस्याः पापं च लक्षये । १३१००९२ अस्या मतेन ता गावो नीता नान्येन हेतुना । १३१००९३ पापेयं सुकृतीवेति लक्ष्यते देहचेष्टितैः ॥ १३१.९। १३१०१०० ब्रह्मोवाच १३१०१०१ तद्गुरोर्वचनाच्छक्रः पदा तां प्राहरच्छुनीम् । १३१०१०२ पदाघातात्तदा तस्या मुखात्क्षीरं प्रसुस्रुवे ॥ १३१.१०। १३१०१११ पुनः प्राह शचीभर्ता क्षीरं पीतं त्वया शुनि । १३१०११२ राक्षसैश्च तदा दत्तं तस्मान्नीतास्तु गा मम ॥ १३१.११। १३१०१२० सरमोवाच १३१०१२१ नापराधो ऽस्ति मे नाथ न चान्यस्यापि कस्यचित् । १३१०१२२ नापराधो न चोपेक्षा ममास्ति त्रिदशेश्वर । १३१०१२३ तस्माद्रुष्टो ऽसि किं नाथ रिपवो बलिनस्तु ते ॥ १३१.१२। १३१०१३० ब्रह्मोवाच १३१०१३१ ततो ध्यात्वा देवगुरुर्ज्ञात्वा तस्या विचेष्टितम् । १३१०१३२ सत्यं शक्र त्वियं दुष्टा रिपूणां पक्षकारिणी ॥ १३१.१३। १३१०१४१ ततः शशाप तां शक्रः पापिष्ठे त्वं शुनी भव । १३१०१४२ मर्त्यलोके पापभूता अज्ञानात्पापकारिणी ॥ १३१.१४। १३१०१५१ तदेन्द्रस्य तु शापेन मानुषे सा व्यजायत । १३१०१५२ यथा शप्ता मघवता पापात्सा ह्यतिभीषणा ॥ १३१.१५। १३१०१६१ गावो या राक्षसैर्नीतास्तासामानयनाय च । १३१०१६२ यत्नं कुर्वन्सुरपतिर्विष्णवे तन्न्यवेदयत् ॥ १३१.१६। १३१०१७१ विष्णुर्दैत्यांश्च दनुजान्गोहर्तॄंश्चैव राक्षसान् । १३१०१७२ हन्तुं प्रयत्नमकरोज्जगृहे च महद्धनुः ॥ १३१.१७। १३१०१८१ शार्ङ्गं यल्लोकविख्यातं दैत्यनाशनमेव च । १३१०१८२ जितारिः पूजितो देवैः स्वयं स्थित्वा जनार्दनः ॥ १३१.१८। १३१०१९१ यत्र वै दण्डकारण्ये शार्ङ्गपाणिर्जगत्प्रभुः । १३१०१९२ तत्रस्थान्दैत्यदनुजान्राक्षसांश्च बलीयसः ॥ १३१.१९। १३१०२०१ पुनर्जघ्ने स वै विष्णुर्गा यैर्नीताश्च राक्षसैः । १३१०२०२ तत्र वै दण्डकारण्ये शार्ङ्गपाणिरिति श्रुतः ॥ १३१.२०। १३१०२११ युध्यमानस्ततो विष्णुर्दितिजै राक्षसैः सह । १३१०२१२ ते जग्मुर्दक्षिणामाशां विष्णोस्त्रासान्महामुने ॥ १३१.२१। १३१०२२१ अन्वगच्छत्ततो विष्णुस्तानेव परमेश्वरः । १३१०२२२ गरुत्मता तानवाप्य शार्ङ्गमुक्तैर्मनोजवैः ॥ १३१.२२। १३१०२३१ बाणैस्तान्व्याहनद्विष्णुर्गङ्गाया उत्तरे तटे । १३१०२३२ देवारयः क्षयं नीता विष्णुना प्रभविष्णुना ॥ १३१.२३। १३१०२४१ शार्ङ्गमुक्तैर्महावेगैः सुस्वनैश्च सुमन्त्रितैः । १३१०२४२ क्षयं प्राप्ता विष्णुबाणैस्ततस्ते देवशत्रवः ॥ १३१.२४। १३१०२५१ गावो लब्धा यत्र देवैर्बाणतीर्थं तदुच्यते । १३१०२५२ वैष्णवं लोकविदितं गोतीर्थं चेति विश्रुतम् ॥ १३१.२५। १३१०२६१ पश्वर्थे कल्पिता गावो गङ्गाया दक्षिणे तटे । १३१०२६२ प्रद्रुतास्ते सुराः सर्वे गङ्गायां सन्न्यवेशयन् ॥ १३१.२६। १३१०२७१ तन्मध्ये कारयामासुर्द्वीपं चैवाश्रयं गवाम् । १३१०२७२ तैर्गोभिस्तत्र गङ्गायां सुरयज्ञो व्यजायत ॥ १३१.२७। १३१०२८१ यज्ञतीर्थं तु तत्प्रोक्तं गोद्वीपं गाङ्गमध्यतः । १३१०२८२ देवानां यजनं तच्च सर्वकामप्रदं शुभम् ॥ १३१.२८। १३१०२९१ स्वयं मूर्तिमती भूत्वा गङ्गाशक्तिर्महाद्युते । १३१०२९२ असारापारसंसार-सागरोत्तरणे तरिः ॥ १३१.२९। १३१०३०१ विश्वेश्वरी योगमाया सद्भक्ताभयदायिनी । १३१०३०२ गोरक्षं तु ततस्तीर्थं गङ्गाया दक्षिणे तटे ॥ १३१.३०। १३१०३११ तौ श्वानौ सरमापुत्रौ चतुरक्षौ यमप्रियौ । १३१०३१२ मातुः शापं चापराधं सर्वं चापि सविस्तरम् ॥ १३१.३१। १३१०३२१ निवेद्य तु यथान्यायं कार्यं चापि सुखप्रदम् । १३१०३२२ विशापकरणं चापि पप्रच्छतुरुभौ यमम् ॥ १३१.३२। १३१०३३१ स ताभ्यां सहितः सौरिः पित्रे सूर्याय चाब्रवीत् । १३१०३३२ श्रुत्वा सूर्यः सुतं प्राह गङ्गायां सुरसत्तम ॥ १३१.३३। १३१०३४१ लोकत्रयैकपावन्यां गौतम्यां दण्डके वने । १३१०३४२ श्रद्धया परया वत्स सुस्नातः सुसमाहितः ॥ १३१.३४। १३१०३५१ ब्रह्माणं चैव विष्णुं च मामीशं च यथाक्रमम् । १३१०३५२ स्तुहि त्वं सर्वभावेन भृत्यौ प्रीतिमवाप्स्यतः ॥ १३१.३५। १३१०३६१ तत्पितुर्वचनं श्रुत्वा यमः प्रीतमनास्तदा । १३१०३६२ तयोश्च प्रीतये प्रायाद्देवतर्पणयोर्यमः ॥ १३१.३६। १३१०३७१ गौतम्यामघहारिण्यां सुसमाहितमानसः । १३१०३७२ तथैव तोषयामास गङ्गायां सुरसत्तमान् ॥ १३१.३७। १३१०३८१ श्वभ्यां च सहितः श्रीमान्दक्षिणाशापतिः प्रभुः । १३१०३८२ ब्रह्माणं तोषयामास भानुं वै दक्षिणे तटे ॥ १३१.३८। १३१०३९१ ईशानमुत्तरे विष्णुं स्वयं धर्मः प्रतापवान् । १३१०३९२ दत्तवन्तो वरं श्रेष्ठं सरमाया विशापकम् । १३१०३९३ वरानयाचत बहूंल्लोकानामुपकारकान् ॥ १३१.३९। १३१०४०० यम उवाच १३१०४०१ एषु स्नानं तु ये कुर्युर्ब्रह्मविष्णुमहेश्वराः । १३१०४०२ आत्मार्थं च परार्थं च ते कामानाप्नुयुः शुभान् ॥ १३१.४०। १३१०४११ बाणतीर्थे तु ये स्नात्वा शार्ङ्गपाणिं स्मरन्ति वै । १३१०४१२ तेभ्यो दारिद्र्यदुःखानि न भवेयुर्युगे युगे ॥ १३१.४१। १३१०४२१ गोतीर्थे ब्रह्मतीर्थे वा यस्तु स्नात्वा यतव्रतः । १३१०४२२ ब्रह्माणं तं नमस्याथ द्वीपस्यापि प्रदक्षिणम् ॥ १३१.४२। १३१०४३१ यः कुर्यात्तेन पृथिवी सप्तद्वीपा वसुन्धरा । १३१०४३२ प्रदक्षिणीकृता तत्र किञ्चिद्दत्त्वा वसु द्विजम् ॥ १३१.४३। १३१०४४१ तद्देवयजनं प्राप्य किञ्चिद्धुत्वा हुताशने । १३१०४४२ अश्वमेधादियज्ञानां फलं प्राप्नोति पुष्कलम् ॥ १३१.४४। १३१०४५१ यः सकृत्तत्र पठति गायत्रीं वेदमातरम् । १३१०४५२ अधीतास्तेन वेदा वै निष्कामो मुक्तिभाजनम् ॥ १३१.४५। १३१०४६१ स्नात्वा तु दक्षिणे कूले शक्तिं देवीं तु भक्तितः । १३१०४६२ पूजयित्वा यथान्यायं सर्वान्कामानवाप्नुयात् ॥ १३१.४६। १३१०४७१ ब्रह्मविष्णुमहेशानां शक्तिर्माता त्रयीमयी । १३१०४७२ सर्वान्कामानवाप्नोति पुत्रवान्धनवान्भवेत् ॥ १३१.४७। १३१०४८१ आदित्यं भक्तितो यस्तु दक्षिणे नियतो नरः । १३१०४८२ स्नात्वा पश्येत तेनेष्टा यज्ञा विविधदक्षिणाः ॥ १३१.४८। १३१०४९१ कूले यश्चोत्तरे चैव गङ्गाया दैत्यसूदनम् । १३१०४९२ स्नात्वा पश्येत तं नत्वा तस्य विष्णोः परं पदम् ॥ १३१.४९। १३१०५०१ यमेश्वरं ततो यस्तु यमतीर्थे तु पूजितम् । १३१०५०२ स्नातः पश्यति युक्तात्मा स करोत्यचिरेण हि ॥ १३१.५०। १३१०५११ पितॄणामक्षयं पुण्यं फलदं कीर्तिवर्धनम् । १३१०५१२ तत्र स्नानेन दानेन जपेन स्तवनेन च । १३१०५१३ अपि दुष्कृतकर्माणः पितरो मोक्षमाप्नुयुः ॥ १३१.५१। १३१०५२० ब्रह्मोवाच १३१०५२१ इत्याद्यष्ट सहस्राणि तीर्थानि त्रीणि नारद । १३१०५२२ तेषु स्नानं च दानं च सर्वमक्षयपुण्यदम् ॥ १३१.५२। १३१०५३१ एतेषां स्मरणं पुण्यं नानाजन्माघनाशनम् । १३१०५३२ श्रवणात्पितृभिः सार्धं पठनात्स्वकुलैः सह ॥ १३१.५३। १३१०५४१ तेषामप्यतिपापानि नाशं यान्ति ममाज्ञया । १३१०५४२ तत्र स्नानादि यः कृत्वा किञ्चिद्दत्त्वा यतात्मवान् ॥ १३१.५४। १३१०५५१ पितॄणां पिण्डदानादि कृत्वा नत्वा सुरानिमान् । १३१०५५२ धनं धान्यं यशो वीर्यमायुरारोग्यसम्पदः ॥ १३१.५५। १३१०५६१ पुत्रान्पौत्रान्प्रियां भार्यां लब्ध्वा चान्यन्मनीषितम् । १३१०५६२ अवियुक्तः प्रीतमना बन्धुभिश्चातिमानितः ॥ १३१.५६। १३१०५७१ नरकस्थानपि पितॄंस्तारयित्वा कुलानि च । १३१०५७२ पावयित्वा प्रियैर्युक्तो ह्यन्ते विष्णुं शिवं स्मरेत् । १३१०५७३ ततो मुक्तिपदं गच्छेद्देवानां वचनं यथा ॥ १३१.५७। १३२००१० ब्रह्मोवाच १३२००११ यक्षिणीसङ्गमं नाम तीर्थं सर्वफलप्रदम् । १३२००१२ तत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात् ॥ १३२.१। १३२००२१ यत्र यक्षेश्वरो देवो दर्शनाद्भुक्तिमुक्तिदः । १३२००२२ तत्र च स्नानमात्रेण सत्त्रयागफलं लभेत् ॥ १३२.२। १३२००३१ विश्वावसोः स्वसा नाम्ना पिप्पला गुरुहासिनी । १३२००३२ ऋषीणां सत्त्रमगमद्गौतमीतीरवर्तिनाम् ॥ १३२.३। १३२००४१ दृष्ट्वा तत्र ऋषीन्क्षामान्सा जहासातिगर्विता । १३२००४२ या गत्वाश्रावय वौषडस्तु श्रौषडिति स्थिरम् ॥ १३२.४। १३२००५१ विस्वरेण ब्रुवती तां ते शेपुः स्राविणी भव । १३२००५२ ततो नद्यभवत्तत्र यक्षिणीति सुविश्रुता ॥ १३२.५। १३२००६१ ततो विश्वावसुः पूज्य ऋषीन्देवं त्रिलोचनम् । १३२००६२ सङ्गम्य चैव गौतम्या तां विशापामथाकरोत् ॥ १३२.६। १३२००७१ ततः प्रभृति तत्तीर्थं यक्षिणीसङ्गमं स्मृतम् । १३२००७२ तत्र स्नानादिदानेन सर्वान्कामानवाप्नुयात् ॥ १३२.७। १३२००८१ विश्वावसोः प्रसन्नो ऽभूद्यत्र शम्भुः शिवान्वितः । १३२००८२ शैवं तत्परमं तीर्थं दुर्गातीर्थं च विश्रुतम् ॥ १३२.८। १३२००९१ सर्वपापौघहरणं सर्वदुर्गतिनाशनम् । १३२००९२ सर्वेषां तीर्थमुख्यानां तद्धि सारं महामुने । १३२००९३ तीर्थं मुनिवरैः ख्यातं सर्वसिद्धिप्रदं नृणाम् ॥ १३२.९। १३३००१० ब्रह्मोवाच १३३००११ शुक्लतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । १३३००१२ यस्य स्मरणमात्रेण सर्वकामानवाप्नुयात् ॥ १३३.१। १३३००२१ भरद्वाज इति ख्यातो मुनिः परमधार्मिकः । १३३००२२ तस्य पैठीनसी नाम भार्या सुकलभूषणा ॥ १३३.२। १३३००३१ गौतमीतीरमध्यास्ते पतिव्रतपरायणा । १३३००३२ अग्नीषोमीयमैन्द्राग्नं पुरोडाशमकल्पयत् ॥ १३३.३। १३३००४१ पुरोडाशे श्रप्यमाणे धूमात्कश्चिदजायत । १३३००४२ पुरोडाशं भक्षयित्वा लोकत्रितयभीषणः ॥ १३३.४। १३३००५१ यज्ञं मे ह्यत्र को हंसि कोपात्त्वमिति तं मुनिः । १३३००५२ प्रोवाच सत्वरं क्रुद्धो भरद्वाजो द्विजोत्तमः । १३३००५३ तदृषेर्वचनं श्रुत्वा राक्षसः प्रत्युवाच तम् ॥ १३३.५। १३३००६० राक्षस उवाच १३३००६१ हव्यघ्न इति विख्यातं भरद्वाज निबोध माम् । १३३००६२ सन्ध्यासुतो ऽहं ज्येष्ठश्च सुतः प्राचीनबर्हिषः ॥ १३३.६। १३३००७१ ब्रह्मणा मे वरो दत्तो यज्ञान्खाद यथासुखम् । १३३००७२ ममानुजः कलिश्चापि बलवानतिभीषणः ॥ १३३.७। १३३००८१ अहं कृष्णः पिता कृष्णो माता कृष्णा तथानुजः । १३३००८२ अहं मखं हनिष्यामि यूपं छेद्मि कृतान्तकः ॥ १३३.८। १३३००९० भरद्वाज उवाच १३३००९१ रक्ष्यतां मे त्वया यज्ञः प्रियो धर्मः सनातनः । १३३००९२ जाने त्वां यज्ञहन्तारं सद्द्विजं रक्ष मे क्रतुम् ॥ १३३.९। १३३०१०० यज्ञघ्न उवाच १३३०१०१ भरद्वाज निबोधेदं वाक्यं मम समासतः । १३३०१०२ ब्रह्मणाहं पुरा शप्तो देवदानवसन्निधौ ॥ १३३.१०। १३३०१११ ततः प्रसादितो देवो मया लोकपितामहः । १३३०११२ अमृतैः प्रोक्षयिष्यन्ति यदा त्वां मुनिसत्तमाः ॥ १३३.११। १३३०१२१ तदा विशापो भविता हव्यघ्न त्वं न चान्यथा । १३३०१२२ एवं करिष्यसि यदा ततः सर्वं भविष्यति ॥ १३३.१२। १३३०१३० ब्रह्मोवाच १३३०१३१ भरद्वाजः पुनः प्राह सखा मे ऽसि महामते । १३३०१३२ मखसंरक्षणं येन स्यान्मे वद करोमि तत् ॥ १३३.१३। १३३०१४१ सम्भूय देवा दैतेया ममन्थुः क्षीरसागरम् । १३३०१४२ अलभन्तामृतं कष्टात्तदस्मत्सुलभं कथम् ॥ १३३.१४। १३३०१५१ प्रीत्या यदि प्रसन्नो ऽसि सुलभं यद्वदस्व तत् । १३३०१५२ तदृषेर्वचनं श्रुत्वा रक्षः प्राह तदा मुदा ॥ १३३.१५। १३३०१६० रक्ष उवाच १३३०१६१ अमृतं गौतमीवारि अमृतं स्वर्णमुच्यते । १३३०१६२ अमृतं गोभवं चाज्यममृतं सोम एव च ॥ १३३.१६। १३३०१७१ एतैर्मामभिषिञ्चस्व अथवैतैस्तथा त्रिभिः । १३३०१७२ गङ्गाया वारिणाज्येन हिरण्येन तथैव च । १३३०१७३ सर्वेभ्यो ऽप्यधिकं दिव्यममृतं गौतमीजलम् ॥ १३३.१७। १३३०१८० ब्रह्मोवाच १३३०१८१ एतदाकर्ण्य स ऋषिः परं सन्तोषमागतः । १३३०१८२ पाणावादाय गङ्गायाः सलिलामृतमादरात् ॥ १३३.१८। १३३०१९१ तेनाकरोदृषी रक्षो ह्यभिषिक्तं तदा मखे । १३३०१९२ पुनश्च यूपे च पशावृत्विक्षु मखमण्डले ॥ १३३.१९। १३३०२०१ सर्वमेवाभवच्छुक्लमभिषेकान्महात्मनः । १३३०२०२ तद्रक्षो ऽपि तदा शुक्लो भूत्वोत्पन्नो महाबलः ॥ १३३.२०। १३३०२११ यः पुरा कृष्णरूपो ऽभूत्स तु शुक्लो ऽभवत्क्षणात् । १३३०२१२ यज्ञं सर्वं समाप्याथ भरद्वाजः प्रतापवान् ॥ १३३.२१। १३३०२२१ ऋत्विजो ऽपि विसृज्याथ यूपं गङ्गोदके ऽक्षिपत् । १३३०२२२ गङ्गामध्ये तद्धि यूपमद्याप्यास्ते महामते ॥ १३३.२२। १३३०२३१ अभिषिक्तं चामृतेन अभिज्ञानं तु तन्महत् । १३३०२३२ तत्र तीर्थे पुना रक्षो भरद्वाजमुवाच ह ॥ १३३.२३। १३३०२४० रक्ष उवाच १३३०२४१ अहं यामि भरद्वाज कृतः शुक्लस्त्वया पुनः । १३३०२४२ तस्मात्तवात्र तीर्थे ये स्नानदानादिपूजनम् ॥ १३३.२४। १३३०२५१ कुर्युस्तेषामभीष्टानि भवेयुर्यत्फलं मखे । १३३०२५२ स्मरणादपि पापानि नाशं यान्तु सदा मुने ॥ १३३.२५। १३३०२६१ ततः प्रभृति तत्तीर्थं शुक्लतीर्थमिति स्मृतम् । १३३०२६२ गौतम्यां दण्डकारण्ये स्वर्गद्वारमपावृतम् ॥ १३३.२६। १३३०२७१ उभयोस्तीरयोः सप्त सहस्राण्यपराणि च । १३३०२७२ तीर्थानां मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥ १३३.२७। १३४००१० ब्रह्मोवाच १३४००११ चक्रतीर्थमिति ख्यातं स्मरणात्पापनाशनम् । १३४००१२ तस्य प्रभावं वक्ष्यामि श‍ृणु यत्नेन नारद ॥ १३४.१। १३४००२१ ऋषयः सप्त विख्याता वसिष्ठप्रमुखा मुने । १३४००२२ गौतम्यास्तीरमाश्रित्य सत्त्रयज्ञमुपासते ॥ १३४.२। १३४००३१ तत्र विघ्न उपक्रान्ते रक्षोभिरतिभीषणे । १३४००३२ मामभ्येत्याथ मुनयो रक्षःकृत्यं न्यवेदयन् ॥ १३४.३। १३४००४१ तदाहं प्रमदारूपं माययासृज्य नारद । १३४००४२ यस्याश्च दर्शनादेव नाशं यान्त्यथ राक्षसाः ॥ १३४.४। १३४००५१ एवमुक्त्वा तु तां प्रादामृषिभ्यः प्रमदां मुने । १३४००५२ मद्वाक्यादृषयो मायामादाय पुनरागमन् ॥ १३४.५। १३४००६१ अजैका या समाख्याता कृष्णलोहितरूपिणी । १३४००६२ मुक्तकेशीत्यभिधया सास्ते ऽद्यापि स्वरूपिणी ॥ १३४.६। १३४००७१ लोकत्रितयसम्मोह-दायिनी कामरूपिणी । १३४००७२ तद्बलात्स्वस्थमनसः सर्वे च मुनिपुङ्गवः ॥ १३४.७। १३४००८१ गौतमीं सरितां श्रेष्ठां पुनर्यज्ञाय दीक्षिताः । १३४००८२ पुनस्तन्मखनाशाय राक्षसाः समुपागमन् ॥ १३४.८। १३४००९१ यक्षवाटान्तिके मायां दृष्ट्वा राक्षसपुङ्गवाः । १३४००९२ ततो नृत्यन्ति गायन्ति हसन्ति च रुदन्ति च ॥ १३४.९। १३४०१०१ माहेश्वरी महामाया प्रभावेणातिदर्पिता । १३४०१०२ तेषां मध्ये दैत्यपतिः शम्बरो नाम वीर्यवान् ॥ १३४.१०। १३४०१११ मायारूपां तु प्रमदां भक्षयामास नारद । १३४०११२ तदद्भुतमतीवासीत्तन्मायाबलदर्शिनाम् ॥ १३४.११। १३४०१२१ मखे विध्वंस्यमाने तु ते विष्णुं शरणं ययुः । १३४०१२२ प्रादाद्विष्णुश्चक्रमथो मुनीनां रक्षणाय तु ॥ १३४.१२। १३४०१३१ चक्रं तद्राक्षसानाजौ दैत्यांश्च दनुजांस्तथा । १३४०१३२ चिच्छेद तद्भयादेव मृता राक्षसपुङ्गवाः ॥ १३४.१३। १३४०१४१ ऋषिभिस्तन्महासत्त्रं सम्पूर्णमभवत्तदा । १३४०१४२ विष्णोः प्रक्षालितं चक्रं गङ्गाम्भोभिः सुदर्शनम् ॥ १३४.१४। १३४०१५१ ततः प्रभृति तत्तीर्थं चक्रतीर्थमुदाहृतम् । १३४०१५२ तत्र स्नानेन दानेन सत्त्रयागफलं लभेत् ॥ १३४.१५। १३४०१६१ तत्र पञ्च शतान्यासंस्तीर्थानां पापहारिणाम् । १३४०१६२ तेषु स्नानं तथा दानं प्रत्येकं मुक्तिदायकम् ॥ १३४.१६। १३५००१० ब्रह्मोवाच १३५००११ वाणीसङ्गममाख्यातं यत्र वागीश्वरो हरः । १३५००१२ तत्तीर्थं सर्वपापानां मोचनं सर्वकामदम् ॥ १३५.१। १३५००२१ तत्र स्नानेन दानेन ब्रह्महत्यादिनाशनम् । १३५००२२ ब्रह्मविष्ण्वोश्च संवादे महत्त्वे च परस्परम् ॥ १३५.२। १३५००३१ तयोर्मध्ये महादेवो ज्योतिर्मूर्तिरभूत्किल । १३५००३२ तत्रैव वागुवाचेदं दैवी पुत्र तयोः शुभा ॥ १३५.३। १३५००४१ अहमस्मि महांस्तत्र अहमस्मीति वै मिथः । १३५००४२ दैवी वाक्तावुभौ प्राह यस्त्वस्यान्तं तु पश्यति ॥ १३५.४। १३५००५१ स तु ज्येष्ठो भवेत्तस्मान्मा वादं कर्तुमर्हथः । १३५००५२ तद्वाक्याद्विष्णुरगमदधो ऽहं चोर्ध्वमेव च ॥ १३५.५। १३५००६१ ततो विष्णुः शीघ्रमेत्य ज्योतिःपार्श्व उपाविशत् । १३५००६२ अप्राप्यान्तमहं प्रायां दूराद्दूरतरं मुने ॥ १३५.६। १३५००७१ ततः श्रान्तो निवृत्तो ऽहं द्रष्टुमीशं तु तं प्रभुम् । १३५००७२ तदैवं मम धीरासीद्दृष्टश्चान्तो मया भृशम् ॥ १३५.७। १३५००८१ अस्य देवस्य तद्विष्णोर्मम ज्यैष्ठ्यं स्फुटं भवेत् । १३५००८२ पुनश्चापि मम त्वेवं मतिरासीन्महामते ॥ १३५.८। १३५००९१ सत्यैर्वक्त्रैः कथं वक्ष्ये पीडितो ऽप्यनृतं वचः । १३५००९२ नानाविधेषु पापेषु नानृतात्पातकं परम् ॥ १३५.९। १३५०१०१ सत्यैर्वक्त्रैरसत्यां वा वाचं वक्ष्ये कथं त्विति । १३५०१०२ ततो ऽहं पञ्चमं वक्त्रं गर्दभाकृतिभीषणम् ॥ १३५.१०। १३५०१११ कृत्वा तेनानृतं वक्ष्य इति ध्यात्वा चिरं तदा । १३५०११२ अब्रवं तं हरिं तत्र आसीनं जगतां प्रभुम् ॥ १३५.११। १३५०१२१ अस्य चान्तो मया दृष्टस्तेन ज्यैष्ठ्यं जनार्दन । १३५०१२२ ममेति वदतः पार्श्वे उभौ तौ हरिशङ्करौ ॥ १३५.१२। १३५०१३१ एकरूपत्वमापन्नौ सूर्याचन्द्रमसाविव । १३५०१३२ तौ दृष्ट्वा विस्मितो भीतश्चास्तवं तावुभावपि । १३५०१३३ ततः क्रुद्धौ जगन्नाथौ वाचं तामिदमूचतुः ॥ १३५.१३। १३५०१४० हरिहरावूचतुः १३५०१४१ दुष्टे त्वं निम्नगा भूया नानृतादस्ति पातकम् ॥ १३५.१४। १३५०१५० ब्रह्मोवाच १३५०१५१ ततः सा विह्वला भूत्वा नदीभावमुपागता । १३५०१५२ तद्दृष्ट्वा विस्मितो भीतस्तामब्रवमहं तदा ॥ १३५.१५। १३५०१६१ यस्मादसत्यमुक्तासि ब्रह्मवाचि स्थिता सती । १३५०१६२ तस्माददृश्या त्वं भूयाः पापरूपास्यसंशयम् ॥ १३५.१६। १३५०१७१ एतच्छापं विदित्वा तु तौ देवौ प्रणता तदा । १३५०१७२ विशापत्वं प्रार्थयन्ती तुष्टाव च पुनः पुनः ॥ १३५.१७। १३५०१८१ ततस्तुष्टौ देवदेवौ प्रार्थितौ त्रिदशार्चितौ । १३५०१८२ प्रीत्या हरिहरावेवं वाचं वाचमथोचतुः ॥ १३५.१८। १३५०१९० हरिहरावूचतुः १३५०१९१ गङ्गया सङ्गता भद्रे यदा त्वं लोकपावनी । १३५०१९२ तदा पुनर्वपुस्ते स्यात्पवित्रं हि सुशोभने ॥ १३५.१९। १३५०२०० ब्रह्मोवाच १३५०२०१ तथेत्युक्त्वा सापि देवी गङ्गया सङ्गताभवत् । १३५०२०२ भागीरथी गौतमी च ततश्चापि स्वकं वपुः ॥ १३५.२०। १३५०२११ देवी सा व्यगमद्ब्रह्मन्देवानामपि दुर्लभम् । १३५०२१२ गौतम्यां सैव विख्याता नाम्ना वाणीति पुण्यदा ॥ १३५.२१। १३५०२२१ भागीरथ्यां सैव देवी सरस्वत्यभिधीयते । १३५०२२२ उभयत्रापि विख्यातः सङ्गमो लोकपूजितः ॥ १३५.२२। १३५०२३१ सरस्वतीसङ्गमश्च वाणीसङ्गम एव च । १३५०२३२ गौतम्या सङ्गता देवी वाणी वाचा सरस्वती ॥ १३५.२३। १३५०२४१ सर्वत्र पूजितं तीर्थं तत्र वाचा शिवं प्रभुम् । १३५०२४२ देवेश्वरं पूजयित्वा विशापमगमद्यतः ॥ १३५.२४। १३५०२५१ ब्रह्मा विधूय वाग्दौष्ट्यं स्वं च धामागमत्पुनः । १३५०२५२ तस्मात्तत्र शुचिर्भूत्वा स्नात्वा तत्र च सङ्गमे ॥ १३५.२५। १३५०२६१ वागीश्वरं ततो दृष्ट्वा तावता मुक्तिमाप्नुयात् । १३५०२६२ दानहोमादिकं किञ्चिदुपवासादिकां क्रियाम् ॥ १३५.२६। १३५०२७१ यः कुर्यात्सङ्गमे पुण्ये संसारे न भवेत्पुनः । १३५०२७२ एकोनविंशतिशतं तीर्थानां तीरयोर्द्वयोः । १३५०२७३ नानाजन्मार्जिताशेष-पापक्षयविधायिनाम् ॥ १३५.२७। १३६००१० ब्रह्मोवाच १३६००११ विष्णुतीर्थमिति ख्यातं तत्र वृत्तमिदं श‍ृणु । १३६००१२ मौद्गल्य इति विख्यातो मुद्गलस्य सुतो ऋषिः ॥ १३६.१। १३६००२१ तस्य भार्या तु जाबाला नाम्ना ख्याता सुपुत्रिणी । १३६००२२ पिता ऋषिस्तथा वृद्धो मुद्गलो लोकविश्रुतः ॥ १३६.२। १३६००३१ तस्य भार्या तथा ख्याता नाम्ना भागीरथी शुभा । १३६००३२ स मौद्गल्यः प्रातरेव गङ्गां स्नाति यतव्रतः ॥ १३६.३। १३६००४१ नित्यमेव त्विदं कर्म तस्यासीन्मुनिसत्तम । १३६००४२ गङ्गातीरे कुशैर्मृद्भिः शमीपुष्पैरहर्निशम् ॥ १३६.४। १३६००५१ गुरूदितेन मार्गेण स्वमानससरोरुहे । १३६००५२ आवाहनं नित्यमेव विष्णोश्चक्रे स मौद्गलिः ॥ १३६.५। १३६००६१ तेनाहूतस्त्वरन्नेति लक्ष्मीभर्ता जगत्पतिः । १३६००६२ वैनतेयमथारुह्य शङ्खचक्रगदाधरः ॥ १३६.६। १३६००७१ पूजितस्तेन ऋषिणा स मौद्गल्येन यत्नतः । १३६००७२ प्रब्रूते च कथाश्चित्रा मौद्गल्याय जगत्प्रभुः ॥ १३६.७। १३६००८१ ततो ऽपराह्णसमये विष्णुः प्राह स मौद्गलिम् । १३६००८२ याहि वत्स स्वभवनं श्रान्तो ऽसीति पुनः पुनः ॥ १३६.८। १३६००९१ एवमुक्तः स देवेन विष्णुना याति स द्विजः । १३६००९२ जगत्प्रभुस्ततो याति देवैर्युक्तः स्वमन्दिरम् ॥ १३६.९। १३६०१०१ मौद्गल्यो ऽपि तथाभ्येत्य किञ्चिदादाय नित्यशः । १३६०१०२ स्वमेव भवनं विद्वान्भार्यायै स्वार्जितं धनम् ॥ १३६.१०। १३६०१११ ददाति स महाविष्णु-चरणाब्जपरायणः । १३६०११२ मौद्गल्यस्य प्रिया सापि पतिव्रतपरायणा ॥ १३६.११। १३६०१२१ शाकं मूलं फलं वापि भर्त्रानीतं तु यत्नतः । १३६०१२२ सुसंस्कृत्याप्यतिथीनां बालानां भर्तुरेव च ॥ १३६.१२। १३६०१३१ दत्त्वा तु भोजनं तेभ्यः पश्चाद्भुङ्क्ते यतव्रता । १३६०१३२ भुक्तवत्स्वथ सर्वेषु रात्रौ नित्यं स मौद्गलिः ॥ १३६.१३। १३६०१४१ विष्णोः श्रुताः कथाश्चित्रास्तेभ्यो वक्त्यथ हर्षितः । १३६०१४२ एवं बहुतिथे काले व्यतीते चातिविस्मिता । १३६०१४३ मौद्गल्यस्य रहो भार्या भर्तारं वाक्यमब्रवीत् ॥ १३६.१४। १३६०१५० जाबालोवाच १३६०१५१ यदि ते विष्णुरभ्येति समीपं त्रिदशार्चितः । १३६०१५२ तथापि कष्टमस्माकं कस्मादिति जगत्प्रभुम् ॥ १३६.१५। १३६०१६१ तत्पृच्छ त्वं महाप्राज्ञ यदासौ विष्णुरेति च । १३६०१६२ यस्मिंश्च स्मृतमात्रे तु जराजन्मरुजो मृतिः । १३६०१६३ नाशं यान्ति कुतो दृष्टे तस्मात्पृच्छ जगत्पतिम् ॥ १३६.१६। १३६०१७० ब्रह्मोवाच १३६०१७१ तथेत्युक्त्वा प्रियावाक्यान्मौद्गल्यो नित्यवद्धरिम् । १३६०१७२ पूजयित्वा विनीतश्च पप्रच्छ स कृताञ्जलिः ॥ १३६.१७। १३६०१८० मौद्गल्य उवाच १३६०१८१ त्वयि स्मृते जगन्नाथ शोकदारिद्र्यदुष्कृतम् । १३६०१८२ नाशं याति विपत्तिर्मे त्वयि दृष्टे कथं स्थिता ॥ १३६.१८। १३६०१९० श्रीविष्णुरुवाच १३६०१९१ स्वकृतं भुज्यते भूतैः सर्वैः सर्वत्र सर्वदा । १३६०१९२ न कोऽपि कस्यचित्किञ्चित्करोत्यत्र हिताहिते ॥ १३६.१९। १३६०२०१ यादृशं चोप्यते बीजं फलं भवति तादृशम् । १३६०२०२ रसालः स्यान्न निम्बस्य बीजाज्जात्वपि कुत्रचित् ॥ १३६.२०। १३६०२११ न कृता गौतमीसेवा नार्चितौ हरिशङ्करौ । १३६०२१२ न दत्तं यैश्च विप्रेभ्यस्ते कथं भाजनं श्रियः ॥ १३६.२१। १३६०२२१ त्वया न दत्तं किञ्चिच्च ब्राह्मणेभ्यो ममापि च । १३६०२२२ यद्दीयते तदेवेह परस्मिंश्चोपतिष्ठति ॥ १३६.२२। १३६०२३१ मृद्भिर्वार्भिः कुशैर्मन्त्रैः शुचिकर्म सदैव यत् । १३६०२३२ करोति तस्मात्पूतात्मा शरीरस्य च शोषणात् ॥ १३६.२३। १३६०२४१ विना दानेन न क्वापि भोगावाप्तिर्नृणां भवेत् । १३६०२४२ सत्कर्माचरणाच्छुद्धो विरक्तः स्यात्ततो नरः ॥ १३६.२४। १३६०२५१ ततो ऽप्रतिहतज्ञानो जीवन्मुक्तस्ततो भवेत् । १३६०२५२ सर्वेषां सुलभा मुक्तिर्मद्भक्त्या चेह पूर्ततः ॥ १३६.२५। १३६०२६१ भुक्तिर्दानादिना सर्व-भूतदुःखनिबर्हणात् । १३६०२६२ अथवा लप्स्यसे मुक्तिं भक्त्या भुक्तिं न लप्स्यसे ॥ १३६.२६। १३६०२७० मौद्गल्य उवाच १३६०२७१ भक्त्या मुक्तिः कथं भूयाद्भुक्तेर्मुक्तिः सुदुर्लभा । १३६०२७२ जाता चेद्देहिनां मुक्तिः किमन्येन प्रयोजनम् ॥ १३६.२७। १३६०२८१ भक्त्या मुक्तिः सर्वपूज्या तामिच्छेयं जगन्मय ॥ १३६.२८। १३६०२९० विष्णुरुवाच १३६०२९१ एतदेवान्तरं ब्रह्मन्दीयते मामनुस्मरन् । १३६०२९२ ब्राह्मणायाथवार्थिभ्यस्तदेवाक्षयतां व्रजेत् ॥ १३६.२९। १३६०३०१ मामध्यात्वाथ यद्दद्यात्तत्तन्मात्रफलप्रदम् । १३६०३०२ तत्पुनर्दत्तमेवेह न भोगायात्र कल्पते ॥ १३६.३०। १३६०३११ तस्माद्देहि महाबुद्धे भोज्यं किञ्चिन्मम ध्रुवम् । १३६०३१२ अथवा विप्रमुख्याय गौतमीतीरमाश्रितः ॥ १३६.३१। १३६०३२० ब्रह्मोवाच १३६०३२१ मौद्गल्यः प्राह तं विष्णुं देयं मम न विद्यते । १३६०३२२ नान्यत्किञ्चन देहादि यत्तत्त्वयि समर्पितम् ॥ १३६.३२। १३६०३३१ ततो विष्णुर्गरुत्मन्तं प्राह शीघ्रं जगत्पतिः । १३६०३३२ इहानयस्व कणिशं ममायं चार्पयिष्यति ॥ १३६.३३। १३६०३४१ ततो योग्यानयं भोगान्प्राप्स्यते मनसः प्रियान् । १३६०३४२ आकर्ण्य स्वामिनादिष्टं तथा चक्रे स पक्षिराट् ॥ १३६.३४। १३६०३५१ विष्णुहस्ते कणान्प्रादात्स मौद्गल्यो यतव्रतः । १३६०३५२ एतस्मिन्नन्तरे विष्णुर्विश्वकर्माणमब्रवीत् ॥ १३६.३५। १३६०३६० विष्णुरुवाच १३६०३६१ यावच्चास्य कुले सप्त पुरुषास्तावदेव तु । १३६०३६२ भवितारो महाबुद्धे तावत्कामा मनीषिताः । १३६०३६३ गावो हिरण्यं धान्यानि वस्त्राण्याभरणानि च ॥ १३६.३६। १३६०३७० ब्रह्मोवाच १३६०३७१ यच्च किञ्चिन्मनःप्रीत्यै लोके भवति भूषणम् । १३६०३७२ तत्सर्वमाप मौद्गल्यो विष्णुगङ्गाप्रभावतः ॥ १३६.३७। १३६०३८१ गृहं गच्छेति मौद्गल्यो विष्णुनोक्तस्ततो ययौ । १३६०३८२ आश्रमे स्वस्य सर्वर्द्धिं दृष्ट्वा ऋषिरभाषत ॥ १३६.३८। १३६०३९० ऋषिरुवाच १३६०३९१ अहो दानप्रभावो ऽयमहो विष्णोरनुस्मृतिः । १३६०३९२ अहो गङ्गाप्रभावश्च कैर्विचार्यो महानयम् ॥ १३६.३९। १३६०४०० ब्रह्मोवाच १३६०४०१ मौद्गल्यो भार्यया सार्धं पुत्रैः पौत्रैश्च बन्धुभिः । १३६०४०२ पितृभ्यां बुभुजे भोगान्भुक्तिं मुक्तिमवाप च ॥ १३६.४०। १३६०४११ ततः प्रभृति तत्तीर्थं मौद्गल्यं वैष्णवं तथा । १३६०४१२ तत्र स्नानं च दानं च भुक्तिमुक्तिफलप्रदम् ॥ १३६.४१। १३६०४२१ तत्र श्रुतिः स्मृतिर्वापि तीर्थस्य स्यात्कथञ्चन । १३६०४२२ तस्य विष्णुर्भवेत्प्रीतः पापैर्मुक्तः सुखी भवेत् ॥ १३६.४२। १३६०४३१ एकादश सहस्राणि तीर्थानां तीरयोर्द्वयोः । १३६०४३२ सर्वार्थदायिनां तत्र स्नानदानजपादिभिः ॥ १३६.४३। १३७००१० ब्रह्मोवाच १३७००११ लक्ष्मीतीर्थमिति ख्यातं साक्षाल्लक्ष्मीविवर्धनम् । १३७००१२ अलक्ष्मीनाशनं पुण्यमाख्यानं श‍ृणु नारद ॥ १३७.१। १३७००२१ संवादश्च पुरा त्वासील्लक्ष्म्याः पुत्र दरिद्रया । १३७००२२ परस्परविरोधिन्यावुभे विश्वं समीयतुः ॥ १३७.२। १३७००३१ ताभ्यामव्यापृतं वस्तु तन्नास्ति भुवनत्रये । १३७००३२ मम ज्यैष्ठ्यं मम ज्यैष्ठ्यमित्यूचतुरुभे मिथः । १३७००३३ अहं पूर्वं समुद्भूता इत्याह श्रियमोजसा ॥ १३७.३। १३७००४० श्रीलक्ष्मीरुवाच १३७००४१ कुलं शीलं जीवितं वा देहिनामहमेव तु । १३७००४२ मया विना देहभाजो जीवन्तो ऽपि मृता इव ॥ १३७.४। १३७००५० ब्रह्मोवाच १३७००५१ दरिद्रया च सा प्रोक्ता सर्वेभ्यो ह्यधिका ह्यहम् । १३७००५२ मुक्तिर्मदाश्रिता नित्यं दरिद्रैवं वचो ऽब्रवीत् ॥ १३७.५। १३७००६१ कामः क्रोधश्च लोभश्च मदो मात्सर्यमेव च । १३७००६२ यत्राहमस्मि तत्रैते न तिष्ठन्ति कदाचन ॥ १३७.६। १३७००७१ न भयोद्भूतिरुन्माद ईर्ष्या उद्धतवृत्तिता । १३७००७२ यत्राहमस्मि तत्रैते न तिष्ठन्ति कदाचन ॥ १३७.७। १३७००८१ दरिद्राया वचः श्रुत्वा लक्ष्मीस्तां प्रत्यभाषत ॥ १३७.८। १३७००९० लक्ष्मीरुवाच १३७००९१ अलङ्कृतो मया जन्तुः सर्वो भवति पूजितः । १३७००९२ निर्धनः शिवतुल्यो ऽपि सर्वैरप्यभिभूयते ॥ १३७.९। १३७०१०१ देहीति वचनद्वारा देहस्थाः पञ्च देवताः । १३७०१०२ सद्यो निर्गत्य गच्छन्ति धीश्रीह्रीशान्तिकीर्तयः ॥ १३७.१०। १३७०१११ तावद्गुणा गुरुत्वं च यावन्नार्थयते परम् । १३७०११२ अर्थी चेत्पुरुषो जातः क्व गुणाः क्व च गौरवम् ॥ १३७.११। १३७०१२१ तावत्सर्वोत्तमो जन्तुस्तावत्सर्वगुणालयः । १३७०१२२ नमस्यः सर्वलोकानां यावन्नार्थयते परम् ॥ १३७.१२। १३७०१३१ कष्टमेतन्महापापं निर्धनत्वं शरीरिणाम् । १३७०१३२ न मानयति नो वक्ति न स्पृशत्यधनं जनः ॥ १३७.१३। १३७०१४१ अहमेव ततः श्रेष्ठा दरिद्रे श‍ृणु मे वचः ॥ १३७.१४। १३७०१५० ब्रह्मोवाच १३७०१५१ तल्लक्ष्मीवचनं श्रुत्वा दरिद्रा वाक्यमब्रवीत् ॥ १३७.१५। १३७०१६० दरिद्रोवाच १३७०१६१ वक्तुं न लक्ष्मीर्ज्येष्ठाहमिति वै लज्जसे मुहुः । १३७०१६२ पापेषु रमसे नित्यं विहाय पुरुषोत्तमम् ॥ १३७.१६। १३७०१७१ विश्वस्तवञ्चका नित्यं भवती श्लाघसे कथम् । १३७०१७२ सुखं न तादृक्त्वत्प्राप्तौ पश्चात्तापो यथा गुरुः ॥ १३७.१७। १३७०१८१ न तथा जायते पुंसां सुरया दारुणो मदः । १३७०१८२ त्वत्सन्निधानमात्रेण यथा वै विदुषामपि ॥ १३७.१८। १३७०१९१ सदैव रमसे लक्ष्मीः प्रायस्त्वं पापकारिषु । १३७०१९२ अहं वसामि योग्येषु धर्मशीलेषु सर्वदा ॥ १३७.१९। १३७०२०१ शिवविष्ण्वनुरक्तेषु कृतज्ञेषु महत्सु च । १३७०२०२ सदाचारेषु शान्तेषु गुरुसेवोद्यतेषु च ॥ १३७.२०। १३७०२११ सत्सु विद्वत्सु शूरेषु कृतबुद्धिषु साधुषु । १३७०२१२ निवसामि सदा लक्ष्मीस्तस्माज्ज्यैष्ठ्यं मयि स्थितम् ॥ १३७.२१। १३७०२२१ ब्राह्मणेषु शुचिष्मत्सु व्रतचारिषु भिक्षुषु । १३७०२२२ निर्भयेषु वसिष्यामि लक्ष्मीस्त्वं श‍ृणु ते स्थितिम् ॥ १३७.२२। १३७०२३१ राजवर्तिषु पापेषु निष्ठुरेषु खलेषु च । १३७०२३२ पिशुनेषु च लुब्धेषु विकृतेषु शठेषु च ॥ १३७.२३। १३७०२४१ अनार्येषु कृतघ्नेषु धर्मघातिषु सर्वदा । १३७०२४२ मित्रद्रोहिष्वनिष्टेषु भग्नचित्तेषु वर्तसे ॥ १३७.२४। १३७०२५० ब्रह्मोवाच १३७०२५१ एवं विवदमाने ते जग्मतुर्मामुभे अपि । १३७०२५२ तयोर्वाक्यमुपश्रुत्य मयोक्ते ते उभे अपि ॥ १३७.२५। १३७०२६१ मत्तः पूर्वतरा पृथ्वी आपः पूर्वतरास्ततः । १३७०२६२ स्त्रीणां विवादं ता एव स्त्रियो जानन्ति नेतरे ॥ १३७.२६। १३७०२७१ विशेषतः पुनस्ताभ्यः कमण्डलुभवाश्च याः । १३७०२७२ तत्रापि गौतमी देवी निश्चयं कथयिष्यति ॥ १३७.२७। १३७०२८१ सैव सर्वार्तिसंहर्त्री सैव सन्देहकर्तरी । १३७०२८२ ते मद्वाक्याद्भुवं गत्वा भूम्या च सहिते अपि ॥ १३७.२८। १३७०२९१ अद्भिश्च सहिताः सर्वा गौतमीं ययुरापगाम् । १३७०२९२ भूमिरापस्तयोर्वाक्यं गौतम्यै क्रमशः स्फुटम् ॥ १३७.२९। १३७०३०१ सर्वं निवेदयामासुर्यथावृत्तं प्रणम्य ताम् । १३७०३०२ दरिद्रायाश्च लक्ष्म्याश्च वाक्यं मध्यस्थवत्तदा ॥ १३७.३०। १३७०३११ श‍ृण्वत्सु लोकपालेषु श‍ृण्वत्यां भुवि नारद । १३७०३१२ श‍ृण्वतीष्वप्सु सा गङ्गा दरिद्रां वाक्यमब्रवीत् । १३७०३१३ सम्प्रशस्य तथा लक्ष्मीं गौतमी वाक्यमब्रवीत् ॥ १३७.३१। १३७०३२० गौतम्युवाच १३७०३२१ ब्रह्मश्रीश्च तपःश्रीश्च यज्ञश्रीः कीर्तिसञ्ज्ञिता । १३७०३२२ धनश्रीश्च यशश्रीश्च विद्या प्रज्ञा सरस्वती ॥ १३७.३२। १३७०३३१ भुक्तिश्रीश्चाथ मुक्तिश्च स्मृतिर्लज्जा धृतिः क्षमा । १३७०३३२ सिद्धिस्तुष्टिस्तथा पुष्टिः शान्तिरापस्तथा मही ॥ १३७.३३। १३७०३४१ अहंशक्तिरथौषध्यः श्रुतिः शुद्धिर्विभावरी । १३७०३४२ द्यौर्ज्योत्स्ना आशिषः स्वस्तिर्व्याप्तिर्माया उषा शिवा ॥ १३७.३४। १३७०३५१ यत्किञ्चिद्विद्यते लोके लक्ष्म्या व्याप्तं चराचरम् । १३७०३५२ ब्राह्मणेष्वथ धीरेषु क्षमावत्स्वथ साधुषु ॥ १३७.३५। १३७०३६१ विद्यायुक्तेषु चान्येषु भुक्तिमुक्त्यनुसारिषु । १३७०३६२ यद्यद्रम्यं सुन्दरं वा तत्तल्लक्ष्मीविजृम्भितम् ॥ १३७.३६। १३७०३७१ किमत्र बहुनोक्तेन सर्वं लक्ष्मीमयं जगत् । १३७०३७२ यस्मिन्कस्मिंश्च यत्किञ्चिदुत्कृष्टं परिदृश्यते ॥ १३७.३७। १३७०३८१ लक्ष्मीमयं तु तत्सर्वं तया हीनं न किञ्चन । १३७०३८२ अत्रेमां सुन्दरीं देवीं स्पर्धयन्ती न लज्जसे ॥ १३७.३८। १३७०३९१ गच्छ गच्छेति तां गङ्गा दरिद्रां वाक्यमब्रवीत् । १३७०३९२ ततः प्रभृति गङ्गाम्भो दरिद्रावैरकार्यभूत् ॥ १३७.३९। १३७०४०१ तावद्दरिद्राभिभवो गङ्गा यावन्न सेव्यते । १३७०४०२ ततः प्रभृति तत्तीर्थमलक्ष्मीनाशनं शुभम् ॥ १३७.४०। १३७०४११ तत्र स्नानेन दानेन लक्ष्मीवान्पुण्यवान्भवेत् । १३७०४१२ तीर्थानां षट्सहस्राणि तस्मिंस्तीर्थे महामते । १३७०४१३ देवर्षिमुनिजुष्टानां सर्वसिद्धिप्रदायिनाम् ॥ १३७.४१। १३८००१० ब्रह्मोवाच १३८००११ भानुतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । १३८००१२ तत्रेदं वृत्तमाख्यास्ये महापातकनाशनम् ॥ १३८.१। १३८००२१ शर्यातिरिति विख्यातो राजा परमधार्मिकः । १३८००२२ तस्य भार्या स्थविष्ठेति रूपेणाप्रतिमा भुवि ॥ १३८.२। १३८००३१ मधुच्छन्दा इति ख्यातो वैश्वामित्रो द्विजोत्तमः । १३८००३२ पुरोधास्तस्य नृपतेर्ब्रह्मर्षिः शमिनां प्रभुः ॥ १३८.३। १३८००४१ दिशो विजेतुं स जगाम राजा । १३८००४२ पुरोधसा तेन नृपप्रवीरः । १३८००४३ पुरोधसं प्राह महानुभावम् । १३८००४४ जित्वा दिशश्चाध्वनि सन्निविष्टः ॥ १३८.४। १३८००५१ पप्रच्छेदं केन खेदं गतो ऽसि । १३८००५२ हेतुं वदस्वेति महानुभाव । १३८००५३ त्वमेव राज्ये मम सर्वमान्यः । १३८००५४ समस्तविद्यानिरवद्यबोधः ॥ १३८.५। १३८००६१ विधूतपापः परितापशून्यः । १३८००६२ किमन्यचेता इव लक्ष्यसे त्वम् । १३८००६३ जितेयमुर्वी विजिता नरेन्द्रा । १३८००६४ हर्षस्य हेतौ महतीह जाते ॥ १३८.६। १३८००७१ किं त्वं कृशो मे वद सत्यमेव । १३८००७२ द्विजातिवर्यातिमहानुभाव । १३८००७३ सम्बोध्य शर्यातिमुवाच विप्रश् । १३८००७४ छन्दोमधुः प्रेममयीं प्रियोक्तिम् ॥ १३८.७। १३८००८० मधुच्छन्दा उवाच १३८००८१ श‍ृणु भूपाल मद्वाक्यं भार्यया यदुदीरितम् । १३८००८२ स्थिते यामे वयं यामो यामिनी चार्धगामिनी ॥ १३८.८। १३८००९१ स्वामिनी चास्य देहस्य कामिनी मां प्रतीक्षते । १३८००९२ स्मृत्वा तत्कामिनीवाक्यं शोषं याति कलेवरम् । १३८००९३ विकारे स्मरसञ्जाते जीवातुर्नलिनानना ॥ १३८.९। १३८०१०० ब्रह्मोवाच १३८०१०१ विहस्य चाब्रवीद्राजा पुरोधसमरिन्दमः ॥ १३८.१०। १३८०११० राजोवाच १३८०१११ त्वं गुरुर्मम मित्रं च किमात्मानं विडम्बसे । १३८०११२ किमनेन महाप्राज्ञ मम वाक्येन मानद । १३८०११३ क्षणविध्वंसिनि सुखे का नामास्था महात्मनाम् ॥ १३८.११। १३८०१२० ब्रह्मोवाच १३८०१२१ एतदाकर्ण्य मतिमान्मधुच्छन्दा वचो ऽब्रवीत् ॥ १३८.१२। १३८०१३० मधुच्छन्दा उवाच १३८०१३१ यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते । १३८०१३२ न चेदं दूषणं राजन्भूषणं चातिमन्यताम् ॥ १३८.१३। १३८०१४० ब्रह्मोवाच १३८०१४१ आजगाम स्वकं देशं महत्या सेनया वृतः । १३८०१४२ परीक्षार्थं च तत्प्रेम पुर्यां वार्त्तामदीदिशत् ॥ १३८.१४। १३८०१५१ दिशो विजेतुं शर्यातौ याते राक्षसपुङ्गवः । १३८०१५२ हत्वा रसातलं यातो राजानं सपुरोधसम् ॥ १३८.१५। १३८०१६१ राज्ञो भार्या निश्चयाय प्रवृत्ता मुनिसत्तम । १३८०१६२ वार्त्तां श्रुत्वा दूतमुखान्मधुच्छन्दःप्रिया पुनः ॥ १३८.१६। १३८०१७१ तदैवाभूद्गतप्राणा तद्विचित्रमिवाभवत् । १३८०१७२ तस्या वृत्तं तु ते दृष्ट्वा दूता राज्ञे न्यवेदयन् ॥ १३८.१७। १३८०१८१ यत्कृतं राजपत्नीभिः प्रियया च पुरोधसः । १३८०१८२ विस्मितो दुःखितो राजा पुनर्दूतानभाषत ॥ १३८.१८। १३८०१९० राजोवाच १३८०१९१ शीघ्रं गच्छन्तु हे दूता ब्राह्मण्या यत्कलेवरम् । १३८०१९२ रक्षन्तु वार्त्तां कुरुत राजागन्ता पुरोधसा ॥ १३८.१९। १३८०२०० ब्रह्मोवाच १३८०२०१ इति चिन्तातुरे राज्ञि वागुवाचाशरीरिणी ॥ १३८.२०। १३८०२१० आकाशवागुवाच १३८०२११ विधास्यत्यखिलं गङ्गा राजंस्तव समीहितम् । १३८०२१२ सर्वाभिषङ्गशमनी पावनी भुवि गौतमी ॥ १३८.२१। १३८०२२० ब्रह्मोवाच १३८०२२१ एतच्छ्रुत्वा स शर्यातिर्गौतमीतटमाश्रितः । १३८०२२२ ब्राह्मणेभ्यो धनं दत्त्वा तर्पयित्वा पितॄन्द्विजान् ॥ १३८.२२। १३८०२३१ पुरोहितं द्विजश्रेष्ठं प्रेषयित्वा धनान्वितम् । १३८०२३२ अन्यत्र तीर्थे सार्थेषु दानं देहि प्रयत्नतः ॥ १३८.२३। १३८०२४१ एतत्सर्वं न जानाति राज्ञः कृत्यं पुरोहितः । १३८०२४२ गते तस्मिन्गुरौ राजा वैश्वामित्रे महात्मनि ॥ १३८.२४। १३८०२५१ सर्वं बलं प्रेषयित्वा गङ्गातीरे ऽग्निमाविशत् । १३८०२५२ इत्युक्त्वा स तु राजेन्द्रो गङ्गां भानुं सुरानपि ॥ १३८.२५। १३८०२६१ यदि दत्तं यदि हुतं यदि त्राता प्रजा मया । १३८०२६२ तेन सत्येन सा साध्वी ममायुष्येण जीवतु ॥ १३८.२६। १३८०२७१ इत्युक्त्वाग्नौ प्रविष्टे तु शर्यातौ नृपसत्तमे । १३८०२७२ तदैव जीविता भार्या राज्ञस्तस्य पुरोधसः ॥ १३८.२७। १३८०२८१ अग्निप्रविष्टं राजानं श्रुत्वा विस्मयकारणम् । १३८०२८२ पतिव्रतां तथा भार्यां मृतां जीवान्वितां पुनः ॥ १३८.२८। १३८०२९१ तदर्थं चापि राजानं त्यक्तात्मानं विशेषतः । १३८०२९२ आत्मनश्च पुनः कृत्यमस्मरन्नृपतेर्गुरुः ॥ १३८.२९। १३८०३०१ अहमप्यग्निमावेक्ष्य उत यास्ये प्रियान्तिकम् । १३८०३०२ अथवेह तपस्तप्स्ये ततो निश्चयवान्द्विजः ॥ १३८.३०। १३८०३११ एतदेवात्मनः कृत्यं मन्ये सुकृतमेव च । १३८०३१२ जीवयामि च राजानं ततो यामि प्रियां पुनः ॥ १३८.३१। १३८०३२१ एतदेव शुभं मे स्यात्ततस्तुष्टाव भास्करम् । १३८०३२२ न ह्यन्यः कोऽपि देवो ऽस्ति सर्वाभीष्टप्रदो रवेः ॥ १३८.३२। १३८०३३० मधुच्छन्दा उवाच १३८०३३१ नमो ऽस्तु तस्मै सूर्याय मुक्तये ऽमिततेजसे । १३८०३३२ छन्दोमयाय देवाय ओङ्कारार्थाय ते नमः ॥ १३८.३३। १३८०३४१ विरूपाय सुरूपाय त्रिगुणाय त्रिमूर्तये । १३८०३४२ स्थित्युत्पत्तिविनाशानां हेतवे प्रभविष्णवे ॥ १३८.३४। १३८०३५० ब्रह्मोवाच १३८०३५१ ततः प्रसन्नः सूर्यो ऽभूद्वरयस्वेत्यभाषत ॥ १३८.३५। १३८०३६० मधुच्छन्दा उवाच १३८०३६१ राजानं देहि देवेश भार्यां च प्रियवादिनीम् । १३८०३६२ आत्मनश्च शुभान्पुत्रान्राज्ञश्चैव शुभान्वरान् ॥ १३८.३६। १३८०३७० ब्रह्मोवाच १३८०३७१ ततः प्रादाज्जगन्नाथः शर्यातिं रत्नभूषितम् । १३८०३७२ तां च भार्यां वरानन्यान्सर्वं क्षेममयं तथा ॥ १३८.३७। १३८०३८१ ततो यातः प्रियाविष्टः प्रीतेन च पुरोधसा । १३८०३८२ ययौ सुखी स्वकं देशं तत्तु तीर्थं शुभं स्मृतम् ॥ १३८.३८। १३८०३९१ तत्र त्रीणि सहस्राणि तीर्थानि गुणवन्ति च । १३८०३९२ ततः प्रभृति तत्तीर्थं भानुतीर्थमुदाहृतम् ॥ १३८.३९। १३८०४०१ मृतसञ्जीवनं चैव शार्यातं चेति विश्रुतम् । १३८०४०२ माधुच्छन्दसमाख्यातं स्मरणात्पापनुन्मुने ॥ १३८.४०। १३८०४११ तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् । १३८०४१२ मृतसञ्जीवनं तत्स्यादायुरारोग्यवर्धनम् ॥ १३८.४१। १३९००१० ब्रह्मोवाच १३९००११ खड्गतीर्थमिति ख्यातं गौतम्या उत्तरे तटे । १३९००१२ तत्र स्नानेन दानेन मुक्तिभागी भवेन्नरः ॥ १३९.१। १३९००२१ तत्र वृत्तं प्रवक्ष्यामि श‍ृणु नारद यत्नतः । १३९००२२ पैलूष इति विख्यातः कवषस्य सुतो द्विजः ॥ १३९.२। १३९००३१ कुटुम्बभारात्परितो ह्यर्थार्थी परिधावति । १३९००३२ न किमप्याससादासौ ततो वैराग्यमास्थितः ॥ १३९.३। १३९००४१ अत्यन्तविमुखे दैवे व्यर्थीभूते तु पौरुषे । १३९००४२ न वैराग्यादन्यदस्ति पण्डितस्यावलम्बनम् ॥ १३९.४। १३९००५१ इति सञ्चिन्तयामास तदासौ निःश्वसन्मुहुः । १३९००५२ क्रमागतं धनं नास्ति पोष्याश्च बहवो मम ॥ १३९.५। १३९००६१ मानी चात्मा न कष्टार्हो हा धिग्दुर्दैवचेष्टितम् । १३९००६२ स कदाचिद्वृत्तियुतो वृत्तिभिः परिवर्तयन् ॥ १३९.६। १३९००७१ न लेभे तद्धनं वृत्तेर्विरागमगमत्तदा । १३९००७२ सेवा निषिद्धा या काचिद्गहना दुष्करं तपः ॥ १३९.७। १३९००८१ बलादाकर्षतीयं मां तृष्णा सर्वत्र दुष्कृते । १३९००८२ त्वयापकृतमज्ञानात्तस्मात्तृष्णे नमो ऽस्तु ते ॥ १३९.८। १३९००९१ एवं विचिन्त्य मेधावी तृष्णाछेदाय किं भवेत् । १३९००९२ इत्यालोच्य स पैलूषः पितरं वाक्यमब्रवीत् ॥ १३९.९। १३९०१०० पैलूष उवाच १३९०१०१ ज्ञानासिना क्रोधलोभौ संसृतिं चातिदुस्तराम् । १३९०१०२ छेद्मीमां केन हे तात तमुपायं वद प्रभो ॥ १३९.१०। १३९०११० कवष उवाच १३९०१११ ईश्वराज्ज्ञानमन्विच्छेदित्येषा वैदिकी श्रुतिः । १३९०११२ तस्मादाराधयेशानं ततो ज्ञानमवाप्स्यसि ॥ १३९.११। १३९०१२० ब्रह्मोवाच १३९०१२१ तथेत्युक्त्वा स पैलूषो ज्ञानायेश्वरमार्चयत् । १३९०१२२ ततस्तुष्टो महेशानो ज्ञानं प्रादाद्द्विजातये । १३९०१२३ प्राप्तज्ञानो महाबुद्धिर्गाथाः प्रोवाच मुक्तिदाः ॥ १३९.१२। १३९०१३० पैलूष उवाच १३९०१३१ क्रोधस्तु प्रथमं शत्रुर्निष्फलो देहनाशनः । १३९०१३२ ज्ञानखड्गेन तं छित्त्वा परमं सुखमाप्नुयात् ॥ १३९.१३। १३९०१४१ तृष्णा बहुविधा माया बन्धनी पापकारिणी । १३९०१४२ छित्त्वैतां ज्ञानखड्गेन सुखं तिष्ठति मानवः ॥ १३९.१४। १३९०१५१ सङ्गस्तु परमो ऽधर्मो देवादीनामिति श्रुतिः । १३९०१५२ असङ्गस्यात्मनो ह्यस्य सङ्गो ऽयं परमो रिपुः ॥ १३९.१५। १३९०१६१ छित्त्वैनं ज्ञानखड्गेन शिवैकत्वमवाप्नुयात् । १३९०१६२ संशयः परमो नाशो धर्मार्थानां विनाशकृत् ॥ १३९.१६। १३९०१७१ छित्त्वैनं संशयं जन्तुः परमेप्सितमाप्नुयात् । १३९०१७२ पिशाचीव विशत्याशा निर्दहत्यखिलं सुखम् । १३९०१७३ पूर्णाहन्तासिना छित्त्वा जीवन्मुक्तिमवाप्नुयात् ॥ १३९.१७। १३९०१८० ब्रह्मोवाच १३९०१८१ ततो ज्ञानमवाप्यासौ गङ्गातीरं समाश्रितः । १३९०१८२ ज्ञानखड्गेन निर्मोहस्ततो मुक्तिमवाप सः ॥ १३९.१८। १३९०१९१ ततः प्रभृति तत्तीर्थं खड्गतीर्थमिति स्मृतम् । १३९०१९२ ज्ञानतीर्थं च कवषं पैलूषं सर्वकामदम् ॥ १३९.१९। १३९०२०१ इत्यादिषट्सहस्राणि तीर्थान्याहुर्महर्षयः । १३९०२०२ अशेषपापतापौघ-हराणीष्टप्रदानि च ॥ १३९.२०। १४०००१० ब्रह्मोवाच १४०००११ आत्रेयमिति विख्यातमन्विन्द्रं तीर्थमुत्तमम् । १४०००१२ तस्य प्रभावं वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥ १४०.१। १४०००२१ गौतम्या उत्तरे तीर आत्रेयो भगवानृषिः । १४०००२२ अन्वारेभे ऽथ सत्त्राणि ऋत्विग्भिर्मुनिभिर्वृतः ॥ १४०.२। १४०००३१ तस्य होताभवत्त्वग्निर्हव्यवाहन एव च । १४०००३२ एवं सत्त्रे तु सम्पूर्ण इष्टिं माहेश्वरीं पुनः ॥ १४०.३। १४०००४१ कृत्वैश्वर्यमगाद्विप्रः सर्वत्र गतिमेव च । १४०००४२ इन्द्रस्य भवनं रम्यं स्वर्गलोकं रसातलम् ॥ १४०.४। १४०००५१ स्वेच्छया याति विप्रेन्द्रः प्रभावात्तपसः शुभात् । १४०००५२ स कदाचिद्दिवं गत्वा इन्द्रलोकमगात्पुनः ॥ १४०.५। १४०००६१ तत्रापश्यत्सहस्राक्षं सुरैः परिवृतं शुभैः । १४०००६२ स्तूयमानं सिद्धसाध्यैः प्रेक्षन्तं नृत्यमुत्तमम् । १४०००६३ श‍ृण्वानं मधुरं गीतमप्सरोभिश्च वीजितम् ॥ १४०.६। १४०००७१ उपोपविष्टैः सुरनायकैस्तैः । १४०००७२ सम्पूज्यमानं महदासनस्थम् । १४०००७३ जयन्तमङ्के विनिधाय सूनुम् । १४०००७४ शच्या युतं प्राप्तरतिं महिष्ठम् ॥ १४०.७। १४०००८१ सतां शरण्यं वरदं महेन्द्रम् । १४०००८२ समीक्ष्य विप्राधिपतिर्महात्मा । १४०००८३ विमोहितो ऽसौ मुनिरिन्द्रलक्ष्म्या । १४०००८४ समीहयामास तदिन्द्रराज्यम् ॥ १४०.८। १४०००९१ सम्पूजितो देवगणैर्यथावत् । १४०००९२ स्वमाश्रमं वै पुनराजगाम । १४०००९३ समीक्ष्य तां शक्रपुरीं सुरम्याम् । १४०००९४ रत्नैर्युतां पुण्यगुणैः सुपूर्णाम् ॥ १४०.९। १४००१०१ स्वमाश्रमं निष्प्रभहेमवर्ज्यम् । १४००१०२ समीक्ष्य विप्रो विरमं जगाम । १४००१०३ समीहमानः सुरराज्यमाशु । १४००१०४ प्रियां तदोवाच महात्रिपुत्रः ॥ १४०.१०। १४००११० आत्रेय उवाच १४००१११ भोक्तुं न शक्तो ऽस्मि फलानि मूलान्य् । १४००११२ अनुत्तमान्यप्यतिसंस्कृतानि । १४००११३ स्मृत्वामृतं पुण्यतमं च तत्र । १४००११४ भक्ष्यं च भोज्यं च वरासनानि । १४००११५ स्तुतिं च दानं च सभां शुभां च । १४००११६ अस्त्रं च वासांसि पुरीं वनानि ॥ १४०.११। १४००१२० ब्रह्मोवाच १४००१२१ ततो महात्मा तपसः प्रभावात् । १४००१२२ त्वष्टारमाहूय वचो बभाषे ॥ १४०.१२। १४००१३० आत्रेय उवाच १४००१३१ इच्छेयमिन्द्रत्वमहं महात्मन् । १४००१३२ कुरुष्व शीघ्रं पदमैन्द्रमत्र । १४००१३३ ब्रूषे ऽन्यथा चेन्मदुदीरितं त्वम् । १४००१३४ भस्मीकरोम्येव न संशयो ऽत्र ॥ १४०.१३। १४००१४० ब्रह्मोवाच १४००१४१ तदत्रिवाक्यात्त्वरितः प्रजानाम् । १४००१४२ स्रष्टा विभुर्विश्वकर्मा तदैव । १४००१४३ चकार मेरुं च पुरीं सुराणाम् । १४००१४४ कल्पद्रुमान्कल्पलतां च धेनुम् ॥ १४०.१४। १४००१५१ चकार वज्रादिविभूषितानि । १४००१५२ गृहाणि शुभ्राण्यतिचित्रितानि । १४००१५३ चकार सर्वावयवानवद्याम् । १४००१५४ शचीं स्मरस्येव विहारशालाम् ॥ १४०.१५। १४००१६१ सभां सुधर्माणमहो क्षणेन । १४००१६२ तथा चकाराप्सरसो मनोज्ञाः । १४००१६३ चकार चोच्चैःश्रवसं गजं च । १४००१६४ वज्रादि चास्त्राणि सुरानशेषान् ॥ १४०.१६। १४००१७१ निवार्यमाणः प्रिययात्रिपुत्रः । १४००१७२ शचीसमामात्मवधूं चकार । १४००१७३ तदात्रिपुत्रो ऽत्रिमुखैः समेतो । १४००१७४ वज्रादिरूपं च चकार चास्त्रम् ॥ १४०.१७। १४००१८१ नृत्यादि गीतादि च सर्वमेव । १४००१८२ चकार शक्रस्य पुरे च दृष्टम् । १४००१८३ तत्सर्वमासाद्य तदा मुनीन्द्रः । १४००१८४ प्रहृष्टचेताः सुतरां बभूव ॥ १४०.१८। १४००१९१ आपातरम्येष्वपि कस्य नाम । १४००१९२ भवत्यपेक्षा नहि गोचरेषु । १४००१९३ श्रुत्वा च दैत्या दनुजाः समेता । १४००१९४ रक्षांसि कोपेन युतानि सद्यः ॥ १४०.१९। १४००२०१ स्वर्गं परित्यज्य कुतो हरिर्भुवम् । १४००२०२ समागतो न्वेष मिथः सुखाय । १४००२०३ तस्माद्वयं याम इतो नु योद्धुम् । १४००२०४ वृत्रस्य हन्तारमदीर्घसत्त्रम् ॥ १४०.२०। १४००२११ ततः समागत्य तदात्रिपुत्रम् । १४००२१२ संवेष्टयामासुरथासुरास्ते । १४००२१३ संवेष्टयित्वा पुरमत्रिपुत्र- । १४००२१४ कृतं तथा चेन्द्रपुराभिधानम् । १४००२१५ तैर्वध्यमानः शस्त्रपातैर्महद्भिस् । १४००२१६ ततो भीतो वाक्यमिदं जगाद ॥ १४०.२१। १४००२२० आत्रेय उवाच १४००२२१ यो जात एव प्रथमो मनस्वान् । १४००२२२ देवो देवान्क्रतुना पर्यभूषत् । १४००२२३ यस्य शुष्माद्रोदसी अभ्यसेताम् । १४००२२४ नृम्णस्य मह्ना स जनास इन्द्रः ॥ १४०.२२। १४००२३० ब्रह्मोवाच १४००२३१ इत्यादिसूक्तेन रिपूनुवाच । १४००२३२ हरिं च तुष्टाव तदात्रिपुत्रः ॥ १४०.२३। १४००२४० आत्रेय उवाच १४००२४१ नाहं हरिर्नैव शची मदीया । १४००२४२ नेयं पुरी नैव वनं तदैन्द्रम् । १४००२४३ स एव चेन्द्रो वृत्रहन्ता स वज्री । १४००२४४ सहस्राक्षो गोत्रभिद्वज्रबाहुः ॥ १४०.२४। १४००२५१ अहं तु विप्रो वेदविद्ब्रह्मवृन्दैः । १४००२५२ समाविष्टो गौतमीतीरसंस्थः । १४००२५३ यत्रायत्यां नाद्य वा सौख्यहेतुस् । १४००२५४ तच्चाकार्षं कर्म दुर्दैवयोगात् ॥ १४०.२५। १४००२६० असुरा ऊचुः १४००२६१ संहरस्वेदमात्रेय यदिन्द्रस्य विडम्बनम् । १४००२६२ क्षेमस्ते भविता सत्यं नान्यथा मुनिसत्तम ॥ १४०.२६। १४००२७० ब्रह्मोवाच १४००२७१ तदात्रेयो ऽब्रवीद्वाक्यं यथा वक्ष्यन्ति मामिह । १४००२७२ करोम्येव महाभागाः सत्येनाग्निं समालभे ॥ १४०.२७। १४००२८१ एवमुक्त्वा स दैतेयांस्त्वष्टारं पुनरब्रवीत् ॥ १४०.२८। १४००२९० आत्रेय उवाच १४००२९१ यत्कृतं त्वत्र मत्प्रीत्यै ऐन्द्रं त्वष्टः पदं त्वया । १४००२९२ संहरस्व पुनः शीघ्रं रक्ष मां ब्राह्मणं मुनिम् ॥ १४०.२९। १४००३०१ पुनर्देहि पदं मह्यमाश्रमं मृगपक्षिणः । १४००३०२ वृक्षांश्च वारि यत्रासीन्न मे दिव्यैः प्रयोजनम् । १४००३०३ सर्वमक्रममायातं न सुखाय मनीषिणाम् ॥ १४०.३०। १४००३१० ब्रह्मोवाच १४००३११ तथेत्युक्त्वा प्रजानाथस्त्वष्टा संहृतवांस्तदा । १४००३१२ दैत्याश्च जग्मुः स्वस्थानं कृत्वा देशमकण्टकम् ॥ १४०.३१। १४००३२१ त्वष्टा चापि ययौ स्थानं स्वकं सम्प्रहसन्निव । १४००३२२ आत्रेयो ऽपि तदा शिष्यैः संवृतः सह भार्यया ॥ १४०.३२। १४००३३१ गौतमीतीरमाश्रित्य तपोनिष्ठो ऽखिलैर्वृतः । १४००३३२ वर्तमाने महायज्ञे लज्जितो वाक्यमब्रवीत् ॥ १४०.३३। १४००३४० आत्रेय उवाच १४००३४१ अहो मोहस्य महिमा ममापि भ्रान्तचित्तता । १४००३४२ किं महेन्द्रपदं लब्धं किं मयात्र पुरा कृतम् ॥ १४०.३४। १४००३५० ब्रह्मोवाच १४००३५१ एवं वदन्तमात्रेयं लज्जितं प्राब्रुवन्सुराः ॥ १४०.३५। १४००३६० सुरा ऊचुः १४००३६१ लज्जां जहि महाबाहो भविता ख्यातिरुत्तमा । १४००३६२ आत्रेयतीर्थे ये स्नानं प्राणिनः कुर्युरञ्जसा ॥ १४०.३६। १४००३७१ इन्द्रास्ते भवितारो वै स्मरणात्सुखभागिनः । १४००३७२ तत्र पञ्च सहस्राणि तीर्थान्याहुर्मनीषिणः ॥ १४०.३७। १४००३८१ अन्विन्द्रात्रेयदैतेय-नामभिः कीर्तितानि च । १४००३८२ तेषु स्नानं च दानं च सर्वमक्षयपुण्यदम् ॥ १४०.३८। १४००३९० ब्रह्मोवाच १४००३९१ इत्युक्त्वा विबुधा याताः सन्तुष्टश्चाभवन्मुनिः ॥ १४०.३९। १४१००१० ब्रह्मोवाच १४१००११ कपिलासङ्गमं नाम तीर्थं त्रैलोक्यविश्रुतम् । १४१००१२ तत्र नारद वक्ष्यामि कथां पुण्यामनुत्तमाम् ॥ १४१.१। १४१००२१ कपिलो नाम तत्त्वज्ञो मुनिरासीन्महायशाः । १४१००२२ क्रूरश्चापि प्रसन्नश्च तपोव्रतपरायणः ॥ १४१.२। १४१००३१ तपस्यन्तं मुनिश्रेष्ठं गौतमीतीरमाश्रितम् । १४१००३२ तमागत्य महात्मानं वामदेवादयो ऽब्रुवन् ॥ १४१.३। १४१००४१ हत्वा वेनं ब्रह्मशापैर्नष्टधर्मे त्वराजके । १४१००४२ कपिलं सिद्धमाचार्यमूचुर्मुनिगणास्तदा ॥ १४१.४। १४१००५० मुनिगणा ऊचुः १४१००५१ गते वेदे गते धर्मे किं कर्तव्यं मुनीश्वर ॥ १४१.५। १४१००६० ब्रह्मोवाच १४१००६१ ततो ऽब्रवीन्मुनिर्ध्यात्वा कपिलस्त्वागतान्मुनीन् ॥ १४१.६। १४१००७० कपिल उवाच १४१००७१ वेनस्योरुर्विमथ्यो ऽभूत्ततः कश्चिद्भविष्यति ॥ १४१.७। १४१००८० ब्रह्मोवाच १४१००८१ तथैव चक्रुर्मुनयो वेनस्योरुं विमथ्य वै । १४१००८२ तत्रोत्पन्नो महापापः कृष्णो रौद्रपराक्रमः ॥ १४१.८। १४१००९१ तं दृष्ट्वा मुनयो भीता निषीदस्वेति चाब्रुवन् । १४१००९२ निषादः सो ऽभवत्तस्मान्निषादाश्चाभवंस्ततः ॥ १४१.९। १४१०१०१ वेनबाहुं ममन्थुस्ते दक्षिणं धर्मसंहितम् । १४१०१०२ ततः पृथुस्वरश्चैव सर्वलक्षणलक्षितः ॥ १४१.१०। १४१०१११ राजाभवत्पृथुः श्रीमान्ब्रह्मसामर्थ्यसंयुतः । १४१०११२ तमागत्य सुराः सर्वे अभिनन्द्य वराञ्शुभान् ॥ १४१.११। १४१०१२१ तस्मै ददुस्तथास्त्राणि मन्त्राणि गुणवन्ति च । १४१०१२२ ततो ऽब्रुवन्मुनिगणास्तं पृथुं कपिलेन च ॥ १४१.१२। १४१०१३० मुनय ऊचुः १४१०१३१ आहारं देहि जीवेभ्यो भुवा ग्रस्तौषधीरपि ॥ १४१.१३। १४१०१४० ब्रह्मोवाच १४१०१४१ ततः स धनुरादाय भुवमाह नृपोत्तमः ॥ १४१.१४। १४१०१५० पृथुरुवाच १४१०१५१ ओषधीर्देहि या ग्रस्ताः प्रजानां हितकाम्यया ॥ १४१.१५। १४१०१६० ब्रह्मोवाच १४१०१६१ तमुवाच मही भीता पृथुं तं पृथुलोचनम् ॥ १४१.१६। १४१०१७० मह्युवाच १४१०१७१ मयि जीर्णा महौषध्यः कथं दातुमहं क्षमा ॥ १४१.१७। १४१०१८० ब्रह्मोवाच १४१०१८१ ततः सकोपो नृपतिस्तामाह पृथिवीं पुनः ॥ १४१.१८। १४१०१९० पृथुरुवाच १४१०१९१ नो चेद्ददास्यद्य त्वां वै हत्वा दास्ये महौषधीः ॥ १४१.१९। १४१०२०० भूमिरुवाच १४१०२०१ कथं हंसि स्त्रियं राजञ्ज्ञानी भूत्वा नृपोत्तम । १४१०२०२ विना मया कथं चेमाः प्रजाः सन्धारयिष्यसि ॥ १४१.२०। १४१०२१० पृथुरुवाच १४१०२११ यत्रोपकारो ऽनेकानामेकनाशे भविष्यति । १४१०२१२ न दोषस्तत्र पृथिवि तपसा धारये प्रजाः ॥ १४१.२१। १४१०२२१ न दोषमत्र पश्यामि नाचक्षे ऽनर्थकं वचः । १४१०२२२ यस्मिन्निपातिते सौख्यं बहूनामुपजायते । १४१०२२३ मुनयस्तद्वधं प्राहुरश्वमेधशताधिकम् ॥ १४१.२२। १४१०२३० ब्रह्मोवाच १४१०२३१ ततो देवाश्च ऋषयः सान्त्वयित्वा नृपोत्तमम् । १४१०२३२ महीं च मातरं देवीमूचुः सुरगणास्तदा ॥ १४१.२३। १४१०२४० देवा ऊचुः १४१०२४१ भूमे गोरूपिणी भूत्वा पयोरूपा महौषधीः । १४१०२४२ देहि त्वं पृथवे राज्ञे ततः प्रीतो भवेन्नृपः । १४१०२४३ प्रजासंरक्षणं च स्यात्ततः क्षेमं भविष्यति ॥ १४१.२४। १४१०२५० ब्रह्मोवाच १४१०२५१ ततो गोरूपमास्थाय भूम्यासीत्कपिलान्तिके । १४१०२५२ दुदोह च महौषध्यो राजा वेनकरोद्भवः ॥ १४१.२५। १४१०२६१ यत्र देवाः सगन्धर्वा ऋषयः कपिलो मुनिः । १४१०२६२ महीं गोरूपमापन्नां नर्मदायां महामुने ॥ १४१.२६। १४१०२७१ सरस्वत्यां भागीरथ्यां गोदावर्यां विशेषतः । १४१०२७२ महानदीषु सर्वासु दुदुहे ऽसौ पयो महत् ॥ १४१.२७। १४१०२८१ सा दुह्यमाना पृथुना पुण्यतोयाभवन्नदी । १४१०२८२ गौतम्या सङ्गता चाभूत्तदद्भुतमिवाभवत् ॥ १४१.२८। १४१०२९१ ततः प्रभृति तत्तीर्थं कपिलासङ्गमं विदुः । १४१०२९२ तत्राष्टाशीतिः पूज्यानि सहस्राणि महामते ॥ १४१.२९। १४१०३०१ तीर्थान्याहुर्मुनिगणाः स्मरणादपि नारद । १४१०३०२ पावनानि जगत्यस्मिंस्तानि सर्वाण्यनुक्रमात् ॥ १४१.३०। १४२००१० ब्रह्मोवाच १४२००११ देवस्थानमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् । १४२००१२ तस्य प्रभावं वक्ष्यामि श‍ृणु यत्नेन नारद ॥ १४२.१। १४२००२१ पुरा कृतयुगस्यादौ देवदानवसङ्गरे । १४२००२२ प्रवृत्ते वा सिंहिकेति विख्याता दैत्यसुन्दरी ॥ १४२.२। १४२००३१ तस्याः पुत्रो महादैत्यो राहुर्नाम महाबलः । १४२००३२ अमृते तु समुत्पन्ने सैंहिकेये च भेदिते ॥ १४२.३। १४२००४१ तस्य पुत्रो महादैत्यो मेघहास इति श्रुतः । १४२००४२ पितरं घातितं श्रुत्वा तपस्तेपे ऽतिदुःखितः ॥ १४२.४। १४२००५१ तपस्यन्तं राहुसुतं गौतमीतीरमाश्रितम् । १४२००५२ देवाश्च ऋषयः सर्वे तमूचुरतिभीतवत् ॥ १४२.५। १४२००६० देवर्षय ऊचुः १४२००६१ तपो जहि महाबाहो यत्ते मनसि संस्थितम् । १४२००६२ सर्वं भवतु नामेदं शिवगङ्गाप्रसादतः । १४२००६३ शिवगङ्गाप्रसादेन किं नामास्त्यत्र दुर्लभम् ॥ १४२.६। १४२००७० मेघहास उवाच १४२००७१ परिभूतः पिता पूज्यो युष्माभिर्मम दैवतम् । १४२००७२ तस्यापि मम चात्यन्तं प्रीतिश्च क्रियते यदि ॥ १४२.७। १४२००८१ भवद्भिस्तपसो ऽस्माच्च अहं वैरान्निवर्तये । १४२००८२ वैरनिर्यातनं कार्यं पुत्रेण पितुरादरात् । १४२००८३ प्रार्थयन्ते भवन्तश्चेत्पूर्णास्तन्मे मनोरथाः ॥ १४२.८। १४२००९० ब्रह्मोवाच १४२००९१ ततः सुरगणाः सर्वे राहुं चक्रुर्ग्रहानुगम् । १४२००९२ तं चापि मेघहासं ते चक्रू राक्षसपुङ्गवम् ॥ १४२.९। १४२०१०१ ततो ऽभवद्राहुसुतो नैरृताधिपतिः प्रभुः । १४२०१०२ पुनश्चाह सुरान्दैत्यो मम ख्यातिर्यथा भवेत् ॥ १४२.१०। १४२०१११ तीर्थस्यास्य प्रभावश्च दातव्य इति मे मतिः । १४२०११२ तथेत्युक्त्वा ददुर्देवाः सर्वमेव मनोगतम् ॥ १४२.११। १४२०१२१ दैत्येश्वरस्य देवर्षे तन्नाम्ना तीर्थमुच्यते । १४२०१२२ देवा यतो ऽभवन्सर्वे तत्र स्थाने महामते ॥ १४२.१२। १४२०१३१ देवस्थानं तु तत्तीर्थं देवानामपि दुर्लभम् । १४२०१३२ यत्र देवेश्वरो देवो देवतीर्थं ततः स्मृतम् ॥ १४२.१३। १४२०१४१ तत्राष्टादश तीर्थानि दैत्यपूज्यानि नारद । १४२०१४२ तेषु स्नानं च दानं च महापातकनाशनम् ॥ १४२.१४। १४३००१० ब्रह्मोवाच १४३००११ सिद्धतीर्थमिति ख्यातं यत्र सिद्धेश्वरो हरः । १४३००१२ तस्य प्रभावं वक्ष्यामि सर्वसिद्धिकरं नृणाम् ॥ १४३.१। १४३००२१ पुलस्त्यवंशसम्भूतो रावणो लोकरावणः । १४३००२२ दिशो विजित्य सर्वाश्च सोमलोकमजीगमत् ॥ १४३.२। १४३००३१ सोमेन सह योत्स्यन्तं दशास्यमहमब्रवम् । १४३००३२ मन्त्रं दास्ये निवर्तस्व सोमयुद्धाद्दशानन ॥ १४३.३। १४३००४१ इत्युक्त्वाष्टोत्तरं मन्त्रं शतनामभिरन्वितम् । १४३००४२ शिवस्य राक्षसेन्द्राय प्रादां नारद शान्तये ॥ १४३.४। १४३००५१ निःश्रीकाणां विपन्नानां नानाक्लेशजुषां नृणाम् । १४३००५२ शरणं शिव एवात्र संसारे ऽन्यो न कश्चन ॥ १४३.५। १४३००६१ ततो निवृत्तः स ह मन्त्रियुक्तस् । १४३००६२ तत्सोमलोकाज्जयमाप्य रक्षः । १४३००६३ स पुष्पकारूढगतिः सगर्वो । १४३००६४ लोकान्पुनः प्राप जवाद्दशास्यः ॥ १४३.६। १४३००७१ स प्रेक्षमाणो देवमन्तरिक्षम् । १४३००७२ भुवं च नागांश्च गजांश्च विप्रान् । १४३००७३ आलोकयामास नगं महान्तम् । १४३००७४ कैलासमावास उमापतेर्यः ॥ १४३.७। १४३००८१ दृष्ट्वा स्मयोत्फुल्लदृगद्रिराजम् । १४३००८२ स मन्त्रिणौ रावण इत्युवाच ॥ १४३.८। १४३००९० रावण उवाच १४३००९१ को वा गिरावत्र वसेन्महात्मा । १४३००९२ गिरिं नयाम्येनमथाधि भूमेः । १४३००९३ लङ्कागतो ऽयं गिरिराशु शोभाम् । १४३००९४ लङ्कापि सत्यं श्रियमातनोति ॥ १४३.९। १४३०१०० ब्रह्मोवाच १४३०१०१ इत्थं वचो राक्षसमन्त्रिणौ तौ । १४३०१०२ निशम्य रक्षोधिपतेश्च भावम् । १४३०१०३ न युक्तमित्यूचतुरिष्टबुद्ध्या । १४३०१०४ निशाचरस्तद्वचनं न मेने ॥ १४३.१०। १४३०१११ संस्थाप्य तत्पुष्पकमाशु रक्षः । १४३०११२ पुप्लाव कैलासगिरेश्च मूले । १४३०११३ हिन्दोलयामास गिरिं दशास्यो । १४३०११४ ज्ञात्वा भवः कृत्यमिदं चकार ॥ १४३.११। १४३०१२१ जित्वा दिगीशांश्च सगर्वितस्य । १४३०१२२ कैलासमान्दोलयतः सुरारेः । १४३०१२३ अङ्गुष्ठकृत्यैव रसातलादि- । १४३०१२४ लोकांश्च यातस्य दशाननस्य ॥ १४३.१२। १४३०१३१ आलूनकायस्य गिरं निशम्य । १४३०१३२ विहस्य देव्या सह दत्तमिष्टम् । १४३०१३३ तस्मै प्रसन्नः कुपितो ऽपि शम्भुर् । १४३०१३४ अयुक्तदातेति न संशयो ऽत्र ॥ १४३.१३। १४३०१४१ ततो ऽयमावाप्य वरान्सुवीरो । १४३०१४२ भवप्रसादात्कुसुमं जगाम । १४३०१४३ गच्छन्स लङ्कां भवपूजनाय । १४३०१४४ गङ्गामगाच्छम्भुजटाप्रसूताम् ॥ १४३.१४। १४३०१५१ सम्पूजयित्वा विविधैश्च मन्त्रैर् । १४३०१५२ गङ्गाजलैः शम्भुमदीनसत्त्वः । १४३०१५३ असिं स लेभे शशिखण्डभूषात् । १४३०१५४ सिद्धिं च सर्वर्द्धिमभीप्सितां च ॥ १४३.१५। १४३०१६१ मद्दत्तमन्त्रं शशिरक्षणाय । १४३०१६२ स साधयामास भवं प्रपूज्य । १४३०१६३ सिद्धे तु मन्त्रे पुनरेव लङ्काम् । १४३०१६४ अयात्स रक्षोधिपतिः स तुष्टः ॥ १४३.१६। १४३०१७१ ततः प्रभृत्येतदतिप्रभावम् । १४३०१७२ तीर्थं महासिद्धिदमिष्टदं च । १४३०१७३ समस्तपापौघविनाशनं च । १४३०१७४ सिद्धैरशेषैः परिसेवितं च ॥ १४३.१७। १४४००१० ब्रह्मोवाच १४४००११ परुष्णीसङ्गमं चेति तीर्थं त्रैलोक्यविश्रुतम् । १४४००१२ तस्य स्वरूपं वक्ष्यामि श‍ृणु पापविनाशनम् ॥ १४४.१। १४४००२१ अत्रिराराधयामास ब्रह्मविष्णुमहेश्वरान् । १४४००२२ तेषु तुष्टेषु स प्राह पुत्रा यूयं भविष्यथ ॥ १४४.२। १४४००३१ तथा चैका रूपवती कन्या मम भवेत्सुराः । १४४००३२ तथा पुत्रत्वमापुस्ते ब्रह्मविष्णुमहेश्वराः ॥ १४४.३। १४४००४१ कन्यां च जनयामास शुभात्रेयीति नामतः । १४४००४२ दत्तः सोमो ऽथ दुर्वासाः पुत्रास्तस्य महात्मनः ॥ १४४.४। १४४००५१ अग्नेरङ्गिरसो जातो ह्यङ्गारैरङ्गिरा यतः । १४४००५२ तस्मादङ्गिरसे प्रादादात्रेयीमतिरोचिषम् ॥ १४४.५। १४४००६१ अग्नेः प्रभावात्परुषमात्रेयीं सर्वदावदत् । १४४००६२ आत्रेय्यपि च शुश्रूषां कुर्वती सर्वदाभवत् ॥ १४४.६। १४४००७१ तस्यामाङ्गिरसा जाता महाबलपराक्रमाः । १४४००७२ अङ्गिराः परुषं वादीदात्रेयीं नित्यमेव च ॥ १४४.७। १४४००८१ पुत्रास्त्वाङ्गिरसा नित्यं पितरं शमयन्ति ते । १४४००८२ सा कदाचिद्भर्तृवाक्यादुद्विग्ना परुषाक्षरात् । १४४००८३ कृताञ्जलिपुटा दीना प्राब्रवीच्छ्वशुरं गुरुम् ॥ १४४.८। १४४००९० आत्रेय्युवाच १४४००९१ अत्रिजाहं हव्यवाह भार्या तव सुतस्य वै । १४४००९२ शुश्रूषणपरा नित्यं पुत्राणां भर्तुरेव च ॥ १४४.९। १४४०१०१ पतिर्मां परुषं वक्ति वृथैवोद्वीक्षते रुषा । १४४०१०२ प्रशाधि मां सुरज्येष्ठ भर्तारं मम दैवतम् ॥ १४४.१०। १४४०११० ज्वलन उवाच १४४०१११ अङ्गारेभ्यः समुद्भूतो भर्ता ते ह्यङ्गिरा ऋषिः । १४४०११२ यथा शान्तो भवेद्भद्रे तथा नीतिर्विधीयताम् ॥ १४४.११। १४४०१२१ आग्नेयो ऽग्निं समायातो तव भर्ता वरानने । १४४०१२२ तदा त्वं जलरूपेण प्लावयेथा मदाज्ञया ॥ १४४.१२। १४४०१३० आत्रेय्युवाच १४४०१३१ सहेयं परुषं वाक्यं मा भर्ताग्निं समाविशेत् । १४४०१३२ भर्तरि प्रतिकूलानां योषितां जीवनेन किम् ॥ १४४.१३। १४४०१४१ इच्छेयं शान्तिवाक्यानि भर्तारं लभते तथा ॥ १४४.१४। १४४०१५० ज्वलन उवाच १४४०१५१ अग्निस्त्वप्सु शरीरेषु स्थावरे जङ्गमे तथा । १४४०१५२ तव भर्तुरहं धाम नित्यं च जनको मतः ॥ १४४.१५। १४४०१६१ यो ऽहं सो ऽहमिति ज्ञात्वा न चिन्तां कर्तुमर्हसि । १४४०१६२ किं चापो मातरो देव्यो ह्यग्निः श्वशुर इत्यपि । १४४०१६३ इति बुद्ध्या विनिश्चित्य मा विषण्णा भव स्नुषे ॥ १४४.१६। १४४०१७० स्नुषोवाच १४४०१७१ आपो जनन्य इति यद्बभाषे । १४४०१७२ अग्नेरहं तव पुत्रस्य भार्या । १४४०१७३ कथं भूत्वा जननी चापि भार्या । १४४०१७४ विरुद्धमेतज्जलरूपेण नाथ ॥ १४४.१७। १४४०१८० ज्वलन उवाच १४४०१८१ आदौ तु पत्नी भरणात्तु भार्या । १४४०१८२ जनेस्तु जाया स्वगुणैः कलत्रम् । १४४०१८३ इत्यादिरूपाणि बिभर्षि भद्रे । १४४०१८४ कुरुष्व वाक्यं मदुदीरितं यत् ॥ १४४.१८। १४४०१९१ यो ऽस्यां प्रजातः स तु पुत्र एव । १४४०१९२ सा तस्य मातैव न संशयो ऽत्र । १४४०१९३ तस्माद्वदन्ति श्रुतितत्त्वविज्ञाः । १४४०१९४ सा नैव योषित्तनये ऽभिजाते ॥ १४४.१९। १४४०२०० ब्रह्मोवाच १४४०२०१ श्वशुरस्य तु तद्वाक्यं श्रुत्वात्रेयी तदैव तत् । १४४०२०२ आग्नेयं रूपमापन्नमम्भसाप्लावयत्पतिम् ॥ १४४.२०। १४४०२११ उभौ तौ दम्पती ब्रह्मन्सङ्गतौ गाङ्गवारिणा । १४४०२१२ शान्तरूपधरौ चोभौ दम्पती सम्बभूवतुः ॥ १४४.२१। १४४०२२१ लक्ष्म्या युक्तो यथा विष्णुरुमया शङ्करो यथा । १४४०२२२ रोहिण्या च यथा चन्द्रस्तथाभून्मिथुनं तदा ॥ १४४.२२। १४४०२३१ भर्तारं प्लावयन्ती सा दधाराम्बुमयं वपुः । १४४०२३२ परुष्णी चेति विख्याता गङ्गया सङ्गता नदी ॥ १४४.२३। १४४०२४१ गोशतार्पणजं पुण्यं परुष्णीस्नानतो भवेत् । १४४०२४२ तत्र चाङ्गिरसाश्चक्रुर्यज्ञांश्च बहुदक्षिणान् ॥ १४४.२४। १४४०२५१ तत्र त्रीणि सहस्राणि तीर्थान्याहुः पुराणगाः । १४४०२५२ उभयोस्तीरयोस्तात पृथग्यागफलं विदुः ॥ १४४.२५। १४४०२६१ तेषु स्नानं च दानं च वाजपेयाधिकं मतम् । १४४०२६२ विशेषतस्तु गङ्गायाः परुष्ण्या सह सङ्गमे ॥ १४४.२६। १४४०२७१ स्नानदानादिभिः पुण्यं यत्तद्वक्तुं न शक्यते ॥ १४४.२७। १४५००१० ब्रह्मोवाच १४५००११ मार्कण्डेयं नाम तीर्थं सर्वपापविमोचनम् । १४५००१२ सर्वक्रतुफलं पुण्यमघौघविनिवारणम् ॥ १४५.१। १४५००२१ तस्य प्रभावं वक्ष्यामि श‍ृणु नारद यत्नतः । १४५००२२ मार्कण्डेयो भरद्वाजो वसिष्ठो ऽत्रिश्च गौतमः ॥ १४५.२। १४५००३१ याज्ञवल्क्यश्च जाबालिर्मुनयो ऽन्ये ऽपि नारद । १४५००३२ एते शास्त्रप्रणेतारो वेदवेदाङ्गपारगाः ॥ १४५.३। १४५००४१ पुराणन्यायमीमांसा-कथासु परिनिष्ठिताः । १४५००४२ मिथः समूचुर्विद्वांसो मुक्तिं प्रति यथामति ॥ १४५.४। १४५००५१ केचिज्ज्ञानं प्रशंसन्ति केचित्कर्म तथोभयम् । १४५००५२ एवं विवदमानास्ते मामूचुरुभयं मतम् ॥ १४५.५। १४५००६१ मदीयं तु मतं ज्ञात्वा ययुश्चक्रगदाधरम् । १४५००६२ तस्य चापि मतं ज्ञात्वा ऋषयस्ते महौजसः ॥ १४५.६। १४५००७१ पुनर्विवदमानास्ते शङ्करं प्रष्टुमुद्यताः । १४५००७२ गङ्गायां च भवं पूज्य तमेवार्थं शशंसिरे ॥ १४५.७। १४५००८१ कर्मणस्तु प्रधानत्वमुवाच त्रिपुरान्तकः । १४५००८२ क्रियारूपं च तज्ज्ञानं क्रिया सैव तदुच्यते ॥ १४५.८। १४५००९१ तस्मात्सर्वाणि भूतानि कर्मणा सिद्धिमाप्नुयुः । १४५००९२ कर्मैव विश्वतोव्यापि तदृते नास्ति किञ्चन ॥ १४५.९। १४५०१०१ विद्याभ्यासो यज्ञकृतिर्योगाभ्यासः शिवार्चनम् । १४५०१०२ सर्वं कर्मैव नाकर्मी प्राणी क्वाप्यत्र विद्यते ॥ १४५.१०। १४५०१११ कर्मैव कारणं तस्मादन्यदुन्मत्तचेष्टितम् । १४५०११२ ऋषीणां यत्र संवादो यत्र देवो महेश्वरः ॥ १४५.११। १४५०१२१ चकार निर्णयं सर्वं कर्मणावाप्यते नृभिः । १४५०१२२ मार्कण्डं मुख्यतः कृत्वा ततो मार्कण्डमुच्यते ॥ १४५.१२। १४५०१३१ तीर्थमृषिगणाकीर्णं गङ्गाया उत्तरे तटे । १४५०१३२ पितॄणां पावनं पुण्यं स्मरणादपि सर्वदा ॥ १४५.१३। १४५०१४१ तत्राष्टौ नवतिस्तात तीर्थान्याह जगन्मयः । १४५०१४२ वेदेन चापि तत्प्रोक्तमृषयो मेनिरे च तत् ॥ १४५.१४। १४६००१० ब्रह्मोवाच १४६००११ यायातमपरं तीर्थं यत्र कालञ्जरः शिवः । १४६००१२ सर्वपापप्रशमनं तद्वृत्तमुच्यते मया ॥ १४६.१। १४६००२१ ययातिर्नाहुषो राजा साक्षादिन्द्र इवापरः । १४६००२२ तस्य भार्याद्वयं चासीत्कुललक्षणभूषितम् ॥ १४६.२। १४६००३१ ज्येष्ठा तु देवयानीति नाम्ना शुक्रसुता शुभा । १४६००३२ शर्मिष्ठेति द्वितीया सा सुता स्याद्वृषपर्वणः ॥ १४६.३। १४६००४१ ब्राह्मण्यपि महाप्राज्ञा देवयानी सुमध्यमा । १४६००४२ ययातेरभवद्भार्या सा तु शुक्रप्रसादतः ॥ १४६.४। १४६००५१ शर्मिष्ठा चापि तस्यैव भार्या या वृषपर्वजा । १४६००५२ देवयानी शुक्रसुता द्वौ पुत्रौ समजीजनत् ॥ १४६.५। १४६००६१ यदुं च तुर्वसुं चैव देवपुत्रसमावुभौ । १४६००६२ शर्मिष्ठा च नृपाल्लेभे त्रीन्पुत्रान्देवसन्निभान् ॥ १४६.६। १४६००७१ द्रुह्युं चानुं च पूरुं च ययातेर्नृपसत्तमात् । १४६००७२ देवयान्याः सुतौ ब्रह्मन्सदृशौ शुक्ररूपतः ॥ १४६.७। १४६००८१ शर्मिष्ठायास्तु तनयाः शक्राग्निवरुणप्रभाः । १४६००८२ देवयानी कदाचित्तु पितरं प्राह दुःखिता ॥ १४६.८। १४६००९० देवयान्युवाच १४६००९१ मम त्वपत्यद्वितयमभाग्याया भृगूद्वह । १४६००९२ मम दास्याः सभाग्याया अपत्यत्रितयं पितः ॥ १४६.९। १४६०१०१ तदेतदनुमृश्यायं दुःखमत्यन्तमागता । १४६०१०२ मरिष्ये दानवगुरो ययातिकृतविप्रियात् । १४६०१०३ मानभङ्गाद्वरं तात मरणं हि मनस्विनाम् ॥ १४६.१०। १४६०११० ब्रह्मोवाच १४६०१११ तदेतत्पुत्रिकावाक्यं श्रुत्वा शुक्रः प्रतापवान् । १४६०११२ कुपितो ऽभ्याययौ शीघ्रं ययातिमिदमब्रवीत् ॥ १४६.११। १४६०१२० शुक्र उवाच १४६०१२१ यदिदं विप्रियं मे त्वं सुतायाः कृतवानसि । १४६०१२२ रूपोन्मत्तेन राजेन्द्र तस्माद्वृद्धो भविष्यसि ॥ १४६.१२। १४६०१३१ न च भोक्तुं न च त्यक्तुं शक्नोति विषयातुरः । १४६०१३२ स्पृहयन्मनसैवास्ते निःश्वासोच्छ्वासनष्टधीः ॥ १४६.१३। १४६०१४१ वृद्धत्वमेव मरणं जीवतामपि देहिनाम् । १४६०१४२ तस्माच्छीघ्रं प्रयाहि त्वं जरां भूपातिदुर्धराम् ॥ १४६.१४। १४६०१५० ब्रह्मोवाच १४६०१५१ एतच्छ्रुत्वा ययातिस्तु शापं शुक्रस्य धीमतः । १४६०१५२ कृताञ्जलिपुटो राजा ययातिः शुक्रमब्रवीत् ॥ १४६.१५। १४६०१६० ययातिरुवाच १४६०१६१ नापराध्ये न सङ्कुप्ये नैवाधर्मं प्रवर्तये । १४६०१६२ अधर्मकारिणः पापाः शास्या एव महात्मनाम् ॥ १४६.१६। १४६०१७१ धर्ममेव चरन्तं वै कथं मां शप्तवानसि । १४६०१७२ देवयानी द्विजश्रेष्ठ वृथा मां वक्ति किञ्चन ॥ १४६.१७। १४६०१८१ तस्मान्न मम विप्रेन्द्र शापं दातुं त्वमर्हसि । १४६०१८२ विद्वांसो ऽपि हि निर्दोषे यदि कुप्यन्ति मोहिताः । १४६०१८३ तदा न दोषो मूर्खाणां द्वेषाग्निप्लुष्टचेतसाम् ॥ १४६.१८। १४६०१९० ब्रह्मोवाच १४६०१९१ ययातिवाक्याच्छुक्रो ऽपि सस्मार सुतया कृतम् । १४६०१९२ असकृद्विप्रियं तस्य दिवा रात्रौ प्रचण्डया ॥ १४६.१९। १४६०२०१ गतकोपो ऽहमित्युक्त्वा काव्यो राजानमब्रवीत् ॥ १४६.२०। १४६०२१० शुक्र उवाच १४६०२११ ज्ञातं मयानयाकारि विप्रियं न वदे ऽनृतम् । १४६०२१२ शापस्येमं करिष्यामि श‍ृणुष्वानुग्रहं नृप ॥ १४६.२१। १४६०२२१ यस्मै पुत्राय सन्दातुं जरामिच्छसि मानद । १४६०२२२ तस्य सा यात्वियं राजञ्जरा पुत्राय मद्वरात् ॥ १४६.२२। १४६०२३० ब्रह्मोवाच १४६०२३१ पुनर्ययातिः श्वशुरं शुक्रं प्राह विनीतवत् ॥ १४६.२३। १४६०२४० ययातिरुवाच १४६०२४१ यो गृह्णाति मया दत्तां जरां भक्तिसमन्वितः । १४६०२४२ स राजा स्याद्दैत्यगुरो तदेतदनुमन्यताम् ॥ १४६.२४। १४६०२५१ यो मद्वाक्यं नाभिनन्देत्सुतो दैत्यगुरो दृढम् । १४६०२५२ तं शपेयमनुज्ञात्र दातव्यैव त्वया गुरो ॥ १४६.२५। १४६०२६० ब्रह्मोवाच १४६०२६१ एवमस्त्विति राजानमुवाच भृगुनन्दनः । १४६०२६२ ततो ययातिः स्वं पुत्रमाहूयेदं वचो ऽब्रवीत् ॥ १४६.२६। १४६०२७० ययातिरुवाच १४६०२७१ यदो गृहाण मे शापाज्जरां जातां सुतो भवान् । १४६०२७२ ज्येष्ठः सर्वार्थवित्प्रौढः पुत्राणां धुरि संस्थितः । १४६०२७३ पुत्री तेनैव जनको यस्तदाज्ञावशे स्थितः ॥ १४६.२७। १४६०२८० ब्रह्मोवाच १४६०२८१ नेत्युवाच यदुस्तातं ययातिं भूरिदक्षिणम् । १४६०२८२ ययातिश्च यदुं शप्त्वा तुर्वसुं काममब्रवीत् ॥ १४६.२८। १४६०२९१ नागृह्णात्तुर्वसुश्चापि पित्रा दत्तां जरां तदा । १४६०२९२ तं शप्त्वा चाब्रवीद्द्रुह्युं गृहाणेमां जरां मम ॥ १४६.२९। १४६०३०१ द्रुह्युश्च नैच्छत्तां दत्तां जरां रूपविनाशिनीम् । १४६०३०२ अनुमप्यब्रवीद्राजा गृहाणेमां जरां मम ॥ १४६.३०। १४६०३११ अनुर्नेति तदोवाच शप्त्वा तं पूरुमब्रवीत् । १४६०३१२ अभिनन्द्य तदा पूरुर्जरां तां जगृहे पितुः ॥ १४६.३१। १४६०३२१ सहस्रमेकं वर्षाणां यावत्प्रीतो ऽभवत्पिता । १४६०३२२ यौवने यानि भोग्यानि वस्तूनि विविधानि च ॥ १४६.३२। १४६०३३१ पुत्रयौवनसन्तुष्टो ययातिर्बुभुजे सुखम् । १४६०३३२ ततस्तृप्तो ऽभवद्राजा सर्वभोगेषु नाहुषः । १४६०३३३ ततो हर्षात्समाहूय पूरुं पुत्रमथाब्रवीत् ॥ १४६.३३। १४६०३४० ययातिरुवाच १४६०३४१ तृप्तो ऽस्मि सर्वभोगेषु यौवनेन तवानघ । १४६०३४२ गृहाण यौवनं पुत्र जरां मे देहि कश्मलाम् ॥ १४६.३४। १४६०३५० ब्रह्मोवाच १४६०३५१ नेत्युवाच तदा पूरुर्जरया क्षीयते मया । १४६०३५२ विकारास्तात भावानां दुर्निवाराः शरीरिणाम् ॥ १४६.३५। १४६०३६१ बलात्कालागता सह्या जराप्यखिलदेहिभिः । १४६०३६२ सा चेद्गुरूपकाराय गृहीता त्यज्यते कथम् ॥ १४६.३६। १४६०३७१ स्वीकृतत्यागपापाद्धि देहिनां मरणं वरम् । १४६०३७२ अथवा तु जरां राजंस्तपसा नाशयाम्यहम् ॥ १४६.३७। १४६०३८० ब्रह्मोवाच १४६०३८१ एवमुक्त्वा तु पितरं ययौ गङ्गामनुत्तमाम् । १४६०३८२ गौतम्या दक्षिणे पारे ततस्तेपे तपो महत् ॥ १४६.३८। १४६०३९१ ततः प्रीतो ऽभवद्देवः कालेन महता शिवः । १४६०३९२ लोकातीतमहोदार-गुणसन्मणिभूषितम् । १४६०३९३ किं ददामीति तं प्राह पूरुं स सुरसत्तमः ॥ १४६.३९। १४६०४०० पूरुरुवाच १४६०४०१ शापप्राप्तां जरां नाथ पितुर्मम सुराधिप । १४६०४०२ तां नाशयस्व देवेश पितृशप्तांश्च कोपतः । १४६०४०३ मद्भ्रातॄञ्शापतो मुक्तान्कुरुष्व सुरपूजित ॥ १४६.४०। १४६०४१० ब्रह्मोवाच १४६०४११ तथेत्युक्त्वा जगन्नाथः शापाज्जातां जरां तथा । १४६०४१२ अनाशयज्जगन्नाथो भ्रातॄंश्चक्रे विशापिनः ॥ १४६.४१। १४६०४२१ ततः प्रभृति तत्तीर्थं जरारोगविनाशनम् । १४६०४२२ अकालजजरादीनां स्मरणादपि नाशनम् ॥ १४६.४२। १४६०४३१ तन्नाम्ना चापि विख्यातं कालञ्जरमुदाहृतम् । १४६०४३२ यायातं नाहुषं पौरं शौक्रं शार्मिष्ठमेव च ॥ १४६.४३। १४६०४४१ एवमादीनि तीर्थानि तत्राष्टोत्तरमेव च । १४६०४४२ शतं विद्यान्महाबुद्धे सर्वसिद्धिकरं तथा ॥ १४६.४४। १४६०४५१ तेषु स्नानं च दानं च श्रवणं पठनं तथा । १४६०४५२ सर्वपापप्रशमनं भुक्तिमुक्तिप्रदं भवेत् ॥ १४६.४५। १४७००१० ब्रह्मोवाच १४७००११ अप्सरोयुगमाख्यातमप्सरासङ्गमं ततः । १४७००१२ तीरे च दक्षिणे पुण्यं स्मरणात्सुभगो भवेत् ॥ १४७.१। १४७००२१ मुक्तो भवत्यसन्देहं तत्र स्नानादिना नरः । १४७००२२ स्त्री सती सङ्गमे तस्मिन्नृतुस्नाता च नारद ॥ १४७.२। १४७००३१ वन्ध्यापि जनयेत्पुत्रं त्रिमासात्पतिना सह । १४७००३२ स्नानदानेन वर्तन्ती नान्यथा मद्वचो भवेत् ॥ १४७.३। १४७००४१ अप्सरोयुगमाख्यातं तीर्थं येन च हेतुना । १४७००४२ तत्रेदं कारणं वक्ष्ये श‍ृणु नारद यत्नतः ॥ १४७.४। १४७००५१ स्पर्धासीन्महती ब्रह्मन्विश्वामित्रवसिष्ठयोः । १४७००५२ तपस्यन्तं गाधिसुतं ब्राह्मण्यार्थे यतव्रतम् ॥ १४७.५। १४७००६१ गङ्गाद्वारे समासीनं प्रेरितेन्द्रेण मेनका । १४७००६२ तं गत्वा तपसो भ्रष्टं कुरु भद्रे ममाज्ञया ॥ १४७.६। १४७००७१ तदोक्तेन्द्रेण सा मेना विश्वामित्रं तपश्च्युतम् । १४७००७२ कृत्वा कन्यां तथा दत्त्वा जगामेन्द्रपुरं पुनः ॥ १४७.७। १४७००८१ तस्यां गतायां सस्मार गाधिपुत्रो ऽखिलं कृतम् । १४७००८२ तं तु देशं परित्यज्य तीर्थं तु सुरवल्लभम् ॥ १४७.८। १४७००९१ जगाम दक्षिणां गङ्गां यत्र कालञ्जरो हरः । १४७००९२ तपस्यन्तं तदोवाच पुनरिन्द्रः सहस्रदृक् ॥ १४७.९। १४७०१०१ उर्वशीं च ततो मेनां रम्भां चापि तिलोत्तमाम् । १४७०१०२ नैवेत्यूचुर्भयत्रस्ताः पुनराह शचीपतिः ॥ १४७.१०। १४७०१११ गम्भीरां चातिगम्भीरामुभे ये गर्विते तदा । १४७०११२ ते ऊचतुरुभे देवं सहस्राक्षं पुरन्दरम् ॥ १४७.११। १४७०१२० गम्भीरातिगम्भीरे ऊचतुः १४७०१२१ आवां गत्वा तपस्यन्तं गाधिपुत्रं महाद्युतिम् । १४७०१२२ च्यावयावो नृत्यगीतै रूपयौवनसम्पदा ॥ १४७.१२। १४७०१३१ यासामपाङ्गे हसिते वाचि विभ्रमसम्पदि । १४७०१३२ नित्यं वसति पञ्चेषुस्ताभिः को ऽत्र न जीयते ॥ १४७.१३। १४७०१४० ब्रह्मोवाच १४७०१४१ तथेत्युक्ते सहस्राक्षे ते आगत्य महानदीम् । १४७०१४२ ददृशाते तपस्यन्तं विश्वामित्रं महामुनिम् ॥ १४७.१४। १४७०१५१ मृत्योरपि दुराधर्षं भूमिस्थमिव धूर्जटिम् । १४७०१५२ सहस्रमेकं वर्षाणामीक्षितुं न च शक्नुतः ॥ १४७.१५। १४७०१६१ दूरे स्थिते नृत्यगीत-चाटुकाररते तदा । १४७०१६२ विलोक्य मुनिशार्दूलस्ततः कोपाकुलो ऽभवत् ॥ १४७.१६। १४७०१७१ प्रतीपाचरणं दृष्ट्वा क्रोधः कस्य न जायते । १४७०१७२ निस्पृहो ऽपि महाबाहुस्तमिन्द्रं प्रहसन्निव ॥ १४७.१७। १४७०१८१ आभ्यां मुक्तः सहस्राक्षो ह्यप्सरोभ्यां ब्रुवन्निव । १४७०१८२ शशाप ते स गाधेयो द्रवरूपे भविष्यथः ॥ १४७.१८। १४७०१९१ द्रवितुं मां समायाते यतस्त्विह ततो लघु । १४७०१९२ ततः प्रसादितस्ताभ्यां शापमोक्षं चकार सः ॥ १४७.१९। १४७०२०१ भवेतां दिव्यरूपे वां गङ्गया सङ्गते यदा । १४७०२०२ तच्छापात्ते नदीरूपे तत्क्षणात्सम्बभूवतुः ॥ १४७.२०। १४७०२११ अप्सरोयुगमाख्यातं नदीद्वयमतो ऽभवत् । १४७०२१२ ताभ्यां परस्परं चापि ताभ्यां गङ्गासुसङ्गमः ॥ १४७.२१। १४७०२२१ सर्वलोकेषु विख्यातो भुक्तिमुक्तिप्रदः शिवः । १४७०२२२ तत्रास्ते दृष्ट एवासौ सर्वसिद्धिप्रदायकः ॥ १४७.२२। १४७०२३१ तत्र स्नात्वा तु तं दृष्ट्वा मुच्यते सर्वबन्धनात् ॥ १४७.२३। १४८००१० ब्रह्मोवाच १४८००११ कोटितीर्थमिति ख्यातं गङ्गाया दक्षिणे तटे । १४८००१२ यस्यानुस्मरणादेव सर्वपापैः प्रमुच्यते ॥ १४८.१। १४८००२१ यत्र कोटीश्वरो देवः सर्वं कोटिगुणं भवेत् । १४८००२२ कोटिद्वयं तत्र पूर्णं तीर्थानां शुभदायिनाम् ॥ १४८.२। १४८००३१ तत्र व्युष्टिं प्रवक्ष्यामि श‍ृणु नारद तन्मनाः । १४८००३२ कण्वस्य तु सुतो ज्येष्ठो बाह्लीक इति विश्रुतः ॥ १४८.३। १४८००४१ काण्वश्चेति जनैः ख्यातो वेदवेदाङ्गपारगः । १४८००४२ इष्टीः पार्वायणानीर्याः सभार्यो वेदपारगः ॥ १४८.४। १४८००५१ कुर्वन्नास्ते स गौतम्यास्तीरस्थो लोकपूजितः । १४८००५२ प्रातःकाले सभार्यो ऽसौ जुह्वदग्नौ समाहितः ॥ १४८.५। १४८००६१ सर्वदास्ते कदाचित्तु हवनाय समुद्यतः । १४८००६२ एकाहुतिं स हुत्वा तु समिद्धे हव्यवाहने ॥ १४८.६। १४८००७१ आहुत्यन्तरदानाय हविर्द्रव्यं करे ऽग्रहीत् । १४८००७२ एतस्मिन्नन्तरे वह्निरुपशान्तो ऽभवत्तदा ॥ १४८.७। १४८००८१ ततश्चिन्तापरः काण्वः कर्तव्यं किं भवेदिति । १४८००८२ अन्तर्विचारयामास विषादं परमं गतः ॥ १४८.८। १४८००९१ आहुत्योश्च द्वयोर्मध्य उपशान्तो हुताशनः । १४८००९२ अग्न्यन्तरमुपादेयं वैदिकं लौकिकं तथा ॥ १४८.९। १४८०१०१ क्व होष्यं स्याद्द्वितीयं तु आहुत्यन्तरमेव च । १४८०१०२ एवं मीमांसमाने तु दैवी वागब्रवीत्तदा ॥ १४८.१०। १४८०१११ अग्न्यन्तरं नैव ते ऽत्र उपादेयं भविष्यति । १४८०११२ यानि तत्र भविष्यन्ति शकलानि समीपतः ॥ १४८.११। १४८०१२१ अर्धदग्धेषु काष्ठेषु विप्रराज प्रहूयताम् । १४८०१२२ नेत्युवाच तदा काण्वः सैव वागब्रवीत्पुनः ॥ १४८.१२। १४८०१३१ अग्नेः पुत्रो हिरण्यस्तु पिता पुत्रः स एव तु । १४८०१३२ पुत्रे दत्तं प्रियायैव पितुः प्रीत्यै भविष्यति ॥ १४८.१३। १४८०१४१ पित्रे देयं सुते दद्यात्कोटिप्रीतिगुणं भवेत् । १४८०१४२ दैवी वागब्रवीदेवं ततः सर्वे महर्षयः ॥ १४८.१४। १४८०१५१ निश्चित्य धर्मसर्वस्वं तथा चक्रुर्यथोदितम् । १४८०१५२ एतज्ज्ञात्वा जगत्यत्र पुत्रे दत्तं पितुर्भवेत् ॥ १४८.१५। १४८०१६१ अपत्याद्युपकारेण पित्रोः प्रीतिर्यथा भवेत् । १४८०१६२ तथा नान्येन केनापि जगत्येतद्धि विश्रुतम् ॥ १४८.१६। १४८०१७१ सुप्रसिद्धं जगत्येतत्सर्वलोकेषु पूजितम् । १४८०१७२ तस्मिन्दत्ते भवेत्पुण्यं सर्वं कोटिगुणं सुत ॥ १४८.१७। १४८०१८१ मनोग्लानिनिवृत्तिश्च जायते च महत्सुखम् । १४८०१८२ पुनरप्याह सा वाणी काण्वे ऽस्मिंस्तीर्थ उत्तमे ॥ १४८.१८। १४८०१९१ अभवत्तन्महत्तीर्थं काण्व पुण्यप्रभावतः । १४८०१९२ लोकत्रयाश्रयाशेष-तीर्थेभ्यो ऽपि महाफलम् ॥ १४८.१९। १४८०२०१ स्नानदानादिकं किञ्चिद्भक्त्या कुर्वन्समाहितः । १४८०२०२ फलं प्राप्स्यस्यशेषेण सर्वं कोटिगुणं मुने ॥ १४८.२०। १४८०२११ यत्किञ्चित्क्रियते चात्र स्नानदानादिकं नरैः । १४८०२१२ सर्वं कोटिगुणं विद्यात्कोटितीर्थं ततो विदुः ॥ १४८.२१। १४८०२२१ यत्रैतद्वृत्तमाग्नेयं काण्वं पौत्रं हिरण्यकम् । १४८०२२२ वाणीसञ्ज्ञं कोटितीर्थं कोटितीर्थफलं यतः ॥ १४८.२२। १४८०२३१ कोटितीर्थस्य माहात्म्यमत्र वक्तुं न शक्यते । १४८०२३२ वाचस्पतिप्रभृतिभिरथवान्यैः सुरैरपि ॥ १४८.२३। १४८०२४१ यत्रानुष्ठीयमानं हि सर्वं कर्म यथा तथा । १४८०२४२ गोदावर्याः प्रसादेन सर्वं कोटिगुणं भवेत् ॥ १४८.२४। १४८०२५१ कोटितीर्थे द्विजाग्र्याय गामेकां यः प्रयच्छति । १४८०२५२ तस्य तीर्थस्य माहात्म्याद्गोकोटिफलमश्नुते ॥ १४८.२५। १४८०२६१ तस्मिंस्तीर्थे शुचिर्भूत्वा भूमिदानं करोति यः । १४८०२६२ श्रद्धायुक्तेन मनसा स्यात्तत्कोटिगुणोत्तरम् ॥ १४८.२६। १४८०२७१ सर्वत्र गौतमीतीरे पितॄणां दानमुत्तमम् । १४८०२७२ विशेषतः कोटितीर्थे तदनन्तफलप्रदम् । १४८०२७३ अत्रैकन्यूनपञ्चाशत्तीर्थानि मुनयो विदुः ॥ १४८.२७। १४९००१० ब्रह्मोवाच १४९००११ नारसिंहमिति ख्यातं गङ्गाया उत्तरे तटे । १४९००१२ तस्यानुभावं वक्ष्यामि सर्वरक्षाविधायकम् ॥ १४९.१। १४९००२१ हिरण्यकशिपुः पूर्वमभवद्बलिनां वरः । १४९००२२ तपसा विक्रमेणापि देवानामपराजितः ॥ १४९.२। १४९००३१ हरिभक्तात्मजद्वेष-कलुषीकृतमानसः । १४९००३२ आविर्भूय सभास्तम्भाद्विश्वात्मत्वं प्रदर्शयन् ॥ १४९.३। १४९००४१ तं हत्वा नरसिंहस्तत्-सैन्यमद्रावयत्तदा । १४९००४२ सर्वान्हत्वा महादैत्यान्क्रमेणाजौ महामृगः ॥ १४९.४। १४९००५१ रसातलस्थाञ्शत्रूंश्च जित्वा स्वर्लोकमीयिवान् । १४९००५२ तत्र जित्वा भुवं गत्वा दैत्यान्हत्वा नगस्थितान् ॥ १४९.५। १४९००६१ समुद्रस्थान्नदीसंस्थान्ग्रामस्थान्वनवासिनः । १४९००६२ नानारूपधरान्दैत्यान्निजघान मृगाकृतिः ॥ १४९.६। १४९००७१ आकाशगान्वायुसंस्थाञ्ज्योतिर्लोकमुपागतान् । १४९००७२ वज्रपाताधिकनखः समुद्धूतमहासटः ॥ १४९.७। १४९००८१ दैत्यगर्भस्राविगर्जी निर्जिताशेषराक्षसः । १४९००८२ महानादैर्वीक्षितैश्च प्रलयानलसन्निभैः ॥ १४९.८। १४९००९१ चपेटैरङ्गविक्षेपैरसुरान्पर्यचूर्णयत् । १४९००९२ एवं हत्वा बहुविधान्गौतमीमगमद्धरिः ॥ १४९.९। १४९०१०१ स्वपदाम्बुजसम्भूतां मनोनयननन्दिनीम् । १४९०१०२ तत्राम्बर्य इति ख्यातो दण्डकाधिपते रिपुः ॥ १४९.१०। १४९०१११ देवानां दुर्जयो योद्धा बलेन महतावृतः । १४९०११२ तेनाभवन्महारौद्रं भीषणं लोमहर्षणम् ॥ १४९.११। १४९०१२१ शस्त्रास्त्रवर्षणं युद्धं हरिणा दैत्यसूनुना । १४९०१२२ निजघान हरिः श्रीमांस्तं रिपुं ह्युत्तरे तटे ॥ १४९.१२। १४९०१३१ गङ्गायां नारसिंहं तु तीर्थं त्रैलोक्यविश्रुतम् । १४९०१३२ स्नानदानादिकं तत्र सर्वपापग्रहार्दनम् ॥ १४९.१३। १४९०१४१ सर्वरक्षाकरं नित्यं जरामरणवारणम् । १४९०१४२ यथा सुराणां सर्वेषां न कोऽपि हरिणा समः ॥ १४९.१४। १४९०१५१ तीर्थानामप्यशेषाणां तथा तत्तीर्थमुत्तमम् । १४९०१५२ तत्र तीर्थे नरः स्नात्वा कुर्यान्नृहरिपूजनम् ॥ १४९.१५। १४९०१६१ स्वर्गे मर्त्ये तले वापि तस्य किञ्चिन्न दुर्लभम् । १४९०१६२ इत्याद्यष्टौ मुने तत्र महातीर्थानि नारद ॥ १४९.१६। १४९०१७१ पृथक्पृथक्तीर्थकोटि-फलमाहुर्मनीषिणः । १४९०१७२ अश्रद्धयापि यन्नाम्नि स्मृते सर्वाघसङ्क्षयः ॥ १४९.१७। १४९०१८१ भवेत्साक्षान्नृसिंहो ऽसौ सर्वदा यत्र संस्थितः । १४९०१८२ तत्तीर्थसेवासञ्जातं फलं कैरिह वर्ण्यते ॥ १४९.१८। १४९०१९१ यथा न देवो नृहरेरधिकः क्वापि वर्तते । १४९०१९२ तथा नृसिंहतीर्थेन समं तीर्थं न कुत्रचित् ॥ १४९.१९। १५०००१० ब्रह्मोवाच १५०००११ पैशाचं तीर्थमाख्यातं गङ्गाया उत्तरे तटे । १५०००१२ पिशाचत्वात्पुरा विप्रो मुक्तिमाप महामते ॥ १५०.१। १५०००२१ सुयवस्यात्मजो लोके जीगर्तिरिति विश्रुतः । १५०००२२ कुटुम्बभारदुःखार्तो दुर्भिक्षेण तु पीडितः ॥ १५०.२। १५०००३१ मध्यमं तु शुनःशेपं पुत्रं ब्रह्मविदां वरम् । १५०००३२ विक्रीतवान्क्षत्रियाय वधाय बहुलैर्धनैः ॥ १५०.३। १५०००४१ किं नामापद्गतः पापं नाचरत्यपि पण्डितः । १५०००४२ शमितृत्वे धनं चापि जगृहे बहुलं मुनिः ॥ १५०.४। १५०००५१ विदारणार्थं च धनं जगृहे ब्राह्मणाधमः । १५०००५२ ततो ऽप्रतिसमाधेय-महारोगनिपीडितः ॥ १५०.५। १५०००६१ स मृतः कालपर्याये नरकेष्वथ पातितः । १५०००६२ भोगादृते न क्षयो ऽस्ति प्राक्तनानामिहांहसाम् ॥ १५०.६। १५०००७१ किङ्करैर्यमवाक्येन बहुयोन्यन्तरं गतः । १५०००७२ ततः पिशाचो ह्यभवद्दारुणो दारुणाकृतिः ॥ १५०.७। १५०००८१ शुष्ककाष्ठेष्वथारण्ये निर्जले निर्जने तथा । १५०००८२ ग्रीष्मे ग्रीष्मदवव्याप्ते क्षिप्यते यमकिङ्करैः ॥ १५०.८। १५०००९१ कन्यापुत्रमहीवाजि-गवां विक्रयकारिणः । १५०००९२ नरकान्न निवर्तन्ते यावदाभूतसम्प्लवम् ॥ १५०.९। १५००१०१ स्वकृताघविपाकेन दारुणैर्यमकिङ्करैः । १५००१०२ सङ्घाते पच्यमानो ऽसौ रुरोदोच्चैः कृतं स्मरन् ॥ १५०.१०। १५००१११ पथि गच्छन्कदाचित्स जीगर्तेर्मध्यमः सुतः । १५००११२ शुश्राव रुदतो वाणीं पिशाचस्य मुहुर्मुहुः ॥ १५०.११। १५००१२१ पुत्रक्रेतुर्ब्रह्महन्तुर्जीगर्तेस्तु पितुस्तदा । १५००१२२ पापिनः पुत्रविक्रेतुर्ब्रह्महन्तुः पितुश्च ताम् ॥ १५०.१२। १५००१३१ शुनःशेपस्तदोवाच को भवानतिदुःखितः । १५००१३२ जीगर्तिरब्रवीद्दुःखाच्छुनःशेपपिता ह्यहम् ॥ १५०.१३। १५००१४१ पापीयसीं क्रियां कृत्वा योनिं प्राप्तो ऽस्मि दारुणाम् । १५००१४२ नरकेष्वथ पक्वश्च पुनः प्राप्तो ऽन्तरालकम् । १५००१४३ ये ये दुष्कृतकर्माणस्तेषां तेषामियं गतिः ॥ १५०.१४। १५००१५१ जीगर्तिपुत्रस्तमुवाच दुःखात् । १५००१५२ सो ऽहं सुतस्ते मम दोषेण तात । १५००१५३ विक्रीत्वा मां नरकानेवमाप्तस् । १५००१५४ ततः करिष्ये स्वर्गतं त्वामिदानीम् ॥ १५०.१५। १५००१६१ एवं प्रतिज्ञाय स गाधिपुत्र- । १५००१६२ पुत्रत्वमाप्तो ऽथ मुनिप्रवीरः । १५००१६३ गङ्गामभिध्याय पितुश्च लोकान् । १५००१६४ अनुत्तमानीहमानो जगाम ॥ १५०.१६। १५००१७१ अशेषदुःखानलधूपितानाम् । १५००१७२ निमज्जतां मोहमहासमुद्रे । १५००१७३ शरीरिणां नान्यदहो त्रिलोक्याम् । १५००१७४ आलम्बनं विष्णुपदीं विहाय ॥ १५०.१७। १५००१८१ एवं विनिश्चित्य मुनिर्महात्मा । १५००१८२ समुद्दिधीर्षुः पितरं स दुर्गतेः । १५००१८३ शुचिस्ततो गौतमीमाशु गत्वा । १५००१८४ तत्र स्नात्वा संस्मरञ्छम्भुविष्णू ॥ १५०.१८। १५००१९१ ददौ जलं प्रेतरूपाय पित्रे । १५००१९२ पिशाचरूपाय सुदुःखिताय । १५००१९३ तद्दानमात्रेण तदैव पूतो । १५००१९४ जीगर्तिरावाप वपुः सुपुण्यम् ॥ १५०.१९। १५००२०१ विमानयुक्तः सुरसङ्घजुष्टम् । १५००२०२ विष्णोः पदं प्राप सुतप्रभावात् । १५००२०३ गङ्गाप्रभावाच्च हरेश्च शम्भोर् । १५००२०४ विधातुरर्कायुततुल्यतेजाः ॥ १५०.२०। १५००२११ ततः प्रभृत्येतदतिप्रसिद्धम् । १५००२१२ पैशाचनाशं च महागदं च । १५००२१३ महान्ति पापानि च नाशमाशु । १५००२१४ प्रयान्ति यस्य स्मरणेन पुंसाम् ॥ १५०.२१। १५००२२१ तीर्थस्य चेदं गदितं तवाद्य । १५००२२२ माहात्म्यमेतत्त्रिशतानि यत्र । १५००२२३ तीर्थान्यथान्यानि भवन्ति भुक्ति- । १५००२२४ मुक्तिप्रदायीनि किमन्यदत्र ॥ १५०.२२। १५००२३१ सर्वसिद्धिदमाख्यातमित्याद्यत्र शतत्रयम् । १५००२३२ तीर्थानां मुनिजुष्टानां स्मरणादप्यभीष्टदम् ॥ १५०.२३। १५१००१० ब्रह्मोवाच १५१००११ निम्नभेदमिति ख्यातं सर्वपापप्रणाशनम् । १५१००१२ गङ्गाया उत्तरे पारे तीर्थं त्रैलोक्यविश्रुतम् ॥ १५१.१। १५१००२१ यस्य संस्मरणेनापि सर्वपापक्षयो भवेत् । १५१००२२ वेदद्वीपश्च तत्रैव दर्शनाद्वेदविद्भवेत् ॥ १५१.२। १५१००३१ उर्वशीं चकमे राजा ऐलः परमधार्मिकः । १५१००३२ को न मोहमुपायाति विलोक्य मदिरेक्षणाम् ॥ १५१.३। १५१००४१ सा प्रायाद्यत्र राजासौ घृतं स्तोकं समश्नुते । १५१००४२ आनग्नदर्शनात्कृत्वा तस्याः कालावधिं नृपः ॥ १५१.४। १५१००५१ तां स्वीचकार ललनां यूनां रम्यां नवां नवाम् । १५१००५२ सुप्तायां शयने तस्यां समुत्तस्थौ पुरूरवाः ॥ १५१.५। १५१००६१ विलोक्य तं विवसनं तदैवासौ विनिर्गता । १५१००६२ विद्युच्चञ्चलचित्तानां क्व स्थैर्यं ननु योषिताम् ॥ १५१.६। १५१००७१ ईक्षां चक्रे स शर्वर्यां विवस्त्रो विस्मितो महान् । १५१००७२ एतस्मिन्नन्तरे राजा युद्धायागाद्रिपून्प्रति ॥ १५१.७। १५१००८१ ताञ्जित्वा पुनरप्यागाद्देवलोकं सुपूजितम् । १५१००८२ स चागत्य महाराजो वसिष्ठाच्च पुरोधसः ॥ १५१.८। १५१००९१ उर्वश्या गमनं श्रुत्वा ततो दुःखसमन्वितः । १५१००९२ न जुहोति न चाश्नाति न श‍ृणोति न पश्यति ॥ १५१.९। १५१०१०१ एतस्मिन्नन्तरे तत्र मृतावस्थं नृपोत्तमम् । १५१०१०२ बोधयामास वाक्यैश्च हेतुभूतैः पुरोहितः ॥ १५१.१०। १५१०११० वसिष्ठ उवाच १५१०१११ सा मृताद्य महाराज मा व्यथस्व महामते । १५१०११२ एवं स्थितं तु मा त्वां वै अशिवाः स्पृश्युराशुगाः ॥ १५१.११। १५१०१२१ न वै स्त्रैणानि जानीषे हृदयानि महामते । १५१०१२२ शालावृकाणां यादॄंशि तस्मात्त्वं भूप मा शुचः ॥ १५१.१२। १५१०१३१ को नाम लोके राजेन्द्र कामिनीभिर्न वञ्चितः । १५१०१३२ वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता ॥ १५१.१३। १५१०१४१ इति स्वाभाविकं यासां ताः कथं सुखहेतवः । १५१०१४२ कालेन को न निहतः को ऽर्थी गौरवमागतः ॥ १५१.१४। १५१०१५१ श्रिया न भ्रामितः को वा योषिद्भिः को न खण्डितः । १५१०१५२ स्वप्नमायोपमा राजन्मदविप्लुतचेतसः ॥ १५१.१५। १५१०१६१ सुखाय योषितः कस्य ज्ञात्वैतद्विज्वरो भव । १५१०१६२ विहाय शङ्करं विष्णुं गौतमीं वा महामते । १५१०१६३ दुःखिनां शरणं नान्यद्विद्यते भुवनत्रये ॥ १५१.१६। १५१०१७० ब्रह्मोवाच १५१०१७१ एतच्छ्रुत्वा ततो राजा दुःखं संहृत्य यत्नतः । १५१०१७२ गौतम्या मध्यसंस्थो ऽसावैलः परमधार्मिकः ॥ १५१.१७। १५१०१८१ तत्र चाराधयामास शिवं देवं जनार्दनम् । १५१०१८२ ब्रह्माणं भास्करं गङ्गां देवानन्यांश्च यत्नतः ॥ १५१.१८। १५१०१९१ यो विपन्नो न तीर्थानि देवताश्च न सेवते । १५१०१९२ स कालवशगो जन्तुः कां दशामनुयास्यति ॥ १५१.१९। १५१०२०१ तदीश्वरैकशरणो गौतमीसेवनोत्सुकः । १५१०२०२ परां श्रद्धामुपगतः संसारास्थापराङ्मुखः ॥ १५१.२०। १५१०२११ ईजे यज्ञांश्च बहुलानृत्विग्भिर्बहुदक्षिणान् । १५१०२१२ वेदद्वीपो ऽभवत्तेन यज्ञद्वीपः स उच्यते ॥ १५१.२१। १५१०२२१ पौर्णमास्यां तु शर्वर्यां तत्रायाति सदोर्वशी । १५१०२२२ तस्य दीपस्य यः कुर्यात्प्रदक्षिणमथो नरः ॥ १५१.२२। १५१०२३१ प्रदक्षिणीकृता तेन पृथिवी सागराम्बरा । १५१०२३२ वेदानां स्मरणं तत्र यज्ञानां स्मरणं तथा ॥ १५१.२३। १५१०२४१ सुकृती तत्र यः कुर्याद्वेदयज्ञफलं लभेत् । १५१०२४२ ऐलतीर्थं तु तज्ज्ञेयं तदेव च पुरूरवम् ॥ १५१.२४। १५१०२५१ वासिष्ठं चापि तत्तु स्यान्निम्नभेदं तदुच्यते । १५१०२५२ ऐले राज्ञि न किञ्चित्स्यान्निम्नं सर्वेषु कर्मसु ॥ १५१.२५। १५१०२६१ यदेतन्निम्नमुर्वश्यां सर्वभावेन वर्तनम् । १५१०२६२ तच्चापि भेदितं निम्नं वसिष्ठेन च गङ्गया ॥ १५१.२६। १५१०२७१ निम्नभेदमभूत्तेन दृष्टादृष्टेष्टसिद्धिदम् । १५१०२७२ तत्र सप्त शतान्याहुस्तीर्थानि गुणवन्ति च ॥ १५१.२७। १५१०२८१ तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् । १५१०२८२ स्नानं कृत्वा निम्नभेदे यः पश्यति सुरानिमान् ॥ १५१.२८। १५१०२९१ इह चामुत्र वा निम्नं न किञ्चित्तस्य विद्यते । १५१०२९२ सर्वोन्नतिमवाप्यासौ मोदते दिवि शक्रवत् ॥ १५१.२९। १५२००१० ब्रह्मोवाच १५२००११ नन्दीतटमिति ख्यातं तीर्थं वेदविदो विदुः । १५२००१२ तस्य प्रभावं वक्ष्यामि श‍ृणु यत्नेन नारद ॥ १५२.१। १५२००२१ अत्रिपुत्रो महातेजाश्चन्द्रमा इति विश्रुतः । १५२००२२ सर्वान्वेदांश्च विधिवद्धनुर्वेदं यथाविधि ॥ १५२.२। १५२००३१ अधीत्य जीवात्सर्वाश्च विद्याश्चान्या महामते । १५२००३२ गुरुपूजां करोमीति जीवमाह स चन्द्रमाः । १५२००३३ बृहस्पतिस्तदा प्राह चन्द्रं शिष्यं मुदान्वितः ॥ १५२.३। १५२००४० बृहस्पतिरुवाच १५२००४१ मम प्रिया तु जानीते तारा रतिसमप्रभा ॥ १५२.४। १५२००५० ब्रह्मोवाच १५२००५१ प्रष्टुं तां च तदा प्रायादन्तर्वेश्म स चन्द्रमाः । १५२००५२ तारां तारामुखीं दृष्ट्वा जगृहे तां करेण सः ॥ १५२.५। १५२००६१ स्ववेश्म प्रति तां लोभाद्बलादाकर्षयत्तदा । १५२००६२ तावद्धैर्यनिधिर्ज्ञानी मतिमान्विजितेन्द्रियः ॥ १५२.६। १५२००७१ यावन्न कामिनीनेत्र-वागुराभिर्निबध्यते । १५२००७२ विशेषतो रहःसंस्थां कामिनीमायतेक्षणाम् ॥ १५२.७। १५२००८१ विलोक्य न मनो याति कस्य कामेषु वश्यताम् । १५२००८२ अत एवान्यपुरुष-दर्शनं न कदाचन ॥ १५२.८। १५२००९१ कुलवध्वा रहः कार्यं भीतया शीलविप्लुतेः । १५२००९२ विज्ञाय तत्परिजनात्सहसोत्थाय निर्गतः ॥ १५२.९। १५२०१०१ दृष्ट्वा तद्दुष्कृतं कर्म बृहस्पतिरुदारधीः । १५२०१०२ शशाप कोपाच्चाक्षिप्य वाग्भिर्विप्रियकारिभिः ॥ १५२.१०। १५२०१११ पराभिभूतामालोक्य कान्तां कः सोढुमीश्वरः । १५२०११२ युयुधे तेन जीवो ऽपि देवश्चन्द्रमसा रुषा ॥ १५२.११। १५२०१२१ न शापैर्हन्यते चन्द्रो नायुधैः सुरमन्त्रितैः । १५२०१२२ बृहस्पतिप्रणीतैश्च न मन्त्रैर्हन्यते शशी ॥ १५२.१२। १५२०१३१ तदा चन्द्रस्तु तां तारां नीत्वा संस्थाप्य मन्दिरे । १५२०१३२ बुभुजे बहुवर्षाणि रोहिणीं चाकुतोभयः ॥ १५२.१३। १५२०१४१ न जीयेत तदा देवैर्न कोपैः शापमन्त्रकैः । १५२०१४२ न राजभिर्न ऋषिभिर्न साम्ना भेददण्डनैः ॥ १५२.१४। १५२०१५१ यदा भार्यां न लेभे ऽसौ गुरुः सर्वप्रयत्नतः । १५२०१५२ सर्वोपायक्षये जीवस्तदा नीतिमथास्मरत् ॥ १५२.१५। १५२०१६१ अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । १५२०१६२ स्वार्थमुद्धरते प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ १५२.१६। १५२०१७१ साध्यं केनाप्युपायेन जानद्भिः पुरुषैः फलम् । १५२०१७२ वृथाभिमानिनः शीघ्रं विपद्यन्ते विमोहिताः ॥ १५२.१७। १५२०१८१ एवं निश्चित्य मेधावी शुक्रं गत्वा न्यवेदयत्। १५२०१८२ तमागतं कविर्ज्ञात्वा सम्मानेनाभ्यनन्दयत् ॥ १५२.१८। १५२०१९१ उपविष्टं सुविश्रान्तं पूजितं च यथाविधि । १५२०१९२ पर्यपृच्छद्दैत्यगुरुस्तदागमनकारणम् ॥ १५२.१९। १५२०२०१ गृहागतस्य विमुखाः शत्रवो ऽप्युत्तमा नहि । १५२०२०२ तस्मै स विस्तरेणाह भार्याहरणमादितः ॥ १५२.२०। १५२०२११ बृहस्पतेस्तदा वाक्यं श्रुत्वा कोपान्वितः कविः । १५२०२१२ अपराधं तु चन्द्रस्य मेने शिष्यस्य नारद । १५२०२१३ अतिक्रममिमं श्रुत्वा कोपात्कविरथाब्रवीत् ॥ १५२.२१। १५२०२२० शुक्र उवाच १५२०२२१ तदा भोक्ष्ये तदा पास्ये तदा स्वप्स्ये तदा वदे । १५२०२२२ यदानये प्रियां भ्रातस्तव भार्यां परार्दिताम् ॥ १५२.२२। १५२०२३१ तामानीय भवं पूज्य चन्द्रं शप्त्वा गुरुद्रुहम् । १५२०२३२ पश्चाद्भोक्ष्ये महाबाहो श‍ृणु वाचं ग्रहेश्वर ॥ १५२.२३। १५२०२४० ब्रह्मोवाच १५२०२४१ एवमुक्त्वा स जीवेन दैत्याचार्यो जगाम ह । १५२०२४२ शिवमाराध्य यत्नेन परं सामर्थ्यमाप्तवान् ॥ १५२.२४। १५२०२५१ वरानवाप्य विविधाञ्शङ्कराद्भावपूजितात् । १५२०२५२ शिवप्रसादात्किं नाम देहिनामिह दुर्लभम् ॥ १५२.२५। १५२०२६१ जगाम शुक्रो जीवेन तारया यत्र चन्द्रमाः । १५२०२६२ वर्तते तं शशापोच्चैः श‍ृणु त्वं चन्द्र मे वचः ॥ १५२.२६। १५२०२७१ यस्मात्पापतरं कर्म त्वया पाप मदात्कृतम् । १५२०२७२ कुष्ठी भूयास्ततश्चन्द्रं शशापैवं रुषा कविः ॥ १५२.२७। १५२०२८१ कविशापप्रदग्धो ऽभूत्तदैव मृगलाञ्छनः । १५२०२८२ प्रापुः क्षयं न के नाम गुरुस्वामिसखिद्रुहः ॥ १५२.२८। १५२०२९१ तत्याज तां स चन्द्रो ऽपि तां तारां जगृहे कविः । १५२०२९२ शुक्रो ऽपि देवानाहूय ऋषीन्पितृगणांस्तथा ॥ १५२.२९। १५२०३०१ नदीर्नदांश्च विविधानोषधीश्च पतिव्रताः । १५२०३०२ ततः सम्प्रष्टुमारेभे तारावृत्तविनिष्क्रयम् ॥ १५२.३०। १५२०३११ ततः श्रुतिः सुरानाह गौतम्यां भक्तितस्त्वियम् । १५२०३१२ स्नानं करोतु जीवेन तारा पूता भविष्यति ॥ १५२.३१। १५२०३२१ रहस्यमेतत्परमं न कथ्यं यस्य कस्यचित् । १५२०३२२ सर्वास्वपि दशास्वेह शरणं गौतमी नृणाम् ॥ १५२.३२। १५२०३३१ तथाकरोच्चैव तारा भर्त्रा स्नानं यथाविधि । १५२०३३२ पुष्पवृष्टिरभूत्तत्र जयशब्दो व्यवर्तत ॥ १५२.३३। १५२०३४१ पुनर्वै देवा अददुः पुनर्मनुष्या उत । १५२०३४२ राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ॥ १५२.३४। १५२०३५१ पुनर्दत्त्वा ब्रह्मजायां कृतां देवैरकल्मषाम् । १५२०३५२ सर्वं क्षेममभूत्तत्र तस्मात्तीर्थं महामुने ॥ १५२.३५। १५२०३६१ पुनर्दत्त्वा ब्रह्मजायां कृतां देवैरकल्मषाम् । १५२०३६२ सर्वं क्षेममभूत्तत्र तस्मात्तीर्थं महामुने । १५२०३६३ तदभूत्सकलाघौघ-ध्वंसनं सर्वकामदम् । १५२०३६४ आनन्दं क्षेममभवत्सुराणामसुरारिणाम् ॥ १५२.३६। १५२०३७१ बृहस्पतेश्च शुक्रस्य तारायाश्च विशेषतः । १५२०३७२ परमानन्दमापन्नो गुरुर्गङ्गामभाषत ॥ १५२.३७। १५२०३८० गुरुरुवाच १५२०३८१ त्वं गौतमि सदा पूज्या सर्वेषामपि मुक्तिदा । १५२०३८२ विशेषतस्तु सिंहस्थे मयि त्रैलोक्यपावनी ॥ १५२.३८। १५२०३९१ भविष्यसि सरिच्छ्रेष्ठे सर्वतीर्थैः समन्विता । १५२०३९२ यानि कानि च तीर्थानि स्वर्गमृत्युरसातले । १५२०३९३ त्वां स्नातुं तानि यास्यन्ति मयि सिंहस्थिते ऽम्बिके ॥ १५२.३९। १५२०४०० ब्रह्मोवाच १५२०४०१ धन्यं यशस्यमायुष्यमारोग्यश्रीविवर्धनम् । १५२०४०२ सौभाग्यैश्वर्यजननं तीर्थमानन्दनामकम् ॥ १५२.४०। १५२०४११ तत्र पञ्च सहस्राणि तीर्थान्याह स गौतमः । १५२०४१२ स्मरणात्पठनाद्वापि इष्टैः संयुज्यते सदा ॥ १५२.४१। १५२०४२१ शिवस्यात्र निविष्टस्य नन्दी गङ्गातटे ऽनिशम् । १५२०४२२ साक्षाच्चरत्यसौ धर्मस्तस्मान्नन्दीतटं स्मृतम् । १५२०४२३ आनन्दमपि तत्तीर्थं सर्वानन्दविवर्धनात् ॥ १५२.४२। १५३००१० ब्रह्मोवाच १५३००११ भावतीर्थमिति प्रोक्तं यत्र साक्षाद्भवः स्थितः । १५३००१२ अशेषजगदन्तस्थो भूतात्मा सच्चिदाकृतिः ॥ १५३.१। १५३००२१ तत्रेमां श‍ृणु वक्ष्यामि कथां पुण्यतमां शुभाम् । १५३००२२ सूर्यवंशकरः श्रीमान्क्षत्रियाणां धुरन्धरः ॥ १५३.२। १५३००३१ प्राचीनबर्हिराख्यातः सर्वधर्मेषु पारगः । १५३००३२ तिस्रः कोट्यो ऽर्धकोटिश्च वर्षाणां राज्य आस्थितः ॥ १५३.३। १५३००४१ तस्येदृशं व्रतं चासीद्यदहं यौवनच्युतः । १५३००४२ भवेयं प्रियया वापि पुत्रैर्वा प्रियवस्तुभिः ॥ १५३.४। १५३००५१ वियुज्येयं ततो राज्यं त्यक्ष्ये ऽहं नात्र संशयः । १५३००५२ विवेकिनां कुलीनानामिदमेवोचितं नृणाम् ॥ १५३.५। १५३००६१ स्थीयते विजने क्वापि विरक्तैर्विभवक्षये । १५३००६२ तस्मिन्प्रशासति महीं न वियोगः प्रियैः क्वचित् ॥ १५३.६। १५३००७१ नाधिव्याधी न दुर्भिक्षं न बन्धुकलहो नृणाम् । १५३००७२ तस्मिञ्शासति राज्यं तु न च कश्चिद्वियुज्यते ॥ १५३.७। १५३००८१ ततः पुत्रार्थमकरोद्यज्ञं राजा महामतिः । १५३००८२ ततः प्रसन्नो भगवान्वरं प्रादाद्यथेप्सितम् ॥ १५३.८। १५३००९१ गौतमीतीरसंस्थाय राज्ञे देवो महेश्वरः । १५३००९२ पुत्रं देहीति राजा वै भवं प्राह स भार्यया ॥ १५३.९। १५३०१०१ भवः प्राह नृपं प्रीत्या पश्य नेत्रं तृतीयकम् । १५३०१०२ ततः पश्यति राजेन्द्रे भवस्याक्षि तु मानद ॥ १५३.१०। १५३०१११ चक्षुर्दीप्त्याभवत्पुत्रो महिमा नाम विश्रुतः । १५३०११२ येनाकारि स्तुतिः पुण्या महिम्न इति विश्रुता ॥ १५३.११। १५३०१२१ किमलभ्यं भगवति प्रसन्ने त्रिपुरान्तके । १५३०१२२ यं नित्यमनुवर्तन्ते हरिब्रह्मादयः सुराः ॥ १५३.१२। १५३०१३१ प्राप्तपुत्रश्च नृपतिस्तीर्थश्रैष्ठ्यमयाचत । १५३०१३२ महापापमहारोग-महाव्यसनिनां नृणाम् ॥ १५३.१३। १५३०१४१ नानाविपद्गणार्तानां सर्वाभिमतलब्धये । १५३०१४२ प्रादाज्ज्यैष्ठ्यं भवश्चापि भावतीर्थं तदुच्यते ॥ १५३.१४। १५३०१५१ तत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात् । १५३०१५२ भवप्रसादादभवत्सुतः प्राचीनबर्हिषः ॥ १५३.१५। १५३०१६१ महिमा गौतमीतीरे भावतीर्थं तदुच्यते । १५३०१६२ तत्र सप्तति तीर्थानि पुण्यान्यखिलदानि च ॥ १५३.१६। १५४००१० ब्रह्मोवाच १५४००११ सहस्रकुण्डमाख्यातं तीर्थं वेदविदो विदुः । १५४००१२ यस्य स्मरणमात्रेण सुखी सम्पद्यते नरः ॥ १५४.१। १५४००२१ पुरा दाशरथी रामः सेतुं बद्ध्वा महार्णवे । १५४००२२ लङ्कां दग्ध्वा रिपून्हत्वा रावणादीन्रणे शरैः ॥ १५४.२। १५४००३१ वैदेहीं च समासाद्य रामो वचनमब्रवीत् । १५४००३२ पश्यत्सु लोकपालेषु तस्याचार्ये पुरः स्थिते ॥ १५४.३। १५४००४१ अग्नौ शुद्धिगतां सीतां रामो लक्ष्मणसन्निधौ । १५४००४२ एहि वैदेहि शुद्धासि अङ्कमारोढुमर्हसि ॥ १५४.४। १५४००५१ नेत्युवाच तदा श्रीमानङ्गदो हनुमांस्तथा । १५४००५२ अयोध्यायां तु वैदेहि सार्धं यामः सुहृज्जनैः ॥ १५४.५। १५४००६१ तत्र शुद्धिमवाप्याथ पुनर्भ्रातृषु मातृषु । १५४००६२ लौकिकेष्वपि पश्यत्सु ततः शुद्धा नृपात्मजा ॥ १५४.६। १५४००७१ अयोध्यायां सुपुण्ये ऽह्नि अङ्कमारोढुमर्हसि । १५४००७२ अस्याश्चरित्रविषये सन्देहः कस्य जायते ॥ १५४.७। १५४००८१ लोकापवादस्तदपि निरस्यः स्वजनेषु हि । १५४००८२ तयोर्वाक्यमनादृत्य लक्ष्मणः सविभीषणः ॥ १५४.८। १५४००९१ रामश्च जाम्बवांश्चैव तामाह्वयन्नृपात्मजाम् । १५४००९२ स्वस्तीत्युक्ता देवताभी राज्ञो ऽङ्कं चारुरोह सा ॥ १५४.९। १५४०१०१ मुदितास्ते ययुः शीघ्रं पुष्पकेण विराजता । १५४०१०२ अयोध्यां नगरीं प्राप्य तथा राज्यं स्वकं तु यत् ॥ १५४.१०। १५४०१११ मुदितास्ते ऽभवन्सर्वे सदा रामानुवर्तिनः । १५४०११२ ततः कतिपयाहेषु अनार्येभ्यो विरूपिकाम् ॥ १५४.११। १५४०१२१ वाचं श्रुत्वा स तत्याज गुर्विणीं तामयोनिजाम् । १५४०१२२ मिथ्यापवादमपि हि न सहन्ते कुलोन्नताः ॥ १५४.१२। १५४०१३१ वाल्मीकेर्मुनिमुख्यस्य आश्रमस्य समीपतः । १५४०१३२ तत्याज लक्ष्मणः सीतामदुष्टां रुदतीं रुदन् ॥ १५४.१३। १५४०१४१ नोल्लङ्घ्याज्ञा गुरूणामित्यसौ तदकरोद्भिया । १५४०१४२ ततः कतिपयाहेषु व्यतीतेषु नृपात्मजः ॥ १५४.१४। १५४०१५१ रामः सौमित्रिणा सार्धं हयमेधाय दीक्षितः । १५४०१५२ तत्रैवाजग्मतुरुभौ रामपुत्रौ यशस्विनौ ॥ १५४.१५। १५४०१६१ लवः कुशश्च विख्यातौ नारदाविव गायकौ । १५४०१६२ रामायणं समग्रं तद्गन्धर्वाविव सुस्वरौ ॥ १५४.१६। १५४०१७१ रामस्य चरितं सर्वं गायमानौ समीयतुः । १५४०१७२ यज्ञवाटं राजसुतौ हेतुभिर्लक्षितौ तदा ॥ १५४.१७। १५४०१८१ रामपुत्रावुभौ शूरौ वैदेह्यास्तनयाविति । १५४०१८२ तावानीय ततः पुत्रावभिषिच्य यथाक्रमम् ॥ १५४.१८। १५४०१९१ अङ्कारूढौ ततः कृत्वा सस्वजे तौ पुनः पुनः । १५४०१९२ संसारदुःखखिन्नानामगतीनां शरीरिणाम् ॥ १५४.१९। १५४०२०१ पुत्रालिङ्गनमेवात्र परं विश्रान्तिकारणम्। १५४०२०२ मुहुरालिङ्ग्य तौ पुत्रौ मुहुः स्वजति चुम्बति ॥ १५४.२०। १५४०२११ किमप्यन्तर्ध्यायति च निःश्वसत्यपि वै मुहुः । १५४०२१२ एतस्मिन्नन्तरे प्राप्ता राक्षसा लङ्कवासिनः ॥ १५४.२१। १५४०२२१ सुग्रीवो हनुमांश्चैव अङ्गदो जाम्बवांस्तथा । १५४०२२२ अन्ये च वानराः सर्वे विभीषणपुरःसराः ॥ १५४.२२। १५४०२३१ ते चागत्य नृपं प्राप्ताः सिंहासनमुपस्थितम् । १५४०२३२ सीतामदृष्ट्वा हनुमानङ्गदः कनकाङ्गदः ॥ १५४.२३। १५४०२४१ क्व गतायोनिजा माता एको रामो ऽत्र दृश्यते । १५४०२४२ रामेण सा परित्यक्ता इत्यूचुर्द्वारपालकाः ॥ १५४.२४। १५४०२५१ पश्यत्सु लोकपालेषु आर्ये तत्र प्रवादिनि । १५४०२५२ अग्नौ शुद्धिगतां सीतां किं तु राजा निरङ्कुशः ॥ १५४.२५। १५४०२६१ उत्पन्नैर्लौकिकैर्वाक्यै रामस्त्यजति तां प्रियाम् । १५४०२६२ मरिष्याव इति ह्युक्त्वा गौतमीं पुनरीयतुः ॥ १५४.२६। १५४०२७१ रामस्तौ पृष्ठतो ऽभ्येत्य अयोध्यावासिभिः सह । १५४०२७२ आगत्य गौतमीं तत्र ऽकुर्वंस्ते परमं तपः ॥ १५४.२७। १५४०२८१ स्मारं स्मारं निश्वसन्तस्तां सीतां लोकमातरम् । १५४०२८२ संसारास्थाविरहिता गौतमीसेवनोत्सुकाः ॥ १५४.२८। १५४०२९१ लोकत्रयपतिः साक्षाद्रामो ऽनुजसमन्वितः । १५४०२९२ प्राप्तः स्नात्वा च गौतम्यां शिवाराधनतत्परः ॥ १५४.२९। १५४०३०१ परितापं जहौ सर्वं सहस्रपरिवारितः । १५४०३०२ यत्र चासीत्स वृत्तान्तः सहस्रकुण्डमुच्यते ॥ १५४.३०। १५४०३११ दशापराणि तीर्थानि तत्र सर्वार्थदानि च । १५४०३१२ तत्र स्नानं च दानं च सहस्रफलदायकम् ॥ १५४.३१। १५४०३२१ यत्र श्रीगौतमीतीरे वसिष्ठादिमुनीश्वरैः । १५४०३२२ सर्वापत्तारकं होममकारयदघान्तकम् ॥ १५४.३२। १५४०३३१ सहस्रसङ्ख्यायुक्तेषु कुण्डेषु वसुधारया । १५४०३३२ सर्वानपेक्षितान्कामानवापासौ महातपाः ॥ १५४.३३। १५४०३४१ गौतम्याः सरिदम्बायाः प्रसादाद्राक्षसान्तकः । १५४०३४२ सहस्रकुण्डाभिधं तदभूत्तीर्थं महाफलम् ॥ १५४.३४। १५५००१० ब्रह्मोवाच १५५००११ कपिलतीर्थमाख्यातं तदेवाङ्गिरसं स्मृतम् । १५५००१२ तदेवादित्यमाख्यातं सैंहिकेयं तदुच्यते ॥ १५५.१। १५५००२१ गौतम्या दक्षिणे पारे आदित्यान्मुनिसत्तम । १५५००२२ अयाजयन्नङ्गिरसो दक्षिणां ते भुवं ददुः ॥ १५५.२। १५५००३१ अङ्गिरोभ्यस्तदादित्यास्तपसे ऽङ्गिरसो ययुः । १५५००३२ सा भूमिः सैंहिकी भूत्वा जनान्सर्वानभक्षयत् ॥ १५५.३। १५५००४१ तत्रसुस्ते जनाः सर्वे अङ्गिरोभ्यो न्यवेदयन् । १५५००४२ विभीता ज्ञानतो ज्ञात्वा भुवं तां सैंहिकीमिति ॥ १५५.४। १५५००५१ आदित्याननुगत्वाथ वाचमङ्गिरसो ऽब्रुवन् । १५५००५२ भुवं गृह्णन्तु या दत्ता नेत्यादित्यास्तदाब्रुवन् ॥ १५५.५। १५५००६१ निवृत्तां दक्षिणां नैव प्रतिगृह्णन्ति सूरयः । १५५००६२ स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम् ॥ १५५.६। १५५००७१ षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः । १५५००७२ भूमेः स्वपरदत्ताया हरणान्नाधिकं क्वचित् ॥ १५५.७। १५५००८१ पापमस्ति महारौद्रं न स्वीकुर्मः पुनस्तु ताम् । १५५००८२ एवं यदा स्वदत्ताया हरणे किं तदा भवेत् ॥ १५५.८। १५५००९१ तथापि क्रयरूपेण गृह्णीमो दक्षिणां भुवम् । १५५००९२ तथेत्युक्ते तु ते देवाः कपिलां शुभलक्षणाम् ॥ १५५.९। १५५०१०१ गङ्गाया दक्षिणे पारे भुवः स्थाने तु तां ददुः । १५५०१०२ भुक्तिमुक्तिप्रदः साक्षाद्विष्णुस्तिष्ठति मूर्तिमान् ॥ १५५.१०। १५५०१११ कपिलासङ्गमं तच्च सर्वाघौघविनाशनम् । १५५०११२ तत्राभवद्दानतोयादापगा कपिलाभिधा ॥ १५५.११। १५५०१२१ सस्यवत्या अपि भुवो दानाद्गोदानमुत्तमम् । १५५०१२२ लोकरक्षां चकारासौ कृत्वा विनिमयं मुनिः ॥ १५५.१२। १५५०१३१ यत्र तीर्थे च तद्वृत्तं गोतीर्थं तदुदाहृतम् । १५५०१३२ पुण्यदं तत्र तीर्थानां शतमुक्तं मनीषिभिः ॥ १५५.१३। १५५०१४१ तत्र स्नानेन दानेन भूमिदानफलं लभेत् । १५५०१४२ सङ्गता गङ्गया तच्च कपिलासङ्गमं विदुः ॥ १५५.१४। १५६००१० ब्रह्मोवाच १५६००११ शङ्खह्रदं नाम तीर्थं यत्र शङ्खगदाधरः । १५६००१२ तत्र स्नात्वा च तं दृष्ट्वा मुच्यते भवबन्धनात् ॥ १५६.१। १५६००२१ तत्रेदं वृत्तमाख्यास्ये भुक्तिमुक्तिप्रदायकम् । १५६००२२ पुरा कृतयुगस्यादौ ब्रह्मणः सामगायिनः ॥ १५६.२। १५६००३१ ब्रह्माण्डागारसम्भूता राक्षसा बहुरूपिणः । १५६००३२ ब्रह्माणं खादितुं प्राप्ता बलोन्मत्ता धृतायुधाः ॥ १५६.३। १५६००४१ तदाहमब्रवं विष्णुं रक्षणाय जगद्गुरुम् । १५६००४२ स विष्णुस्तानि रक्षांसि हन्तुं चक्रेण चोद्यतः ॥ १५६.४। १५६००५१ छित्त्वा चक्रेण रक्षांसि शङ्खमापूरयत्तदा । १५६००५२ निष्कण्टकं तलं कृत्वा स्वर्गं निर्वैरमेव च ॥ १५६.५। १५६००६१ ततो हर्षप्रकर्षेण शङ्खमापूरयद्धरिः । १५६००६२ ततो रक्षांसि सर्वाणि ह्यनीनशुरशेषतः ॥ १५६.६। १५६००७१ यत्रैतद्वृत्तमखिलं विष्णुशङ्खप्रभावतः । १५६००७२ शङ्खतीर्थं तु तत्प्रोक्तं सर्वक्षेमकरं नृणाम् ॥ १५६.७। १५६००८१ सर्वाभीष्टप्रदं पुण्यं स्मरणान्मङ्गलप्रदम् । १५६००८२ आयुरारोग्यजननं लक्ष्मीपुत्रप्रवर्धनम् ॥ १५६.८। १५६००९१ स्मरणात्पठनाद्वापि सर्वकामानवाप्नुयात् । १५६००९२ तीर्थानामयुतं तत्र सर्वपापनुदं मुने ॥ १५६.९। १५६०१०१ तीर्थान्ययुतसङ्ख्यानि सर्वपापहराणि च । १५६०१०२ येषां प्रभावं जानाति वक्तुं देवो महेश्वरः ॥ १५६.१०। १५६०१११ पापक्षयप्रतिनिधिर्नैतेभ्यो ऽस्त्यपरः क्वचित् ॥ १५६.११। १५७००१० ब्रह्मोवाच १५७००११ किष्किन्धातीर्थमाख्यातं सर्वकामप्रदं नृणाम् । १५७००१२ सर्वपापप्रशमनं यत्र सन्निहितो भवः ॥ १५७.१। १५७००२१ तस्य स्वरूपं वक्ष्यामि यत्नेन श‍ृणु नारद । १५७००२२ पुरा दाशरथी रामो रावणं लोकरावणम् ॥ १५७.२। १५७००३१ किष्किन्धावासिभिः सार्धं जघान रणमूर्धनि । १५७००३२ सपुत्रं सबलं हत्वा सीतामादाय शत्रुहा ॥ १५७.३। १५७००४१ भ्रात्रा सौमित्रिणा सार्धं वानरैश्च महाबलैः । १५७००४२ विभीषणेन बलिना देवैः प्रत्यागतो नृपः ॥ १५७.४। १५७००५१ कृतस्वस्त्ययनः श्रीमान्पुष्पकेण विराजितः । १५७००५२ यदासीद्धनराजस्य कामगेनाशुगामिना ॥ १५७.५। १५७००६१ अयोध्यामगमन्सर्वे गच्छन्गङ्गामपश्यत । १५७००६२ रामो विरामः शत्रूणां शरण्यः शरणार्थिनाम् ॥ १५७.६। १५७००७१ गौतमीं तु जगत्पुण्यां सर्वकामप्रदायिनीम् । १५७००७२ मनोनयनसन्ताप-निवारणपरायणाम् ॥ १५७.७। १५७००८१ तां दृष्ट्वा नृपतिः श्रीमान्गङ्गातीरमथाविशत् । १५७००८२ तां दृष्ट्वा प्राह नृपतिर्हर्षगद्गदया गिरा । १५७००८३ हरीन्सर्वानथामन्त्र्य हनुमत्प्रमुखान्मुने ॥ १५७.८। १५७००९० राम उवाच १५७००९१ अस्याः प्रभावाद्धरयो यो ऽसौ मम पिता प्रभुः । १५७००९२ सर्वपापविनिर्मुक्तस्ततो यातस्त्रिविष्टपम् ॥ १५७.९। १५७०१०१ इयं जनित्री सकलस्य जन्तोर् । १५७०१०२ भुक्तिप्रदा मुक्तिमथापि दद्यात् । १५७०१०३ पापानि हन्यादपि दारुणानि । १५७०१०४ कान्यानयास्त्यत्र नदी समाना ॥ १५७.१०। १५७०१११ हतानि शश्वद्दुरितानि चैव । १५७०११२ अस्याः प्रभावादरयः सखायः । १५७०११३ विभीषणो मैत्रमुपैति नित्यम् । १५७०११४ सीता च लब्धा हनुमांश्च बन्धुः ॥ १५७.११। १५७०१२१ लङ्का च भग्ना सगणं हि रक्षो । १५७०१२२ हतं हि यस्याः परिसेवनेन । १५७०१२३ यां गौतमो देववरं प्रपूज्य । १५७०१२४ शिवं शरण्यं सजटामवाप ॥ १५७.१२। १५७०१३१ सेयं जनित्री सकलेप्सितानाम् । १५७०१३२ अमङ्गलानामपि सन्निहन्त्री । १५७०१३३ जगत्पवित्रीकरणैकदक्षा । १५७०१३४ दृष्टाद्य साक्षात्सरितां सवित्री ॥ १५७.१३। १५७०१४१ कायेन वाचा मनसा सदैनाम् । १५७०१४२ व्रजामि गङ्गां शरणं शरण्याम् ॥ १५७.१४। १५७०१५० ब्रह्मोवाच १५७०१५१ एतत्समाकर्ण्य वचो नृपस्य । १५७०१५२ तत्राप्लवन्हरयः सर्व एव । १५७०१५३ पूजां चक्रुर्विधिवत्ते पृथक्च । १५७०१५४ पुष्पैरनेकैः सर्वलोकोपहारैः ॥ १५७.१५। १५७०१६१ सम्पूज्य शर्वं नृपतिर्यथावत् । १५७०१६२ स्तुत्वा वाक्यैः सर्वभावोपयुक्तैः । १५७०१६३ ते वानरा मुदिताः सर्व एव । १५७०१६४ नृत्यं च गीतं च तथैव चक्रुः ॥ १५७.१६। १५७०१७१ सुखोषितस्तां रजनीं महात्मा । १५७०१७२ प्रियानुयुक्तः संवृतः प्रेमवद्भिः । १५७०१७३ दुःखं जहौ सर्वममित्रसम्भवम् । १५७०१७४ किं नाप्यते गौतमीसेवनेन ॥ १५७.१७। १५७०१८१ सविस्मयः पश्यति भृत्यवर्गम् । १५७०१८२ गोदावरीं स्तौति च सम्प्रहृष्टः । १५७०१८३ सम्मानयन्भृत्यगणं समग्रम् । १५७०१८४ अवाप रामः कमपि प्रमोदम् । १५७०१८५ पुनः प्रभाते विमले तु सूर्ये । १५७०१८६ विभीषणो दाशरथिं बभाषे ॥ १५७.१८। १५७०१९० विभीषण उवाच १५७०१९१ नाद्यापि तृप्तास्तु भवाम तीर्थे । १५७०१९२ कञ्चिच्च कालं निवसाम चात्र । १५७०१९३ वत्स्याम चात्रैव पराश्चतस्रो । १५७०१९४ रात्रीरथो याम वृतास्त्वयोध्याम् ॥ १५७.१९। १५७०२०० ब्रह्मोवाच १५७०२०१ तस्याथ वाक्यं हरयो ऽनुमेनिरे । १५७०२०२ तथैव रात्रीरपराश्चतस्रः । १५७०२०३ सम्पूज्य देवं सकलेश्वरं तम् । १५७०२०४ भ्रातृप्रियं तीर्थमथो जगाम ॥ १५७.२०। १५७०२११ सिद्धेश्वरं नाम जगत्प्रसिद्धम् । १५७०२१२ यस्य प्रभावात्प्रबलो दशास्यः । १५७०२१३ एवं तु पञ्चाहमथोषिरे ते । १५७०२१४ स्वं स्वं प्रतिष्ठापितलिङ्गमर्च्य ॥ १५७.२१। १५७०२२१ शुश्रूषणं तत्र करोति वायोः । १५७०२२२ सुतो ऽनुगामी हनुमान्नृपस्य । १५७०२२३ गच्छन्नृपेन्द्रो हनुमन्तमाह । १५७०२२४ लिङ्गानि सर्वाणि विसर्जयस्व ॥ १५७.२२। १५७०२३१ मत्स्थापितान्युत्तममन्त्रविद्भिस् । १५७०२३२ तथेतरैः शङ्करकिङ्करैश्च । १५७०२३३ नोद्वास्य पूजां परशङ्करेण । १५७०२३४ बाह्यं समायोज्यमहो भवस्य ॥ १५७.२३। १५७०२४१ तिष्ठन्ति सुस्थास्तदनादरेण । १५७०२४२ ते खड्गपत्त्रादिषु सम्भवन्ति । १५७०२४३ ये ऽश्रद्दधानाः शिवलिङ्गपूजाम् । १५७०२४४ विधाय कृत्यं न समाचरन्ति ॥ १५७.२४। १५७०२५१ यथोचितं ते यमकिङ्करैर्हि । १५७०२५२ पच्यन्त एवाखिलदुर्गतीषु । १५७०२५३ रामाज्ञया वायुसुतो जगाम । १५७०२५४ दोर्भ्यां न चोत्पाटयितुं शशाक ॥ १५७.२५। १५७०२६१ ततः स्वपुच्छेन ग्रहीतुकामः । १५७०२६२ संवेष्ट्य लिङ्गं तु विसृष्टकामः । १५७०२६३ नैवाशकत्तन्महदद्भुतं स्यात् । १५७०२६४ कपीश्वराणां नृपतेस्तथैव ॥ १५७.२६। १५७०२७१ कश्चालयेल्लब्धमहानुभावम् । १५७०२७२ महेशलिङ्गं पुरुषो मनस्वी । १५७०२७३ तन्निश्चलं प्रेक्ष्य महानुभावो । १५७०२७४ नृपप्रवीरः सहसा जगाम ॥ १५७.२७। १५७०२८१ विप्रानथामन्त्र्य विधाय पूजाम् । १५७०२८२ प्रदक्षिणीकृत्य च रामचन्द्रः । १५७०२८३ शुद्धातिशुद्धेन हृदाखिलैस्तैर् । १५७०२८४ लिङ्गानि सर्वाणि ननाम रामः ॥ १५७.२८। १५७०२९१ किष्किन्धवासिप्रवरैरशेषैः । १५७०२९२ संसेवितं तीर्थमतो बभूव । १५७०२९३ अत्राप्लवादेव महान्ति पापान्य् । १५७०२९४ अपि क्षयं यान्ति न संशयो ऽत्र ॥ १५७.२९। १५७०३०१ पुनश्च गङ्गां प्रणनाम भक्त्या । १५७०३०२ प्रसीद मातर्मम गौतमीति । १५७०३०३ जल्पन्मुहुर्विस्मितचित्तवृत्तिर् । १५७०३०४ विलोकयन्प्रणमन्गौतमीं ताम् ॥ १५७.३०। १५७०३११ ततः प्रभृत्येतदतीव पुण्यम् । १५७०३१२ किष्किन्धतीर्थं विबुधा वदन्ति । १५७०३१३ पठेत्स्मरेद्वापि श‍ृणोति भक्त्या । १५७०३१४ पापापहं किं पुनः स्नानदानैः ॥ १५७.३१। १५८००१० ब्रह्मोवाच १५८००११ व्यासतीर्थमिति ख्यातं प्राचेतसमतः परम् । १५८००१२ नातः परतरं किञ्चित्पावनं सर्वसिद्धिदम् ॥ १५८.१। १५८००२१ दश मे मानसाः पुत्राः स्रष्टारो जगतामपि । १५८००२२ अन्तं जिज्ञासवस्ते वै पृथिव्या जग्मुरोजसा ॥ १५८.२। १५८००३१ पुनः सृष्टाः पुनस्ते ऽपि यातास्तान्समवेक्षितुम् । १५८००३२ नैव ते ऽपि समायाता ये गतास्ते गता गताः ॥ १५८.३। १५८००४१ तदोत्पन्ना महाप्राज्ञा दिव्या आङ्गिरसो मुने । १५८००४२ वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ १५८.४। १५८००५१ ते ऽनुज्ञाता अङ्गिरसा गुरुं नत्वा तपोधनाः । १५८००५२ तपसे निश्चिताः सर्वे नैव पृष्ट्वा तु मातरम् ॥ १५८.५। १५८००६१ सर्वेभ्यो ह्यधिका माता गुरुभ्यो गौरवेण हि । १५८००६२ तदा नारद कोपेन सा शशाप तदात्मजान् ॥ १५८.६। १५८००७० मातोवाच १५८००७१ मामनादृत्य ये पुत्राः प्रवृत्ताश्चरितुं तपः । १५८००७२ सर्वैरपि प्रकारैस्तन्न तेषां सिद्धिमेष्यति ॥ १५८.७। १५८००८० ब्रह्मोवाच १५८००८१ नानादेशांश्च चिन्वानास्तपःसिद्धिं न यान्ति च । १५८००८२ विघ्नमन्वेति तान्सर्वानितश्चेतश्च धावतः ॥ १५८.८। १५८००९१ क्वापि तद्राक्षसैर्विघ्नं क्वापि तन्मानुषैरभूत् । १५८००९२ प्रमदाभिः क्वचिच्चापि क्वापि तद्देहदोषतः ॥ १५८.९। १५८०१०१ एवं तु भ्रममाणास्ते ययुः सर्वे तपोनिधिम् । १५८०१०२ अगस्त्यं तपतां श्रेष्ठं कुम्भयोनिं जगद्गुरुम् ॥ १५८.१०। १५८०१११ नमस्कृत्वा ह्याङ्गिरसा ह्यग्निवंशसमुद्भवाः । १५८०११२ दक्षिणाशापतिं शान्तं विनीताः प्रष्टुमुद्यताः ॥ १५८.११। १५८०१२० आङ्गिरसा ऊचुः १५८०१२१ भगवन्केन दोषेण तपो ऽस्माकं न सिध्यति । १५८०१२२ नानाविधैरप्युपायैः कुर्वतां च पुनः पुनः ॥ १५८.१२। १५८०१३१ किं कुर्मः कः प्रकारो ऽत्र तपस्येव भवाम किम् । १५८०१३२ उपायं ब्रूहि विप्रेन्द्र ज्येष्ठो ऽसि तपसा ध्रुवम् ॥ १५८.१३। १५८०१४१ ज्ञातासि ज्ञानिनां ब्रह्मन्वक्तासि वदतां वरः । १५८०१४२ शान्तो ऽसि यमिनां नित्यं दयावान्प्रियकृत्तथा ॥ १५८.१४। १५८०१५१ अक्रोधनश्च न द्वेष्टा तस्माद्ब्रूहि विवक्षितम् । १५८०१५२ साहङ्कारा दयाहीना गुरुसेवाविवर्जिताः । १५८०१५३ असत्यवादिनः क्रूरा न ते तत्त्वं विजानते ॥ १५८.१५। १५८०१६० ब्रह्मोवाच १५८०१६१ अगस्त्यः प्राह तान्सर्वान्क्षणं ध्यात्वा शनैः शनैः ॥ १५८.१६। १५८०१७० अगस्त्य उवाच १५८०१७१ शान्तात्मानो भवन्तो वै स्रष्टारो ब्रह्मणा कृताः । १५८०१७२ न पर्याप्तं तपश्चाभूत्स्मरध्वं स्मयकारणम् ॥ १५८.१७। १५८०१८१ ब्रह्मणा निर्मिताः पूर्वं ये गताः सुखमेधते । १५८०१८२ ये गताः पुनरन्वेष्टुं ते च त्वाङ्गिरसो ऽभवन् ॥ १५८.१८। १५८०१९१ ते यूयं च पुनः काले याता याताः शनैः शनैः । १५८०१९२ प्रजापतेरप्यधिका भवितारो न संशयः ॥ १५८.१९। १५८०२०१ इतो यान्तु तपस्तप्तुं गङ्गां त्रैलोक्यपावनीम् । १५८०२०२ नोपायो ऽन्यो ऽस्ति संसारे विना गङ्गां शिवप्रियाम् ॥ १५८.२०। १५८०२११ तत्राश्रमे पुण्यदेशे ज्ञानदं पूजयिष्यथ । १५८०२१२ स च्छेदयिष्यत्यखिलं संशयं वो महामतिः । १५८०२१३ न सिद्धिः क्वापि केषाञ्चिद्विना सद्गुरुणा यतः ॥ १५८.२१। १५८०२२० ब्रह्मोवाच १५८०२२१ ते तमूचुर्मुनिवरं ज्ञानदः को ऽभिधीयते । १५८०२२२ ब्रह्मा विष्णुर्महेशो वा आदित्यो वापि चन्द्रमाः ॥ १५८.२२। १५८०२३१ अग्निश्च वरुणः कः स्याज्ज्ञानदो मुनिसत्तम । १५८०२३२ अगस्त्यः पुनरप्याह ज्ञानदः श्रूयतामयम् ॥ १५८.२३। १५८०२४१ या आपः सो ऽग्निरित्युक्तो यो ऽग्निः सूर्यः स उच्यते । १५८०२४२ यश्च सूर्यः स वै विष्णुर्यश्च विष्णुः स भास्करः ॥ १५८.२४। १५८०२५१ यश्च ब्रह्मा स वै रुद्रो यो रुद्रः सर्वमेव तत् । १५८०२५२ यस्य सर्वं तु तज्ज्ञानं ज्ञानदः सो ऽत्र कीर्त्यते ॥ १५८.२५। १५८०२६१ देशिकप्रेरकव्याख्या-कृदुपाध्यायदेहदाः । १५८०२६२ गुरवः सन्ति बहवस्तेषां ज्ञानप्रदो महान् ॥ १५८.२६। १५८०२७१ तदेव ज्ञानमत्रोक्तं येन भेदो विहन्यते । १५८०२७२ एक एवाद्वयः शम्भुरिन्द्रमित्राग्निनामभिः । १५८०२७३ वदन्ति बहुधा विप्रा भ्रान्तोपकृतिहेतवे ॥ १५८.२७। १५८०२८० ब्रह्मोवाच १५८०२८१ एतच्छ्रुत्वा मुनेर्वाक्यं गाथा गायन्त एव ते । १५८०२८२ जग्मुः पञ्चोत्तरां गङ्गां पञ्च जग्मुश्च दक्षिणाम् ॥ १५८.२८। १५८०२९१ अगस्त्येनोदितान्देवान्पूजयन्तो यथाविधि । १५८०२९२ आसनेषु विशेषेण ह्यासीनास्तत्त्वचिन्तकाः ॥ १५८.२९। १५८०३०१ तेषां सर्वे सुरगणाः प्रीतिमन्तो ऽभवन्मुने । १५८०३०२ स्रष्टृत्वं तु युगादौ यत्कल्पितं विश्वयोनिना ॥ १५८.३०। १५८०३११ अधर्माणां निवृत्त्यर्थं वेदानां स्थापनाय च । १५८०३१२ लोकानामुपकारार्थं धर्मकामार्थसिद्धये ॥ १५८.३१। १५८०३२१ पुराणस्मृतिवेदार्थ-धर्मशास्त्रार्थनिश्चये । १५८०३२२ स्रष्टृत्वं जगतामिष्टं तादृग्रूपा भविष्यथ ॥ १५८.३२। १५८०३३१ प्रजापतित्वं तेषां वै भविष्यति शनैः क्रमात् । १५८०३३२ यदा ह्यधर्मो भविता वेदानां च पराभवः ॥ १५८.३३। १५८०३४१ वेदानां व्यसनं तेभ्यो भाविव्यासास्ततस्तु ते । १५८०३४२ यदा यदा तु धर्मस्य ग्लानिर्वेदस्य दृश्यते ॥ १५८.३४। १५८०३५१ तदा तदा तु ते व्यासा भविष्यन्त्युपकारिणः । १५८०३५२ तेषां यत्तपसः स्थानं गङ्गायास्तीरमुत्तमम् ॥ १५८.३५। १५८०३६१ तत्र तत्र शिवो विष्णुरहमादित्य एव च । १५८०३६२ अग्निरापः सर्वमिति तत्र सन्निहितं सदा ॥ १५८.३६। १५८०३७१ नैतेभ्यः पावनं किञ्चिन्नैतेभ्यस्त्वधिकं क्वचित् । १५८०३७२ तत्तदाकारतां प्राप्तं परं ब्रह्मैव केवलम् ॥ १५८.३७। १५८०३८१ सर्वात्मकः शिवो व्यापी सर्वभावस्वरूपधृक् । १५८०३८२ विशेषतस्तत्र तीर्थे सर्वप्राण्यनुकम्पया ॥ १५८.३८। १५८०३९१ सर्वैर्देवैरनुवृतस्तदनुग्रहकारकः । १५८०३९२ धर्मव्यासास्तु ते ज्ञेया वेदव्यासास्तथैव च ॥ १५८.३९। १५८०४०१ तेषां तीर्थं तेन नाम्ना व्यपदिष्टं जगत्त्रये । १५८०४०२ पापपङ्कक्षालनाम्भो मोहध्वान्तमदापहम् । १५८०४०३ सर्वसिद्धिप्रदं पुंसां व्यासतीर्थमनुत्तमम् ॥ १५८.४०। १५९००१० ब्रह्मोवाच १५९००११ वञ्जरासङ्गमं नाम तीर्थं त्रैलोक्यविश्रुतम् । १५९००१२ ऋषिभिः सेवितं नित्यं सिद्धै राजर्षिभिस्तथा ॥ १५९.१। १५९००२१ दासत्वमगमत्पूर्वं नागानां गरुडः खगः । १५९००२२ मातृदास्यात्तदा दुःख-परिसन्तप्तमानसः । १५९००२३ कदाचिच्चिन्तयामास रहः स्थित्वा विनिश्वसन् ॥ १५९.२। १५९००३० गरुड उवाच १५९००३१ त एव धन्या लोके ऽस्मिन्कृतपुण्यास्त एव हि । १५९००३२ नान्यसेवा कृता यैस्तु न येषां व्यसनागमः ॥ १५९.३। १५९००४१ सुखं तिष्ठन्ति गायन्ति स्वपन्ति च हसन्ति च । १५९००४२ स्वदेहप्रभवो धन्या धिग्धिगन्यवशे स्थितान् ॥ १५९.४। १५९००५० ब्रह्मोवाच १५९००५१ इति चिन्तासमाविष्टो जननीमेत्य दुःखितः । १५९००५२ पर्यपृच्छदमेयात्मा वैनतेयो ऽथ मातरम् ॥ १५९.५। १५९००६० गरुड उवाच १५९००६१ कस्यापराधान्मातस्त्वं पितुर्वा मम वान्यतः । १५९००६२ दासीत्वमाप्ता वद तत्-कारणं मम पृच्छतः ॥ १५९.६। १५९००७० ब्रह्मोवाच १५९००७१ साब्रवीत्पुत्रमात्मीयमरुणस्यानुजं प्रियम् ॥ १५९.७। १५९००८० विनतोवाच १५९००८१ नैव कस्यापराधो ऽस्ति स्वापराधो मयोदितः । १५९००८२ यस्या वाक्यं विपर्येति सा दासी स्यान्मयोदितम् ॥ १५९.८। १५९००९१ कद्रूश्चापि तथैवाहं सा मया संयुता ययौ । १५९००९२ कद्र्वा ममाभवद्वादश्छद्मनाहं तया जिता ॥ १५९.९। १५९०१०१ विधिर्हि बलवांस्तात कां कां चेष्टां न चेष्टते । १५९०१०२ एवं दासीत्वमगमं कद्र्वाः कश्यपनन्दन । १५९०१०३ यदा दासी तु जाताहं दासो ऽभूस्त्वं द्विजन्मज ॥ १५९.१०। १५९०११० ब्रह्मोवाच १५९०१११ तूष्णीं तदा बभूवासौ गरुडो ऽतीव दुःखितः । १५९०११२ न किञ्चिदूचे जननीं चिन्तयन्भवितव्यताम् ॥ १५९.११। १५९०१२१ कद्रूः कदाचित्सा प्राह पुत्राणां हितमिच्छती । १५९०१२२ आत्मनो भूतिमिच्छन्ती विनतां खगमातरम् ॥ १५९.१२। १५९०१३० कद्रूरुवाच १५९०१३१ पुत्रः सूर्यं नमस्कर्तुं तव यात्यनिवारितः । १५९०१३२ अहो लोकत्रये ऽप्यस्मिन्धन्यासि बत दास्यपि ॥ १५९.१३। १५९०१४० ब्रह्मोवाच १५९०१४१ स्वदुःखं गूहमाना सा कद्रूं प्राह सुविस्मिता ॥ १५९.१४। १५९०१५० विनतोवाच १५९०१५१ तव पुत्रास्तु किमिति रविं द्रष्टुं न यान्ति च ॥ १५९.१५। १५९०१६० कद्रूरुवाच १५९०१६१ पुत्रान्मदीयान्सुभगे नय नागालयं प्रति । १५९०१६२ समुद्रस्य समीपे तु तदास्ते शीतलं सरः ॥ १५९.१६। १५९०१७० ब्रह्मोवाच १५९०१७१ सुपर्णस्त्ववहन्नागान्कद्रूं च विनता तथा । १५९०१७२ ततः प्रोवाच मुदिता वैनतेयस्य मातरम् ॥ १५९.१७। १५९०१८१ सुराणां नेतु निलयं गरुडो मत्सुतानिति । १५९०१८२ पुनः प्राह सर्पमाता गरुडं विनयान्वितम् ॥ १५९.१८। १५९०१९० सर्पमातोवाच १५९०१९१ पुत्रा मे द्रष्टुमिच्छन्ति हंसं त्रिजगतां गुरुम् । १५९०१९२ नमस्कृत्वा ततः सूर्यमेष्यन्ति निलयं मम । १५९०१९३ हण्डे त्वं नय पुत्रान्मे सूर्यमण्डलमन्वहम् ॥ १५९.१९। १५९०२०० ब्रह्मोवाच १५९०२०१ सा वेपमाना विनता दीना कद्रूमभाषत ॥ १५९.२०। १५९०२१० विनतोवाच १५९०२११ नाहं क्षमा सर्पमातः पुत्रो मे नेष्यते सुतान् । १५९०२१२ दृष्ट्वा दिनकरं देवं पुनरेव प्रयान्तु ते ॥ १५९.२१। १५९०२२० ब्रह्मोवाच १५९०२२१ विनता स्वसुतं प्राह विहगानामधीश्वरम् । १५९०२२२ नमस्कर्तुमथेच्छन्ति नागाः स्वामित्वमागताः ॥ १५९.२२। १५९०२३१ भास्वन्तमित्युवाचेयं मां सर्पजननी हठात् । १५९०२३२ तथेत्युक्त्वा स गरुडो मामारोहन्तु पन्नगाः ॥ १५९.२३। १५९०२४१ तदारूढं सर्पसैन्यं गरुडं विहगाधिपम् । १५९०२४२ शनैः शनैरुपगमद्यत्र देवो दिवाकरः । १५९०२४३ ते दह्यमानास्तीक्ष्णेन भानुतापेन विव्यथुः ॥ १५९.२४। १५९०२५० सर्पा ऊचुः १५९०२५१ निवर्तस्व महाप्राज्ञ पतङ्गाय नमो नमः । १५९०२५२ अलं सूर्यस्य सदनं दग्धाः सूर्यस्य तेजसा । १५९०२५३ यामस्त्वया वा गरुड विहाय त्वामथापि वा ॥ १५९.२५। १५९०२६० ब्रह्मोवाच १५९०२६१ एवं नागैरुच्यमान आदित्यं दर्शयामि वः । १५९०२६२ इत्युक्त्वा गगनं शीघ्रं जगामादित्यसम्मुखः ॥ १५९.२६। १५९०२७१ दग्धभोगा निपेतुस्ते द्वीपं तं वीरणं प्रति । १५९०२७२ बहवः शतसाहस्राः पीडिता दग्धविग्रहाः ॥ १५९.२७। १५९०२८१ पुत्राणामार्तसन्नादं पतितानां महीतले । १५९०२८२ आश्वासितुं समायाता तान्सा कद्रूः सुविह्वला ॥ १५९.२८। १५९०२९१ उवाच विनतां कद्रूस्तव पुत्रो ऽतिदुष्कृतम् । १५९०२९२ कृतवानतिदुर्मेधा येषां शान्तिर्न विद्यते ॥ १५९.२९। १५९०३०१ नान्यथा कर्तुमायाति स्वामिवाक्यं फणीश्वरः । १५९०३०२ स काश्यपो बृहत्तेजा यद्यत्र स्यादनामयम् ॥ १५९.३०। १५९०३११ भवेच्चैवं कथं शान्तिः पुत्राणां मम भामिनि । १५९०३१२ कद्र्वास्तद्वचनं श्रुत्वा विनता ह्यतिभीतवत् ॥ १५९.३१। १५९०३२१ पुत्रमाह महात्मानं गरुडं विहगाधिपम् ॥ १५९.३२। १५९०३३० विनतोवाच १५९०३३१ नेदं युक्ततरं पुत्र भूषणं विनयेन हि । १५९०३३२ वर्तितुं युक्तमित्युक्तं वैपरीत्यं न युज्यते ॥ १५९.३३। १५९०३४१ नामित्रेष्वपि कर्तव्यं सद्भिर्जिह्मं कदाचन । १५९०३४२ श्रोत्रिये चान्त्यजे वापि समं चन्द्रः प्रकाशते ॥ १५९.३४। १५९०३५१ कुर्वन्त्यनिष्टं कपटैस्त एव मम पुत्रक । १५९०३५२ प्रसह्य कर्तुं ये साक्षादशक्ताः पुरुषाधमाः ॥ १५९.३५। १५९०३६० ब्रह्मोवाच १५९०३६१ विनता च ततः प्राह कद्रूं तां सर्पमातरम् ॥ १५९.३६। १५९०३७० विनतोवाच १५९०३७१ किं कृत्वा शान्तिरभ्येति पुत्राणां ते करोमि तत् । १५९०३७२ जरया तु गृहीतास्ते वद शान्तिं करोमि तत् ॥ १५९.३७। १५९०३८० ब्रह्मोवाच १५९०३८१ कद्रूरप्याह विनतां रसातलगतं पयः । १५९०३८२ तेनाभिषेचितानां मे पुत्राणां शान्तिरेष्यति ॥ १५९.३८। १५९०३९१ कद्र्वास्तद्वचनं श्रुत्वा रसातलगतं पयः । १५९०३९२ क्षणेनैव समानीय नागांस्तानभ्यषेचयत् । १५९०३९३ ततः प्रोवाच गरुडो मघवानं शतक्रतुम् ॥ १५९.३९। १५९०४०० गरुड उवाच १५९०४०१ मेघाश्चाप्यत्र वर्षन्तु त्रैलोक्यस्योपकारिणः ॥ १५९.४०। १५९०४१० ब्रह्मोवाच १५९०४११ तथा ववर्ष पर्जन्यो नागानामभवच्छिवम् । १५९०४१२ रसातलभवं गाङ्गं नागसञ्जीवनं पयः ॥ १५९.४१। १५९०४२१ जराशोकविनाशार्थमानीतं गरुडेन यत् । १५९०४२२ यत्राभिषेचिता नागास्तन्नागालयमुच्यते ॥ १५९.४२। १५९०४३१ गरुडेन यतो वारि आनीतं तद्रसातलात् । १५९०४३२ तद्गाङ्गं वारि सर्वेषां सर्वपापप्रणाशनम् ॥ १५९.४३। १५९०४४१ जराया वारणं यस्मान्नागानामभवच्छिवम् । १५९०४४२ रसातलभवं गाङ्गं नागसञ्जीवनं यतः ॥ १५९.४४। १५९०४५१ जराशोकविनाशार्थं गङ्गाया दक्षिणे तटे । १५९०४५२ साक्षादमृतसंवाहा वञ्जरा साभवन्नदी ॥ १५९.४५। १५९०४६१ जरादारिद्र्यसन्ताप-हारिणी क्लेशवारिणी । १५९०४६२ रसातलभवा गङ्गा मर्त्यलोकभवा तु या ॥ १५९.४६। १५९०४७१ तयोश्च सङ्गमो यः स्यात्किं पुनस्तत्र वर्ण्यते । १५९०४७२ यस्यानुस्मरणादेव नाशं यान्त्यघसञ्चयाः ॥ १५९.४७। १५९०४८१ तत्र च स्नानदानानां फलं को वक्तुमीश्वरः । १५९०४८२ सपादं तत्र तीर्थानां लक्षमाहुर्मनीषिणः ॥ १५९.४८। १५९०४९१ सर्वसम्पत्तिदातॄणां सर्वपापौघहारिणाम् । १५९०४९२ वञ्जरासङ्गमसमं तीर्थं क्वापि न विद्यते । १५९०४९३ यदनुस्मरणेनापि विपद्यन्ते विपत्तयः ॥ १५९.४९। १६०००१० ब्रह्मोवाच १६०००११ देवागमं नाम तीर्थं सर्वकामप्रदं शिवम् । १६०००१२ भुक्तिमुक्तिप्रदं नॄणां पितॄणां तृप्तिकारकम् ॥ १६०.१। १६०००२१ तत्र वृत्तं समाख्यास्ये तव यत्नेन नारद । १६०००२२ देवानामसुराणां च स्पर्धाभूद्धनहेतवे ॥ १६०.२। १६०००३१ स्वर्गः सुराणामभवदसुराणामिलाभवत् । १६०००३२ कर्मभूमिमवष्टभ्य असुराः सर्वतो ऽभवन् ॥ १६०.३। १६०००४१ देवानां यज्ञभागांश्च दातॄन्घ्नन्त्यसुरास्ततः । १६०००४२ ततः सुरगणाः सर्वे यज्ञभागैर्विना कृताः ॥ १६०.४। १६०००५१ व्यथिता मामुपाजग्मुः किं कृत्यमिति चाब्रुवन् । १६०००५२ मया चोक्ताः सुरगणा युद्धे जित्वासुरान्बलात् ॥ १६०.५। १६०००६१ भुवं प्राप्स्यथ कर्माणि हवींषि च यशांसि च । १६०००६२ तथेत्युक्त्वा गता देवा भूमिं ते समरार्थिनः ॥ १६०.६। १६०००७१ दैत्याश्च दानवाश्चैव राक्षसा बलदर्पिताः । १६०००७२ एकीभूत्वा ययुस्ते ऽपि जयिनो युद्धकाङ्क्षिणः ॥ १६०.७। १६०००८१ अहिर्वृत्रो बलिस्त्वाष्ट्रिर्नमुचिः शम्बरो मयः । १६०००८२ एते चान्ये च बहवो योद्धारो बलदर्पिताः ॥ १६०.८। १६०००९१ अग्निरिन्द्रो ऽथ वरुणस्त्वष्टा पूषा तथाश्विनौ । १६०००९२ मरुतो लोकपालाश्च नानायुद्धविशारदाः ॥ १६०.९। १६००१०१ ते दानवाः सर्व एव याम्यां वै दिशि सङ्गरे । १६००१०२ अकुर्वन्त महायत्नं दक्षिणार्णवसंस्थिताः ॥ १६०.१०। १६००१११ त्रिकूटः पर्वतश्रेष्ठो राक्षसानां पुराभवत् । १६००११२ तद्वनेन ययुः सर्वे तैः सार्धं दक्षिणार्णवम् ॥ १६०.११। १६००१२१ सर्वेषां मेलनं यत्र पर्वतो मलयस्तु सः । १६००१२२ मलयस्यापि देशो ऽसौ देवारीणामभूत्तदा ॥ १६०.१२। १६००१३१ देवानां गौतमीतीरे तत्र सन्निहितः शिवः । १६००१३२ इति तेषां समायोगो देवानामभवत्किल ॥ १६०.१३। १६००१४१ देवाः स्वरथमारूढास्तत्र तत्र समागमन् । १६००१४२ गौतम्याः सरिदम्बायाः पुलिने विमलाशयाः ॥ १६०.१४। १६००१५१ प्रसन्नाभीष्टदा या स्यात्पितॄणामखिलस्य तु । १६००१५२ ततो देवगणाः सर्वे स्तुत्वा देवं महेश्वरम् । १६००१५३ अभयं चिन्तयामासुस्ते सर्वे ऽथ परस्परम् ॥ १६०.१५। १६००१६० देवा ऊचुः १६००१६१ अत्राप्युपायः को ऽस्माकं निर्जितानां परैर्हठात् । १६००१६२ एकमेवात्र नः श्रेयो विजयो वाथवा मृतिः । १६००१६३ सपत्नैरभिभूतानां जीवितं धिङ्मनस्विनाम् ॥ १६०.१६। १६००१७० ब्रह्मोवाच १६००१७१ एतस्मिन्नन्तरे पुत्र वागुवाचाशरीरिणी ॥ १६०.१७। १६००१८० आकाशवागुवाच १६००१८१ क्लेशेनालं सुरगणा गौतमीमाशु गच्छत । १६००१८२ भक्त्या हरिहरौ तत्र समाराधयतेश्वरौ ॥ १६०.१८। १६००१९१ गोदावर्यास्तयोश्चैव प्रसादात्किं तु दुष्करम् ॥ १६०.१९। १६००२०० ब्रह्मोवाच १६००२०१ प्रसन्नाभ्यां हरीशाभ्यां देवा जयमभीप्सितम् । १६००२०२ अवाप्य सर्वतो जग्मुः पालयन्तो दिवौकसः ॥ १६०.२०। १६००२११ यत्र देवागमो जातस्तत्तीर्थं तेन विश्रुतम् । १६००२१२ देवागमं प्रशंसन्ति मुनयस्तत्त्वदर्शिनः ॥ १६०.२१। १६००२२१ तत्राशीतिसहस्राणि शिवलिङ्गानि नारद । १६००२२२ देवागमः पर्वतो ऽसौ प्रिय इत्यपि कथ्यते । १६००२२३ ततः प्रभृति तत्तीर्थं देवप्रियमतो विदुः ॥ १६०.२२। १६१००१० ब्रह्मोवाच १६१००११ कुशतर्पणमाख्यातं प्रणीतासङ्गमं तथा । १६१००१२ तीर्थं सर्वेषु लोकेषु भुक्तिमुक्तिप्रदायकम् ॥ १६१.१। १६१००२१ तस्य स्वरूपं वक्ष्यामि श‍ृणु पापहरं शुभम् । १६१००२२ विन्ध्यस्य दक्षिणे पार्श्वे सह्यो नाम महागिरिः ॥ १६१.२। १६१००३१ यदङ्घ्रिभ्यो ऽभवन्नद्यो गोदाभीमरथीमुखाः । १६१००३२ यत्राभवत्तद्विरजमेकवीरा च यत्र सा ॥ १६१.३। १६१००४१ न तस्य महिमा कैश्चिदपि शक्यो ऽनुवर्णितुम् । १६१००४२ तस्मिन्गिरौ पुण्यदेशे श‍ृणु नारद यत्नतः ॥ १६१.४। १६१००५१ गुह्याद्गुह्यतरं वक्ष्ये साक्षाद्वेदोदितं शुभम् । १६१००५२ यन्न जानन्ति मुनयो देवाश्च पितरो ऽसुराः ॥ १६१.५। १६१००६१ तदहं प्रीतये वक्ष्ये श्रवणात्सर्वकामदम् । १६१००६२ परः स पुरुषो ज्ञेयो ह्यव्यक्तो ऽक्षर एव तु ॥ १६१.६। १६१००७१ अपरश्च क्षरस्तस्मात्प्रकृत्यन्वित एव च । १६१००७२ निराकारात्सावयवः पुरुषः समजायत ॥ १६१.७। १६१००८१ तस्मादापः समुद्भूता अद्भ्यश्च पुरुषस्तथा । १६१००८२ ताभ्यामब्जं समुद्भूतं तत्राहमभवं मुने ॥ १६१.८। १६१००९१ पृथिवी वायुराकाश आपो ज्योतिस्तथैव च । १६१००९२ एते मत्तः पूर्वतरा एकदैवाभवन्मुने ॥ १६१.९। १६१०१०१ एतानेव प्रपश्यामि नान्यत्स्थावरजङ्गमम् । १६१०१०२ नैव वेदास्तदा चासन्नाहं द्रष्टास्मि किञ्चन ॥ १६१.१०। १६१०१११ यस्मादहं समुद्भूतो न पश्येयं तमप्यथ । १६१०११२ तूष्णीं स्थिते मयि तदा अश्रौषं वाचमुत्तमाम् ॥ १६१.११। १६१०१२० आकाशवागुवाच १६१०१२१ ब्रह्मन्कुरु जगत्सृष्टिं स्थावरस्य चरस्य च ॥ १६१.१२। १६१०१३० ब्रह्मोवाच १६१०१३१ ततो ऽहमब्रवं वाचं परुषां तत्र नारद । १६१०१३२ कथं स्रक्ष्ये क्व वा स्रक्ष्ये केन स्रक्ष्य इदं जगत् ॥ १६१.१३। १६१०१४१ सैव वागब्रवीद्दैवी प्रकृतिर्याभिधीयते । १६१०१४२ विष्णुना प्रेरिता माता जगदीशा जगन्मयी ॥ १६१.१४। १६१०१५० आकाशवागुवाच १६१०१५१ यज्ञं कुरु ततः शक्तिस्ते भवित्री न संशयः । १६१०१५२ यज्ञो वै विष्णुरित्येषा श्रुतिर्ब्रह्मन्सनातनी ॥ १६१.१५। १६१०१६१ किं यज्वनामसाध्यं स्यादिह लोके परत्र च ॥ १६१.१६। १६१०१७० ब्रह्मोवाच १६१०१७१ पुनस्तामब्रवं देवीं क्व वा केनेति तद्वद । १६१०१७२ यज्ञः कार्यो महाभागे ततः सोवाच मां प्रति ॥ १६१.१७। १६१०१८० आकाशवागुवाच १६१०१८१ ओङ्कारभूता या देवी मातृकल्पा जगन्मयी । १६१०१८२ कर्मभूमौ यजस्वेह यज्ञेशं यज्ञपूरुषम् ॥ १६१.१८। १६१०१९१ स एव साधनं ते स्यात्तेन तं यज सुव्रत । १६१०१९२ यज्ञः स्वाहा स्वधा मन्त्रा ब्राह्मणा हविरादिकम् ॥ १६१.१९। १६१०२०१ हरिरेवाखिलं तेन सर्वं विष्णोरवाप्यते ॥ १६१.२०। १६१०२१० ब्रह्मोवाच १६१०२११ पुनस्तामब्रवं देवीं कर्मभूः क्व विधीयते । १६१०२१२ तदा नारद नैवासीद्भागीरथ्यथ नर्मदा ॥ १६१.२१। १६१०२२१ यमुना नैव तापी सा सरस्वत्यथ गौतमी । १६१०२२२ समुद्रो वा नदः कश्चिन्न सरः सरितो ऽमलाः । १६१०२२३ सा शक्तिः पुनरप्येवं मामुवाच पुनः पुनः ॥ १६१.२२। १६१०२३० दैवी वागुवाच १६१०२३१ सुमेरोर्दक्षिणे पार्श्वे तथा हिमवतो गिरेः । १६१०२३२ दक्षिणे चापि विन्ध्यस्य सह्याच्चैवाथ दक्षिणे । १६१०२३३ सर्वस्य सर्वकाले तु कर्मभूमिः शुभोदया ॥ १६१.२३। १६१०२४० ब्रह्मोवाच १६१०२४१ तत्तु वाक्यमथो श्रुत्वा त्यक्त्वा मेरुं महागिरिम् । १६१०२४२ तं प्रदेशमथागत्य स्थातव्यं क्वेत्यचिन्तयम् । १६१०२४३ ततो मामब्रवीत्सैव विष्णोर्वाण्यशरीरिणी ॥ १६१.२४। १६१०२५० आकाशवागुवाच १६१०२५१ इतो गच्छ इतस्तिष्ठ तथोपविश चात्र हि । १६१०२५२ सङ्कल्पं कुरु यज्ञस्य स ते यज्ञः समाप्यते ॥ १६१.२५। १६१०२६१ कृते चैवाथ सङ्कल्पे यज्ञार्थे सुरसत्तम । १६१०२६२ यद्वदन्त्यखिला वेदा विधे तत्तत्समाचर ॥ १६१.२६। १६१०२७० ब्रह्मोवाच १६१०२७१ इतिहासपुराणानि यदन्यच्छब्दगोचरम् । १६१०२७२ स्वतो मुखे मम प्रायादभूच्च स्मृतिगोचरम् ॥ १६१.२७। १६१०२८१ वेदार्थश्च मया सर्वो ज्ञातो ऽसौ तत्क्षणेन च । १६१०२८२ ततः पुरुषसूक्तं तदस्मरं लोकविश्रुतम् ॥ १६१.२८। १६१०२९१ यज्ञोपकरणं सर्वं तदुक्तं च त्वकल्पयम् । १६१०२९२ तदुक्तेन प्रकारेण यज्ञपात्राण्यकल्पयम् ॥ १६१.२९। १६१०३०१ अहं स्थित्वा यत्र देशे शुचिर्भूत्वा यतात्मवान् । १६१०३०२ दीक्षितो विप्रदेशो ऽसौ मन्नाम्ना तु प्रकीर्तितः ॥ १६१.३०। १६१०३११ मद्देवयजनं पुण्यं नाम्ना ब्रह्मगिरिः स्मृतः । १६१०३१२ चतुरशीतिपर्यन्तं योजनानि महामुने ॥ १६१.३१। १६१०३२१ मद्देवयजनं पुण्यं पूर्वतो ब्रह्मणो गिरेः । १६१०३२२ तत्र मध्ये वेदिका स्याद्गार्हपत्यो ऽस्य दक्षिणे ॥ १६१.३२। १६१०३३१ तत्र चाहवनीयस्य एवमग्नींस्त्वकल्पयम् । १६१०३३२ विना पत्न्या न सिध्येत यज्ञः श्रुतिनिदर्शनात् ॥ १६१.३३। १६१०३४१ शरीरमात्मनो ऽहं वै द्वेधा चाकरवं मुने । १६१०३४२ पूर्वार्धेन ततः पत्नी ममाभूद्यज्ञसिद्धये ॥ १६१.३४। १६१०३५१ उत्तरेण त्वहं तद्वदर्धो जाया इति श्रुतेः । १६१०३५२ कालं वसन्तमुत्कृष्टमाज्यरूपेण नारद ॥ १६१.३५। १६१०३६१ अकल्पयं तथा चेध्मं ग्रीष्मं चापि शरद्धविः । १६१०३६२ ऋतुं च प्रावृषं पुत्र तदा बर्हिरकल्पयम् ॥ १६१.३६। १६१०३७१ छन्दांसि सप्त वै तत्र तदा परिधयो ऽभवन् । १६१०३७२ कलाकाष्ठानिमेषा हि समित्पात्रकुशाः स्मृताः ॥ १६१.३७। १६१०३८१ यो ऽनादिश्च त्वनन्तश्च स्वयं कालो ऽभवत्तदा । १६१०३८२ यूपरूपेण देवर्षे योक्त्रं च पशुबन्धनम् ॥ १६१.३८। १६१०३९१ सत्त्वादित्रिगुणाः पाशा नैव तत्राभवत्पशुः । १६१०३९२ ततो ऽहमब्रवं वाचं वैष्णवीमशरीरिणीम् ॥ १६१.३९। १६१०४०१ विनैव पशुना नायं यज्ञः परिसमाप्यते । १६१०४०२ ततो मामवदद्देवी सैव नित्याशरीरिणी ॥ १६१.४०। १६१०४१० आकाशवागुवाच १६१०४११ पौरुषेणाथ सूक्तेन स्तुहि तं पुरुषं परम् ॥ १६१.४१। १६१०४२० ब्रह्मोवाच १६१०४२१ तथेत्युक्त्वा स्तूयमाने देवदेवे जनार्दने । १६१०४२२ मम चोत्पादके भक्त्या सूक्तेन पुरुषस्य हि ॥ १६१.४२। १६१०४३१ सा च मामब्रवीद्देवी ब्रह्मन्मां त्वं पशुं कुरु । १६१०४३२ तदा विज्ञाय पुरुषं जनकं मम चाव्ययम् ॥ १६१.४३। १६१०४४१ कालयूपस्य पार्श्वे तं गुणपाशैर्निवेशितम् । १६१०४४२ बर्हिस्थितमहं प्रौक्षं पुरुषं जातमग्रतः ॥ १६१.४४। १६१०४५१ एतस्मिन्नन्तरे तत्र तस्मात्सर्वमभूदिदम् । १६१०४५२ ब्राह्मणास्तु मुखात्तस्य ऽभवन्बाह्वोश्च क्षत्रियाः ॥ १६१.४५। १६१०४६१ मुखादिन्द्रस्तथाग्निश्च श्वसनः प्राणतो ऽभवत् । १६१०४६२ दिशः श्रोत्रात्तथा शीर्ष्णः सर्वः स्वर्गो ऽभवत्तदा ॥ १६१.४६। १६१०४७१ मनसश्चन्द्रमा जातः सूर्यो ऽभूच्चक्षुषस्तथा । १६१०४७२ अन्तरिक्षं तथा नाभेरूरुभ्यां विश एव च ॥ १६१.४७। १६१०४८१ पद्भ्यां शूद्रश्च सञ्जातस्तथा भूमिरजायत । १६१०४८२ ऋषयो रोमकूपेभ्य ओषध्यः केशतो ऽभवन् ॥ १६१.४८। १६१०४९१ ग्राम्यारण्याश्च पशवो नखेभ्यः सर्वतो ऽभवन् । १६१०४९२ कृमिकीटपतङ्गादि पायूपस्थादजायत ॥ १६१.४९। १६१०५०१ स्थावरं जङ्गमं किञ्चिद्दृश्यादृश्यं च किञ्चन । १६१०५०२ तस्मात्सर्वमभूद्देवा मत्तश्चाप्यभवन्पुनः । १६१०५०३ एतस्मिन्नन्तरे सैव विष्णोर्वागब्रवीच्च माम् ॥ १६१.५०। १६१०५१० आकाशवागुवाच १६१०५११ सर्वं सम्पूर्णमभवत्सृष्टिर्जाता तथेप्सिता । १६१०५१२ इदानीं जुहुधि ह्यग्नौ पात्राणि च समानि च ॥ १६१.५१। १६१०५२१ विसर्जय तथा यूपं प्रणीतां च कुशांस्तथा । १६१०५२२ ऋत्विग्रूपं यज्ञरूपमुद्देश्यं ध्येयमेव च ॥ १६१.५२। १६१०५३१ स्रुवं च पुरुषं पाशान्सर्वं ब्रह्मन्विसर्जय ॥ १६१.५३। १६१०५४० ब्रह्मोवाच १६१०५४१ तद्वाक्यसमकालं तु क्रमशो यज्ञयोनिषु । १६१०५४२ गार्हपत्ये दक्षिणाग्नौ तथा चैव महामुने ॥ १६१.५४। १६१०५५१ पूर्वस्मिन्नपि चैवाग्नौ क्रमशो जुह्वतस्तदा । १६१०५५२ तत्र तत्र जगद्योनिमनुसन्धाय पूरुषम् ॥ १६१.५५। १६१०५६१ मन्त्रपूतं शुचिः सम्यग्यज्ञदेवो जगन्मयः । १६१०५६२ लोकनाथो विश्वकर्ता कुण्डानां तत्र सन्निधौ ॥ १६१.५६। १६१०५७१ शुक्लरूपधरो विष्णुर्भवेदाहवनीयके । १६१०५७२ श्यामो विष्णुर्दक्षिणाग्नेः पीतो गृहपतेः कवेः ॥ १६१.५७। १६१०५८१ सर्वकालं तेषु विष्णुरतो देशेषु संस्थितः । १६१०५८२ न तेन रहितं किञ्चिद्विष्णुना विश्वयोनिना ॥ १६१.५८। १६१०५९१ प्रणीतायाः प्रणयनं मन्त्रैश्चाकरवं ततः । १६१०५९२ प्रणीतोदकमप्येतत्प्रणीतेति नदी शुभा ॥ १६१.५९। १६१०६०१ व्यसर्जयं प्रणीतां तां मार्जयित्वा कुशैरथ । १६१०६०२ मार्जने क्रियमाणे तु प्रणीतोदकबिन्दवः ॥ १६१.६०। १६१०६११ पतितास्तत्र तीर्थानि जातानि गुणवन्ति च । १६१०६१२ सञ्जाता मुनिशार्दूल स्नानात्क्रतुफलप्रदा ॥ १६१.६१। १६१०६२१ यालङ्कृता सर्वकालं देवदेवेन शार्ङ्गिणा । १६१०६२२ सोपानपङ्क्तिः सर्वेषां वैकुण्ठारोहणाय सा ॥ १६१.६२। १६१०६३१ सम्मार्जिताः कुशा यत्र पतिता भूतले शुभे । १६१०६३२ कुशतर्पणमाख्यातं बहुपुण्यफलप्रदम् ॥ १६१.६३। १६१०६४१ कुशैश्च तर्पिताः सर्वे कुशतर्पणमुच्यते । १६१०६४२ पश्चाच्च सङ्गता तत्र गौतमी कारणान्तरात् ॥ १६१.६४। १६१०६५१ प्रणीतायां महाबुद्धे प्रणीतासङ्गमो ऽभवत् । १६१०६५२ कुशतर्पणदेशे तु तत्तीर्थं कुशतर्पणम् ॥ १६१.६५। १६१०६६१ तत्रैव कल्पितो यूपो मया विन्ध्यस्य चोत्तरे । १६१०६६२ विसृष्टो लोकपूज्यो ऽसौ विष्णोरासीत्समाश्रयः ॥ १६१.६६। १६१०६७१ अक्षयश्चाभवच्छ्रीमानक्षयो ऽसौ वटो ऽभवत् । १६१०६७२ नित्यश्च कालरूपो ऽसौ स्मरणात्क्रतुपुण्यदः ॥ १६१.६७। १६१०६८१ मद्देवयजनं चेदं दण्डकारण्यमुच्यते । १६१०६८२ सम्पूर्णे तु क्रतौ विष्णुर्मया भक्त्या प्रसादितः ॥ १६१.६८। १६१०६९१ यो विराडुच्यते वेदे यस्मान्मूर्तमजायत । १६१०६९२ यस्माच्च मम चोत्पत्तिर्यस्येदं विकृतं जगत् ॥ १६१.६९। १६१०७०१ तमहं देवदेवेशमभिवन्द्य व्यसर्जयम् । १६१०७०२ योजनानि चतुर्विंशन्मद्देवयजनं शुभम् ॥ १६१.७०। १६१०७११ तस्मादद्यापि कुण्डानि सन्ति च त्रीणि नारद । १६१०७१२ यज्ञेश्वरस्वरूपाणि विष्णोर्वै चक्रपाणिनः ॥ १६१.७१। १६१०७२१ ततः प्रभृति चाख्यातं मद्देवयजनं च तत् । १६१०७२२ तत्रस्थः कृमिकीटादिः सो ऽप्यन्ते मुक्तिभाजनम् ॥ १६१.७२। १६१०७३१ धर्मबीजं मुक्तिबीजं दण्डकारण्यमुच्यते । १६१०७३२ विशेषाद्गौतमीश्लिष्टो देशः पुण्यतमो ऽभवत् ॥ १६१.७३। १६१०७४१ प्रणीतासङ्गमे चापि कुशतर्पण एव वा । १६१०७४२ स्नानदानादि यः कुर्यात्स गच्छेत्परमं पदम् ॥ १६१.७४। १६१०७५१ स्मरणं पठनं वापि श्रवणं चापि भक्तितः । १६१०७५२ सर्वकामप्रदं पुंसां भुक्तिमुक्तिप्रदं विदुः ॥ १६१.७५। १६१०७६१ उभयोस्तीरयोस्तत्र तीर्थान्याहुर्मनीषिणः । १६१०७६२ षडशीतिसहस्राणि तेषु पुण्यं पुरोदितम् ॥ १६१.७६। १६१०७७१ वाराणस्या अपि मुने कुशतर्पणमुत्तमम् । १६१०७७२ नानेन सदृशं तीर्थं विद्यते सचराचरे ॥ १६१.७७। १६१०७८१ ब्रह्महत्यादिपापानां स्मरणादपि नाशनम् । १६१०७८२ तीर्थमेतन्मुने प्रोक्तं स्वर्गद्वारं महीतले ॥ १६१.७८। १६२००१० ब्रह्मोवाच १६२००११ मन्युतीर्थमिति ख्यातं सर्वपापप्रणाशनम् । १६२००१२ सर्वकामप्रदं नॄणां स्मरणादघनाशनम् ॥ १६२.१। १६२००२१ तस्य प्रभावं वक्ष्यामि श‍ृणुष्वावहितो मुने । १६२००२२ देवानां दानवानां च सङ्गरो ऽभून्मिथः पुरा ॥ १६२.२। १६२००३१ तत्राजयन्नैव सुरा दानवा जयिनो ऽभवन् । १६२००३२ पराङ्मुखाः सुरगणाः सङ्गराद्गतचेतसः ॥ १६२.३। १६२००४१ मामभ्येत्य समूचुस्ते देहि नो ऽभयकारणम् । १६२००४२ तानहं प्रत्यवोचं वै गङ्गां गच्छत सर्वशः ॥ १६२.४। १६२००५१ तत्र वै गौतमीतीरे स्तुत्वा देवं महेश्वरम् । १६२००५२ अनपायनिरायास-सहजानन्दसुन्दरम् ॥ १६२.५। १६२००६१ लप्स्यते सर्वविबुधा जयहेतुर्महेश्वरात् । १६२००६२ तथेत्युक्त्वा सुरगणाः स्तुवन्ति स्म महेश्वरम् ॥ १६२.६। १६२००७१ तपो ऽतप्यन्त केचिद्वै ननृतुश्च तथापरे । १६२००७२ अस्नापयंश्च केचिच्च ऽपूजयंश्च तथापरे ॥ १६२.७। १६२००८१ ततः प्रसन्नो भगवाञ्शूलपाणिर्महेश्वरः । १६२००८२ देवानथाब्रवीत्तुष्टो व्रियतां यदभीप्सितम् ॥ १६२.८। १६२००९१ देवा ऊचुः सुरपतिं विजयाय ददस्व नः । १६२००९२ पुरुषं परमश्लाघ्यं रणेषु पुरतः स्थितम् ॥ १६२.९। १६२०१०१ यद्बाहुबलमाश्रित्य भवामः सुखिनो वयम् । १६२०१०२ तथेत्युवाच भगवान्देवान्प्रति महेश्वरः ॥ १६२.१०। १६२०१११ आत्मनस्तेजसा कश्चिन्निर्मितः परमेष्ठिना । १६२०११२ मन्युनामानमत्युग्रं देवसैन्यपुरोगमम् ॥ १६२.११। १६२०१२१ तं नत्वा त्रिदशाः सर्वे शिवं नत्वा स्वमालयम् । १६२०१२२ मन्युना सह चाभ्येत्य पुनर्युद्धाय तस्थिरे ॥ १६२.१२। १६२०१३१ युद्धे स्थित्वा तु दनुजैर्दैतेयैश्च महाबलैः । १६२०१३२ विबुधा जातसन्नद्धा मन्युमूचुः पुरः स्थिताः ॥ १६२.१३। १६२०१४० देवा ऊचुः १६२०१४१ सामर्थ्यं तव पश्यामः पश्चाद्योत्स्यामहे परैः । १६२०१४२ तस्माद्दर्शय चात्मानं मन्यो ऽस्माकं युयुत्सताम् ॥ १६२.१४। १६२०१५० ब्रह्मोवाच १६२०१५१ तद्देववचनं श्रुत्वा मन्युराह स्मयन्निव ॥ १६२.१५। १६२०१६० मन्युरुवाच १६२०१६१ जनिता मम देवेशः सर्वज्ञः सर्वदृक्प्रभुः । १६२०१६२ यः सर्वं वेत्ति सर्वेषां धामनाम मनःस्थितम् ॥ १६२.१६। १६२०१७१ नैव कश्चिच्च तं वेत्ति यः सर्वं वेत्ति सर्वदा । १६२०१७२ अमूर्तं मूर्तमप्येतद्वेत्ति कर्ता जगन्मयः ॥ १६२.१७। १६२०१८१ परो ऽसौ भगवान्साक्षात्तथा दिव्यन्तरिक्षगः । १६२०१८२ कस्तस्य रूपं यो वेद कस्य कर्ता जगन्मयः ॥ १६२.१८। १६२०१९१ एवंविधादहं जातो मां कथं वेत्तुमर्हथ । १६२०१९२ अथवा द्रष्टुकामा वै भवन्तो मानुपश्यत ॥ १६२.१९। १६२०२०० ब्रह्मोवाच १६२०२०१ इत्युक्त्वा दर्शयामास मन्यू रूपं स्वकं महत् । १६२०२०२ तार्तीयचक्षुषोद्भूतं भवस्य परमेष्ठिनः ॥ १६२.२०। १६२०२११ तेजसा सम्भृतं रूपं यतः सर्वं तदुच्यते । १६२०२१२ पौरुषं पुरुषेष्वेव अहङ्कारश्च जन्तुषु ॥ १६२.२१। १६२०२२१ क्रोधः सर्वस्य यो भीम उपसंहारकृद्भवेत् । १६२०२२२ तं शङ्करप्रतिनिधिं ज्वलन्तं निजतेजसा ॥ १६२.२२। १६२०२३१ सर्वायुधधरं दृष्ट्वा प्रणेमुः सर्वदेवताः । १६२०२३२ वित्रेसुर्दैत्यदनुजाः कृताञ्जलिपुटाः सुराः ॥ १६२.२३। १६२०२४१ भूत्वा मन्युमथोचुस्ते त्वं सेनानीः प्रभो भव । १६२०२४२ त्वया दत्तमिदं राज्यं मन्यो भोक्ष्यामहे वयम् ॥ १६२.२४। १६२०२५१ तस्मात्सर्वेषु कार्येषु जेता त्वं जयवर्धनः । १६२०२५२ त्वमिन्द्रस्त्वं च वरुणो लोकपालास्त्वमेव च ॥ १६२.२५। १६२०२६१ अस्मासु सर्वदेवेषु प्रविश त्वं जयाय वै । १६२०२६२ मन्युः प्रोवाच तान्सर्वान्विना मत्तो न किञ्चन ॥ १६२.२६। १६२०२७१ सर्वेष्वन्तः प्रविष्टो ऽहं न मां जानाति कश्चन । १६२०२७२ स एव भगवान्मन्युस्ततो जातः पृथक्पृथक् ॥ १६२.२७। १६२०२८१ स एव रुद्ररूपी स्याद्रुद्रो मन्युः शिवो ऽभवत् । १६२०२८२ स्थावरं जङ्गमं चैव सर्वं व्याप्तं हि मन्युना ॥ १६२.२८। १६२०२९१ तमवाप्य सुराः सर्वे जयमापुश्च सङ्गरे । १६२०२९२ जयो मन्युश्च शौर्यं च ईशतेजःसमुद्भवम् ॥ १६२.२९। १६२०३०१ मन्युना जयमाप्याथ कृत्वा दैत्यैश्च सङ्गमम् । १६२०३०२ यथागतं ययुः सर्वे मन्युना परिरक्षिताः ॥ १६२.३०। १६२०३११ यत्र वै गौतमीतीरे शिवमाराध्य ते सुराः । १६२०३१२ मन्युमापुर्जयं चैव मन्युतीर्थं तदुच्यते ॥ १६२.३१। १६२०३२१ उत्पत्तिं च तथा मन्योर्यो नरः प्रयतः स्मरेत् । १६२०३२२ विजयो जायते तस्य न कैश्चित्परिभूयते ॥ १६२.३२। १६२०३३१ न मन्युतीर्थसदृशं पावनं हि महामुने । १६२०३३२ यत्र साक्षान्मन्युरूपी सर्वदा शङ्करः स्थितः । १६२०३३३ तत्र स्नानं च दानं च स्मरणं सर्वकामदम् ॥ १६२.३३। १६३००१० ब्रह्मोवाच १६३००११ सारस्वतं नाम तीर्थं सर्वकामप्रदं शुभम् । १६३००१२ भुक्तिमुक्तिप्रदं नॄणां सर्वपापप्रणाशनम् ॥ १६३.१। १६३००२१ सर्वरोगप्रशमनं सर्वसिद्धिप्रदायकम् । १६३००२२ तत्रेमं श‍ृणु वृत्तान्तं विस्तरेणाथ नारद ॥ १६३.२। १६३००३१ पुष्पोत्कटात्पूर्वभागे पर्वतो लोकविश्रुतः । १६३००३२ शुभ्रो नाम गिरिश्रेष्ठो गौतम्या दक्षिणे तटे ॥ १६३.३। १६३००४१ शाकल्य इति विख्यातो मुनिः परमनैष्ठिकः । १६३००४२ तस्मिञ्शुभ्रे पुण्यगिरौ तपस्तेपे ह्यनुत्तमम् ॥ १६३.४। १६३००५१ तपस्यन्तं द्विजश्रेष्ठं गौतमीतीरमाश्रितम् । १६३००५२ सर्वे भूतगणा नित्यं प्रणमन्ति स्तुवन्ति तम् ॥ १६३.५। १६३००६१ अग्निशुश्रूषणपरं वेदाध्ययनतत्परम् । १६३००६२ ऋषिगन्धर्वसुमनः-सेविते तत्र पर्वते ॥ १६३.६। १६३००७१ तस्मिन्गिरौ महापुण्ये देवद्विजभयङ्करः । १६३००७२ यज्ञद्वेषी ब्रह्महन्ता परशुर्नाम राक्षसः ॥ १६३.७। १६३००८१ कामरूपी विचरति नानारूपधरो वने । १६३००८२ क्षणं च ब्रह्मरूपेण कदाचिद्व्याघ्ररूपधृक् ॥ १६३.८। १६३००९१ कदाचिद्देवरूपेण कदाचित्पशुरूपधृक् । १६३००९२ कदाचित्प्रमदारूपः कदाचिन्मृगरूपतः ॥ १६३.९। १६३०१०१ कदाचिद्बालरूपेण एवं चरति पापकृत् । १६३०१०२ यत्रास्ते ब्राह्मणो विद्वाञ्शाकल्यो मुनिसत्तमः ॥ १६३.१०। १६३०१११ तमायाति महापापी परशू राक्षसाधमः । १६३०११२ शुचिष्मन्तं द्विजश्रेष्ठं परशुर्नित्यमेव च ॥ १६३.११। १६३०१२१ नेतुं हन्तुं प्रवृत्तो ऽपि न शशाक स पापकृत् । १६३०१२२ स कदाचिद्द्विजश्रेष्ठो देवानभ्यर्च्य यत्नतः ॥ १६३.१२। १६३०१३१ भोक्तुकामः किलायातस्तत्रायात्परशुर्मुने । १६३०१३२ ब्रह्मरूपधरो भूत्वा शिथिलः पलितो ऽबली । १६३०१३३ कन्यामादाय काञ्चिच्च शाकल्यं वाक्यमब्रवीत् ॥ १६३.१३। १६३०१४० परशुरुवाच १६३०१४१ भोजनस्यार्थिनं विद्धि मां च कन्यामिमां द्विज । १६३०१४२ आतिथ्यकाले सम्प्राप्तं कृतकृत्यो ऽसि मानद ॥ १६३.१४। १६३०१५१ त एव धन्या लोके ऽस्मिन्येषामतिथयो गृहात् । १६३०१५२ पूर्णाभिलाषा निर्यान्ति जीवन्तो ऽपि मृताः परे ॥ १६३.१५। १६३०१६१ भोजने तूपविष्टे तु आत्मार्थं कल्पितं तु यत् । १६३०१६२ अतिथिभ्यस्तु यो दद्याद्दत्ता तेन वसुन्धरा ॥ १६३.१६। १६३०१७० ब्रह्मोवाच १६३०१७१ एतच्छ्रुत्वा तु शाकल्यो ददामीत्येवमब्रवीत् । १६३०१७२ आसने चोपवेश्याथा-ज्ञानात्तं परशुं द्विजम् ॥ १६३.१७। १६३०१८१ यथान्यायं पूजयित्वा शाकल्यो भोजनं ददौ । १६३०१८२ आपोशनं करे कृत्वा परशुर्वाक्यमब्रवीत् ॥ १६३.१८। १६३०१९० परशुरुवाच १६३०१९१ दूरादभ्यागतं श्रान्तमनुगच्छन्ति देवताः । १६३०१९२ तस्मिंस्तृप्ते तु तृप्ताः स्युरतृप्ते तु विपर्ययः ॥ १६३.१९। १६३०२०१ अतिथिश्चापवादी च द्वावेतौ विश्वबान्धवौ । १६३०२०२ अपवादी हरेत्पापमतिथिः स्वर्गसङ्क्रमः ॥ १६३.२०। १६३०२११ अभ्यागतं पथि श्रान्तं सावज्ञं यो ऽभिवीक्षते । १६३०२१२ तत्क्षणादेव नश्यन्ति तस्य धर्मयशःश्रियः ॥ १६३.२१। १६३०२२१ तस्मादभ्यागतः श्रान्तो याचे ऽहं त्वां द्विजोत्तम । १६३०२२२ दास्यसे यदि मे कामं तद्भोक्ष्ये ऽहं न चान्यथा ॥ १६३.२२। १६३०२३० ब्रह्मोवाच १६३०२३१ दत्तमित्येव शाकल्यो भुङ्क्ष्वेत्येवाह राक्षसम् । १६३०२३२ ततः प्रोवाच परशुरहं राक्षससत्तमः ॥ १६३.२३। १६३०२४१ नाहं द्विजस्तव रिपुर्न वृद्धः पलितः कृशः । १६३०२४२ बहूनि मे व्यतीतानि वर्षाणि त्वां प्रपश्यतः ॥ १६३.२४। १६३०२५१ शुष्यन्ति मम गात्राणि ग्रीष्मे स्वल्पोदकं यथा । १६३०२५२ तस्मान्नेष्ये सानुगं त्वां भक्षयिष्ये द्विजोत्तम ॥ १६३.२५। १६३०२६० ब्रह्मोवाच १६३०२६१ श्रुत्वा परशुवाक्यं तच्छाकल्यो वाक्यमब्रवीत् ॥ १६३.२६। १६३०२७० शाकल्य उवाच १६३०२७१ ये महाकुलसम्भूता विज्ञातसकलागमाः । १६३०२७२ तत्प्रतिश्रुतमभ्येति न जात्वत्र विपर्ययम् ॥ १६३.२७। १६३०२८१ यथोचितं कुरु सखे तथापि श‍ृणु मे वचः । १६३०२८२ निहन्तुमप्युद्यतेषु वक्तव्यं हितमुत्तमैः ॥ १६३.२८। १६३०२९१ ब्राह्मणो ऽहं वज्रतनुः सर्वतो रक्षको हरिः । १६३०२९२ पादौ रक्षतु मे विष्णुः शिरो देवो जनार्दनः ॥ १६३.२९। १६३०३०१ बाहू रक्षतु वाराहः पृष्ठं रक्षतु कूर्मराट् । १६३०३०२ हृदयं रक्षतात्कृष्णो ह्यङ्गुली रक्षतान्मृगः ॥ १६३.३०। १६३०३११ मुखं रक्षतु वागीशो नेत्रे रक्षतु पक्षिगः । १६३०३१२ श्रोत्रं रक्षतु वित्तेशः सर्वतो रक्षताद्भवः । १६३०३१३ नानापत्स्वेकशरणं देवो नारायणः स्वयम् ॥ १६३.३१। १६३०३२० ब्रह्मोवाच १६३०३२१ एवमुक्त्वा तु शाकल्यो नय वा भक्ष वा सुखम् । १६३०३२२ मां राक्षसेन्द्र परशो त्वमिदानीमतन्द्रितः ॥ १६३.३२। १६३०३३१ राक्षसस्तस्य वचनाद्भक्षणाय समुद्यतः । १६३०३३२ नास्त्येव हृदये नूनं पापिनां करुणाकणः ॥ १६३.३३। १६३०३४१ दंष्ट्राकरालवदनो गत्वा तस्यान्तिकं तदा । १६३०३४२ ब्राह्मणं तं निरीक्ष्यैवं परशुर्वाक्यमब्रवीत् ॥ १६३.३४। १६३०३५० परशुरुवाच १६३०३५१ शङ्खचक्रगदापाणिं त्वां पश्ये ऽहं द्विजोत्तम । १६३०३५२ सहस्रपादशिरसं सहस्राक्षकरं विभुम् ॥ १६३.३५। १६३०३६१ सर्वभूतैकनिलयं छन्दोरूपं जगन्मयम् । १६३०३६२ त्वामद्य विप्र पश्यामि नास्ति ते पूर्वकं वपुः ॥ १६३.३६। १६३०३७१ तस्मात्प्रसादये विप्र त्वमेव शरणं भव । १६३०३७२ ज्ञानं देहि महाबुद्धे तीर्थं ब्रूह्यघनिष्कृतिम् ॥ १६३.३७। १६३०३८१ महतां दर्शनं ब्रह्मञ्जायते नहि निष्फलम् । १६३०३८२ द्वेषादज्ञानतो वापि प्रसङ्गाद्वा प्रमादतः ॥ १६३.३८। १६३०३९१ अयसः स्पर्शसंस्पर्शो रुक्मत्वायैव जायते ॥ १६३.३९। १६३०४०० ब्रह्मोवाच १६३०४०१ एतद्वाक्यं समाकर्ण्य राक्षसेन समीरितम् । १६३०४०२ शाकल्यः कृपया प्राह वरदा सा सरस्वती ॥ १६३.४०। १६३०४११ तवाचिराद्दैत्यपते ततः स्तुहि जनार्दनम् । १६३०४१२ मनोरथफलप्राप्तौ नान्यन्नारायणस्तुतेः ॥ १६३.४१। १६३०४२१ किञ्चिदप्यस्ति लोके ऽस्मिन्कारणं श‍ृणु राक्षस । १६३०४२२ प्रसन्ना तव सा देवी मद्वाक्याच्च भविष्यति ॥ १६३.४२। १६३०४३० ब्रह्मोवाच १६३०४३१ तथेत्युक्त्वा स परशुर्गङ्गां त्रैलोक्यपावनीम् । १६३०४३२ स्नात्वा शुचिर्यतमना गङ्गामभिमुखः स्थितः ॥ १६३.४३। १६३०४४१ तत्रापश्यद्दिव्यरूपां दिव्यगन्धानुलेपनाम् । १६३०४४२ सरस्वतीं जगद्धात्रीं शाकल्यवचने स्थिताम् ॥ १६३.४४। १६३०४५१ जगज्जाड्यहरां विश्व-जननीं भुवनेश्वरीम् । १६३०४५२ तामुवाच विनीतात्मा परशुर्गतकल्मषः ॥ १६३.४५। १६३०४६० परशुरुवाच १६३०४६१ गुरुः शाकल्य इत्याह माकान्तं स्तुहि विध्वजम् । १६३०४६२ तव प्रसादात्सा शक्तिर्यथा मे स्यात्तथा कुरु ॥ १६३.४६। १६३०४७० ब्रह्मोवाच १६३०४७१ तथास्त्विति च सा प्राह परशुं श्रीसरस्वती । १६३०४७२ सरस्वत्याः प्रसादेन परशुस्तं जनार्दनम् ॥ १६३.४७। १६३०४८१ तुष्टाव विविधैर्वाक्यैस्ततस्तुष्टो ऽभवद्धरिः । १६३०४८२ वरं प्रादाद्राक्षसाय कृपासिन्धुर्जनार्दनः ॥ १६३.४८। १६३०४९० जनार्दन उवाच १६३०४९१ यद्यन्मनोगतं रक्षस्तत्तत्सर्वं भविष्यति ॥ १६३.४९। १६३०५०० ब्रह्मोवाच १६३०५०१ शाकल्यस्य प्रसादेन गौतम्याश्च प्रसादतः । १६३०५०२ सरस्वत्याः प्रसादेन नरसिंहप्रसादतः ॥ १६३.५०। १६३०५११ पापिष्ठो ऽपि तदा रक्षः परशुर्दिवमेयिवान् । १६३०५१२ सर्वतीर्थाङ्घ्रिपद्मस्य प्रसादाच्छार्ङ्गधन्वनः ॥ १६३.५१। १६३०५२१ ततः प्रभृति तत्तीर्थं सारस्वतमिति श्रुतम् । १६३०५२२ तत्र स्नानेन दानेन विष्णुलोके महीयते ॥ १६३.५२। १६३०५३१ वाग्जवैष्णवशाकल्य-परशुप्रभवाणि हि । १६३०५३२ बहून्यभूवंस्तीर्थानि तस्मिन्वै श्वेतपर्वते ॥ १६३.५३। १६४००१० ब्रह्मोवाच १६४००११ चिच्चिकातीर्थमित्युक्तं सर्वरोगविनाशनम् । १६४००१२ सर्वचिन्ताप्रहरणं सर्वशान्तिकरं नृणाम् ॥ १६४.१। १६४००२१ तस्य स्वरूपं वक्ष्यामि शुभ्रे तस्मिन्नगोत्तमे । १६४००२२ गङ्गाया उत्तरे पारे यत्र देवो गदाधरः ॥ १६४.२। १६४००३१ चिच्चिकः पक्षिराट्तत्र भेरुण्डो यो ऽभिधीयते । १६४००३२ सदा वसति तत्रैव मांसाशी श्वेतपर्वते ॥ १६४.३। १६४००४१ नानापुष्पफलाकीर्णैः सर्वर्तुकुसुमैर्नगैः । १६४००४२ सेविते द्विजमुख्यैश्च गौतम्या चोपशोभिते ॥ १६४.४। १६४००५१ सिद्धचारणगन्धर्व-किन्नरामरसङ्कुले । १६४००५२ तत्समीपे नगः कश्चिद्द्विपदां च चतुष्पदाम् ॥ १६४.५। १६४००६१ रोगार्तिक्षुत्तृषाचिन्ता-मरणानां न भाजनम् । १६४००६२ एवं गुणान्विते शैले नानामुनिगणावृते ॥ १६४.६। १६४००७१ पूर्वदेशाधिपः कश्चित्पवमान इति श्रुतः । १६४००७२ क्षत्रधर्मरतः श्रीमान्देवब्राह्मणपालकः ॥ १६४.७। १६४००८१ बलेन महता युक्तः सपुरोधा वनं ययौ । १६४००८२ रेमे स्त्रीभिर्मनोज्ञाभिर्नृत्यवादित्रजैः सुखैः ॥ १६४.८। १६४००९१ स च एवं धनुष्पाणिर्मृगयाशीलिभिर्वृतः । १६४००९२ एवं भ्रमन्कदाचित्स श्रान्तो द्रुममुपागतः ॥ १६४.९। १६४०१०१ गौतमीतीरसम्भूतं नानापक्षिगणैर्वृतम् । १६४०१०२ आश्रमाणां गृहपतिं धर्मज्ञमिव सेवितम् ॥ १६४.१०। १६४०१११ तमाश्रित्य नगश्रेष्ठं पवमानो नृपोत्तमः । १६४०११२ स विश्रान्तो जनवृत ईक्षां चक्रे नगोत्तमम् ॥ १६४.११। १६४०१२१ तत्रापश्यद्द्विजं स्थूलं द्विमुखं शोभनाकृतिम् । १६४०१२२ चिन्ताविष्टं तथा श्रान्तं तमपृच्छन्नृपोत्तमः ॥ १६४.१२। १६४०१३० राजोवाच १६४०१३१ को भवान्द्विमुखः पक्षी चिन्तावानिव लक्ष्यसे । १६४०१३२ नैवात्र कश्चिद्दुःखार्तः कस्मात्त्वं दुःखमागतः ॥ १६४.१३। १६४०१४० ब्रह्मोवाच १६४०१४१ ततः प्रोवाच नृपतिं पवमानं शनैः शनैः । १६४०१४२ समाश्वस्तमनाः पक्षी चिच्चिको निःश्वसन्मुहुः ॥ १६४.१४। १६४०१५० चिच्चिक उवाच १६४०१५१ मत्तो भयं न चान्येषां मम वान्योपपादितम् । १६४०१५२ नानापुष्पफलाकीर्णं मुनिभिः परिसेवितम् ॥ १६४.१५। १६४०१६१ पश्येयं शून्यमेवाद्रिं ततः शोचामि मामहम् । १६४०१६२ न लभामि सुखं किञ्चिन्न तृप्यामि कदाचन । १६४०१६३ निद्रां प्राप्नोमि न क्वापि न विश्रान्तिं न निर्वृतिम् ॥ १६४.१६। १६४०१७० ब्रह्मोवाच १६४०१७१ द्विमुखस्य द्विजस्योक्तं श्रुत्वा राजातिविस्मितः ॥ १६४.१७। १६४०१८० राजोवाच १६४०१८१ को भवान्किं कृतं पापं कस्माच्छून्यश्च पर्वतः । १६४०१८२ एकेनास्येन तृप्यन्ति प्राणिनो ऽत्र नगोत्तमे ॥ १६४.१८। १६४०१९१ किमुतास्यद्वयेन त्वं न तृप्तिमुपयास्यसि । १६४०१९२ किं वा ते दुष्कृतं प्राप्तमिह जन्मन्यथो पुरा ॥ १६४.१९। १६४०२०१ तत्सर्वं शंस मे सत्यं त्रास्ये त्वां महतो भयात् ॥ १६४.२०। १६४०२१० ब्रह्मोवाच १६४०२११ राजानं तं द्विजः प्राह निःश्वसन्नथ चिच्चिकः ॥ १६४.२१। १६४०२२० चिच्चिक उवाच १६४०२२१ वक्ष्ये ऽहं त्वां पूर्ववृत्तं पवमान श‍ृणुष्व तत् । १६४०२२२ अहं द्विजातिप्रवरो वेदवेदाङ्गपारगः ॥ १६४.२२। १६४०२३१ कुलीनो विदितप्राज्ञः कार्यहन्ता कलिप्रियः । १६४०२३२ वदे पुरस्तथा पृष्ठे अन्यदन्यच्च जन्तुषु ॥ १६४.२३। १६४०२४१ परवृद्ध्या सदा दुःखी मायया विश्ववञ्चकः । १६४०२४२ कृतघ्नः सत्यरहितः परनिन्दाविचक्षणः ॥ १६४.२४। १६४०२५१ मित्रस्वामिगुरुद्रोही दम्भाचारो ऽतिनिर्घृणः । १६४०२५२ मनसा कर्मणा वाचा तापयामि जनान्बहून् ॥ १६४.२५। १६४०२६१ अयमेव विनोदो मे सदा यत्परहिंसनम् । १६४०२६२ युग्मभेदं गणोच्छेदं मर्यादाभेदनं सदा ॥ १६४.२६। १६४०२७१ करोमि निर्विचारो ऽहं विद्वत्सेवापराङ्मुखः । १६४०२७२ न मया सदृशः कश्चित्पातकी भवनत्रये ॥ १६४.२७। १६४०२८१ तेनाहं द्विमुखो जातस्तापनाद्दुःखभाग्यहम् । १६४०२८२ तस्माद्दुःखेन सन्तप्तः शून्यो ऽयं पर्वतो मम ॥ १६४.२८। १६४०२९१ अन्यच्च श‍ृणु भूपाल वाक्यं धर्मार्थसंहितम् । १६४०२९२ ब्रह्महत्यासमं पापं तद्विना तदवाप्यते ॥ १६४.२९। १६४०३०१ क्षत्रियः सङ्गरं गत्वा अथवान्यत्र सङ्गरात् । १६४०३०२ पलायन्तं न्यस्तशस्त्रं विश्वस्तं च पराङ्मुखम् ॥ १६४.३०। १६४०३११ अविज्ञातं चोपविष्टं बिभेमीति च वादिनम् । १६४०३१२ तं यदि क्षत्रियो हन्यात्स तु स्याद्ब्रह्मघातकः ॥ १६४.३१। १६४०३२१ अधीतं विस्मरति यस्त्वं करोति तथोत्तमम् । १६४०३२२ अनादरं च गुरुषु तमाहुर्ब्रह्मघातकम् ॥ १६४.३२। १६४०३३१ प्रत्यक्षे च प्रियं वक्ति परोक्षे परुषाणि च । १६४०३३२ अन्यद्धृदि वचस्यन्यत्करोत्यन्यत्सदैव यः ॥ १६४.३३। १६४०३४१ गुरूणां शपथं कर्ता द्वेष्टा ब्राह्मणनिन्दकः । १६४०३४२ मिथ्या विनीतः पापात्मा स तु स्याद्ब्रह्मघातकः ॥ १६४.३४। १६४०३५१ देवं वेदमथाध्यात्मं धर्मब्राह्मणसङ्गतिम् । १६४०३५२ एतान्निन्दति यो द्वेषात्स तु स्याद्ब्रह्मघातकः ॥ १६४.३५। १६४०३६१ एवं भूतो ऽप्यहं राजन्दम्भार्थं लज्जया तथा । १६४०३६२ सद्वृत्त इव वर्ते ऽहं तस्माद्राजन्द्विजो ऽभवम् ॥ १६४.३६। १६४०३७१ एवं भूतो ऽपि सत्कर्म किञ्चित्कर्तास्मि कुत्रचित् । १६४०३७२ तेनाहं कर्मणा राजन्स्वतः स्मर्ता पुरा कृतम् ॥ १६४.३७। १६४०३८० ब्रह्मोवाच १६४०३८१ तच्चिच्चिकवचः श्रुत्वा पवमानः सुविस्मितः । १६४०३८२ कर्मणा केन ते मुक्तिरित्याह नृपतिर्द्विजम् ॥ १६४.३८। १६४०३९१ इति तस्य वचः श्रुत्वा नृपतिं प्राह पक्षिराट् ॥ १६४.३९। १६४०४०० चिच्चिक उवाच १६४०४०१ अस्मिन्नेव नगश्रेष्ठे गौतम्या उत्तरे तटे । १६४०४०२ गदाधरं नाम तीर्थं तत्र मां नय सुव्रत ॥ १६४.४०। १६४०४११ तद्धि तीर्थं पुण्यतमं सर्वपापप्रणाशनम् । १६४०४१२ सर्वकामप्रदं चेति महद्भिर्मुनिभिः श्रुतम् ॥ १६४.४१। १६४०४२१ न गौतम्यास्तथा विष्णोरपरं क्लेशनाशनम् । १६४०४२२ सर्वभावेन तत्तीर्थं पश्येयमिति मे मतिः ॥ १६४.४२। १६४०४३१ मत्कृतेन प्रयत्नेन नैतच्छक्यं कदाचन । १६४०४३२ कथमाकाङ्क्षितप्राप्तिर्भवेद्दुष्कृतकर्मणाम् ॥ १६४.४३। १६४०४४१ सप्रयत्नो ऽप्यहं वीर न पश्ये तत्सुदुष्करम् । १६४०४४२ तस्मात्तव प्रसादाच्च पश्येयं हि गदाधरम् ॥ १६४.४४। १६४०४५१ अविज्ञापितदुःखज्ञं करुणावरुणालयम् । १६४०४५२ यस्मिन्दृष्टे भवक्लेशा न दृश्यन्ते पुनर्नरैः ॥ १६४.४५। १६४०४६१ दृष्ट्वैव तं दिवं यास्ये प्रसादात्तव सुव्रत ॥ १६४.४६। १६४०४७० ब्रह्मोवाच १६४०४७१ एवमुक्तः स नृपतिश्चिच्चिकेन द्विजन्मना । १६४०४७२ दर्शयामास तं देवं तां च गङ्गां द्विजन्मने ॥ १६४.४७। १६४०४८१ ततः स चिच्चिकः स्नात्वा गङ्गां त्रैलोक्यपावनीम् ॥ १६४.४८। १६४०४९० चिच्चिक उवाच १६४०४९१ गङ्गे गौतमि यावत्त्वां त्रिजगत्पावनीं नरः । १६४०४९२ न पश्यत्युच्यते तावदिहामुत्रापि पातकी ॥ १६४.४९। १६४०५०१ तस्मात्सर्वागसमपि मामुद्धर सरिद्वरे । १६४०५०२ संसारे देहिनामन्या न गतिः कापि कुत्रचित् । १६४०५०३ त्वां विना विष्णुचरण-सरोरुहसमुद्भवे ॥ १६४.५०। १६४०५१० ब्रह्मोवाच १६४०५११ इति श्रद्धाविशुद्धात्मा गङ्गैकशरणो द्विजः । १६४०५१२ स्नानं चक्रे स्मरन्नन्तर्गङ्गे त्रायस्व मामिति ॥ १६४.५१। १६४०५२१ गदाधरं ततो नत्वा पश्यत्सु नगवासिषु । १६४०५२२ पवमानाभ्यनुज्ञातस्तदैव दिवमाक्रमत् ॥ १६४.५२। १६४०५३१ पवमानः स्वनगरं प्रययौ सानुगस्ततः । १६४०५३२ ततः प्रभृति तत्तीर्थं पावमानं सचिच्चिकम् ॥ १६४.५३। १६४०५४१ गदाधरं कोटितीर्थमिति वेदविदो विदुः । १६४०५४२ कोटिकोटिगुणं कर्म कृतं तत्र भवेन्नृणाम् ॥ १६४.५४। १६५००१० ब्रह्मोवाच १६५००११ भद्रतीर्थमिति प्रोक्तं सर्वानिष्टनिवारणम् । १६५००१२ सर्वपापप्रशमनं महाशान्तिप्रदायकम् ॥ १६५.१। १६५००२१ आदित्यस्य प्रिया भार्या उषा त्वाष्ट्री पतिव्रता । १६५००२२ छायापि भार्या सवितुस्तस्याः पुत्रः शनैश्चरः ॥ १६५.२। १६५००३१ तस्य स्वसा विष्टिरिति भीषणा पापरूपिणी । १६५००३२ तां कन्यां सविता कस्मै ददामीति मतिं दधे ॥ १६५.३। १६५००४१ यस्मै यस्मै दातुकामः सूर्यो लोकगुरुः प्रभुः । १६५००४२ तच्छ्रुत्वा भीषणा चेति किं कुर्मो भार्ययानया । १६५००४३ एवं तु वर्तमाने सा पितरं प्राह दुःखिता ॥ १६५.४। १६५००६० विष्टिरुवाच १६५००६१ बालामेव पिता यस्तु दद्यात्कन्यां सुरूपिणे । १६५००६२ स कृतार्थो भवेल्लोके न चेद्दुष्कृतवान्पिता ॥ १६५.६। १६५००७१ चतुर्थाद्वत्सरादूर्ध्वं यावन्न दशमात्ययः । १६५००७२ तावद्विवाहः कन्यायाः पित्रा कार्यः प्रयत्नतः ॥ १६५.७। १६५००८१ श्रीमते विदुषे यूने कुलीनाय यशस्विने । १६५००८२ उदाराय सनाथाय कन्या देया वराय वै ॥ १६५.८। १६५००९१ एतच्चेदन्यथा कुर्यात्पिता स निरयी सदा । १६५००९२ धर्मस्य साधनं कन्या विदुषामपि भास्कर ॥ १६५.९। १६५०१०१ नरकस्येव मूर्खाणां कामोपहतचेतसाम् । १६५०१०२ एकतः पृथिवी कृत्स्ना सशैलवनकानना ॥ १६५.१०। १६५०१११ स्वलङ्कृतोपाधिहीना सुकन्या चैकतः स्मृता । १६५०११२ विक्रीणीते यश्च कन्यामश्वं वा गां तिलानपि ॥ १६५.११। १६५०१२१ न तस्य रौरवादिभ्यः कदाचिन्निष्कृतिर्भवेत् । १६५०१२२ विवाहातिक्रमः कार्यो न कन्यायाः कदाचन ॥ १६५.१२। १६५०१३१ तस्मिन्कृते यत्पितुः स्यात्पापं तत्केन कथ्यते । १६५०१३२ यावल्लज्जां न जानाति यावत्क्रीडति पांशुभिः ॥ १६५.१३। १६५०१४१ तावत्कन्या प्रदातव्या नो चेत्पित्रोरधोगतिः । १६५०१४२ पितुः स्वरूपं पुत्रः स्याद्यः पिता पुत्र एव सः ॥ १६५.१४। १६५०१५१ आत्मनः सुखितां लोके को न कुर्यात्करोति च । १६५०१५२ यत्कन्यायां पिता कुर्याद्दानं पूजनमीक्षणम् ॥ १६५.१५। १६५०१६१ यत्कृतं तत्कृतं विद्यात्तासु दत्तं तदक्षयम् । १६५०१६२ यद्दत्तं तासु कन्यासु तदानन्त्याय कल्पते ॥ १६५.१६। १६५०१७१ पुत्रेषु चैव पौत्रेषु को न कुर्यात्सुखं रवे । १६५०१७२ करोति यः कन्यकानां स सम्पद्भाजनं भवेत् ॥ १६५.१७। १६५०१८० ब्रह्मोवाच १६५०१८१ एवं तां वादिनीं कन्यां विष्टिं प्रोवाच भास्करः ॥ १६५.१८। १६५०१९० सूर्य उवाच १६५०१९१ किं करोमि न गृह्णाति त्वां कश्चिद्भीषणाकृतिम् । १६५०१९२ कुलं रूपं वयो वित्तं विद्यां वृत्तं सुशीलताम् ॥ १६५.१९। १६५०२०१ मिथः पश्यन्ति सम्बन्धे विवाहे स्त्रीषु पुंसु च । १६५०२०२ अस्मासु सर्वमप्यस्ति विना तव गुणैः शुभे । १६५०२०३ किं करोमि क्व दास्यामि वृथा मां धिक्करोषि किम् ॥ १६५.२०। १६५०२१० ब्रह्मोवाच १६५०२११ एवमुक्त्वा पुनस्तां च विष्टिं प्रोवाच भास्करः ॥ १६५.२१। १६५०२२० सूर्य उवाच १६५०२२१ यस्मै कस्मै च दातव्या त्वं वै यद्यनुमन्यसे । १६५०२२२ दीयसे ऽद्य मया विष्टे अनुजानीहि मां ततः ॥ १६५.२२। १६५०२३० ब्रह्मोवाच १६५०२३१ पितरं प्राह सा विष्टिर्भर्ता पुत्रा धनं सुखम् । १६५०२३२ आयू रूपं च सम्प्रीतिर्जायते प्राक्तनानुगम् ॥ १६५.२३। १६५०२४१ यत्पुरा विहितं कर्म प्राणिना साध्वसाधु वा । १६५०२४२ फलं तदनुरोधेन प्राप्यते ऽपि भवान्तरे ॥ १६५.२४। १६५०२५१ स्वदोष एव तत्पित्रा परिहर्तव्य आदरात् । १६५०२५२ तादृगेव फलं तु स्याद्यादृगाचरितं पुरा ॥ १६५.२५। १६५०२६१ तस्मात्तद्दानसम्बन्धं स्ववंशानुगतं पिता । १६५०२६२ करोति शेषं दैवेन यद्भाव्यं तद्भविष्यति ॥ १६५.२६। १६५०२७० ब्रह्मोवाच १६५०२७१ तच्छ्रुत्वा दुहितुर्वाक्यं त्वष्टुः पुत्राय भीषणाम्। १६५०२७२ विश्वरूपाय तां प्रादाद्विष्टिं लोकभयङ्करीम् ॥ १६५.२७। १६५०२८१ विश्वरूपो ऽपि तद्वच्च भीषणो भीषणाकृतिः । १६५०२८२ एवं मिथः सञ्चरतोः शीलरूपसमानयोः ॥ १६५.२८। १६५०२९१ प्रीतिः कदाचिद्वैषम्यं दम्पत्योरभवन्मिथः । १६५०२९२ गण्डो नामाभवत्पुत्रो ह्यतिगण्डस्तथैव च ॥ १६५.२९। १६५०३०१ रक्ताक्षः क्रोधनश्चैव व्ययो दुर्मुख एव च । १६५०३०२ तेभ्यः कनीयानभवद्धर्षणो नाम पुण्यभाक् ॥ १६५.३०। १६५०३११ सुतः सुशीलः सुभगः शान्तः शुद्धमतिः शुचिः । १६५०३१२ स कदाचिद्यमगृहं द्रष्टुं मातुलमभ्यगात् ॥ १६५.३१। १६५०३२१ स ददर्श बहूञ्जन्तून्स्वर्गस्थानिव दुःखिनः । १६५०३२२ स मातुलं तु पप्रच्छ नत्वा धर्मं सनातनम् ॥ १६५.३२। १६५०३३० हर्षण उवाच १६५०३३१ क इमे सुखिनस्तात पच्यन्ते नरके च के ॥ १६५.३३। १६५०३४० ब्रह्मोवाच १६५०३४१ एवं पृष्टो धर्मराजः सर्वं प्राह यथार्थवत् । १६५०३४२ तत्कर्मणां गतिं सर्वामशेषेण न्यवेदयत् ॥ १६५.३४। १६५०३५० यम उवाच १६५०३५१ विहितस्य न कुर्वन्ति ये कदाचिदतिक्रमम् । १६५०३५२ न ते पश्यन्ति निरयं कदाचिदपि मानवाः ॥ १६५.३५। १६५०३६१ न मानयन्ति ये शास्त्रं नाचारं न बहुश्रुतान् । १६५०३६२ विहितातिक्रमं कुर्युर्ये ते नरकगामिनः ॥ १६५.३६। १६५०३७० ब्रह्मोवाच १६५०३७१ स तु श्रुत्वा धर्मवाक्यं हर्षणः पुनरब्रवीत् ॥ १६५.३७। १६५०३८० हर्षण उवाच १६५०३८१ पिता त्वाष्ट्रो भीषणश्च माता विष्टिश्च भीषणा । १६५०३८२ भ्रातरश्च महात्मानो येन ते शान्तबुद्धयः ॥ १६५.३८। १६५०३९१ सुरूपाश्च भविष्यन्ति निर्दोषा मङ्गलप्रदाः । १६५०३९२ तन्मे कर्म वदस्वाद्य तत्कर्तास्मि सुरोत्तम ॥ १६५.३९। १६५०४०१ अन्यथा तान्न गच्छेयमित्युक्तः प्राह धर्मराट् । १६५०४०२ हर्षणं शुद्धबुद्धिं तं हर्षणो ऽसि न संशयः ॥ १६५.४०। १६५०४११ बहवः स्युः सुताः केचिन्नैव ते कुलतन्तवः । १६५०४१२ एक एव सुतः कश्चिद्येन तद्ध्रियते कुलम् ॥ १६५.४१। १६५०४२१ कुलस्याधारभूतो यो यः पित्रोः प्रियकारकः । १६५०४२२ यः पूर्वजानुद्धरति स पुत्रस्त्वितरो गदः ॥ १६५.४२। १६५०४३१ यस्मात्त्वयानुरूपं मे प्रोक्तं मातामह प्रियम् । १६५०४३२ तस्मात्त्वं गौतमीं गच्छ स्नात्वा नियतमानसः ॥ १६५.४३। १६५०४४१ स्तुहि विष्णुं जगद्योनिं शान्तं प्रीतेन चेतसा । १६५०४४२ स तु प्रीतो यदि भवेत्सर्वमिष्टं प्रदास्यति ॥ १६५.४४। १६५०४५० ब्रह्मोवाच १६५०४५१ इति श्रुत्वा धर्मवाक्यं हर्षणो गौतमीं ययौ । १६५०४५२ शुचिस्तुष्टाव देवेशं हरिं प्रीतो ऽभवद्धरिः ॥ १६५.४५। १६५०४६१ हर्षणाय ततः प्रादात्कुलभद्रं ततस्तु सः । १६५०४६२ सर्वाभद्रप्रशमन-पूर्वकं भद्रमस्तु ते ॥ १६५.४६। १६५०४७१ तद्भद्रा प्रोच्यते विष्टिः पिता भद्रस्तथा सुताः । १६५०४७२ ततः प्रभृति तत्तीर्थं भद्रतीर्थं तदुच्यते ॥ १६५.४७। १६५०४८१ सर्वमङ्गलदं पुंसां तत्र भद्रपतिर्हरिः । १६५०४८२ तत्तीर्थसेविनां पुंसां सर्वसिद्धिप्रदायकम् । १६५०४८३ मङ्गलैकनिधिः साक्षाद्देवदेवो जनार्दनः ॥ १६५.४८। १६६००१० ब्रह्मोवाच १६६००११ पतत्रितीर्थमाख्यातं रोगघ्नं पापनाशनम् । १६६००१२ तस्य श्रवणमात्रेण कृतकृत्यो भवेन्नरः ॥ १६६.१। १६६००२१ बभूवतुः कश्यपस्य सुतावरुणावीश्वरौ । १६६००२२ सम्पातिश्च जटायुश्च सम्भवेतां तदन्वये ॥ १६६.२। १६६००३१ तार्क्ष्यप्रजापतेः पुत्रावरुणो गरुडस्तथा । १६६००३२ तदन्वये सम्भूतः च सम्पातिः पतगोत्तमः ॥ १६६.३। १६६००४१ जटायुरिति विख्यातो ह्यपरः सोदरो ऽनुजः । १६६००४२ अन्योन्यस्पर्धया युक्तावुन्मत्तौ स्वबलेन तौ ॥ १६६.४। १६६००५१ सञ्जग्मतुर्दिनकरं नमस्कर्तुं विहायसि । १६६००५२ यावत्सूर्यस्य सामीप्यं प्राप्तौ तौ विहगोत्तमौ ॥ १६६.५। १६६००६१ दग्धपक्षावुभौ श्रान्तौ पतितौ गिरिमूर्धनि । १६६००६२ बान्धवौ पतितौ दृष्ट्वा निश्चेष्टौ गतचेतसौ ॥ १६६.६। १६६००७१ तावद्दुःखाभिभूतो ऽसावरुणः प्राह भास्करम् । १६६००७२ तौ दृष्ट्वा त्वरुणः सूर्य्ऽम्प्राहेदं पतितौ भुवि । १६६००७३ आश्वासयैतौ तिग्मांशो यावन्नैतौ मरिष्यतः ॥ १६६.७। १६६००८० ब्रह्मोवाच १६६००८१ तथेत्युक्त्वा दिनकरो जीवयामास तौ खगौ । १६६००८२ गरुडो ऽपि तयोः श्रुत्वा अवस्थां सह विष्णुना ॥ १६६.८। १६६००९१ आगत्याश्वासयामास सुखं चक्रे च नारद । १६६००९२ सर्व एव तदा जग्मुर्गङ्गां तापापनुत्तये ॥ १६६.९। १६६०१०१ जटायुश्चारुणश्चैव सम्पातिर्गरुडस्तथा । १६६०१०२ सूर्यो विष्णुस्तत्प्रययौ तत्तीर्थं बहुपुण्यदम् ॥ १६६.१०। १६६०१११ पतत्रितीर्थमाख्यातं विषघ्नं सर्वकामदम् । १६६०११२ स्वयं सूर्यस्तथा विष्णुः सुपर्णेनारुणेन च ॥ १६६.११। १६६०१२१ आसते गौतमीतीरे तथैव वृषभध्वजः । १६६०१२२ त्रयाणामपि देवानां स्थितेस्तत्तीर्थमुत्तमम् ॥ १६६.१२। १६६०१३१ तत्र स्नात्वा शुचिर्भूत्वा नमस्कुर्यात्सुरानिमान् । १६६०१३२ आधिव्याधिविनिर्मुक्तः स परं सौख्यमाप्नुयात् ॥ १६६.१३। १६७००१० ब्रह्मोवाच १६७००११ विप्रतीर्थमिति ख्यातं तथा नारायणं विदुः । १६७००१२ तस्याख्यानं प्रवक्ष्यामि श‍ृणु विस्मयकारकम् ॥ १६७.१। १६७००२१ अन्तर्वेद्यां द्विजः कश्चिद्ब्राह्मणो वेदपारगः । १६७००२२ तस्य पुत्रा महाप्राज्ञा गुणरूपदयान्विताः ॥ १६७.२। १६७००३१ तेषां कनीयान्यो भ्राता शान्तो गुणगणैर्वृतः । १६७००३२ आसन्दिव इति ख्यातः सर्वज्ञानो महामतिः ॥ १६७.३। १६७००४१ विवाहाय पिता तस्मै आसन्दिवाय यत्नवान् । १६७००४२ एतस्मिन्नन्तरे रात्रौ सुप्तं तं द्विजपुत्रकम् ॥ १६७.४। १६७००५१ अविष्णुस्मरणं सौम्य-शिरस्कमसमाहितम् । १६७००५२ आसन्दिवं क्रूररूपा राक्षसी कामरूपिणी ॥ १६७.५। १६७००६१ तमादायागमच्छीघ्रं गौतम्या दक्षिणे तटे । १६७००६२ श्रीगिरेरुत्तरे पारे बहुब्राह्मणसेवितम् ॥ १६७.६। १६७००७१ नगरं धर्मनिलयं लक्ष्म्या निलयमेव च । १६७००७२ तत्र राजा बृहत्कीर्तिः सर्वक्षत्रगुणान्वितः ॥ १६७.७। १६७००८१ तस्यामितक्षेमसुभिक्षयुक्तम् । १६७००८२ निशावसाने द्विजपुत्रयुक्ता । १६७००८३ सा राक्षसी तत्पुरमाससाद । १६७००८४ मनोज्ञरूपाणि बिभर्ति नित्यम् ॥ १६७.८। १६७००९१ सा कामरूपेण चरत्यशेषाम् । १६७००९२ महीमिमां तेन समं द्विजेन । १६७००९३ गोदावरीदक्षिणतीरभागे । १६७००९४ वृद्धाकृतिस्तं द्विजमाह भीमा ॥ १६७.९। १६७०१०० राक्षस्युवाच १६७०१०१ एषा तु गङ्गा द्विजमुख्य सन्ध्या । १६७०१०२ उपास्यतां विप्रवरैः समेत्य । १६७०१०३ यथोचितं विप्रवरास्तु काले । १६७०१०४ नोपासते यत्नत एव सन्ध्याम् ॥ १६७.१०। १६७०१११ नीचास्त एवाभिहिताः सुरेशैर् । १६७०११२ अन्त्यावसायिप्रवरास्त एते । १६७०११३ अहं जनित्री तव चेति वाच्यम् । १६७०११४ नो चेदिदानीं त्वमुपैषि नाशम् ॥ १६७.११। १६७०१२१ मद्वाक्यकर्तासि यदि द्विजेन्द्र । १६७०१२२ सुखं करिष्ये तव यत्प्रियं च । १६७०१२३ पुनश्च देशं निलयं गुरूंश्च । १६७०१२४ सम्प्रापयिष्ये ननु सत्यमेतत् ॥ १६७.१२। १६७०१३० ब्रह्मोवाच १६७०१३१ स प्राह का त्वं द्विजपुङ्गवो ऽपि । १६७०१३२ सोवाच तं राक्षसी कामरूपा । १६७०१३३ विश्वासयन्ती शपथैरनेकैस् । १६७०१३४ तं भ्रान्तचित्तं मुनिराजपुत्रम् ॥ १६७.१३। १६७०१४१ कङ्कालिनी नाम जगत्प्रसिद्धा । १६७०१४२ विप्रो ऽपि तामाह निवेदितं यत् । १६७०१४३ तदेव कर्तास्मि न संशयो ऽत्र । १६७०१४४ यत्तत्प्रियं वच्मि करोमि चैव ॥ १६७.१४। १६७०१५० ब्रह्मोवाच १६७०१५१ तद्विप्रवचनं श्रुत्वा राक्षसी कामरूपिणी । १६७०१५२ वृद्धा तथापि चार्वङ्गी दिव्यालङ्कारभूषणा ॥ १६७.१५। १६७०१६१ द्विजमादाय सर्वत्र मत्सुतो ऽयं गुणाकरः । १६७०१६२ एवं वदन्ती सर्वत्र याति वक्ति करोति च ॥ १६७.१६। १६७०१७१ तं विप्रं रूपसौभाग्य-वयोविद्याविभूषितम् । १६७०१७२ तां च वृद्धां गुणोपेतामस्य मातेति मेनिरे ॥ १६७.१७। १६७०१८१ तत्र द्विजवरः कश्चित्स्वां कन्यां भूषणान्विताम् । १६७०१८२ राक्षसीं तां पुरस्कृत्य प्रादात्तस्मै द्विजातये ॥ १६७.१८। १६७०१९१ सा कन्या तं पतिं प्राप्य कृतार्थास्मीत्यचिन्तयत् । १६७०१९२ स द्विजो ऽपि गुणैर्युक्तां पत्नीं दृष्ट्वा सुदुःखितः ॥ १६७.१९। १६७०२०० द्विज उवाच १६७०२०१ मामियं भक्षयेदेव राक्षसी पापरूपिणी । १६७०२०२ किं करोमि क्व गच्छामि कस्यैतत्कथयामि वा ॥ १६७.२०। १६७०२११ महत्सङ्कटमापन्नं रक्षयिष्यति को ऽत्र माम् । १६७०२१२ भार्या ममेयं कल्याणी गुणरूपवयोयुता । १६७०२१३ एनामप्यशुभाकस्माद्भक्षयिष्यति राक्षसी ॥ १६७.२१। १६७०२२० ब्रह्मोवाच १६७०२२१ एतस्मिन्नन्तरे तत्र भार्या सा गुणशालिनी । १६७०२२२ वृद्धाप्यतिदुराधर्षा सा गता कुत्रचित्तदा ॥ १६७.२२। १६७०२३१ प्रश्रयावनता भूत्वा बाला चापि पतिव्रता । १६७०२३२ भर्तारं दुःखितं ज्ञात्वा पतिं प्राह रहः शनैः ॥ १६७.२३। १६७०२४० भार्योवाच १६७०२४१ कस्मात्ते दुःखमापन्नं स्वामिंस्तत्त्वं वदस्व मे ॥ १६७.२४। १६७०२५० ब्रह्मोवाच १६७०२५१ शनैः प्रोवाच तां भार्यां यथावत्पूर्वविस्तरम् । १६७०२५२ किमकथ्यं प्रिये मित्रे कुलीनायां च योषिति ॥ १६७.२५। १६७०२६१ भर्तृवाक्यं निशम्येदं प्रोवाच वदतां वरा ॥ १६७.२६। १६७०२७० भार्योवाच १६७०२७१ अनात्मनः सर्वतो ऽपि भयमस्ति गृहेष्वपि । १६७०२७२ कुतो भयं ह्यात्मवतां किं पुनर्गौतमीतटे ॥ १६७.२७। १६७०२८१ वसतां विष्णुभक्तानां विरक्तानां विवेकिनाम् । १६७०२८२ अत्र स्नात्वा शुचिर्भूत्वा स्तुहि देवमनामयम् ॥ १६७.२८। १६७०२९० ब्रह्मोवाच १६७०२९१ एतदाकर्ण्य गङ्गायां स्नात्वा विगतकल्मषः । १६७०२९२ तुष्टाव गौतमीतीरे द्विजो नारायणं तथा ॥ १६७.२९। १६७०३०० द्विज उवाच १६७०३०१ त्वमन्तरात्मा जगतो ऽस्य नाथ । १६७०३०२ त्वमेव कर्तास्य मुकुन्द हर्ता । १६७०३०३ त्वं पालकः पालयसे न दीनम् । १६७०३०४ अनाथबन्धो नरसिंह कस्मात् ॥ १६७.३०। १६७०३११ श्रुत्वैतत्प्रार्थनं तस्य जगच्छोकनिवारणः । १६७०३१२ नारायणो ऽपि तां पापां निजघान स राक्षसीम् ॥ १६७.३१। १६७०३२१ सुदर्शनेन चक्रेण सहस्रारेण भास्वता । १६७०३२२ तस्मै प्रादाद्वरानिष्टान्प्रापयच्च गुरुं प्रभुः ॥ १६७.३२। १६७०३३१ ततः प्रभृति तत्तीर्थं विप्रं नारायणं विदुः । १६७०३३२ स्नानदानेन पूजाद्यैर्यत्र सिध्यति वाञ्छितम् ॥ १६७.३३। १६८००१० ब्रह्मोवाच १६८००११ भानुतीर्थमिति ख्यातं त्वाष्ट्रं माहेश्वरं तथा । १६८००१२ ऐन्द्रं याम्यं तथाग्नेयं सर्वपापप्रणाशनम् ॥ १६८.१। १६८००२१ अभिष्टुत इति ख्यातो राजासीत्प्रियदर्शनः । १६८००२२ हयमेधेन पुण्येन यष्टुमारब्धवान्सुरान् ॥ १६८.२। १६८००३१ तत्रर्त्विजः षोडश स्युर्वसिष्ठात्रिपुरोगमाः । १६८००३२ क्षत्रिये यजमाने तु यज्ञभूमिः कथं भवेत् ॥ १६८.३। १६८००४१ ब्राह्मणे दीक्षिते राजा भुवं दास्यति यज्ञियाम् । १६८००४२ भूपतौ दीक्षिते दाता को भवेत्को नु याचते ॥ १६८.४। १६८००५१ याच्ञेयमखिलाशर्म-जननी पापरूपिणी । १६८००५२ केनाप्यतो न कार्यैव क्षत्रियेण विशेषतः ॥ १६८.५। १६८००६१ एवं मीमांसमानेषु ब्राह्मणेषु परस्परम् । १६८००६२ तत्र प्राह महाप्राज्ञो वसिष्ठो धर्मवित्तमः ॥ १६८.६। १६८००७० वसिष्ठ उवाच १६८००७१ राज्ञि दीक्षायमाणे तु सूर्यो याच्यो भुवं प्रति । १६८००७२ देहि मे देव सवितर्यजनं देवतोचितम् ॥ १६८.७। १६८००८१ दैवं क्षत्रमसि ब्रह्मन्भूतनाथ नमो ऽस्तु ते । १६८००८२ याचितः सविता राज्ञा देवानां यजनं शुभम् ॥ १६८.८। १६८००९१ ददात्येव ततो राजन्प्रार्थयेशं दिवाकरम् ॥ १६८.९। १६८०१०० ब्रह्मोवाच १६८०१०१ तथेत्युक्त्वाभिष्टुतो ऽपि देवदेवं दिवाकरम् । १६८०१०२ श्रद्धया प्रार्थयामास हरीशाजात्मकं रविम् ॥ १६८.१०। १६८०११० राजोवाच १६८०१११ देवानां यजनं देहि सवितस्ते नमो ऽस्तु ते ॥ १६८.११। १६८०१२० ब्रह्मोवाच १६८०१२१ क्षत्रं दैवं यतः सूर्यो दत्ता भूर्भूपतेस्ततः । १६८०१२२ सविता देवदेवेशो ददामीत्यभ्यभाषत ॥ १६८.१२। १६८०१३१ एवं करोति यो यज्ञं तस्य रिष्टिर्न काचन । १६८०१३२ तथा वाजिमखे सत्त्रे ब्राह्मणैर्वेदपारगैः ॥ १६८.१३। १६८०१४१ प्रारब्धे ऽभिष्टुता राज्ञा यत्रागाद्भूपतिं रविः । १६८०१४२ देवानां यजनं दातुं भानुतीर्थं तदुच्यते ॥ १६८.१४। १६८०१५१ तं देवक्रतुमुत्कृष्टं हयमेधं सुरैर्युतम् । १६८०१५२ दैत्याश्च दनुजाश्चैव तथान्ये यज्ञघातकाः ॥ १६८.१५। १६८०१६१ ब्रह्मवेषधराः सर्वे गायन्तः सामगा इव । १६८०१६२ ते ऽपि तत्र महाप्राज्ञाः प्राविशन्ननिवारिताः ॥ १६८.१६। १६८०१७१ चमसानि च पात्राणि सोमं चषालमेव च । १६८०१७२ सोमपानं हविस्त्यागमृत्विजो भूपतिं तथा ॥ १६८.१७। १६८०१८१ निन्दन्ति निक्षिपन्त्यन्ये हसन्त्यन्ये तथासुराः । १६८०१८२ तेषां चेष्टां न जानन्ति विश्वरूपं विना मुने ॥ १६८.१८। १६८०१९१ विश्वरूपो ऽपि पितरं प्राह दैत्या इमे इति । १६८०१९२ तत्पुत्रवचनं श्रुत्वा त्वष्टा प्राह सुरानिदम् ॥ १६८.१९। १६८०२०० त्वष्टोवाच १६८०२०१ गृहीत्वा वारिदर्भांश्च प्रोक्षयध्वं समन्ततः । १६८०२०२ ये निन्दन्ति मखं पुण्यं चमसं सोममेव च ॥ १६८.२०। १६८०२११ मया त्वपहताः सर्व इत्युक्त्वा परिषिञ्चत ॥ १६८.२१। १६८०२२० ब्रह्मोवाच १६८०२२१ तथा चक्रुः सुरगणास्त्वष्टा चापि तथाकरोत् । १६८०२२२ भस्मीभूतास्ततः सर्वे कान्दिशीकास्ततो ऽभवन् ॥ १६८.२२। १६८०२३१ हता मया महापापा इत्युक्त्वा वार्यवाक्षिपत् । १६८०२३२ ततः क्षीणायुषो दैत्याः प्रातिष्ठन्कुपितास्ततः ॥ १६८.२३। १६८०२४१ यत्रैतत्प्राक्षिपद्वारि त्वष्टा लोकप्रजापतिः । १६८०२४२ त्वाष्ट्रं तीर्थं तदाख्यातं सर्वपापप्रणाशनम् ॥ १६८.२४। १६८०२५१ त्वष्टुर्वाक्याच्च्युतान्दैत्यान्निजघान यमस्तदा । १६८०२५२ कालदण्डेन चक्रेण कालपाशेन मन्युना ॥ १६८.२५। १६८०२६१ यत्र ते निहता दैत्यास्तत्तीर्थं याम्यमुच्यते । १६८०२६२ यत्राभवत्क्रतुः पूर्णो हुत्वाग्नौ चामृतं बहु ॥ १६८.२६। १६८०२७१ धाराभिः शरमानाभिरखण्डाभिर्महाध्वरे । १६८०२७२ यत्राभवद्धव्यवाहस्तृप्तस्तस्य ह्यभिष्टुतः ॥ १६८.२७। १६८०२८१ अग्नितीर्थं तदाख्यातमश्वमेधफलप्रदम् । १६८०२८२ इन्द्रो मरुद्भिर्नृपतिं प्राहेदं वचनं शुभम् ॥ १६८.२८। १६८०२९१ त्वं संराड्भविता राजन्नुभयोरपि लोकयोः । १६८०२९२ सखा मम प्रियो नित्यं भविता नात्र संशयः ॥ १६८.२९। १६८०३०१ स कृतार्थो मर्त्यलोक इन्द्रतीर्थे च तर्पणम् । १६८०३०२ कुर्यात्पितॄणां प्रीत्यर्थं यमतीर्थे विशेषतः ॥ १६८.३०। १६८०३११ माहेश्वरं तु तत्तीर्थं पूजितो ऽभिष्टुतः शिवः । १६८०३१२ भक्तियुक्तेन विप्रैश्च सर्वकर्मविशारदैः ॥ १६८.३१। १६८०३२१ वैदिकैर्लौकिकैश्चैव मन्त्रैः पूज्यं महेश्वरम् । १६८०३२२ नृत्यैर्गीतैस्तथा वाद्यैरमृतैः पञ्चसम्भवैः ॥ १६८.३२। १६८०३३१ उपचारैश्च बहुभिर्दण्डपातप्रदक्षिणैः । १६८०३३२ धूपैर्दीपैश्च नैवेद्यैः पुष्पैर्गन्धैः सुगन्धिभिः ॥ १६८.३३। १६८०३४१ पूजयामास देवेशं विष्णुं शम्भुं धियैकया । १६८०३४२ ततः प्रसन्नौ देवेशौ वरान्ददतुरोजसा ॥ १६८.३४। १६८०३५१ अभिष्टुते नरेन्द्राय भुक्तिमुक्ती उभे अपि । १६८०३५२ माहात्म्यमस्य तीर्थस्य तथा ददतुरुत्तमम् ॥ १६८.३५। १६८०३६१ ततःप्रभृति तत्तीर्थं शैवं वैष्णवमुच्यते । १६८०३६२ तत्र स्नानं च दानं च सर्वकामप्रदं विदुः ॥ १६८.३६। १६८०३७१ इमानि सर्वतीर्थानि स्मरेदपि पठेत वा । १६८०३७२ विमुक्तः सर्वपापेभ्यः शिवविष्णुपुरं व्रजेत् ॥ १६८.३७। १६८०३८१ भानुतीर्थे विशेषेण स्नानं सर्वार्थसिद्धिदम् । १६८०३८२ तत्र तीर्थे महापुण्यं तीर्थानां शतमत्र हि ॥ १६८.३८। १६९००१० ब्रह्मोवाच १६९००११ भिल्लतीर्थमिति ख्यातं रोगघ्नं पापनाशनम् । १६९००१२ महादेवपदाम्भोज-युगभक्तिप्रदायकम् ॥ १६९.१। १६९००२१ तत्राप्येवंविधां पुण्यां कथां श‍ृणु महामते । १६९००२२ गङ्गाया दक्षिणे तीरे श्रीगिरेरुत्तरे तटे ॥ १६९.२। १६९००३१ आदिकेश इति ख्यात ऋषिभिः परिपूजितः । १६९००३२ महादेवो लिङ्गरूपी सदास्ते सर्वकामदः ॥ १६९.३। १६९००४१ सिन्धुद्वीप इति ख्यातो मुनिः परमधार्मिकः । १६९००४२ तस्य भ्राता वेद इति स चापि परमो ऋषिः ॥ १६९.४। १६९००५१ तमादिकेशं वै देवं त्रिपुरारिं त्रिलोचनम् । १६९००५२ नित्यं पूजयते भक्त्या प्राप्ते मध्यन्दिने रवौ ॥ १६९.५। १६९००६१ भिक्षाटनाय वेदो ऽपि याति ग्रामं विचक्षणः । १६९००६२ याते तस्मिन्द्विजवरे व्याधः परमधार्मिकः ॥ १६९.६। १६९००७१ तस्मिन्गिरिवरे पुण्ये मृगयां याति नित्यशः । १६९००७२ अटित्वा विविधान्देशान्मृगान्हत्वा यथासुखम् ॥ १६९.७। १६९००८१ मुखे गृहीत्वा पानीयमभिषेकाय शूलिनः । १६९००८२ न्यस्य मांसं धनुष्कोट्यां श्रान्तो व्याधः शिवं प्रभुम् ॥ १६९.८। १६९००९१ आदिकेशं समागत्य न्यस्य मांसं ततो बहिः । १६९००९२ गङ्गां गत्वा मुखे वारि गृहीत्वागत्य तं शिवम् ॥ १६९.९। १६९०१०१ यस्य कस्यापि पत्त्राणि करेणादाय भक्तितः । १६९०१०२ अपरेण च मांसानि नैवेद्यार्थं च तन्मनाः ॥ १६९.१०। १६९०१११ आदिकेशं समागत्य वेदेनार्चितमोजसा । १६९०११२ पादेनाहत्य तां पूजां मुखानीतेन वारिणा ॥ १६९.११। १६९०१२१ स्नापयित्वा शिवं देवमर्चयित्वा तु पत्त्रकैः । १६९०१२२ कल्पयित्वा तु तन्मांसं शिवो मे प्रीयतामिति ॥ १६९.१२। १६९०१३१ नैव किञ्चित्स जानाति शिवभक्तिं विना शुभाम् । १६९०१३२ ततो याति स्वकं स्थानं मांसेन तु यथागतम् ॥ १६९.१३। १६९०१४१ करोत्येतादृगागत्यागत्य प्रत्यहमेव सः । १६९०१४२ तथापीशस्तुतोषास्य विचित्रा हीश्वरस्थितिः ॥ १६९.१४। १६९०१५१ यावन्नायात्यसौ भिल्लः शिवस्तावन्न सौख्यभाक् । १६९०१५२ भक्तानुकम्पितां शम्भोर्मानातीतां तु वेत्ति कः ॥ १६९.१५। १६९०१६१ सम्पूजयत्यादिकेशमुमया प्रत्यहं शिवम् । १६९०१६२ एवं बहुतिथे काले याते वेदश्चुकोप ह ॥ १६९.१६। १६९०१७१ पूजां मन्त्रवतीं चित्रां शिवभक्तिसमन्विताम् । १६९०१७२ को नु विध्वंसते पापो मत्तः स वधमाप्नुयात् ॥ १६९.१७। १६९०१८१ गुरुदेवद्विजस्वामि-द्रोही वध्यो मुनेरपि । १६९०१८२ सर्वस्यापि वधार्हो ऽसौ शिवस्य द्रोहकृन्नरः ॥ १६९.१८। १६९०१९१ एवं निश्चित्य मेधावी वेदः सिन्धोस्तथानुजः । १६९०१९२ कस्येयं पापचेष्टा स्यात्पापिष्ठस्य दुरात्मनः ॥ १६९.१९। १६९०२०१ पुष्पैर्वन्यभवैर्दिव्यैः कन्दैर्मूलफलैः शुभैः । १६९०२०२ कृतां पूजां स विध्वस्य ह्यन्यां पूजां करोति यः ॥ १६९.२०। १६९०२११ मांसेन तरुपत्त्रैश्च स च वध्यो भवेन्मम । १६९०२१२ एवं सञ्चिन्त्य मेधावी गोपयित्वा तनुं तदा ॥ १६९.२१। १६९०२२१ तं पश्येयमहं पापं पूजाकर्तारमीश्वरे । १६९०२२२ एतस्मिन्नन्तरे प्रायाद्व्याधो देवं यथा पुरा ॥ १६९.२२। १६९०२३१ नित्यवत्पूजयन्तं तमादिकेशस्तदाब्रवीत् ॥ १६९.२३। १६९०२४० आदिकेश उवाच १६९०२४१ भो भो व्याध महाबुद्धे श्रान्तो ऽसीति पुनः पुनः । १६९०२४२ चिराय कथमायातस्त्वां विना तात दुःखितः । १६९०२४३ न विन्दामि सुखं किञ्चित्समाश्वसिहि पुत्रक ॥ १६९.२४। १६९०२५० ब्रह्मोवाच १६९०२५१ तमेवंवादिनं देवं वेदः श्रुत्वा विलोक्य तु । १६९०२५२ चुकोप विस्मयाविष्टो न च किञ्चिदुवाच ह ॥ १६९.२५। १६९०२६१ व्याधश्च नित्यवत्पूजां कृत्वा स्वभवनं ययौ । १६९०२६२ वेदश्च कुपितो भूत्वा आगत्येशमुवाच ह ॥ १६९.२६। १६९०२७० वेद उवाच १६९०२७१ अयं व्याधः पापरतः क्रियाज्ञानविवर्जितः । १६९०२७२ प्राणिहिंसारतः क्रूरो निर्दयः सर्वजन्तुषु ॥ १६९.२७। १६९०२८१ हीनजातिरकिञ्चिज्ज्ञो गुरुक्रमविवर्जितः । १६९०२८२ सदानुचितकारी चानिर्जिताखिलगोगणः ॥ १६९.२८। १६९०२९१ तस्यात्मानं दर्शितवान्न मां किञ्चन वक्ष्यसि । १६९०२९२ पूजां मन्त्रविधानेन करोमीश यतव्रतः ॥ १६९.२९। १६९०३०१ त्वदेकशरणो नित्यं भार्यापुत्रविवर्जितः । १६९०३०२ व्याधो मांसेन दुष्टेन पूजां तव करोत्यसौ ॥ १६९.३०। १६९०३११ तस्य प्रसन्नो भगवान्न ममेति महाद्भुतम् । १६९०३१२ शास्तिमस्य करिष्यामि भिल्लस्य ह्यपकारिणः ॥ १६९.३१। १६९०३२१ मृदोः कोऽपि भवेत्प्रीतः कोऽपि तद्वद्दुरात्मनः । १६९०३२२ तस्मादहं मूर्ध्नि शिलां पातयेयमसंशयम् ॥ १६९.३२। १६९०३३० ब्रह्मोवाच १६९०३३१ इत्युक्तवति वै वेदे विहस्येशो ऽब्रवीदिदम् ॥ १६९.३३। १६९०३४० आदिकेश उवाच १६९०३४१ श्वः प्रतीक्षस्व पश्चान्मे शिलां पातय मूर्धनि ॥ १६९.३४। १६९०३५० ब्रह्मोवाच १६९०३५१ तथेत्युक्त्वा स वेदो ऽपि शिलां सन्त्यज्य बाहुना । १६९०३५२ उपसंहृत्य तं कोपं श्वः करोमीत्युवाच ह ॥ १६९.३५। १६९०३६१ ततः प्रातः समागत्य कृत्वा स्नानादिकर्म च । १६९०३६२ वेदो ऽपि नित्यवत्पूजां कुर्वन्पश्यति मस्तके ॥ १६९.३६। १६९०३७१ लिङ्गस्य सव्रणां भीमां धारां च रुधिरप्लुताम् । १६९०३७२ वेदः स विस्मितो भूत्वा किमिदं लिङ्गमूर्धनि ॥ १६९.३७। १६९०३८१ महोत्पातो भवेत्कस्य सूचयेदित्यचिन्तयत् । १६९०३८२ मृद्भिश्च गोमयेनापि कुशैस्तं गाङ्गवारिभिः ॥ १६९.३८। १६९०३९१ प्रक्षालयित्वा तां पूजां कृतवान्नित्यवत्तदा । १६९०३९२ एतस्मिन्नन्तरे प्रायाद्व्याधो विगतकल्मषः ॥ १६९.३९। १६९०४०१ मूर्धानं व्रणसंयुक्तं सरक्तं लिङ्गमस्तके । १६९०४०२ शङ्करस्यादिकेशस्य ददृशे ऽन्तर्गतस्तदा ॥ १६९.४०। १६९०४११ दृष्ट्वैव किमिदं चित्रमित्युक्त्वा निशितैः शरैः । १६९०४१२ आत्मानं भेदयामास शतधा च सहस्रधा ॥ १६९.४१। १६९०४२१ स्वामिनो वैकृतं दृष्ट्वा कः क्षमेतोत्तमाशयः । १६९०४२२ मुहुर्निनिन्द चात्मानं मयि जीवत्यभूदिदम् ॥ १६९.४२। १६९०४३१ कष्टमापतितं कीदृगहो दुर्विधिवैशसात् । १६९०४३२ तत्कर्म तस्य संवीक्ष्य महादेवो ऽतिविस्मितः । १६९०४३३ ततः प्रोवाच भगवान्वेदं वेदविदां वरम् ॥ १६९.४३। १६९०४४० आदिकेश उवाच १६९०४४१ पश्य व्याधं महाबुद्धे भक्तं भावेन संयुतम् । १६९०४४२ त्वं तु मृद्भिः कुशैर्वार्भिर्मूर्धानं स्पृष्टवानसि ॥ १६९.४४। १६९०४५१ अनेन सहसा ब्रह्मन्ममात्मापि निवेदितः । १६९०४५२ भक्तिः प्रेमाथवा शक्तिर्विचारो यत्र विद्यते । १६९०४५३ तस्मादस्मै वरान्दास्ये पश्चात्तुभ्यं द्विजोत्तम ॥ १६९.४५। १६९०४६० ब्रह्मोवाच १६९०४६१ वरेण च्छन्दयामास व्याधं देवो महेश्वरः । १६९०४६२ व्याधः प्रोवाच देवेशं निर्माल्यं तव यद्भवेत् ॥ १६९.४६। १६९०४७१ तदस्माकं भवेन्नाथ मन्नाम्ना तीर्थमुच्यताम् । १६९०४७२ सर्वक्रतुफलं तीर्थं स्मरणादेव जायताम् ॥ १६९.४७। १६९०४८० ब्रह्मोवाच १६९०४८१ तथेत्युवाच देवेशस्ततस्तत्तीर्थमुत्तमम् । १६९०४८२ भिल्लतीर्थं समस्ताघ-सङ्घविच्छेदकारणम् ॥ १६९.४८। १६९०४९१ श्रीमहादेवचरण-महाभक्तिविधायकम् । १६९०४९२ अभवत्स्नानदानाद्यैर्भुक्तिमुक्तिप्रदायकम् । १६९०४९३ वेदस्यापि वरान्प्रादाच्छिवो नानाविधान्बहून् ॥ १६९.४९। १७०००१० ब्रह्मोवाच १७०००११ चक्षुस्तीर्थमिति ख्यातं रूपसौभाग्यदायकम् । १७०००१२ यत्र योगेश्वरो देवो गौतम्या दक्षिणे तटे ॥ १७०.१। १७०००२१ पुरं भौवनमाख्यातं गिरिमूर्ध्न्यभिधीयते । १७०००२२ यत्रासौ भौवनो राजा क्षत्रधर्मपरायणः ॥ १७०.२। १७०००३१ तस्मिन्पुरवरे कश्चिद्ब्राह्मणो वृद्धकौशिकः । १७०००३२ तत्पुत्रो गौतम इति ख्यातो वेदविदुत्तमः ॥ १७०.३। १७०००४१ तस्य मातुर्मनोदोषाद्विपरीतो ऽभवद्द्विजः । १७०००४२ सखा तस्य वणिक्कश्चिन्मणिकुण्डल उच्यते ॥ १७०.४। १७०००५१ तेन सख्यं द्विजस्यासीद्विषमं द्विजवैश्ययोः । १७०००५२ श्रीमद्दरिद्रयोर्नित्यं परस्परहितैषिणोः ॥ १७०.५। १७०००६१ कदाचिद्गौतमो वैश्यं वित्तेशं मणिकुण्डलम् । १७०००६२ प्राहेदं वचनं प्रीत्या रहः स्थित्वा पुनः पुनः ॥ १७०.६। १७०००७० गौतम उवाच १७०००७१ गच्छामो धनमादातुं पर्वतानुदधीनपि । १७०००७२ यौवनं तद्वृथा ज्ञेयं विना सौख्यानुकूल्यतः । १७०००७३ धनं विना तत्कथं स्यादहो धिङ्निर्धनं नरम् ॥ १७०.७। १७०००८० ब्रह्मोवाच १७०००८१ कुण्डलो द्विजमाहेदं मत्पित्रोपार्जितं धनम् । १७०००८२ बह्वस्ति किं धनेनाद्य करिष्ये द्विजसत्तम । १७०००८३ द्विजः पुनरुवाचेदं मणिकुण्डलमोजसा ॥ १७०.८। १७०००९० गौतम उवाच १७०००९१ धर्मार्थज्ञानकामानां को नु तृप्तः प्रशस्यते । १७०००९२ उत्कर्षप्राप्तिरेवैषां सखे श्लाघ्या शरीरिणाम् ॥ १७०.९। १७००१०१ स्वेनैव व्यवसायेन धन्या जीवन्ति जन्तवः । १७००१०२ परदत्तार्थसन्तुष्टाः कष्टजीविन एव ते ॥ १७०.१०। १७००१११ स पुत्रः शस्यते लोके पितृभिश्चाभिनन्द्यते । १७००११२ यः पैत्र्यमभिलिप्सेत न वाचापि तु कुण्डल ॥ १७०.११। १७००१२१ स्वबाहुबलमाश्रित्य यो ऽर्थानर्जयते सुतः । १७००१२२ स कृतार्थो भवेल्लोके पैत्र्यं वित्तं न तु स्पृशेत् ॥ १७०.१२। १७००१३१ स्वयमार्ज्य सुतो वित्तं पित्रे दास्यति बन्धवे । १७००१३२ तं तु पुत्रं विजानीयादितरो योनिकीटकः ॥ १७०.१३। १७००१४० ब्रह्मोवाच १७००१४१ एतच्छ्रुत्वा तु तद्वाक्यं ब्राह्मणस्याभिलाषिणः । १७००१४२ तथेति मत्वा तद्वाक्यं रत्नान्यादाय सत्वरः ॥ १७०.१४। १७००१५१ आत्मकीयानि वित्तानि गौतमाय न्यवेदयत् । १७००१५२ धनेनैतेन देशांश्च परिभ्रम्य यथासुखम् ॥ १७०.१५। १७००१६१ धनान्यादाय वित्तानि पुनरेष्यामहे गृहम् । १७००१६२ सत्यमेव वणिग्वक्ति स तु विप्रः प्रतारकः ॥ १७०.१६। १७००१७१ पापात्मा पापचित्तं च न बुबोध वणिग्द्विजम् । १७००१७२ तौ परस्परमामन्त्र्य मातापित्रोरजानतोः ॥ १७०.१७। १७००१८१ देशाद्देशान्तरं यातौ धनार्थं तौ वणिग्द्विजौ । १७००१८२ वणिग्घस्तस्थितं वित्तं ब्राह्मणो हर्तुमिच्छति ॥ १७०.१८। १७००१९० ब्राह्मण उवाच १७००१९१ येन केनाप्युपायेन तद्धनं हि समाहरे । १७००१९२ अहो पृथिव्यां रम्याणि नगराणि सहस्रशः ॥ १७०.१९। १७००२०१ इष्टप्रदात्र्यः कामस्य देवता इव योषितः । १७००२०२ मनोहरास्तत्र तत्र सन्ति किं क्रियते मया ॥ १७०.२०। १७००२११ धनमाहृत्य यत्नेन योषिद्भ्यो यदि दीयते । १७००२१२ भुज्यन्ते तास्ततो नित्यं सफलं जीवितं हि तत् ॥ १७०.२१। १७००२२१ नृत्यगीतरतो नित्यं पण्यस्त्रीभिरलङ्कृतः । १७००२२२ भोक्ष्ये कथं तु तद्वित्तं वैश्यान्मद्धस्तमागतम् ॥ १७०.२२। १७००२३० ब्रह्मोवाच १७००२३१ एवं चिन्तयमानो ऽसौ गौतमः प्रहसन्निव । १७००२३२ मणिकुण्डलमाहेदमधर्मादेव जन्तवः ॥ १७०.२३। १७००२४१ वृद्धिं सुखमभीष्टानि प्राप्नुवन्ति न संशयः । १७००२४२ धर्मिष्ठाः प्राणिनो लोके दृश्यन्ते दुःखभागिनः ॥ १७०.२४। १७००२५१ तस्माद्धर्मेण किं तेन दुःखैकफलहेतुना ॥ १७०.२५। १७००२६० ब्रह्मोवाच १७००२६१ नेत्युवाच ततो वैश्यः सुखं धर्मे प्रतिष्ठितम् । १७००२६२ पापे दुःखं भयं शोको दारिद्र्यं क्लेश एव च । १७००२६३ यतो धर्मस्ततो मुक्तिः स्वधर्मः किं विनश्यति ॥ १७०.२६। १७००२७० ब्रह्मोवाच १७००२७१ एवं विवदतोस्तत्र सम्परायस्तयोरभूत् । १७००२७२ यस्य पक्षो भवेज्ज्यायान्स परार्थमवाप्नुयात् ॥ १७०.२७। १७००२८१ पृच्छावः कस्य प्राबल्यं धर्मिणो वाप्यधर्मिणः । १७००२८२ वेदात्तु लौकिकं ज्येष्ठं लोके धर्मात्सुखं भवेत् ॥ १७०.२८। १७००२९१ एवं विवदमानौ तावूचतुः सकलाञ्जनान् । १७००२९२ धर्मस्य वाप्यधर्मस्य प्राबल्यमनयोर्भुवि ॥ १७०.२९। १७००३०१ तद्वदन्तु यथावृत्तमेवमूचतुरोजसा । १७००३०२ एवं तत्रोचिरे केचिद्ये धर्मेणानुवर्तिनः ॥ १७०.३०। १७००३११ तैर्दुःखमनुभूयते पापिष्ठाः सुखिनो जनाः । १७००३१२ सम्पराये धनं सर्वं जितं विप्रे न्यवेदयत् ॥ १७०.३१। १७००३२१ मणिमान्धर्मविच्छ्रेष्ठः पुनर्धर्मं प्रशंसति । १७००३२२ मणिमन्तं द्विजः प्राह किं धर्ममनुशंससि । १७००३२० ब्रह्मोवाच १७००३२३ तथेति चेत्याह वैश्यो ब्राह्मणः पुनरब्रवीत् ॥ १७०.३२। १७००३३० ब्राह्मण उवाच १७००३३१ जितं मया धनं वैश्य निर्लज्जः किं नु भाषसे । १७००३३२ मयैव विजितो धर्मो यथेष्टचरणात्मना ॥ १७०.३३। १७००३४० ब्रह्मोवाच १७००३४१ तद्ब्राह्मणवचः श्रुत्वा वैश्यः सस्मित ऊचिवान् ॥ १७०.३४। १७००३५० वैश्य उवाच १७००३५१ पुलाका इव धान्येषु पुत्तिका इव पक्षिषु । १७००३५२ तथैव तान्सखे मन्ये येषां धर्मो न विद्यते ॥ १७०.३५। १७००३६१ चतुर्णां पुरुषार्थानां धर्मः प्रथम उच्यते । १७००३६२ पश्चादर्थश्च कामश्च स धर्मो मयि तिष्ठति । १७००३६३ कथं ब्रूषे द्विजश्रेष्ठ मया विजितमित्यदः ॥ १७०.३६। १७००३७० ब्रह्मोवाच १७००३७१ द्विजो वैश्यं पुनः प्राह हस्ताभ्यां जायतां पणः । १७००३७२ तथेति मन्यते वैश्यस्तौ गत्वा पुनरूचतुः ॥ १७०.३७। १७००३८१ पूर्ववल्लौकिकान्गत्वा जितमित्यब्रवीद्द्विजः । १७००३८२ करौ छित्त्वा ततः प्राह कथं धर्मं तु मन्यसे । १७००३८३ आक्षिप्तो ब्राह्मणेनैवं वैश्यो वचनमब्रवीत् ॥ १७०.३८। १७००३९० वैश्य उवाच १७००३९१ धर्ममेव परं मन्ये प्राणैः कण्ठगतैरपि । १७००३९२ माता पिता सुहृद्बन्धुर्धर्म एव शरीरिणाम् ॥ १७०.३९। १७००४०० ब्रह्मोवाच १७००४०१ एवं विवदमानौ तावर्थवान्ब्राह्मणो ऽभवत् । १७००४०२ विमुक्तो वैश्यकस्तत्र बाहुभ्यां च धनेन च ॥ १७०.४०। १७००४११ एवं भ्रमन्तौ सम्प्राप्तौ गङ्गां योगेश्वरं हरिम् । १७००४१२ यदृच्छया मुनिश्रेष्ठ मिथस्तावूचतुः पुनः ॥ १७०.४१। १७००४२१ वैश्यो गङ्गां तु योगेशं धर्ममेव प्रशंसति । १७००४२२ अतिकोपाद्द्विजो वैश्यमाक्षिपन्पुनरब्रवीत् ॥ १७०.४२। १७००४३० ब्राह्मण उवाच १७००४३१ गतं धनं करौ छिन्नाववशिष्टो ऽसुभिर्भवान् । १७००४३२ त्वमन्यथा यदि ब्रूष आहरिष्ये ऽसिना शिरः ॥ १७०.४३। १७००४४० ब्रह्मोवाच १७००४४१ विहस्य पुनराहेदं वैश्यो गौतममञ्जसा ॥ १७०.४४। १७००४५० वैश्य उवाच १७००४५१ धर्ममेव परं मन्ये यथेच्छसि तथा कुरु । १७००४५२ ब्राह्मणांश्च गुरून्देवान्वेदान्धर्मं जनार्दनम् ॥ १७०.४५। १७००४६१ यस्तु निन्दयते पापो नासौ स्पृश्यो ऽथ पापकृत् । १७००४६२ उपेक्षणीयो दुर्वृत्तः पापात्मा धर्मदूषकः ॥ १७०.४६। १७००४७० ब्रह्मोवाच १७००४७१ ततः प्राह स कोपेन धर्मं यद्यनुशंससि । १७००४७२ आवयोः प्राणयोरत्र पणः स्यादिति वै मुने ॥ १७०.४७। १७००४८१ एवमुक्ते गौतमेन तथेत्याह वणिक्तदा । १७००४८२ पुनरप्यूचतुरुभौ लोकांल्लोकास्तथोचिरे ॥ १७०.४८। १७००४९१ योगेश्वरस्य पुरतो गौतम्या दक्षिणे तटे । १७००४९२ तं निपात्य विशं विप्रश्चक्षुरुत्पाट्य चाब्रवीत् ॥ १७०.४९। १७००५०० विप्र उवाच १७००५०१ गतो ऽसीमां दशां वैश्य नित्यं धर्मप्रशंसया । १७००५०२ गतं धनं गतं चक्षुश्छेदितौ करपल्लवौ । १७००५०३ पृष्टो ऽसि मित्र गच्छामि मैवं ब्रूयाः कथान्तरे ॥ १७०.५०। १७००५१० ब्रह्मोवाच १७००५११ तस्मिन्प्रयाते वैश्यो ऽसौ चिन्तयामास चेतसि । १७००५१२ हा कष्टं मे किमभवद्धर्मैकमनसो हरे ॥ १७०.५१। १७००५२१ स कुण्डलो वणिक्ष्रेष्ठो निर्धनो गतबाहुकः । १७००५२२ गतनेत्रः शुचं प्राप्तो धर्ममेवानुसंस्मरन् ॥ १७०.५२। १७००५३१ एवं बहुविधां चिन्तां कुर्वन्नास्ते महीतले । १७००५३२ निश्चेष्टो ऽथ निरुत्साहः पतितः शोकसागरे ॥ १७०.५३। १७००५४१ दिनावसाने शर्वर्यामुदिते चन्द्रमण्डले । १७००५४२ एकादश्यां शुक्लपक्षे तत्रायाति विभीषणः ॥ १७०.५४। १७००५५१ स तु योगेश्वरं देवं पूजयित्वा यथाविधि । १७००५५२ स्नात्वा तु गौतमीं गङ्गां सपुत्रो राक्षसैर्वृतः ॥ १७०.५५। १७००५६१ विभीषणस्य हि सुतो विभीषण इवापरः । १७००५६२ वैभीषणिरिति ख्यातस्तमपश्यदुवाच ह ॥ १७०.५६। १७००५७१ वैश्यस्य वचनं श्रुत्वा यथावृत्तं स धर्मवित् । १७००५७२ पित्रे निवेदयामास लङ्केशाय महात्मने । १७००५७३ स तु लङ्केश्वरः प्राह पुत्रं प्रीत्या गुणाकरम् ॥ १७०.५७। १७००५८० विभीषण उवाच १७००५८१ श्रीमान्रामो मम गुरुस्तस्य मान्यः सखा मम । १७००५८२ हनुमानिति विख्यातस्तेनानीतो गिरिर्महान् ॥ १७०.५८। १७००५९१ पुरा कार्यान्तरे प्राप्ते सर्वौषध्याश्रयो ऽचलः । १७००५९२ जाते कार्ये तमादाय हिमवन्तमथागमत् ॥ १७०.५९। १७००६०१ विशल्यकरणी चेति मृतसञ्जीवनीति च । १७००६०२ तदानीय महाबुद्धी रामायाक्लिष्टकर्मणे ॥ १७०.६०। १७००६११ निवेदयित्वा तत्साध्यं तस्मिन्वृत्ते समागतः । १७००६१२ पुनर्गिरिं समादाय आगच्छद्देवपर्वतम् ॥ १७०.६१। १७००६२१ तामानीयास्य हृदये निवेशय हरिं स्मरन् । १७००६२२ ततः प्राप्स्यत्ययं सर्वमपेक्षितमुदारधीः ॥ १७०.६२। १७००६३१ गच्छतस्तस्य वेगेन विशल्यकरणी पुनः । १७००६३२ अपतद्गौतमीतीरे यत्र योगेश्वरो हरिः ॥ १७०.६३। १७००६४० वैभीषणिरुवाच १७००६४१ तामोषधीं मम पितर्दर्शयाशु विलम्ब मा । १७००६४२ परार्तिशमनादन्यच्छ्रेयो न भुवनत्रये ॥ १७०.६४। १७००६५० ब्रह्मोवाच १७००६५१ विभीषणस्तथेत्युक्त्वा तां पुत्रस्याप्यदर्शयत् । १७००६५२ इषे त्वेत्यस्य वृक्षस्य शाखां चिच्छेद तत्सुतः । १७००६५३ वैश्यस्य चापि वै प्रीत्या सन्तः परहिते रताः ॥ १७०.६५। १७००६६० विभीषण उवाच १७००६६१ यत्रापतन्नगे चास्मिन्स वृक्षस्तु प्रतापवान् । १७००६६२ तस्य शाखां समादाय हृदये ऽस्य निवेशय । १७००६६३ तत्स्पृष्टमात्र एवासौ स्वकं रूपमवाप्नुयात् ॥ १७०.६६। १७००६७० ब्रह्मोवाच १७००६७१ एतच्छ्रुत्वा पितुर्वाक्यं वैभीषणिरुदारधीः । १७००६७२ तथा चकार वै सम्यक्काष्ठखण्डं न्यवेशयत् ॥ १७०.६७। १७००६८१ हृदये स तु वैश्यो ऽपि सचक्षुः सकरो ऽभवत् । १७००६८२ मणिमन्त्रौषधीनां हि वीर्यं को ऽपि न बुध्यते ॥ १७०.६८। १७००६९१ तदेव काष्ठमादाय धर्ममेवानुसंस्मरन् । १७००६९२ स्नात्वा तु गौतमीं गङ्गां तथा योगेश्वरं हरिम् ॥ १७०.६९। १७००७०१ नमस्कृत्वा पुनरगात्काष्ठखण्डेन वैश्यकः । १७००७०२ परिभ्रमन्नृपपुरं महापुरमिति श्रुतम् ॥ १७०.७०। १७००७११ महाराज इति ख्यातस्तत्र राजा महाबलः । १७००७१२ तस्य नास्ति सुतः कश्चित्पुत्रिका नष्टलोचना ॥ १७०.७१। १७००७२१ सैव तस्य सुता पुत्रस्तस्यापि व्रतमीदृशम् । १७००७२२ देवो वा दानवो वापि ब्राह्मणः क्षत्रियो भवेत् ॥ १७०.७२। १७००७३१ वैश्यो वा शूद्रयोनिर्वा सगुणो निर्गुणो ऽपि वा । १७००७३२ तस्मै देया इयं पुत्री यो नेत्रे आहरिष्यति ॥ १७०.७३। १७००७४१ राज्येन सह देयेयमिति राजा ह्यघोषयत् । १७००७४२ अहर्निशमसौ वैश्यः श्रुत्वा घोषमथाब्रवीत् ॥ १७०.७४। १७००७५० वैश्य उवाच १७००७५१ अहं नेत्रे आहरिष्ये राजपुत्र्या असंशयम् ॥ १७०.७५। १७००७६० ब्रह्मोवाच १७००७६१ तं वैश्यं तरसादाय महाराज्ञे न्यवेदयत् । १७००७६२ तत्काष्ठस्पर्शमात्रेण सनेत्राभून्नृपात्मजा ॥ १७०.७६। १७००७७१ ततः सविस्मयो राजा को भवानिति चाब्रवीत् । १७००७७२ वैश्यो राज्ञे यथावृत्तं न्यवेदयदशेषतः ॥ १७०.७७। १७००७८० वैश्य उवाच १७००७८१ ब्राह्मणानां प्रसादेन धर्मस्य तपसस्तथा । १७००७८२ दानप्रभावाद्यज्ञैश्च विविधैर्भूरिदक्षिणैः । १७००७८३ दिव्यौषधिप्रभावेन मम सामर्थ्यमीदृशम् ॥ १७०.७८। १७००७९० ब्रह्मोवाच १७००७९१ एतद्वैश्यवचः श्रुत्वा विस्मितो ऽभून्महीपतिः ॥ १७०.७९। १७००८०० राजोवाच १७००८०१ अहो महानुभावो ऽयं प्रायो वृन्दारको भवेत् । १७००८०२ अन्यथैतादृगन्यस्य सामर्थ्यं दृश्यते कथम् । १७००८०३ तस्मादस्मै तु तां कन्यां प्रदास्ये राज्यपूर्विकाम् ॥ १७०.८०। १७००८१० ब्रह्मोवाच १७००८११ इति सङ्कल्प्य मनसि कन्यां राज्यं च दत्तवान् । १७००८१२ विहारार्थं गतः स्वैरं परं खेदमुपागतः ॥ १७०.८१। १७००८२१ न मित्रेण विना राज्यं न मित्रेण विना सुखम् । १७००८२२ तमेव सततं विप्रं चिन्तयन्वैश्यनन्दनः ॥ १७०.८२। १७००८३१ एतदेव सुजातानां लक्षणं भुवि देहिनाम् । १७००८३२ कृपार्द्रं यन्मनो नित्यं तेषामप्यहितेषु हि ॥ १७०.८३। १७००८४१ महानृपो वनं प्रायात्स राजा मणिकुण्डलः । १७००८४२ तस्मिञ्शासति राज्यं तु कदाचिद्गौतमं द्विजम् ॥ १७०.८४। १७००८५१ हृतस्वं द्यूतकैः पापैरपश्यन्मणिकुण्डलः । १७००८५२ तमादाय द्विजं मित्रं पूजयामास धर्मवित् ॥ १७०.८५। १७००८६१ धर्माणां तु प्रभावं तं तस्मै सर्वं न्यवेदयत् । १७००८६२ स्नापयामास गङ्गायां तं सर्वाघनिवृत्तये ॥ १७०.८६। १७००८७१ तेन विप्रेण सर्वैस्तैः स्वकीयैर्गोत्रजैर्वृतः । १७००८७२ वैश्यैः स्वदेशसम्भूतैर्ब्राह्मणस्य तु बान्धवैः ॥ १७०.८७। १७००८८१ वृद्धकौशिकमुख्यैश्च तस्मिन्योगेश्वरान्तिके । १७००८८२ यज्ञानिष्ट्वा सुरान्पूज्य ततः स्वर्गमुपेयिवान् ॥ १७०.८८। १७००८९१ ततः प्रभृति तत्तीर्थं मृतसञ्जीवनं विदुः । १७००८९२ चक्षुस्तीर्थं सयोगेशं स्मरणादपि पुण्यदम् । १७००८९३ मनःप्रसादजननं सर्वदुर्भावनाशनम् ॥ १७०.८९। १७१००१० ब्रह्मोवाच १७१००११ उर्वशीतीर्थमाख्यातमश्वमेधफलप्रदम् । १७१००१२ स्नानदानमहादेव-वासुदेवार्चनादिभिः ॥ १७१.१। १७१००२१ महेश्वरो यत्र देवो यत्र शार्ङ्गधरो हरिः । १७१००२२ प्रमतिर्नाम राजासीत्सार्वभौमः प्रतापवान् ॥ १७१.२। १७१००३१ रिपूञ्जित्वा जगामाशु इन्द्रलोकं सुरैर्वृतम् । १७१००३२ तत्रापश्यत्सुरपतिं मरुद्भिः सह नारद ॥ १७१.३। १७१००४१ जहासेन्द्रं पाशहस्तं प्रमतिः क्षत्रियर्षभः । १७१००४२ तं हसन्तमथालक्ष्य हरिः प्रमतिमब्रवीत् ॥ १७१.४। १७१००५० इन्द्र उवाच १७१००५१ देवालये महाबुद्धे मरुद्भिः क्रीडितैरलम् । १७१००५२ दिशो जित्वा दिवं प्राप्तः कुरु क्रीडां मया सह ॥ १७१.५। १७१००६० ब्रह्मोवाच १७१००६१ सकषायं हरिवचो निशम्य प्रमतिर्नृपः । १७१००६२ तथेत्युवाच देवेन्द्रं निष्कृतिं कां तु मन्यसे । १७१००६३ तच्छ्रुत्वा प्रमतेर्वाक्यं सुरराण्नृपमब्रवीत् ॥ १७१.६। १७१००७० इन्द्र उवाच १७१००७१ उर्वश्येव पणो ऽस्माकं प्राप्या या निखिलैर्मखैः ॥ १७१.७। १७१००८० ब्रह्मोवाच १७१००८१ एतच्छ्रुत्वेन्द्रवचनं प्रमतिः प्राह गर्वितः । १७१००८२ उर्वशीं निष्कृतिं मन्ये त्वं राजन्किं नु मन्यसे ॥ १७१.८। १७१००९१ यद्ब्रवीषि सुरेशान तन्मन्ये ऽहं शतक्रतो । १७१००९२ प्राहेन्द्रं प्रमतिस्तद्वन्निष्कृत्यै दक्षिणं करम् । १७१००९३ सवर्म सशरं धर्म्यं देहि दीव्यामहे वयम् ॥ १७१.९। १७१०१०० ब्रह्मोवाच १७१०१०१ तावेवं संविदं कृत्वा देवनायोपतस्थतुः । १७१०१०२ प्रमतिर्जितवांस्तत्र उर्वशीं दैवतस्त्रियम् । १७१०१०३ तां जित्वा प्रमतिः प्राह संरम्भात्तं शतक्रतुम् ॥ १७१.१०। १७१०११० प्रमतिरुवाच १७१०१११ निष्कृत्यै पुनरन्यन्मे पश्चाद्दीव्ये त्वया विभो ॥ १७१.११। १७१०१२० इन्द्र उवाच १७१०१२१ देवयोग्यमथो वज्रं जैत्रं सरथमुत्तमम् । १७१०१२२ दीव्ये ऽहं तेन नृपते करेणाप्यविचारयन् ॥ १७१.१२। १७१०१३० ब्रह्मोवाच १७१०१३१ स गृहीत्वा तदा पाशानन्यांश्च मणिभूषितान् । १७१०१३२ जितमित्यब्रवीच्छक्रं प्रमतिः प्रहसंस्तदा ॥ १७१.१३। १७१०१४१ एतस्मिन्नन्तरे प्रायादक्षज्ञस्तत्र नारद । १७१०१४२ विश्वावसुरिति ख्यातो गन्धर्वाणां महेश्वरः ॥ १७१.१४। १७१०१५० विश्वावसुरुवाच १७१०१५१ गन्धर्वविद्यया राजंस्तया दीव्यामहे त्वया । १७१०१५२ तथेत्युक्त्वा स नृपतिर्जितमित्यब्रवीत्तदा ॥ १७१.१५। १७१०१६१ तौ जित्वा नृपतिर्मौर्ख्याद्देवेन्द्रं प्राह कश्मलम् ॥ १७१.१६। १७१०१७० प्रमतिरुवाच १७१०१७१ रणे वा देवने वापि न त्वं जेता कथञ्चन । १७१०१७२ महेन्द्र सततं तस्मादस्मदाराधको भव । १७१०१७३ वद केन प्रकारेण जाता देवेन्द्रता तव ॥ १७१.१७। १७१०१८० ब्रह्मोवाच १७१०१८१ तथा प्राहोर्वशीं गर्वाद्गच्छ कर्मकरी भव । १७१०१८२ उर्वशी प्राह देवेषु यथा वर्ते तथा त्वयि । १७१०१८३ वर्तेय सर्वभावेन न मां धिक्कर्तुमर्हसि ॥ १७१.१८। १७१०१९० ब्रह्मोवाच १७१०१९१ ततस्तां प्रमतिः प्राह त्वादृश्यः सन्ति चारिकाः । १७१०१९२ त्वं किं विलज्जसे भद्रे गच्छ कर्मकरी भव ॥ १७१.१९। १७१०२०१ एतच्छ्रुत्वा नृपेणोक्तं गन्धर्वाधिपतिस्तदा । १७१०२०२ चित्रसेन इति ख्यातः सुतो विश्वावसोर्बली ॥ १७१.२०। १७१०२१० चित्रसेन उवाच १७१०२११ दीव्ये ऽहं वै त्वया राजन्सर्वेणानेन भूपते । १७१०२१२ राज्येन जीवितेनापि मदीयेन तवापि च ॥ १७१.२१। १७१०२२० ब्रह्मोवाच १७१०२२१ तथेत्युक्त्वा पुनरुभौ चित्रसेननृपोत्तमौ । १७१०२२२ दीव्येतामभिसंरब्धौ चित्रसेनो ऽजयत्तदा ॥ १७१.२२। १७१०२३१ गान्धर्वैस्तं महापाशैर्बबन्ध नृपतिं तदा । १७१०२३२ चित्रसेनो ऽजयत्सर्वमुर्वशीमुख्यतः पणैः ॥ १७१.२३। १७१०२४१ राज्यं कोशं बलं चैव यदन्यद्वसु किञ्चन । १७१०२४२ चित्रसेनस्य तज्जातं यदासीत्प्रमतेर्धनम् ॥ १७१.२४। १७१०२५१ तस्य पुत्रो बाल एव पुरोधसमुवाच ह । १७१०२५२ वैश्वामित्रं महाप्राज्ञं मधुच्छन्दसमोजसा ॥ १७१.२५। १७१०२६० प्रमतिपुत्र उवाच १७१०२६१ किं मे पित्रा कृतं पापं क्व वा बद्धो महामतिः । १७१०२६२ कथमेष्यति स्वं स्थानं कथं पाशैर्विमोक्ष्यते ॥ १७१.२६। १७१०२७० ब्रह्मोवाच १७१०२७१ सुमतेर्वचनं श्रुत्वा ध्यात्वा स मुनिसत्तमः । १७१०२७२ मधुच्छन्दा जगादेदं प्रमतेर्वर्तनं तदा ॥ १७१.२७। १७१०२८० मधुच्छन्दा उवाच १७१०२८१ देवलोके तव पिता बद्ध आस्ते महामते । १७१०२८२ कैतवैर्बहुदोषैश्च भ्रष्टराज्यो बभूव ह ॥ १७१.२८। १७१०२९१ यो याति कैतवसभां स चापि क्लेशभाग्भवेत् । १७१०२९२ द्यूतमद्यामिषादीनि व्यसनानि नृपात्मज ॥ १७१.२९। १७१०३०१ पापिनामेव जायन्ते सदा पापात्मकानि हि । १७१०३०२ एकैकमप्यनर्थाय पापाय नरकाय च ॥ १७१.३०। १७१०३११ यानासनाभिलापाद्यैः कृतैः कैतववर्तिभिः । १७१०३१२ कुलीनाः कलुषीभूताः किं पुनः कितवो जनः ॥ १७१.३१। १७१०३२१ कितवस्य तु या जाया तप्यते नित्यमेव सा । १७१०३२२ स चापि कितवः पापो योषितं वीक्ष्य तप्यते ॥ १७१.३२। १७१०३३१ तां दृष्ट्वा विगतानन्दो नित्यं वदति पापकृत् । १७१०३३२ अहो संसारचक्रे ऽस्मिन्मया तुल्यो न पातकी ॥ १७१.३३। १७१०३४१ न किञ्चिदपि यस्यास्ते लोके विषयजं सुखम् । १७१०३४२ लोकद्वये ऽपि न सुखी कितवः कोऽपि दृश्यते ॥ १७१.३४। १७१०३५१ विभाति च तथा नित्यं लज्जया दग्धमानसः । १७१०३५२ गतधर्मो निरानन्दो ग्रस्तगर्वस्तथाटति ॥ १७१.३५। १७१०३६१ अकैतवी च या वृत्तिः सा प्रशस्ता द्विजन्मनाम् । १७१०३६२ कृषिगोरक्ष्यवाणिज्यमपि कुर्यान्न कैतवम् ॥ १७१.३६। १७१०३७१ यस्तु कैतववृत्त्या हि धनमाहर्तुमिच्छति । १७१०३७२ धर्मार्थकामाभिजनैः स विमुच्येत पौरुषात् ॥ १७१.३७। १७१०३८१ वेदे ऽपि दूषितं कर्म तव पित्रा तदादृतम् । १७१०३८२ तस्मात्किं कुर्महे वत्स यदुक्तं ते विधीयते ॥ १७१.३८। १७१०३९१ विधातृविहितं मार्गं को नु वात्येति पण्डितः ॥ १७१.३९। १७१०४०० ब्रह्मोवाच १७१०४०१ एतत्पुरोधसो वाक्यं श्रुत्वा सुमतिरब्रवीत् ॥ १७१.४०। १७१०४१० सुमतिरुवाच १७१०४११ किं कृत्वा प्रमतिस्तातः पुना राज्यमवाप्नुयात् ॥ १७१.४१। १७१०४२० ब्रह्मोवाच १७१०४२१ पुनर्ध्यात्वा मधुच्छन्दाः सुमतिं चेदमब्रवीत् ॥ १७१.४२। १७१०४३० मधुच्छन्दा उवाच १७१०४३१ गौतमीं याहि वत्स त्वं तत्र पूजय शङ्करम् । १७१०४३२ अदितिं वरुणं विष्णुं ततः पाशाद्विमोक्ष्यते ॥ १७१.४३। १७१०४४० ब्रह्मोवाच १७१०४४१ तथेत्युक्त्वा जगामाशु गङ्गां नत्वा जनार्दनम् । १७१०४४२ पूजयामास शम्भुं च तपस्तेपे यतव्रतः ॥ १७१.४४। १७१०४५१ सहस्रमेकं वर्षाणां बद्धं पितरमात्मनः । १७१०४५२ मोचयामास देवेभ्यः पुना राज्यमवाप सः ॥ १७१.४५। १७१०४६१ शिवेशाभ्यां मुक्तपाशो राज्यं प्राप सुतात्स्वकात् । १७१०४६२ अवाप्य विद्यां गान्धर्वीं प्रियश्चासीच्छतक्रतोः ॥ १७१.४६। १७१०४७१ शाम्भवं वैष्णवं चैव उर्वशीतीर्थमेव च । १७१०४७२ ततःप्रभृति तत्तीर्थं कैतवं चेति विश्रुतम् ॥ १७१.४७। १७१०४८१ शिवविष्णुसरिन्मातु-प्रसादादाप्यते न किम् । १७१०४८२ तत्र स्नानं च दानं च बहुपुण्यफलप्रदम् । १७१०४८३ पापपाशविमोक्षं तु सर्वदुर्गतिनाशनम् ॥ १७१.४८। १७२००१० ब्रह्मोवाच १७२००११ सामुद्रं तीर्थमाख्यातं सर्वतीर्थफलप्रदम् । १७२००१२ तस्य स्वरूपं वक्ष्यामि श‍ृणु नारद तन्मनाः ॥ १७२.१। १७२००२१ विसृष्टा गौतमेनासौ गङ्गा पापप्रणाशनी । १७२००२२ लोकानामुपकारार्थं प्रायात्पूर्वार्णवं प्रति ॥ १७२.२। १७२००३१ आगच्छन्ती देवनदी कमण्डलुधृता मया । १७२००३२ शिरसा च धृता देवी शम्भुना परमात्मना ॥ १७२.३। १७२००४१ विष्णुपादात्प्रसूतां तां ब्राह्मणेन महात्मना । १७२००४२ आनीतां मर्त्यभवनं स्मरणादघनाशनीम् ॥ १७२.४। १७२००५१ गुरोर्गुरुतमां सिन्धुर्दृष्ट्वा कृत्यमचिन्तयत् । १७२००५२ या वन्द्या जगतामीशा ब्रह्मेशाद्यैर्नमस्कृता ॥ १७२.५। १७२००६१ तामहं प्रतिगच्छेयं नो चेत्स्याद्धर्मदूषणम् । १७२००६२ आगच्छन्तं महात्मानं यो मोहान्नोपतिष्ठते ॥ १७२.६। १७२००७१ न तस्य कोऽपि त्रातास्ति पापिनो लोकयोर्द्वयोः । १७२००७२ एवं विमृश्य रत्नेशो मूर्तिमान्विनयान्वितः । १७२००७३ कृताञ्जलिपुटो गङ्गामाहेदं सरिताम्पतिः ॥ १७२.७। १७२००८० सिन्धुरुवाच १७२००८१ रसातलगतं वारि पृथिव्यां यन्नभस्तले । १७२००८२ तन्मामेवात्र विशतु नाहं वक्ष्यामि किञ्चन ॥ १७२.८। १७२००९१ मयि रत्नानि पीयूषं पर्वता राक्षसासुराः । १७२००९२ एतानप्यखिलानन्यान्भीमान्सन्धारयाम्यहम् ॥ १७२.९। १७२०१०१ ममान्तः कमलायुक्तो विष्णुः स्वपिति नित्यदा । १७२०१०२ ममाशक्यं न किमपि विद्यते सचराचरे ॥ १७२.१०। १७२०१११ महत्यभ्यागते कुर्यात्प्रत्युत्थानं न यो मदात् । १७२०११२ स धर्मादिपरिभ्रष्टो निरयं तु समाप्नुयात् ॥ १७२.११। १७२०१२१ न तान्मे बिभ्रतः खेदो विनागस्त्यपराभवात् । १७२०१२२ किं तु त्वं गौरवेणैषामतिरिक्ता ततस्त्वहम् ॥ १७२.१२। १७२०१३१ ब्रवीमि देवि गङ्गे मां त्वं साम्यात्सङ्गता भव । १७२०१३२ नैकरूपामहं शक्तः सङ्गन्तुं बहुधा यदि ॥ १७२.१३। १७२०१४१ सङ्गमेष्यसि देवि त्वं सङ्गच्छे ऽहं न चान्यथा । १७२०१४२ गङ्गे समेष्यसि यदि बहुधा तद्विचारये ॥ १७२.१४। १७२०१५० ब्रह्मोवाच १७२०१५१ तमेवंवादिनं सिन्धुमपामीशं तदाब्रवीत् । १७२०१५२ गङ्गा सा गौतमी देवी कुरु चैतद्वचो मम ॥ १७२.१५। १७२०१६१ सप्तर्षीणां च या भार्या अरुन्धतिपुरोगमाः । १७२०१६२ भर्तृभिः सहिताः सर्वा आनय त्वं तदा त्वहम् ॥ १७२.१६। १७२०१७१ अल्पभूता भविष्यामि ततः स्यां तव सङ्गता । १७२०१७२ तथेत्युक्त्वा सप्तर्षीणां भार्याभिरृषिभिर्वृतः ॥ १७२.१७। १७२०१८१ आनयामास तां देवी सप्तधा सा व्यभज्यत । १७२०१८२ सा चेयं गौतमी गङ्गा सप्तधा सागरं गता ॥ १७२.१८। १७२०१९१ सप्तर्षीणां तु नाम्ना तु सप्त गङ्गास्ततो ऽभवन् । १७२०१९२ तत्र स्नानं च दानं च श्रवणं पठनं तथा ॥ १७२.१९। १७२०२०१ स्मरणं चापि यद्भक्त्या सर्वकामप्रदं भवेत् । १७२०२०२ नास्मादन्यत्परं तीर्थं समुद्राद्भुवनत्रये । १७२०२०३ पापहानौ भुक्तिमुक्ति-प्राप्तौ च मनसो मुदे ॥ १७२.२०। १७३००१० ब्रह्मोवाच १७३००११ ऋषिसत्त्रमिति ख्यातमृषयः सप्त नारद । १७३००१२ निषेदुस्तपसे यत्र यत्र भीमेश्वरः शिवः ॥ १७३.१। १७३००२१ तत्रेदं वृत्तमाख्यास्ये देवर्षिपितृबृंहितम् । १७३००२२ श‍ृणु यत्नेन वक्ष्यामि सर्वकामप्रदं शुभम् ॥ १७३.२। १७३००३१ सप्तधा व्यभजन्गङ्गामृषयः सप्त नारद । १७३००३२ वासिष्ठी दाक्षिणेयी स्याद्वैश्वामित्री तदुत्तरा ॥ १७३.३। १७३००४१ वामदेव्यपरा ज्ञेया गौतमी मध्यतः शुभा । १७३००४२ भारद्वाजी स्मृता चान्या आत्रेयी चेत्यथापरा ॥ १७३.४। १७३००५१ जामदग्नी तथा चान्या व्यपदिष्टा तु सप्तधा । १७३००५२ तैः सर्वैरृषिभिस्तत्र यष्टुमिष्टैर्महात्मभिः ॥ १७३.५। १७३००६१ निष्पादितं महासत्त्रमृषिभिः पारदर्शिभिः । १७३००६२ एतस्मिन्नन्तरे तत्र देवानां प्रबलो रिपुः ॥ १७३.६। १७३००७१ विश्वरूप इति ख्यातो मुनीनां सत्त्रमभ्यगात् । १७३००७२ ब्रह्मचर्येण तपसा तानाराध्य यथाविधि । १७३००७३ विनयेनाथ पप्रच्छ ऋषीन्सर्वाननुक्रमात् ॥ १७३.७। १७३००८० विश्वरूप उवाच १७३००८१ ध्रुवं सर्वे यथाकामं मम स्वास्थ्येन हेतुना । १७३००८२ यथा स्याद्बलवान्पुत्रो देवानामपि दुर्धरः । १७३००८३ यज्ञैर्वा तपसा वापि मुनयो वक्तुमर्हथ ॥ १७३.८। १७३००९० ब्रह्मोवाच १७३००९१ तत्र प्राह महाबुद्धिर्विश्वामित्रो महामनाः ॥ १७३.९। १७३०१०० विश्वामित्र उवाच १७३०१०१ कर्मणा तात लभ्यन्ते फलानि विविधानि च । १७३०१०२ त्रयाणां कारणानां च कर्म प्रथमकारणम् ॥ १७३.१०। १७३०१११ ततश्च कारणं कर्ता ततश्चान्यत्प्रकीर्तितम् । १७३०११२ उपादानं तथा बीजं न च कर्म विदुर्बुधाः ॥ १७३.११। १७३०१२१ कर्मणां कारणत्वं च कारणे पुष्कले सति । १७३०१२२ भावाभावौ फले दृष्टौ तस्मात्कर्माश्रितं फलम् ॥ १७३.१२। १७३०१३१ कर्मापि द्विविधं ज्ञेयं क्रियमाणं तथा कृतम् । १७३०१३२ कर्तव्यं क्रियमाणस्य साधनं यद्यदुच्यते ॥ १७३.१३। १७३०१४१ तद्भावाः कर्मसिद्धौ च उभयत्रापि कारणम् । १७३०१४२ यद्यद्भावयते जन्तुः कर्म कुर्वन्विचक्षणः ॥ १७३.१४। १७३०१५१ तद्भावनानुरूपेण फलनिष्पत्तिरुच्यते । १७३०१५२ करोति कर्म विधिवद्विना भावनया यदि ॥ १७३.१५। १७३०१६१ अन्यथा स्यात्फलं सर्वं तस्य भावानुरूपतः । १७३०१६२ तस्मात्तपो व्रतं दानं जपयज्ञादिकाः क्रियाः ॥ १७३.१६। १७३०१७१ कर्मणस्त्वनुरूपेण फलं दास्यन्ति भावतः । १७३०१७२ तस्माद्भावानुरूपेण कर्म वै दास्यते फलम् ॥ १७३.१७। १७३०१८१ भावस्तु त्रिविधो ज्ञेयः सात्त्विको राजसस्तथा । १७३०१८२ तामसस्तु तथा ज्ञेयः फलं कर्मानुसारतः ॥ १७३.१८। १७३०१९१ भावनानुगुणं चेति विचित्रा कर्मणां स्थितिः । १७३०१९२ तस्मादिच्छानुसारेण भावं कुर्याद्विचक्षणः ॥ १७३.१९। १७३०२०१ पश्चात्कर्मापि कर्तव्यं फलदातापि तद्विधम् । १७३०२०२ फलं ददाति फलिनां फले यदि प्रवर्तते ॥ १७३.२०। १७३०२११ कर्मकारो न तत्रास्ति कुर्यात्कर्म स्वभावतः । १७३०२१२ तदेव चोपदानादि सत्त्वादिगुणभेदतः ॥ १७३.२१। १७३०२२१ भावात्प्रारभते तद्वद्भावैः फलमवाप्यते । १७३०२२२ धर्मार्थकाममोक्षाणां कर्म चैव हि कारणम् ॥ १७३.२२। १७३०२३१ भावस्थितं भवेत्कर्म मुक्तिदं बन्धकारणम् । १७३०२३२ स्वभावानुगुणं कर्म स्वस्यैवेह परत्र च ॥ १७३.२३। १७३०२४१ फलानि विविधान्याशु करोति समतानुगम् । १७३०२४२ एक एव पदार्थो ऽसौ भावैर्भेदः प्रदृश्यते ॥ १७३.२४। १७३०२५१ क्रियते भुज्यते वापि तस्माद्भावो विशिष्यते । १७३०२५२ यथाभावं कर्म कुरु यथेप्सितमवाप्स्यसि ॥ १७३.२५। १७३०२६० ब्रह्मोवाच १७३०२६१ एतच्छ्रुत्वा ऋषेर्वाक्यं विश्वामित्रस्य धीमतः । १७३०२६२ तपस्तप्त्वा बहुकालं तामसं भावमाश्रितः ॥ १७३.२६। १७३०२७१ विश्वरूपः कर्म भीमं चकार सुरभीषणम् । १७३०२७२ पश्यत्सु ऋषिमुख्येषु वार्यमाणो ऽपि नित्यशः ॥ १७३.२७। १७३०२८१ आत्मकोपानुसारेण भीमं कर्म तथाकरोत् । १७३०२८२ भीषणे कुण्डखाते तु भीषणे जातवेदसि ॥ १७३.२८। १७३०२९१ भीषणं रौद्रपुरुषं ध्यात्वात्मानं गुहाशयम् । १७३०२९२ एवं तपन्तमालक्ष्य वागुवाचाशरीरिणी ॥ १७३.२९। १७३०३०१ जटाजूटं विनात्मानं न च वृत्रो व्यजीयत । १७३०३०२ वृथात्मानं विश्वरूपो जुहुयाज्जातवेदसि ॥ १७३.३०। १७३०३११ स एवेन्द्रः स वरुणः स च स्यात्सर्वमेव च । १७३०३१२ त्यक्त्वात्मानं जटामात्रं हुतवान्वृजिनोद्भवः ॥ १७३.३१। १७३०३२१ वृत्र इत्युच्यते वेदे स चापि वृजिनो ऽभवत् । १७३०३२२ भीमस्य महिमानं को जानाति जगदीशितुः ॥ १७३.३२। १७३०३३१ सृजत्यशेषमपि यो न च सङ्गेन लिप्यते । १७३०३३२ विररामेति सङ्कीर्त्य सा वाण्येनं मुनीश्वराः ॥ १७३.३३। १७३०३४१ भीमेश्वरं नमस्कृत्य जग्मुः स्वं स्वमथाश्रमम् । १७३०३४२ विश्वरूपो महाभीमो भीमकर्मा तथाकृतिः ॥ १७३.३४। १७३०३५१ भीमभावो भीमतनुं ध्यात्वात्मानं जुहाव ह । १७३०३५२ तस्माद्भीमेश्वरो देवः पुराणे परिपठ्यते । १७३०३५३ तत्र स्नानं च दानं च मुक्तिदं नात्र संशयः ॥ १७३.३५। १७३०३६१ इति पठति श‍ृणोति यश्च भक्त्या । १७३०३६२ विबुधपतिं शिवमत्र भीमरूपम् । १७३०३६३ जगति विदितमशेषपापहारि- । १७३०३६४ स्मृतिपदशरणेन मुक्तिदश्च ॥ १७३.३६। १७३०३७१ गोदावरी तावदशेषपाप- । १७३०३७२ समूहहन्त्री परमार्थदात्री । १७३०३७३ सदैव सर्वत्र विशेषतस्तु । १७३०३७४ यत्राम्बुराशिं समनुप्रविष्टा ॥ १७३.३७। १७३०३८१ स्नात्वा तु तस्मिन्सुकृती शरीरी । १७३०३८२ गोदावरीवारिधिसङ्गमे यः । १७३०३८३ उद्धृत्य तीव्रान्निरयादशेषात् । १७३०३८४ स पूर्वजान्याति पुरं पुरारेः ॥ १७३.३८। १७३०३९१ वेदान्तवेद्यं यदुपासितव्यम् । १७३०३९२ तद्ब्रह्म साक्षात्खलु भीमनाथः । १७३०३९३ दृष्टे हि तस्मिन्न पुनर्विशन्ति । १७३०३९४ शरीरिणः संस्मृतिमुग्रदुःखाम् ॥ १७३.३९। १७४००१० ब्रह्मोवाच १७४००११ सा सङ्गता पूर्वमपाम्पतिं तम् । १७४००१२ गङ्गा सुराणामपि वन्दनीया । १७४००१३ देवैश्च सर्वैरनुगम्यमाना । १७४००१४ संस्तूयमाना मुनिभिर्मरुद्भिः ॥ १७४.१। १७४००२१ वसिष्ठजाबालिसयाज्ञवल्क्य- । १७४००२२ क्रत्वङ्गिरोदक्षमरीचिवैष्णवाः । १७४००२३ शातातपः शौनकदेवरात- । १७४००२४ भृग्वग्निवेश्यात्रिमरीचिमुख्याः ॥ १७४.२। १७४००३१ सुधूतपापा मनुगौतमादयः । १७४००३२ सकौशिकास्तुम्बरुपर्वताद्याः । १७४००३३ अगस्त्यमार्कण्डसपिप्पलाद्याः । १७४००३४ सगालवा योगपरायणाश्च ॥ १७४.३। १७४००४१ सवामदेवाङ्गिरसो ऽथ भार्गवाः । १७४००४२ स्मृतिप्रवीणाः श्रुतिभिर्मनोज्ञाः । १७४००४३ सर्वे पुराणार्थविदो बहुज्ञास् । १७४००४४ ते गौतमीं देवनदीं तु गत्वा ॥ १७४.४। १७४००५१ स्तोष्यन्ति मन्त्रैः श्रुतिभिः प्रभूतैर् । १७४००५२ हृद्यैश्च तुष्टैर्मुदितैर्मनोभिः । १७४००५३ तां सङ्गतां वीक्ष्य शिवो हरिश्च । १७४००५४ आत्मानमादर्शयतां मुनिभ्यः ॥ १७४.५। १७४००६१ तथामरास्तौ पितृभिश्च दृष्टौ । १७४००६२ स्तुवन्ति देवौ सकलार्तिहारिणौ ॥ १७४.६। १७४००७१ आदित्या वसवो रुद्रा मरुतो लोकपालकाः । १७४००७२ कृताञ्जलिपुटाः सर्वे स्तुवन्ति हरिशङ्करौ ॥ १७४.७। १७४००८१ सङ्गमेषु प्रसिद्धेषु नित्यं सप्तसु नारद । १७४००८२ समुद्रस्य च गङ्गाया नित्यं देवौ प्रतिष्ठितौ ॥ १७४.८। १७४००९१ गौतमेश्वर आख्यातो यत्र देवो महेश्वरः । १७४००९२ नित्यं सन्निहितस्तत्र माधवो रमया सह ॥ १७४.९। १७४०१०१ ब्रह्मेश्वर इति ख्यातो मयैव स्थापितः शिवः । १७४०१०२ लोकानामुपकारार्थमात्मनः कारणान्तरे ॥ १७४.१०। १७४०१११ चक्रपाणिरिति ख्यातः स्तुतो देवैर्मया सह । १७४०११२ तत्र सन्निहितो विष्णुर्देवैः सह मरुद्गणैः ॥ १७४.११। १७४०१२१ ऐन्द्रतीर्थमिति ख्यातं तदेव हयमूर्धकम् । १७४०१२२ हयमूर्धा तत्र विष्णुस्तन्मूर्धनि सुरा अपि । १७४०१२३ सोमतीर्थमिति ख्यातं यत्र सोमेश्वरः शिवः ॥ १७४.१२। १७४०१३१ इन्द्रस्य सोमश्रवसो देवैश्च ऋषिभिस्तथा । १७४०१३२ प्रार्थितः सोम एवादाविन्द्रायेन्दो परिस्रव ॥ १७४.१३। १७४०१४१ सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः । १७४०१४२ देवा आदित्या ये सप्त तेभिः सोमाभिरक्ष न । १७४०१४३ इन्द्रायेन्दो परिस्रव ॥ १७४.१४। १७४०१५१ यत्ते राजञ्छृतं हविस्तेन सोमाभिरक्ष नः । १७४०१५२ अरातीवा मा नस्तारीन्मो च नः किञ्चनाममद् । १७४०१५३ इन्द्रायेन्दो परिस्रव ॥ १७४.१५। १७४०१६१ ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन्गिरः । १७४०१६२ सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिर् । १७४०१६३ इन्द्रायेन्दो परिस्रव ॥ १७४.१६। १७४०१७१ कारुरहं ततो भिषगुपलप्रक्षिणी नना । १७४०१७२ नानाधियो वसूयवो ऽनु गा इव तस्थिम । १७४०१७३ इन्द्रायेन्दो परिस्रव ॥ १७४.१७। १७४०१८१ एवमुक्त्वा च ऋषिभिः सोमं प्राप्य च वज्रिणे । १७४०१८२ तेभ्यो दत्त्वा ततो यज्ञः पूर्णो जातः शतक्रतोः ॥ १७४.१८। १७४०१९१ तत्सोमतीर्थमाख्यातमाग्नेयं पुरतस्तु तत्। १७४०१९२ अग्निरिष्ट्वा महायज्ञैर्मामाराध्य मनीषितम् ॥ १७४.१९। १७४०२०१ सम्प्राप्तवान्मत्प्रसादादहं तत्रैव नित्यशः । १७४०२०२ स्थितो लोकोपकारार्थं तत्र विष्णुः शिवस्तथा ॥ १७४.२०। १७४०२११ तस्मादाग्नेयमाख्यातमादित्यं तदनन्तरम् । १७४०२१२ यत्रादित्यो वेदमयो नित्यमेति उपासितुम् ॥ १७४.२१। १७४०२२१ रूपान्तरेण मध्याह्ने द्रष्टुं मां शङ्करं हरिम् । १७४०२२२ नमस्कार्यस्तत्र सदा मध्याह्ने सकलो जनः ॥ १७४.२२। १७४०२३१ रूपेण केन सविता समायातीत्यनिश्चयात् । १७४०२३२ तस्मादादित्यमाख्यातं बार्हस्पत्यमनन्तरम् ॥ १७४.२३। १७४०२४१ बृहस्पतिः सुरैः पूजां तस्मात्तीर्थादवाप ह । १७४०२४२ ईजे च यज्ञान्विविधान्बार्हस्पत्यं ततो विदुः ॥ १७४.२४। १७४०२५१ तत्तीर्थस्मरणादेव ग्रहशान्तिर्भविष्यति । १७४०२५२ तस्मादप्यपरं तीर्थमिन्द्रगोपे नगोत्तमे ॥ १७४.२५। १७४०२६१ प्रतिष्ठितं महालिङ्गं कस्मिंश्चित्कारणान्तरे । १७४०२६२ हिमालयेन तत्तीर्थमद्रितीर्थं तदुच्यते ॥ १७४.२६। १७४०२७१ तत्र स्नानं च दानं च सर्वकामप्रदं शुभम् । १७४०२७२ एवं सा गौतमी गङ्गा ब्रह्माद्रेश्च विनिःसृता ॥ १७४.२७। १७४०२८१ यावत्सागरगा देवी तत्र तीर्थानि कानिचित् । १७४०२८२ सङ्क्षेपेण मयोक्तानि रहस्यानि शुभानि च ॥ १७४.२८। १७४०२९१ वेदे पुराणे ऋषिभिः प्रसिद्धा । १७४०२९२ या गौतमी लोकनमस्कृता च । १७४०२९३ वक्तुं कथं तामतिसुप्रभावाम्। १७४०२९४ अशेषतो नारद कस्य शक्तिः ॥ १७४.२९। १७४०३०१ भक्त्या प्रवृत्तस्य यथाकथञ्चिन् । १७४०३०२ नैवापराधो ऽस्ति न संशयो ऽत्र । १७४०३०३ तस्माच्च दिङ्मात्रमतिप्रयासात् । १७४०३०४ संसूचितं लोकहिताय तस्याः ॥ १७४.३०। १७४०३११ कस्तस्याः प्रतितीर्थं तु प्रभावं वक्तुमीश्वरः । १७४०३१२ अपि लक्ष्मीपतिर्विष्णुरलं सोमेश्वरः शिवः ॥ १७४.३१। १७४०३२१ क्वचित्कस्मिंश्च तीर्थानि कालयोगे भवन्ति हि । १७४०३२२ गुणवन्ति महाप्राज्ञ गौतमी तु सदा नृणाम् ॥ १७४.३२। १७४०३३१ सर्वत्र सर्वदा पुण्या को न्वस्या गुणकीर्तनम् । १७४०३३२ वक्तुं शक्तस्ततस्तस्यै नम इत्येव युज्यते ॥ १७४.३३। १७५००१० नारद उवाच १७५००११ त्रिदैवत्यां सुरेशान गङ्गां ब्रूषे सुरेश्वर । १७५००१२ ब्राह्मणेनाहृतां पुण्यां जगतः पावनीं शुभाम् ॥ १७५.१। १७५००२१ आदिमध्यावसाने च उभयोस्तीरयोरपि । १७५००२२ या व्याप्ता विष्णुनेशेन त्वया च सुरसत्तम । १७५००२३ पुनः सङ्क्षेपतो ब्रूहि न मे तृप्तिः प्रजायते ॥ १७५.२। १७५००३० ब्रह्मोवाच १७५००३१ कमण्डलुस्थिता पूर्वं ततो विष्णुपदानुगा । १७५००३२ महेश्वरजटाजूटे स्थिता सैव नमस्कृता ॥ १७५.३। १७५००४१ ब्रह्मतेजःप्रभावेण शिवमाराध्य यत्नतः । १७५००४२ ततः प्राप्ता गिरिं पुण्यं ततः पूर्वार्णवं प्रति ॥ १७५.४। १७५००५१ आगत्य सङ्गता देवी सर्वतीर्थमयी नृणाम् । १७५००५२ ईप्सितानां तथा दात्री प्रभावो ऽस्या विशिष्यते ॥ १७५.५। १७५००६१ एतस्या नाधिकं मन्ये किञ्चित्तीर्थं जगत्त्रये । १७५००६२ अस्याश्चैव प्रभावेण भाव्यं यच्च मनःस्थितम् ॥ १७५.६। १७५००७१ अद्याप्यस्या हि माहात्म्यं वक्तुं कैश्चिन्न शक्यते । १७५००७२ भक्तितो वक्ष्यते नित्यं या ब्रह्म परमार्थतः ॥ १७५.७। १७५००८१ तस्याः परतरं तीर्थं न स्यादिति मतिर्मम । १७५००८२ अन्यतीर्थेन साधर्म्यं न युज्येत कथञ्चन ॥ १७५.८। १७५००९१ श्रुत्वा मद्वाक्यपीयूषैर्गङ्गाया गुणकीर्तनम् । १७५००९२ सर्वेषां न मतिः कस्मात्तत्रैवोपरतिं गता । १७५००९३ इति भाति विचित्रं मे मुने खलु जगत्त्रये ॥ १७५.९। १७५०१०० नारद उवाच १७५०१०१ धर्मार्थकाममोक्षाणां त्वं वेत्ता चोपदेशकः । १७५०१०२ छन्दांसि सरहस्यानि पुराणस्मृतयो ऽपि च ॥ १७५.१०। १७५०१११ धर्मशास्त्राणि यच्चान्यत्तव वाक्ये प्रतिष्ठितम् । १७५०११२ तीर्थानामथ दानानां यज्ञानां तपसां तथा ॥ १७५.११। १७५०१२१ देवतामन्त्रसेवानामधिकं किं वद प्रभो । १७५०१२२ यद्ब्रूषे भगवन्भक्त्या तथा भाव्यं न चान्यथा ॥ १७५.१२। १७५०१३१ एतं मे संशयं ब्रह्मन्वाक्यात्त्वं छेत्तुमर्हसि । १७५०१३२ इष्टं मनोगतं श्रुत्वा तस्माद्विस्मयमागतः ॥ १७५.१३। १७५०१४० ब्रह्मोवाच १७५०१४१ श‍ृणु नारद वक्ष्यामि रहस्यं धर्ममुत्तमम् । १७५०१४२ चतुर्विधानि तीर्थानि तावन्त्येव युगानि च ॥ १७५.१४। १७५०१५१ गुणास्त्रयश्च पुरुषास्त्रयो देवाः सनातनाः । १७५०१५२ वेदाश्च स्मृतिभिर्युक्ताश्चत्वारस्ते प्रकीर्तिताः ॥ १७५.१५। १७५०१६१ पुरुषार्थाश्च चत्वारो वाणी चापि चतुर्विधा । १७५०१६२ गुणा ह्यपि तु चत्वारः समत्वेनेति नारद ॥ १७५.१६। १७५०१७१ सर्वत्र धर्मः सामान्यो यतो धर्मः सनातनः । १७५०१७२ साध्यसाधनभावेन स एव बहुधा मतः ॥ १७५.१७। १७५०१८१ तस्याश्रयश्च द्विविधो देशः कालश्च सर्वदा । १७५०१८२ कालाश्रयश्च यो धर्मो हीयते वर्धते सदा ॥ १७५.१८। १७५०१९१ युगानामनुरूपेण पादः पादो ऽस्य हीयते । १७५०१९२ धर्मस्येति महाप्राज्ञ देशापेक्षा तथोभयम् ॥ १७५.१९। १७५०२०१ कालेन चाश्रितो धर्मो देशे नित्यं प्रतिष्ठितः । १७५०२०२ युगेषु क्षीयमाणेषु न देशेषु स हीयते ॥ १७५.२०। १७५०२११ उभयत्र विहीने च धर्मस्य स्यादभावता । १७५०२१२ तस्माद्देशाश्रितो धर्मश्चतुष्पात्सुप्रतिष्ठितः ॥ १७५.२१। १७५०२२१ स चापि धर्मो देशेषु तीर्थरूपेण तिष्ठति । १७५०२२२ कृते देशं च कालं च धर्मो ऽवष्टभ्य तिष्ठति ॥ १७५.२२। १७५०२३१ त्रेतायां पादहीनेन स तु पादः प्रदेशतः । १७५०२३२ द्वापरे चार्धतः काले धर्मो देशे समास्थितः ॥ १७५.२३। १७५०२४१ कलौ पादेन चैकेन धर्मश्चलति सङ्कटम् । १७५०२४२ एवंविधं तु यो धर्मं वेत्ति तस्य न हीयते ॥ १७५.२४। १७५०२५१ युगानामनुभावेन जातिभेदाश्च संस्थिताः । १७५०२५२ गुणेभ्यो गुणकर्तृभ्यो विचित्रा धर्मसंस्थितिः ॥ १७५.२५। १७५०२६१ गुणानामनुभावेन उद्भवाभिभवौ तथा । १७५०२६२ तीर्थानामपि वर्णानां वेदानां स्वर्गमोक्षयोः ॥ १७५.२६। १७५०२७१ तादृग्रूपप्रवृत्त्या तु तदेव च विशिष्यते । १७५०२७२ कालो ऽभिव्यञ्जकः प्रोक्तो देशो ऽभिव्यङ्ग्य उच्यते ॥ १७५.२७। १७५०२८१ यदा यदा अभिव्यक्तिं कालो धत्ते तदा तदा । १७५०२८२ तदेव व्यञ्जनं ब्रह्मंस्तस्मान्नास्त्यत्र संशयः ॥ १७५.२८। १७५०२९१ युगानुरूपा मूर्तिः स्याद्देवानां वैदिकी तथा । १७५०२९२ कर्मणामपि तीर्थानां जातीनामाश्रमस्य तु ॥ १७५.२९। १७५०३०१ त्रिदैवत्यं सत्ययुगे तीर्थं लोकेषु पूज्यते । १७५०३०२ द्विदैवत्यं युगे ऽन्यस्मिन्द्वापरे चैकदैविकम् ॥ १७५.३०। १७५०३११ कलौ न किञ्चिद्विज्ञेयमथान्यदपि तच्छृणु । १७५०३१२ दैवं कृतयुगे तीर्थं त्रेतायामासुरं विदुः ॥ १७५.३१। १७५०३२१ आर्षं च द्वापरे प्रोक्तं कलौ मानुषमुच्यते । १७५०३२२ अथान्यदपि वक्ष्यामि श‍ृणु नारद कारणम् ॥ १७५.३२। १७५०३३१ गौतम्यां यत्त्वया पृष्टं तत्ते वक्ष्यामि विस्तरात् । १७५०३३२ यदा चेयं हरशिरः प्राप्ता गङ्गा महामुने ॥ १७५.३३। १७५०३४१ तदा प्रभृति सा गङ्गा शम्भोः प्रियतराभवत् । १७५०३४२ तद्देवस्य मतं ज्ञात्वा गजवक्त्रमुवाच सा ॥ १७५.३४। १७५०३५१ उमा लोकत्रयेशाना माता च जगतो हिता । १७५०३५२ शान्ता श्रुतिरिति ख्याता भुक्तिमुक्तिप्रदायिनी ॥ १७५.३५। १७५०३६० ब्रह्मोवाच १७५०३६१ तन्मातुर्वचनं श्रुत्वा गजवक्त्रो ऽभ्यभाषत ॥ १७५.३६। १७५०३७० गजवक्त्र उवाच १७५०३७१ किं कृत्यं शाधि मां मातस्तत्कर्ताहमसंशयम् ॥ १७५.३७। १७५०३८० ब्रह्मोवाच १७५०३८१ उमा सुतमुवाचेदं महेश्वरजटास्थिता । १७५०३८२ त्वयावतार्यतां गङ्गा सत्यमीशप्रिया सती ॥ १७५.३८। १७५०३९१ पुनश्चेशस्तत्र चित्रमध्यास्ते सर्वदा सुत । १७५०३९२ शिवो यत्र सुरास्तत्र तत्र वेदाः सनातनाः ॥ १७५.३९। १७५०४०१ तत्रैव ऋषयः सर्वे मनुष्याः पितरस्तथा । १७५०४०२ तस्मान्निवर्तयेशानं देवदेवं महेश्वरम् ॥ १७५.४०। १७५०४११ तस्या निवर्तिते देवे गङ्गायाः सर्व एव हि । १७५०४१२ निवृत्तास्ते भविष्यन्ति श‍ृणु चेदं वचो मम । १७५०४१३ निवर्तय ततस्तस्याः सर्वभावेन शङ्करम् ॥ १७५.४१। १७५०४२० ब्रह्मोवाच १७५०४२१ मातुस्तद्वचनं श्रुत्वा पुनराह गणेश्वरः ॥ १७५.४२। १७५०४३० गणेश्वर उवाच १७५०४३१ नैव शक्यः शिवो देवो मया तस्या निवर्तितुम् । १७५०४३२ अनिवृत्ते शिवे तस्या देवा अपि निवर्तितुम् ॥ १७५.४३। १७५०४४१ न शक्या जगतां मातरथान्यच्चापि कारणम् । १७५०४४२ गङ्गावतारिता पूर्वं गौतमेन महात्मना ॥ १७५.४४। १७५०४५१ ऋषिणा लोकपूज्येन त्रैलोक्यहितकारिणा । १७५०४५२ सामोपायेन तद्वाक्यात्पूज्येन ब्रह्मतेजसा ॥ १७५.४५। १७५०४६१ आराधयित्वा देवेशं तपोभिः स्तुतिभिर्भवम् । १७५०४६२ तुष्टेन शङ्करेणेदमुक्तो ऽसौ गौतमस्तदा ॥ १७५.४६। १७५०४७० शङ्कर उवाच १७५०४७१ वरान्वरय पुण्यांश्च प्रियांश्च मनसेप्सितान् । १७५०४७२ यद्यदिच्छसि तत्सर्वं दाता ते ऽद्य महामते ॥ १७५.४७। १७५०४८० ब्रह्मोवाच १७५०४८१ एवमुक्तः शिवेनासौ गौतमो मयि श‍ृण्वति । १७५०४८२ इदमेव तदोवाच सजटां देहि शङ्कर । १७५०४८३ गङ्गां मे याचते पुण्यां किमन्येन वरेण मे ॥ १७५.४८। १७५०४९० ब्रह्मोवाच १७५०४९१ पुनः प्रोवाच तं शम्भुः सर्वलोकोपकारकः ॥ १७५.४९। १७५०५०० शम्भुरुवाच १७५०५०१ उक्तं न चात्मनः किञ्चित्तस्माद्याचस्व दुष्करम् ॥ १७५.५०। १७५०५१० ब्रह्मोवाच १७५०५११ गौतमो ऽदीनसत्त्वस्तं भवमाह कृताञ्जलिः ॥ १७५.५१। १७५०५२० गौतम उवाच १७५०५२१ एतदेव च सर्वेषां दुष्करं तव दर्शनम् । १७५०५२२ मया तदद्य सम्प्राप्तं कृपया तव शङ्कर ॥ १७५.५२। १७५०५३१ स्मरणादेव ते पद्भ्यां कृतकृत्या मनीषिणः । १७५०५३२ भवन्ति किं पुनः साक्षात्त्वयि दृष्टे महेश्वरे ॥ १७५.५३। १७५०५४० ब्रह्मोवाच १७५०५४१ एवमुक्ते गौतमेन भवो हर्षसमन्वितः । १७५०५४२ त्रयाणामुपकारार्थं लोकानां याचितं त्वया ॥ १७५.५४। १७५०५५१ न चात्मनो महाबुद्धे याचेत्याह शिवो द्विजम् । १७५०५५२ एवं प्रोक्तः पुनर्विप्रो ध्यात्वा प्राह शिवं तथा ॥ १७५.५५। १७५०५६१ विनीतवददीनात्मा शिवभक्तिसमन्वितः । १७५०५६२ सर्वलोकोपकाराय पुनर्याचितवानिदम् । १७५०५६३ श‍ृण्वत्सु लोकपालेषु जगादेदं स गौतमः ॥ १७५.५६। १७५०५७० गौतम उवाच १७५०५७१ यावत्सागरगा देवी निसृष्टा ब्रह्मणो गिरेः । १७५०५७२ सर्वत्र सर्वदा तस्यां स्थातव्यं वृषभध्वज ॥ १७५.५७। १७५०५८१ फलेप्सूनां फलं दाता त्वमेव जगतः प्रभो । १७५०५८२ तीर्थान्यन्यानि देवेश क्वापि क्वापि शुभानि च ॥ १७५.५८। १७५०५९१ यत्र ते सन्निधिर्नित्यं तदेव शुभदं विदुः । १७५०५९२ यत्र गङ्गा त्वया दत्ता जटामुकुटसंस्थिता । १७५०५९३ सर्वत्र तव सान्निध्यात्सर्वतीर्थानि शङ्कर ॥ १७५.५९। १७५०६०० ब्रह्मोवाच १७५०६०१ तद्गौतमवचः श्रुत्वा पुनर्हर्षाच्छिवो ऽब्रवीत् ॥ १७५.६०। १७५०६१० शिव उवाच १७५०६११ यत्र क्वापि च यत्किञ्चिद्यो वा भवति भक्तितः । १७५०६१२ यात्रां स्नानमथो दानं पितॄणां वापि तर्पणम् ॥ १७५.६१। १७५०६२१ श्रवणं पठनं वापि स्मरणं वापि गौतम । १७५०६२२ यः करोति नरो भक्त्या गोदावर्या यतव्रतः ॥ १७५.६२। १७५०६३१ सप्तद्वीपवती पृथ्वी सशैलवनकानना । १७५०६३२ सरत्ना सौषधी रम्या सार्णवा धर्मभूषिता ॥ १७५.६३। १७५०६४१ दत्त्वा भवति यो धर्मः स भवेद्गौतमीस्मृतेः । १७५०६४२ एवंविधा इला विप्र गोदानाद्याभिधीयते ॥ १७५.६४। १७५०६५१ चन्द्रसूर्यग्रहे काले मत्सान्निध्ये यतव्रतः । १७५०६५२ भूभृते विष्णवे भक्त्या सर्वकालं कृता सुधीः ॥ १७५.६५। १७५०६६१ गाः सुन्दराः सवत्साश्च सङ्गमे लोकविश्रुते । १७५०६६२ यो ददाति द्विजश्रेष्ठ तत्र यत्पुण्यमाप्नुयात् ॥ १७५.६६। १७५०६७१ तस्माद्वरं पुण्यमेति स्नानदानादिना नरः । १७५०६७२ गौतम्यां विश्ववन्द्यायां महानद्यां तु भक्तितः ॥ १७५.६७। १७५०६८१ तस्माद्गोदावरी गङ्गा त्वया नीता भविष्यति । १७५०६८२ सर्वपापक्षयकरी सर्वाभीष्टप्रदायिनी ॥ १७५.६८। १७५०६९० गणेश्वर उवाच १७५०६९१ एतच्छ्रुतं मया मातर्वदतो गौतमं शिवात् । १७५०६९२ एतस्मात्कारणाच्छम्भुर्गङ्गायां नियतः स्थितः ॥ १७५.६९। १७५०७०१ को निवर्तयितुं शक्तस्तमम्ब करुणोदधिम् । १७५०७०२ अथापि मातरेतत्स्यान्मानुषा विघ्नपाशकैः ॥ १७५.७०। १७५०७११ विनिबद्धा न गच्छन्ति गोदामप्यन्तिकस्थिताम् । १७५०७१२ न नमन्ति शिवं देवं न स्मरन्ति स्तुवन्ति न ॥ १७५.७१। १७५०७२१ तथा मातः करिष्यामि तव सन्तोषहेतवे । १७५०७२२ सन्निरोद्धुमथो क्लेशस्तव वाक्यं क्षमस्व मे ॥ १७५.७२। १७५०७३० ब्रह्मोवाच १७५०७३१ ततः प्रभृति विघ्नेशो मानुषान्प्रति किञ्चन । १७५०७३२ विघ्नमाचरते यस्तु तमुपास्य प्रवर्तते ॥ १७५.७३। १७५०७४१ अथो विघ्नमनादृत्य गौतमीं याति भक्तितः । १७५०७४२ स कृतार्थो भवेल्लोके न कृत्यमवशिष्यते ॥ १७५.७४। १७५०७५१ विघ्नान्यनेकानि भवन्ति गेहान् । १७५०७५२ निर्गन्तुकामस्य नराधमस्य । १७५०७५३ निधाय तन्मूर्ध्नि पदं प्रयाति । १७५०७५४ गङ्गां न किं तेन फलं प्रलब्धम् ॥ १७५.७५। १७५०७६१ अस्याः प्रभावं को ब्रूयादपि साक्षात्सदाशिवः । १७५०७६२ सङ्क्षेपेण मया प्रोक्तमितिहासपदानुगम् ॥ १७५.७६। १७५०७७१ धर्मार्थकाममोक्षाणां साधनं यच्चराचरे । १७५०७७२ तदत्र विद्यते सर्वमितिहासे सविस्तरे ॥ १७५.७७। १७५०७८१ वेदोदितं श्रुतिसकलरहस्यमुक्तम् । १७५०७८२ सत्कारणं समभिधानमिदं सदैव । १७५०७८३ सम्यक्च दृष्टं जगतां हिताय । १७५०७८४ प्रोक्तं पुराणं बहुधर्मयुक्तम् ॥ १७५.७८। १७५०७९१ अस्य श्लोकं पदं वापि भक्तितः श‍ृणुयात्पठेत् । १७५०७९२ गङ्गा गङ्गेति वा वाक्यं स तु पुण्यमवाप्नुयात् ॥ १७५.७९। १७५०८०१ कलिकलङ्कविनाशनदक्षमिदम् । १७५०८०२ सकलसिद्धिकरं शुभदं शिवम् । १७५०८०३ जगति पूज्यमभीष्टफलप्रदम् । १७५०८०४ गाङ्गमेतदुदीरितमुत्तमम् ॥ १७५.८०। १७५०८११ साधु गौतम भद्रं ते को ऽन्यो ऽस्ति सदृशस्त्वया । १७५०८१२ य एनां गौतमीं गङ्गां दण्डकारण्यमाप्नुयात् ॥ १७५.८१। १७५०८२१ गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि । १७५०८२२ मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ १७५.८२। १७५०८३१ तिस्रः कोट्यो ऽर्धकोटी च तीर्थानि भुवनत्रये । १७५०८३२ तानि स्नातुं समायान्ति गङ्गायां सिंहगे गुरौ ॥ १७५.८३। १७५०८४१ षष्टिर्वर्षसहस्राणि भागीरथ्यवगाहनम् । १७५०८४२ सकृद्गोदावरीस्नानं सिंहयुक्ते बृहस्पतौ ॥ १७५.८४। १७५०८५१ इयं तु गौतमी पुत्र यत्र क्वापि ममाज्ञया । १७५०८५२ सर्वेषां सर्वदा नॄणां स्नानान्मुक्तिं प्रदास्यति ॥ १७५.८५। १७५०८६१ अश्वमेधसहस्राणि वाजपेयशतानि च । १७५०८६२ कृत्वा यत्फलमाप्नोति तदस्य श्रवणाद्भवेत् ॥ १७५.८६। १७५०८७१ यस्यैतत्तिष्ठति गृहे पुराणं ब्रह्मणोदितम् । १७५०८७२ न भयं विद्यते तस्य कलिकालस्य नारद ॥ १७५.८७। १७५०८८१ यस्य कस्यापि नाख्येयं पुराणमिदमुत्तमम् । १७५०८८२ श्रद्दधानाय शान्ताय वैष्णवाय महात्मने ॥ १७५.८८। १७५०८९१ इदं कीर्त्यं भुक्तिमुक्ति-दायकं पापनाशकम् । १७५०८९२ एतच्छ्रवणमात्रेण कृतकृत्यो भवेन्नरः ॥ १७५.८९। १७५०९०१ लिखित्वा पुस्तकमिदं ब्राह्मणाय प्रयच्छति । १७५०९०२ सर्वपापविनिर्मुक्तः पुनर्गर्भं न संविशेत् ॥ १७५.९०। १७६००१० मुनय ऊचुः १७६००११ नहि नस्तृप्तिरस्तीह श‍ृण्वतां भगवत्कथाम् । १७६००१२ पुनरेव परं गुह्यं वक्तुमर्हस्यशेषतः ॥ १७६.१। १७६००२१ अनन्तवासुदेवस्य न सम्यग्वर्णितं त्वया । १७६००२२ श्रोतुमिच्छामहे देव विस्तरेण वदस्व नः ॥ १७६.२। १७६००३० ब्रह्मोवाच १७६००३१ प्रवक्ष्यामि मुनिश्रेष्ठाः सारात्सारतरं परम् । १७६००३२ अनन्तवासुदेवस्य माहात्म्यं भुवि दुर्लभम् ॥ १७६.३। १७६००४१ आदिकल्पे पुरा विप्रास्त्वहमव्यक्तजन्मवान् । १७६००४२ विश्वकर्माणमाहूय वचनं प्रोक्तवानिदम् ॥ १७६.४। १७६००५१ वरिष्ठं देवशिल्पीन्द्रं विश्वकर्माग्रकर्मिणम् । १७६००५२ प्रतिमां वासुदेवस्य कुरु शैलमयीं भुवि ॥ १७६.५। १७६००६१ यां प्रेक्ष्य विधिवद्भक्ताः सेन्द्रा वै मानुषादयः । १७६००६२ येन दानवरक्षोभ्यो विज्ञाय सुमहद्भयम् ॥ १७६.६। १७६००७१ त्रिदिवं समनुप्राप्य सुमेरुशिखरं चिरम् । १७६००७२ वासुदेवं समाराध्य निरातङ्का वसन्ति ते ॥ १७६.७। १७६००८१ मम तद्वचनं श्रुत्वा विश्वकर्मा तु तत्क्षणात् । १७६००८२ चकार प्रतिमां शुद्धां शङ्खचक्रगदाधराम् ॥ १७६.८। १७६००९१ सर्वलक्षणसंयुक्तां पुण्डरीकायतेक्षणाम् । १७६००९२ श्रीवत्सलक्ष्मसंयुक्तामत्युग्रां प्रतिमोत्तमाम् ॥ १७६.९। १७६०१०१ वनमालावृतोरस्कां मुकुटाङ्गदधारिणीम् । १७६०१०२ पीतवस्त्रां सुपीनांसां कुण्डलाभ्यामलङ्कृताम् ॥ १७६.१०। १७६०१११ एवं सा प्रतिमा दिव्या गुह्यमन्त्रैस्तदा स्वयम् । १७६०११२ प्रतिष्ठाकालमासाद्य मयासौ निर्मिता पुरा ॥ १७६.११। १७६०१२१ तस्मिन्काले तदा शक्रो देवराट्खेचरैः सह । १७६०१२२ जगाम ब्रह्मसदनमारुह्य गजमुत्तमम् ॥ १७६.१२। १७६०१३१ प्रसाद्य प्रतिमां शक्रः स्नानदानैः पुनः पुनः । १७६०१३२ प्रतिमां तां समाराध्य स्वपुरं पुनरागमत् ॥ १७६.१३। १७६०१४१ तां समाराध्य सुचिरं यतवाक्कायमानसः । १७६०१४२ वृत्राद्यानसुरान्क्रूरान्नमुचिप्रमुखान्स च ॥ १७६.१४। १७६०१५१ निहत्य दानवान्भीमान्भुक्तवान्भुवनत्रयम् । १७६०१५२ द्वितीये च युगे प्राप्ते त्रेतायां राक्षसाधिपः ॥ १७६.१५। १७६०१६१ बभूव सुमहावीर्यो दशग्रीवः प्रतापवान् । १७६०१६२ दश वर्षसहस्राणि निराहारो जितेन्द्रियः ॥ १७६.१६। १७६०१७१ चचार व्रतमत्युग्रं तपः परमदुश्चरम् । १७६०१७२ तपसा तेन तुष्टो ऽहं वरं तस्मै प्रदत्तवान् ॥ १७६.१७। १७६०१८१ अवध्यः सर्वदेवानां स दैत्योरगरक्षसाम् । १७६०१८२ शापप्रहरणैरुग्रैरवध्यो यमकिङ्करैः ॥ १७६.१८। १७६०१९१ वरं प्राप्य तदा रक्षो यक्षान्सर्वगणानिमान् । १७६०१९२ धनाध्यक्षं विनिर्जित्य शक्रं जेतुं समुद्यतः ॥ १७६.१९। १७६०२०१ सङ्ग्रामं सुमहाघोरं कृत्वा देवैः स राक्षसः । १७६०२०२ देवराजं विनिर्जित्य तदा इन्द्रजितेति वै ॥ १७६.२०। १७६०२११ राक्षसस्तत्सुतो नाम मेघनादः प्रलब्धवान् । १७६०२१२ अमरावतीं ततः प्राप्य देवराजगृहे शुभे ॥ १७६.२१। १७६०२२१ ददर्शाञ्जनसङ्काशां रावणस्तु बलान्वितः । १७६०२२२ प्रतिमां वासुदेवस्य सर्वलक्षणसंयुताम् ॥ १७६.२२। १७६०२३१ श्रीवत्सलक्ष्मसंयुक्तां पद्मपत्त्रायतेक्षणाम् । १७६०२३२ वनमालावृतोरस्कां मुकुटाङ्गदभूषिताम् ॥ १७६.२३। १७६०२४१ शङ्खचक्रगदाहस्तां पीतवस्त्रां चतुर्भुजाम् । १७६०२४२ सर्वाभरणसंयुक्तां सर्वकामफलप्रदाम् ॥ १७६.२४। १७६०२५१ विहाय रत्नसङ्घांश्च प्रतिमां शुभलक्षणाम् । १७६०२५२ पुष्पकेण विमानेन लङ्कां प्रास्थापयद्द्रुतम् ॥ १७६.२५। १७६०२६१ पुराध्यक्षः स्थितः श्रीमान्धर्मात्मा स विभीषणः । १७६०२६२ रावणस्यानुजो मन्त्री नारायणपरायणः ॥ १७६.२६। १७६०२७१ दृष्ट्वा तां प्रतिमां दिव्यां देवेन्द्रभवनच्युताम् । १७६०२७२ रोमाञ्चिततनुर्भूत्वा विस्मयं समपद्यत ॥ १७६.२७। १७६०२८१ प्रणम्य शिरसा देवं प्रहृष्टेनान्तरात्मना । १७६०२८२ अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ १७६.२८। १७६०२९१ इत्युक्त्वा स तु धर्मात्मा प्रणिपत्य मुहुर्मुहुः । १७६०२९२ ज्येष्ठं भ्रातरमासाद्य कृताञ्जलिरभाषत ॥ १७६.२९। १७६०३०१ राजन्प्रतिमया त्वं मे प्रसादं कर्तुमर्हसि । १७६०३०२ यामाराध्य जगन्नाथ निस्तरेयं भवार्णवम् ॥ १७६.३०। १७६०३११ भ्रातुर्वचनमाकर्ण्य रावणस्तं तदाब्रवीत् । १७६०३१२ गृहाण प्रतिमां वीर त्वनया किं करोम्यहम् ॥ १७६.३१। १७६०३२१ स्वयम्भुवं समाराध्य त्रैलोक्यं विजये त्वहम् । १७६०३२२ नानाश्चर्यमयं देवं सर्वभूतभवोद्भवम् ॥ १७६.३२। १७६०३३१ विभीषणो महाबुद्धिस्तदा तां प्रतिमां शुभाम् । १७६०३३२ शतमष्टोत्तरं चाब्दं समाराध्य जनार्दनम् ॥ १७६.३३। १७६०३४१ अजरामरणं प्राप्तमणिमादिगुणैर्युतम् । १७६०३४२ राज्यं लङ्काधिपत्यं च भोगान्भुङ्क्ते यथेप्सितान् ॥ १७६.३४। १७६०३५० मुनय ऊचुः १७६०३५१ अहो नो विस्मयो जातः श्रुत्वेदं परमामृतम् । १७६०३५२ अनन्तवासुदेवस्य सम्भवं भुवि दुर्लभम् ॥ १७६.३५। १७६०३६१ श्रोतुमिच्छामहे देव विस्तरेण यथातथम् । १७६०३६२ तस्य देवस्य माहात्म्यं वक्तुमर्हस्यशेषतः ॥ १७६.३६। १७६०३७० ब्रह्मोवाच १७६०३७१ तदा स राक्षसः क्रूरो देवगन्धर्वकिन्नरान् । १७६०३७२ लोकपालान्समनुजान्मुनिसिद्धांश्च पापकृत् ॥ १७६.३७। १७६०३८१ विजित्य समरे सर्वानाजहार तदङ्गनाः । १७६०३८२ संस्थाप्य नगरीं लङ्कां पुनः सीतार्थमोहितः ॥ १७६.३८। १७६०३९१ शङ्कितो मृगरूपेण सौवर्णेन च रावणः । १७६०३९२ ततः क्रुद्धेन रामेण रणे सौमित्रिणा सह ॥ १७६.३९। १७६०४०१ रावणस्य वधार्थाय हत्वा वालिं मनोजवम् । १७६०४०२ अभिषिक्तश्च सुग्रीवो युवराजो ऽङ्गदस्तथा ॥ १७६.४०। १७६०४११ हनुमान्नलनीलश्च जाम्बवान्पनसस्तथा । १७६०४१२ गवयश्च गवाक्षश्च पाठीनः परमौजसः ॥ १७६.४१। १७६०४२१ एतैश्चान्यैश्च बहुभिर्वानरैः समहाबलैः । १७६०४२२ समावृतो महाघोरै रामो राजीवलोचनः ॥ १७६.४२। १७६०४३१ गिरीणां सर्वसङ्घातैः सेतुं बद्ध्वा महोदधौ । १७६०४३२ बलेन महता रामः समुत्तीर्य महोदधिम् ॥ १७६.४३। १७६०४४१ सङ्ग्राममतुलं चक्रे रक्षोगणसमन्वितः । १७६०४४२ यमहस्तं प्रहस्तं च निकुम्भं कुम्भमेव च ॥ १७६.४४। १७६०४५१ नरान्तकं महावीर्यं तथा चैव यमान्तकम् । १७६०४५२ मालाढ्यं मालिकाढ्यं च हत्वा रामस्तु वीर्यवान् ॥ १७६.४५। १७६०४६१ पुनरिन्द्रजितं हत्वा कुम्भकर्णं सरावणम् । १७६०४६२ वैदेहीं चाग्निनाशोध्य दत्त्वा राज्यं विभीषणे ॥ १७६.४६। १७६०४७१ वासुदेवं समादाय यानं पुष्पकमारुहत् । १७६०४७२ लीलया समनुप्रापदयोध्यां पूर्वपालिताम् ॥ १७६.४७। १७६०४८१ कनिष्ठं भरतं स्नेहाच्छत्रुघ्नं भक्तवत्सलः । १७६०४८२ अभिषिच्य तदा रामः सर्वराज्ये ऽधिराजवत् ॥ १७६.४८। १७६०४९१ पुरातनीं स्वमूर्तिं च समाराध्य ततो हरिः । १७६०४९२ दश वर्षसहस्राणि दश वर्षशतानि च ॥ १७६.४९। १७६०५०१ भुक्त्वा सागरपर्यन्तां मेदिनीं स तु राघवः । १७६०५०२ राज्यमासाद्य सुगतिं वैष्णवं पदमाविशत् ॥ १७६.५०। १७६०५११ तां चापि प्रतिमां रामः समुद्रेशाय दत्तवान् । १७६०५१२ धन्यो रक्षयितासि त्वं तोयरत्नसमन्वितः ॥ १७६.५१। १७६०५२१ द्वापरं युगमासाद्य यदा देवो जगत्पतिः । १७६०५२२ धरण्याश्चानुरोधेन भावशैथिल्यकारणात् ॥ १७६.५२। १७६०५३१ अवतीर्णः स भगवान्वसुदेवकुले प्रभुः । १७६०५३२ कंसादीनां वधार्थाय सङ्कर्षणसहायवान् ॥ १७६.५३। १७६०५४१ तदा तां प्रतिमां विप्राः सर्ववाञ्छाफलप्रदाम् । १७६०५४२ सर्वलोकहितार्थाय कस्यचित्कारणान्तरे ॥ १७६.५४। १७६०५५१ तस्मिन्क्षेत्रवरे पुण्ये दुर्लभे पुरुषोत्तमे । १७६०५५२ उज्जहार स्वयं तोयात्समुद्रः सरितां पतिः ॥ १७६.५५। १७६०५६१ तदा प्रभृति तत्रैव क्षेत्रे मुक्तिप्रदे द्विजाः । १७६०५६२ आस्ते स देवो देवानां सर्वकामफलप्रदः ॥ १७६.५६। १७६०५७१ ये संश्रयन्ति चानन्तं भक्त्या सर्वेश्वरं प्रभुम् । १७६०५७२ वाङ्मनःकर्मभिर्नित्यं ते यान्ति परमं पदम् ॥ १७६.५७। १७६०५८१ दृष्ट्वानन्तं सकृद्भक्त्या सम्पूज्य प्रणिपत्य च । १७६०५८२ राजसूयाश्वमेधाभ्यां फलं दशगुणं लभेत् ॥ १७६.५८। १७६०५९१ सर्वकामसमृद्धेन कामगेन सुवर्चसा । १७६०५९२ विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥ १७६.५९। १७६०६०१ त्रिःसप्तकुलमुद्धृत्य दिव्यस्त्रीगणसेवितः । १७६०६०२ उपगीयमानो गन्धर्वैर्नरो विष्णुपुरं व्रजेत् ॥ १७६.६०। १७६०६११ तत्र भुक्त्वा वरान्भोगाञ्जरामरणवर्जितः । १७६०६१२ दिव्यरूपधरः श्रीमान्यावदाभूतसम्प्लवम् ॥ १७६.६१। १७६०६२१ पुण्यक्षयादिहायातश्चतुर्वेदी द्विजोत्तमः । १७६०६२२ वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ १७६.६२। १७६०६३१ एवं मया त्वनन्तो ऽसौ कीर्तितो मुनिसत्तमाः । १७६०६३२ कः शक्नोति गुणान्वक्तुं तस्य वर्षशतैरपि ॥ १७६.६३। १७७००१० ब्रह्मोवाच १७७००११ एवं वो ऽनन्तमाहात्म्यं क्षेत्रं च पुरुषोत्तमम् । १७७००१२ भुक्तिमुक्तिप्रदं नॄणां मया प्रोक्तं सुदुर्लभम् ॥ १७७.१। १७७००२१ यत्रास्ते पुण्डरीकाक्षः शङ्खचक्रगदाधरः । १७७००२२ पीताम्बरधरः कृष्णः कंसकेशिनिषूदनः ॥ १७७.२। १७७००३१ ये तत्र कृष्णं पश्यन्ति सुरासुरनमस्कृतम् । १७७००३२ सङ्कर्षणं सुभद्रां च धन्यास्ते नात्र संशयः ॥ १७७.३। १७७००४१ त्रैलोक्याधिपतिं देवं सर्वकामफलप्रदम् । १७७००४२ ये ध्यायन्ति सदा कृष्णं मुक्तास्ते नात्र संशयः ॥ १७७.४। १७७००५१ कृष्णे रताः कृष्णमनुस्मरन्ति । १७७००५२ रात्रौ च कृष्णं पुनरुत्थिता ये । १७७००५३ ते भिन्नदेहाः प्रविशन्ति कृष्णम् । १७७००५४ हविर्यथा मन्त्रहुतं हुताशम् ॥ १७७.५। १७७००६१ तस्मात्सदा मुनिश्रेष्ठाः कृष्णः कमललोचनः । १७७००६२ तस्मिन्क्षेत्रे प्रयत्नेन द्रष्टव्यो मोक्षकाङ्क्षिभिः ॥ १७७.६। १७७००७१ शयनोत्थापने कृष्णं ये पश्यन्ति मनीषिणः । १७७००७२ हलायुधं सुभद्रां च हरेः स्थानं व्रजन्ति ते ॥ १७७.७। १७७००८१ सर्वकाले ऽपि ये भक्त्या पश्यन्ति पुरुषोत्तमम् । १७७००८२ रौहिणेयं सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥ १७७.८। १७७००९१ आस्ते यश्चतुरो मासान्वार्षिकान्पुरुषोत्तमे । १७७००९२ पृथिव्यास्तीर्थयात्रायाः फलं प्राप्नोति चाधिकम् ॥ १७७.९। १७७०१०१ ये सर्वकालं तत्रैव निवसन्ति मनीषिणः । १७७०१०२ जितेन्द्रिया जितक्रोधा लभन्ते तपसः फलम् ॥ १७७.१०। १७७०१११ तपस्तप्त्वान्यतीर्थेषु वर्षाणामयुतं नरः । १७७०११२ यदाप्नोति तदाप्नोति मासेन पुरुषोत्तमे ॥ १७७.११। १७७०१२१ तपसा ब्रह्मचर्येण सङ्गत्यागेन यत्फलम् । १७७०१२२ तत्फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥ १७७.१२। १७७०१३१ सर्वतीर्थेषु यत्पुण्यं स्नानदानेन कीर्तितम् । १७७०१३२ तत्फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥ १७७.१३। १७७०१४१ सम्यक्तीर्थेन यत्प्रोक्तं व्रतेन नियमेन च । १७७०१४२ तत्फलं लभते तत्र प्रत्यहं प्रयतः शुचिः ॥ १७७.१४। १७७०१५१ यस्तु नानाविधैर्यज्ञैर्यत्फलं लभते नरः । १७७०१५२ तत्फलं लभते तत्र प्रत्यहं संयतेन्द्रियः ॥ १७७.१५। १७७०१६१ देहं त्यजन्ति पुरुषास्तत्र ये पुरुषोत्तमे । १७७०१६२ कल्पवृक्षं समासाद्य मुक्तास्ते नात्र संशयः ॥ १७७.१६। १७७०१७१ वटसागरयोर्मध्ये ये त्यजन्ति कलेवरम् । १७७०१७२ ते दुर्लभं परं मोक्षं प्राप्नुवन्ति न संशयः ॥ १७७.१७। १७७०१८१ अनिच्छन्नपि यस्तत्र प्राणांस्त्यजति मानवः । १७७०१८२ सो ऽपि दुःखविनिर्मुक्तो मुक्तिं प्राप्नोति दुर्लभाम् ॥ १७७.१८। १७७०१९१ कृमिकीटपतङ्गाद्यास्तिर्यग्योनिगताश्च ये । १७७०१९२ तत्र देहं परित्यज्य ते यान्ति परमां गतिम् ॥ १७७.१९। १७७०२०१ भ्रान्तिं लोकस्य पश्यध्वमन्यतीर्थं प्रति द्विजाः । १७७०२०२ पुरुषाख्येन यत्प्राप्तमन्यतीर्थफलादिकम् ॥ १७७.२०। १७७०२११ सकृत्पश्यति यो मर्त्यः श्रद्धया पुरुषोत्तमम् । १७७०२१२ पुरुषाणां सहस्रेषु स भवेदुत्तमः पुमान् ॥ १७७.२१। १७७०२२१ प्रकृतेः स परो यस्मात्पुरुषादपि चोत्तमः । १७७०२२२ तस्माद्वेदे पुराणे च लोके ऽस्मिन्पुरुषोत्तमः ॥ १७७.२२। १७७०२३१ यो ऽसौ पुराणे वेदान्ते परमात्मेत्युदाहृतः । १७७०२३२ आस्ते विश्वोपकाराय तेनासौ पुरुषोत्तमः ॥ १७७.२३। १७७०२४१ पाथे श्मशाने गृहमण्डपे वा । १७७०२४२ रथ्याप्रदेशेष्वपि यत्र कुत्र । १७७०२४३ इच्छन्ननिच्छन्नपि तत्र देहम् । १७७०२४४ सन्त्यज्य मोक्षं लभते मनुष्यः ॥ १७७.२४। १७७०२५१ तस्मात्सर्वप्रयत्नेन तस्मिन्क्षेत्रे द्विजोत्तमाः । १७७०२५२ देहत्यागो नरैः कार्यः सम्यङ्मोक्षाभिकाङ्क्षिभिः ॥ १७७.२५। १७७०२६१ पुरुषाख्यस्य माहात्म्यं न भूतं न भविष्यति । १७७०२६२ त्यक्त्वा यत्र नरो देहं मुक्तिं प्राप्नोति दुर्लभाम् ॥ १७७.२६। १७७०२७१ गुणानामेकदेशो ऽयं मया क्षेत्रस्य कीर्तितः । १७७०२७२ कः समस्तान्गुणान्वक्तुं शक्तो वर्षशतैरपि ॥ १७७.२७। १७७०२८१ यदि यूयं मुनिश्रेष्ठा मोक्षमिच्छथ शाश्वतम् । १७७०२८२ तस्मिन्क्षेत्रवरे पुण्ये निवसध्वमतन्द्रिताः ॥ १७७.२८। १७७०२९० व्यास उवाच १७७०२९१ ते तस्य वचनं श्रुत्वा ब्रह्मणो ऽव्यक्तजन्मनः । १७७०२९२ निवासं चक्रिरे तत्र अवापुः परमं पदम् ॥ १७७.२९। १७७०३०१ तस्माद्यूयं प्रयत्नेन निवसध्वं द्विजोत्तमाः । १७७०३०२ पुरुषाख्ये वरे क्षेत्रे यदि मुक्तिमभीप्सथ ॥ १७७.३०। १७८००१० व्यास उवाच १७८००११ तस्मिन्क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे । १७८००१२ धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे ॥ १७८.१। १७८००२१ कण्डुर्नाम महातेजा ऋषिः परमधार्मिकः । १७८००२२ सत्यवादी शुचिर्दान्तः सर्वभूतहिते रतः ॥ १७८.२। १७८००३१ जितेन्द्रियो जितक्रोधो वेदवेदाङ्गपारगः । १७८००३२ अवाप परमां सिद्धिमाराध्य पुरुषोत्तमम् ॥ १७८.३। १७८००४१ अन्ये ऽपि तत्र संसिद्धा मुनयः संशितव्रताः । १७८००४२ सर्वभूतहिता दान्ता जितक्रोधा विमत्सराः ॥ १७८.४। १७८००५० मुनय ऊचुः १७८००५१ को ऽसौ कण्डुः कथं तत्र जगाम परमां गतिम् । १७८००५२ श्रोतुमिच्छामहे तस्य चरितं ब्रूहि सत्तम ॥ १७८.५। १७८००६० व्यास उवाच १७८००६१ श‍ृणुध्वं मुनिशार्दूलाः कथां तस्य मनोहराम् । १७८००६२ प्रवक्ष्यामि समासेन मुनेस्तस्य विचेष्टितम् ॥ १७८.६। १७८००७१ पवित्रे गोमतीतीरे विजने सुमनोहरे । १७८००७२ कन्दमूलफलैः पूर्णे समित्पुष्पकुशान्वितैः ॥ १७८.७। १७८००८१ नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते । १७८००८२ नानापक्षिरुते रम्ये नानामृगगणान्विते ॥ १७८.८। १७८००९१ तत्राश्रमपदं कण्डोर्बभूव मुनिसत्तमाः । १७८००९२ सर्वर्तुफलपुष्पाढ्यं कदलीखण्डमण्डितम् ॥ १७८.९। १७८०१०१ तपस्तेपे मुनिस्तत्र सुमहत्परमाद्भुतम् । १७८०१०२ व्रतोपवासैर्नियमैः स्नानमौनसुसंयमैः ॥ १७८.१०। १७८०१११ ग्रीष्मे पञ्चतपा भूत्वा वर्षासु स्थण्डिलेशयः । १७८०११२ आर्द्रवासास्तु हेमन्ते स तेपे सुमहत्तपः ॥ १७८.११। १७८०१२१ दृष्ट्वा तु तपसो वीर्यं मुनेस्तस्य सुविस्मिताः । १७८०१२२ बभूवुर्देवगन्धर्वाः सिद्धविद्याधरास्तथा ॥ १७८.१२। १७८०१३१ भूमिं तथान्तरिक्षं च दिवं च मुनिसत्तमाः । १७८०१३२ कण्डुः सन्तापयामास त्रैलोक्यं तपसो बलात् ॥ १७८.१३। १७८०१४१ अहो ऽस्य परमं धैर्यमहो ऽस्य परमं तपः । १७८०१४२ इत्यब्रुवंस्तदा दृष्ट्वा देवास्तं तपसि स्थितम् ॥ १७८.१४। १७८०१५१ मन्त्रयामासुरव्यग्राः शक्रेण सहितास्तदा । १७८०१५२ भयात्तस्य समुद्विग्नास्तपोविघ्नमभीप्सवः ॥ १७८.१५। १७८०१६१ ज्ञात्वा तेषामभिप्रायं शक्रस्त्रिभुवनेश्वरः । १७८०१६२ प्रम्लोचाख्यां वरारोहां रूपयौवनगर्विताम् ॥ १७८.१६। १७८०१७१ सुमध्यां चारुजङ्घां तां पीनश्रोणिपयोधराम् । १७८०१७२ सर्वलक्षणसम्पन्नां प्रोवाच फलसूदनः ॥ १७८.१७। १७८०१८० शक्र उवाच १७८०१८१ प्रम्लोचे गच्छ शीघ्रं त्वं यदासौ तप्यते मुनिः । १७८०१८२ विघ्नार्थं तस्य तपसः क्षोभयस्वांशु सुप्रभे ॥ १७८.१८। १७८०१९० प्रम्लोचोवाच १७८०१९१ तव वाक्यं सुरश्रेष्ठ करोमि सततं प्रभो । १७८०१९२ किन्तु शङ्का ममैवात्र जीवितस्य च संशयः ॥ १७८.१९। १७८०२०१ बिभेमि तं मुनिवरं ब्रह्मचर्यव्रते स्थितम् । १७८०२०२ अत्युग्रं दीप्ततपसं ज्वलनार्कसमप्रभम् ॥ १७८.२०। १७८०२११ ज्ञात्वा मां स मुनिः क्रोधाद्विघ्नार्थं समुपागताम् । १७८०२१२ कण्डुः परमतेजस्वी शापं दास्यति दुःसहम् ॥ १७८.२१। १७८०२२१ उर्वशी मेनका रम्भा घृताची पुञ्जिकस्थला । १७८०२२२ विश्वाची सहजन्या च पूर्वचित्तिस्तिलोत्तमा ॥ १७८.२२। १७८०२३१ अलम्बुषा मिश्रकेशी शशिलेखा च वामना । १७८०२३२ अन्याश्चाप्सरसः सन्ति रूपयौवनगर्विताः ॥ १७८.२३। १७८०२४१ सुमध्याश्चारुवदनाः पीनोन्नतपयोधराः । १७८०२४२ कामप्रधानकुशलास्तास्तत्र सन्नियोजय ॥ १७८.२४। १७८०२५० ब्रह्मोवाच १७८०२५१ तस्यास्तद्वचनं श्रुत्वा पुनः प्राह शचीपतिः । १७८०२५२ तिष्ठन्तु नाम चान्यास्तास्त्वं चात्र कुशला शुभे ॥ १७८.२५। १७८०२६१ कामं वसन्तं वायुं च सहायार्थे ददामि ते । १७८०२६२ तैः सार्धं गच्छ सुश्रोणि यत्रास्ते स महामुनिः ॥ १७८.२६। १७८०२७१ शक्रस्य वचनं श्रुत्वा तदा सा चारुलोचना । १७८०२७२ जगामाकाशमार्गेण तैः सार्धं चाश्रमं मुनेः ॥ १७८.२७। १७८०२८१ गत्वा सा तत्र रुचिरं ददर्श वनमुत्तमम् । १७८०२८२ मुनिं च दीप्ततपसमाश्रमस्थमकल्मषम् ॥ १७८.२८। १७८०२९१ अपश्यत्सा वनं रम्यं तैः सार्धं नन्दनोपमम् । १७८०२९२ सर्वर्तुवरपुष्पाढ्यं शाखामृगगणाकुलम् ॥ १७८.२९। १७८०३०१ पुण्यं पद्मबलोपेतं सपल्लवमहाबलम् । १७८०३०२ श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् ॥ १७८.३०। १७८०३११ सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलान् । १७८०३१२ अपश्यत्पादपांश्चैव विहङ्गैरनुनादितान् ॥ १७८.३१। १७८०३२१ आम्रानाम्रातकान्भव्यान्नारिकेरान्सतिन्दुकान् । १७८०३२२ अथ बिल्वांस्तथा जीवान्दाडिमान्बीजपूरकान् ॥ १७८.३२। १७८०३३१ पनसांल्लकुचान्नीपाञ्शिरीषान्सुमनोहरान् । १७८०३३२ पारावतांस्तथा कोलानरिमेदाम्लवेतसान् ॥ १७८.३३। १७८०३४१ भल्लातकानामलकाञ्शतपर्णांश्च किंशुकान् । १७८०३४२ इङ्गुदान्करवीरांश्च हरीतकीविभीतकान् ॥ १७८.३४। १७८०३५१ एतानन्यांश्च सा वृक्षान्ददर्श पृथुलोचना । १७८०३५२ तथैवाशोकपुन्नाग-केतकीबकुलानथ ॥ १७८.३५। १७८०३६१ पारिजातान्कोविदारान्मन्दारेन्दीवरांस्तथा । १७८०३६२ पाटलाः पुष्पिता रम्या देवदारुद्रुमांस्तथा ॥ १७८.३६। १७८०३७१ शालांस्तालांस्तमालांश्च निचुलांल्लोमकांस्तथा । १७८०३७२ अन्यांश्च पादपश्रेष्ठानपश्यत्फलपुष्पितान् ॥ १७८.३७। १७८०३८१ चकोरैः शतपत्त्रैश्च भृङ्गराजैस्तथा शुकैः । १७८०३८२ कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥ १७८.३८। १७८०३९१ प्रियपुत्रैश्चातकैश्च तथान्यैर्विविधैः खगैः । १७८०३९२ श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितम् ॥ १७८.३९। १७८०४०१ सरांसि च मनोज्ञानि प्रसन्नसलिलानि च । १७८०४०२ कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥ १७८.४०। १७८०४११ कह्लारैः कमलैश्चैव आचितानि समन्ततः । १७८०४१२ कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ १७८.४१। १७८०४२१ कारण्डवैर्बकैर्हंसैः कूर्मैर्मद्गुभिरेव च । १७८०४२२ एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ॥ १७८.४२। १७८०४३१ क्रमेणैव तथा सा तु वनं बभ्राम तैः सह । १७८०४३२ एवं दृष्ट्वा वनं रम्यं तैः सार्धं परमाद्भुतम् ॥ १७८.४३। १७८०४४१ विस्मयोत्फुल्लनयना सा बभूव वराङ्गना । १७८०४४२ प्रोवाच वायुं कामं च वसन्तं च द्विजोत्तमाः ॥ १७८.४४। १७८०४५० प्रम्लोचोवाच १७८०४५१ कुरुध्वं मम साहाय्यं यूयं सर्वे पृथक्पृथक् ॥ १७८.४५। १७८०४६० ब्रह्मोवाच १७८०४६१ एवमुक्त्वा तदा सा तु तथेत्युक्ता सुरैर्द्विजाः । १७८०४६२ प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः ॥ १७८.४६। १७८०४७१ अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् । १७८०४७२ स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम् ॥ १७८.४७। १७८०४८१ ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः । १७८०४८२ तथाप्यद्य करिष्यामि कामबाणक्षतान्तरम् ॥ १७८.४८। १७८०४९१ इत्युक्त्वा प्रययौ साथ यत्रासौ तिष्ठते मुनिः । १७८०४९२ मुनेस्तपःप्रभावेण प्रशान्तश्वापदाश्रमम् ॥ १७८.४९। १७८०५०१ सा पुंस्कोकिलमाधुर्ये नदीतीरे व्यवस्थिता । १७८०५०२ स्तोकमात्रं स्थिता तस्मादगायत वराप्सराः ॥ १७८.५०। १७८०५११ ततो वसन्तः सहसा बलं समकरोत्तदा । १७८०५१२ कोकिलारावमधुरमकालिकमनोहरम् ॥ १७८.५१। १७८०५२१ ववौ गन्धवहश्चैव मलयाद्रिनिकेतनः । १७८०५२२ पुष्पानुच्चावचान्मेध्यान्पातयंश्च शनैः शनैः ॥ १७८.५२। १७८०५३१ पुष्पबाणधरश्चैव गत्वा तस्य समीपतः । १७८०५३२ मुनेश्च क्षोभयामास कामस्तस्यापि मानसम् ॥ १७८.५३। १७८०५४१ ततो गीतध्वनिं श्रुत्वा मुनिर्विस्मितमानसः । १७८०५४२ जगाम यत्र सा सुभ्रूः कामबाणप्रपीडितः ॥ १७८.५४। १७८०५५१ दृष्ट्वा तामाह सन्दृष्टो विस्मयोत्फुल्ललोचनः । १७८०५५२ भ्रष्टोत्तरीयो विकलः पुलकाञ्चितविग्रहः ॥ १७८.५५। १७८०५६० ऋषिरुवाच १७८०५६१ कासि कस्यासि सुश्रोणि सुभगे चारुहासिनि । १७८०५६२ मनो हरसि मे सुभ्रु ब्रूहि सत्यं सुमध्यमे ॥ १७८.५६। १७८०५७० प्रम्लोचोवाच १७८०५७१ तव कर्मकरा चाहं पुष्पार्थमहमागता । १७८०५७२ आदेशं देहि मे क्षिप्रं किं करोमि तवाज्ञया ॥ १७८.५७। १७८०५८० व्यास उवाच १७८०५८१ श्रुत्वैवं वचनं तस्यास्त्यक्त्वा धैर्यं विमोहितः । १७८०५८२ आदाय हस्ते तां बालां प्रविवेश स्वमाश्रमम् ॥ १७८.५८। १७८०५९१ ततः कामश्च वायुश्च वसन्तश्च द्विजोत्तमाः । १७८०५९२ जग्मुर्यथागतं सर्वे कृतकृत्यास्त्रिविष्टपम् ॥ १७८.५९। १७८०६०१ शशंसुश्च हरिं गत्वा तस्यास्तस्य च चेष्टितम् । १७८०६०२ श्रुत्वा शक्रस्तदा देवाः प्रीताः सुमनसो ऽभवन् ॥ १७८.६०। १७८०६११ स च कण्डुस्तया सार्धं प्रविशन्नेव चाश्रमम् । १७८०६१२ आत्मनः परमं रूपं चकार मदनाकृति ॥ १७८.६१। १७८०६२१ रूपयौवनसम्पन्नमतीव सुमनोहरम् । १७८०६२२ दिव्यालङ्कारसंयुक्तं षोडशवत्सराकृति ॥ १७८.६२। १७८०६३१ दिव्यवस्त्रधरं कान्तं दिव्यस्रग्गन्धभूषितम् । १७८०६३२ सर्वोपभोगसम्पन्नं सहसा तपसो बलात् ॥ १७८.६३। १७८०६४१ दृष्ट्वा सा तस्य तद्वीर्यं परं विस्मयमागता । १७८०६४२ अहो ऽस्य तपसो वीर्यमित्युक्त्वा मुदिताभवत् ॥ १७८.६४। १७८०६५१ स्नानं सन्ध्यां जपं होमं स्वाध्यायं देवतार्चनम् । १७८०६५२ व्रतोपवासनियमं ध्यानं च मुनिसत्तमाः ॥ १७८.६५। १७८०६६१ त्यक्त्वा स रेमे मुदितस्तया सार्धमहर्निशम् । १७८०६६२ मन्मथाविष्टहृदयो न बुबोध तपःक्षयम् ॥ १७८.६६। १७८०६७१ सन्ध्यारात्रिदिवापक्ष-मासर्त्वयनहायनम् । १७८०६७२ न बुबोध गतं कालं विषयासक्तमानसः ॥ १७८.६७। १७८०६८१ सा च तं कामजैर्भावैर्विदग्धा रहसि द्विजाः । १७८०६८२ वरयामास सुश्रोणिः प्रलापकुशला तदा ॥ १७८.६८। १७८०६९१ एवं कण्डुस्तया सार्धं वर्षाणामधिकं शतम् । १७८०६९२ अतिष्ठन्मन्दरद्रोण्यां ग्राम्यधर्मरतो मुनिः ॥ १७८.६९। १७८०७०१ सा तं प्राह महाभागं गन्तुमिच्छाम्यहं दिवम् । १७८०७०२ प्रसादसुमुखो ब्रह्मन्ननुज्ञातुं त्वमर्हसि ॥ १७८.७०। १७८०७११ तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः । १७८०७१२ दिनानि कतिचिद्भद्रे स्थीयतामित्यभाषत ॥ १७८.७१। १७८०७२१ एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः । १७८०७२२ बुभुजे विषयांस्तन्वी तेन सार्धं महात्मना ॥ १७८.७२। १७८०७३१ अनुज्ञां देहि भगवन्व्रजामि त्रिदशालयम् । १७८०७३२ उक्तस्तयेति स पुनः स्थीयतामित्यभाषत ॥ १७८.७३। १७८०७४१ पुनर्गते वर्षशते साधिके सा शुभानना । १७८०७४२ याम्यहं त्रिदिवं ब्रह्मन्प्रणयस्मितशोभनम् ॥ १७८.७४। १७८०७५१ उक्तस्तयैवं स मुनिः पुनराहायतेक्षणाम् । १७८०७५२ इहास्यतां मया सुभ्रु चिरं कालं गमिष्यसि ॥ १७८.७५। १७८०७६१ तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः । १७८०७६२ शतद्वयं किञ्चिदूनं वर्षाणां समतिष्ठत ॥ १७८.७६। १७८०७७१ गमनाय महाभागो देवराजनिवेशनम् । १७८०७७२ प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥ १७८.७७। १७८०७८१ तस्य शापभयाद्भीरुर्दाक्षिण्येन च दक्षिणा । १७८०७८२ प्रोक्ता प्रणयभङ्गार्ति-वेदिनी न जहौ मुनिम् ॥ १७८.७८। १७८०७९१ तया च रमतस्तस्य परमर्षेरहर्निशम् । १७८०७९२ नवं नवमभूत्प्रेम मन्मथासक्तचेतसः ॥ १७८.७९। १७८०८०१ एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः । १७८०८०२ निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥ १७८.८०। १७८०८११ इत्युक्तः स तया प्राह परिवृत्तमहः शुभे । १७८०८१२ सन्ध्योपास्तिं करिष्यामि क्रियालोपो ऽन्यथा भवेत् ॥ १७८.८१। १७८०८२१ ततः प्रहस्य मुदिता सा तं प्राह महामुनिम् । १७८०८२२ किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव । १७८०८२३ गतमेतन्न कुरुते विस्मयं कस्य कथ्यते ॥ १७८.८२। १७८०८३० मुनिरुवाच १७८०८३१ प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् । १७८०८३२ मया दृष्टासि सुश्रोणि प्रविष्टा च ममाश्रमम् ॥ १७८.८३। १७८०८४१ इयं च वर्तते सन्ध्या परिणाममहो गतम् । १७८०८४२ अवहासः किमर्थो ऽयं सद्भावः कथ्यतां मम ॥ १७८.८४। १७८०८५० प्रम्लोचोवाच १७८०८५१ प्रत्यूषस्यागता ब्रह्मन्सत्यमेतन्न मे मृषा । १७८०८५२ किन्त्वद्य तस्य कालस्य गतान्यब्दशतानि ते ॥ १७८.८५। १७८०८६१ ततः ससाध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् । १७८०८६२ कथ्यतां भीरु कः कालस्त्वया मे रमतः सदा ॥ १७८.८६। १७८०८७० प्रम्लोचोवाच १७८०८७१ सप्तोत्तराण्यतीतानि नववर्षशतानि च । १७८०८७२ मासाश्च षट्तथैवान्यत्समतीतं दिनत्रयम् ॥ १७८.८७। १७८०८८० ऋषिरुवाच १७८०८८१ सत्यं भीरु वदस्येतत्परिहासो ऽथवा शुभे । १७८०८८२ दिनमेकमहं मन्ये त्वया सार्धमिहोषितम् ॥ १७८.८८। १७८०८९० प्रम्लोचोवाच १७८०८९१ वदिष्याम्यनृतं ब्रह्मन्कथमत्र तवान्तिके । १७८०८९२ विशेषादद्य भवता पृष्टा मार्गानुगामिना ॥ १७८.८९। १७८०९०० व्यास उवाच १७८०९०१ निशम्य तद्वचस्तस्याः स मुनिर्द्विजसत्तमाः । १७८०९०२ धिग्धिङ्मामित्यनाचारं विनिन्द्यात्मानमात्मना ॥ १७८.९०। १७८०९१० मुनिरुवाच १७८०९११ तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् । १७८०९१२ हृतो विवेकः केनापि योषिन्मोहाय निर्मिता ॥ १७८.९१। १७८०९२१ ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे । १७८०९२२ गतिरेषा कृता येन धिक्तं काममहाग्रहम् ॥ १७८.९२। १७८०९३१ व्रतानि सर्ववेदाश्च कारणान्यखिलानि च । १७८०९३२ नरकग्राममार्गेण कामेनाद्य हतानि मे ॥ १७८.९३। १७८०९४१ विनिन्द्येत्थं स धर्मज्ञः स्वयमात्मानमात्मना । १७८०९४२ तामप्सरसमासीनामिदं वचनमब्रवीत् । १७८०९४० ऋषिरुवाच १७८०९४३ गच्छ पापे यथाकामं यत्कार्यं तत्त्वया कृतम् । १७८०९४४ देवराजस्य यत्क्षोभं कुर्वन्त्या भावचेष्टितैः ॥ १७८.९४। १७८०९५१ न त्वां करोम्यहं भस्म क्रोधतीव्रेण वह्निना । १७८०९५२ सतां साप्तपदं मैत्र्यमुषितो ऽहं त्वया सह ॥ १७८.९५। १७८०९६१ अथवा तव दोषः कः किं वा कुर्यामहं तव । १७८०९६२ ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥ १७८.९६। १७८०९७१ यथा शक्रप्रियार्थिन्या कृतो मत्तपसो व्ययः । १७८०९७२ त्वया दृष्टिमहामोह-मनुनाहं जुगुप्सितः ॥ १७८.९७। १७८०९८० व्यास उवाच १७८०९८१ यावदित्थं स विप्रर्षिस्तां ब्रवीति सुमध्यमाम् । १७८०९८२ तावत्स्खलत्स्वेदजला सा बभूवातिवेपथुः ॥ १७८.९८। १७८०९९१ प्रवेपमानां स च तां स्विन्नगात्रलतां सतीम् । १७८०९९२ गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ १७८.९९। १७८१००१ सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् । १७८१००२ आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥ १७८.१००। १७८१०११ वृक्षाद्वृक्षं ययौ बाला उदग्रारुणपल्लवैः । १७८१०१२ निर्ममार्ज च गात्राणि गलत्स्वेदजलानि वै ॥ १७८.१०१। १७८१०२१ ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः । १७८१०२२ निर्जगाम सरोमाञ्चस्वेदरूपी तदङ्गतः ॥ १७८.१०२। १७८१०३१ तं वृक्षा जगृहुर्गर्भमेकं चक्रे च मारुतः । १७८१०३२ सोमेनाप्यायितो गोभिः स तदा ववृद्धे शनैः ॥ १७८.१०३। १७८१०४१ मारिषा नाम कन्याभूद्वृक्षाणां चारुलोचना । १७८१०४२ प्राचेतसानां सा भार्या दक्षस्य जननी द्विजाः ॥ १७८.१०४। १७८१०५१ स चापि भगवान्कण्डुः क्षीणे तपसि सत्तमः । १७८१०५२ पुरुषोत्तमाख्यं भो विप्रा विष्णोरायतनं ययौ ॥ १७८.१०५। १७८१०६१ ददर्श परमं क्षेत्रं मुक्तिदं भुवि दुर्लभम् । १७८१०६२ दक्षिणस्योदधेस्तीरे सर्वकामफलप्रदम् ॥ १७८.१०६। १७८१०७१ सुरम्यं वालुकाकीर्णं केतकीवनशोभितम् । १७८१०७२ नानाद्रुमलताकीर्णं नानापक्षिरुतं शिवम् ॥ १७८.१०७। १७८१०८१ सर्वत्र सुखसञ्चारं सर्वर्तुकुसुमान्वितम् । १७८१०८२ सर्वसौख्यप्रदं नॄणां धन्यं सर्वगुणाकरम् ॥ १७८.१०८। १७८१०९१ भृग्वाद्यैः सेवितं पूर्वं मुनिसिद्धवरैस्तथा । १७८१०९२ गन्धर्वैः किन्नरैर्यक्षैस्तथान्यैर्मोक्षकाङ्क्षिभिः ॥ १७८.१०९। १७८११०१ ददर्श च हरिं तत्र देवैः सर्वैरलङ्कृतम् । १७८११०२ ब्राह्मणाद्यैस्तथा वर्णैराश्रमस्थैर्निषेवितम् ॥ १७८.११०। १७८११११ दृष्ट्वैव स तदा क्षेत्रं देवं च पुरुषोत्तमम् । १७८१११२ कृतकृत्यमिवात्मानं मेने स मुनिसत्तमः ॥ १७८.१११। १७८११२१ तत्रैकाग्रमना भूत्वा चकाराराधनं हरेः । १७८११२२ ब्रह्मपारमयं कुर्वञ्जपमेकाग्रमानसः । १७८११२३ ऊर्ध्वबाहुर्महायोगी स्थित्वासौ मुनिसत्तमः ॥ १७८.११२। १७८११३० मुनय ऊचुः १७८११३१ ब्रह्मपारं मुने श्रोतुमिच्छामः परमं शुभम् । १७८११३२ जपता कण्डुना देवो येनाराध्यत केशवः ॥ १७८.११३। १७८११४० व्यास उवाच १७८११४१ पारं परं विष्णुरपारपारः । १७८११४२ परः परेभ्यः परमात्मरूपः । १७८११४३ स ब्रह्मपारः परपारभूतः । १७८११४४ परः पराणामपि पारपारः ॥ १७८.११४। १७८११५१ स कारणं कारणसंश्रितो ऽपि । १७८११५२ तस्यापि हेतुः परहेतुहेतुः । १७८११५३ कार्यो ऽपि चैष सह कर्मकर्तृ- । १७८११५४ रूपैरनेकैरवतीह सर्वम् ॥ १७८.११५। १७८११६१ ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो । १७८११६२ ब्रह्म प्रजानां पतिरच्युतो ऽसौ । १७८११६३ ब्रह्माव्ययं नित्यमजं स विष्णुर् । १७८११६४ अपक्षयाद्यैरखिलैरसङ्गः ॥ १७८.११६। १७८११७१ ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः । १७८११७२ तथा रागादयो दोषाः प्रयान्तु प्रशमं मम ॥ १७८.११७। १७८११८० व्यास उवाच १७८११८१ श्रुत्वा तस्य मुनेर्जाप्यं ब्रह्मपारं द्विजोत्तमाः । १७८११८२ भक्तिं च परमां ज्ञात्वा सुदृढां पुरुषोत्तमः ॥ १७८.११८। १७८११९१ प्रीत्या स परया देवस्तदासौ भक्तवत्सलः । १७८११९२ गत्वा तस्य समीपं तु प्रोवाच मधुसूदनः ॥ १७८.११९। १७८१२०१ मेघगम्भीरया वाचा दिशः सन्नादयन्निव । १७८१२०२ आरुह्य गरुडं विप्रा विनताकुलनन्दनम् ॥ १७८.१२०। १७८१२१० श्रीभगवानुवाच १७८१२११ मुने ब्रूहि परं कार्यं यत्ते मनसि वर्तते । १७८१२१२ वरदो ऽहमनुप्राप्तो वरं वरय सुव्रत ॥ १७८.१२१। १७८१२२१ श्रुत्वैवं वचनं तस्य देवदेवस्य चक्रिणः । १७८१२२२ चक्षुरुन्मील्य सहसा ददर्श पुरतो हरिम् ॥ १७८.१२२। १७८१२३१ अतसीपुष्पसङ्काशं पद्मपत्त्रायतेक्षणम् । १७८१२३२ शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम् ॥ १७८.१२३। १७८१२४१ चतुर्बाहुमुदाराङ्गं पीतवस्त्रधरं शुभम् । १७८१२४२ श्रीवत्सलक्ष्मसंयुक्तं वनमालाविभूषितम् ॥ १७८.१२४। १७८१२५१ सर्वलक्षणसंयुक्तं सर्वरत्नविभूषितम् । १७८१२५२ दिव्यचन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम् ॥ १७८.१२५। १७८१२६१ ततः स विस्मयाविष्टो रोमाञ्चिततनूरुहः । १७८१२६२ दण्डवत्प्रणिपत्योर्व्यां प्रणाममकरोत्तदा ॥ १७८.१२६। १७८१२७१ अद्य मे सफलं जन्म अद्य मे सफलं तपः । १७८१२७२ इत्युक्त्वा मुनिशार्दूलास्तं स्तोतुमुपचक्रमे ॥ १७८.१२७। १७८१२८० कण्डुरुवाच १७८१२८१ नारायण हरे कृष्ण श्रीवत्साङ्क जगत्पते । १७८१२८२ जगद्बीज जगद्धाम जगत्साक्षिन्नमो ऽस्तु ते ॥ १७८.१२८। १७८१२९१ अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम । १७८१२९२ पुण्डरीकाक्ष गोविन्द लोकनाथ नमो ऽस्तु ते ॥ १७८.१२९। १७८१३०१ हिरण्यगर्भ श्रीनाथ पद्मनाथ सनातन । १७८१३०२ भूगर्भ ध्रुव ईशान हृषीकेश नमो ऽस्तु ते ॥ १७८.१३०। १७८१३११ अनाद्यन्तामृताजेय जय त्वं जयतां वर । १७८१३१२ अजिताखण्ड श्रीकृष्ण श्रीनिवास नमो ऽस्तु ते ॥ १७८.१३१। १७८१३२१ पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित । १७८१३२२ दुःखार्तिनाशन हरे जलशायिन्नमो ऽस्तु ते ॥ १७८.१३२। १७८१३३१ भूतपाव्यक्त भूतेश भूततत्त्वैरनाकुल । १७८१३३२ भूताधिवास भूतात्मन्भूतगर्भ नमो ऽस्तु ते ॥ १७८.१३३। १७८१३४१ यज्ञयज्वन्यज्ञधर यज्ञधाताभयप्रद । १७८१३४२ यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमो ऽस्तु ते ॥ १७८.१३४। १७८१३५१ क्षेत्रज्ञः क्षेत्रभृत्क्षेत्री क्षेत्रहा क्षेत्रकृद्वशी । १७८१३५२ क्षेत्रात्मन्क्षेत्ररहित क्षेत्रस्रष्ट्रे नमो ऽस्तु ते ॥ १७८.१३५। १७८१३६१ गुणालय गुणावास गुणाश्रय गुणावह । १७८१३६२ गुणभोक्तृ गुणाराम गुणत्यागिन्नमो ऽस्तु ते ॥ १७८.१३६। १७८१३७१ त्वं विष्णुस्त्वं हरिश्चक्री त्वं जिष्णुस्त्वं जनार्दनः । १७८१३७२ त्वं भूतस्त्वं वषट्कारस्त्वं भव्यस्त्वं भवत्प्रभुः ॥ १७८.१३७। १७८१३८१ त्वं भूतकृत्त्वमव्यक्तस्त्वं भवो भूतभृद्भवान् । १७८१३८२ त्वं भूतभावनो देवस्त्वामाहुरजमीश्वरम् ॥ १७८.१३८। १७८१३९१ त्वमनन्तः कृतज्ञस्त्वं प्रकृतिस्त्वं वृषाकपिः । १७८१३९२ त्वं रुद्रस्त्वं दुराधर्षस्त्वममोघस्त्वमीश्वरः ॥ १७८.१३९। १७८१४०१ त्वं विश्वकर्मा जिष्णुस्त्वं त्वं शम्भुस्त्वं वृषाकृतिः । १७८१४०२ त्वं शङ्करस्त्वमुशना त्वं सत्यं त्वं तपो जनः ॥ १७८.१४०। १७८१४११ त्वं विश्वजेता त्वं शर्म त्वं शरण्यस्त्वमक्षरम् । १७८१४१२ त्वं शम्भुस्त्वं स्वयम्भूश्च त्वं ज्येष्ठस्त्वं परायणः ॥ १७८.१४१। १७८१४२१ त्वमादित्यस्त्वमोङ्कारस्त्वं प्राणस्त्वं तमिस्रहा । १७८१४२२ त्वं पर्जन्यस्त्वं प्रथितस्त्वं वेधास्त्वं सुरेश्वरः ॥ १७८.१४२। १७८१४३१ त्वमृग्यजुः साम चैव त्वमात्मा सम्मतो भवान् । १७८१४३२ त्वमग्निस्त्वं च पवनस्त्वमापो वसुधा भवान् ॥ १७८.१४३। १७८१४४१ त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः । १७८१४४२ त्वं प्रभुस्त्वं विभुः श्रेष्ठस्त्वं लोकपतिरच्युतः ॥ १७८.१४४। १७८१४५१ त्वं सर्वदर्शनः श्रीमांस्त्वं सर्वदमनो ऽरिहा । १७८१४५२ त्वमहस्त्वं तथा रात्रिस्त्वामाहुर्वत्सरं बुधाः ॥ १७८.१४५। १७८१४६१ त्वं कालस्त्वं कला काष्ठा त्वं मुहूर्तः क्षणा लवाः । १७८१४६२ त्वं बालस्त्वं तथा वृद्धस्त्वं पुमान्स्त्री नपुंसकः ॥ १७८.१४६। १७८१४७१ त्वं विश्वयोनिस्त्वं चक्षुस्त्वं स्थाणुस्त्वं शुचिश्रवाः । १७८१४७२ त्वं शाश्वतस्त्वमजितस्त्वमुपेन्द्रस्त्वमुत्तमः ॥ १७८.१४७। १७८१४८१ त्वं सर्वविश्वसुखदस्त्वं वेदाङ्गं त्वमव्ययः । १७८१४८२ त्वं वेदवेदस्त्वं धाता विधाता त्वं समाहितः ॥ १७८.१४८। १७८१४९१ त्वं जलनिधिरामूलं त्वं धाता त्वं पुनर्वसुः । १७८१४९२ त्वं वैद्यस्त्वं धृतात्मा च त्वमतीन्द्रियगोचरः ॥ १७८.१४९। १७८१५०१ त्वमग्रणीर्ग्रामणीस्त्वं त्वं सुपर्णस्त्वमादिमान् । १७८१५०२ त्वं सङ्ग्रहस्त्वं सुमहत्त्वं धृतात्मा त्वमच्युतः ॥ १७८.१५०। १७८१५११ त्वं यमस्त्वं च नियमस्त्वं प्रांशुस्त्वं चतुर्भुजः । १७८१५१२ त्वमेवान्नान्तरात्मा त्वं परमात्मा त्वमुच्यते ॥ १७८.१५१। १७८१५२१ त्वं गुरुस्त्वं गुरुतमस्त्वं वामस्त्वं प्रदक्षिणः । १७८१५२२ त्वं पिप्पलस्त्वमगमस्त्वं व्यक्तस्त्वं प्रजापतिः ॥ १७८.१५२। १७८१५३१ हिरण्यनाभस्त्वं देवस्त्वं शशी त्वं प्रजापतिः । १७८१५३२ अनिर्देश्यवपुस्त्वं वै त्वं यमस्त्वं सुरारिहा ॥ १७८.१५३। १७८१५४१ त्वं च सङ्कर्षणो देवस्त्वं कर्ता त्वं सनातनः । १७८१५४२ त्वं वासुदेवो ऽमेयात्मा त्वमेव गुणवर्जितः ॥ १७८.१५४। १७८१५५१ त्वं ज्येष्ठस्त्वं वरिष्ठस्त्वं त्वं सहिष्णुश्च माधवः । १७८१५५२ सहस्रशीर्षा त्वं देवस्त्वमव्यक्तः सहस्रदृक् ॥ १७८.१५५। १७८१५६१ सहस्रपादस्त्वं देवस्त्वं विराट्त्वं सुरप्रभुः । १७८१५६२ त्वमेव तिष्ठसे भूयो देवदेव दशाङ्गुलः ॥ १७८.१५६। १७८१५७१ यद्भूतं तत्त्वमेवोक्तः पुरुषः शक्र उत्तमः । १७८१५७२ यद्भाव्यं तत्त्वमीशानस्त्वमृतस्त्वं तथामृतः ॥ १७८.१५७। १७८१५८१ त्वत्तो रोहत्ययं लोको महीयांस्त्वमनुत्तमः । १७८१५८२ त्वं ज्यायान्पुरुषस्त्वं च त्वं देव दशधा स्थितः ॥ १७८.१५८। १७८१५९१ विश्वभूतश्चतुर्भागो नवभागो ऽमृतो दिवि । १७८१५९२ नवभागो ऽन्तरिक्षस्थः पौरुषेयः सनातनः ॥ १७८.१५९। १७८१६०१ भागद्वयं च भूसंस्थं चतुर्भागो ऽप्यभूदिह । १७८१६०२ त्वत्तो यज्ञाः सम्भवन्ति जगतो वृष्टिकारणम् ॥ १७८.१६०। १७८१६११ त्वत्तो विराट्समुत्पन्नो जगतो हृदि यः पुमान् । १७८१६१२ सो ऽतिरिच्यत भूतेभ्यस्तेजसा यशसा श्रिया ॥ १७८.१६१। १७८१६२१ त्वत्तः सुराणामाहारः पृषदाज्यमजायत । १७८१६२२ ग्राम्यारण्याश्चौषधयस्त्वत्तः पशुमृगादयः ॥ १७८.१६२। १७८१६३१ ध्येयध्यानपरस्त्वं च कृतवानसि चौषधीः । १७८१६३२ त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः ॥ १७८.१६३। १७८१६४१ जङ्गमाजङ्गमं सर्वं जगदेतच्चराचरम् । १७८१६४२ त्वत्तः सर्वमिदं जातं त्वयि सर्वं प्रतिष्ठितम् ॥ १७८.१६४। १७८१६५१ अनिरुद्धस्त्वं माधवस्त्वं प्रद्युम्नः सुरारिहा । १७८१६५२ देव सर्वसुरश्रेष्ठ सर्वलोकपरायण ॥ १७८.१६५। १७८१६६१ त्राहि मामरविन्दाक्ष नारायण नमो ऽस्तु ते । १७८१६६२ नमस्ते भगवन्विष्णो नमस्ते पुरुषोत्तम ॥ १७८.१६६। १७८१६७१ नमस्ते सर्वलोकेश नमस्ते कमलालय । १७८१६७२ गुणालय नमस्ते ऽस्तु नमस्ते ऽस्तु गुणाकर ॥ १७८.१६७। १७८१६८१ वासुदेव नमस्ते ऽस्तु नमस्ते ऽस्तु सुरोत्तम । १७८१६८२ जनार्दन नमस्ते ऽस्तु नमस्ते ऽस्तु सनातन ॥ १७८.१६८। १७८१६९१ नमस्ते योगिनां गम्य योगावास नमो ऽस्तु ते । १७८१६९२ गोपते श्रीपते विष्णो नमस्ते ऽस्तु मरुत्पते ॥ १७८.१६९। १७८१७०१ जगत्पते जगत्सूते नमस्ते ज्ञानिनां पते । १७८१७०२ दिवस्पते नमस्ते ऽस्तु नमस्ते ऽस्तु महीपते ॥ १७८.१७०। १७८१७११ नमस्ते मधुहन्त्रे च नमस्ते पुष्करेक्षण । १७८१७१२ कैटभघ्न नमस्ते ऽस्तु सुब्रह्मण्य नमो ऽस्तु ते ॥ १७८.१७१। १७८१७२१ नमो ऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत । १७८१७२२ समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे ॥ १७८.१७२। १७८१७३१ अश्वशीर्ष महाघोण महापुरुषविग्रह । १७८१७३२ मधुकैटभहन्त्रे च नमस्ते तुरगानन ॥ १७८.१७३। १७८१७४१ महाकमठभोगाय पृथिव्युद्धरणाय च । १७८१७४२ विधृताद्रिस्वरूपाय महाकूर्माय ते नमः ॥ १७८.१७४। १७८१७५१ नमो महावराहाय पृथिव्युद्धारकारिणे । १७८१७५२ नमश्चादिवराहाय विश्वरूपाय वेधसे ॥ १७८.१७५। १७८१७६१ नमो ऽनन्ताय सूक्ष्माय मुख्याय च वराय च । १७८१७६२ परमाणुस्वरूपाय योगिगम्याय ते नमः ॥ १७८.१७६। १७८१७७१ तस्मै नमः कारणकारणाय । १७८१७७२ योगीन्द्रवृत्तनिलयाय सुदुर्विदाय । १७८१७७३ क्षीरार्णवाश्रितमहाहिसुतल्पगाय । १७८१७७४ तुभ्यं नमः कनकरत्नसुकुण्डलाय ॥ १७८.१७७। १७८१७८० व्यास उवाच १७८१७८१ इत्थं स्तुतस्तदा तेन प्रीतः प्रोवाच माधवः । १७८१७८२ क्षिप्रं ब्रूहि मुनिश्रेष्ठ मत्तो यदभिवाञ्छसि ॥ १७८.१७८। १७८१७९० कण्डुरुवाच १७८१७९१ संसारे ऽस्मिञ्जगन्नाथ दुस्तरे लोमहर्षणे । १७८१७९२ अनित्ये दुःखबहुले कदलीदलसन्निभे ॥ १७८.१७९। १७८१८०१ निराश्रये निरालम्बे जलबुद्बुदचञ्चले । १७८१८०२ सर्वोपद्रवसंयुक्ते दुस्तरे चातिभैरवे ॥ १७८.१८०। १७८१८११ भ्रमामि सुचिरं कालं मायया मोहितस्तव । १७८१८१२ न चान्तमभिगच्छामि विषयासक्तमानसः ॥ १७८.१८१। १७८१८२१ त्वामहं चाद्य देवेश संसारभयपीडितः । १७८१८२२ गतो ऽस्मि शरणं कृष्ण मामुद्धर भवार्णवात् ॥ १७८.१८२। १७८१८३१ गन्तुमिच्छामि परमं पदं यत्ते सनातनम् । १७८१८३२ प्रसादात्तव देवेश पुनरावृत्तिदुर्लभम् ॥ १७८.१८३। १७८१८४० श्रीभगवानुवाच १७८१८४१ भक्तो ऽसि मे मुनिश्रेष्ठ मामाराधय नित्यशः । १७८१८४२ मत्प्रसादाद्ध्रुवं मोक्षं प्राप्यसि त्वं समीहितम् ॥ १७८.१८४। १७८१८५१ मद्भक्ताः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातिजाः । १७८१८५२ प्राप्नुवन्ति परां सिद्धिं किं पुनस्त्वं द्विजोत्तम ॥ १७८.१८५। १७८१८६१ श्वपाको ऽपि च मद्भक्तः सम्यक्ष्रद्धासमन्वितः । १७८१८६२ प्राप्नोत्यभिमतां सिद्धिमन्येषां तत्र का कथा ॥ १७८.१८६। १७८१८७० व्यास उवाच १७८१८७१ एवमुक्त्वा तु तं विप्राः स देवो भक्तवत्सलः । १७८१८७२ दुर्विज्ञेयगतिर्विष्णुस्तत्रैवान्तरधीयत ॥ १७८.१८७। १७८१८८१ गते तस्मिन्मुनिश्रेष्ठाः कण्डुः संहृष्टमानसः । १७८१८८२ सर्वान्कामान्परित्यज्य स्वस्थचित्तो भवत्पुनः ॥ १७८.१८८। १७८१८९१ सर्वेन्द्रियाणि संयम्य निर्ममो निरहङ्कृतिः । १७८१८९२ एकाग्रमानसः सम्यग्ध्यात्वा तं पुरुषोत्तमम् ॥ १७८.१८९। १७८१९०१ निर्लेपं निर्गुणं शान्तं सत्तामात्रव्यवस्थितम् । १७८१९०२ अवाप परमं मोक्षं सुराणामपि दुर्लभम् ॥ १७८.१९०। १७८१९११ यः पठेच्छृणुयाद्वापि कथां कण्डोर्महात्मनः । १७८१९१२ विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥ १७८.१९१। १७८१९२१ एवं मया मुनिश्रेष्ठाः कर्मभूमिरुदाहृता । १७८१९२२ मोक्षक्षेत्रं च परमं देवं च पुरुषोत्तमम् ॥ १७८.१९२। १७८१९३१ ये पश्यन्ति विभुं स्तुवन्ति वरदं ध्यायन्ति मुक्तिप्रदम् । १७८१९३२ भक्त्या श्रीपुरुषोत्तमाख्यमजरं संसारदुःखापहम् ॥ १७८.१९३। १७८१९४१ ते भुक्त्वा मनुजेन्द्रभोगममलाः स्वर्गे च दिव्यं सुखम् । १७८१९४२ पश्चाद्यान्ति समस्तदोषरहिताः स्थानं हरेरव्ययम् ॥ १७८.१९४। १७९००१० लोमहर्षण उवाच १७९००११ व्यासस्य वचनं श्रुत्वा मुनयः संयतेन्द्रियाः । १७९००१२ प्रीता बभूवुः संहृष्टा विस्मिताश्च पुनः पुनः ॥ १७९.१। १७९००२० मुनय ऊचुः १७९००२१ अहो भारतवर्षस्य त्वया सङ्कीर्तिता गुणाः । १७९००२२ तद्वच्छ्रीपुरुषाख्यस्य क्षेत्रस्य पुरुषोत्तम ॥ १७९.२। १७९००३१ विस्मयो हि न चैकस्य श्रुत्वा माहात्म्यमुत्तमम् । १७९००३२ पुरुषाख्यस्य क्षेत्रस्य प्रीतिश्च वदतां वर ॥ १७९.३। १७९००४१ चिरात्प्रभृति चास्माकं संशयो हृदि वर्तते । १७९००४२ त्वदृते संशयस्यास्य च्छेत्ता नान्यो ऽस्ति भूतले ॥ १७९.४। १७९००५१ उत्पत्तिं बलदेवस्य कृष्णस्य च महीतले । १७९००५२ भद्रायाश्चैव कार्त्स्न्येन पृच्छामस्त्वां महामुने ॥ १७९.५। १७९००६१ किमर्थं तौ समुत्पन्नौ कृष्णसङ्कर्षणावुभौ । १७९००६२ वसुदेवसुतौ वीरौ स्थितौ नन्दगृहे मुने ॥ १७९.६। १७९००७१ निःसारे मृत्युलोके ऽस्मिन्दुःखप्राये ऽतिचञ्चले । १७९००७२ जलबुद्बुदसङ्काशे भैरवे लोमहर्षणे ॥ १७९.७। १७९००८१ विण्मूत्रपिच्छलं कष्टं सङ्कटं दुःखदायकम् । १७९००८२ कथं घोरतरं तेषां गर्भवासमरोचत ॥ १७९.८। १७९००९१ यानि कर्माणि चक्रुस्ते समुत्पन्ना महीतले । १७९००९२ विस्तरेण मुने तानि ब्रूहि नो वदतां वर ॥ १७९.९। १७९०१०१ समग्रं चरितं तेषामद्भुतं चातिमानुषम् । १७९०१०२ कथं स भगवान्देवः सुरेशः सुरसत्तमः ॥ १७९.१०। १७९०१११ वसुदेवकुले धीमान्वासुदेवत्वमागतः । १७९०११२ अमरैश्चावृतं पुण्यं पुण्यकृद्भिरलङ्कृतम् ॥ १७९.११। १७९०१२१ देवलोकं किमुत्सृज्य मर्त्यलोक इहागतः । १७९०१२२ देवमानुषयोर्नेता द्योर्भुवः प्रभवो ऽव्ययः ॥ १७९.१२। १७९०१३१ किमर्थं दिव्यमात्मानं मानुषेषु न्ययोजयत् । १७९०१३२ यश्चक्रं वर्तयत्येको मानुषाणामनामयम् ॥ १७९.१३। १७९०१४१ स मानुष्ये कथं बुद्धिं चक्रे चक्रगदाधरः । १७९०१४२ गोपायनं यः कुरुते जगतः सार्वभौतिकम् ॥ १७९.१४। १७९०१५१ स कथं गां गतो विष्णुर्गोपत्वमकरोत्प्रभुः । १७९०१५२ महाभूतानि भूतात्मा यो दधार चकार च ॥ १७९.१५। १७९०१६१ श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः । १७९०१६२ येन लोकान्क्रमैर्जित्वा त्रिभिर्वै त्रिदशेप्सया ॥ १७९.१६। १७९०१७१ स्थापिता जगतो मार्गास्त्रिवर्गाश्चाभवंस्त्रयः । १७९०१७२ यो ऽन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः ॥ १७९.१७। १७९०१८१ लोकमेकार्णवं चक्रे दृश्यादृश्येन चात्मना । १७९०१८२ यः पुराणः पुराणात्मा वाराहं रूपमास्थितः ॥ १७९.१८। १७९०१९१ विषाणाग्रेण वसुधामुज्जहारारिसूदनः । १७९०१९२ यः पुरा पुरुहूतार्थे त्रैलोक्यमिदमव्ययम् ॥ १७९.१९। १७९०२०१ ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः । १७९०२०२ येन सैंहवपुः कृत्वा द्विधा कृत्वा च तत्पुनः ॥ १७९.२०। १७९०२११ पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः । १७९०२१२ यः पुरा ह्यनलो भूत्वा और्वः संवर्तको विभुः ॥ १७९.२१। १७९०२२१ पातालस्थो ऽर्णवरसं पपौ तोयमयं हरिः । १७९०२२२ सहस्रचरणं ब्रह्म सहस्रांशुसहस्रदम् ॥ १७९.२२। १७९०२३१ सहस्रशिरसं देवं यमाहुर्वै युगे युगे । १७९०२३२ नाभ्यां पद्मं समुद्भूतं यस्य पैतामहं गृहम् ॥ १७९.२३। १७९०२४१ एकार्णवे नागलोके सद्धिरण्मयपङ्कजम् । १७९०२४२ येन ते निहता दैत्याः सङ्ग्रामे तारकामये ॥ १७९.२४। १७९०२५१ येन देवमयं कृत्वा सर्वायुधधरं वपुः । १७९०२५२ गुहासंस्थेन चोत्सिक्तः कालनेमिर्निपातितः ॥ १७९.२५। १७९०२६१ उत्तरान्ते समुद्रस्य क्षीरोदस्यामृतोदधौ । १७९०२६२ यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ॥ १७९.२६। १७९०२७१ सुरारणी गर्भमधत्त दिव्यम् । १७९०२७२ तपःप्रकर्षाददितिः पुराणम् । १७९०२७३ शक्रं च यो दैत्यगणावरुद्धम् । १७९०२७४ गर्भावधानेन कृतं चकार ॥ १७९.२७। १७९०२८१ पदानि यो योगमयानि कृत्वा । १७९०२८२ चकार दैत्यान्सलिलेशयस्थान् । १७९०२८३ कृत्वा च देवांस्त्रिदशेश्वरांस्तु । १७९०२८४ चक्रे सुरेशं पुरुहूतमेव ॥ १७९.२८। १७९०२९१ गार्हपत्येन विधिना अन्वाहार्येण कर्मणा । १७९०२९२ अग्निमाहवनीयं च वेदं दीक्षां समिद्ध्रुवम् ॥ १७९.२९। १७९०३०१ प्रोक्षणीयं स्रुवं चैव आवभृथ्यं तथैव च । १७९०३०२ अवाक्पाणिस्तु यश्चक्रे हव्यभागभुजस्तथा ॥ १७९.३०। १७९०३११ हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनथ । १७९०३१२ भोगार्थे यज्ञविधिना ऽयोजयद्यज्ञकर्मणि ॥ १७९.३१। १७९०३२१ पात्राणि दक्षिणां दीक्षां चरूंश्चोलूखलानि च । १७९०३२२ यूपं समित्स्रुवं सोमं पवित्रान्परिधीनपि ॥ १७९.३२। १७९०३३१ यज्ञियानि च द्रव्याणि चमसांश्च तथापरान् । १७९०३३२ सदस्यान्यजमानांश्च मेधादींश्च क्रतूत्तमान् ॥ १७९.३३। १७९०३४१ विबभाज पुरा यस्तु पारमेष्ठ्येन कर्मणा । १७९०३४२ युगानुरूपं यः कृत्वा लोकाननुपराक्रमात् ॥ १७९.३४। १७९०३५१ क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च । १७९०३५२ मुहूर्तास्तिथयो मासा दिनं संवत्सरस्तथा ॥ १७९.३५। १७९०३६१ ऋतवः कालयोगाश्च प्रमाणं त्रिविधं त्रिषु । १७९०३६२ आयुःक्षेत्राण्युपचयो लक्षणं रूपसौष्ठवम् ॥ १७९.३६। १७९०३७१ त्रयो लोकास्त्रयो देवास्त्रैविद्यं पावकास्त्रयः । १७९०३७२ त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास्त्रयो गुणाः ॥ १७९.३७। १७९०३८१ सृष्टा लोकाः पुरा सर्वे येनानन्तेन कर्मणा । १७९०३८२ सर्वभूतगतः स्रष्टा सर्वभूतगुणात्मकः ॥ १७९.३८। १७९०३९१ नृणामिन्द्रियपूर्वेण योगेन रमते च यः । १७९०३९२ गतागताभ्यां योगेन य एव विधिरीश्वरः ॥ १७९.३९। १७९०४०१ यो गतिर्धर्मयुक्तानामगतिः पापकर्मणाम् । १७९०४०२ चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥ १७९.४०। १७९०४११ चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः । १७९०४१२ दिगन्तरं नभो भूमिर्वायुर्वापि विभावसुः ॥ १७९.४१। १७९०४२१ चन्द्रसूर्यमयं ज्योतिर्युगेशः क्षणदाचरः । १७९०४२२ यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः ॥ १७९.४२। १७९०४३१ यं परं प्राहुरपरं यः परः परमात्मवान् । १७९०४३२ आदित्यानां तु यो देवो यश्च दैत्यान्तको विभुः ॥ १७९.४३। १७९०४४१ युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः । १७९०४४२ सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् ॥ १७९.४४। १७९०४५१ वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् । १७९०४५२ सोमभूतश्च सौम्यानामग्निभूतो ऽग्निवर्चसाम् ॥ १७९.४५। १७९०४६१ यः शक्राणामीशभूतस्तपोभूतस्तपस्विनाम् । १७९०४६२ विनयो नयवृत्तीनां तेजस्तेजस्विनामपि ॥ १७९.४६। १७९०४७१ विग्रहो विग्रहार्हाणां गतिर्गतिमतामपि । १७९०४७२ आकाशप्रभवो वायुर्वायोः प्राणाद्धुताशनः ॥ १७९.४७। १७९०४८१ दिवो हुताशनः प्राणः प्राणो ऽग्निर्मधुसूदनः । १७९०४८२ रसाच्छोणितसम्भूतिः शोणितान्मांसमुच्यते ॥ १७९.४८। १७९०४९१ मांसात्तु मेदसो जन्म मेदसो ऽस्थि निरुच्यते । १७९०४९२ अस्थ्नो मज्जा समभवन्मज्जातः शुक्रसम्भवः ॥ १७९.४९। १७९०५०१ शुक्राद्गर्भः समभवद्रसमूलेन कर्मणा । १७९०५०२ तत्रापां प्रथमो भागः स सौम्यो राशिरुच्यते ॥ १७९.५०। १७९०५११ गर्भोष्मसम्भवो ज्ञेयो द्वितीयो राशिरुच्यते । १७९०५१२ शुक्रं सोमात्मकं विद्यादार्तवं पावकात्मकम् ॥ १७९.५१। १७९०५२१ भावा रसानुगाश्चैषां बीजे च शशिपावकौ । १७९०५२२ कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम् ॥ १७९.५२। १७९०५३१ कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् । १७९०५३२ देहस्य मध्ये हृदयं स्थानं तन्मनसः स्मृतम् ॥ १७९.५३। १७९०५४१ नाभिकोष्ठान्तरं यत्तु तत्र देवो हुताशनः । १७९०५४२ मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते ॥ १७९.५४। १७९०५५१ पित्तमग्निः स्मृतं त्वेवमग्निसोमात्मकं जगत् । १७९०५५२ एवं प्रवर्तिते गर्भे वर्धिते ऽर्बुदसन्निभे ॥ १७९.५५। १७९०५६१ वायुः प्रवेशं सञ्चक्रे सङ्गतः परमात्मनः । १७९०५६२ स पञ्चधा शरीरस्थो भिद्यते वर्तते पुनः ॥ १७९.५६। १७९०५७१ प्राणापानौ समानश्च उदानो व्यान एव च । १७९०५७२ प्राणो ऽस्य परमात्मानं वर्धयन्परिवर्तते ॥ १७९.५७। १७९०५८१ अपानः पश्चिमं कायमुदानो ऽर्धं शरीरिणः । १७९०५८२ व्यानस्तु व्याप्यते येन समानः सन्निवर्तते ॥ १७९.५८। १७९०५९१ भूतावाप्तिस्ततस्तस्य जायेतेन्द्रियगोचरा । १७९०५९२ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ १७९.५९। १७९०६०१ तस्येन्द्रियनिविष्टानि स्वं स्वं भागं प्रचक्रिरे । १७९०६०२ पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतम् ॥ १७९.६०। १७९०६११ छिद्राण्याकाशयोनीनि जलात्स्रावः प्रवर्तते । १७९०६१२ ज्योतिश्चक्षूंषि तेजश्च आत्मा तेषां मनः स्मृतम् ॥ १७९.६१। १७९०६२१ ग्रामाश्च विषयाश्चैव यस्य वीर्यात्प्रवर्तिताः । १७९०६२२ इत्येतान्पुरुषः सर्वान्सृजंल्लोकान्सनातनः ॥ १७९.६२। १७९०६३१ नैधने ऽस्मिन्कथं लोके नरत्वं विष्णुरागतः । १७९०६३२ एष नः संशयो ब्रह्मन्नेष नो विस्मयो महान् ॥ १७९.६३। १७९०६४१ कथं गतिर्गतिमतामापन्नो मानुषीं तनुम् । १७९०६४२ आश्चर्यं परमं विष्णुर्देवैर्दैत्यैश्च कथ्यते ॥ १७९.६४। १७९०६५१ विष्णोरुत्पत्तिमाश्चर्यं कथयस्व महामुने । १७९०६५२ प्रख्यातबलवीर्यस्य विष्णोरमिततेजसः ॥ १७९.६५। १७९०६६१ कर्मणाश्चर्यभूतस्य विष्णोस्तत्त्वमिहोच्यताम् । १७९०६६२ कथं स देवो देवानामार्तिहा पुरुषोत्तमः ॥ १७९.६६। १७९०६७१ सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः । १७९०६७२ सर्गस्थित्यन्तकृद्देवः सर्वलोकसुखावहः ॥ १७९.६७। १७९०६८१ अक्षयः शाश्वतो ऽनन्तः क्षयवृद्धिविवर्जितः । १७९०६८२ निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः ॥ १७९.६८। १७९०६९१ सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः । १७९०६९२ अविकारी विभुर्नित्यः परमात्मा सनातनः ॥ १७९.६९। १७९०७०१ अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः । १७९०७०२ विशुद्धं श्रूयते यस्य हरित्वं च कृते युगे ॥ १७९.७०। १७९०७११ वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च । १७९०७१२ ईश्वरस्य हि तस्येमां गहनां कर्मणो गतिम् ॥ १७९.७१। १७९०७२१ समतीतां भविष्यं च श्रोतुमिच्छा प्रवर्तते । १७९०७२२ अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान्प्रभुः ॥ १७९.७२। १७९०७३१ नारायणो ह्यनन्तात्मा प्रभवो ऽव्यय एव च । १७९०७३२ एष नारायणो भूत्वा हरिरासीत्सनातनः ॥ १७९.७३। १७९०७४१ ब्रह्मा शक्रश्च रुद्रश्च धर्मः शुक्रो बृहस्पतिः । १७९०७४२ प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत्प्रभुः ॥ १७९.७४। १७९०७५१ सो ऽसृजत्पूर्वपुरुषः पुरा कल्पे प्रजापतीन् । १७९०७५२ एवं स भगवान्विष्णुः सर्वलोकमहेश्वरः । १७९०७५३ किमर्थं मर्त्यलोके ऽस्मिन्यातो यदुकुले हरिः ॥ १७९.७५। १८०००१० व्यास उवाच १८०००११ नमस्कृत्वा सुरेशाय विष्णवे प्रभविष्णवे । १८०००१२ पुरुषाय पुराणाय शाश्वतायाव्ययाय च ॥ १८०.१। १८०००२१ चतुर्व्यूहात्मने तस्मै निर्गुणाय गुणाय च । १८०००२२ वरिष्ठाय गरिष्ठाय वरेण्यायामिताय च ॥ १८०.२। १८०००३१ यज्ञाङ्गायाखिलाङ्गाय देवाद्यैरीप्सिताय च । १८०००३२ यस्मादणुतरं नास्ति यस्मान्नास्ति बृहत्तरम् ॥ १८०.३। १८०००४१ येन विश्वमिदं व्याप्तमजेन सचराचरम् । १८०००४२ आविर्भावतिरोभाव-दृष्टादृष्टविलक्षणम् ॥ १८०.४। १८०००५१ वदन्ति यत्सृष्टमिति तथैवाप्युपसंहृतम् । १८०००५२ ब्रह्मणे चादिदेवाय नमस्कृत्य समाधिना ॥ १८०.५। १८०००६१ अविकाराय शुद्धाय नित्याय परमात्मने । १८०००६२ सदैकरूपरूपाय जिष्णवे विष्णवे नमः ॥ १८०.६। १८०००७१ नमो हिरण्यगर्भाय हरये शङ्कराय च । १८०००७२ वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥ १८०.७। १८०००८१ एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । १८०००८२ अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ १८०.८। १८०००९१ सर्गस्थितिविनाशानां जगतो यो जगन्मयः । १८०००९२ मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ १८०.९। १८००१०१ आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् । १८००१०२ प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ १८०.१०। १८००१११ ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः । १८००११२ तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ १८०.११। १८००१२१ विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे तथा प्रभुम् । १८००१२२ अनादिं जगतामीशमजमक्षयमव्ययम् ॥ १८०.१२। १८००१३१ कथयामि यथा पूर्वं यक्षाद्यैर्मुनिसत्तमैः । १८००१३२ पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः ॥ १८०.१३। १८००१४१ ऋक्सामान्युद्गिरन्वक्त्रैर्यः पुनाति जगत्त्रयम् । १८००१४२ प्रणिपत्य तथेशानमेकार्णवविनिर्गतम् ॥ १८०.१४। १८००१५१ यस्यासुरगणा यज्ञान्विलुम्पन्ति न याजिनाम् । १८००१५२ प्रवक्ष्यामि मतं कृत्स्नं ब्रह्मणो ऽव्यक्तजन्मनः ॥ १८०.१५। १८००१६१ येन सृष्टिं समुद्दिश्य धर्माद्याः प्रकटीकृताः । १८००१६२ आपो नारा इति प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥ १८०.१६। १८००१७१ अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः । १८००१७२ स देवो भगवान्सर्वं व्याप्य नारायणो विभुः ॥ १८०.१७। १८००१८१ चतुर्धा संस्थितो ब्रह्मा सगुणो निर्गुणस्तथा । १८००१८२ एका मूर्तिरनुद्देश्या शुक्लां पश्यन्ति तां बुधाः ॥ १८०.१८। १८००१९१ ज्वालामालावनद्धाङ्गी निष्ठा सा योगिनां परा । १८००१९२ दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा ॥ १८०.१९। १८००२०१ वासुदेवाभिधानासौ निर्ममत्वेन दृश्यते । १८००२०२ रूपवर्णादयस्तस्या न भावाः कल्पनामयाः ॥ १८०.२०। १८००२११ आस्ते च सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी । १८००२१२ द्वितीया पृथिवीं मूर्ध्ना शेषाख्या धारयत्यधः ॥ १८०.२१। १८००२२१ तामसी सा समाख्याता तिर्यक्त्वं समुपागता । १८००२२२ तृतीया कर्म कुरुते प्रजापालनतत्परा ॥ १८०.२२। १८००२३१ सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी । १८००२३२ चतुर्थी जलमध्यस्था शेते पन्नगतल्पगा ॥ १८०.२३। १८००२४१ रजस्तस्या गुणः सर्गं सा करोति सदैव हि । १८००२४२ या तृतीया हरेर्मूर्तिः प्रजापालनतत्परा ॥ १८०.२४। १८००२५१ सा तु धर्मव्यवस्थानं करोति नियतं भुवि । १८००२५२ प्रोद्धतानसुरान्हन्ति धर्मव्युच्छित्तिकारिणः ॥ १८०.२५। १८००२६१ पाति देवान्सगन्धर्वान्धर्मरक्षापरायणान् । १८००२६२ यदा यदा च धर्मस्य ग्लानिः समुपजायते ॥ १८०.२६। १८००२७१ अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ । १८००२७२ भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च ॥ १८०.२७। १८००२८१ एकया दंष्ट्रयोत्खाता नलिनीव वसुन्धरा । १८००२८२ कृत्वा नृसिंहरूपं च हिरण्यकशिपुर्हतः ॥ १८०.२८। १८००२९१ विप्रचित्तिमुखाश्चान्ये दानवा विनिपातिताः । १८००२९२ वामनं रूपमास्थाय बलिं संयम्य मायया ॥ १८०.२९। १८००३०१ त्रैलोक्यं क्रान्तवानेव विनिर्जित्य दितेः सुतान् । १८००३०२ भृगोर्वंशे समुत्पन्नो जामदग्न्यः प्रतापवान् ॥ १८०.३०। १८००३११ जघान क्षत्रियान्रामः पितुर्वधमनुस्मरन् । १८००३१२ तथात्रितनयो भूत्वा दत्तात्रेयः प्रतापवान् ॥ १८०.३१। १८००३२१ योगमष्टाङ्गमाचख्यावलर्काय महात्मने । १८००३२२ रामो दाशरथिर्भूत्वा स तु देवः प्रतापवान् ॥ १८०.३२। १८००३३१ जघान रावणं सङ्ख्ये त्रैलोक्यस्य भयङ्करम् । १८००३३२ यदा चैकार्णवे सुप्तो देवदेवो जगत्पतिः ॥ १८०.३३। १८००३४१ सहस्रयुगपर्यन्तं नागपर्यङ्कगो विभुः । १८००३४२ योगनिद्रां समास्थाय स्वे महिम्नि व्यवस्थितः ॥ १८०.३४। १८००३५१ त्रैलोक्यमुदरे कृत्वा जगत्स्थावरजङ्गमम् । १८००३५२ जनलोकगतैः सिद्धैः स्तूयमानो महर्षिभिः ॥ १८०.३५। १८००३६१ तस्य नाभौ समुत्पन्नं पद्मं दिक्पत्त्रमण्डितम् । १८००३६२ मरुत्किञ्जल्कसंयुक्तं गृहं पैतामहं वरम् ॥ १८०.३६। १८००३७१ यत्र ब्रह्मा समुत्पन्नो देवदेवश्चतुर्मुखः । १८००३७२ तदा कर्णमलोद्भूतौ दानवौ मधुकैटभौ ॥ १८०.३७। १८००३८१ महाबलौ महावीर्यौ ब्रह्माणं हन्तुमुद्यतौ । १८००३८२ जघान तौ दुराधर्षौ उत्थाय शयनोदधेः ॥ १८०.३८। १८००३९१ एवमादींस्तथैवान्यानसङ्ख्यातुमिहोत्सहे । १८००३९२ अवतारो ह्यजस्येह माथुरः साम्प्रतस्त्वयम् ॥ १८०.३९। १८००४०१ इति सा सात्त्विकी मूर्तिरवतारं करोति च । १८००४०२ प्रद्युम्नेति समाख्याता रक्षाकर्मण्यवस्थिता ॥ १८०.४०। १८००४११ देवत्वे ऽथ मनुष्यत्वे तिर्यग्योनौ च संस्थिता । १८००४१२ गृह्णाति तत्स्वभावश्च वासुदेवेच्छया सदा ॥ १८०.४१। १८००४२१ ददात्यभिमतान्कामान्पूजिता सा द्विजोत्तमाः । १८००४२२ एवं मया समाख्यातः कृतकृत्यो ऽपि यः प्रभुः । १८००४२३ मानुषत्वं गतो विष्णुः श‍ृणुध्वं चोत्तरं पुनः ॥ १८०.४२। १८१००१० व्यास उवाच १८१००११ श‍ृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । १८१००१२ अवतारं हरेश्चात्र भारावतरणेच्छया ॥ १८१.१। १८१००२१ यदा यदा त्वधर्मस्य वृद्धिर्भवति भो द्विजाः । १८१००२२ धर्मश्च ह्रासमभ्येति तदा देवो जनार्दनः ॥ १८१.२। १८१००३१ अवतारं करोत्यत्र द्विधा कृत्वात्मनस्तनुम् । १८१००३२ साधूनां रक्षणार्थाय धर्मसंस्थापनाय च ॥ १८१.३। १८१००४१ दुष्टानां निग्रहार्थाय अन्येषां च सुरद्विषाम् । १८१००४२ प्रजानां रक्षणार्थाय जायते ऽसौ युगे युगे ॥ १८१.४। १८१००५१ पुरा किल मही विप्रा भूरिभारावपीडिता । १८१००५२ जगाम धरणी मेरौ समाजे त्रिदिवौकसाम् ॥ १८१.५। १८१००६१ सब्रह्मकान्सुरान्सर्वान्प्रणिपत्याथ मेदिनी । १८१००६२ कथयामास तत्सर्वं खेदात्करुणभाषिणी ॥ १८१.६। १८१००७० धरण्युवाच १८१००७१ अग्निः सुवर्णस्य गुरुर्गवां सूर्यो ऽपरो गुरुः । १८१००७२ ममाप्यखिललोकानां वन्द्यो नारायणो गुरुः ॥ १८१.७। १८१००८१ तत्साम्प्रतमिमे दैत्याः कालनेमिपुरोगमाः । १८१००८२ मर्त्यलोकं समागम्य बाधन्ते ऽहर्निशं प्रजाः ॥ १८१.८। १८१००९१ कालनेमिर्हतो यो ऽसौ विष्णुना प्रभविष्णुना । १८१००९२ उग्रसेनसुतः कंसः सम्भूतः सुमहासुरः ॥ १८१.९। १८१०१०१ अरिष्टो धेनुकः केशी प्रलम्बो नरकस्तथा । १८१०१०२ सुन्दो ऽसुरस्तथात्युग्रो बाणश्चापि बलेः सुतः ॥ १८१.१०। १८१०१११ तथान्ये च महावीर्या नृपाणां भवनेषु ये । १८१०११२ समुत्पन्ना दुरात्मानस्तान्न सङ्ख्यातुमुत्सहे ॥ १८१.११। १८१०१२१ अक्षौहिण्यो हि बहुला दिव्यमूर्तिधृताः सुराः । १८१०१२२ महाबलानां दृप्तानां दैत्येन्द्राणां ममोपरि ॥ १८१.१२। १८१०१३१ तद्भूरिभारपीडार्ता न शक्नोम्यमरेश्वराः । १८१०१३२ विभर्तुम् आत्मानमहमिति विज्ञापयामि वः ॥ १८१.१३। १८१०१४१ क्रियतां तन्महाभागा मम भारावतारणम् । १८१०१४२ यथा रसातलं नाहं गच्छेयमतिविह्वला ॥ १८१.१४। १८१०१५० व्यास उवाच १८१०१५१ इत्याकर्ण्य धरावाक्यमशेषैस्त्रिदशैस्ततः । १८१०१५२ भुवो भारावतारार्थं ब्रह्मा प्राह च चोदितः ॥ १८१.१५। १८१०१६० ब्रह्मोवाच १८१०१६१ यदाह वसुधा सर्वं सत्यमेतद्दिवौकसः । १८१०१६२ अहं भवो भवन्तश्च सर्वं नारायणात्मकम् ॥ १८१.१६। १८१०१७१ विभूतयस्तु यास्तस्य तासामेव परस्परम् । १८१०१७२ आधिक्यं न्यूनता बाध्य-बाधकत्वेन वर्तते ॥ १८१.१७। १८१०१८१ तदागच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम् । १८१०१८२ तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥ १८१.१८। १८१०१९१ सर्वदैव जगत्यर्थे स सर्वात्मा जगन्मयः । १८१०१९२ स्वल्पांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥ १८१.१९। १८१०२०० व्यास उवाच १८१०२०१ इत्युक्त्वा प्रययौ तत्र सह देवैः पितामहः । १८१०२०२ समाहितमना भूत्वा तुष्टाव गरुडध्वजम् ॥ १८१.२०। १८१०२१० ब्रह्मोवाच १८१०२११ नमो नमस्ते ऽस्तु सहस्रमूर्ते । १८१०२१२ सहस्रबाहो बहुवक्त्रपाद । १८१०२१३ नमो नमस्ते जगतः प्रवृत्ति- । १८१०२१४ विनाशसंस्थानपराप्रमेय ॥ १८१.२१। १८१०२२१ सूक्ष्मातिसूक्ष्मं च बृहत्प्रमाणम् । १८१०२२२ गरीयसामप्यतिगौरवात्मन् । १८१०२२३ प्रधानबुद्धीन्द्रियवाक्प्रधान- । १८१०२२४ मूलापरात्मन्भगवन्प्रसीद ॥ १८१.२२। १८१०२३१ एषा मही देव महीप्रसूतैर् । १८१०२३२ महासुरैः पीडितशैलबन्धा । १८१०२३३ परायणं त्वां जगतामुपैति । १८१०२३४ भारावतारार्थमपारपारम् ॥ १८१.२३। १८१०२४१ एते वयं वृत्ररिपुस्तथायम् । १८१०२४२ नासत्यदस्रौ वरुणस्तथैषः । १८१०२४३ इमे च रुद्रा वसवः ससूर्याः । १८१०२४४ समीरणाग्निप्रमुखास्तथान्ये ॥ १८१.२४। १८१०२५१ सुराः समस्ताः सुरनाथ कार्यम् । १८१०२५२ एभिर्मया यच्च तदीश सर्वम् । १८१०२५३ आज्ञापयाज्ञां प्रतिपालयन्तस् । १८१०२५४ तवैव तिष्ठाम सदास्तदोषाः ॥ १८१.२५। १८१०२६० व्यास उवाच १८१०२६१ एवं संस्तूयमानस्तु भगवान्परमेश्वरः । १८१०२६२ उज्जहारात्मनः केशौ सितकृष्णौ द्विजोत्तमाः ॥ १८१.२६। १८१०२७१ उवाच च सुरानेतौ मत्केशौ वसुधातले । १८१०२७२ अवतीर्य भुवो भार-क्लेशहानिं करिष्यतः ॥ १८१.२७। १८१०२८१ सुराश्च सकलाः स्वांशैरवतीर्य महीतले । १८१०२८२ कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर्महासुरैः ॥ १८१.२८। १८१०२९१ ततः क्षयमशेषास्ते दैतेया धरणीतले । १८१०२९२ प्रयास्यन्ति न सन्देहो नानायुधविचूर्णिताः ॥ १८१.२९। १८१०३०१ वसुदेवस्य या पत्नी देवकी देवतोपमा । १८१०३०२ तस्या गर्भो ऽष्टमो ऽयं तु मत्केशो भविता सुराः ॥ १८१.३०। १८१०३११ अवतीर्य च तत्रायं कंसं घातयिता भुवि । १८१०३१२ कालनेमिसमुद्भूतमित्युक्त्वान्तर्दधे हरिः ॥ १८१.३१। १८१०३२१ अदृश्याय ततस्ते ऽपि प्रणिपत्य महात्मने । १८१०३२२ मेरुपृष्ठं सुरा जग्मुरवतेरुश्च भूतले ॥ १८१.३२। १८१०३३१ कंसाय चाष्टमो गर्भो देवक्या धरणीतले । १८१०३३२ भविष्यतीत्याचचक्षे भगवान्नारदो मुनिः ॥ १८१.३३। १८१०३४१ कंसो ऽपि तदुपश्रुत्य नारदात्कुपितस्ततः । १८१०३४२ देवकीं वसुदेवं च गृहे गुप्तावधारयत् ॥ १८१.३४। १८१०३५१ जातं जातं च कंसाय तेनैवोक्तं यथा पुरा । १८१०३५२ तथैव वसुदेवो ऽपि पुत्रमर्पितवान्द्विजाः ॥ १८१.३५। १८१०३६१ हिरण्यकशिपोः पुत्राः षड्गर्भा इति विश्रुताः । १८१०३६२ विष्णुप्रयुक्ता तान्निद्रा क्रमाद्गर्भे न्ययोजयत् ॥ १८१.३६। १८१०३७१ योगनिद्रा महामाया वैष्णवी मोहितं यया । १८१०३७२ अविद्यया जगत्सर्वं तामाह भगवान्हरिः ॥ १८१.३७। १८१०३८० विष्णुरुवाच १८१०३८१ गच्छ निद्रे ममादेशात्पातालतलसंश्रयान् । १८१०३८२ एकैकश्येन षड्गर्भान्देवकीजठरे नय ॥ १८१.३८। १८१०३९१ हतेषु तेषु कंसेन शेषाख्यो ऽंशस्ततो ऽनघः । १८१०३९२ अंशांशेनोदरे तस्याः सप्तमः सम्भविष्यति ॥ १८१.३९। १८१०४०१ गोकुले वसुदेवस्य भार्या वै रोहिणी स्थिता । १८१०४०२ तस्याः प्रसूतिसमये गर्भो नेयस्त्वयोदरम् ॥ १८१.४०। १८१०४११ सप्तमो भोजराजस्य भयाद्रोधोपरोधतः । १८१०४१२ देवक्याः पतितो गर्भ इति लोको वदिष्यति ॥ १८१.४१। १८१०४२१ गर्भसङ्कर्षणात्सो ऽथ लोके सङ्कर्षणेति वै । १८१०४२२ सञ्ज्ञामवाप्स्यते वीरः श्वेताद्रिशिखरोपमः ॥ १८१.४२। १८१०४३१ ततो ऽहं सम्भविष्यामि देवकीजठरे शुभे । १८१०४३२ गर्भे त्वया यशोदाया गन्तव्यमविलम्बितम् ॥ १८१.४३। १८१०४४१ प्रावृट्काले च नभसि कृष्णाष्टम्यामहं निशि । १८१०४४२ उत्पत्स्यामि नवम्यां च प्रसूतिं त्वमवाप्स्यसि ॥ १८१.४४। १८१०४५१ यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते । १८१०४५२ मच्छक्तिप्रेरितमतिर्वसुदेवो नयिष्यति ॥ १८१.४५। १८१०४६१ कंसश्च त्वामुपादाय देवि शैलशिलातले । १८१०४६२ प्रक्षेप्स्यत्यन्तरिक्षे च त्वं स्थानं समवाप्स्यसि ॥ १८१.४६। १८१०४७१ ततस्त्वां शतधा शक्रः प्रणम्य मम गौरवात् । १८१०४७२ प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥ १८१.४७। १८१०४८१ ततः शुम्भनिशुम्भादीन्हत्वा दैत्यान्सहस्रशः । १८१०४८२ स्थानैरनेकैः पृथिवीमशेषां मण्डयिष्यसि ॥ १८१.४८। १८१०४९१ त्वं भूतिः सन्नतिः कीर्तिः कान्तिर्वै पृथिवी धृतिः । १८१०४९२ लज्जा पुष्टिरुषा या च काचिदन्या त्वमेव सा ॥ १८१.४९। १८१०५०१ ये त्वामार्येति दुर्गेति वेदगर्भे ऽम्बिकेति च । १८१०५०२ भद्रेति भद्रकालीति क्षेम्या क्षेमङ्करीति च ॥ १८१.५०। १८१०५११ प्रातश्चैवापराह्णे च स्तोष्यन्त्यानम्रमूर्तयः । १८१०५१२ तेषां हि वाञ्छितं सर्वं मत्प्रसादाद्भविष्यति ॥ १८१.५१। १८१०५२१ सुरामांसोपहारैस्तु भक्ष्यभोज्यैश्च पूजिता । १८१०५२२ नृणामशेषकामांस्त्वं प्रसन्नायां प्रदास्यसि ॥ १८१.५२। १८१०५३१ ते सर्वे सर्वदा भद्रा मत्प्रसादादसंशयम् । १८१०५३२ असन्दिग्धं भविष्यन्ति गच्छ देवि यथोदितम् ॥ १८१.५३। १८२००१० व्यास उवाच १८२००११ यथोक्तं सा जगद्धात्री देवदेवेन वै पुरा । १८२००१२ षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम् ॥ १८२.१। १८२००२१ सप्तमे रोहिणीं प्राप्ते गर्भे गर्भे ततो हरिः । १८२००२२ लोकत्रयोपकाराय देवक्याः प्रविवेश वै ॥ १८२.२। १८२००३१ योगनिद्रा यशोदायास्तस्मिन्नेव ततो दिने । १८२००३२ सम्भूता जठरे तद्वद्यथोक्तं परमेष्ठिना ॥ १८२.३। १८२००४१ ततो ग्रहगणः सम्यक्प्रचचार दिवि द्विजाः । १८२००४२ विष्णोरंशे महीं यात ऋतवो ऽप्यभवञ्शुभाः ॥ १८२.४। १८२००५१ नोत्सेहे देवकीं द्रष्टुं कश्चिदप्यतितेजसा । १८२००५२ जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः ॥ १८२.५। १८२००६१ अदृष्टां पुरुषैः स्त्रीभिर्देवकीं देवतागणाः । १८२००६२ बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ॥ १८२.६। १८२००७० देवा ऊचुः १८२००७१ त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिरेव च । १८२००७२ त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले ॥ १८२.७। १८२००८१ प्रसीद देवि सर्वस्य जगतस्त्वं शुभं कुरु । १८२००८२ प्रीत्यर्थं धारयेशानं धृतं येनाखिलं जगत् ॥ १८२.८। १८२००९० व्यास उवाच १८२००९१ एवं संस्तूयमाना सा देवैर्देवमधारयत् । १८२००९२ गर्भेण पुण्डरीकाक्षं जगतां त्राणकारणम् ॥ १८२.९। १८२०१०१ ततो ऽखिलजगत्पद्म-बोधायाच्युतभानुना । १८२०१०२ देवक्याः पूर्वसन्ध्यायामाविर्भूतं महात्मना ॥ १८२.१०। १८२०१११ मध्यरात्रे ऽखिलाधारे जायमाने जनार्दने । १८२०११२ मन्दं जगर्जुर्जलदाः पुष्पवृष्टिमुचः सुराः ॥ १८२.११। १८२०१२१ फुल्लेन्दीवरपत्त्राभं चतुर्बाहुमुदीक्ष्य तम् । १८२०१२२ श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ॥ १८२.१२। १८२०१३१ अभिष्टूय च तं वाग्भिः प्रसन्नाभिर्महामतिः । १८२०१३२ विज्ञापयामास तदा कंसाद्भीतो द्विजोत्तमाः ॥ १८२.१३। १८२०१४० वसुदेव उवाच १८२०१४१ ज्ञातो ऽसि देवदेवेश शङ्खचक्रगदाधर । १८२०१४२ दिव्यं रूपमिदं देव प्रसादेनोपसंहर ॥ १८२.१४। १८२०१५१ अद्यैव देव कंसो ऽयं कुरुते मम यातनाम् । १८२०१५२ अवतीर्णमिति ज्ञात्वा त्वामस्मिन्मन्दिरे मम ॥ १८२.१५। १८२०१६० देवक्युवाच १८२०१६१ यो ऽनन्तरूपो ऽखिलविश्वरूपो । १८२०१६२ गर्भे ऽपि लोकान्वपुषा बिभर्ति । १८२०१६३ प्रसीदतामेष स देवदेवः । १८२०१६४ स्वमाययाविष्कृतबालरूपः ॥ १८२.१६। १८२०१७१ उपसंहर सर्वात्मन्रूपमेतच्चतुर्भुजम् । १८२०१७२ जानातु मावतारं ते कंसो ऽयं दितिजान्तक ॥ १८२.१७। १८२०१८० श्रीभगवानुवाच १८२०१८१ स्तुतो ऽहं यत्त्वया पूर्वं पुत्रार्थिन्या तदद्य ते । १८२०१८२ सफलं देवि सञ्जातं जातो ऽहं यत्तवोदरात् ॥ १८२.१८। १८२०१९० व्यास उवाच १८२०१९१ इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तमाः । १८२०१९२ वसुदेवो ऽपि तं रात्रावादाय प्रययौ बहिः ॥ १८२.१९। १८२०२०१ मोहिताश्चाभवंस्तत्र रक्षिणो योगनिद्रया । १८२०२०२ मथुराद्वारपालाश्च व्रजत्यानकदुन्दुभौ ॥ १८२.२०। १८२०२११ वर्षतां जलदानां च तत्तोयमुल्बणं निशि । १८२०२१२ सञ्छाद्य तं ययौ शेषः फणैरानकदुन्दुभिम् ॥ १८२.२१। १८२०२२१ यमुनां चातिगम्भीरां नानावर्तशताकुलाम् । १८२०२२२ वसुदेवो वहन्विष्णुं जानुमात्रवहां ययौ ॥ १८२.२२। १८२०२३१ कंसस्य करमादाय तत्रैवाभ्यागतांस्तटे । १८२०२३२ नन्दादीन्गोपवृद्धांश्च यमुनायां ददर्श सः ॥ १८२.२३। १८२०२४१ तस्मिन्काले यशोदापि मोहिता योगनिद्रया । १८२०२४२ तामेव कन्यां मुनयः प्रासूत मोहिते जने ॥ १८२.२४। १८२०२५१ वसुदेवो ऽपि विन्यस्य बालमादाय दारिकाम् । १८२०२५२ यशोदाशयने तूर्णमाजगामामितद्युतिः ॥ १८२.२५। १८२०२६१ ददर्श च विबुद्ध्वा सा यशोदा जातमात्मजम् । १८२०२६२ नीलोत्पलदलश्यामं ततो ऽत्यर्थं मुदं ययौ ॥ १८२.२६। १८२०२७१ आदाय वसुदेवो ऽपि दारिकां निजमन्दिरम् । १८२०२७२ देवकीशयने न्यस्य यथापूर्वमतिष्ठत ॥ १८२.२७। १८२०२८१ ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः । १८२०२८२ कंसमावेदयामासुर्देवकीप्रसवं द्विजाः ॥ १८२.२८। १८२०२९१ कंसस्तूर्णमुपेत्यैनां ततो जग्राह बालिकाम् । १८२०२९२ मुञ्च मुञ्चेति देवक्यासन्नकण्ठं निवारितः ॥ १८२.२९। १८२०३०१ चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम् । १८२०३०२ अवाप रूपं च महत्सायुधाष्टमहाभुजम् । १८२०३०३ प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत् ॥ १८२.३०। १८२०३१० योगमायोवाच १८२०३११ किं मयाक्षिप्तया कंस जातो यस्त्वां हनिष्यति । १८२०३१२ सर्वस्वभूतो देवानामासीन्मृत्युः पुरा स ते । १८२०३१३ तदेतत्सम्प्रधार्याशु क्रियतां हितमात्मनः ॥ १८२.३१। १८२०३२० व्यास उवाच १८२०३२१ इत्युक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा । १८२०३२२ पश्यतो भोजराजस्य स्तुता सिद्धैर्विहायसा ॥ १८२.३२। १८३००१० व्यास उवाच १८३००११ कंसस्त्वथोद्विग्नमनाः प्राह सर्वान्महासुरान् । १८३००१२ प्रलम्बकेशिप्रमुखानाहूयासुरपुङ्गवान् ॥ १८३.१। १८३००२० कंस उवाच १८३००२१ हे प्रलम्ब महाबाहो केशिन्धेनुक पूतने । १८३००२२ अरिष्टाद्यैस्तथा चान्यैः श्रूयतां वचनं मम ॥ १८३.२। १८३००३१ मां हन्तुममरैर्यत्नः कृतः किल दुरात्मभिः । १८३००३२ मद्वीर्यतापितान्वीरान्न त्वेतान्गणयाम्यहम् ॥ १८३.३। १८३००४१ आश्चर्यं कन्यया चोक्तं जायते दैत्यपुङ्गवाः । १८३००४२ हास्यं मे जायते वीरास्तेषु यत्नपरेष्वपि ॥ १८३.४। १८३००५१ तथापि खलु दुष्टानां तेषामप्यधिकं मया । १८३००५२ अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम् ॥ १८३.५। १८३००६१ उत्पन्नश्चापि मृत्युर्मे भूतभव्यभवत्प्रभुः । १८३००६२ इत्येतद्बालिका प्राह देवकीगर्भसम्भवा ॥ १८३.६। १८३००७१ तस्माद्बालेषु परमो यत्नः कार्यो महीतले । १८३००७२ यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः ॥ १८३.७। १८३००८० व्यास उवाच १८३००८१ इत्याज्ञाप्यासुरान्कंसः प्रविश्यात्मगृहं ततः । १८३००८२ उवाच वसुदेवं च देवकीमविरोधतः ॥ १८३.८। १८३००९० कंस उवाच १८३००९१ युवयोर्घातिता गर्भा वृथैवैते मयाधुना । १८३००९२ को ऽप्यन्य एव नाशाय बालो मम समुद्गतः ॥ १८३.९। १८३०१०१ तदलं परितापेन नूनं यद्भाविनो हि ते । १८३०१०२ अर्भका युवयोः को वा आयुषो ऽन्ते न हन्यते ॥ १८३.१०। १८३०११० व्यास उवाच १८३०१११ इत्याश्वास्य विमुच्यैव कंसस्तौ परितोष्य च । १८३०११२ अन्तर्गृहं द्विजश्रेष्ठाः प्रविवेश पुनः स्वकम् ॥ १८३.११। १८४००१० व्यास उवाच १८४००११ विमुक्तो वसुदेवो ऽपि नन्दस्य शकटं गतः । १८४००१२ प्रहृष्टं दृष्टवान्नन्दं पुत्रो जातो ममेति वै ॥ १८४.१। १८४००२१ वसुदेवो ऽपि तं प्राह दिष्ट्या दिष्ट्येति सादरम् । १८४००२२ वार्धके ऽपि समुत्पन्नस्तनयो ऽयं तवाधुना ॥ १८४.२। १८४००३१ दत्तो हि वार्षिकः सर्वो भवद्भिर्नृपतेः करः । १८४००३२ यदर्थमागतस्तस्मान्नात्र स्थेयं महात्मना ॥ १८४.३। १८४००४१ यदर्थमागतः कार्यं तन्निष्पन्नं किमास्यते । १८४००४२ भवद्भिर्गम्यतां नन्द तच्छीघ्रं निजगोकुलम् ॥ १८४.४। १८४००५१ ममापि बालकस्तत्र रोहिणीप्रसवो हि यः । १८४००५२ स रक्षणीयो भवता यथायं तनयो निजः ॥ १८४.५। १८४००६० व्यास उवाच १८४००६१ इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः । १८४००६२ शकटारोपितैर्भाण्डैः करं दत्त्वा महाबलाः ॥ १८४.६। १८४००७१ वसतां गोकुले तेषां पूतना बालघातिनी । १८४००७२ सुप्तं कृष्णमुपादाय रात्रौ च प्रददौ स्तनम् ॥ १८४.७। १८४००८१ यस्मै यस्मै स्तनं रात्रौ पूतना सम्प्रयच्छति । १८४००८२ तस्य तस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥ १८४.८। १८४००९१ कृष्णस्तस्याः स्तनं गाढं कराभ्यामतिपीडितम् । १८४००९२ गृहीत्वा प्राणसहितं पपौ क्रोधसमन्वितः ॥ १८४.९। १८४०१०१ सा विमुक्तमहारावा विच्छिन्नस्नायुबन्धना । १८४०१०२ पपात पूतना भूमौ म्रियमाणातिभीषणा ॥ १८४.१०। १८४०१११ तन्नादश्रुतिसन्त्रासाद्विबुद्धास्ते व्रजौकसः । १८४०११२ ददृशुः पूतनोत्सङ्गे कृष्णं तां च निपातिताम् ॥ १८४.११। १८४०१२१ आदाय कृष्णं सन्त्रस्ता यशोदा च ततो द्विजाः । १८४०१२२ गोपुच्छभ्रामणाद्यैश्च बालदोषमपाकरोत् ॥ १८४.१२। १८४०१३१ गोपुरीषमुपादाय नन्दगोपो ऽपि मस्तके । १८४०१३२ कृष्णस्य प्रददौ रक्षां कुर्वन्निदमुदैरयत् ॥ १८४.१३। १८४०१४० नन्दगोप उवाच १८४०१४१ रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः । १८४०१४२ यस्य नाभिसमुद्भूतात्पङ्कजादभवज्जगत् ॥ १८४.१४। १८४०१५१ येन दंष्ट्राग्रविधृता धारयत्यवनी जगत् । १८४०१५२ वराहरूपधृग्देवः स त्वां रक्षतु केशवः ॥ १८४.१५। १८४०१६१ गुह्यं स जठरं विष्णुर्जङ्घापादौ जनार्दनः । १८४०१६२ वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् ॥ १८४.१६। १८४०१७१ त्रिविक्रमक्रमाक्रान्त-त्रैलोक्यस्फुरदायुधः । १८४०१७२ शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः ॥ १८४.१७। १८४०१८१ मुखबाहू प्रबाहू च मनः सर्वेन्द्रियाणि च । १८४०१८२ रक्षत्वव्याहतैश्वर्यस्तव नारायणो ऽव्ययः ॥ १८४.१८। १८४०१९१ त्वां दिक्षु पातु वैकुण्ठो विदिक्षु मधुसूदनः । १८४०१९२ हृषीकेशो ऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥ १८४.१९। १८४०२०० व्यास उवाच १८४०२०१ एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः । १८४०२०२ शायितः शकटस्याधो बालपर्यङ्किकातले ॥ १८४.२०। १८४०२११ ते च गोपा महद्दृष्ट्वा पूतनायाः कलेवरम् । १८४०२१२ मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥ १८४.२१। १८४०२२१ कदाचिच्छकटस्याधः शयानो मधुसूदनः । १८४०२२२ चिक्षेप चरणावूर्ध्वं स्तनार्थी प्ररुरोद च ॥ १८४.२२। १८४०२३१ तस्य पादप्रहारेण शकटं परिवर्तितम् । १८४०२३२ विध्वस्तभाण्डकुम्भं तद्विपरीतं पपात वै ॥ १८४.२३। १८४०२४१ ततो हाहाकृतः सर्वो गोपगोपीजनो द्विजाः । १८४०२४२ आजगाम तदा ज्ञात्वा बालमुत्तानशायिनम् ॥ १८४.२४। १८४०२५१ गोपाः केनेति जगदुः शकटं परिवर्तितम् । १८४०२५२ तत्रैव बालकाः प्रोचुर्बालेनानेन पातितम् ॥ १८४.२५। १८४०२६१ रुदता दृष्टमस्माभिः पादविक्षेपताडितम् । १८४०२६२ शकटं परिवृत्तं वै नैतदन्यस्य चेष्टितम् ॥ १८४.२६। १८४०२७१ ततः पुनरतीवासन्गोपा विस्मितचेतसः । १८४०२७२ नन्दगोपो ऽपि जग्राह बालमत्यन्तविस्मितः ॥ १८४.२७। १८४०२८१ यशोदा विस्मयारूढा भग्नभाण्डकपालकम् । १८४०२८२ शकटं चार्चयामास दधिपुष्पफलाक्षतैः ॥ १८४.२८। १८४०२९१ गर्गश्च गोकुले तत्र वसुदेवप्रचोदितः । १८४०२९२ प्रच्छन्न एव गोपानां संस्कारमकरोत्तयोः ॥ १८४.२९। १८४०३०१ ज्येष्ठं च राममित्याह कृष्णं चैव तथापरम् । १८४०३०२ गर्गो मतिमतां श्रेष्ठो नाम कुर्वन्महामतिः ॥ १८४.३०। १८४०३११ अल्पेनैव हि कालेन विज्ञातौ तौ महाबलौ । १८४०३१२ घृष्टजानुकरौ विप्रा बभूवतुरुभावपि ॥ १८४.३१। १८४०३२१ करीषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः । १८४०३२२ न निवारयितुं शक्ता यशोदा तौ न रोहिणी ॥ १८४.३२। १८४०३३१ गोवाटमध्ये क्रीडन्तौ वत्सवाटगतौ पुनः । १८४०३३२ तदहर्जातगोवत्स-पुच्छाकर्षणतत्परौ ॥ १८४.३३। १८४०३४१ यदा यशोदा तौ बालावेकस्थानचरावुभौ । १८४०३४२ शशाक नो वारयितुं क्रीडन्तावतिचञ्चलौ ॥ १८४.३४। १८४०३५१ दाम्ना बद्ध्वा तदा मध्ये निबबन्ध उलूखले । १८४०३५२ कृष्णमक्लिष्टकर्माणमाह चेदममर्षिता ॥ १८४.३५। १८४०३६० यशोदोवाच १८४०३६१ यदि शक्तो ऽसि गच्छ त्वमतिचञ्चलचेष्टित ॥ १८४.३६। १८४०३७० व्यास उवाच १८४०३७१ इत्युक्त्वा च निजं कर्म सा चकार कुटुम्बिनी । १८४०३७२ व्यग्रायामथ तस्यां स कर्षमाण उलूखलम् ॥ १८४.३७। १८४०३८१ यमलार्जुनयोर्मध्ये जगाम कमलेक्षणः । १८४०३८२ कर्षता वृक्षयोर्मध्ये तिर्यगेवमुलूखलम् ॥ १८४.३८। १८४०३९१ भग्नावुत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ । १८४०३९२ ततः कटकटाशब्द-समाकर्णनकातरः ॥ १८४.३९। १८४०४०१ आजगाम व्रजजनो ददृशे च महाद्रुमौ । १८४०४०२ भग्नस्कन्धौ निपातितौ भग्नशाखौ महीतले ॥ १८४.४०। १८४०४११ ददर्श चाल्पदन्तास्यं स्मितहासं च बालकम् । १८४०४१२ तयोर्मध्यगतं बद्धं दाम्ना गाढं तथोदरे ॥ १८४.४१। १८४०४२१ ततश्च दामोदरतां स ययौ दामबन्धनात् । १८४०४२२ गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः ॥ १८४.४२। १८४०४३१ मन्त्रयामासुरुद्विग्ना महोत्पातातिभीरवः । १८४०४३२ स्थानेनेह न नः कार्यं व्रजामो ऽन्यन्महावनम् ॥ १८४.४३। १८४०४४१ उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः । १८४०४४२ पूतनाया विनाशश्च शकटस्य विपर्ययः ॥ १८४.४४। १८४०४५१ विना वातादिदोषेण द्रुमयोः पतनं तथा । १८४०४५२ वृन्दावनमितः स्थानात्तस्माद्गच्छाम मा चिरम् ॥ १८४.४५। १८४०४६१ यावद्भौममहोत्पात-दोषो नाभिभवेद्व्रजम् । १८४०४६२ इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः ॥ १८४.४६। १८४०४७१ ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्ब्यताम् । १८४०४७२ ततः क्षणेन प्रययुः शकटैर्गोधनैस्तथा ॥ १८४.४७। १८४०४८१ यूथशो वत्सपालीश्च कालयन्तो व्रजौकसः । १८४०४८२ सर्वावयवनिर्धूतं क्षणमात्रेण तत्तदा ॥ १८४.४८। १८४०४९१ काककाकीसमाकीर्णं व्रजस्थानमभूद्द्विजाः । १८४०४९२ वृन्दावनं भगवता कृष्णेनाक्लिष्टकर्मणा ॥ १८४.४९। १८४०५०१ शुभेन मनसा ध्यातं गवां वृद्धिमभीप्सता । १८४०५०२ ततस्तत्रातिरुक्षे ऽपि धर्मकाले द्विजोत्तमाः ॥ १८४.५०। १८४०५११ प्रावृट्काल इवाभूच्च नवशष्पं समन्ततः । १८४०५१२ स समावासितः सर्वो व्रजो वृन्दावने ततः ॥ १८४.५१। १८४०५२१ शकटीवाटपर्यन्त-चन्द्रार्धाकारसंस्थितिः । १८४०५२२ वत्सबालौ च संवृत्तौ रामदामोदरौ ततः ॥ १८४.५२। १८४०५३१ तत्र स्थितौ तौ च गोष्ठे चेरतुर्बाललीलया । १८४०५३२ बर्हिपत्त्रकृतापीडौ वन्यपुष्पावतंसकौ ॥ १८४.५३। १८४०५४१ गोपवेणुकृतातोद्य-पत्त्रवाद्यकृतस्वनौ । १८४०५४२ काकपक्षधरौ बालौ कुमाराविव पावकौ ॥ १८४.५४। १८४०५५१ हसन्तौ च रमन्तौ च चेरतुस्तन्महद्वनम् । १८४०५५२ क्वचिद्धसन्तावन्योन्यं क्रीडमानौ तथा परैः ॥ १८४.५५। १८४०५६१ गोपपुत्रैः समं वत्सांश्चारयन्तौ विचेरतुः । १८४०५६२ कालेन गच्छता तौ तु सप्तवर्षौ बभूवतुः ॥ १८४.५६। १८४०५७१ सर्वस्य जगतः पालौ वत्सपालौ महाव्रजे । १८४०५७२ प्रावृट्कालस्ततो ऽतीव मेघौघस्थगिताम्बरः ॥ १८४.५७। १८४०५८१ बभूव वारिधाराभिरैक्यं कुर्वन्दिशामिव । १८४०५८२ प्ररूढनवपुष्पाढ्या शक्रगोपवृता मही ॥ १८४.५८। १८४०५९१ यथा मारकते वासीत्पद्मरागविभूषिता । १८४०५९२ ऊहुरुन्मार्गगामीनि निम्नगाम्भांसि सर्वतः ॥ १८४.५९। १८४०६०१ मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवामिव । १८४०६०२ विकाले च यथाकामं व्रजमेत्य महाबलौ । १८४०६०३ गोपैः समानैः सहितौ चिक्रीडाते ऽमराविव ॥ १८४.६०। १८५००१० व्यास उवाच १८५००११ एकदा तु विना रामं कृष्णो वृन्दावनं ययौ । १८५००१२ विचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः ॥ १८५.१। १८५००२१ स जगामाथ कालिन्दीं लोलकल्लोलशालिनीम् । १८५००२२ तीरसंलग्नफेनौघैर्हसन्तीमिव सर्वतः ॥ १८५.२। १८५००३१ तस्यां चातिमहाभीमं विषाग्निकणदूषितम् । १८५००३२ ह्रदं कालीयनागस्य ददर्शातिविभीषणम् ॥ १८५.३। १८५००४१ विषाग्निना विसरता दग्धतीरमहातरुम् । १८५००४२ वाताहताम्बुविक्षेप-स्पर्शदग्धविहङ्गमम् ॥ १८५.४। १८५००५१ तमतीव महारौद्रं मृत्युवक्त्रमिवापरम् । १८५००५२ विलोक्य चिन्तयामास भगवान्मधुसूदनः ॥ १८५.५। १८५००६१ अस्मिन्वसति दुष्टात्मा कालीयो ऽसौ विषायुधः । १८५००६२ यो मया निर्जितस्त्यक्त्वा दुष्टो नष्टः पयोनिधौ ॥ १८५.६। १८५००७१ तेनेयं दूषिता सर्वा यमुना सागरङ्गमा । १८५००७२ न नरैर्गोधनैर्वापि तृषार्तैरुपभुज्यते ॥ १८५.७। १८५००८१ तदस्य नागराजस्य कर्तव्यो निग्रहो मया । १८५००८२ नित्यत्रस्ताः सुखं येन चरेयुर्व्रजवासिनः ॥ १८५.८। १८५००९१ एतदर्थं नृलोके ऽस्मिन्नवतारो मया कृतः । १८५००९२ यदेषामुत्पथस्थानां कार्या शास्तिर्दुरात्मनाम् ॥ १८५.९। १८५०१०१ तदेतन्नातिदूरस्थं कदम्बमुरुशाखिनम् । १८५०१०२ अधिरुह्योत्पतिष्यामि ह्रदे ऽस्मिञ्जीवनाशिनः ॥ १८५.१०। १८५०११० व्यास उवाच १८५०१११ इत्थं विचिन्त्य बद्ध्वा च गाढं परिकरं ततः । १८५०११२ निपपात ह्रदे तत्र सर्पराजस्य वेगतः ॥ १८५.११। १८५०१२१ तेनापि पतता तत्र क्षोभितः स महाह्रदः । १८५०१२२ अत्यर्थदूरजातांश्च तांश्चासिञ्चन्महीरुहान् ॥ १८५.१२। १८५०१३१ ते ऽहिदुष्टविषज्वाला-तप्ताम्बुतपनोक्षिताः । १८५०१३२ जज्वलुः पादपाः सद्यो ज्वालाव्याप्तदिगन्तराः ॥ १८५.१३। १८५०१४१ आस्फोटयामास तदा कृष्णो नागह्रदं भुजैः । १८५०१४२ तच्छब्दश्रवणाच्चाथ नागराजो ऽभ्युपागमत् ॥ १८५.१४। १८५०१५१ आताम्रनयनः कोपाद्विषज्वालाकुलैः फणैः । १८५०१५२ वृतो महाविषैश्चान्यैररुणैरनिलाशनैः ॥ १८५.१५। १८५०१६१ नागपत्न्यश्च शतशो हारिहारोपशोभिताः । १८५०१६२ प्रकम्पिततनूत्क्षेप-चलत्कुण्डलकान्तयः ॥ १८५.१६। १८५०१७१ ततः प्रवेष्टितः सर्पैः स कृष्णो भोगबन्धनैः । १८५०१७२ ददंशुश्चापि ते कृष्णं विषज्वालाविलैर्मुखैः ॥ १८५.१७। १८५०१८१ तं तत्र पतितं दृष्ट्वा नागभोगनिपीडितम् । १८५०१८२ गोपा व्रजमुपागत्य चुक्रुशुः शोकलालसाः ॥ १८५.१८। १८५०१९० गोपा ऊचुः १८५०१९१ एष कृष्णो गतो मोह-मग्नो वै कालिये ह्रदे । १८५०१९२ भक्ष्यते सर्पराजेन तदागच्छत मा चिरम् ॥ १८५.१९। १८५०२०० व्यास उवाच १८५०२०१ एतच्छ्रुत्वा ततो गोपा वज्रपातोपमं वचः । १८५०२०२ गोप्यश्च त्वरिता जग्मुर्यशोदाप्रमुखा ह्रदम् ॥ १८५.२०। १८५०२११ हा हा क्वासाविति जनो गोपीनामतिविह्वलः । १८५०२१२ यशोदया समं भ्रान्तो द्रुतः प्रस्खलितो ययौ ॥ १८५.२१। १८५०२२१ नन्दगोपश्च गोपाश्च रामश्चाद्भुतविक्रमः । १८५०२२२ त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः ॥ १८५.२२। १८५०२३१ ददृशुश्चापि ते तत्र सर्पराजवशङ्गतम् । १८५०२३२ निष्प्रयत्नं कृतं कृष्णं सर्पभोगेन वेष्टितम् ॥ १८५.२३। १८५०२४१ नन्दगोपश्च निश्चेष्टः पश्यन्पुत्रमुखं भृशम् । १८५०२४२ यशोदा च महाभागा बभूव मुनिसत्तमाः ॥ १८५.२४। १८५०२५१ गोप्यस्त्वन्या रुदत्यश्च ददृशुः शोककातराः । १८५०२५२ प्रोचुश्च केशवं प्रीत्या भयकातरगद्गदम् ॥ १८५.२५। १८५०२६१ सर्वा यशोदया सार्धं विशामो ऽत्र महाह्रदे । १८५०२६२ नागराजस्य नो गन्तुमस्माकं युज्यते व्रजे ॥ १८५.२६। १८५०२७१ दिवसः को विना सूर्यं विना चन्द्रेण का निशा । १८५०२७२ विना दुग्धेन का गावो विना कृष्णेन को व्रजः । १८५०२७३ विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् ॥ १८५.२७। १८५०२८० व्यास उवाच १८५०२८१ इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः । १८५०२८२ उवाच गोपान्विधुरान्विलोक्य स्तिमितेक्षणः ॥ १८५.२८। १८५०२९१ नन्दं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने । १८५०२९२ मूर्छाकुलां यशोदां च कृष्णमाहात्म्यसञ्ज्ञया ॥ १८५.२९। १८५०३०० बलराम उवाच १८५०३०१ किमयं देवदेवेश भावो ऽयं मानुषस्त्वया । १८५०३०२ व्यज्यते स्वं तमात्मानं किमन्यं त्वं न वेत्सि यत् ॥ १८५.३०। १८५०३११ त्वमस्य जगतो नाभिः सुराणामेव चाश्रयः । १८५०३१२ कर्तापहर्ता पाता च त्रैलोक्यं त्वं त्रयीमयः ॥ १८५.३१। १८५०३२१ अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः । १८५०३२२ गोप्यश्च सीदतः कस्मात्त्वं बन्धून्समुपेक्षसे ॥ १८५.३२। १८५०३३१ दर्शितो मानुषो भावो दर्शितं बालचेष्टितम् । १८५०३३२ तदयं दम्यतां कृष्ण दुरात्मा दशनायुधः ॥ १८५.३३। १८५०३४० व्यास उवाच १८५०३४१ इति संस्मारितः कृष्णः स्मितभिन्नौष्ठसम्पुटः । १८५०३४२ आस्फाल्य मोचयामास स्वं देहं भोगबन्धनात् ॥ १८५.३४। १८५०३५१ आनाम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं फणम् । १८५०३५२ आरुह्य भुग्नशिरसः प्रननर्तोरुविक्रमः ॥ १८५.३५। १८५०३६१ व्रणाः फणे ऽभवंस्तस्य कृष्णस्याङ्घ्रिविकुट्टनैः । १८५०३६२ यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः ॥ १८५.३६। १८५०३७१ मूर्छामुपाययौ भ्रान्त्या नागः कृष्णस्य कुट्टनैः । १८५०३७२ दण्डपातनिपातेन ववाम रुधिरं बहु ॥ १८५.३७। १८५०३८१ तं निर्भुग्नशिरोग्रीवमास्यप्रस्रुतशोणितम् । १८५०३८२ विलोक्य शरणं जग्मुस्तत्पत्न्यो मधुसूदनम् ॥ १८५.३८। १८५०३९० नागपत्न्य ऊचुः १८५०३९१ ज्ञातो ऽसि देवदेवेश सर्वेशस्त्वमनुत्तम । १८५०३९२ परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः ॥ १८५.३९। १८५०४०१ न समर्थाः सुर स्तोतुं यमनन्यभवं प्रभुम् । १८५०४०२ स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ॥ १८५.४०। १८५०४११ यस्याखिलमहीव्योम-जलाग्निपवनात्मकम् । १८५०४१२ ब्रह्माण्डमल्पकांशांशः स्तोष्यामस्तं कथं वयम् ॥ १८५.४१। १८५०४२१ ततः कुरु जगत्स्वामिन्प्रसादमवसीदतः । १८५०४२२ प्राणांस्त्यजति नागो ऽयं भर्तृभिक्षा प्रदीयताम् ॥ १८५.४२। १८५०४३० व्यास उवाच १८५०४३१ इत्युक्ते ताभिराश्वास्य क्लान्तदेहो ऽपि पन्नगः । १८५०४३२ प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ १८५.४३। १८५०४४० कालीय उवाच १८५०४४१ तवाष्टगुणमैश्वर्यं नाथ स्वाभाविकं परम् । १८५०४४२ निरस्तातिशयं यस्य तस्य स्तोष्यामि किं न्वहम् ॥ १८५.४४। १८५०४५१ त्वं परस्त्वं परस्याद्यः परं त्वं तत्परात्मकम् । १८५०४५२ परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किं न्वहम् ॥ १८५.४५। १८५०४६१ यथाहं भवता सृष्टो जात्या रूपेण चेश्वरः । १८५०४६२ स्वभावेन च संयुक्तस्तथेदं चेष्टितं मया ॥ १८५.४६। १८५०४७१ यद्यन्यथा प्रवर्तेय देवदेव ततो मयि । १८५०४७२ न्याय्यो दण्डनिपातस्ते तवैव वचनं यथा ॥ १८५.४७। १८५०४८१ तथापि यं जगत्स्वामी दण्डं पातितवान्मयि । १८५०४८२ स सोढो ऽयं वरो दण्डस्त्वत्तो नान्यो ऽस्तु मे वरः ॥ १८५.४८। १८५०४९१ हतवीर्यो हतविषो दमितो ऽहं त्वयाच्युत । १८५०४९२ जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ १८५.४९। १८५०५०० श्रीभगवानुवाच १८५०५०१ नात्र स्थेयं त्वया सर्प कदाचिद्यमुनाजले । १८५०५०२ सभृत्यपरिवारस्त्वं समुद्रसलिलं व्रज ॥ १८५.५०। १८५०५११ मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे । १८५०५१२ गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ॥ १८५.५१। १८५०५२० व्यास उवाच १८५०५२१ इत्युक्त्वा सर्पराजानं मुमोच भगवान्हरिः । १८५०५२२ प्रणम्य सो ऽपि कृष्णाय जगाम पयसां निधिम् ॥ १८५.५२। १८५०५३१ पश्यतां सर्वभूतानां सभृत्यापत्यबन्धवः । १८५०५३२ समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ॥ १८५.५३। १८५०५४१ गते सर्पे परिष्वज्य मृतं पुनरिवागतम् । १८५०५४२ गोपा मूर्धनि गोविन्दं सिषिचुर्नेत्रजैर्जलैः ॥ १८५.५४। १८५०५५१ कृष्णमक्लिष्टकर्माणमन्ये विस्मितचेतसः । १८५०५५२ तुष्टुवुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ॥ १८५.५५। १८५०५६१ गीयमानो ऽथ गोपीभिश्चरितैश्चारुचेष्टितैः । १८५०५६२ संस्तूयमानो गोपालैः कृष्णो व्रजमुपागमत् ॥ १८५.५६। १८६००१० व्यास उवाच १८६००११ गाः पालयन्तौ च पुनः सहितौ रामकेशवौ । १८६००१२ भ्रममाणौ वने तत्र रम्यं तालवनं गतौ ॥ १८६.१। १८६००२१ तच्च तालवनं नित्यं धेनुको नाम दानवः । १८६००२२ नृगोमांसकृताहारः सदाध्यास्ते खराकृतिः ॥ १८६.२। १८६००३१ तत्र तालवनं रम्यं फलसम्पत्समन्वितम् । १८६००३२ दृष्ट्वा स्पृहान्विता गोपाः फलादाने ऽब्रुवन्वचः ॥ १८६.३। १८६००४० गोपा ऊचुः १८६००४१ हे राम हे कृष्ण सदा धेनुकेनैव रक्ष्यते । १८६००४२ भूप्रदेशो यतस्तस्मात्त्यक्तानीमानि सन्ति वै ॥ १८६.४। १८६००५१ फलानि पश्य तालानां गन्धमोदयुतानि वै । १८६००५२ वयमेतान्यभीप्सामः पात्यन्तां यदि रोचते ॥ १८६.५। १८६००६१ इति गोपकुमाराणां श्रुत्वा सङ्कर्षणो वचः । १८६००६२ कृष्णश्च पातयामास भुवि तालफलानि वै ॥ १८६.६। १८६००७१ तालानां पततां शब्दमाकर्ण्यासुरराट्ततः । १८६००७२ आजगाम स दुष्टात्मा कोपाद्दैतेयगर्दभः ॥ १८६.७। १८६००८१ पद्भ्यामुभाभ्यां स तदा पश्चिमाभ्यां च तं बली । १८६००८२ जघानोरसि ताभ्यां च स च तेनाप्यगृह्यत ॥ १८६.८। १८६००९१ गृहीत्वा भ्रामणेनैव चाम्बरे गतजीवितम् । १८६००९२ तस्मिन्नेव प्रचिक्षेप वेगेन तृणराजनि ॥ १८६.९। १८६०१०१ ततः फलान्यनेकानि तालाग्रान्निपतन्खरः । १८६०१०२ पृथिव्यां पातयामास महावातो ऽम्बुदानिव ॥ १८६.१०। १८६०१११ अन्यानप्यस्य वै ज्ञातीनागतान्दैत्यगर्दभान् । १८६०११२ कृष्णश्चिक्षेप तालाग्रे बलभद्रश्च लीलया ॥ १८६.११। १८६०१२१ क्षणेनालङ्कृता पृथ्वी पक्वैस्तालफलैस्तदा । १८६०१२२ दैत्यगर्दभदेहैश्च मुनयः शुशुभे ऽधिकम् ॥ १८६.१२। १८६०१३१ ततो गावो निराबाधास्तस्मिंस्तालवने द्विजाः । १८६०१३२ नवशष्पं सुखं चेरुर्यत्र भुक्तमभूत्पुरा ॥ १८६.१३। १८७००१० व्यास उवाच १८७००११ तस्मिन्रासभदैतेये सानुजे विनिपातिते । १८७००१२ सर्वगोपालगोपीनां रम्यं तालवनं बभौ ॥ १८७.१। १८७००२१ ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ । १८७००२२ शुशुभाते महात्मानौ बालश‍ृङ्गाविवर्षभौ ॥ १८७.२। १८७००३१ चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः । १८७००३२ नियोगपाशस्कन्धौ तौ वनमालाविभूषितौ ॥ १८७.३। १८७००४१ सुवर्णाञ्जनचूर्णाभ्यां तदा तौ भूषिताम्बरौ । १८७००४२ महेन्द्रायुधसङ्काशौ श्वेतकृष्णाविवाम्बुदौ ॥ १८७.४। १८७००५१ चेरतुर्लोकसिद्धाभिः क्रीडाभिरितरेतरम् । १८७००५२ समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ १८७.५। १८७००६१ मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् । १८७००६२ तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥ १८७.६। १८७००७१ ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ । १८७००७२ व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाश्मभिः ॥ १८७.७। १८७००८१ तल्लिप्सुरसुरस्तत्र उभयो रममाणयोः । १८७००८२ आजगाम प्रलम्बाख्यो गोपवेषतिरोहितः ॥ १८७.८। १८७००९१ सो ऽवगाहत निःशङ्कं तेषां मध्यममानुषः । १८७००९२ मानुषं रूपमास्थाय प्रलम्बो दानवोत्तमः ॥ १८७.९। १८७०१०१ तयोश्छिद्रान्तरप्रेप्सुरतिशीघ्रममन्यत । १८७०१०२ कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ १८७.१०। १८७०१११ हरिणा क्रीडनं नाम बालक्रीडनकं ततः । १८७०११२ प्रक्रीडितास्तु ते सर्वे द्वौ द्वौ युगपदुत्पतन् ॥ १८७.११। १८७०१२१ श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः । १८७०१२२ गोपालैरपरैश्चान्ये गोपालाः सह पुप्लुवुः ॥ १८७.१२। १८७०१३१ श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः । १८७०१३२ जितवान्कृष्णपक्षीयैर्गोपैरन्यैः पराजिताः ॥ १८७.१३। १८७०१४१ ते वाहयन्तस्त्वन्योन्यं भाण्डीरस्कन्धमेत्य वै । १८७०१४२ पुनर्निवृत्तास्ते सर्वे ये ये तत्र पराजिताः ॥ १८७.१४। १८७०१५१ सङ्कर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः । १८७०१५२ न तस्थौ प्रजगामैव सचन्द्र इव वारिदः ॥ १८७.१५। १८७०१६१ अशक्तो वहने तस्य संरम्भाद्दानवोत्तमः । १८७०१६२ ववृधे सुमहाकायः प्रावृषीव बलाहकः ॥ १८७.१६। १८७०१७१ सङ्कर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् । १८७०१७२ स्रग्दामलम्बाभरणं मुकुटाटोपमस्तकम् ॥ १८७.१७। १८७०१८१ रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम् । १८७०१८२ ह्रियमाणस्ततः कृष्णमिदं वचनमब्रवीत् ॥ १८७.१८। १८७०१९० बलराम उवाच १८७०१९१ कृष्ण कृष्ण ह्रिये त्वेष पर्वतोदग्रमूर्तिना । १८७०१९२ केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ १८७.१९। १८७०२०१ यदत्र साम्प्रतं कार्यं मया मधुनिषूदन । १८७०२०२ तत्कथ्यतां प्रयात्येष दुरात्मातित्वरान्वितः ॥ १८७.२०। १८७०२१० व्यास उवाच १८७०२११ तमाह रामं गोविन्दः स्मितभिन्नौष्ठसम्पुटः । १८७०२१२ महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥ १८७.२१। १८७०२२० कृष्ण उवाच १८७०२२१ किमयं मानुषो भावो व्यक्तमेवावलम्ब्यते । १८७०२२२ सर्वात्मन्सर्वगुह्यानां गुह्याद्गुह्यात्मना त्वया ॥ १८७.२२। १८७०२३१ स्मराशेषजगदीश कारणं कारणाग्रज । १८७०२३२ आत्मानमेकं तद्वच्च जगत्येकार्णवे च यः ॥ १८७.२३। १८७०२४१ भवानहं च विश्वात्मन्नेकमेव हि कारणम् । १८७०२४२ जगतो ऽस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥ १८७.२४। १८७०२५१ तत्स्मर्यताममेयात्मंस्त्वयात्मा जहि दानवम् । १८७०२५२ मानुष्यमेवमालम्ब्य बन्धूनां क्रियतां हितम् ॥ १८७.२५। १८७०२६० व्यास उवाच १८७०२६१ इति संस्मारितो विप्राः कृष्णेन सुमहात्मना । १८७०२६२ विहस्य पीडयामास प्रलम्बं बलवान्बलः ॥ १८७.२६। १८७०२७१ मुष्टिना चाहन्मूर्ध्नि कोपसंरक्तलोचनः । १८७०२७२ तेन चास्य प्रहारेण बहिर्याते विलोचने ॥ १८७.२७। १८७०२८१ स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् । १८७०२८२ निपपात महीपृष्ठे दैत्यवर्यो ममार च ॥ १८७.२८। १८७०२९१ प्रलम्बं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा । १८७०२९२ प्रहृष्टास्तुष्टुवुर्गोपाः साधु साध्विति चाब्रुवन् ॥ १८७.२९। १८७०३०१ संस्तूयमानो रामस्तु गोपैर्दैत्ये निपातिते । १८७०३०२ प्रलम्बे सह कृष्णेन पुनर्गोकुलमाययौ ॥ १८७.३०। १८७०३१० व्यास उवाच १८७०३११ तयोर्विहरतोरेवं रामकेशवयोर्व्रजे । १८७०३१२ प्रावृड्व्यतीता विकसत्-सरोजा चाभवच्छरत् ॥ १८७.३१। १८७०३२१ विमलाम्बरनक्षत्रे काले चाभ्यागते व्रजम् । १८७०३२२ ददर्शेन्द्रोत्सवारम्भ-प्रवृत्तान्व्रजवासिनः ॥ १८७.३२। १८७०३३१ कृष्णस्तानुत्सुकान्दृष्ट्वा गोपानुत्सवलालसान् । १८७०३३२ कौतूहलादिदं वाक्यं प्राह वृद्धान्महामतिः ॥ १८७.३३। १८७०३४० कृष्ण उवाच १८७०३४१ को ऽयं शक्रमहो नाम येन वो हर्ष आगतः । १८७०३४२ प्राह तं नन्दगोपश्च पृच्छन्तमतिसादरम् ॥ १८७.३४। १८७०३५० नन्द उवाच १८७०३५१ मेघानां पयसामीशो देवराजः शतक्रतुः । १८७०३५२ येन सञ्चोदिता मेघा वर्षन्त्यम्बुमयं रसम् ॥ १८७.३५। १८७०३६१ तद्वृष्टिजनितं सस्यं वयमन्ये च देहिनः । १८७०३६२ वर्तयामोपभुञ्जानास्तर्पयामश्च देवताः ॥ १८७.३६। १८७०३७१ क्षीरवत्य इमा गावो वत्सवत्यश्च निर्वृताः । १८७०३७२ तेन संवर्धितैः सस्यैः पुष्टास्तुष्टा भवन्ति वै ॥ १८७.३७। १८७०३८१ नासस्या नानृणा भूमिर्न बुभुक्षार्दितो जनः । १८७०३८२ दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ॥ १८७.३८। १८७०३९१ भौममेतत्पयो गोभिर्धत्ते सूर्यस्य वारिदः । १८७०३९२ पर्जन्यः सर्वलोकस्य भवाय भुवि वर्षति ॥ १८७.३९। १८७०४०१ तस्मात्प्रावृषि राजानः शक्रं सर्वे मुदान्विताः । १८७०४०२ महे सुरेशमर्घन्ति वयमन्ये च देहिनः ॥ १८७.४०। १८७०४१० व्यास उवाच १८७०४११ नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने । १८७०४१२ कोपाय त्रिदशेन्द्रस्य प्राह दामोदरस्तदा ॥ १८७.४१। १८७०४२० कृष्ण उवाच १८७०४२१ न वयं कृषिकर्तारो वणिज्याजीविनो न च । १८७०४२२ गावो ऽस्मद्दैवतं तात वयं वनचरा यतः ॥ १८७.४२। १८७०४३१ आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्तथापरा । १८७०४३२ विद्याचतुष्टयं त्वेतद्वार्त्तामत्र श‍ृणुष्व मे ॥ १८७.४३। १८७०४४१ कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् । १८७०४४२ विद्या ह्येता महाभागा वार्त्ता वृत्तित्रयाश्रया ॥ १८७.४४। १८७०४५१ कर्षकाणां कृषिर्वृत्तिः पण्यं तु पणजीविनाम् । १८७०४५२ अस्माकं गाः परा वृत्तिर्वार्त्ता भेदैरियं त्रिभिः ॥ १८७.४५। १८७०४६१ विद्यया यो यया युक्तस्तस्य सा दैवतं महत् । १८७०४६२ सैव पूज्यार्चनीया च सैव तस्योपकारिका ॥ १८७.४६। १८७०४७१ यो ऽन्यस्याः फलमश्नन्वै पूजयत्यपरां नरः । १८७०४७२ इह च प्रेत्य चैवासौ तात नाप्नोति शोभनम् ॥ १८७.४७। १८७०४८१ पूज्यन्तां प्रथिताः सीमाः सीमान्तं च पुनर्वनम् । १८७०४८२ वनान्ता गिरयः सर्वे सा चास्माकं परा गतिः ॥ १८७.४८। १८७०४९१ गिरियज्ञस्त्वयं तस्माद्गोयज्ञश्च प्रवर्त्यताम् । १८७०४९२ किमस्माकं महेन्द्रेण गावः शैलाश्च देवताः ॥ १८७.४९। १८७०५०१ मन्त्रयज्ञपरा विप्राः सीरयज्ञाश्च कर्षकाः । १८७०५०२ गिरिगोयज्ञशीलाश्च वयमद्रिवनाश्रयाः ॥ १८७.५०। १८७०५११ तस्माद्गोवर्धनः शैलो भवद्भिर्विविधार्हणैः । १८७०५१२ अर्च्यतां पूज्यतां मेध्यं पशुं हत्वा विधानतः ॥ १८७.५१। १८७०५२१ सर्वघोषस्य सन्दोहा गृह्यन्तां मा विचार्यताम् । १८७०५२२ भोज्यन्तां तेन वै विप्रास्तथान्ये चापि वाञ्छकाः ॥ १८७.५२। १८७०५३१ तमर्चितं कृते होमे भोजितेषु द्विजातिषु । १८७०५३२ शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः ॥ १८७.५३। १८७०५४१ एतन्मम मतं गोपाः सम्प्रीत्या क्रियते यदि । १८७०५४२ ततः कृता भवेत्प्रीतिर्गवामद्रेस्तथा मम ॥ १८७.५४। १८७०५५० व्यास उवाच १८७०५५१ इति तस्य वचः श्रुत्वा नन्दाद्यास्ते व्रजौकसः । १८७०५५२ प्रीत्युत्फुल्लमुखा विप्राः साधु साध्वित्यथाब्रुवन् ॥ १८७.५५। १८७०५६१ शोभनं ते मतं वत्स यदेतद्भवतोदितम् । १८७०५६२ तत्करिष्याम्यहं सर्वं गिरियज्ञः प्रवर्त्यताम् ॥ १८७.५६। १८७०५७१ तथा च कृतवन्तस्ते गिरियज्ञं व्रजौकसः । १८७०५७२ दधिपायसमांसाद्यैर्ददुः शैलबलिं ततः ॥ १८७.५७। १८७०५८१ द्विजांश्च भोजयामासुः शतशो ऽथ सहस्रशः । १८७०५८२ गावः शैलं ततश्चक्रुरर्चितास्तं प्रदक्षिणम् ॥ १८७.५८। १८७०५९१ वृषभाश्चाभिनर्दन्तः सतोया जलदा इव । १८७०५९२ गिरिमूर्धनि गोविन्दः शैलो ऽहमिति मूर्तिमान् ॥ १८७.५९। १८७०६०१ बुभुजे ऽन्नं बहुविधं गोपवर्याहृतं द्विजाः । १८७०६०२ कृष्णस्तेनैव रूपेण गोपैः सह गिरेः शिरः ॥ १८७.६०। १८७०६११ अधिरुह्यार्चयामास द्वितीयामात्मनस्तनुम् । १८७०६१२ अन्तर्धानं गते तस्मिन्गोपा लब्ध्वा ततो वरान् । १८७०६१३ कृत्वा गिरिमहं गोष्ठं निजमभ्याययुः पुनः ॥ १८७.६१। १८८००१० व्यास उवाच १८८००११ महे प्रतिहते शक्रो भृशं कोपसमन्वितः । १८८००१२ संवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥ १८८.१। १८८००२० इन्द्र उवाच १८८००२१ भो भो मेघा निशम्यैतद्वदतो वचनं मम । १८८००२२ आज्ञानन्तरमेवाशु क्रियतामविचारितम् ॥ १८८.२। १८८००३१ नन्दगोपः सुदुर्बुद्धिर्गोपैरन्यैः सहायवान् । १८८००३२ कृष्णाश्रयबलाध्मातो महभङ्गमचीकरत् ॥ १८८.३। १८८००४१ आजीवो यः परं तेषां गोपत्वस्य च कारणम् । १८८००४२ ता गावो वृष्टिपातेन पीड्यन्तां वचनान्मम ॥ १८८.४। १८८००५१ अहमप्यद्रिश‍ृङ्गाभं तुङ्गमारुह्य वारणम् । १८८००५२ साहाय्यं वः करिष्यामि वायूनां सङ्गमेन च ॥ १८८.५। १८८००६० व्यास उवाच १८८००६१ इत्याज्ञप्ताः सुरेन्द्रेण मुमुचुस्ते बलाहकाः । १८८००६२ वातवर्षं महाभीममभावाय गवां द्विजाः ॥ १८८.६। १८८००७१ ततः क्षणेन धरणी ककुभो ऽम्बरमेव च । १८८००७२ एकं धारामहासार-पूरणेनाभवद्द्विजाः ॥ १८८.७। १८८००८१ गावस्तु तेन पतता वर्षवातेन वेगिना । १८८००८२ धुताः प्राणाञ्जहुः सर्वास्तिर्यङ्मुखशिरोधराः ॥ १८८.८। १८८००९१ क्रोडेन वत्सानाक्रम्य तस्थुरन्या द्विजोत्तमाः । १८८००९२ गावो विवत्साश्च कृता वारिपूरेण चापराः ॥ १८८.९। १८८०१०१ वत्साश्च दीनवदनाः पवनाकम्पिकन्धराः । १८८०१०२ त्राहि त्राहीत्यल्पशब्दाः कृष्णमूचुरिवार्तकाः ॥ १८८.१०। १८८०१११ ततस्तद्गोकुलं सर्वं गोगोपीगोपसङ्कुलम् । १८८०११२ अतीवार्तं हरिर्दृष्ट्वा त्राणायाचिन्तयत्तदा ॥ १८८.११। १८८०१२१ एतत्कृतं महेन्द्रेण महभङ्गविरोधिना । १८८०१२२ तदेतदखिलं गोष्ठं त्रातव्यमधुना मया ॥ १८८.१२। १८८०१३१ इममद्रिमहं वीर्यादुत्पाट्योरुशिलातलम् । १८८०१३२ धारयिष्यामि गोष्ठस्य पृथुच्छत्त्रमिवोपरि ॥ १८८.१३। १८८०१४० व्यास उवाच १८८०१४१ इति कृत्वा मतिं कृष्णो गोवर्धनमहीधरम् । १८८०१४२ उत्पाट्यैककरेणैव धारयामास लीलया ॥ १८८.१४। १८८०१५१ गोपांश्चाह जगन्नाथः समुत्पाटितभूधरः । १८८०१५२ विशध्वमत्र सहिताः कृतं वर्षनिवारणम् ॥ १८८.१५। १८८०१६१ सुनिर्वातेषु देशेषु यथायोग्यमिहास्यताम् । १८८०१६२ प्रविश्य नात्र भेतव्यं गिरिपातस्य निर्भयैः ॥ १८८.१६। १८८०१७१ इत्युक्तास्तेन ते गोपा विविशुर्गोधनैः सह । १८८०१७२ शकटारोपितैर्भाण्डैर्गोप्यश्चासारपीडिताः ॥ १८८.१७। १८८०१८१ कृष्णो ऽपि तं दधारैवं शैलमत्यन्तनिश्चलम् । १८८०१८२ व्रजौकोवासिभिर्हर्ष-विस्मिताक्षैर्निरीक्षितः ॥ १८८.१८। १८८०१९१ गोपगोपीजनैर्हृष्टैः प्रीतिविस्तारितेक्षणैः । १८८०१९२ संस्तूयमानचरितः कृष्णः शैलमधारयत् ॥ १८८.१९। १८८०२०१ सप्तरात्रं महामेघा ववर्षुर्नन्दगोकुले । १८८०२०२ इन्द्रेण चोदिता मेघा गोपानां नाशकारिणा ॥ १८८.२०। १८८०२११ ततो धृते महाशैले परित्राते च गोकुले । १८८०२१२ मिथ्याप्रतिज्ञो बलभिद्वारयामास तान्घनान् ॥ १८८.२१। १८८०२२१ व्यभ्रे नभसि देवेन्द्रे वितथे शक्रमन्त्रिते । १८८०२२२ निष्क्रम्य गोकुलं हृष्टः स्वस्थानं पुनरागमत् ॥ १८८.२२। १८८०२३१ मुमोच कृष्णो ऽपि तदा गोवर्धनमहागिरिम् । १८८०२३२ स्वस्थाने विस्मितमुखैर्दृष्टस्तैर्व्रजवासिभिः ॥ १८८.२३। १८८०२४० व्यास उवाच १८८०२४१ धृते गोवर्धने शैले परित्राते च गोकुले । १८८०२४२ रोचयामास कृष्णस्य दर्शनं पाकशासनः ॥ १८८.२४। १८८०२५१ सो ऽधिरुह्य महानागमैरावतममित्रजित् । १८८०२५२ गोवर्धनगिरौ कृष्णं ददर्श त्रिदशाधिपः ॥ १८८.२५। १८८०२६१ चारयन्तं महावीर्यं गाश्च गोपवपुर्धरम् । १८८०२६२ कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ॥ १८८.२६। १८८०२७१ गरुडं च ददर्शोच्चैरन्तर्धानगतं द्विजाः । १८८०२७२ कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुङ्गवम् ॥ १८८.२७। १८८०२८१ अवरुह्य स नागेन्द्रादेकान्ते मधुसूदनम् । १८८०२८२ शक्रः सस्मितमाहेदं प्रीतिविस्फारितेक्षणः ॥ १८८.२८। १८८०२९० इन्द्र उवाच १८८०२९१ कृष्ण कृष्ण श‍ृणुष्वेदं यदर्थमहमागतः । १८८०२९२ त्वत्समीपं महाबाहो नैतच्चिन्त्यं त्वयान्यथा ॥ १८८.२९। १८८०३०१ भारावतरणार्धाय पृथिव्याः पृथिवीतलम् । १८८०३०२ अवतीर्णो ऽखिलाधारस्त्वमेव परमेश्वर ॥ १८८.३०। १८८०३११ महभङ्गविरुद्धेन मया गोकुलनाशकाः । १८८०३१२ समादिष्टा महामेघास्तैश्चैतत्कदनं कृतम् ॥ १८८.३१। १८८०३२१ त्रातास्तापात्त्वया गावः समुत्पाट्य महागिरिम् । १८८०३२२ तेनाहं तोषितो वीर कर्मणात्यद्भुतेन ते ॥ १८८.३२। १८८०३३१ साधितं कृष्ण देवानामद्य मन्ये प्रयोजनम् । १८८०३३२ त्वयायमद्रिप्रवरः करेणैकेन चोद्धृतः ॥ १८८.३३। १८८०३४१ गोभिश्च नोदितः कृष्ण त्वत्समीपमिहागतः । १८८०३४२ त्वया त्राताभिरत्यर्थं युष्मत्कारणकारणात् ॥ १८८.३४। १८८०३५१ स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः । १८८०३५२ उपेन्द्रत्वे गवामिन्द्रो गोविन्दस्त्वं भविष्यसि ॥ १८८.३५। १८८०३६१ अथोपवाह्यादादाय घण्टामैरावताद्गजात् । १८८०३६२ अभिषेकं तया चक्रे पवित्रजलपूर्णया ॥ १८८.३६। १८८०३७१ क्रियमाणे ऽभिषेके तु गावः कृष्णस्य तत्क्षणात् । १८८०३७२ प्रस्रवोद्भूतदुग्धार्द्रां सद्यश्चक्रुर्वसुन्धराम् ॥ १८८.३७। १८८०३८१ अभिषिच्य गवां वाक्याद्देवेन्द्रो वै जनार्दनम् । १८८०३८२ प्रीत्या सप्रश्रयं कृष्णं पुनराह शचीपतिः ॥ १८८.३८। १८८०३९० इन्द्र उवाच १८८०३९१ गवामेतत्कृतं वाक्यात्तथान्यदपि मे श‍ृणु । १८८०३९२ यद्ब्रवीमि महाभाग भारावतरणेच्छया ॥ १८८.३९। १८८०४०१ ममांशः पुरुषव्याघ्रः पृथिव्यां पृथिवीधर । १८८०४०२ अवतीर्णो ऽर्जुनो नाम स रक्ष्यो भवता सदा ॥ १८८.४०। १८८०४११ भारावतरणे सख्यं स ते वीरः करिष्यति । १८८०४१२ स रक्षणीयो भवता यथात्मा मधुसूदन ॥ १८८.४१। १८८०४२० श्रीभगवानुवाच १८८०४२१ जानामि भारते वंशे जातं पार्थं तवांशतः । १८८०४२२ तमहं पालयिष्यामि यावदस्मि महीतले ॥ १८८.४२। १८८०४३१ यावन्महीतले शक्र स्थास्याम्यहमरिन्दम । १८८०४३२ न तावदर्जुनं कश्चिद्देवेन्द्र युधि जेष्यति ॥ १८८.४३। १८८०४४१ कंसो नाम महाबाहुर्दैत्यो ऽरिष्टस्तथा परः । १८८०४४२ केशी कुवलयापीडो नरकाद्यास्तथापरे ॥ १८८.४४। १८८०४५१ हतेषु तेषु देवेन्द्र भविष्यति महाहवः । १८८०४५२ तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् ॥ १८८.४५। १८८०४६१ स त्वं गच्छ न सन्तापं पुत्रार्थे कर्तुमर्हसि । १८८०४६२ नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति ॥ १८८.४६। १८८०४७१ अर्जुनार्थे त्वहं सर्वान्युधिष्ठिरपुरोगमान् । १८८०४७२ निवृत्ते भारते युद्धे कुन्त्यै दास्यामि विक्षतान् ॥ १८८.४७। १८८०४८० व्यास उवाच १८८०४८१ इत्युक्तः सम्परिष्वज्य देवराजो जनार्दनम् । १८८०४८२ आरुह्यैरावतं नागं पुनरेव दिवं ययौ ॥ १८८.४८। १८८०४९१ कृष्णो ऽपि सहितो गोभिर्गोपालैश्च पुनर्व्रजम् । १८८०४९२ आजगामाथ गोपीनां दृष्टपूतेन वर्त्मना ॥ १८८.४९। १८९००१० व्यास उवाच १८९००११ गते शक्रे तु गोपालाः कृष्णमक्लिष्टकारिणम् । १८९००१२ ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम् ॥ १८९.१। १८९००२० गोपा ऊचुः १८९००२१ वयमस्मान्महाभाग भवता महतो भयात् । १८९००२२ गावश्च भवता त्राता गिरिधारणकर्मणा ॥ १८९.२। १८९००३१ बालक्रीडेयमतुला गोपालत्वं जुगुप्सितम् । १८९००३२ दिव्यं च कर्म भवतः किमेतत्तात कथ्यताम् ॥ १८९.३। १८९००४१ कालियो दमितस्तोये प्रलम्बो विनिपातितः । १८९००४२ धृतो गोवर्धनश्चायं शङ्कितानि मनांसि नः ॥ १८९.४। १८९००५१ सत्यं सत्यं हरेः पादौ श्रयामो ऽमितविक्रम । १८९००५२ यथा त्वद्वीर्यमालोक्य न त्वां मन्यामहे नरम् ॥ १८९.५। १८९००६१ देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा । १८९००६२ किं चास्माकं विचारेण बान्धवो ऽस्ति नमो ऽस्तु ते ॥ १८९.६। १८९००७१ प्रीतिः सस्त्रीकुमारस्य व्रजस्य तव केशव । १८९००७२ कर्म चेदमशक्यं यत्समस्तैस्त्रिदशैरपि ॥ १८९.७। १८९००८१ बालत्वं चातिवीर्यं च जन्म चास्मास्वशोभनम् । १८९००८२ चिन्त्यमानममेयात्मञ्शङ्कां कृष्ण प्रयच्छति ॥ १८९.८। १८९००९० व्यास उवाच १८९००९१ क्षणं भूत्वा त्वसौ तूष्णीं किञ्चित्प्रणयकोपवान् । १८९००९२ इत्येवमुक्तस्तैर्गोपैराह कृष्णो द्विजोत्तमाः ॥ १८९.९। १८९०१०० श्रीकृष्ण उवाच १८९०१०१ मत्सम्बन्धेन वो गोपा यदि लज्जा न जायते । १८९०१०२ श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम् ॥ १८९.१०। १८९०१११ यदि वो ऽस्ति मयि प्रीतिः श्लाघ्यो ऽहं भवतां यदि । १८९०११२ तदर्घा बन्धुसदृशी बान्धवाः क्रियतां मयि ॥ १८९.११। १८९०१२१ नाहं देवो न गन्धर्वो न यक्षो न च दानवः । १८९०१२२ अहं वो बान्धवो जातो नातश्चिन्त्यमतो ऽन्यथा ॥ १८९.१२। १८९०१३० व्यास उवाच १८९०१३१ इति श्रुत्वा हरेर्वाक्यं बद्धमौनास्ततो बलम् । १८९०१३२ ययुर्गोपा महाभागास्तस्मिन्प्रणयकोपिनि ॥ १८९.१३। १८९०१४१ कृष्णस्तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् । १८९०१४२ तथा कुमुदिनीं फुल्लामामोदितदिगन्तराम् ॥ १८९.१४। १८९०१५१ वनराजीं तथा कूजद्-भृङ्गमालामनोरमाम् । १८९०१५२ विलोक्य सह गोपीभिर्मनश्चक्रे रतिं प्रति ॥ १८९.१५। १८९०१६१ सह रामेण मधुरमतीव वनिताप्रियम् । १८९०१६२ जगौ कमलपादो ऽसौ नाम तत्र कृतव्रतः ॥ १८९.१६। १८९०१७१ रम्यं गीतध्वनिं श्रुत्वा सन्त्यज्यावसथांस्तदा । १८९०१७२ आजग्मुस्त्वरिता गोप्यो यत्रास्ते मधुसूदनः ॥ १८९.१७। १८९०१८१ शनैः शनैर्जगौ गोपी काचित्तस्य पदानुगा । १८९०१८२ दत्तावधाना काचिच्च तमेव मनसास्मरत् ॥ १८९.१८। १८९०१९१ काचित्कृष्णेति कृष्णेति चोक्त्वा लज्जामुपाययौ । १८९०१९२ ययौ च काचित्प्रेमान्धा तत्पार्श्वमविलज्जिता ॥ १८९.१९। १८९०२०१ काचिदावसथस्यान्तः स्थित्वा दृष्ट्वा बहिर्गुरुम् । १८९०२०२ तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ॥ १८९.२०। १८९०२११ गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम् । १८९०२१२ मानयामास गोविन्दो रासारम्भरसोत्सुकः ॥ १८९.२१। १८९०२२१ गोप्यश्च वृन्दशः कृष्ण-चेष्टाभ्यायत्तमूर्तयः । १८९०२२२ अन्यदेशगते कृष्णे चेरुर्वृन्दावनान्तरम् ॥ १८९.२२। १८९०२३१ बभ्रमुस्तास्ततो गोप्यः कृष्णदर्शनलालसाः । १८९०२३२ कृष्णस्य चरणं रात्रौ दृष्ट्वा वृन्दावने द्विजाः ॥ १८९.२३। १८९०२४१ एवं नानाप्रकारासु कृष्णचेष्टासु तासु च । १८९०२४२ गोप्यो व्यग्राः समं चेरू रम्यं वृन्दावनं वनम् ॥ १८९.२४। १८९०२५१ निवृत्तास्तास्ततो गोप्यो निराशाः कृष्णदर्शने । १८९०२५२ यमुनातीरमागम्य जगुस्तच्चरितं द्विजाः ॥ १८९.२५। १८९०२६१ ततो ददृशुरायान्तं विकाशिमुखपङ्कजम् । १८९०२६२ गोप्यस्त्रैलोक्यगोप्तारं कृष्णमक्लिष्टकारिणम् ॥ १८९.२६। १८९०२७१ काचिदालोक्य गोविन्दमायान्तमतिहर्षिता । १८९०२७२ कृष्ण कृष्णेति कृष्णेति प्राहोत्फुल्लविलोचना ॥ १८९.२७। १८९०२८१ काचिद्भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् । १८९०२८२ विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥ १८९.२८। १८९०२९१ काचिदालोक्य गोविन्दं निमीलितविलोचना । १८९०२९२ तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ ॥ १८९.२९। १८९०३०१ ततः काञ्चित्प्रियालापैः काञ्चिद्भ्रूभङ्गवीक्षितैः । १८९०३०२ निन्ये ऽनुनयमन्याश्च करस्पर्शेन माधवः ॥ १८९.३०। १८९०३११ ताभिः प्रसन्नचित्ताभिर्गोपीभिः सह सादरम् । १८९०३१२ रराम रासगोष्ठीभिरुदारचरितो हरिः ॥ १८९.३१। १८९०३२१ रासमण्डलबद्धो ऽपि कृष्णपार्श्वमनूद्गता । १८९०३२२ गोपीजनो न चैवाभूदेकस्थानस्थिरात्मना ॥ १८९.३२। १८९०३३१ हस्ते प्रगृह्य चैकैकां गोपिकां रासमण्डलम् । १८९०३३२ चकार च करस्पर्श-निमीलितदृशं हरिः ॥ १८९.३३। १८९०३४१ ततः प्रववृते रम्या चलद्वलयनिस्वनैः । १८९०३४२ अनुयातशरत्काव्य-गेयगीतिरनुक्रमाम् ॥ १८९.३४। १८९०३५१ कृष्णः शरच्चन्द्रमसं कौमुदीकुमुदाकरम् । १८९०३५२ जगौ गोपीजनस्त्वेकं कृष्णनाम पुनः पुनः ॥ १८९.३५। १८९०३६१ परिवृत्ता श्रमेणैका चलद्वलयतापिनी । १८९०३६२ ददौ बाहुलतां स्कन्धे गोपी मधुविघातिनः ॥ १८९.३६। १८९०३७१ काचित्प्रविलसद्बाहुः परिरभ्य चुचुम्ब तम् । १८९०३७२ गोपी गीतस्तुतिव्याज-निपुणा मधुसूदनम् ॥ १८९.३७। १८९०३८१ गोपीकपोलसंश्लेषमभिपद्य हरेर्भुजौ । १८९०३८२ पुलकोद्गमशस्याय स्वेदाम्बुघनतां गतौ ॥ १८९.३८। १८९०३९१ रासगेयं जगौ कृष्णो यावत्तारतरध्वनिः । १८९०३९२ साधु कृष्णेति कृष्णेति तावत्ता द्विगुणं जगुः ॥ १८९.३९। १८९०४०१ गते ऽनुगमनं चक्रुर्वलने सम्मुखं ययुः । १८९०४०२ प्रतिलोमानुलोमेन भेजुर्गोपाङ्गना हरिम् ॥ १८९.४०। १८९०४११ स तदा सह गोपीभी रराम मधुसूदनः । १८९०४१२ स वर्षकोटिप्रतिमः क्षणस्तेन विनाभवत् ॥ १८९.४१। १८९०४२१ ता वार्यमाणाः पितृभिः पतिभिर्भ्रातृभिस्तथा । १८९०४२२ कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ॥ १८९.४२। १८९०४३१ सो ऽपि कैशोरकवया मानयन्मधुसूदनः । १८९०४३२ रेमे ताभिरमेयात्मा क्षपासु क्षपिताहितः ॥ १८९.४३। १८९०४४१ तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः । १८९०४४२ आत्मस्वरूपरूपो ऽसौ व्याप्य सर्वमवस्थितः ॥ १८९.४४। १८९०४५१ यथा समस्तभूतेषु नभो ऽग्निः पृथिवी जलम् । १८९०४५२ वायुश्चात्मा तथैवासौ व्याप्य सर्वमवस्थितः ॥ १८९.४५। १८९०४६० व्यास उवाच १८९०४६१ प्रदोषार्धे कदाचित्तु रासासक्ते जनार्दने । १८९०४६२ त्रासयन्समदो गोष्ठानरिष्टः समुपागतः ॥ १८९.४६। १८९०४७१ सतोयतोयदाकारस्तीक्ष्णश‍ृङ्गो ऽर्कलोचनः । १८९०४७२ खुराग्रपातैरत्यर्थं दारयन्धरणीतलम् ॥ १८९.४७। १८९०४८१ लेलिहानः सनिष्पेषं जिह्वयौष्ठौ पुनः पुनः । १८९०४८२ संरम्भाक्षिप्तलाङ्गूलः कठिनस्कन्धबन्धनः ॥ १८९.४८। १८९०४९१ उदग्रककुदाभोगः प्रमाणाद्दुरतिक्रमः । १८९०४९२ विण्मूत्रालिप्तपृष्ठाङ्गो गवामुद्वेगकारकः ॥ १८९.४९। १८९०५०१ प्रलम्बकण्ठो ऽभिमुखस्तरुघाताङ्किताननः । १८९०५०२ पातयन्स गवां गर्भान्दैत्यो वृषभरूपधृक् ॥ १८९.५०। १८९०५११ सूदयंस्तरसा सर्वान्वनान्यटति यः सदा । १८९०५१२ ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः ॥ १८९.५१। १८९०५२१ गोपा गोपस्त्रियश्चैव कृष्ण कृष्णेति चुक्रुशुः । १८९०५२२ सिंहनादं ततश्चक्रे तलशब्दं च केशवः ॥ १८९.५२। १८९०५३१ तच्छब्दश्रवणाच्चासौ दामोदरमुखं ययौ । १८९०५३२ अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः ॥ १८९.५३। १८९०५४१ अभ्यधावत दुष्टात्मा दैत्यो वृषभरूपधृक् । १८९०५४२ आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलम् ॥ १८९.५४। १८९०५५१ न चचाल ततः स्थानादवज्ञास्मितलीलया । १८९०५५२ आसन्नं चैव जग्राह ग्राहवन्मधुसूदनः ॥ १८९.५५। १८९०५६१ जघान जानुना कुक्षौ विषाणग्रहणाचलम् । १८९०५६२ तस्य दर्पबलं हत्वा गृहीतस्य विषाणयोः ॥ १८९.५६। १८९०५७१ आपीडयदरिष्टस्य कण्ठं क्लिन्नमिवाम्बरम् । १८९०५७२ उत्पाट्य श‍ृङ्गमेकं च तेनैवाताडयत्ततः ॥ १८९.५७। १८९०५८१ ममार स महादैत्यो मुखाच्छोणितमुद्वमन् । १८९०५८२ तुष्टुवुर्निहते तस्मिन्गोपा दैत्ये जनार्दनम् । १८९०५८३ जम्भे हते सहस्राक्षं पुरा देवगणा यथा ॥ १८९.५८। १९०००१० व्यास उवाच १९०००११ ककुद्मिनि हते ऽरिष्टे धेनुके च निपातिते । १९०००१२ प्रलम्बे निधनं नीते धृते गोवर्धनाचले ॥ १९०.१। १९०००२१ दमिते कालिये नागे भग्ने तुङ्गद्रुमद्वये । १९०००२२ हतायां पूतनायां च शकटे परिवर्तिते ॥ १९०.२। १९०००३१ कंसाय नारदः प्राह यथावृत्तमनुक्रमात् । १९०००३२ यशोदादेवकीगर्भ-परिवर्ताद्यशेषतः ॥ १९०.३। १९०००४१ श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात् । १९०००४२ वसुदेवं प्रति तदा कोपं चक्रे स दुर्मतिः ॥ १९०.४। १९०००५१ सो ऽतिकोपादुपालभ्य सर्वयादवसंसदि । १९०००५२ जगर्हे यादवांश्चापि कार्यं चैतदचिन्तयत् ॥ १९०.५। १९०००६१ यावन्न बलमारूढौ बलकृष्णौ सुबालकौ । १९०००६२ तावदेव मया वध्यावसाध्यौ रूढयौवनौ ॥ १९०.६। १९०००७१ चाणूरो ऽत्र महावीर्यो मुष्टिकश्च महाबलः । १९०००७२ एताभ्यां मल्लयुद्धे तौ घातयिष्यामि दुर्मदौ ॥ १९०.७। १९०००८१ धनुर्महमहायाग-व्याजेनानीय तौ व्रजात् । १९०००८२ तथा तथा करिष्यामि यास्यतः सङ्क्षयं यथा ॥ १९०.८। १९०००९० व्यास उवाच १९०००९१ इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ । १९०००९२ हन्तुं कृतमतिर्वीरमक्रूरं वाक्यमब्रवीत् ॥ १९०.९। १९००१०० कंस उवाच १९००१०१ भो भो दानपते वाक्यं क्रियतां प्रीतये मम । १९००१०२ इतः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम् ॥ १९०.१०। १९००१११ वसुदेवसुतौ तत्र विष्णोरंशसमुद्भवौ । १९००११२ नाशाय किल सम्भूतौ मम दुष्टौ प्रवर्धतः ॥ १९०.११। १९००१२१ धनुर्महमहायागश्चतुर्दश्यां भविष्यति । १९००१२२ आनेयौ भवता तौ तु मल्लयुद्धाय तत्र वै ॥ १९०.१२। १९००१३१ चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम । १९००१३२ ताभ्यां सहानयोर्युद्धं सर्वलोको ऽत्र पश्यतु ॥ १९०.१३। १९००१४१ नागः कुवलयापीडो महामात्रप्रचोदितः । १९००१४२ स तौ निहंस्यते पापौ वसुदेवात्मजौ शिशू ॥ १९०.१४। १९००१५१ तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् । १९००१५२ हनिष्ये पितरं चैव उग्रसेनं च दुर्मतिम् ॥ १९०.१५। १९००१६१ ततः समस्तगोपानां गोधनान्यखिलान्यहम् । १९००१६२ वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥ १९०.१६। १९००१७१ त्वामृते यादवाश्चेमे दुष्टा दानपते मम । १९००१७२ एतेषां च वधायाहं प्रयतिष्याम्यनुक्रमात् ॥ १९०.१७। १९००१८१ ततो निष्कण्टकं सर्वं राज्यमेतदयादवम् । १९००१८२ प्रसाधिष्ये त्वया तस्मान्मत्प्रीत्या वीर गम्यताम् ॥ १९०.१८। १९००१९१ यथा च माहिषं सर्पिर्दधि चाप्युपहार्य वै । १९००१९२ गोपाः समानयन्त्याशु त्वया वाच्यास्तथा तथा ॥ १९०.१९। १९००२०० व्यास उवाच १९००२०१ इत्याज्ञप्तस्तदाक्रूरो महाभागवतो द्विजाः । १९००२०२ प्रीतिमानभवत्कृष्णं श्वो द्रक्ष्यामीति सत्वरः ॥ १९०.२०। १९००२११ तथेत्युक्त्वा तु राजानं रथमारुह्य सत्वरः । १९००२१२ निश्चक्राम तदा पुर्या मथुराया मधुप्रियः ॥ १९०.२१। १९००२२० व्यास उवाच १९००२२१ केशी चापि बलोदग्रः कंसदूतः प्रचोदितः । १९००२२२ कृष्णस्य निधनाकाङ्क्षी वृन्दावनमुपागमत् ॥ १९०.२२। १९००२३१ स खुरक्षतभूपृष्ठः सटाक्षेपधुताम्बुदः । १९००२३२ पुनर्विक्रान्तचन्द्रार्क-मार्गो गोपान्तमागमत् ॥ १९०.२३। १९००२४१ तस्य ह्रेषितशब्देन गोपाला दैत्यवाजिनः । १९००२४२ गोप्यश्च भयसंविग्ना गोविन्दं शरणं ययुः ॥ १९०.२४। १९००२५१ त्राहि त्राहीति गोविन्दस्तेषां श्रुत्वा तु तद्वचः । १९००२५२ सतोयजलदध्वान-गम्भीरमिदमुक्तवान् ॥ १९०.२५। १९००२६० गोविन्द उवाच १९००२६१ अलं त्रासेन गोपालाः केशिनः किं भयातुरैः । १९००२६२ भवद्भिर्गोपजातीयैर्वीरवीर्यं विलोप्यते ॥ १९०.२६। १९००२७१ किमनेनाल्पसारेण ह्रेषितारोपकारिणा । १९००२७२ दैतेयबलवाह्येन वल्गता दुष्टवाजिना ॥ १९०.२७। १९००२८१ एह्येहि दुष्ट कृष्णो ऽहं पूष्णस्त्विव पिनाकधृक् । १९००२८२ पातयिष्यामि दशनान्वदनादखिलांस्तव ॥ १९०.२८। १९००२९० व्यास उवाच १९००२९१ इत्युक्त्वा स तु गोविन्दः केशिनः सम्मुखं ययौ । १९००२९२ विवृतास्यश्च सो ऽप्येनं दैतेयश्च उपाद्रवत् ॥ १९०.२९। १९००३०१ बाहुमाभोगिनं कृत्वा मुखे तस्य जनार्दनः । १९००३०२ प्रवेशयामास तदा केशिनो दुष्टवाजिनः ॥ १९०.३०। १९००३११ केशिनो वदनं तेन विशता कृष्णबाहुना । १९००३१२ शातिता दशनास्तस्य सिताभ्रावयवा इव ॥ १९०.३१। १९००३२१ कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विजाः । १९००३२२ विनाशाय यथा व्याधिराप्तभूतैरुपेक्षितः ॥ १९०.३२। १९००३३१ विपाटितौष्ठो बहुलं सफेनं रुधिरं वमन् । १९००३३२ सृक्कणी विवृते चक्रे विश्लिष्टे मुक्तबन्धने ॥ १९०.३३। १९००३४१ जगाम धरणीं पादैः शकृन्मूत्रं समुत्सृजन् । १९००३४२ स्वेदार्द्रगात्रः श्रान्तश्च निर्यत्नः सो ऽभवत्ततः ॥ १९०.३४। १९००३५१ व्यादितास्यो महारौद्रः सो ऽसुरः कृष्णबाहुना । १९००३५२ निपपात द्विधाभूतो वैद्युतेन यथा द्रुमः ॥ १९०.३५। १९००३६१ द्विपादपृष्ठपुच्छार्ध-श्रवणैकाक्षनासिके । १९००३६२ केशिनस्ते द्विधा भूते शकले च विरेजतुः ॥ १९०.३६। १९००३७१ हत्वा तु केशिनं कृष्णो मुदितैर्गोपकैर्वृतः । १९००३७२ अनायस्ततनुः स्वस्थो हसंस्तत्रैव संस्थितः ॥ १९०.३७। १९००३८१ ततो गोपाश्च गोप्यश्च हते केशिनि विस्मिताः । १९००३८२ तुष्टुवुः पुण्डरीकाक्षमनुरागमनोरमम् ॥ १९०.३८। १९००३९१ आययौ त्वरितो विप्रो नारदो जलदस्थितः । १९००३९२ केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः ॥ १९०.३९। १९००४०० नारद उवाच १९००४०१ साधु साधु जगन्नाथ लीलयैव यदच्युत । १९००४०२ निहतो ऽयं त्वया केशी क्लेशदस्त्रिदिवौकसाम् ॥ १९०.४०। १९००४११ सुकर्माण्यवतारे तु कृतानि मधुसूदन । १९००४१२ यानि वै विस्मितं चेतस्तोषमेतेन मे गतम् ॥ १९०.४१। १९००४२१ तुरगस्यास्य शक्रो ऽपि कृष्ण देवाश्च बिभ्यति । १९००४२२ धुतकेसरजालस्य ह्रेषतो ऽभ्रावलोकिनः ॥ १९०.४२। १९००४३१ यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन । १९००४३२ तस्मात्केशवनाम्ना त्वं लोके गेयो भविष्यसि ॥ १९०.४३। १९००४४१ स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धे ऽधुना पुनः । १९००४४२ परश्वो ऽहं समेष्यामि त्वया केशिनिषूदन ॥ १९०.४४। १९००४५१ उग्रसेनसुते कंसे सानुगे विनिपातिते । १९००४५२ भारावतारकर्ता त्वं पृथिव्या धरणीधर ॥ १९०.४५। १९००४६१ तत्रानेकप्रकारेण युद्धानि पृथिवीक्षिताम् । १९००४६२ द्रष्टव्यानि मया युष्मत्-प्रणीतानि जनार्दन ॥ १९०.४६। १९००४७१ सो ऽहं यास्यामि गोविन्द देवकार्यं महत्कृतम् । १९००४७२ त्वया सभाजितश्चाहं स्वस्ति ते ऽस्तु व्रजाम्यहम् ॥ १९०.४७। १९००४८० व्यास उवाच १९००४८१ नारदे तु गते कृष्णः सह गोपैरविस्मितः । १९००४८२ विवेश गोकुलं गोपी-नेत्रपानैकभाजनम् ॥ १९०.४८। १९१००१० व्यास उवाच १९१००११ अक्रूरो ऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना । १९१००१२ कृष्णसन्दर्शनासक्तः प्रययौ नन्दगोकुले ॥ १९१.१। १९१००२१ चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया । १९१००२२ यो ऽहमंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥ १९१.२। १९१००३१ अद्य मे सफलं जन्म सुप्रभाता च मे निशा । १९१००३२ यदुन्निद्राब्जपत्त्राक्षं विष्णोर्द्रक्ष्याम्यहम्मुखम् ॥ १९१.३। १९१००४१ पापं हरति यत्पुंसां स्मृतं सङ्कल्पनामयम् । १९१००४२ तत्पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ १९१.४। १९१००५१ निर्जग्मुश्च यतो वेदा वेदाङ्गान्यखिलानि च । १९१००५२ द्रक्ष्यामि यत्परं धाम देवानां भगवन्मुखम् ॥ १९१.५। १९१००६१ यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः । १९१००६२ इज्यते यो ऽखिलाधारस्तं द्रक्ष्यामि जगत्पतिम् ॥ १९१.६। १९१००७१ इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् । १९१००७२ अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम् ॥ १९१.७। १९१००८१ न ब्रह्मा नेन्द्ररुद्राश्वि-वस्वादित्यमरुद्गणाः । १९१००८२ यस्य स्वरूपं जानन्ति स्पृशत्यद्य स मे हरिः ॥ १९१.८। १९१००९१ सर्वात्मा सर्वगः सर्वः सर्वभूतेषु संस्थितः । १९१००९२ यो भवत्यव्ययो व्यापी स वीक्ष्यते मयाद्य ह ॥ १९१.९। १९१०१०१ मत्स्यकूर्मवराहाद्यैः सिंहरूपादिभिः स्थितम् । १९१०१०२ चकार योगतो योगं स मामालापयिष्यति ॥ १९१.१०। १९१०१११ साम्प्रतं च जगत्स्वामी कार्यजाते व्रजे स्थितिम् । १९१०११२ कर्तुं मनुष्यतां प्राप्तः स्वेच्छादेहधृगव्ययः ॥ १९१.११। १९१०१२१ यो ऽनन्तः पृथिवीं धत्ते शिखरस्थितिसंस्थिताम् । १९१०१२२ सो ऽवतीर्णो जगत्यर्थे मामक्रूरेति वक्ष्यति ॥ १९१.१२। १९१०१३१ पितृबन्धुसुहृद्भ्रातृ-मातृबन्धुमयीमिमाम् । १९१०१३२ यन्मायां नालमुद्धर्तुं जगत्तस्मै नमो नमः ॥ १९१.१३। १९१०१४१ तरन्त्यविद्यां विततां हृदि यस्मिन्निवेशिते । १९१०१४२ योगमायामिमां मर्त्यास्तस्मै विद्यात्मने नमः ॥ १९१.१४। १९१०१५१ यज्वभिर्यज्ञपुरुषो वासुदेवश्च शाश्वतैः । १९१०१५२ वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतो ऽस्मि तम् ॥ १९१.१५। १९१०१६१ तथा यत्र जगद्धाम्नि धार्यते च प्रतिष्ठितम् । १९१०१६२ सदसत्त्वं स सत्त्वेन मय्यसौ यातु सौम्यताम् ॥ १९१.१६। १९१०१७१ स्मृते सकलकल्याण-भाजनं यत्र जायते । १९१०१७२ पुरुषप्रवरं नित्यं व्रजामि शरणं हरिम् ॥ १९१.१७। १९१०१८० व्यास उवाच १९१०१८१ इत्थं स चिन्तयन्विष्णुं भक्तिनम्रात्ममानसः । १९१०१८२ अक्रूरो गोकुलं प्राप्तः किञ्चित्सूर्ये विराजति ॥ १९१.१८। १९१०१९१ स ददर्श तदा तत्र कृष्णमादोहने गवाम् । १९१०१९२ वत्समध्यगतं फुल्ल-नीलोत्पलदलच्छविम् ॥ १९१.१९। १९१०२०१ प्रफुल्लपद्मपत्त्राक्षं श्रीवत्साङ्कितवक्षसम् । १९१०२०२ प्रलम्बबाहुमायाम-तुङ्गोरस्थलमुन्नसम् ॥ १९१.२०। १९१०२११ सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् । १९१०२१२ तुङ्गरक्तनखं पद्भ्यां धरण्यां सुप्रतिष्ठितम् ॥ १९१.२१। १९१०२२१ बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् । १९१०२२२ सान्द्रनीललताहस्तं सिताम्भोजावतंसकम् ॥ १९१.२२। १९१०२३१ हंसेन्दुकुन्दधवलं नीलाम्बरधरं द्विजाः । १९१०२३२ तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥ १९१.२३। १९१०२४१ प्रांशुमुत्तुङ्गबाहुं च विकाशिमुखपङ्कजम् । १९१०२४२ मेघमालापरिवृतं कैलासाद्रिमिवापरम् ॥ १९१.२४। १९१०२५१ तौ दृष्ट्वा विकसद्वक्त्र-सरोजः स महामतिः । १९१०२५२ पुलकाञ्चितसर्वाङ्गस्तदाक्रूरो ऽभवद्द्विजाः ॥ १९१.२५। १९१०२६१ य एतत्परमं धाम एतत्तत्परमं पदम् । १९१०२६२ अभवद्वासुदेवो ऽसौ द्विधा यो ऽयं व्यवस्थितः ॥ १९१.२६। १९१०२७१ साफल्यमक्ष्णोर्युगपन्ममास्तु । १९१०२७२ दृष्टे जगद्धातरि हासमुच्चैः । १९१०२७३ अप्यङ्गमेतद्भगवत्प्रसादाद् । १९१०२७४ दत्ताङ्गसङ्गे फलवर्त्म तत्स्यात् ॥ १९१.२७। १९१०२८१ अद्यैव स्पृष्ट्वा मम हस्तपद्मम् । १९१०२८२ करिष्यति श्रीमदनन्तमूर्तिः । १९१०२८३ यस्याङ्गुलिस्पर्शहताखिलाघैर् । १९१०२८४ अवाप्यते सिद्धिरनुत्तमा नरैः ॥ १९१.२८। १९१०२९१ तथाश्विरुद्रेन्द्रवसुप्रणीता । १९१०२९२ देवाः प्रयच्छन्ति वरं प्रहृष्टाः । १९१०२९३ चक्रं घ्नता दैत्यपतेर्हृतानि । १९१०२९४ दैत्याङ्गनानां नयनान्तराणि ॥ १९१.२९। १९१०३०१ यत्राम्बु विन्यस्य बलिर्मनोभ्याम् । १९१०३०२ अवाप भोगान्वसुधातलस्थः । १९१०३०३ तथामरेशस्त्रिदशाधिपत्यम् । १९१०३०४ मन्वन्तरं पूर्णमवाप शक्रः ॥ १९१.३०। १९१०३११ अथेश मां कंसपरिग्रहेण । १९१०३१२ दोषास्पदीभूतमदोषयुक्तम् । १९१०३१३ कर्ता न मानोपहितं धिगस्तु । १९१०३१४ यस्मान्मनः साधुबहिष्कृतो यः ॥ १९१.३१। १९१०३२१ ज्ञानात्मकस्याखिलसत्त्वराशेर् । १९१०३२२ व्यावृत्तदोषस्य सदास्फुटस्य । १९१०३२३ किं वा जगत्यत्र समस्तपुंसाम् । १९१०३२४ अज्ञातमस्यास्ति हृदि स्थितस्य ॥ १९१.३२। १९१०३३१ तस्मादहं भक्तिविनम्रगात्रो । १९१०३३२ व्रजामि विश्वेश्वरमीश्वराणाम् । १९१०३३३ अंशावतारं पुरुषोत्तमस्य । १९१०३३४ अनादिमध्यान्तमजस्य विष्णोः ॥ १९१.३३। १९२००१० व्यास उवाच १९२००११ चिन्तयन्निति गोविन्दमुपगम्य स यादवः । १९२००१२ अक्रूरो ऽस्मीति चरणौ ननाम शिरसा हरेः ॥ १९२.१। १९२००२१ सो ऽप्येनं ध्वजवज्राब्ज-कृतचिह्नेन पाणिना । १९२००२२ संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे ॥ १९२.२। १९२००३१ कृतसंवदनौ तेन यथावद्बलकेशवौ । १९२००३२ ततः प्रविष्टौ सहसा तमादायात्ममन्दिरम् ॥ १९२.३। १९२००४१ सह ताभ्यां तदाक्रूरः कृतसंवन्दनादिकः । १९२००४२ भुक्तभोज्यो यथान्यायमाचचक्षे ततस्तयोः ॥ १९२.४। १९२००५१ यथा निर्भर्त्सितस्तेन कंसेनानकदुन्दुभिः । १९२००५२ यथा च देवकी देवी दानवेन दुरात्मना ॥ १९२.५। १९२००६१ उग्रसेने यथा कंसः स दुरात्मा च वर्तते । १९२००६२ यं चैवार्थं समुद्दिश्य कंसेन स विसर्जितः ॥ १९२.६। १९२००७१ तत्सर्वं विस्तराच्छ्रुत्वा भगवान्केशिसूदनः । १९२००७२ उवाचाखिलमेतत्तु ज्ञातं दानपते मया ॥ १९२.७। १९२००८१ करिष्ये च महाभाग यदत्रौपायिकं मतम् । १९२००८२ विचिन्त्यं नान्यथैतत्ते विद्धि कंसं हतं मया ॥ १९२.८। १९२००९१ अहं रामश्च मथुरां श्वो यास्यावः समं त्वया । १९२००९२ गोपवृद्धाश्च यास्यन्ति आदायोपायनं बहु ॥ १९२.९। १९२०१०१ निशेयं नीयतां वीर न चिन्तां कर्तुमर्हसि । १९२०१०२ त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम् ॥ १९२.१०। १९२०११० व्यास उवाच १९२०१११ समादिश्य ततो गोपानक्रूरो ऽपि सकेशवः । १९२०११२ सुष्वाप बलभद्रश्च नन्दगोपगृहे गतः ॥ १९२.११। १९२०१२१ ततः प्रभाते विमले रामकृष्णौ महाबलौ । १९२०१२२ अक्रूरेण समं गन्तुमुद्यतौ मथुरां पुरीम् ॥ १९२.१२। १९२०१३१ दृष्ट्वा गोपीजनः सास्रः श्लथद्वलयबाहुकः । १९२०१३२ निश्वसंश्चातिदुःखार्तः प्राह चेदं परस्परम् ॥ १९२.१३। १९२०१४१ मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति । १९२०१४२ नागरस्त्रीकलालाप-मधु श्रोत्रेण पास्यति ॥ १९२.१४। १९२०१५१ विलासिवाक्यजातेषु नागरीणां कृतास्पदम् । १९२०१५२ चित्तमस्य कथं ग्राम्य-गोपगोपीषु यास्यति ॥ १९२.१५। १९२०१६१ सारं समस्तगोष्ठस्य विधिना हरता हरिम् । १९२०१६२ प्रहृतं गोपयोषित्सु निघृणेन दुरात्मना ॥ १९२.१६। १९२०१७१ भावगर्भस्मितं वाक्यं विलासललिता गतिः । १९२०१७२ नागरीणामतीवैतत्कटाक्षेक्षितमेव तु ॥ १९२.१७। १९२०१८१ ग्राम्यो हरिरयं तासां विलासनिगडैर्यतः । १९२०१८२ भवतीनां पुनः पार्श्वं कया युक्त्या समेष्यति ॥ १९२.१८। १९२०१९१ एषो हि रथमारुह्य मथुरां याति केशवः । १९२०१९२ अक्रूरक्रूरकेणापि हताशेन प्रतारितः ॥ १९२.१९। १९२०२०१ किं न वेत्ति नृशंसो ऽयमनुरागपरं जनम् । १९२०२०२ येनेममक्षराह्लादं नयत्यन्यत्र नो हरिम् ॥ १९२.२०। १९२०२११ एष रामेण सहितः प्रयात्यत्यन्तनिर्घृणः । १९२०२१२ रथमारुह्य गोविन्दस्त्वर्यतामस्य वारणे ॥ १९२.२१। १९२०२२१ गुरूणामग्रतो वक्तुं किं ब्रवीषि न नः क्षमम् । १९२०२२२ गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना ॥ १९२.२२। १९२०२३१ नन्दगोपमुखा गोपा गन्तुमेते समुद्यताः । १९२०२३२ नोद्यमं कुरुते कश्चिद्गोविन्दविनिवर्तने ॥ १९२.२३। १९२०२४१ सुप्रभाताद्य रजनी मथुरावासियोषिताम् । १९२०२४२ यासामच्युतवक्त्राब्जे याति नेत्रालिभोग्यताम् ॥ १९२.२४। १९२०२५१ धन्यास्ते पथि ये कृष्णमितो यान्तमवारिताः । १९२०२५२ उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ॥ १९२.२५। १९२०२६१ मथुरानगरीपौर-नयनानां महोत्सवः । १९२०२६२ गोविन्दवदनालोकादतीवाद्य भविष्यति ॥ १९२.२६। १९२०२७१ को नु स्वप्नः सभाग्याभिर्दृष्टस्ताभिरधोक्षजम् । १९२०२७२ विस्तारिकान्तनयना या द्रक्ष्यन्त्यनिवारितम् ॥ १९२.२७। १९२०२८१ अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् । १९२०२८२ उद्धृतान्यद्य नेत्राणि विधात्राकरुणात्मना ॥ १९२.२८। १९२०२९१ अनुरागेण शैथिल्यमस्मासु व्रजतो हरेः । १९२०२९२ शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि ॥ १९२.२९। १९२०३०१ अक्रूरः क्रूरहृदयः शीघ्रं प्रेरयते हयान् । १९२०३०२ एवमार्तासु योषित्सु घृणा कस्य न जायते ॥ १९२.३०। १९२०३११ हे हे कृष्ण रथस्योच्चैश्चक्ररेणुर्निरीक्ष्यताम् । १९२०३१२ दूरीकृतो हरिर्येन सो ऽपि रेणुर्न लक्ष्यते ॥ १९२.३१। १९२०३२१ इत्येवमतिहार्देन गोपीजननिरीक्षितः । १९२०३२२ तत्याज व्रजभूभागं सह रामेण केशवः ॥ १९२.३२। १९२०३३१ गच्छन्तो जवनाश्वेन रथेन यमुनातटम् । १९२०३३२ प्राप्ता मध्याह्नसमये रामाक्रूरजनार्दनाः ॥ १९२.३३। १९२०३४१ अथाह कृष्णमक्रूरो भवद्भ्यां तावदास्यताम् । १९२०३४२ यावत्करोमि कालिन्द्यामाह्निकार्हणमम्भसि ॥ १९२.३४। १९२०३५१ तथेत्युक्ते ततः स्नातः स्वाचान्तः स महामतिः । १९२०३५२ दध्यौ ब्रह्म परं विप्राः प्रविश्य यमुनाजले ॥ १९२.३५। १९२०३६१ फणासहस्रमालाढ्यं बलभद्रं ददर्श सः । १९२०३६२ कुन्दामलाङ्गमुन्निद्र-पद्मपत्त्रायतेक्षणम् ॥ १९२.३६। १९२०३७१ वृतं वासुकिडिम्भौघैर्महद्भिः पवनाशिभिः । १९२०३७२ संस्तूयमानमुद्गन्धि-वनमालाविभूषितम् ॥ १९२.३७। १९२०३८१ दधानमसिते वस्त्रे चारुरूपावतंसकम् । १९२०३८२ चारुकुण्डलिनं मत्तमन्तर्जलतले स्थितम् ॥ १९२.३८। १९२०३९१ तस्योत्सङ्गे घनश्याममाताम्रायतलोचनम् । १९२०३९२ चतुर्बाहुमुदाराङ्गं चक्राद्यायुधभूषणम् ॥ १९२.३९। १९२०४०१ पीते वसानं वसने चित्रमाल्यविभूषितम् । १९२०४०२ शक्रचापतडिन्माला-विचित्रमिव तोयदम् ॥ १९२.४०। १९२०४११ श्रीवत्सवक्षसं चारु-केयूरमुकुटोज्ज्वलम् । १९२०४१२ ददर्श कृष्णमक्लिष्टं पुण्डरीकावतंसकम् ॥ १९२.४१। १९२०४२१ सनन्दनाद्यैर्मुनिभिः सिद्धयोगैरकल्मषैः । १९२०४२२ सञ्चिन्त्यमानं मनसा नासाग्रन्यस्तलोचनैः ॥ १९२.४२। १९२०४३१ बलकृष्णौ तदाक्रूरः प्रत्यभिज्ञाय विस्मितः । १९२०४३२ अचिन्तयदथो शीघ्रं कथमत्रागताविति ॥ १९२.४३। १९२०४४१ विवक्षोः स्तम्भयामास वाचं तस्य जनार्दनः । १९२०४४२ ततो निष्क्रम्य सलिलाद्रथमभ्यागतः पुनः ॥ १९२.४४। १९२०४५१ ददर्श तत्र चैवोभौ रथस्योपरि संस्थितौ । १९२०४५२ रामकृष्णौ यथा पूर्वं मनुष्यवपुषान्वितौ ॥ १९२.४५। १९२०४६१ निमग्नश्च पुनस्तोये ददृशे स तथैव तौ । १९२०४६२ संस्तूयमानौ गन्धर्वैर्मुनिसिद्धमहोरगैः ॥ १९२.४६। १९२०४७१ ततो विज्ञातसद्भावः स तु दानपतिस्तदा । १९२०४७२ तुष्टाव सर्वविज्ञान-मयमच्युतमीश्वरम् ॥ १९२.४७। १९२०४८० अक्रूर उवाच १९२०४८१ तन्मात्ररूपिणे ऽचिन्त्य-महिम्ने परमात्मने । १९२०४८२ व्यापिने नैकरूपैक-स्वरूपाय नमो नमः ॥ १९२.४८। १९२०४९१ शब्दरूपाय ते ऽचिन्त्य-हविर्भूताय ते नमः । १९२०४९२ नमो विज्ञानरूपाय पराय प्रकृतेः प्रभो ॥ १९२.४९। १९२०५०१ भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् । १९२०५०२ आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ १९२.५०। १९२०५११ प्रसीद सर्वधर्मात्मन्क्षराक्षर महेश्वर । १९२०५१२ ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिरुदीरितः ॥ १९२.५१। १९२०५२१ अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन । १९२०५२२ अनाख्येयाभिधान त्वां नतो ऽस्मि परमेश्वरम् ॥ १९२.५२। १९२०५३१ न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः । १९२०५३२ तद्ब्रह्म परमं नित्यमविकारि भवानजः ॥ १९२.५३। १९२०५४१ न कल्पनामृते ऽर्थस्य सर्वस्याधिगमो यतः । १९२०५४२ ततः कृष्णाच्युतानन्त विष्णुसञ्ज्ञाभिरीड्यसे ॥ १९२.५४। १९२०५५१ सर्वात्मंस्त्वमज विकल्पनाभिरेतैर् । १९२०५५२ देवास्त्वं जगदखिलं त्वमेव विश्वम् । १९२०५५३ विश्वात्मंस्त्वमतिविकारभेदहीनः । १९२०५५४ सर्वस्मिन्नहि भवतो ऽस्ति किञ्चिदन्यत् ॥ १९२.५५। १९२०५६१ त्वं ब्रह्मा पशुपतिरर्यमा विधाता । १९२०५६२ त्वं धाता त्रिदशपतिः समीरणो ऽग्निः । १९२०५६३ तोयेशो धनपतिरन्तकस्त्वमेको । १९२०५६४ भिन्नात्मा जगदपि पासि शक्तिभेदैः ॥ १९२.५६। १९२०५७१ विश्वं भवान्सृजति हन्ति गभस्तिरूपो । १९२०५७२ विश्वं च ते गुणमयो ऽयमज प्रपञ्चः । १९२०५७३ रूपं परं सदितिवाचकमक्षरं यज् । १९२०५७४ ज्ञानात्मने सदसते प्रणतो ऽस्मि तस्मै ॥ १९२.५७। १९२०५८१ ओं नमो वासुदेवाय नमः सङ्कर्षणाय च । १९२०५८२ प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ १९२.५८। १९२०५९० व्यास उवाच १९२०५९१ एवमन्तर्जले कृष्णमभिष्टूय स यादवः । १९२०५९२ अर्घयामास सर्वेशं धूपपुष्पैर्मनोमयैः ॥ १९२.५९। १९२०६०१ परित्यज्यान्यविषयं मनस्तत्र निवेश्य सः । १९२०६०२ ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः ॥ १९२.६०। १९२०६११ कृतकृत्यमिवात्मानं मन्यमानो द्विजोत्तमाः । १९२०६१२ आजगाम रथं भूयो निर्गम्य यमुनाम्भसः ॥ १९२.६१। १९२०६२१ रामकृष्णौ ददर्शाथ यथापूर्वमवस्थितौ । १९२०६२२ विस्मिताक्षं तदाक्रूरं तं च कृष्णो ऽभ्यभाषत ॥ १९२.६२। १९२०६३० श्रीकृष्ण उवाच १९२०६३१ किं त्वया दृष्टमाश्चर्यमक्रूर यमुनाजले । १९२०६३२ विस्मयोत्फुल्लनयनो भवान्संलक्ष्यते यतः ॥ १९२.६३। १९२०६४० अक्रूर उवाच १९२०६४१ अन्तर्जले यदाश्चर्यं दृष्टं तत्र मयाच्युत । १९२०६४२ तदत्रैव हि पश्यामि मूर्तिमत्पुरतः स्थितम् ॥ १९२.६४। १९२०६५१ जगदेतन्महाश्चर्य-रूपं यस्य महात्मनः । १९२०६५२ तेनाश्चर्यपरेणाहं भवता कृष्ण सङ्गतः ॥ १९२.६५। १९२०६६१ तत्किमेतेन मथुरां प्रयामो मधुसूदन । १९२०६६२ बिभेमि कंसाद्धिग्जन्म परपिण्डोपजीविनः ॥ १९२.६६। १९२०६७० व्यास उवाच १९२०६७१ इत्युक्त्वा चोदयामास तान्हयान्वातरंहसः । १९२०६७२ सम्प्राप्तश्चापि सायाह्ने सो ऽक्रूरो मथुरां पुरीम् । १९२०६७३ विलोक्य मथुरां कृष्णं रामं चाह स यादवः ॥ १९२.६७। १९२०६८० अक्रूर उवाच १९२०६८१ पद्भ्यां यातं महावीर्यौ रथेनैको विशाम्यहम् । १९२०६८२ गन्तव्यं वसुदेवस्य नो भवद्भ्यां तथा गृहे । १९२०६८३ युवयोर्हि कृते वृद्धः कंसेन स निरस्यते ॥ १९२.६८। १९२०६९० व्यास उवाच १९२०६९१ इत्युक्त्वा प्रविवेशासावक्रूरो मथुरां पुरीम् । १९२०६९२ प्रविष्टौ रामकृष्णौ च राजमार्गमुपागतौ ॥ १९२.६९। १९२०७०१ स्त्रीभिर्नरैश्च सानन्द-लोचनैरभिविक्षितौ । १९२०७०२ जग्मतुर्लीलया वीरौ प्राप्तौ बालगजाविव ॥ १९२.७०। १९२०७११ भ्रममाणौ तु तौ दृष्ट्वा रजकं रङ्गकारकम् । १९२०७१२ अयाचेतां स्वरूपाणि वासांसि रुचिराणि तौ ॥ १९२.७१। १९२०७२१ कंसस्य रजकः सो ऽथ प्रसादारूढविस्मयः । १९२०७२२ बहून्याक्षेपवाक्यानि प्राहोच्चै रामकेशवौ ॥ १९२.७२। १९२०७३१ ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः । १९२०७३२ पातयामास कोपेन रजकस्य शिरो भुवि ॥ १९२.७३। १९२०७४१ हत्वादाय च वस्त्राणि पीतनीलाम्बरौ ततः । १९२०७४२ कृष्णरामौ मुदायुक्तौ मालाकारगृहं गतौ ॥ १९२.७४। १९२०७५१ विकासिनेत्रयुगलो मालाकारो ऽतिविस्मितः । १९२०७५२ एतौ कस्य कुतो यातौ मनसाचिन्तयत्ततः ॥ १९२.७५। १९२०७६१ पीतनीलाम्बरधरौ दृष्ट्वातिसुमनोहरौ । १९२०७६२ स तर्कयामास तदा भुवं देवावुपागतौ ॥ १९२.७६। १९२०७७१ विकाशिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः । १९२०७७२ भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ॥ १९२.७७। १९२०७८१ प्रसादसुमुखौ नाथौ मम गेहमुपागतौ । १९२०७८२ धन्यो ऽहमर्चयिष्यामीत्याह तौ माल्यजीविकः ॥ १९२.७८। १९२०७९१ ततः प्रहृष्टवदनस्तयोः पुष्पाणि कामतः । १९२०७९२ चारूण्येतानि चैतानि प्रददौ स विलोभयन् ॥ १९२.७९। १९२०८०१ पुनः पुनः प्रणम्यासौ मालाकारोत्तमो ददौ । १९२०८०२ पुष्पाणि ताभ्यां चारूणि गन्धवन्त्यमलानि च ॥ १९२.८०। १९२०८११ मालाकाराय कृष्णो ऽपि प्रसन्नः प्रददौ वरम् । १९२०८१२ श्रीस्त्वां मत्संश्रया भद्र न कदाचित्त्यजिष्यति ॥ १९२.८१। १९२०८२१ बलहानिर्न ते सौम्य धनहानिरथापि वा । १९२०८२२ यावद्धरणिसूर्यौ च सन्ततिः पुत्रपौत्रिकी ॥ १९२.८२। १९२०८३१ भुक्त्वा च विपुलान्भोगांस्त्वमन्ते मत्प्रसादतः । १९२०८३२ ममानुस्मरणं प्राप्य दिव्यलोकमवाप्स्यसि ॥ १९२.८३। १९२०८४१ धर्मे मनश्च ते भद्र सर्वकालं भविष्यति । १९२०८४२ युष्मत्सन्ततिजातानां दीर्घमायुर्भविष्यति ॥ १९२.८४। १९२०८५१ नोपसर्गादिकं दोषं युष्मत्सन्ततिसम्भवः । १९२०८५२ अवाप्स्यति महाभाग यावत्सूर्यो भविष्यति ॥ १९२.८५। १९२०८६० व्यास उवाच १९२०८६१ इत्युक्त्वा तद्गृहात्कृष्णो बलदेवसहायवान् । १९२०८६२ निर्जगाम मुनिश्रेष्ठा मालाकारेण पूजितः ॥ १९२.८६। १९३००१० व्यास उवाच १९३००११ राजमार्गे ततः कृष्णः सानुलेपनभाजनाम् । १९३००१२ ददर्श कुब्जामायान्तीं नवयौवनगोचराम् ॥ १९३.१। १९३००२१ तामाह ललितं कृष्णः कस्येदमनुलेपनम् । १९३००२२ भवत्या नीयते सत्यं वदेन्दीवरलोचने ॥ १९३.२। १९३००३१ सकामेनैव सा प्रोक्ता सानुरागा हरिं प्रति । १९३००३२ प्राह सा ललितं कुब्जा ददर्श च बलात्ततः ॥ १९३.३। १९३००४० कुब्जोवाच १९३००४१ कान्त कस्मान्न जानासि कंसेनापि नियोजिता । १९३००४२ नैकवक्रेति विख्यातामनुलेपनकर्मणि ॥ १९३.४। १९३००५१ नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् । १९३००५२ भवत्यहमतीवास्य प्रसादधनभाजनम् ॥ १९३.५। १९३००६० श्रीकृष्ण उवाच १९३००६१ सुगन्धमेतद्राजार्हं रुचिरं रुचिरानने । १९३००६२ आवयोर्गात्रसदृशं दीयतामनुलेपनम् ॥ १९३.६। १९३००७० व्यास उवाच १९३००७१ श्रुत्वा तमाह सा कृष्णं गृह्यतामिति सादरम् । १९३००७२ अनुलेपं च प्रददौ गात्रयोग्यमथोभयोः ॥ १९३.७। १९३००८१ भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ । १९३००८२ सेन्द्रचापौ विराजन्तौ सितकृष्णाविवाम्बुदौ ॥ १९३.८। १९३००९१ ततस्तां चिबुके शौरिरुल्लापनविधानवित् । १९३००९२ उल्लाप्य तोलयामास द्व्यङ्गुलेनाग्रपाणिना ॥ १९३.९। १९३०१०१ चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवो ऽनयत् । १९३०१०२ ततः सा ऋजुतां प्राप्ता योषितामभवद्वरा ॥ १९३.१०। १९३०१११ विलासललितं प्राह प्रेमगर्भभरालसम् । १९३०११२ वस्त्रे प्रगृह्य गोविन्दं व्रज गेहं ममेति वै ॥ १९३.११। १९३०१२१ आयास्ये भवतीगेहमिति तां प्राह केशवः । १९३०१२२ विससर्ज जहासोच्चै रामस्यालोक्य चाननम् ॥ १९३.१२। १९३०१३१ भक्तिच्छेदानुलिप्ताङ्गौ नीलपीताम्बरावुभौ । १९३०१३२ धनुःशालां ततो यातौ चित्रमाल्योपशोभितौ ॥ १९३.१३। १९३०१४१ अध्यास्य च धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः । १९३०१४२ आख्यातं सहसा कृष्णो गृहीत्वापूरयद्धनुः ॥ १९३.१४। १९३०१५१ ततः पूरयता तेन भज्यमानं बलाद्धनुः । १९३०१५२ चकारातिमहाशब्दं मथुरा तेन पूरिता ॥ १९३.१५। १९३०१६१ अनुयुक्तौ ततस्तौ च भग्ने धनुषि रक्षिभिः । १९३०१६२ रक्षिसैन्यं निकृत्योभौ निष्क्रान्तौ कार्मुकालयात् ॥ १९३.१६। १९३०१७१ अक्रूरागमवृत्तान्तमुपलभ्य तथा धनुः । १९३०१७२ भग्नं श्रुत्वाथ कंसो ऽपि प्राह चाणूरमुष्टिकौ ॥ १९३.१७। १९३०१८० कंस उवाच १९३०१८१ गोपालदारकौ प्राप्तौ भवद्भ्यां तौ ममाग्रतः । १९३०१८२ मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ हि तौ ॥ १९३.१८। १९३०१९१ नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्यहम् । १९३०१९२ दास्याम्यभिमतान्कामान्नान्यथैतन्महाबलौ ॥ १९३.१९। १९३०२०१ न्यायतो ऽन्यायतो वापि भवद्भ्यां तौ ममाहितौ । १९३०२०२ हन्तव्यौ तद्वधाद्राज्यं सामान्यं वो भविष्यति ॥ १९३.२०। १९३०२१० व्यास उवाच १९३०२११ इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम् । १९३०२१२ प्रोवाचोच्चैस्त्वया मत्तः समाजद्वारि कुञ्जरः ॥ १९३.२१। १९३०२२१ स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ । १९३०२२२ घातनीयौ नियुद्धाय रङ्गद्वारमुपागतौ ॥ १९३.२२। १९३०२३१ तमाज्ञाप्याथ दृष्ट्वा च मञ्चान्सर्वानुपाहृतान् । १९३०२३२ आसन्नमरणः कंसः सूर्योदयमुदैक्षत ॥ १९३.२३। १९३०२४१ ततः समस्तमञ्चेषु नागरः स तदा जनः । १९३०२४२ राजमञ्चेषु चारूढाः सह भृत्यैर्महीभृतः ॥ १९३.२४। १९३०२५१ मल्लप्राश्निकवर्गश्च रङ्गमध्ये समीपगः । १९३०२५२ कृतः कंसेन कंसो ऽपि तुङ्गमञ्चे व्यवस्थितः ॥ १९३.२५। १९३०२६१ अन्तःपुराणां मञ्चाश्च यथान्ये परिकल्पिताः । १९३०२६२ अन्ये च वारमुख्यानामन्ये नगरयोषिताम् ॥ १९३.२६। १९३०२७१ नन्दगोपादयो गोपा मञ्चेष्वन्येष्ववस्थिताः । १९३०२७२ अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ ॥ १९३.२७। १९३०२८१ नगरीयोषितां मध्ये देवकी पुत्रगर्धिनी । १९३०२८२ अन्तकाले ऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता ॥ १९३.२८। १९३०२९१ वाद्यमानेषु तूर्येषु चाणूरे चातिवल्गति । १९३०२९२ हाहाकारपरे लोक आस्फोटयति मुष्टिके ॥ १९३.२९। १९३०३०१ हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् । १९३०३०२ मदासृगनुलिप्ताङ्गौ गजदन्तवरायुधौ ॥ १९३.३०। १९३०३११ मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ । १९३०३१२ प्रविष्टौ सुमहारङ्गं बलदेवजनार्दनौ ॥ १९३.३१। १९३०३२१ हाहाकारो महाञ्जज्ञे सर्वरङ्गेष्वनन्तरम् । १९३०३२२ कृष्णो ऽयं बलभद्रो ऽयमिति लोकस्य विस्मयात् ॥ १९३.३२। १९३०३३१ सो ऽयं येन हता घोरा पूतना सा निशाचरी । १९३०३३२ प्रक्षिप्तं शकटं येन भग्नौ च यमलार्जुनौ ॥ १९३.३३। १९३०३४१ सो ऽयं यः कालियं नागं ननर्तारुह्य बालकः । १९३०३४२ धृतो गोवर्धनो येन सप्तरात्रं महागिरिः ॥ १९३.३४। १९३०३५१ अरिष्टो धेनुकः केशी लीलयैव महात्मना । १९३०३५२ हतो येन च दुर्वृत्तो दृश्यते सो ऽयमच्युतः ॥ १९३.३५। १९३०३६१ अयं चास्य महाबाहुर्बलदेवो ऽग्रजो ऽग्रतः । १९३०३६२ प्रयाति लीलया योषिन्-मनोनयननन्दनः ॥ १९३.३६। १९३०३७१ अयं स कथ्यते प्राज्ञैः पुराणार्थावलोकिभिः । १९३०३७२ गोपालो यादवं वंशं मग्नमभ्युद्धरिष्यति ॥ १९३.३७। १९३०३८१ अयं स सर्वभूतस्य विष्णोरखिलजन्मनः । १९३०३८२ अवतीर्णो महीमंशो नूनं भारहरो भुवः ॥ १९३.३८। १९३०३९१ इत्येवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् । १९३०३९२ उरस्तताप देवक्याः स्नेहस्नुतपयोधरम् ॥ १९३.३९। १९३०४०१ महोत्सवमिवालोक्य पुत्रावेव विलोकयन् । १९३०४०२ युवेव वसुदेवो ऽभूद्विहायाभ्यागतां जराम् ॥ १९३.४०। १९३०४११ विस्तारिताक्षियुगला राजान्तःपुरयोषितः । १९३०४१२ नागरस्त्रीसमूहश्च द्रष्टुं न विरराम तौ ॥ १९३.४१। १९३०४२० स्त्रिय ऊचुः १९३०४२१ सख्यः पश्यत कृष्णस्य मुखमप्यम्बुजेक्षणम् । १९३०४२२ गजयुद्धकृतायास-स्वेदाम्बुकणिकाञ्चितम् ॥ १९३.४२। १९३०४३१ विकासीव सरोम्भोजमवश्यायजलोक्षितम् । १९३०४३२ परिभूताक्षरं जन्म सफलं क्रियतां दृशः ॥ १९३.४३। १९३०४४१ श्रीवत्साङ्कं जगद्धाम बालस्यैतद्विलोक्यताम् । १९३०४४२ विपक्षक्षपणं वक्षो भुजयुग्मं च भामिनि ॥ १९३.४४। १९३०४५१ वल्गता मुष्टिकेनैव चाणूरेण तथा परैः । १९३०४५२ क्रियते बलभद्रस्य हास्यमीषद्विलोक्यताम् ॥ १९३.४५। १९३०४६१ सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः । १९३०४६२ समुपैति न सन्त्यत्र किं वृद्धा युक्तकारिणः ॥ १९३.४६। १९३०४७१ क्व यौवनोन्मुखीभूतः सुकुमारतनुर्हरिः । १९३०४७२ क्व वज्रकठिनाभोग-शरीरो ऽयं महासुरः ॥ १९३.४७। १९३०४८१ इमौ सुललितौ रङ्गे वर्तेते नवयौवनौ । १९३०४८२ दैतेयमल्लाश्चाणूर-प्रमुखास्त्वतिदारुणाः ॥ १९३.४८। १९३०४९१ नियुद्धप्राश्निकानां तु महानेष व्यतिक्रमः । १९३०४९२ यद्बालबलिनोर्युद्धं मध्यस्थैः समुपेक्ष्यते ॥ १९३.४९। १९३०५०० व्यास उवाच १९३०५०१ इत्थं पुरस्त्रीलोकस्य वदतश्चालयन्भुवम् । १९३०५०२ ववर्ष हर्षोत्कर्षं च जनस्य भगवान्हरिः ॥ १९३.५०। १९३०५११ बलभद्रो ऽपि चास्फोट्य ववल्ग ललितं यदा । १९३०५१२ पदे पदे तदा भूमिर्न शीर्णा यत्तदद्भुतम् ॥ १९३.५१। १९३०५२१ चाणूरेण ततः कृष्णो युयुधे ऽमितविक्रमः । १९३०५२२ नियुद्धकुशलो दैत्यो बलदेवेन मुष्टिकः ॥ १९३.५२। १९३०५३१ सन्निपातावधूतैश्च चाणूरेण समं हरिः । १९३०५३२ क्षेपणैर्मुष्टिभिश्चैव कीलावज्रनिपातनैः ॥ १९३.५३। १९३०५४१ पादोद्भूतैः प्रमृष्टाभिस्तयोर्युद्धमभून्महत् । १९३०५४२ अशस्त्रमतिघोरं तत्तयोर्युद्धं सुदारुणम् ॥ १९३.५४। १९३०५५१ स्वबलप्राणनिष्पाद्यं समाजोत्सवसन्निधौ । १९३०५५२ यावद्यावच्च चाणूरो युयुधे हरिणा सह ॥ १९३.५५। १९३०५६१ प्राणहानिमवापाग्र्यां तावत्तावन्न बान्धवम् । १९३०५६२ कृष्णो ऽपि युयुधे तेन लीलयैव जगन्मयः ॥ १९३.५६। १९३०५७१ खेदाच्चालयता कोपान्निजशेषकरे करम् । १९३०५७२ बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः ॥ १९३.५७। १९३०५८१ वारयामास तूर्याणि कंसः कोपपरायणः । १९३०५८२ मृदङ्गादिषु वाद्येषु प्रतिषिद्धेषु तत्क्षणात् ॥ १९३.५८। १९३०५९१ खसङ्गतान्यवाद्यन्त दैवतूर्याण्यनेकशः । १९३०५९२ जय गोविन्द चाणूरं जहि केशव दानवम् ॥ १९३.५९। १९३०६०१ इत्यन्तर्धिगता देवास्तुष्टुवुस्ते प्रहर्षिताः । १९३०६०२ चाणूरेण चिरं कालं क्रीडित्वा मधुसूदनः ॥ १९३.६०। १९३०६११ उत्पाट्य भ्रामयामास तद्वधाय कृतोद्यमः । १९३०६१२ भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् ॥ १९३.६१। १९३०६२१ भूमावास्फोटयामास गगने गतजीवितम् । १९३०६२२ भूमावास्फोटितस्तेन चाणूरः शतधा भवन् ॥ १९३.६२। १९३०६३१ रक्तस्रावमहापङ्कां चकार स तदा भुवम् । १९३०६३२ बलदेवस्तु तत्कालं मुष्टिकेन महाबलः ॥ १९३.६३। १९३०६४१ युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः । १९३०६४२ सो ऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ॥ १९३.६४। १९३०६५१ पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् । १९३०६५२ कृष्णस्तोशलकं भूयो मल्लराजं महाबलम् ॥ १९३.६५। १९३०६६१ वाममुष्टिप्रहारेण पातयामास भूतले । १९३०६६२ चाणूरे निहते मल्ले मुष्टिके च निपातिते ॥ १९३.६६। १९३०६७१ नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः । १९३०६७२ ववल्गतुस्तदा रङ्गे कृष्णसङ्कर्षणावुभौ ॥ १९३.६७। १९३०६८१ समानवयसो गोपान्बलादाकृष्य हर्षितौ । १९३०६८२ कंसो ऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान्नरान् ॥ १९३.६८। १९३०६९१ गोपावेतौ समाजौघान्निष्क्रम्येतां बलादितः । १९३०६९२ नन्दो ऽपि गृह्यतां पापो निगडैराशु बध्यताम् ॥ १९३.६९। १९३०७०१ अवृद्धार्हेण दण्डेन वसुदेवो ऽपि वध्यताम् । १९३०७०२ वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुनः ॥ १९३.७०। १९३०७११ गावो ह्रियन्तामेषां च यच्चास्ति वसु किञ्चन । १९३०७१२ एवमाज्ञापयन्तं तं प्रहस्य मधुसूदनः ॥ १९३.७१। १९३०७२१ उत्पत्यारुह्य तन्मञ्चं कंसं जग्राह वेगितः । १९३०७२२ केशेष्वाकृष्य विगलत्-किरीटमवनीतले ॥ १९३.७२। १९३०७३१ स कंसं पातयामास तस्योपरि पपात च । १९३०७३२ निःशेषजगदाधार-गुरुणा पततोपरि ॥ १९३.७३। १९३०७४१ कृष्णेन त्याजितः प्राणान्नुग्रसेनात्मजो नृपः । १९३०७४२ मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः ॥ १९३.७४। १९३०७५१ चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः । १९३०७५२ गौरवेणातिमहता परिपातेन कृष्यता ॥ १९३.७५। १९३०७६१ कृता कंसस्य देहेन वेगितेन महात्मना । १९३०७६२ कंसे गृहीते कृष्णेन तद्भ्राताभ्यागतो रुषा ॥ १९३.७६। १९३०७७१ सुनामा बलभद्रेण लीलयैव निपातितः । १९३०७७२ ततो हाहाकृतं सर्वमासीत्तद्रङ्गमण्डलम् ॥ १९३.७७। १९३०७८१ अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् । १९३०७८२ कृष्णो ऽपि वसुदेवस्य पादौ जग्राह सत्वरम् ॥ १९३.७८। १९३०७९१ देवक्याश्च महाबाहुर्बलदेवसहायवान् । १९३०७९२ उत्थाप्य वसुदेवस्तु देवकी च जनार्दनम् । १९३०७९३ स्मृतजन्मोक्तवचनौ तावेव प्रणतौ स्थितौ ॥ १९३.७९। १९३०८०० वसुदेव उवाच १९३०८०१ प्रसीद देवदेवेश देवानां प्रवर प्रभो । १९३०८०२ तथावयोः प्रसादेन कृताभ्युद्धार केशव ॥ १९३.८०। १९३०८११ आराधितो यद्भगवानवतीर्णो गृहे मम । १९३०८१२ दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ॥ १९३.८१। १९३०८२१ त्वमन्तः सर्वभूतानां सर्वभूतेष्ववस्थितः । १९३०८२२ वर्तते च समस्तात्मंस्त्वत्तो भूतभविष्यती ॥ १९३.८२। १९३०८३१ यज्ञे त्वमिज्यसे ऽचिन्त्य सर्वदेवमयाच्युत । १९३०८३२ त्वमेव यज्ञो यज्वा च यज्ञानां परमेश्वर ॥ १९३.८३। १९३०८४१ सापह्नवं मम मनो यदेतत्त्वयि जायते । १९३०८४२ देवक्याश्चात्मज प्रीत्या तदत्यन्तविडम्बना ॥ १९३.८४। १९३०८५१ त्वं कर्ता सर्वभूतानामनादिनिधनो भवान् । १९३०८५२ क्व च मे मानुषस्यैषा जिह्वा पुत्रेति वक्ष्यति ॥ १९३.८५। १९३०८६१ जगदेतज्जगन्नाथ सम्भूतमखिलं यतः । १९३०८६२ कया युक्त्या विना मायां सो ऽस्मत्तः सम्भविष्यति ॥ १९३.८६। १९३०८७१ यस्मिन्प्रतिष्ठितं सर्वं जगत्स्थावरजङ्गमम् । १९३०८७२ स कोष्ठोत्सङ्गशयनो मनुष्याज्जायते कथम् ॥ १९३.८७। १९३०८८१ स त्वं प्रसीद परमेश्वर पाहि विश्वम् । १९३०८८२ अंशावतारकरणैर्न ममासि पुत्रः । १९३०८८३ आब्रह्मपादपमयं जगदीश सर्वम् । १९३०८८४ चित्ते विमोहयसि किं परमेश्वरात्मन् ॥ १९३.८८। १९३०८९१ मायाविमोहितदृशा तनयो ममेति । १९३०८९२ कंसाद्भयं कृतवता तु मयातितीव्रम् । १९३०८९३ नीतो ऽसि गोकुलमरातिभयाकुलस्य । १९३०८९४ वृद्धिं गतो ऽसि मम चैव गवामधीश ॥ १९३.८९। १९३०९०१ कर्माणि रुद्रमरुदश्विशतक्रतूनाम् । १९३०९०२ साध्यानि यानि न भवन्ति निरीक्षितानि । १९३०९०३ त्वं विष्णुरीशजगतामुपकारहेतोः । १९३०९०४ प्राप्तो ऽसि नः परिगतः परमो विमोहः ॥ १९३.९०। १९४००१० व्यास उवाच १९४००११ तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् । १९४००१२ देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर्हरिः ॥ १९४.१। १९४००२१ मोहाय यदुचक्रस्य विततान स वैष्णवीम् । १९४००२२ उवाच चाम्ब भोस्तात चिरादुत्कण्ठितेन तु ॥ १९४.२। १९४००३१ भवन्तौ कंसभीतेन दृष्टौ सङ्कर्षणेन च । १९४००३२ कुर्वतां याति यः कालो मातापित्रोरपूजनम् ॥ १९४.३। १९४००४१ स वृथा क्लेशकारी वै साधूनामुपजायते । १९४००४२ गुरुदेवद्विजातीनां मातापित्रोश्च पूजनम् ॥ १९४.४। १९४००५१ कुर्वतः सफलं जन्म देहिनस्तात जायते । १९४००५२ तत्क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः । १९४००५३ कंसवीर्यप्रतापाभ्यामावयोः परवश्ययोः ॥ १९४.५। १९४००६० व्यास उवाच १९४००६१ इत्युक्त्वाथ प्रणम्योभौ यदुवृद्धाननुक्रमात् । १९४००६२ पादानतिभिः सस्नेहं चक्रतुः पौरमानसम् ॥ १९४.६। १९४००७१ कंसपत्न्यस्ततः कंसं परिवार्य हतं भुवि । १९४००७२ विलेपुर्मातरश्चास्य शोकदुःखपरिप्लुताः ॥ १९४.७। १९४००८१ बहुप्रकारमस्वस्थाः पश्चात्तापातुरा हरिः । १९४००८२ ताः समाश्वासयामास स्वयमस्राविलेक्षणः ॥ १९४.८। १९४००९१ उग्रसेनं ततो बन्धान्मुमोच मधुसूदनः । १९४००९२ अभ्यषिञ्चत्तथैवैनं निजराज्ये हतात्मजम् ॥ १९४.९। १९४०१०१ राज्ये ऽभिषिक्तः कृष्णेन यदुसिंहः सुतस्य सः । १९४०१०२ चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥ १९४.१०। १९४०१११ कृतोर्ध्वदैहिकं चैनं सिंहासनगतं हरिः । १९४०११२ उवाचाज्ञापय विभो यत्कार्यमविशङ्कया ॥ १९४.११। १९४०१२१ ययातिशापाद्वंशो ऽयमराज्यार्हो ऽपि साम्प्रतम् । १९४०१२२ मयि भृत्ये स्थिते देवानाज्ञापयतु किं नृपैः ॥ १९४.१२। १९४०१३१ इत्युक्त्वा चोग्रसेनं तु वायुं प्रति जगाद ह । १९४०१३२ नृवाचा चैव भगवान्केशवः कार्यमानुषः ॥ १९४.१३। १९४०१४० श्रीकृष्ण उवाच १९४०१४१ गच्छेन्द्रं ब्रूहि वायो त्वमलं गर्वेण वासव । १९४०१४२ दीयतामुग्रसेनाय सुधर्मा भवता सभा ॥ १९४.१४। १९४०१५१ कृष्णो ब्रवीति राजार्हमेतद्रत्नमनुत्तमम् । १९४०१५२ सुधर्माख्या सभा युक्तमस्यां यदुभिरासितुम् ॥ १९४.१५। १९४०१६० व्यास उवाच १९४०१६१ इत्युक्तः पवनो गत्वा सर्वमाह शचीपतिम् । १९४०१६२ ददौ सो ऽपि सुधर्माख्यां सभां वायोः पुरन्दरः ॥ १९४.१६। १९४०१७१ वायुना चाहृतां दिव्यां ते सभां यदुपुङ्गवाः । १९४०१७२ बुभुजुः सर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः ॥ १९४.१७। १९४०१८१ विदिताखिलविज्ञानौ सर्वज्ञानमयावपि । १९४०१८२ शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ यदूत्तमौ ॥ १९४.१८। १९४०१९१ ततः सान्दीपनिं काश्यमवन्तिपुरवासिनम् । १९४०१९२ अस्त्रार्थं जग्मतुर्वीरौ बलदेवजनार्दनौ ॥ १९४.१९। १९४०२०१ तस्य शिष्यत्वमभ्येत्य गुरुवृत्तिपरौ हि तौ । १९४०२०२ दर्शयां चक्रतुर्वीरावाचारमखिले जने ॥ १९४.२०। १९४०२११ सरहस्यं धनुर्वेदं ससङ्ग्रहमधीयताम् । १९४०२१२ अहोरात्रैश्चतुःषष्ट्या तदद्भुतमभूद्द्विजाः ॥ १९४.२१। १९४०२२१ सान्दीपनिरसम्भाव्यं तयोः कर्मातिमानुषम् । १९४०२२२ विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥ १९४.२२। १९४०२३१ अस्त्रग्राममशेषं च प्रोक्तमात्रमवाप्य तौ । १९४०२३२ ऊचतुर्व्रियतां या ते दातव्या गुरुदक्षिणा ॥ १९४.२३। १९४०२४१ सो ऽप्यतीन्द्रियमालोक्य तयोः कर्म महामतिः । १९४०२४२ अयाचत मृतं पुत्रं प्रभासे लवणार्णवे ॥ १९४.२४। १९४०२५१ गृहीतास्त्रौ ततस्तौ तु गत्वा तं लवणोदधिम् । १९४०२५२ ऊचुतुश्च गुरोः पुत्रो दीयतामिति सागरम् ॥ १९४.२५। १९४०२६१ कृताञ्जलिपुटश्चाब्धिस्तावथ द्विजसत्तमाः । १९४०२६२ उवाच न मया पुत्रो हृतः सान्दीपनेरिति ॥ १९४.२६। १९४०२७१ दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् । १९४०२७२ जग्राह सो ऽस्ति सलिले ममैवासुरसूदन ॥ १९४.२७। १९४०२८१ इत्युक्तो ऽन्तर्जलं गत्वा हत्वा पञ्चजनं तथा । १९४०२८२ कृष्णो जग्राह तस्यास्थि-प्रभवं शङ्खमुत्तमम् ॥ १९४.२८। १९४०२९१ यस्य नादेन दैत्यानां बलहानिः प्रजायते । १९४०२९२ देवानां वर्धते तेजो यात्यधर्मश्च सङ्क्षयम् ॥ १९४.२९। १९४०३०१ तं पाञ्चजन्यमापूर्य गत्वा यमपुरीं हरिः । १९४०३०२ बलदेवश्च बलवाञ्जित्वा वैवस्वतं यमम् ॥ १९४.३०। १९४०३११ तं बालं यातनासंस्थं यथापूर्वशरीरिणम् । १९४०३१२ पित्रे प्रदत्तवान्कृष्णो बलश्च बलिनां वरः ॥ १९४.३१। १९४०३२१ मथुरां च पुनः प्राप्तावुग्रसेनेन पालिताम् । १९४०३२२ प्रहृष्टपुरुषस्त्रीकावुभौ रामजनार्दनौ ॥ १९४.३२। १९५००१० व्यास उवाच १९५००११ जरासन्धसुते कंस उपयेमे महाबलः । १९५००१२ अस्तिः प्राप्तिश्च भो विप्रास्तयोर्भर्तृहणं हरिम् ॥ १९५.१। १९५००२१ महाबलपरीवारो मागधाधिपतिर्बली । १९५००२२ हन्तुमभ्याययौ कोपाज्जरासन्धः सयादवम् ॥ १९५.२। १९५००३१ उपेत्य मथुरां सो ऽथ रुरोध मगधेश्वरः । १९५००३२ अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ॥ १९५.३। १९५००४१ निष्क्रम्याल्पपरीवारावुभौ रामजनार्दनौ । १९५००४२ युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥ १९५.४। १९५००५१ ततो बलश्च कृष्णश्च मतिं चक्रे महाबलः । १९५००५२ आयुधानां पुराणानामादाने मुनिसत्तमाः ॥ १९५.५। १९५००६१ अनन्तरं चक्रशार्ङ्गे तूणौ चाप्यक्षयौ शरैः । १९५००६२ आकाशादागतौ वीरौ तदा कौमोदकी गदा ॥ १९५.६। १९५००७१ हलं च बलभद्रस्य गगनादागमत्करम् । १९५००७२ बलस्याभिमतं विप्राः सुनन्दं मुशलं तथा ॥ १९५.७। १९५००८१ ततो युद्धे पराजित्य स्वसैन्यं मगधाधिपम् । १९५००८२ पुरीं विविशतुर्वीरावुभौ रामजनार्दनौ ॥ १९५.८। १९५००९१ जिते तस्मिन्सुदुर्वृत्ते जरासन्धे द्विजोत्तमाः । १९५००९२ जीवमाने गते तत्र कृष्णो मेने न तं जितम् ॥ १९५.९। १९५०१०१ पुनरप्याजगामाथ जरासन्धो बलान्वितः । १९५०१०२ जितश्च रामकृष्णाभ्यामपकृत्य द्विजोत्तमाः ॥ १९५.१०। १९५०१११ दश चाष्टौ च सङ्ग्रामानेवमत्यन्तदुर्मदः । १९५०११२ यदुभिर्मागधो राजा चक्रे कृष्णपुरोगमैः ॥ १९५.११। १९५०१२१ सर्वेष्वेव च युद्धेषु यदुभिः स पराजितः । १९५०१२२ अपक्रान्तो जरासन्धः स्वल्पसैन्यैर्बलाधिकः ॥ १९५.१२। १९५०१३१ तद्बलं यादवानां वै रक्षितं यदनेकशः । १९५०१३२ तत्तु सन्निधिमाहात्म्यं विष्णोरंशस्य चक्रिणः ॥ १९५.१३। १९५०१४१ मनुष्यधर्मशीलस्य लीला सा जगतः पतेः । १९५०१४२ अस्त्राण्यनेकरूपाणि यदरातिषु मुञ्चति ॥ १९५.१४। १९५०१५१ मनसैव जगत्सृष्टि-संहारं तु करोति यः । १९५०१५२ तस्यारिपक्षक्षपणे कियानुद्यमविस्तरः ॥ १९५.१५। १९५०१६१ तथापि च मनुष्याणां धर्मस्तदनुवर्तनम् । १९५०१६२ कुर्वन्बलवता सन्धिं हीनैर्युद्धं करोत्यसौ ॥ १९५.१६। १९५०१७१ साम चोपप्रदानं च तथा भेदं च दर्शयन् । १९५०१७२ करोति दण्डपातं च क्वचिदेव पलायनम् ॥ १९५.१७। १९५०१८१ मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते । १९५०१८२ लीला जगत्पतेस्तस्य च्छन्दतः सम्प्रवर्तते ॥ १९५.१८। १९६००१० व्यास उवाच १९६००११ गार्ग्यं गोष्ठे द्विजो श्यालः षण्ढ इत्युक्तवान्द्विजाः । १९६००१२ यदूनां सन्निधौ सर्वे जहसुर्यादवास्तदा ॥ १९६.१। १९६००२१ ततः कोपसमाविष्टो दक्षिणापथमेत्य सः । १९६००२२ सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् ॥ १९६.२। १९६००३१ आराधयन्महादेवं सो ऽयश्चूर्णमभक्षयत् । १९६००३२ ददौ वरं च तुष्टो ऽसौ वर्षे द्वादशके हरः ॥ १९६.३। १९६००४१ सम्भावयामास स तं यवनेशो ह्यनात्मजम् । १९६००४२ तद्योषित्सङ्गमाच्चास्य पुत्रो ऽभूदलिसप्रभः ॥ १९६.४। १९६००५१ तं कालयवनं नाम राज्ये स्वे यवनेश्वरः । १९६००५२ अभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ॥ १९६.५। १९६००६१ स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् । १९६००६२ पप्रच्छ नारदश्चास्मै कथयामास यादवान् ॥ १९६.६। १९६००७१ म्लेच्छकोटिसहस्राणां सहस्रैः सो ऽपि संवृतः । १९६००७२ गजाश्वरथसम्पन्नैश्चकार परमोद्यमम् ॥ १९६.७। १९६००८१ प्रययौ चातवच्छिन्नैः प्रयाणैः स दिने दिने । १९६००८२ यादवान्प्रति सामर्षो मुनयो मथुरां पुरीम् ॥ १९६.८। १९६००९१ कृष्णो ऽपि चिन्तयामास क्षपितं यादवं बलम् । १९६००९२ यवनेन समालोक्य मागधः सम्प्रयास्यति ॥ १९६.९। १९६०१०१ मागधस्य बलं क्षीणं स कालयवनो बली । १९६०१०२ हन्ता तदिदमायातं यदूनां व्यसनं द्विधा ॥ १९६.१०। १९६०१११ तस्माद्दुर्गं करिष्यामि यदूनामतिदुर्जयम् । १९६०११२ स्त्रियो ऽपि यत्र युध्येयुः किं पुनर्वृष्णियादवाः ॥ १९६.११। १९६०१२१ मयि मत्ते प्रमत्ते वा सुप्ते प्रवसिते ऽपि वा । १९६०१२२ यादवाभिभवं दुष्टा मा कुर्वन्वैरिणो ऽधिकम् ॥ १९६.१२। १९६०१३१ इति सञ्चिन्त्य गोविन्दो योजनानि महोदधिम् । १९६०१३२ ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे ॥ १९६.१३। १९६०१४१ महोद्यानां महावप्रां तडागशतशोभिताम् । १९६०१४२ प्राकारशतसम्बाधामिन्द्रस्येवामरावतीम् ॥ १९६.१४। १९६०१५१ मथुरावासिनं लोकं तत्रानीय जनार्दनः । १९६०१५२ आसन्ने कालयवने मथुरां च स्वयं ययौ ॥ १९६.१५। १९६०१६१ बहिरावासिते सैन्ये मथुराया निरायुधः । १९६०१६२ निर्जगाम स गोविन्दो ददर्श यवनश्च तम् ॥ १९६.१६। १९६०१७१ स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः । १९६०१७२ अनुयातो महायोगि-चेतोभिः प्राप्यते न यः ॥ १९६.१७। १९६०१८१ तेनानुयातः कृष्णो ऽपि प्रविवेश महागुहाम् । १९६०१८२ यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥ १९६.१८। १९६०१९१ सो ऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम् । १९६०१९२ पादेन ताडयामास कृष्णं मत्वा स दुर्मतिः ॥ १९६.१९। १९६०२०१ दृष्टमात्रश्च तेनासौ जज्वाल यवनो ऽग्निना । १९६०२०२ तत्क्रोधजेन मुनयो भस्मीभूतश्च तत्क्षणात् ॥ १९६.२०। १९६०२११ स हि देवासुरे युद्धे गत्वा जित्वा महासुरान् । १९६०२१२ निद्रार्तः सुमहाकालं निद्रां वव्रे वरं सुरान् ॥ १९६.२१। १९६०२२१ प्रोक्तश्च देवैः संसुप्तं यस्त्वामुत्थापयिष्यति । १९६०२२२ देहजेनाग्निना सद्यः स तु भस्मीभविष्यति ॥ १९६.२२। १९६०२३१ एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् । १९६०२३२ कस्त्वमित्याह सो ऽप्याह जातो ऽहं शशिनः कुले ॥ १९६.२३। १९६०२४१ वसुदेवस्य तनयो यदुवंशसमुद्भवः । १९६०२४२ मुचुकुन्दो ऽपि तच्छ्रुत्वा वृद्धगार्ग्यवचः स्मरन् ॥ १९६.२४। १९६०२५१ संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् । १९६०२५२ प्राह ज्ञातो भवान्विष्णोरंशस्त्वं परमेश्वरः ॥ १९६.२५। १९६०२६१ पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे । १९६०२६२ द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति ॥ १९६.२६। १९६०२७१ स त्वं प्राप्तो न सन्देहो मर्त्यानामुपकारकृत् । १९६०२७२ तथा हि सुमहत्तेजो नालं सोढुमहं तव ॥ १९६.२७। १९६०२८१ तथा हि सुमहाम्भोद-ध्वनिधीरतरं ततः । १९६०२८२ वाक्यं तमिति होवाच युष्मत्पादसुलालितम् ॥ १९६.२८। १९६०२९१ देवासुरे महायुद्धे दैत्याश्च सुमहाभटाः । १९६०२९२ न शेकुस्ते महत्तेजस्तत्तेजो न सहाम्यहम् ॥ १९६.२९। १९६०३०१ संसारपतितस्यैको जन्तोस्त्वं शरणं परम्। १९६०३०२ सम्प्रसीद प्रपन्नार्ति-हर्ता हर ममाशुभम् ॥ १९६.३०। १९६०३११ त्वं पयोनिधयः शैलाः सरितश्च वनानि च । १९६०३१२ मेदिनी गगनं वायुरापो ऽग्निस्त्वं तथा पुमान् ॥ १९६.३१। १९६०३२१ पुंसः परतरं सर्वं व्याप्य जन्म विकल्पवत् । १९६०३२२ शब्दादिहीनमजरं वृद्धिक्षयविवर्जितम् ॥ १९६.३२। १९६०३३१ त्वत्तो ऽमरास्तु पितरो यक्षगन्धर्वराक्षसाः । १९६०३३२ सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ॥ १९६.३३। १९६०३४१ सरीसृपा मृगाः सर्वे त्वत्तश्चैव महीरुहाः । १९६०३४२ यच्च भूतं भविष्यद्वा किञ्चिदत्र चराचरे ॥ १९६.३४। १९६०३५१ अमूर्तं मूर्तमथवा स्थूलं सूक्ष्मतरं तथा । १९६०३५२ तत्सर्वं त्वं जगत्कर्तर्नास्ति किञ्चित्त्वया विना ॥ १९६.३५। १९६०३६१ मया संसारचक्रे ऽस्मिन्भ्रमता भगवन्सदा । १९६०३६२ तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित् ॥ १९६.३६। १९६०३७१ दुःखान्येव सुखानीति मृगतृष्णाजलाशयः । १९६०३७२ मया नाथ गृहीतानि तानि तापाय मे ऽभवन् ॥ १९६.३७। १९६०३८१ राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः । १९६०३८२ भार्या भृत्यजना ये च शब्दाद्या विषयाः प्रभो ॥ १९६.३८। १९६०३९१ सुखबुद्ध्या मया सर्वं गृहीतमिदमव्यय । १९६०३९२ परिणामे च देवेश तापात्मकमभून्मम ॥ १९६.३९। १९६०४०१ देवलोकगतिं प्राप्तो नाथ देवगणो ऽपि हि । १९६०४०२ मत्तः साहाय्यकामो ऽभूच्छाश्वती कुत्र निर्वृतिः ॥ १९६.४०। १९६०४११ त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् । १९६०४१२ शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ १९६.४१। १९६०४२१ त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् । १९६०४२२ अवाप्य पापान्पश्यन्ति प्रेतराजानमन्तरा ॥ १९६.४२। १९६०४३१ ततः पाशशतैर्बद्धा नरकेष्वतिदारुणम् । १९६०४३२ प्राप्नुवन्ति महद्दुःखं विश्वरूपमिदं तव ॥ १९६.४३। १९६०४४१ अहमत्यन्तविषयी मोहितस्तव मायया । १९६०४४२ ममत्वागाधगर्तान्ते भ्रमामि परमेश्वर ॥ १९६.४४। १९६०४५१ सो ऽहं त्वां शरणमपारमीशमीड्यम् । १९६०४५२ सम्प्राप्तः परमपदं यतो न किञ्चित् । १९६०४५३ संसारश्रमपरितापतप्तचेता । १९६०४५४ निर्विण्णे परिणतधाम्नि साभिलाषः ॥ १९६.४५। १९७००१० व्यास उवाच १९७००११ इत्थं स्तुतस्तदा तेन मुचुकुन्देन धीमता । १९७००१२ प्राहेशः सर्वभूतानामनादिनिधनो हरिः ॥ १९७.१। १९७००२० श्रीकृष्ण उवाच १९७००२१ यथाभिवाञ्छितांल्लोकान्दिव्यान्गच्छ नरेश्वर । १९७००२२ अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥ १९७.२। १९७००३१ भुक्त्वा दिव्यान्महाभोगान्भविष्यसि महाकुले । १९७००३२ जातिस्मरो मत्प्रसादात्ततो मोक्षमवाप्स्यसि ॥ १९७.३। १९७००४० व्यास उवाच १९७००४१ इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः । १९७००४२ गुहामुखाद्विनिष्क्रान्तो ददृशे सो ऽल्पकान्नरान् ॥ १९७.४। १९७००५१ ततः कलियुगं ज्ञात्वा प्राप्तं तप्तुं ततो नृपः । १९७००५२ नरनारायणस्थानं प्रययौ गन्धमादनम् ॥ १९७.५। १९७००६१ कृष्णो ऽपि घातयित्वारिमुपायेन हि तद्बलम् । १९७००६२ जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ १९७.६। १९७००७१ आनीय चोग्रसेनाय द्वारवत्यां न्यवेदयत् । १९७००७२ पराभिभवनिःशङ्कं बभूव च यदोः कुलम् ॥ १९७.७। १९७००८१ बलदेवो ऽपि विप्रेन्द्राः प्रशान्ताखिलविग्रहः । १९७००८२ ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥ १९७.८। १९७००९१ ततो गोपाश्च गोप्यश्च यथापूर्वममित्रजित् । १९७००९२ तथैवाभ्यवदत्प्रेम्णा बहुमानपुरःसरम् ॥ १९७.९। १९७०१०१ कैश्चापि सम्परिष्वक्तः कांश्चित्स परिषस्वजे । १९७०१०२ हासं चक्रे समं कैश्चिद्गोपगोपीजनैस्तथा ॥ १९७.१०। १९७०१११ प्रियाण्यनेकान्यवदन्गोपास्तत्र हलायुधम् । १९७०११२ गोप्यश्च प्रेममुदिताः प्रोचुः सेर्ष्यमथापराः ॥ १९७.११। १९७०१२१ गोप्यः पप्रच्छुरपरा नागरीजनवल्लभः । १९७०१२२ कच्चिदास्ते सुखं कृष्णश्चलत्प्रेमरसाकुलः ॥ १९७.१२। १९७०१३१ अस्मच्चेष्टोपहसनं न कच्चित्पुरयोषिताम् । १९७०१३२ सौभाग्यमानमधिकं करोति क्षणसौहृदः ॥ १९७.१३। १९७०१४१ कच्चित्स्मरति नः कृष्णो गीतानुगमनं कृतम् । १९७०१४२ अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति ॥ १९७.१४। १९७०१५१ अथवा किं तदालापैः क्रियन्तामपराः कथाः । १९७०१५२ यदस्माभिर्विना तेन विनास्माकं भविष्यति ॥ १९७.१५। १९७०१६१ पिता माता तथा भ्राता भर्ता बन्धुजनश्च कः । १९७०१६२ न त्यक्तस्तत्कृते ऽस्माभिरकृतज्ञस्ततो हि सः ॥ १९७.१६। १९७०१७१ तथापि कच्चिदात्मीयमिहागमनसंश्रयम् । १९७०१७२ करोति कृष्णो वक्तव्यं भवता वचनामृतम् ॥ १९७.१७। १९७०१८१ दामोदरो ऽसौ गोविन्दः पुरस्त्रीसक्तमानसः । १९७०१८२ अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः ॥ १९७.१८। १९७०१९० व्यास उवाच १९७०१९१ आमन्त्रितः स कृष्णेति पुनर्दामोदरेति च । १९७०१९२ जहसुः सुस्वरं गोप्यो हरिणा कृष्टचेतसः ॥ १९७.१९। १९७०२०१ सन्देशैः सौम्यमधुरैः प्रेमगर्भैरगर्वितैः । १९७०२०२ रामेणाश्वासिता गोप्यः कृष्णस्यातिमधुस्वरैः ॥ १९७.२०। १९७०२११ गोपैश्च पूर्ववद्रामः परिहासमनोहरैः । १९७०२१२ कथाश्चकार प्रेम्णा च सह तैर्व्रजभूमिषु ॥ १९७.२१। १९८००१० व्यास उवाच १९८००११ वने विहरतस्तस्य सह गोपैर्महात्मनः । १९८००१२ मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः ॥ १९८.१। १९८००२१ निष्पादितोरुकार्यस्य कार्येणैवावतारिणः । १९८००२२ उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ १९८.२। १९८००३० वरुण उवाच १९८००३१ अभीष्टां सर्वदा ह्यस्य मदिरे त्वं महौजसः । १९८००३२ अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ १९८.३। १९८००४० व्यास उवाच १९८००४१ इत्युक्ता वारुणी तेन सन्निधानमथाकरोत् । १९८००४२ वृन्दावनतटोत्पन्न-कदम्बतरुकोटरे ॥ १९८.४। १९८००५१ विचरन्बलदेवो ऽपि मदिरागन्धमुद्धतम् । १९८००५२ आघ्राय मदिराहर्षमवापाथ पुरातनम् ॥ १९८.५। १९८००६१ ततः कदम्बात्सहसा मद्यधारां स लाङ्गली । १९८००६२ पतन्तीं वीक्ष्य मुनयः प्रययौ परमां मुदम् ॥ १९८.६। १९८००७१ पपौ च गोपगोपीभिः समवेतो मुदान्वितः । १९८००७२ उपगीयमानो ललितं गीतवाद्यविशारदैः ॥ १९८.७। १९८००८१ श्रमतो ऽत्यन्तघर्माम्भः-कणिकामौक्तिकोज्ज्वलः । १९८००८२ आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ॥ १९८.८। १९८००९१ तस्य वाचं नदी सा तु मत्तोक्तामवमन्य वै । १९८००९२ नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली ॥ १९८.९। १९८०१०१ गृहीत्वा तां तटेनैव चकर्ष मदविह्वलः । १९८०१०२ पापे नायासि नायासि गम्यतामिच्छयान्यतः ॥ १९८.१०। १९८०१११ सा कृष्टा तेन सहसा मार्गं सन्त्यज्य निम्नगा । १९८०११२ यत्रास्ते बलदेवो ऽसौ प्लावयामास तद्वनम् ॥ १९८.११। १९८०१२१ शरीरिणी तथोपेत्य त्रासविह्वललोचना । १९८०१२२ प्रसीदेत्यब्रवीद्रामं मुञ्च मां मुशलायुध ॥ १९८.१२। १९८०१३१ सो ऽब्रवीदवजानासि मम शौर्यबलं यदि । १९८०१३२ सो ऽहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥ १९८.१३। १९८०१४० व्यास उवाच १९८०१४१ इत्युक्तयातिसन्त्रस्तस्तया नद्या प्रसादितः । १९८०१४२ भूभागे प्लाविते तत्र मुमोच यमुनां बलः ॥ १९८.१४। १९८०१५१ ततः स्नातस्य वै कान्तिराजगाम महावने । १९८०१५२ अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ॥ १९८.१५। १९८०१६१ वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् । १९८०१६२ समुद्रार्हे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥ १९८.१६। १९८०१७१ कृतावतंसः स तदा चारुकुण्डलभूषितः । १९८०१७२ नीलाम्बरधरः स्रग्वी शुशुभे कान्तिसंयुतः ॥ १९८.१७। १९८०१८१ इत्थं विभूषितो रेमे तत्र रामस्तदा व्रजे । १९८०१८२ मासद्वयेन यातश्च पुनः स मथुरां पुरीम् ॥ १९८.१८। १९८०१९१ रेवतीं चैव तनयां रैवतस्य महीपतेः । १९८०१९२ उपयेमे बलस्तस्यां जज्ञाते निशठोल्मुकौ ॥ १९८.१९। १९९००१० व्यास उवाच १९९००११ भीष्मकः कुण्डिने राजा विदर्भविषये ऽभवत् । १९९००१२ रुक्मिणी तस्य दुहिता रुक्मी चैव सुतो द्विजाः ॥ १९९.१। १९९००२१ रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनी । १९९००२२ न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥ १९९.२। १९९००३१ ददौ स शिशुपालाय जरासन्धप्रचोदितः । १९९००३२ भीष्मको रुक्मिणा सार्धं रुक्मिणीमुरुविक्रमः ॥ १९९.३। १९९००४१ विवाहार्थं ततः सर्वे जरासन्धमुखा नृपाः । १९९००४२ भीष्मकस्य पुरं जग्मुः शिशुपालश्च कुण्डिनम् ॥ १९९.४। १९९००५१ कृष्णो ऽपि बलभद्राद्यैर्यदुभिः परिवारितः । १९९००५२ प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूपतेः ॥ १९९.५। १९९००६१ श्वोभाविनि विवाहे तु तां कन्यां हृतवान्हरिः । १९९००६२ विपक्षभावमासाद्य रामाद्येष्वेव बन्धुषु ॥ १९९.६। १९९००७१ ततश्च पौण्ड्रकः श्रीमान्दन्तवक्त्रो विदूरथः । १९९००७२ शिशुपालो जरासन्धः शाल्वाद्याश्च महीभृतः ॥ १९९.७। १९९००८१ कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् । १९९००८२ निर्जिताश्च समागम्य रामाद्यैर्यदुपुङ्गवैः ॥ १९९.८। १९९००९१ कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् । १९९००९२ कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमभिद्रुतः ॥ १९९.९। १९९०१०१ हत्वा बलं स नागाश्व-पत्तिस्यन्दनसङ्कुलम् । १९९०१०२ निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ १९९.१०। १९९०१११ निर्जित्य रुक्मिणं सम्यगुपयेमे स रुक्मिणीम् । १९९०११२ राक्षसेन विधानेन सम्प्राप्तो मधुसूदनः ॥ १९९.११। १९९०१२१ तस्यां जज्ञे च प्रद्युम्नो मदनांशः स वीर्यवान् । १९९०१२२ जहार शम्बरो यं वै यो जघान च शम्बरम् ॥ १९९.१२। २००००१० मुनय ऊचुः २००००११ शम्बरेण हृतो वीरः प्रद्युम्नः स कथं पुनः । २००००१२ शम्बरश्च महावीर्यः प्रद्युम्नेन कथं हतः ॥ २००.१। २००००२० व्यास उवाच २००००२१ षष्ठे ऽह्नि जातमात्रे तु प्रद्युम्नं सूतिकागृहात् । २००००२२ ममैष हन्तेति द्विजा हृतवान्कालशम्बरः ॥ २००.२। २००००३१ नीत्वा चिक्षेप चैवैनं ग्राहो ऽग्रे लवणार्णवे । २००००३२ कल्लोलजनितावर्ते सुघोरे मकरालये ॥ २००.३। २००००४१ पतितं चैव तत्रैको मत्स्यो जग्राह बालकम् । २००००४२ न ममार च तस्यापि जठरानलदीपितः ॥ २००.४। २००००५१ मत्स्यबन्धैश्च मत्स्यो ऽसौ मत्स्यैरन्यैः सह द्विजाः । २००००५२ घातितो ऽसुरवर्याय शम्बराय निवेदितः ॥ २००.५। २००००६१ तस्य मायावती नाम पत्नी सर्वगृहेश्वरी । २००००६२ कारयामास सूदानामाधिपत्यमनिन्दिता ॥ २००.६। २००००७१ दारिते मत्स्यजठरे ददृशे सातिशोभनम् । २००००७२ कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम् ॥ २००.७। २००००८१ को ऽयं कथमयं मत्स्य-जठरे समुपागतः । २००००८२ इत्येवं कौतुकाविष्टां तां तन्वीं प्राह नारदः ॥ २००.८। २००००९० नारद उवाच २००००९१ अयं समस्तजगतां सृष्टिसंहारकारिणा । २००००९२ शम्बरेण हृतः कृष्ण-तनयः सूतिकागृहात् ॥ २००.९। २०००१०१ क्षिप्तः समुद्रे मत्स्येन निगीर्णस्ते वशं गतः । २०००१०२ नररत्नमिदं सुभ्रु विश्रब्धा परिपालय ॥ २००.१०। २०००११० व्यास उवाच २०००१११ नारदेनैवमुक्ता सा पालयामास तं शिशुम् । २०००११२ बाल्यादेवातिरागेण रूपातिशयमोहिता ॥ २००.११। २०००१२१ स यदा यौवनाभोग-भूषितो ऽभूद्द्विजोत्तमाः । २०००१२२ साभिलाषा तदा सा तु बभूव गजगामिनी ॥ २००.१२। २०००१३१ मायावती ददौ चास्मै माया सर्वा महात्मने । २०००१३२ प्रद्युम्नायात्मभूताय तन्न्यस्तहृदयेक्षणा । २०००१३३ प्रसज्जन्तीं तु तामाह स कार्ष्णिः कमललोचनः ॥ २००.१३। २०००१४० प्रद्युम्न उवाच २०००१४१ मातृभावं विहायैव किमर्थं वर्तसे ऽन्यथा ॥ २००.१४। २०००१५० व्यास उवाच २०००१५१ सा चास्मै कथयामास न पुत्रस्त्वं ममेति वै । २०००१५२ तनयं त्वामयं विष्णोर्हृतवान्कालशम्बरः ॥ २००.१५। २०००१६१ क्षिप्तः समुद्रे मत्स्यस्य सम्प्राप्तो जठरान्मया । २०००१६२ सा तु रोदिति ते माता कान्ताद्याप्यतिवत्सला ॥ २००.१६। २०००१७० व्यास उवाच २०००१७१ इत्युक्तः शम्बरं युद्धे प्रद्युम्नः स समाह्वयत् । २०००१७२ क्रोधाकुलीकृतमना युयुधे च महाबलः ॥ २००.१७। २०००१८१ हत्वा सैन्यमशेषं तु तस्य दैत्यस्य माधविः । २०००१८२ सप्त माया व्यतिक्रम्य मायां संयुयुजे ऽष्टमीम् ॥ २००.१८। २०००१९१ तया जघान तं दैत्यं मायया कालशम्बरम् । २०००१९२ उत्पत्य च तया सार्धमाजगाम पितुः पुरम् ॥ २००.१९। २०००२०१ अन्तःपुरे च पतितं मायावत्या समन्वितम् । २०००२०२ तं दृष्ट्वा हृष्टसङ्कल्पा बभूवुः कृष्णयोषितः । २०००२०३ रुक्मिणी चाब्रवीत्प्रेम्णासक्तदृष्टिरनिन्दिता ॥ २००.२०। २०००२१० रुक्मिण्युवाच २०००२११ धन्यायाः खल्वयं पुत्रो वर्तते नवयौवने । २०००२१२ अस्मिन्वयसि पुत्रो मे प्रद्युम्नो यदि जीवति ॥ २००.२१। २०००२२१ सभाग्या जननी वत्स त्वया कापि विभूषिता । २०००२२२ अथवा यादृशः स्नेहो मम यादृग्वपुश्च ते । २०००२२३ हरेरपत्यं सुव्यक्तं भवान्वत्स भविष्यति ॥ २००.२२। २०००२३० व्यास उवाच २०००२३१ एतस्मिन्नन्तरे प्राप्तः सह कृष्णेन नारदः । २०००२३२ अन्तःपुरवरां देवीं रुक्मिणीं प्राह हर्षितः ॥ २००.२३। २०००२४० श्रीकृष्ण उवाच २०००२४१ एष ते तनयः सुभ्रु हत्वा शम्बरमागतः । २०००२४२ हृतो येनाभवत्पूर्वं पुत्रस्ते सूतिकागृहात् ॥ २००.२४। २०००२५१ इयं मायावती भार्या तनयस्यास्य ते सती । २०००२५२ शम्बरस्य न भार्येयं श्रूयतामत्र कारणम् ॥ २००.२५। २०००२६१ मन्मथे तु गते नाशं तदुद्भवपरायणा । २०००२६२ शम्बरं मोहयामास मायारूपेण रुक्मिणि ॥ २००.२६। २०००२७१ विवाहाद्युपभोगेषु रूपं मायामयं शुभम् । २०००२७२ दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥ २००.२७। २०००२८१ कामो ऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः । २०००२८२ विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभना ॥ २००.२८। २०००२९० व्यास उवाच २०००२९१ ततो हर्षसमाविष्टौ रुक्मिणीकेशवौ तदा । २०००२९२ नगरी च समस्ता सा साधु साध्वित्यभाषत ॥ २००.२९। २०००३०१ चिरं नष्टेन पुत्रेण सङ्गतां प्रेक्ष्य रुक्मिणीम् । २०००३०२ अवाप विस्मयं सर्वो द्वारवत्यां जनस्तदा ॥ २००.३०। २०१००१० व्यास उवाच २०१००११ चारुदेष्णं सुदेष्णं च चारुदेहं च शोभनम् । २०१००१२ सुषेणं चारुगुप्तं च भद्रचारुं तथापरम् ॥ २०१.१। २०१००२१ चारुविन्दं सुचारुं च चारुं च बलिनां वरम् । २०१००२२ रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा ॥ २०१.२। २०१००३१ अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः । २०१००३२ कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा ॥ २०१.३। २०१००४१ देवी जाम्बवती चापि सदा तुष्टा तु रोहिणी । २०१००४२ मद्रराजसुता चान्या सुशीला शीलमण्डला ॥ २०१.४। २०१००५१ सात्राजिती सत्यभामा लक्ष्मणा चारुहासिनी । २०१००५२ षोडशात्र सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥ २०१.५। २०१००६१ प्रद्युम्नो ऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् । २०१००६२ स्वयंवरस्थां जग्राह सापि तं तनयं हरेः ॥ २०१.६। २०१००७१ तस्यामस्याभवत्पुत्रो महाबलपराक्रमः । २०१००७२ अनिरुद्धो रणे रुद्धो वीर्योदधिररिन्दमः ॥ २०१.७। २०१००८१ तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः । २०१००८२ दौहित्राय ददौ रुक्मी स्पर्धयन्नपि शौरिणा ॥ २०१.८। २०१००९१ तस्या विवाहे रामाद्या यादवा हरिणा सह । २०१००९२ रुक्मिणो नगरं जग्मुर्नाम्ना भोजकटं द्विजाः ॥ २०१.९। २०१०१०१ विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः । २०१०१०२ कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥ २०१.१०। २०१०११० कलिङ्गादय ऊचुः २०१०१११ अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् । २०१०११२ तन्नयामो बलं तस्माद्द्यूतेनैव महाद्युते ॥ २०१.११। २०१०१२० व्यास उवाच २०१०१२१ तथेति तानाह नृपान्रुक्मी बलसमन्वितः । २०१०१२२ सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ २०१.१२। २०१०१३१ सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः । २०१०१३२ द्वितीये दिवसे चान्यत्सहस्रं रुक्मिणा जितः ॥ २०१.१३। २०१०१४१ ततो दश सहस्राणि निष्काणां पणमाददे । २०१०१४२ बलभद्रप्रपन्नानि रुक्मी द्यूतविदां वरः ॥ २०१.१४। २०१०१५१ ततो जहासाथ बलं कलिङ्गाधिपतिर्द्विजाः । २०१०१५२ दन्तान्विदर्शयन्मूढो रुक्मी चाह मदोद्धतः ॥ २०१.१५। २०१०१६० रुक्म्युवाच २०१०१६१ अविद्यो ऽयं महाद्यूते बलभद्रः पराजितः । २०१०१६२ मृषैवाक्षावलेपत्वाद्यो ऽयं मेने ऽक्षकोविदम् ॥ २०१.१६। २०१०१७१ दृष्ट्वा कलिङ्गराजं तु प्रकाशदशनाननम् । २०१०१७२ रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ २०१.१७। २०१०१८० व्यास उवाच २०१०१८१ ततः कोपपरीतात्मा निष्ककोटिं हलायुधः । २०१०१८२ ग्लहं जग्राह रुक्मी च ततस्त्वक्षानपातयत् ॥ २०१.१८। २०१०१९१ अजयद्बलदेवो ऽथ प्राहोच्चैस्तं जितं मया । २०१०१९२ ममेति रुक्मी प्राहोच्चैरलीकोक्तैरलं बलम् ॥ २०१.१९। २०१०२०१ त्वयोक्तो ऽयं ग्लहः सत्यं न ममैषो ऽनुमोदितः । २०१०२०२ एवं त्वया चेद्विजितं न मया विजितं कथम् ॥ २०१.२०। २०१०२११ ततो ऽन्तरिक्षे वागुच्चैः प्राह गम्भीरनादिनी । २०१०२१२ बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥ २०१.२१। २०१०२२० आकाशवागुवाच २०१०२२१ जितं तु बलदेवेन रुक्मिणा भाषितं मृषा । २०१०२२२ अनुक्त्वा वचनं किञ्चित्कृतं भवति कर्मणा ॥ २०१.२२। २०१०२३० व्यास उवाच २०१०२३१ ततो बलः समुत्थाय क्रोधसंरक्तलोचनः । २०१०२३२ जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥ २०१.२३। २०१०२४१ कलिङ्गराजं चादाय विस्फुरन्तं बलाद्बलः । २०१०२४२ बभञ्ज दन्तान्कुपितो यैः प्रकाशं जहास सः ॥ २०१.२४। २०१०२५१ आकृष्य च महास्तम्भं जातरूपमयं बलः । २०१०२५२ जघान ये तत्पक्षास्तान्भूभृतः कुपितो बलः ॥ २०१.२५। २०१०२६१ ततो हाहाकृतं सर्वं पलायनपरं द्विजाः । २०१०२६२ तद्राजमण्डलं सर्वं बभूव कुपिते बले ॥ २०१.२६। २०१०२७१ बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः । २०१०२७२ नोवाच वचनं किञ्चिद्रुक्मिणीबलयोर्भयात् ॥ २०१.२७। २०१०२८१ ततो ऽनिरुद्धमादाय कृतोद्वाहं द्विजोत्तमाः । २०१०२८२ द्वारकामाजगामाथ यदुचक्रं सकेशवम् ॥ २०१.२८। २०२००१० व्यास उवाच २०२००११ द्वारवत्यां ततः शौरिं शक्रस्त्रिभुवनेश्वरः । २०२००१२ आजगामाथ मुनयो मत्तैरावतपृष्ठगः ॥ २०२.१। २०२००२१ प्रविश्य द्वारकां सो ऽथ समीपे च हरेस्तदा । २०२००२२ कथयामास दैत्यस्य नरकस्य विचेष्टितम् ॥ २०२.२। २०२००३० इन्द्र उवाच २०२००३१ त्वया नाथेन देवानां मनुष्यत्वे ऽपि तिष्ठता । २०२००३२ प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ २०२.३। २०२००४१ तपस्विजनरक्षायै सो ऽरिष्टो धेनुकस्तथा । २०२००४२ प्रलम्बाद्यास्तथा केशी ते सर्वे निहतास्त्वया ॥ २०२.४। २०२००५१ कंसः कुवलयापीडः पूतना बालघातिनी । २०२००५२ नाशं नीतास्त्वया सर्वे ये ऽन्ये जगदुपद्रवाः ॥ २०२.५। २०२००६१ युष्मद्दोर्दण्डसम्बुद्धि-परित्राते जगत्त्रये । २०२००६२ यज्ञे यज्ञहविः प्राश्य तृप्तिं यान्ति दिवौकसः ॥ २०२.६। २०२००७१ सो ऽहं साम्प्रतमायातो यन्निमित्तं जनार्दन । २०२००७२ तच्छ्रुत्वा तत्प्रतीकार-प्रयत्नं कर्तुमर्हसि ॥ २०२.७। २०२००८१ भौमो ऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः । २०२००८२ करोति सर्वभूतानामपघातमरिन्दम ॥ २०२.८। २०२००९१ देवसिद्धसुरादीनां नृपाणां च जनार्दन । २०२००९२ हत्वा तु सो ऽसुरः कन्या रुरोध निजमन्दिरे ॥ २०२.९। २०२०१०१ छत्त्रं यत्सलिलस्रावि तज्जहार प्रचेतसः । २०२०१०२ मन्दरस्य तथा श‍ृङ्गं हृतवान्मणिपर्वतम् ॥ २०२.१०। २०२०१११ अमृतस्राविणी दिव्ये मातुर्मे ऽमृतकुण्डले । २०२०११२ जहार सो ऽसुरो ऽदित्या वाञ्छत्यैरावतं द्विपम् ॥ २०२.११। २०२०१२१ दुर्नीतमेतद्गोविन्द मया तस्य तवोदितम् । २०२०१२२ यदत्र प्रतिकर्तव्यं तत्स्वयं परिमृश्यताम् ॥ २०२.१२। २०२०१३० व्यास उवाच २०२०१३१ इति श्रुत्वा स्मितं कृत्वा भगवान्देवकीसुतः । २०२०१३२ गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥ २०२.१३। २०२०१४१ सञ्चिन्तितमुपारुह्य गरुडं गगनेचरम् । २०२०१४२ सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥ २०२.१४। २०२०१५१ आरुह्यैरावतं नागं शक्रो ऽपि त्रिदशालयम् । २०२०१५२ ततो जगाम सुमनाः पश्यतां द्वारकौकसाम् ॥ २०२.१५। २०२०१६१ प्राग्ज्योतिषपुरस्यास्य समन्ताच्छतयोजनम् । २०२०१६२ आचितं भैरवैः पाशैः परसैन्यनिवारणे ॥ २०२.१६। २०२०१७१ तांश्चिच्छेद हरिः पाशान्क्षिप्त्वा चक्रं सुदर्शनम् । २०२०१७२ ततो मुरः समुत्तस्थौ तं जघान च केशवः ॥ २०२.१७। २०२०१८१ मुरोस्तु तनयान्सप्त सहस्रास्तांस्ततो हरिः । २०२०१८२ चक्रधाराग्निनिर्दग्धांश्चकार शलभानिव ॥ २०२.१८। २०२०१९१ हत्वा मुरं हयग्रीवं तथा पञ्चजनं द्विजाः । २०२०१९२ प्राग्ज्योतिषपुरं धीमांस्त्वरावान्समुपाद्रवत् ॥ २०२.१९। २०२०२०१ नरकेनास्य तत्राभून्महासैन्येन संयुगः । २०२०२०२ कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान्सहस्रशः ॥ २०२.२०। २०२०२११ शस्त्रास्त्रवर्षं मुञ्चन्तं स भौमं नरकं बली । २०२०२१२ क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥ २०२.२१। २०२०२२१ हते तु नरके भूमिर्गृहीत्वादितिकुण्डले । २०२०२२२ उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ॥ २०२.२२। २०२०२३० धरण्युवाच २०२०२३१ यदाहमुद्धृता नाथ त्वया शूकरमूर्तिना । २०२०२३२ त्वत्संस्पर्शभवः पुत्रस्तदायं मय्यजायत ॥ २०२.२३। २०२०२४१ सो ऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः । २०२०२४२ गृहाण कुण्डले चेमे पालयास्य च सन्ततिम् ॥ २०२.२४। २०२०२५१ भारावतरणार्थाय ममैव भगवानिमम् । २०२०२५२ अंशेन लोकमायातः प्रसादसुमुख प्रभो ॥ २०२.२५। २०२०२६१ त्वं कर्ता च विकर्ता च संहर्ता प्रभवो ऽव्ययः । २०२०२६२ जगत्स्वरूपो यश्च त्वं स्तूयसे ऽच्युत किं मया ॥ २०२.२६। २०२०२७१ व्यापी व्याप्यः क्रिया कर्ता कार्यं च भगवान्सदा । २०२०२७२ सर्वभूतात्मभूतात्मा स्तूयसे ऽच्युत किं मया ॥ २०२.२७। २०२०२८१ परमात्मा त्वमात्मा च भूतात्मा चाव्ययो भवान् । २०२०२८२ यदा तदा स्तुतिर्नास्ति किमर्थं ते प्रवर्तताम् ॥ २०२.२८। २०२०२९१ प्रसीद सर्वभूतात्मन्नरकेन कृतं च यत् । २०२०२९२ तत्क्षम्यतामदोषाय मत्सुतः स निपातितः ॥ २०२.२९। २०२०३०० व्यास उवाच २०२०३०१ तथेति चोक्त्वा धरणीं भगवान्भूतभावनः । २०२०३०२ रत्नानि नरकावासाज्जग्राह मुनिसत्तमाः ॥ २०२.३०। २०२०३११ कन्यापुरे स कन्यानां षोडशातुलविक्रमः । २०२०३१२ शताधिकानि ददृशे सहस्राणि द्विजोत्तमाः ॥ २०२.३१। २०२०३२१ चतुर्दंष्ट्रान्गजांश्चोग्रान्षट्सहस्राणि दृष्टवान् । २०२०३२२ काम्बोजानां तथाश्वानां नियुतान्येकविंशतिम् ॥ २०२.३२। २०२०३३१ कन्यास्ताश्च तथा नागांस्तानश्वान्द्वारकां पुरीम् । २०२०३३२ प्रापयामास गोविन्दः सद्यो नरककिङ्करैः ॥ २०२.३३। २०२०३४१ ददृशे वारुणं छत्त्रं तथैव मणिपर्वतम् । २०२०३४२ आरोपयामास हरिर्गरुडे पतगेश्वरे ॥ २०२.३४। २०२०३५१ आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् । २०२०३५२ अदित्याः कुण्डले दातुं जगाम त्रिदशालयम् ॥ २०२.३५। २०३००१० व्यास उवाच २०३००११ गरुडो वारुणं छत्त्रं तथैव मणिपर्वतम् । २०३००१२ सभार्यं च हृषीकेशं लीलयैव वहन्ययौ ॥ २०३.१। २०३००२१ ततः शङ्खमुपाध्माय स्वर्गद्वारं गतो हरिः । २०३००२२ उपतस्थुस्ततो देवाः सार्घपात्रा जनार्दनम् ॥ २०३.२। २०३००३१ स देवैरर्चितः कृष्णो देवमातुर्निवेशनम् । २०३००३२ सिताभ्रशिखराकारं प्रविश्य ददृशे ऽदितिम् ॥ २०३.३। २०३००४१ स तां प्रणम्य शक्रेण सहितः कुण्डलोत्तमे । २०३००४२ ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥ २०३.४। २०३००५१ ततः प्रीता जगन्माता धातारं जगतां हरिम् । २०३००५२ तुष्टावादितिरव्यग्रं कृत्वा तत्प्रवणं मनः ॥ २०३.५। २०३००६० अदितिरुवाच २०३००६१ नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर । २०३००६२ सनातनात्मन्भूतात्मन्सर्वात्मन्भूतभावन ॥ २०३.६। २०३००७१ प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक । २०३००७२ सितदीर्घादिनिःशेष-कल्पनापरिवर्जित ॥ २०३.७। २०३००८१ जन्मादिभिरसंस्पृष्ट-स्वप्नादिवारिवर्जितः । २०३००८२ सन्ध्या रात्रिरहर्भूमिर्गगनं वायुरम्बु च ॥ २०३.८। २०३००९१ हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाच्युत । २०३००९२ सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ॥ २०३.९। २०३०१०१ ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वरः । २०३०१०२ मायाभिरेतद्व्याप्तं ते जगत्स्थावरजङ्गमम् ॥ २०३.१०। २०३०१११ अनात्मन्यात्मविज्ञानं सा ते माया जनार्दन । २०३०११२ अहं ममेति भावो ऽत्र यया समुपजायते ॥ २०३.११। २०३०१२१ संसारमध्ये मायायास्तवैतन्नाथ चेष्टितम् । २०३०१२२ यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् ॥ २०३.१२। २०३०१३१ ते तरन्त्यखिलामेतां मायामात्मविमुक्तये । २०३०१३२ ब्रह्माद्याः सकला देवा मनुष्याः पशवस्तथा ॥ २०३.१३। २०३०१४१ विष्णुमायामहावर्ते मोहान्धतमसावृताः । २०३०१४२ आराध्य त्वामभीप्सन्ते कामानात्मभवक्षये ॥ २०३.१४। २०३०१५१ पदे ते पुरुषा बद्धा मायया भगवंस्तव । २०३०१५२ मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च ॥ २०३.१५। २०३०१६१ आराधितो न मोक्षाय मायाविलसितं हि तत् । २०३०१६२ कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमादपि ॥ २०३.१६। २०३०१७१ जायते यदपुण्यानां सो ऽपराधः स्वदोषजः । २०३०१७२ तत्प्रसीदाखिलजगन्-मायामोहकराव्यय ॥ २०३.१७। २०३०१८१ अज्ञानं ज्ञानसद्भाव भूतभूतेश नाशय । २०३०१८२ नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ॥ २०३.१८। २०३०१९१ गदाहस्ताय ते विष्णो शङ्खहस्ताय ते नमः । २०३०१९२ एतत्पश्यामि ते रूपं स्थूलचिह्नोपशोभितम् । २०३०१९३ न जानामि परं यत्ते प्रसीद परमेश्वर ॥ २०३.१९। २०३०२०० व्यास उवाच २०३०२०१ अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् ॥ २०३.२०। २०३०२१० श्रीकृष्ण उवाच २०३०२११ माता देवि त्वमस्माकं प्रसीद वरदा भव ॥ २०३.२१। २०३०२२० अदितिरुवाच २०३०२२१ एवमस्तु यथेच्छा ते त्वमशेषसुरासुरैः । २०३०२२२ अजेयः पुरुषव्याघ्र मर्त्यलोके भविष्यसि ॥ २०३.२२। २०३०२३० व्यास उवाच २०३०२३१ ततो ऽनन्तरमेवास्य शक्राणीसहितां दितिम् । २०३०२३२ सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥ २०३.२३। २०३०२४० अदितिरुवाच २०३०२४१ मत्प्रसादान्न ते सुभ्रु जरा वैरूप्यमेव च । २०३०२४२ भविष्यत्यनवद्याङ्गि सर्वकामा भविष्यसि ॥ २०३.२४। २०३०२५० व्यास उवाच २०३०२५१ अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् । २०३०२५२ यथावत्पूजयामास बहुमानपुरःसरम् ॥ २०३.२५। २०३०२६१ ततो ददर्श कृष्णो ऽपि सत्यभामासहायवान् । २०३०२६२ देवोद्यानानि सर्वाणि नन्दनादीनि सत्तमाः ॥ २०३.२६। २०३०२७१ ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् । २०३०२७२ शैत्याह्लादकरं दिव्यं ताम्रपल्लवशोभितम् ॥ २०३.२७। २०३०२८१ मथ्यमाने ऽमृते जातं जातरूपसमप्रभम् । २०३०२८२ पारिजातं जगन्नाथः केशवः केशिसूदनः । २०३०२८३ तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तमाः ॥ २०३.२८। २०३०२९० सत्यभामोवाच २०३०२९१ कस्मान्न द्वारकामेष नीयते कृष्ण पादपः । २०३०२९२ यदि ते तद्वचः सत्यं सत्यात्यर्थं प्रियेति मे ॥ २०३.२९। २०३०३०१ मद्गृहे निष्कुटार्थाय तदयं नीयतां तरुः । २०३०३०२ न मे जाम्बवती तादृगभीष्टा न च रुक्मिणी ॥ २०३.३०। २०३०३११ सत्ये यथा त्वमित्युक्तं त्वया कृष्णासकृत्प्रियम् । २०३०३१२ सत्यं तद्यदि गोविन्द नोपचारकृतं वचः ॥ २०३.३१। २०३०३२१ तदस्तु पारिजातो ऽयं मम गेहविभूषणम् । २०३०३२२ बिभ्रती पारिजातस्य केशपाशेन मञ्जरीम् । २०३०३२३ सपत्नीनामहं मध्ये शोभेयमिति कामये ॥ २०३.३२। २०३०३३० व्यास उवाच २०३०३३१ इत्युक्तः स प्रहस्यैनं पारिजातं गरुत्मति । २०३०३३२ आरोपयामास हरिस्तमूचुर्वनरक्षिणः ॥ २०३.३३। २०३०३४० वनपाला ऊचुः २०३०३४१ भोः शची देवराजस्य महिषी तत्परिग्रहम् । २०३०३४२ पारिजातं न गोविन्द हर्तुमर्हसि पादपम् ॥ २०३.३४। २०३०३५१ शचीविभूषणार्थाय देवैरमृतमन्थने । २०३०३५२ उत्पादितो ऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥ २०३.३५। २०३०३६१ मौढ्यात्प्रार्थयसे क्षेमी गृहीत्वैनं च को व्रजेत् । २०३०३६२ अवश्यमस्य देवेन्द्रो विकृतिं कृष्ण यास्यति ॥ २०३.३६। २०३०३७१ वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः । २०३०३७२ तदलं सकलैर्देवैर्विग्रहेण तवाच्युत । २०३०३७३ विपाककटु यत्कर्म न तच्छंसन्ति पण्डिताः ॥ २०३.३७। २०३०३८० व्यास उवाच २०३०३८१ इत्युक्ते तैरुवाचैतान्सत्यभामातिकोपिनी ॥ २०३.३८। २०३०३९० सत्यभामोवाच २०३०३९१ का शची पारिजातस्य को वा शक्रः सुराधिपः । २०३०३९२ सामान्यः सर्वलोकानां यद्येषो ऽमृतमन्थने ॥ २०३.३९। २०३०४०१ समुत्पन्नः पुरा कस्मादेको गृह्णाति वासवः । २०३०४०२ यथा सुरा यथा चेन्दुर्यथा श्रीर्वनरक्षिणः ॥ २०३.४०। २०३०४११ सामान्यः सर्वलोकस्य पारिजातस्तथा द्रुमः । २०३०४१२ भर्तृबाहुमहागर्वाद्रुणद्ध्येनमथो शची ॥ २०३.४१। २०३०४२१ तत्कथ्यतां द्रुतं गत्वा पौलोम्या वचनं मम । २०३०४२२ सत्यभामा वदत्येवं भर्तृगर्वोद्धताक्षरम् ॥ २०३.४२। २०३०४३१ यदि त्वं दयिता भर्तुर्यदि तस्य प्रिया ह्यसि । २०३०४३२ मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम् ॥ २०३.४३। २०३०४४१ जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् । २०३०४४२ पारिजातं तथाप्येनं मानुषी हारयामि ते ॥ २०३.४४। २०३०४५० व्यास उवाच २०३०४५१ इत्युक्ता रक्षिणो गत्वा प्रोच्चैः प्रोचुर्यथोदितम् । २०३०४५२ शची चोत्साहयामास त्रिदशाधिपतिं पतिम् ॥ २०३.४५। २०३०४६१ ततः समस्तदेवानां सैन्यैः परिवृतो हरिम् । २०३०४६२ प्रवृक्तः पारिजातार्थमिन्द्रो योधयितुं द्विजाः ॥ २०३.४६। २०३०४७१ ततः परिघनिस्त्रिंश-गदाशूलधरायुधाः । २०३०४७२ बभूवुस्त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते ॥ २०३.४७। २०३०४८१ ततो निरीक्ष्य गोविन्दो नागराजोपरि स्थितम् । २०३०४८२ शक्रं देवपरीवारं युद्धाय समुपस्थितम् ॥ २०३.४८। २०३०४९१ चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् । २०३०४९२ मुमोच च शरव्रातं सहस्रायुतसम्मितम् ॥ २०३.४९। २०३०५०१ ततो दिशो नभश्चैव दृष्ट्वा शरशताचितम् । २०३०५०२ मुमुचुस्त्रिदशाः सर्वे शस्त्राण्यस्त्राण्यनेकशः ॥ २०३.५०। २०३०५११ एकैकमस्त्रं शस्त्रं च देवैर्मुक्तं सहस्रधा । २०३०५१२ चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥ २०३.५१। २०३०५२१ पाशं सलिलराजस्य समाकृष्योरगाशनः । २०३०५२२ चचाल खण्डशः कृत्त्वा बालपन्नगदेहवत् ॥ २०३.५२। २०३०५३१ यमेन प्रहितं दण्डं गदाप्रक्षेपखण्डितम् । २०३०५३२ पृथिव्यां पातयामास भगवान्देवकीसुतः ॥ २०३.५३। २०३०५४१ शिबिकां च धनेशस्य चक्रेण तिलशो विभुः । २०३०५४२ चकार शौरिरर्केन्दू दृष्टिपातहतौजसौ ॥ २०३.५४। २०३०५५१ नीतो ऽग्निः शतशो बाणैर्द्राविता वसवो दिशः । २०३०५५२ चक्रविच्छिन्नशूलाग्रा रुद्रा भुवि निपातिताः ॥ २०३.५५। २०३०५६१ साध्या विश्वे च मरुतो गन्धर्वाश्चैव सायकैः । २०३०५६२ शार्ङ्गिणा प्रेरिताः सर्वे व्योम्नि शाल्मलितूलवत् ॥ २०३.५६। २०३०५७१ गरुडश्चापि वक्त्रेण पक्षाभ्यां च नखाङ्कुरैः । २०३०५७२ भक्षयन्नहनद्देवान्दानवांश्च सदा खगः ॥ २०३.५७। २०३०५८१ ततः शरसहस्रेण देवेन्द्रमधुसूदनौ । २०३०५८२ परस्परं ववर्षाते धाराभिरिव तोयदौ ॥ २०३.५८। २०३०५९१ ऐरावतेन गरुडो युयुधे तत्र सङ्कुले । २०३०५९२ देवैः समेतैर्युयुधे शक्रेण च जनार्दनः ॥ २०३.५९। २०३०६०१ छिन्नेषु शीर्यमाणेषु शस्त्रेष्वस्त्रेषु सत्वरम् । २०३०६०२ जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम् ॥ २०३.६०। २०३०६११ ततो हाहाकृतं सर्वं त्रैलोक्यं सचराचरम् । २०३०६१२ वज्रचक्रधरौ दृष्ट्वा देवराजजनार्दनौ ॥ २०३.६१। २०३०६२१ क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान्हरिः । २०३०६२२ न मुमोच तदा चक्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ २०३.६२। २०३०६३१ प्रनष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् । २०३०६३२ सत्यभामाब्रवीद्वाक्यं पलायनपरायणम् ॥ २०३.६३। २०३०६४० सत्यभामोवाच २०३०६४१ त्रैलोक्येश्वर नो युक्तं शचीभर्तुः पलायनम् । २०३०६४२ पारिजातस्रगाभोगात्त्वामुपस्थास्यते शची ॥ २०३.६४। २०३०६५१ कीदृशं देव राज्यं ते पारिजातस्रगुज्ज्वलाम् । २०३०६५२ अपश्यतो यथापूर्वं प्रणयाभ्यागतां शचीम् ॥ २०३.६५। २०३०६६१ अलं शक्र प्रयासेन न व्रीडां यातुमर्हसि । २०३०६६२ नीयतां पारिजातो ऽयं देवाः सन्तु गतव्यथाः ॥ २०३.६६। २०३०६७१ पतिगर्वावलेपेन बहुमानपुरःसरम् । २०३०६७२ न ददर्श गृहायातामुपचारेण मां शची ॥ २०३.६७। २०३०६८१ स्त्रीत्वादगुरुचित्ताहं स्वभर्तुः श्लाघनापरा । २०३०६८२ ततः कृतवती शक्र भवता सह विग्रहम् ॥ २०३.६८। २०३०६९१ तदलं पारिजातेन परस्वेन हृतेन वा । २०३०६९२ रूपेण यशसा चैव भवेत्स्त्री का न गर्विता ॥ २०३.६९। २०३०७०० व्यास उवाच २०३०७०१ इत्युक्ते वै निववृते देवराजस्तया द्विजाः । २०३०७०२ प्राह चैनामलं चण्डि सखि खेदातिविस्तरैः ॥ २०३.७०। २०३०७११ न चापि सर्गसंहार-स्थितिकर्ताखिलस्य यः । २०३०७१२ जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥ २०३.७१। २०३०७२१ यस्मिञ्जगत्सकलमेतदनादिमध्ये । २०३०७२२ यस्माद्यतश्च न भविष्यति सर्वभूतात् । २०३०७२३ तेनोद्भवप्रलयपालनकारणेन । २०३०७२४ व्रीडा कथं भवति देवि निराकृतस्य ॥ २०३.७२। २०३०७३१ सकलभुवनमूर्तिरल्पा सुसूक्ष्मा । २०३०७३२ विदितसकलवेदैर्ज्ञायते यस्य नान्यैः । २०३०७३३ तमजमकृतमीशं शाश्वतं स्वेच्छयैनम् । २०३०७३४ जगदुपकृतिमाद्यं को विजेतुं समर्थः ॥ २०३.७३। २०४००१० व्यास उवाच २०४००११ संस्तुतो भगवानित्थं देवराजेन केशवः । २०४००१२ प्रहस्य भावगम्भीरमुवाचेदं द्विजोत्तमाः ॥ २०४.१। २०४००२० श्रीभगवानुवाच २०४००२१ देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते । २०४००२२ क्षन्तव्यं भवतैवैतदपराधकृतं मम ॥ २०४.२। २०४००३१ पारिजाततरुश्चायं नीयतामुचितास्पदम् । २०४००३२ गृहीतो ऽयं मया शक्र सत्यावचनकारणात् ॥ २०४.३। २०४००४१ वज्रं चेदं गृहाण त्वं यष्टव्यं प्रहितं त्वया । २०४००४२ तवैवैतत्प्रहरणं शक्र वैरिविदारणम् ॥ २०४.४। २०४००५० शक्र उवाच २०४००५१ विमोहयसि मामीश मर्त्यो ऽहमिति किं वदन् । २०४००५२ जानीमस्त्वां भगवतो ऽनन्तसौख्यविदो वयम् ॥ २०४.५। २०४००६१ यो ऽसि सो ऽसि जगन्नाथ प्रवृत्तौ नाथ संस्थितः । २०४००६२ जगतः शल्यनिष्कर्षं करोष्यसुरसूदन ॥ २०४.६। २०४००७१ नीयतां पारिजातो ऽयं कृष्ण द्वारवतीं पुरीम् । २०४००७२ मर्त्यलोके त्वया मुक्ते नायं संस्थास्यते भुवि ॥ २०४.७। २०४००८० व्यास उवाच २०४००८१ तथेत्युक्त्वा तु देवेन्द्रमाजगाम भुवं हरिः । २०४००८२ प्रयुक्तैः सिद्धगन्धर्वैः स्तूयमानस्त्वथर्षिभिः ॥ २०४.८। २०४००९१ जगाम कृष्णः सहसा गृहीत्वा पादपोत्तमम् । २०४००९२ ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः ॥ २०४.९। २०४०१०१ हर्षमुत्पादयामास द्वारकावासिनां द्विजाः । २०४०१०२ अवतीर्याथ गरुडात्सत्यभामासहायवान् ॥ २०४.१०। २०४०१११ निष्कुटे स्थापयामास पारिजातं महातरुम् । २०४०११२ यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ॥ २०४.११। २०४०१२१ वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजनम् । २०४०१२२ ततस्ते यादवाः सर्वे देवगन्धानमानुषान् ॥ २०४.१२। २०४०१३१ ददृशुः पादपे तस्मिन्कुर्वतो मुखदर्शनम् । २०४०१३२ किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम् ॥ २०४.१३। २०४०१४१ स्त्रियश्च कृष्णो जग्राह नरकस्य परिग्रहात् । २०४०१४२ ततः काले शुभे प्राप्त उपयेमे जनार्दनः ॥ २०४.१४। २०४०१५१ ताः कन्या नरकावासात्सर्वतो याः समाहृताः । २०४०१५२ एकस्मिन्नेव गोविन्दः कालेनासां द्विजोत्तमाः ॥ २०४.१५। २०४०१६१ जग्राह विधिवत्पाणीन्पृथग्देहे स्वधर्मतः । २०४०१६२ षोडश स्त्रीसहस्राणि शतमेकं तथाधिकम् ॥ २०४.१६। २०४०१७१ तावन्ति चक्रे रूपाणि भगवान्मधुसूदनः । २०४०१७२ एकैकशश्च ताः कन्या मेनिरे मधुसूदनम् ॥ २०४.१७। २०४०१८१ ममैव पाणिग्रहणं गोविन्दः कृतवानिति । २०४०१८२ निशासु जगतः स्रष्टा तासां गेहेषु केशवः । २०४०१८३ उवास विप्राः सर्वासां विश्वरूपधरो हरिः ॥ २०४.१८। २०५००१० व्यास उवाच २०५००११ प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथिता द्विजाः । २०५००१२ भान्वादिकांश्च वै पुत्रान्सत्यभामा व्यजायत ॥ २०५.१। २०५००२१ दीप्तिमन्तः प्रपक्षाद्या रोहिण्यास्तनया हरेः । २०५००२२ बभूवुर्जाम्बवत्याश्च साम्बाद्या बाहुशालिनः ॥ २०५.२। २०५००३१ तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः । २०५००३२ सङ्ग्रामजित्प्रधानास्तु शैब्यायां चाभवन्सुताः ॥ २०५.३। २०५००४१ वृकाद्यास्तु सुता माद्री गात्रवत्प्रमुखान्सुतान् । २०५००४२ अवाप लक्ष्मणा पुत्रान्कालिन्द्याश्च श्रुतादयः ॥ २०५.४। २०५००५१ अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः । २०५००५२ अष्टायुतानि पुत्राणां सहस्राणि शतं तथा ॥ २०५.५। २०५००६१ प्रद्युम्नः प्रमुखस्तेषां रुक्मिण्यास्तु सुतस्ततः । २०५००६२ प्रद्युम्नादनिरुद्धो ऽभूद्वज्रस्तस्मादजायत ॥ २०५.६। २०५००७१ अनिरुद्धो रणे रुद्धो बलेः पौत्रीं महाबलः । २०५००७२ बाणस्य तनयामूषामुपयेमे द्विजोत्तमाः ॥ २०५.७। २०५००८१ यत्र युद्धमभूद्घोरं हरिशङ्करयोर्महत् । २०५००८२ छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा ॥ २०५.८। २०५००९० मुनय ऊचुः २०५००९१ कथं युद्धमभूद्ब्रह्मन्नुषार्थे हरकृष्णयोः । २०५००९२ कथं क्षयं च बाणस्य बाहूनां कृतवान्हरिः ॥ २०५.९। २०५०१०१ एतत्सर्वं महाभाग वक्तुमर्हसि नो ऽखिलम् । २०५०१०२ महत्कौतूहलं जातं श्रोतुमेतां कथां शुभाम् ॥ २०५.१०। २०५०११० व्यास उवाच २०५०१११ उषा बाणसुता विप्राः पार्वतीं शम्भुना सह । २०५०११२ क्रीडन्तीमुपलक्ष्योच्चैः स्पृहां चक्रे तदा स्वयम् । २०५०११३ ततः सकलचित्तज्ञा गौरी तामाह भामिनीम् ॥ २०५.११। २०५०१२० गौर्युवाच २०५०१२१ अलमित्यनुतापेन भर्त्रा त्वमपि रंस्यसे ॥ २०५.१२। २०५०१३० व्यास उवाच २०५०१३१ इत्युक्ता सा तदा चक्रे कदेति मतिमात्मनः । २०५०१३२ को वा भर्ता ममेत्येनां पुनरप्याह पार्वती ॥ २०५.१३। २०५०१४० पार्वत्युवाच २०५०१४१ वैशाखे शुक्लद्वादश्यां स्वप्ने यो ऽभिभवं तव । २०५०१४२ करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥ २०५.१४। २०५०१५० व्यास उवाच २०५०१५१ तस्यां तिथौ पुमान्स्वप्ने यथा देव्या उदीरितः । २०५०१५२ तथैवाभिभवं चक्रे रागं चक्रे च तत्र सा । २०५०१५३ ततः प्रबुद्धा पुरुषमपश्यन्ती तमुत्सुका ॥ २०५.१५। २०५०१६० उषोवाच २०५०१६१ क्व गतो ऽसीति निर्लज्जा द्विजाश्चोक्तवती सखीम् । २०५०१६२ बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा तु तत्सुता ॥ २०५.१६। २०५०१७१ तस्याः सख्यभवत्सा च प्राह को ऽयं त्वयोच्यते । २०५०१७२ यदा लज्जाकुला नास्य कथयामास सा सखी ॥ २०५.१७। २०५०१८१ तदा विश्वासमानीय सर्वमेवान्ववेदयत् । २०५०१८२ विदितायां तु तामाह पुनरूषा यथोदितम् । २०५०१८३ देव्या तथैव तत्प्राप्तौ यो ऽभ्युपायः कुरुष्व तम् ॥ २०५.१८। २०५०१९० व्यास उवाच २०५०१९१ ततः पटे सुरान्दैत्यान्गन्धर्वांश्च प्रधानतः । २०५०१९२ मनुष्यांश्चाभिलिख्यासौ चित्रलेखाप्यदर्शयत् ॥ २०५.१९। २०५०२०१ अपास्य सा तु गन्धर्वांस्तथोरगसुरासुरान् । २०५०२०२ मनुष्येषु ददौ दृष्टिं तेष्वप्यन्धकवृष्णिषु ॥ २०५.२०। २०५०२११ कृष्णरामौ विलोक्यासीत्सुभ्रूर्लज्जायतेक्षणा । २०५०२१२ प्रद्युम्नदर्शने व्रीडा-दृष्टिं निन्ये ततो द्विजाः ॥ २०५.२१। २०५०२२१ दृष्ट्वानिरुद्धं च ततो लज्जा क्वापि निराकृता । २०५०२२२ सो ऽयं सो ऽयं ममेत्युक्ते तया सा योगगामिनी । २०५०२२३ ययौ द्वारवतीमूषां समाश्वास्य ततः सखी ॥ २०५.२२। २०६००१० व्यास उवाच २०६००११ बाणो ऽपि प्रणिपत्याग्रे ततश्चाह त्रिलोचनम् ॥ २०६.१। २०६००२० बाण उवाच २०६००२१ देव बाहुसहस्रेण निर्विण्णो ऽहं विनाहवम् । २०६००२२ कच्चिन्ममैषां बाहूनां साफल्यकरणो रणः । २०६००२३ भविष्यति विना युद्धं भाराय मम किं भुजैः ॥ २०६.२। २०६००३० शङ्कर उवाच २०६००३१ मयूरध्वजभङ्गस्ते यदा बाण भविष्यति । २०६००३२ पिशिताशिजनानन्दं प्राप्स्यसि त्वं तदा रणम् ॥ २०६.३। २०६००४० व्यास उवाच २०६००४१ ततः प्रणम्य मुदितः शम्भुमभ्यागतो गृहात् । २०६००४२ भग्नं ध्वजमथालोक्य हृष्टो हर्षं परं ययौ ॥ २०६.४। २०६००५१ एतस्मिन्नेव काले तु योगविद्याबलेन तम् । २०६००५२ अनिरुद्धमथानिन्ये चित्रलेखा वरा सखी ॥ २०६.५। २०६००६१ कन्यान्तःपुरमध्ये तं रममाणं सहोषया । २०६००६२ विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपतेः ॥ २०६.६। २०६००७१ व्यादिष्टं किङ्कराणां तु सैन्यं तेन महात्मना । २०६००७२ जघान परिघं लौहमादाय परवीरहा ॥ २०६.७। २०६००८१ हतेषु तेषु बाणो ऽपि रथस्थस्तद्वधोद्यतः । २०६००८२ युध्यमानो यथाशक्ति यदा वीरेण निर्जितः ॥ २०६.८। २०६००९१ मायया युयुधे तेन स तदा मन्त्रचोदितः । २०६००९२ ततश्च पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥ २०६.९। २०६०१०१ द्वारवत्यां क्व यातो ऽसावनिरुद्धेति जल्पताम् । २०६०१०२ यदूनामाचचक्षे तं बद्धं बाणेन नारदः ॥ २०६.१०। २०६०१११ तं शोणितपुरे श्रुत्वा नीतं विद्याविदग्धया । २०६०११२ योषिता प्रत्ययं जग्मुर्यादवा नाम वैरिति ॥ २०६.११। २०६०१२१ ततो गरुडमारुह्य स्मृतमात्रागतं हरिः । २०६०१२२ बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥ २०६.१२। २०६०१३१ पुरीप्रवेशे प्रमथैर्युद्धमासीन्महाबलैः । २०६०१३२ ययौ बाणपुराभ्याशं नीत्वा तान्सङ्क्षयं हरिः ॥ २०६.१३। २०६०१४१ ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान् । २०६०१४२ बाणरक्षार्थमत्यर्थं युयुधे शार्ङ्गधन्वना ॥ २०६.१४। २०६०१५१ तद्भस्मस्पर्शसम्भूत-तापं कृष्णाङ्गसङ्गमात् । २०६०१५२ अवाप बलदेवो ऽपि समं सम्मीलितेक्षणः ॥ २०६.१५। २०६०१६१ ततः संयुध्यमानस्तु सह देवेन शार्ङ्गिणा । २०६०१६२ वैष्णवेन ज्वरेणाशु कृष्णदेहान्निराकृतः ॥ २०६.१६। २०६०१७१ नारायणभुजाघात-परिपीडनविह्वलम् । २०६०१७२ तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः ॥ २०६.१७। २०६०१८१ ततश्च क्षान्तमेवेति प्रोच्य तं वैष्णवं ज्वरम् । २०६०१८२ आत्मन्येव लयं निन्ये भगवान्मधुसूदनः ॥ २०६.१८। २०६०१९१ मम त्वया समं युद्धं ये स्मरिष्यन्ति मानवाः । २०६०१९२ विज्वरास्ते भविष्यन्तीत्युक्त्वा चैनं ययौ हरिः ॥ २०६.१९। २०६०२०१ ततो ऽग्नीन्भगवान्पञ्च जित्वा नीत्वा क्षयं तथा । २०६०२०२ दानवानां बलं विष्णुश्चूर्णयामास लीलया ॥ २०६.२०। २०६०२११ ततः समस्तसैन्येन दैतेयानां बलेः सुतः । २०६०२१२ युयुधे शङ्करश्चैव कार्त्तिकेयश्च शौरिणा ॥ २०६.२१। २०६०२२१ हरिशङ्करयोर्युद्धमतीवासीत्सुदारुणम् । २०६०२२२ चुक्षुभुः सकला लोकाः शस्त्रास्त्रैर्बहुधार्दिताः ॥ २०६.२२। २०६०२३१ प्रलयो ऽयमशेषस्य जगतो नूनमागतः । २०६०२३२ मेनिरे त्रिदशा यत्र वर्तमाने महाहवे ॥ २०६.२३। २०६०२४१ जृम्भणास्त्रेण गोविन्दो जृम्भयामास शङ्करम् । २०६०२४२ ततः प्रणेशुर्दैतेयाः प्रमथाश्च समन्ततः ॥ २०६.२४। २०६०२५१ जृम्भाभिभूतश्च हरो रथोपस्थमुपाविशत् । २०६०२५२ न शशाक तदा योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥ २०६.२५। २०६०२६१ गरुडक्षतबाहुश्च प्रद्युम्नास्त्रेण पीडितः । २०६०२६२ कृष्णहुङ्कारनिर्धूत-शक्तिश्चापययौ गुहः ॥ २०६.२६। २०६०२७१ जृम्भिते शङ्करे नष्टे दैत्यसैन्ये गुहे जिते । २०६०२७२ नीते प्रमथसैन्ये च सङ्क्षयं शार्ङ्गधन्वना ॥ २०६.२७। २०६०२८१ नन्दीशसङ्गृहीताश्वमधिरूढो महारथम् । २०६०२८२ बाणस्तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥ २०६.२८। २०६०२९१ बलभद्रो महावीर्यो बाणसैन्यमनेकधा । २०६०२९२ विव्याध बाणैः प्रद्युम्नो धर्मतश्चापलायतः ॥ २०६.२९। २०६०३०१ आकृष्य लाङ्गलाग्रेण मुशलेन च पोथितम् । २०६०३०२ बलं बलेन ददृशे बाणो बाणैश्च चक्रिणः ॥ २०६.३०। २०६०३११ ततः कृष्णस्य बाणेन युद्धमासीत्समासतः । २०६०३१२ परस्परं तु सन्दीप्तान्कायत्राणविभेदिनः ॥ २०६.३१। २०६०३२१ कृष्णश्चिच्छेद बाणांस्तान्बाणेन प्रहिताञ्शरैः । २०६०३२२ बिभेद केशवं बाणो बाणं विव्याध चक्रधृक् ॥ २०६.३२। २०६०३३१ मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया । २०६०३३२ परस्परक्षतिपरौ परिघांश्च ततो द्विजाः ॥ २०६.३३। २०६०३४१ छिद्यमानेष्वशेषेषु शस्त्रेष्वस्त्रे च सीदति । २०६०३४२ प्राचुर्येण हरिर्बाणं हन्तुं चक्रे ततो मनः ॥ २०६.३४। २०६०३५१ ततो ऽर्कशतसम्भूत-तेजसा सदृशद्युति । २०६०३५२ जग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम् ॥ २०६.३५। २०६०३६१ मुञ्चतो बाणनाशाय तच्चक्रं मधुविद्विषः । २०६०३६२ नग्ना दैतेयविद्याभूत्कोटरी पुरतो हरेः ॥ २०६.३६। २०६०३७१ तामग्रतो हरिर्दृष्ट्वा मीलिताक्षः सुदर्शनम् । २०६०३७२ मुमोच बाणमुद्दिश्य छेत्तुं बाहुवनं रिपोः ॥ २०६.३७। २०६०३८१ क्रमेणास्य तु बाहूनां बाणस्याच्युतचोदितम् । २०६०३८२ छेदं चक्रे ऽसुरस्याशु शस्त्रास्त्रक्षेपणाद्द्रुतम् ॥ २०६.३८। २०६०३९१ छिन्ने बाहुवने तत्तु करस्थं मधुसूदनः । २०६०३९२ मुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा ॥ २०६.३९। २०६०४०१ स उत्पत्याह गोविन्दं सामपूर्वमुमापतिः । २०६०४०२ विलोक्य बाणं दोर्दण्ड-च्छेदासृक्स्राववर्षिणम् ॥ २०६.४०। २०६०४१० रुद्र उवाच २०६०४११ कृष्ण कृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् । २०६०४१२ परेशं परमात्मानमनादिनिधनं परम् ॥ २०६.४१। २०६०४२१ देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका । २०६०४२२ लीलेयं तव चेष्टा हि दैत्यानां वधलक्षणा ॥ २०६.४२। २०६०४३१ तत्प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो । २०६०४३२ तत्त्वया नानृतं कार्यं यन्मया व्याहृतं वचः ॥ २०६.४३। २०६०४४१ अस्मत्संश्रयवृद्धो ऽयं नापराधस्तवाव्यय । २०६०४४२ मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् ॥ २०६.४४। २०६०४५० व्यास उवाच २०६०४५१ इत्युक्तः प्राह गोविन्दः शूलपाणिमुमापतिम् । २०६०४५२ प्रसन्नवदनो भूत्वा गतामर्षो ऽसुरं प्रति ॥ २०६.४५। २०६०४६० श्रीभगवानुवाच २०६०४६१ युष्मद्दत्तवरो बाणो जीवतादेष शङ्कर । २०६०४६२ त्वद्वाक्यगौरवादेतन्मया चक्रं निवर्तितम् ॥ २०६.४६। २०६०४७१ त्वया यदभयं दत्तं तद्दत्तमभयं मया । २०६०४७२ मत्तो ऽविभिन्नमात्मानं द्रष्टुमर्हसि शङ्कर ॥ २०६.४७। २०६०४८१ यो ऽहं स त्वं जगच्चेदं सदेवासुरमानुषम् । २०६०४८२ अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः ॥ २०६.४८। २०६०४९० व्यास उवाच २०६०४९१ इत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठति । २०६०४९२ तद्बन्धफणिनो नेशुर्गरुडानिलशोषिताः ॥ २०६.४९। २०६०५०१ ततो ऽनिरुद्धमारोप्य सपत्नीकं गरुत्मति । २०६०५०२ आजग्मुर्द्वारकां राम-कार्ष्णिदामोदराः पुरीम् ॥ २०६.५०। २०७००१० मुनय ऊचुः २०७००११ चक्रे कर्म महच्छौरिर्बिभ्रद्यो मानुषीं तनुम् । २०७००१२ जिगाय शक्रं शर्वं च सर्वदेवांश्च लीलया ॥ २०७.१। २०७००२१ यच्चान्यदकरोत्कर्म दिव्यचेष्टाविघातकृत् । २०७००२२ कथ्यतां तन्मुनिश्रेष्ठ परं कौतूहलं हि नः ॥ २०७.२। २०७००३० व्यास उवाच २०७००३१ गदतो मे मुनिश्रेष्ठाः श्रूयतामिदमादरात् । २०७००३२ नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥ २०७.३। २०७००४१ पौण्ड्रको वासुदेवश्च वासुदेवो ऽभवद्भुवि । २०७००४२ अवतीर्णस्त्वमित्युक्तो जनैरज्ञानमोहितैः ॥ २०७.४। २०७००५१ स मेने वासुदेवो ऽहमवतीर्णो महीतले । २०७००५२ नष्टस्मृतिस्ततः सर्वं विष्णुचिह्नमचीकरत् । २०७००५३ दूतं च प्रेषयामास स कृष्णाय द्विजोत्तमाः ॥ २०७.५। २०७००६० दूत उवाच २०७००६१ त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम मात्मनः । २०७००६२ वासुदेवात्मकं मूढ मुक्त्वा सर्वमशेषतः ॥ २०७.६। २०७००७१ आत्मनो जीवितार्थं च तथा मे प्रणतिं व्रज ॥ २०७.७। २०७००८० व्यास उवाच २०७००८१ इत्युक्तः स प्रहस्यैव दूतं प्राह जनार्दनः ॥ २०७.८। २०७००९० श्रीभगवानुवाच २०७००९१ निजचिह्नमहं चक्रं समुत्स्रक्ष्ये त्वयीति वै । २०७००९२ वाच्यश्च पौण्ड्रको गत्वा त्वया दूत वचो मम ॥ २०७.९। २०७०१०१ ज्ञातस्त्वद्वाक्यसद्भावो यत्कार्यं तद्विधीयताम् । २०७०१०२ गृहीतचिह्न एवाहमागमिष्यामि ते पुरम् ॥ २०७.१०। २०७०१११ उत्स्रक्ष्यामि च ते चक्रं निजचिह्नमसंशयम् । २०७०११२ आज्ञापूर्वं च यदिदमागच्छेति त्वयोदितम् ॥ २०७.११। २०७०१२१ सम्पादयिष्ये श्वस्तुभ्यं तदप्येषो ऽविलम्बितम् । २०७०१२२ शरणं ते समभ्येत्य कर्तास्मि नृपते तथा । २०७०१२३ यथा त्वत्तो भयं भूयो नैव किञ्चिद्भविष्यति ॥ २०७.१२। २०७०१३० व्यास उवाच २०७०१३१ इत्युक्ते ऽपगते दूते संस्मृत्याभ्यागतं हरिः । २०७०१३२ गरुत्मन्तं समारुह्य त्वरितं तत्पुरं ययौ ॥ २०७.१३। २०७०१४१ तस्यापि केशवोद्योगं श्रुत्वा काशिपतिस्तदा । २०७०१४२ सर्वसैन्यपरीवार-पार्ष्णिग्राहमुपाययौ ॥ २०७.१४। २०७०१५१ ततो बलेन महता काशिराजबलेन च । २०७०१५२ पौण्ड्रको वासुदेवो ऽसौ केशवाभिमुखं ययौ ॥ २०७.१५। २०७०१६१ तं ददर्श हरिर्दूरादुदारस्यन्दने स्थितम् । २०७०१६२ चक्रशङ्खगदापाणिं पाणिना विधृताम्बुजम् ॥ २०७.१६। २०७०१७१ स्रग्धरं धृतशार्ङ्गं च सुपर्णरचनाध्वजम् । २०७०१७२ वक्षस्थलकृतं चास्य श्रीवत्सं ददृशे हरिः ॥ २०७.१७। २०७०१८१ किरीटकुण्डलधरं पीतवासःसमन्वितम् । २०७०१८२ दृष्ट्वा तं भावगम्भीरं जहास मधुसूदनः ॥ २०७.१८। २०७०१९१ युयुधे च बलेनास्य हस्त्यश्वबलिना द्विजाः । २०७०१९२ निस्त्रिंशर्ष्टिगदाशूल-शक्तिकार्मुकशालिना ॥ २०७.१९। २०७०२०१ क्षणेन शार्ङ्गनिर्मुक्तैः शरैरग्निविदारणैः । २०७०२०२ गदाचक्रातिपातैश्च सूदयामास तद्बलम् ॥ २०७.२०। २०७०२११ काशिराजबलं चैव क्षयं नीत्वा जनार्दनः । २०७०२१२ उवाच पौण्ड्रकं मूढमात्मचिह्नोपलक्षणम् ॥ २०७.२१। २०७०२२० श्रीभगवानुवाच २०७०२२१ पौण्ड्रकोक्तं त्वया यत्तद्दूतवक्त्रेण मां प्रति । २०७०२२२ समुत्सृजेति चिह्नानि तत्ते सम्पादयाम्यहम् ॥ २०७.२२। २०७०२३१ चक्रमेतत्समुत्सृष्टं गदेयं ते विसर्जिता । २०७०२३२ गरुत्मानेष निर्दिष्टः समारोहतु ते ध्वजम् ॥ २०७.२३। २०७०२४१ इत्युच्चार्य विमुक्तेन चक्रेणासौ विदारितः । २०७०२४२ पोथितो गदया भग्नो गरुत्मांश्च गरुत्मता ॥ २०७.२४। २०७०२५१ ततो हाहाकृते लोके काशीनामधिपस्तदा । २०७०२५२ युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥ २०७.२५। २०७०२६१ ततः शार्ङ्गविनिर्मुक्तैश्छित्त्वा तस्य शरैः शिरः । २०७०२६२ काशिपुर्यां स चिक्षेप कुर्वंल्लोकस्य विस्मयम् ॥ २०७.२६। २०७०२७१ हत्वा तु पौण्ड्रकं शौरिः काशिराजं च सानुगम् । २०७०२७२ रेमे द्वारवतीं प्राप्तो ऽमरः स्वर्गगतो यथा ॥ २०७.२७। २०७०२८१ तच्छिरः पतितं तत्र दृष्ट्वा काशिपतेः पुरे । २०७०२८२ जनः किमेतदित्याह केनेत्यत्यन्तविस्मितः ॥ २०७.२८। २०७०२९१ ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस्ततः । २०७०२९२ पुरोहितेन सहितस्तोषयामास शङ्करम् ॥ २०७.२९। २०७०३०१ अविमुक्ते महाक्षेत्रे तोषितस्तेन शङ्करः । २०७०३०२ वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥ २०७.३०। २०७०३११ स वव्रे भगवन्कृत्या पितुर्हन्तुर्वधाय मे । २०७०३१२ समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादान्महेश्वर ॥ २०७.३१। २०७०३२० व्यास उवाच २०७०३२१ एवं भविष्यतीत्युक्ते दक्षिणाग्नेरनन्तरम् । २०७०३२२ महाकृत्या समुत्तस्थौ तस्यैवाग्निनिवेशनात् ॥ २०७.३२। २०७०३३१ ततो ज्वालाकरालास्या ज्वलत्केशकलापिका । २०७०३३२ कृष्ण कृष्णेति कुपिता कृत्वा द्वारवतीं ययौ ॥ २०७.३३। २०७०३४१ तामवेक्ष्य जनः सर्वो रौद्रां विकृतलोचनाम् । २०७०३४२ ययौ शरण्यं जगतां शरणं मधुसूदनम् ॥ २०७.३४। २०७०३५० जना ऊचुः २०७०३५१ काशिराजसुतेनेयमाराध्य वृषभध्वजम् । २०७०३५२ उत्पादिता महाकृत्या वधाय तव चक्रिणः । २०७०३५३ जहि कृत्यामिमामुग्रां वह्निज्वालाजटाकुलाम् ॥ २०७.३५। २०७०३६० व्यास उवाच २०७०३६१ चक्रमुत्सृष्टमक्षेषु क्रीडासक्तेन लीलया । २०७०३६२ तदग्निमालाजटिलं ज्वालोद्गारातिभीषणम् ॥ २०७.३६। २०७०३७१ कृत्यामनुजगामाशु विष्णुचक्रं सुदर्शनम् । २०७०३७२ ततः सा चक्रविध्वस्ता कृत्या माहेश्वरी तदा ॥ २०७.३७। २०७०३८१ जगाम वेगिनी वेगात्तदप्यनुजगाम ताम् । २०७०३८२ कृत्या वाराणसीमेव प्रविवेश त्वरान्विता ॥ २०७.३८। २०७०३९१ विष्णुचक्रप्रतिहत-प्रभावा मुनिसत्तमाः । २०७०३९२ ततः काशिबलं भूरि प्रमथानां तथा बलम् ॥ २०७.३९। २०७०४०१ समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ । २०७०४०२ शस्त्रास्त्रमोक्षबहुलं दग्ध्वा तद्बलमोजसा ॥ २०७.४०। २०७०४११ कृत्वाक्षेमामशेषां तां पुरीं वाराणसीं ययौ । २०७०४१२ प्रभूतभृत्यपौरां तां साश्वमातङ्गमानवाम् ॥ २०७.४१। २०७०४२१ अशेषदुर्गकोष्ठां तां दुर्निरीक्ष्यां सुरैरपि । २०७०४२२ ज्वालापरिवृताशेष-गृहप्राकारतोरणाम् ॥ २०७.४२। २०७०४३१ ददाह तां पुरीं चक्रं सकलामेव सत्वरम् । २०७०४३२ अक्षीणामर्षमत्यल्प-साध्यसाधननिस्पृहम् । २०७०४३३ तच्चक्रं प्रस्फुरद्दीप्ति विष्णोरभ्याययौ करम् ॥ २०७.४३। २०८००१० मुनय ऊचुः २०८००११ श्रोतुमिच्छामहे भूयो बलभद्रस्य धीमतः । २०८००१२ मुने पराक्रमं शौर्यं तन्नो व्याख्यातुमर्हसि ॥ २०८.१। २०८००२१ यमुनाकर्षणादीनि श्रुतान्यस्माभिरत्र वै । २०८००२२ तत्कथ्यतां महाभाग यदन्यत्कृतवान्बलः ॥ २०८.२। २०८००३० व्यास उवाच २०८००३१ श‍ृणुध्वं मुनयः कर्म यद्रामेणाभवत्कृतम् । २०८००३२ अनन्तेनाप्रमेयेन शेषेण धरणीभृता ॥ २०८.३। २०८००४१ दुर्योधनस्य तनयां स्वयंवरकृतेक्षणाम्। २०८००४२ बलादादत्तवान्वीरः साम्बो जाम्बवतीसुतः ॥ २०८.४। २०८००५१ ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः । २०८००५२ भीष्मद्रोणादयश्चैव बबन्धुर्युधि निर्जितम् ॥ २०८.५। २०८००६१ तच्छ्रुत्वा यादवाः सर्वे क्रोधं दुर्योधनादिषु । २०८००६२ मुनयः प्रतिचक्रुश्च तान्विहन्तुं महोद्यमम् ॥ २०८.६। २०८००७१ तान्निवार्य बलः प्राह मदलोलाकुलाक्षरम् । २०८००७२ मोक्ष्यन्ति ते मद्वचनाद्यास्याम्येको हि कौरवान् ॥ २०८.७। २०८००८१ बलदेवस्ततो गत्वा नगरं नागसाह्वयम् । २०८००८२ बाह्योपवनमध्ये ऽभून्न विवेश च तत्पुरम् ॥ २०८.८। २०८००९१ बलमागतमाज्ञाय तदा दुर्योधनादयः । २०८००९२ गामर्घमुदकं चैव रामाय प्रत्यवेदयन् । २०८००९३ गृहीत्वा विधिवत्सर्वं ततस्तानाह कौरवान् ॥ २०८.९। २०८०१०० बलदेव उवाच २०८०१०१ आज्ञापयत्युग्रसेनः साम्बमाशु विमुञ्चत ॥ २०८.१०। २०८०११० व्यास उवाच २०८०१११ ततस्तद्वचनं श्रुत्वा भीष्मद्रोणादयो द्विजाः । २०८०११२ कर्णदुर्योधनाद्याश्च चुक्रुधुर्द्विजसत्तमाः ॥ २०८.११। २०८०१२१ ऊचुश्च कुपिताः सर्वे बाह्लिकाद्याश्च भूमिपाः । २०८०१२२ अराजार्हं यदोर्वंशमवेक्ष्य मुशलायुधम् ॥ २०८.१२। २०८०१३० कौरवा ऊचुः २०८०१३१ भो भोः किमेतद्भवता बलभद्रेरितं वचः । २०८०१३२ आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥ २०८.१३। २०८०१४१ उग्रसेनो ऽपि यद्याज्ञां कौरवाणां प्रदास्यति । २०८०१४२ तदलं पाण्डुरैश्छत्त्रैर्नृपयोग्यैरलङ्कृतैः ॥ २०८.१४। २०८०१५१ तद्गच्छ बलभद्र त्वं साम्बमन्यायचेष्टितम् । २०८०१५२ विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात् ॥ २०८.१५। २०८०१६१ प्रणतिर्या कृतास्माकं मान्यानां कुकुरान्धकैः । २०८०१६२ न नाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ॥ २०८.१६। २०८०१७१ गर्वमारोपिता यूयं समानासनभोजनैः । २०८०१७२ को दोषो भवतां नीतिर्यत्प्रीणात्यनपेक्षिता ॥ २०८.१७। २०८०१८१ अस्माभिरर्च्यो भवता यो ऽयं बल निवेदितः । २०८०१८२ प्रेम्णैव न तदस्माकं कुलाद्युष्मत्कुलोचितम् ॥ २०८.१८। २०८०१९० व्यास उवाच २०८०१९१ इत्युक्त्वा कुरवः सर्वे नामुञ्चन्त हरेः सुतम् । २०८०१९२ कृतैकनिश्चयाः सर्वे विविशुर्गजसाह्वयम् ॥ २०८.१९। २०८०२०१ मत्तः कोपेन चाघूर्णं ततो ऽधिक्षेपजन्मना । २०८०२०२ उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥ २०८.२०। २०८०२११ ततो विदारिता पृथ्वी पार्ष्णिघातान्महात्मनः । २०८०२१२ आस्फोटयामास तदा दिशः शब्देन पूरयन् । २०८०२१३ उवाच चातिताम्राक्षो भ्रुकुटीकुटिलाननः ॥ २०८.२१। २०८०२२० बलदेव उवाच २०८०२२१ अहो महावलेपो ऽयमसाराणां दुरात्मनाम् । २०८०२२२ कौरवाणामाधिपत्यमस्माकं किल कालजम् ॥ २०८.२२। २०८०२३१ उग्रसेनस्य ये नाज्ञां मन्यन्ते चाप्यलङ्घनाम् । २०८०२३२ आज्ञां प्रतीच्छेद्धर्मेण सह देवैः शचीपतिः ॥ २०८.२३। २०८०२४१ सदाध्यास्ते सुधर्मां तामुग्रसेनः शचीपतेः । २०८०२४२ धिङ्मनुष्यशतोच्छिष्टे तुष्टिरेषां नृपासने ॥ २०८.२४। २०८०२५१ पारिजाततरोः पुष्प-मञ्जरीर्वनिताजनः । २०८०२५२ बिभर्ति यस्य भृत्यानां सो ऽप्येषां न महीपतिः ॥ २०८.२५। २०८०२६१ समस्तभूभुजां नाथ उग्रसेनः स तिष्ठतु । २०८०२६२ अद्य निष्कौरवामुर्वीं कृत्वा यास्यामि तां पुरीम् ॥ २०८.२६। २०८०२७१ कर्णं दुर्योधनं द्रोणमद्य भीष्मं सबाह्लिकम् । २०८०२७२ दुःशासनादीन्भूरिं च भूरिश्रवसमेव च ॥ २०८.२७। २०८०२८१ सोमदत्तं शलं भीममर्जुनं सयुधिष्ठिरम् । २०८०२८२ यमजौ कौरवांश्चान्यान्हन्यां साश्वरथद्विपान् ॥ २०८.२८। २०८०२९१ वीरमादाय तं साम्बं सपत्नीकं ततः पुरीम् । २०८०२९२ द्वारकामुग्रसेनादीन्गत्वा द्रक्ष्यामि बान्धवान् ॥ २०८.२९। २०८०३०१ अथवा कौरवादीनां समस्तैः कुरुभिः सह । २०८०३०२ भारावतरणे शीघ्रं देवराजेन चोदितः ॥ २०८.३०। २०८०३११ भागीरथ्यां क्षिपाम्याशु नगरं नागसाह्वयम् ॥ २०८.३१। २०८०३२० व्यास उवाच २०८०३२१ इत्युक्त्वा क्रोधरक्ताक्षस्तालाङ्को ऽधोमुखं हलम् । २०८०३२२ प्राकारवप्रे विन्यस्य चकर्ष मुशलायुधः ॥ २०८.३२। २०८०३३१ आघूर्णितं तत्सहसा ततो वै हस्तिनापुरम् । २०८०३३२ दृष्ट्वा सङ्क्षुब्धहृदयाश्चुक्रुशुः सर्वकौरवाः ॥ २०८.३३। २०८०३४० कौरवा ऊचुः २०८०३४१ राम राम महाबाहो क्षम्यतां क्षम्यतां त्वया । २०८०३४२ उपसंह्रियतां कोपः प्रसीद मुशलायुध ॥ २०८.३४। २०८०३५१ एष साम्बः सपत्नीकस्तव निर्यातितो बल । २०८०३५२ अविज्ञातप्रभावाणां क्षम्यतामपराधिनाम् ॥ २०८.३५। २०८०३६० व्यास उवाच २०८०३६१ ततो निर्यातयामासुः साम्बं पत्न्या समन्वितम् । २०८०३६२ निष्क्रम्य स्वपुरीं तूर्णं कौरवा मुनिसत्तमाः ॥ २०८.३६। २०८०३७१ भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् । २०८०३७२ क्षान्तमेव मयेत्याह बलो बलवतां वरः ॥ २०८.३७। २०८०३८१ अद्याप्याघूर्णिताकारं लक्ष्यते तत्पुरं द्विजाः । २०८०३८२ एष प्रभावो रामस्य बलशौर्यवतो द्विजाः ॥ २०८.३८। २०८०३९१ ततस्तु कौरवाः साम्बं सम्पूज्य हलिना सह । २०८०३९२ प्रेषयामासुरुद्वाह-धनभार्यासमन्वितम् ॥ २०८.३९। २०९००१० व्यास उवाच २०९००११ श‍ृणुध्वं मुनयः सर्वे बलस्य बलशालिनः । २०९००१२ कृतं यदन्यदेवाभूत्तदपि श्रूयतां द्विजाः ॥ २०९.१। २०९००२१ नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः । २०९००२२ सखाभवन्महावीर्यो द्विविदो नाम वानरः ॥ २०९.२। २०९००३१ वैरानुबन्धं बलवान्स चकार सुरान्प्रति ॥ २०९.३। २०९००४० द्विविद उवाच २०९००४१ नरकं हतवान्कृष्णो बलदर्पसमन्वितम् । २०९००४२ करिष्ये सर्वदेवानां तस्मादेष प्रतिक्रियाम् ॥ २०९.४। २०९००५० व्यास उवाच २०९००५१ यज्ञविध्वंसनं कुर्वन्मर्त्यलोकक्षयं तथा । २०९००५२ ततो विध्वंसयामास यज्ञानज्ञानमोहितः ॥ २०९.५। २०९००६१ बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् । २०९००६२ ददाह चपलो देशं पुरग्रामान्तराणि च ॥ २०९.६। २०९००७१ क्वचिच्च पर्वतक्षेपाद्ग्रामादीन्समचूर्णयत् । २०९००७२ शैलानुत्पाट्य तोयेषु मुमोचाम्बुनिधौ तथा ॥ २०९.७। २०९००८१ पुनश्चार्णवमध्यस्थः क्षोभयामास सागरम् । २०९००८२ तेनातिक्षोभितश्चाब्धिरुद्वेलो जायते द्विजाः ॥ २०९.८। २०९००९१ प्लावयंस्तीरजान्ग्रामान्पुरादीनतिवेगवान् । २०९००९२ कामरूपं महारूपं कृत्वा सस्यान्यनेकशः ॥ २०९.९। २०९०१०१ लुठन्भ्रमणसम्मर्दैः सञ्चूर्णयति वानरः । २०९०१०२ तेन विप्रकृतं सर्वं जगदेतद्दुरात्मना ॥ २०९.१०। २०९०१११ निःस्वाध्यायवषट्कारं द्विजाश्चासीत्सुदुःखितम् । २०९०११२ कदाचिद्रैवतोद्याने पपौ पानं हलायुधः ॥ २०९.११। २०९०१२१ रेवती च महाभागा तथैवान्या वरस्त्रियः । २०९०१२२ उद्गीयमानो विलसल्-ललनामौलिमध्यगः ॥ २०९.१२। २०९०१३१ रेमे यदुवरश्रेष्ठः कुबेर इव मन्दरे । २०९०१३२ ततः स वानरो ऽभ्येत्य गृहीत्वा सीरिणो हलम् ॥ २०९.१३। २०९०१४१ मुशलं च चकारास्य सम्मुखः स विडम्बनाम् । २०९०१४२ तथैव योषितां तासां जहासाभिमुखं कपिः ॥ २०९.१४। २०९०१५१ पानपूर्णांश्च करकांश्चिक्षेपाहत्य वै तदा । २०९०१५२ ततः कोपपरीतात्मा भर्त्सयामास तं बलम् ॥ २०९.१५। २०९०१६१ तथापि तमवज्ञाय चक्रे किलकिलाध्वनिम् । २०९०१६२ ततः समुत्थाय बलो जगृहे मुशलं रुषा ॥ २०९.१६। २०९०१७१ सो ऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः । २०९०१७२ चिक्षेप च स तां क्षिप्तां मुशलेन सहस्रधा ॥ २०९.१७। २०९०१८१ बिभेद यादवश्रेष्ठः सा पपात महीतले । २०९०१८२ अपतन्मुशलं चासौ समुल्लङ्घ्य प्लवङ्गमः ॥ २०९.१८। २०९०१९१ वेगेनायम्य रोषेण बलेनोरस्यताडयत् । २०९०१९२ ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः ॥ २०९.१९। २०९०२०१ पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः । २०९०२०२ पतता तच्छरीरेण गिरेः श‍ृङ्गमशीर्यत ॥ २०९.२०। २०९०२११ मुनयः शतधा वज्रि-वज्रेणेव हि ताडितम् । २०९०२१२ पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः ॥ २०९.२१। २०९०२२१ प्रशशंसुस्तदाभ्येत्य साध्वेतत्ते महत्कृतम् । २०९०२२२ अनेन दुष्टकपिना दैत्यपक्षोपकारिणा । २०९०२२३ जगन्निराकृतं वीर दिष्ट्या स क्षयमागतः ॥ २०९.२२। २०९०२३० व्यास उवाच २०९०२३१ एवंविधान्यनेकानि बलदेवस्य धीमतः । २०९०२३२ कर्माण्यपरिमेयानि शेषस्य धरणीभृतः ॥ २०९.२३। २१०००१० व्यास उवाच २१०००११ एवं दैत्यवधं कृष्णो बलदेवसहायवान् । २१०००१२ चक्रे दुष्टक्षितीशानां तथैव जगतः कृते ॥ २१०.१। २१०००२१ क्षितेश्च भारं भगवान्फाल्गुनेन समं विभुः । २१०००२२ अवतारयामास हरिः समस्ताक्षौहिणीवधात् ॥ २१०.२। २१०००३१ कृत्वा भारावतरणं भुवो हत्वाखिलान्नृपान् । २१०००३२ शापव्याजेन विप्राणामुपसंहृतवान्कुलम् ॥ २१०.३। २१०००४१ उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मभूः । २१०००४२ स्वांशो विष्णुमयं स्थानं प्रविवेश पुनर्निजम् ॥ २१०.४। २१०००५० मुनय ऊचुः २१०००५१ स विप्रशापव्याजेन सञ्जह्रे स्वकुलं कथम् । २१०००५२ कथं च मानुषं देहमुत्ससर्ज जनार्दनः ॥ २१०.५। २१०००६० व्यास उवाच २१०००६१ विश्वामित्रस्तथा कण्वो नारदश्च महामुनिः । २१०००६२ पिण्डारके महातीर्थे दृष्टा यदुकुमारकैः ॥ २१०.६। २१०००७१ ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः । २१०००७२ साम्बं जाम्बवतीपुत्रं भूषयित्वा स्त्रियं यथा । २१०००७३ प्रसृतास्तान्मुनीनूचुः प्रणिपातपुरःसरम् ॥ २१०.७। २१०००८० कुमारा ऊचुः २१०००८१ इयं स्त्री पुत्रकामा तु प्रभो किं जनयिष्यति ॥ २१०.८। २१०००९० व्यास उवाच २१०००९१ दिव्यज्ञानोपपन्नास्ते विप्रलब्धा कुमारकैः । २१०००९२ शापं ददुस्तदा विप्रास्तेषां नाशाय सुव्रताः ॥ २१०.९। २१००१०१ मुनयः कुपिताः प्रोचुर्मुशलं जनयिष्यति । २१००१०२ येनाखिलकुलोत्सादो यादवानां भविष्यति ॥ २१०.१०। २१००१११ इत्युक्तास्तैः कुमारास्त आचचक्षुर्यथातथम् । २१००११२ उग्रसेनाय मुशलं जज्ञे साम्बस्य चोदरात् ॥ २१०.११। २१००१२१ तदुग्रसेनो मुशलमयश्चूर्णमकारयत् । २१००१२२ जज्ञे तच्चैरका चूर्णं प्रक्षिप्तं वै महोदधौ ॥ २१०.१२। २१००१३१ मुसलस्याथ लौहस्य चूर्णितस्यान्धकैर्द्विजाः । २१००१३२ खण्डं चूर्णयितुं शेकुर्नैव ते तोमराकृति ॥ २१०.१३। २१००१४१ तदप्यम्बुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः । २१००१४२ घातितस्योदरात्तस्य लुब्धो जग्राह तज्जरा ॥ २१०.१४। २१००१५१ विज्ञातपरमार्थो ऽपि भगवान्मधुसूदनः । २१००१५२ नैच्छत्तदन्यथा कर्तुं विधिना यत्समाहृतम् ॥ २१०.१५। २१००१६१ देवैश्च प्रहितो दूतः प्रणिपत्याह केशवम् । २१००१६२ रहस्येवमहं दूतः प्रहितो भगवन्सुरैः ॥ २१०.१६। २१००१७१ वस्वश्विमरुदादित्य-रुद्रसाध्यादिभिः सह । २१००१७२ विज्ञापयति वः शक्रस्तदिदं श्रूयतां प्रभो ॥ २१०.१७। २१००१८० देवा ऊचुः २१००१८१ भारावतरणार्थाय वर्षाणामधिकं शतम् । २१००१८२ भगवानवतीर्णो ऽत्र त्रिदशैः सम्प्रसादितः ॥ २१०.१८। २१००१९१ दुर्वृत्ता निहता दैत्या भुवो भारो ऽवतारितः । २१००१९२ त्वया सनाथास्त्रिदशा व्रजन्तु त्रिदिवेशताम् ॥ २१०.१९। २१००२०१ तदतीतं जगन्नाथ वर्षाणामधिकं शतम् । २१००२०२ इदानीं गम्यतां स्वर्गो भवता यदि रोचते ॥ २१०.२०। २१००२११ देवैर्विज्ञापितो देवो ऽप्यथात्रैव रतिस्तव । २१००२१२ तत्स्थीयतां यथाकालमाख्येयमनुजीविभिः ॥ २१०.२१। २१००२२० श्रीभगवानुवाच २१००२२१ यत्त्वमात्थाखिलं दूत वेद्मि चैतदहं पुनः । २१००२२२ प्रारब्ध एव हि मया यादवानामपि क्षयः ॥ २१०.२२। २१००२३१ भुवो नामातिभारो ऽयं यादवैरनिबर्हितैः । २१००२३२ अवतारं करोम्यस्य सप्तरात्रेण सत्वरः ॥ २१०.२३। २१००२४१ यथागृहीतं चाम्भोधौ हृत्वाहं द्वारकां पुनः । २१००२४२ यादवानुपसंहृत्य यास्यामि त्रिदशालयम् ॥ २१०.२४। २१००२५१ मनुष्यदेहमुत्सृज्य सङ्कर्षणसहायवान् । २१००२५२ प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथा सुरैः ॥ २१०.२५। २१००२६१ जरासन्धादयो ये ऽन्ये निहता भारहेतवः । २१००२६२ क्षितेस्तेभ्यः स भारो हि यदूनां समधीयत ॥ २१०.२६। २१००२७१ तदेतत्सुमहाभारमवतार्य क्षितेरहम् । २१००२७२ यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान् ॥ २१०.२७। २१००२८० व्यास उवाच २१००२८१ इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् । २१००२८२ द्विजाः स दिव्यया गत्या देवराजान्तिकं ययौ ॥ २१०.२८। २१००२९१ भगवानप्यथोत्पातान्दिव्यान्भौमान्तरिक्षगान् । २१००२९२ ददर्श द्वारकापुर्यां विनाशाय दिवानिशम् ॥ २१०.२९। २१००३०१ तान्दृष्ट्वा यादवानाह पश्यध्वमतिदारुणान् । २१००३०२ महोत्पाताञ्शमायैषां प्रभासं याम मा चिरम् ॥ २१०.३०। २१००३१० व्यास उवाच २१००३११ महाभागवतः प्राह प्रणिपत्योद्धवो हरिम् ॥ २१०.३१। २१००३२० उद्धव उवाच २१००३२१ भगवन्यन्मया कार्यं तदाज्ञापय साम्प्रतम् । २१००३२२ मन्ये कुलमिदं सर्वं भगवान्संहरिष्यति । २१००३२३ नाशायास्य निमित्तानि कुलस्याच्युत लक्षये ॥ २१०.३२। २१००३३० श्रीभगवानुवाच २१००३३१ गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया । २१००३३२ बदरीमाश्रमं पुण्यं गन्धमादनपर्वते ॥ २१०.३३। २१००३४१ नरनारायणस्थाने पवित्रितमहीतले । २१००३४२ मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि ॥ २१०.३४। २१००३५१ अहं स्वर्गं गमिष्यामि उपसंहृत्य वै कुलम् । २१००३५२ द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति ॥ २१०.३५। २१००३६० व्यास उवाच २१००३६१ इत्युक्तः प्रणिपत्यैनं जगाम स तदोद्धवः । २१००३६२ नरनारायणस्थानं केशवेनानुमोदितः ॥ २१०.३६। २१००३७१ ततस्ते यादवाः सर्वे रथानारुह्य शीघ्रगान् । २१००३७२ प्रभासं प्रययुः सार्धं कृष्णरामादिभिर्द्विजाः ॥ २१०.३७। २१००३८१ प्राप्य प्रभासं प्रयता प्रीतास्ते कुक्कुरान्धकाः । २१००३८२ चक्रुस्तत्र सुरापानं वासुदेवानुमोदिताः ॥ २१०.३८। २१००३९१ पिबतां तत्र वै तेषां सङ्घर्षेण परस्परम् । २१००३९२ यादवानां ततो जज्ञे कलहाग्निः क्षयावहः ॥ २१०.३९। २१००४०१ जघ्नुः परस्परं ते तु शस्त्रैर्दैवबलात्कृताः । २१००४०२ क्षीणशस्त्रास्तु जगृहुः प्रत्यासन्नामथैरकाम् ॥ २१०.४०। २१००४११ एरका तु गृहीता तैर्वज्रभूतेव लक्ष्यते । २१००४१२ तया परस्परं जघ्नुः सम्प्रहारैः सुदारुणैः ॥ २१०.४१। २१००४२१ प्रद्युम्नसाम्बप्रमुखाः कृतवर्माथ सात्यकिः । २१००४२२ अनिरुद्धादयश्चान्ये पृथुर्विपृथुरेव च ॥ २१०.४२। २१००४३१ चारुवर्मा सुचारुश्च तथाक्रूरादयो द्विजाः । २१००४३२ एरकारूपिभिर्वज्रैस्ते निजघ्नुः परस्परम् ॥ २१०.४३। २१००४४१ निवारयामास हरिर्यादवास्ते च केशवम् । २१००४४२ सहायं मेनिरे प्राप्तं ते निजघ्नुः परस्परम् ॥ २१०.४४। २१००४५१ कृष्णो ऽपि कुपितस्तेषामेरकामुष्टिमाददे । २१००४५२ वधाय तेषां मुशलं मुष्टिलोहमभूत्तदा ॥ २१०.४५। २१००४६१ जघान तेन निःशेषानाततायी स यादवान् । २१००४६२ जघ्नुश्च सहसाभ्येत्य तथान्ये तु परस्परम् ॥ २१०.४६। २१००४७१ ततश्चार्णवमध्येन जैत्रो ऽसौ चक्रिणो रथः । २१००४७२ पश्यतो दारुकस्याशु हृतो ऽश्वैर्द्विजसत्तमाः ॥ २१०.४७। २१००४८१ चक्रं गदा तथा शार्ङ्गं तूणौ शङ्खो ऽसिरेव च । २१००४८२ प्रदक्षिणं ततः कृत्वा जग्मुरादित्यवर्त्मना ॥ २१०.४८। २१००४९१ क्षणमात्रेण वै तत्र यादवानामभूत्क्षयः । २१००४९२ ऋते कृष्णं महाबाहुं दारुकं च द्विजोत्तमाः ॥ २१०.४९। २१००५०१ चङ्क्रम्यमाणौ तौ रामं वृक्षमूलकृतासनम् । २१००५०२ ददृशाते मुखाच्चास्य निष्क्रामन्तं महोरगम् ॥ २१०.५०। २१००५११ निष्क्रम्य स मुखात्तस्य महाभोगो भुजङ्गमः । २१००५१२ प्रयातश्चार्णवं सिद्धैः पूज्यमानस्तथोरगैः ॥ २१०.५१। २१००५२१ तमर्घ्यमादाय तदा जलधिः सम्मुखं ययौ । २१००५२२ प्रविवेश च तत्तोयं पूजितः पन्नगोत्तमैः । २१००५२३ दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः ॥ २१०.५२। २१००५३० श्रीभगवानुवाच २१००५३१ इदं सर्वं त्वमाचक्ष्व वसुदेवोग्रसेनयोः । २१००५३२ निर्याणं बलदेवस्य यादवानां तथा क्षयम् ॥ २१०.५३। २१००५४१ योगे स्थित्वाहमप्येतत्परित्यज्य कलेवरम् । २१००५४२ वाच्यश्च द्वारकावासी जनः सर्वस्तथाहुकः ॥ २१०.५४। २१००५५१ यथेमां नगरीं सर्वां समुद्रः प्लावयिष्यति । २१००५५२ तस्माद्रथैः सुसज्जैस्तु प्रतीक्ष्यो ह्यर्जुनागमः ॥ २१०.५५। २१००५६१ न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे । २१००५६२ तेनैव सह गन्तव्यं यत्र याति स कौरवः ॥ २१०.५६। २१००५७१ गत्वा च ब्रूहि कौन्तेयमर्जुनं वचनं मम । २१००५७२ पालनीयस्त्वया शक्त्या जनो ऽयं मत्परिग्रहः ॥ २१०.५७। २१००५८१ इत्यर्जुनेन सहितो द्वारवत्यां भवाञ्जनम् । २१००५८२ गृहीत्वा यातु वज्रश्च यदुराजो भविष्यति ॥ २१०.५८। २११००१० व्यास उवाच २११००११ इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः । २११००१२ प्रदक्षिणं च बहुशः कृत्वा प्रायाद्यथोदितम् ॥ २११.१। २११००२१ स च गत्वा तथा चक्रे द्वारकायां तथार्जुनम् । २११००२२ आनिनाय महाबुद्धिं वज्रं चक्रे तथा नृपम् ॥ २११.२। २११००३१ भगवानपि गोविन्दो वासुदेवात्मकं परम् । २११००३२ ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् ॥ २११.३। २११००४१ स मानयन्द्विजवचो दुर्वासा यदुवाच ह । २११००४२ योगयुक्तो ऽभवत्पादं कृत्वा जानुनि सत्तमाः ॥ २११.४। २११००५१ सम्प्राप्तो वै जरा नाम तदा तत्र स लुब्धकः । २११००५२ मुशलशेषलोहस्य सायकं धारयन्परम् ॥ २११.५। २११००६१ स तत्पादं मृगाकारं समवेक्ष्य व्यवस्थितः । २११००६२ ततो विव्याध तेनैव तोमरेण द्विजोत्तमाः ॥ २११.६। २११००७१ गतश्च ददृशे तत्र चतुर्बाहुधरं नरम् । २११००७२ प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः ॥ २११.७। २११००८१ अजानता कृतमिदं मया हरिणशङ्कया । २११००८२ क्षम्यतामात्मपापेन दग्धं मा दग्धुमर्हसि ॥ २११.८। २११००९० व्यास उवाच २११००९१ ततस्तं भगवानाह नास्ति ते भयमण्वपि । २११००९२ गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गेश्वरास्पदम् ॥ २११.९। २११०१०० व्यास उवाच २११०१०१ विमानमागतं सद्यस्तद्वाक्यसमनन्तरम् । २११०१०२ आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः ॥ २११.१०। २११०१११ गते तस्मिन्स भगवान्संयोज्यात्मानमात्मनि । २११०११२ ब्रह्मभूते ऽव्यये ऽचिन्त्ये वासुदेवमये ऽमले ॥ २११.११। २११०१२१ अजन्मन्यजरे ऽनाशिन्यप्रमेये ऽखिलात्मनि । २११०१२२ त्यक्त्वा स मानुषं देहमवाप त्रिविधां गतिम् ॥ २११.१२। २१२००१० व्यास उवाच २१२००११ अर्जुनो ऽपि तदान्विष्य कृष्णरामकलेवरे । २१२००१२ संस्कारं लम्भयामास तथान्येषामनुक्रमात् ॥ २१२.१। २१२००२१ अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः । २१२००२२ उपगृह्य हरेर्देहं विविशुस्ता हुताशनम् ॥ २१२.२। २१२००३१ रेवती चैव रामस्य देहमाश्लिष्य सत्तमाः । २१२००३२ विवेश ज्वलितं वह्निं तत्सङ्गाह्लादशीतलम् ॥ २१२.३। २१२००४१ उग्रसेनस्तु तच्छ्रुत्वा तथैवानकदुन्दुभिः । २१२००४२ देवकी रोहिणी चैव विविशुर्जातवेदसम् ॥ २१२.४। २१२००५१ ततो ऽर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि । २१२००५२ निश्चक्राम जनं सर्वं गृहीत्वा वज्रमेव च ॥ २१२.५। २१२००६१ द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः । २१२००६२ वज्रं जनं च कौन्तेयः पालयञ्शनकैर्ययौ ॥ २१२.६। २१२००७१ सभा सुधर्मा कृष्णेन मर्त्यलोके समाहृता । २१२००७२ स्वर्गं जगाम भो विप्राः पारिजातश्च पादपः ॥ २१२.७। २१२००८१ यस्मिन्दिने हरिर्यातो दिवं सन्त्यज्य मेदिनीम् । २१२००८२ तस्मिन्दिने ऽवतीर्णो ऽयं कालकायः कलिः किल ॥ २१२.८। २१२००९१ प्लावयामास तां शून्यां द्वारकां च महोदधिः । २१२००९२ यदुश्रेष्ठगृहं त्वेकं नाप्लावयत सागरः ॥ २१२.९। २१२०१०१ नातिक्रामति भो विप्रास्तदद्यापि महोदधिः । २१२०१०२ नित्यं सन्निहितस्तत्र भगवान्केशवो यतः ॥ २१२.१०। २१२०१११ तदतीव महापुण्यं सर्वपातकनाशनम् । २१२०११२ विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात्प्रमुच्यते ॥ २१२.११। २१२०१२१ पार्थः पञ्चनदे देशे बहुधान्यधनान्विते । २१२०१२२ चकार वासं सर्वस्य जनस्य मुनिसत्तमाः ॥ २१२.१२। २१२०१३१ ततो लोभः समभवत्पार्थेनैकेन धन्विना । २१२०१३२ दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः ॥ २१२.१३। २१२०१४१ ततस्ते पापकर्माणो लोभोपहतचेतसः । २१२०१४२ आभीरा मन्त्रयामासुः समेत्यात्यन्तदुर्मदाः ॥ २१२.१४। २१२०१५० आभीरा ऊचुः २१२०१५१ अयमेको ऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम् । २१२०१५२ नयत्यस्मानतिक्रम्य धिगेतत्क्रियतां बलम् ॥ २१२.१५। २१२०१६१ हत्वा गर्वसमारूढो भीष्मद्रोणजयद्रथान् । २१२०१६२ कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम् ॥ २१२.१६। २१२०१७१ बलज्येष्ठान्नरानन्यान्ग्राम्यांश्चैव विशेषतः । २१२०१७२ सर्वानेवावजानाति किं वो बहुभिरुत्तरैः ॥ २१२.१७। २१२०१८० व्यास उवाच २१२०१८१ ततो यष्टिप्रहरणा दस्यवो लोष्टहारिणः । २१२०१८२ सहस्रशो ऽभ्यधावन्त तं जनं निहतेश्वरम् । २१२०१८३ ततो निवृत्तः कौन्तेयः प्राहाभीरान्हसन्निव ॥ २१२.१८। २१२०१९० अर्जुन उवाच २१२०१९१ निवर्तध्वमधर्मज्ञा यदीतो न मुमूर्षवः ॥ २१२.१९। २१२०२०० व्यास उवाच २१२०२०१ अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम् । २१२०२०२ स्त्रीजनं चापि कौन्तेयाद्विष्वक्सेनपरिग्रहम् ॥ २१२.२०। २१२०२११ ततो ऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं युधि । २१२०२१२ आरोपयितुमारेभे न शशाक स वीर्यवान् ॥ २१२.२१। २१२०२२१ चकार सज्जं कृच्छ्रात्तु तदभूच्छिथिलं पुनः । २१२०२२२ न सस्मार तथास्त्राणि चिन्तयन्नपि पाण्डवः ॥ २१२.२२। २१२०२३१ शरान्मुमोच चैतेषु पार्थः शेषान्स हर्षितः । २१२०२३२ न भेदं ते परं चक्रुरस्ता गाण्डीवधन्वना ॥ २१२.२३। २१२०२४१ वह्निना चाक्षया दत्ताः शरास्ते ऽपि क्षयं ययुः । २१२०२४२ युध्यतः सह गोपालैरर्जुनस्याभवत्क्षयः ॥ २१२.२४। २१२०२५१ अचिन्तयत्तु कौन्तेयः कृष्णस्यैव हि तद्बलम् । २१२०२५२ यन्मया शरसङ्घातैः सबला भूभृतो जिताः ॥ २१२.२५। २१२०२६१ मिषतः पाण्डुपुत्रस्य ततस्ताः प्रमदोत्तमाः । २१२०२६२ अपाकृष्यन्त चाभीरैः कामाच्चान्याः प्रवव्रजुः ॥ २१२.२६। २१२०२७१ ततः शरेषु क्षीणेषु धनुष्कोट्या धनञ्जयः । २१२०२७२ जघान दस्यूंस्ते चास्य प्रहाराञ्जहसुर्द्विजाः ॥ २१२.२७। २१२०२८१ पश्यतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः । २१२०२८२ जग्मुरादाय ते म्लेच्छाः समन्तान्मुनिसत्तमाः ॥ २१२.२८। २१२०२९१ ततः स दुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन् । २१२०२९२ अहो भगवता तेन मुक्तो ऽस्मीति रुरोद वै ॥ २१२.२९। २१२०३०० अर्जुन उवाच २१२०३०१ तद्धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः । २१२०३०२ सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा ॥ २१२.३०। २१२०३११ अहो चाति बलं दैवं विना तेन महात्मना । २१२०३१२ यदसामर्थ्ययुक्तो ऽहं नीचैर्नीतः पराभवम् ॥ २१२.३१। २१२०३२१ तौ बाहू स च मे मुष्टिः स्थानं तत्सो ऽस्मि चार्जुनः । २१२०३२२ पुण्येनेव विना तेन गतं सर्वमसारताम् ॥ २१२.३२। २१२०३३१ ममार्जुनत्वं भीमस्य भीमत्वं तत्कृतं ध्रुवम् । २१२०३३२ विना तेन यदाभीरैर्जितो ऽहं कथमन्यथा ॥ २१२.३३। २१२०३४० व्यास उवाच २१२०३४१ इत्थं वदन्ययौ जिष्णुरिन्द्रप्रस्थं पुरोत्तमम् । २१२०३४२ चकार तत्र राजानं वज्रं यादवनन्दनम् ॥ २१२.३४। २१२०३५१ स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् । २१२०३५२ तमुपेत्य महाभागं विनयेनाभ्यवादयत् ॥ २१२.३५। २१२०३६१ तं वन्दमानं चरणाववलोक्य सुनिश्चितम् । २१२०३६२ उवाच पार्थं विच्छायः कथमत्यन्तमीदृशः ॥ २१२.३६। २१२०३७१ अजारजोनुगमनं ब्रह्महत्याथवा कृता । २१२०३७२ जयाशाभङ्गदुःखी वा भ्रष्टच्छायो ऽसि साम्प्रतम् ॥ २१२.३७। २१२०३८१ सान्तानिकादयो वा ते याचमाना निराकृताः । २१२०३८२ अगम्यस्त्रीरतिर्वापि तेनासि विगतप्रभः ॥ २१२.३८। २१२०३९१ भुङ्क्ते प्रदाय विप्रेभ्यो मिष्टमेकमथो भवान् । २१२०३९२ किं वा कृपणवित्तानि हृतानि भवतार्जुन ॥ २१२.३९। २१२०४०१ कच्चिन्न सूर्यवातस्य गोचरत्वं गतो ऽर्जुन । २१२०४०२ दुष्टचक्षुर्हतो वापि निःश्रीकः कथमन्यथा ॥ २१२.४०। २१२०४११ स्पृष्टो नखाम्भसा वापि घटाम्भःप्रोक्षितो ऽपि वा । २१२०४१२ तेनातीवासि विच्छायो न्यूनैर्वा युधि निर्जितः ॥ २१२.४१। २१२०४२० व्यास उवाच २१२०४२१ ततः पार्थो विनिःश्वस्य श्रूयतां भगवन्निति । २१२०४२२ प्रोक्तो यथावदाचष्ट विप्रा आत्मपराभवम् ॥ २१२.४२। २१२०४३० अर्जुन उवाच २१२०४३१ यद्बलं यच्च नस्तेजो यद्वीर्यं यत्पराक्रमः । २१२०४३२ या श्रीश्छाया च नः सो ऽस्मान्परित्यज्य हरिर्गतः ॥ २१२.४३। २१२०४४१ इतरेणेव महता स्मितपूर्वाभिभाषिणा । २१२०४४२ हीना वयं मुने तेन जातास्तृणमया इव ॥ २१२.४४। २१२०४५१ अस्त्राणां सायकानां च गाण्डीवस्य तथा मम । २१२०४५२ सारता याभवन्मूर्ता स गतः पुरुषोत्तमः ॥ २१२.४५। २१२०४६१ यस्यावलोकनादस्माञ्श्रीर्जयः सम्पदुन्नतिः । २१२०४६२ न तत्याज स गोविन्दस्त्यक्त्वास्मान्भगवान्गतः ॥ २१२.४६। २१२०४७१ भीष्मद्रोणाङ्गराजाद्यास्तथा दुर्योधनादयः । २१२०४७२ यत्प्रभावेन निर्दग्धाः स कृष्णस्त्यक्तवान्भुवम् ॥ २१२.४७। २१२०४८१ निर्यौवना हतश्रीका भ्रष्टच्छायेव मे मही । २१२०४८२ विभाति तात नैको ऽहं विरहे तस्य चक्रिणः ॥ २१२.४८। २१२०४९१ यस्यानुभावाद्भीष्माद्यैर्मय्यग्नौ शलभायितम् । २१२०४९२ विना तेनाद्य कृष्णेन गोपालैरस्मि निर्जितः ॥ २१२.४९। २१२०५०१ गाण्डीवं त्रिषु लोकेषु ख्यातं यदनुभावतः । २१२०५०२ मम तेन विनाभीरैर्लगुडैस्तु तिरस्कृतम् ॥ २१२.५०। २१२०५११ स्त्रीसहस्राण्यनेकानि ह्यनाथानि महामुने । २१२०५१२ यततो मम नीतानि दस्युभिर्लगुडायुधैः ॥ २१२.५१। २१२०५२१ आनीयमानमाभीरैः सर्वं कृष्णावरोधनम् । २१२०५२२ हृतं यष्टिप्रहरणैः परिभूय बलं मम ॥ २१२.५२। २१२०५३१ निःश्रीकता न मे चित्रं यज्जीवामि तदद्भुतम् । २१२०५३२ नीचावमानपङ्काङ्की निर्लज्जो ऽस्मि पितामह ॥ २१२.५३। २१२०५४० व्यास उवाच २१२०५४१ श्रुत्वाहं तस्य तद्वाक्यमब्रवं द्विजसत्तमाः । २१२०५४२ दुःखितस्य च दीनस्य पाण्डवस्य महात्मनः ॥ २१२.५४। २१२०५५१ अलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसि । २१२०५५२ अवेहि सर्वभूतेषु कालस्य गतिरीदृशी ॥ २१२.५५। २१२०५६१ कालो भवाय भूतानामभवाय च पाण्डव । २१२०५६२ कालमूलमिदं ज्ञात्वा कुरु स्थैर्यमतो ऽर्जुन ॥ २१२.५६। २१२०५७१ नद्यः समुद्रा गिरयः सकला च वसुन्धरा । २१२०५७२ देवा मनुष्याः पशवस्तरवश्च सरीसृपाः ॥ २१२.५७। २१२०५८१ सृष्टाः कालेन कालेन पुनर्यास्यन्ति सङ्क्षयम् । २१२०५८२ कालात्मकमिदं सर्वं ज्ञात्वा शममवाप्नुहि ॥ २१२.५८। २१२०५९१ यथात्थ कृष्णमाहात्म्यं तत्तथैव धनञ्जय । २१२०५९२ भारावतारकार्यार्थमवतीर्णः स मेदिनीम् ॥ २१२.५९। २१२०६०१ भाराक्रान्ता धरा याता देवानां सन्निधौ पुरा । २१२०६०२ तदर्थमवतीर्णो ऽसौ कामरूपी जनार्दनः ॥ २१२.६०। २१२०६११ तच्च निष्पादितं कार्यमशेषा भूभृतो हताः । २१२०६१२ वृष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम् ॥ २१२.६१। २१२०६२१ न किञ्चिदन्यत्कर्तव्यमस्य भूमितले ऽर्जुन । २१२०६२२ ततो गतः स भगवान्कृतकृत्यो यथेच्छया ॥ २१२.६२। २१२०६३१ सृष्टिं सर्गे करोत्येष देवदेवः स्थितिं स्थितौ । २१२०६३२ अन्ते तापसमर्थो ऽयं साम्प्रतं वै यथा कृतम् ॥ २१२.६३। २१२०६४१ तस्मात्पार्थ न सन्तापस्त्वया कार्यः पराभवात् । २१२०६४२ भवन्ति भवकालेषु पुरुषाणां पराक्रमाः ॥ २१२.६४। २१२०६५१ यतस्त्वयैकेन हता भीष्मद्रोणादयो नृपाः । २१२०६५२ तेषामर्जुन कालोत्थः किं न्यूनाभिभवो न सः ॥ २१२.६५। २१२०६६१ विष्णोस्तस्यानुभावेन यथा तेषां पराभवः । २१२०६६२ त्वत्तस्तथैव भवतो दस्युभ्यो ऽन्ते तदुद्भवः ॥ २१२.६६। २१२०६७१ स देवो ऽन्यशरीराणि समाविश्य जगत्स्थितिम् । २१२०६७२ करोति सर्वभूतानां नाशं चान्ते जगत्पतिः ॥ २१२.६७। २१२०६८१ भवोद्भवे च कौन्तेय सहायस्ते जनार्दनः । २१२०६८२ भवान्ते त्वद्विपक्षास्ते केशवेनावलोकिताः ॥ २१२.६८। २१२०६९१ कः श्रद्दध्यात्सगाङ्गेयान्हन्यास्त्वं सर्वकौरवान् । २१२०६९२ आभीरेभ्यश्च भवतः कः श्रद्दध्यात्पराभवम् ॥ २१२.६९। २१२०७०१ पार्थैतत्सर्वभूतेषु हरेर्लीलाविचेष्टितम् । २१२०७०२ त्वया यत्कौरवा ध्वस्ता यदाभीरैर्भवाञ्जितः ॥ २१२.७०। २१२०७११ गृहीता दस्युभिर्यच्च रक्षिता भवता स्त्रियः । २१२०७१२ तदप्यहं यथावृत्तं कथयामि तवार्जुन ॥ २१२.७१। २१२०७२१ अष्टावक्रः पुरा विप्र उदवासरतो ऽभवत् । २१२०७२२ बहून्वर्षगणान्पार्थ गृणन्ब्रह्म सनातनम् ॥ २१२.७२। २१२०७३१ जितेष्वसुरसङ्घेषु मेरुपृष्ठे महोत्सवः । २१२०७३२ बभूव तत्र गच्छन्त्यो ददृशुस्तं सुरस्त्रियः ॥ २१२.७३। २१२०७४१ रम्भातिलोत्तमाद्याश्च शतशो ऽथ सहस्रशः । २१२०७४२ तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव ॥ २१२.७४। २१२०७५१ आकण्ठमग्नं सलिले जटाभारधरं मुनिम् । २१२०७५२ विनयावनताश्चैव प्रणेमुः स्तोत्रतत्पराः ॥ २१२.७५। २१२०७६१ यथा यथा प्रसन्नो ऽभूत्तुष्टुवुस्तं तथा तथा । २१२०७६२ सर्वास्ताः कौरवश्रेष्ठ वरिष्ठं तं द्विजन्मनाम् ॥ २१२.७६। २१२०७७० अष्टावक्र उवाच २१२०७७१ प्रसन्नो ऽहं महाभागा भवतीनां यदिष्यते । २१२०७७२ मत्तस्तद्व्रियतां सर्वं प्रदास्याम्यपि दुर्लभम् ॥ २१२.७७। २१२०७८० व्यास उवाच २१२०७८१ रम्भातिलोत्तमाद्याश्च दिव्याश्चाप्सरसो ऽब्रुवन् ॥ २१२.७८। २१२०७९० अप्सरस ऊचुः २१२०७९१ प्रसन्ने त्वय्यसम्प्राप्तं किमस्माकमिति द्विजाः ॥ २१२.७९। २१२०८०१ इतरास्त्वब्रुवन्विप्र प्रसन्नो भगवन्यदि । २१२०८०२ तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तमम् ॥ २१२.८०। २१२०८१० व्यास उवाच २१२०८११ एवं भविष्यतीत्युक्त्वा उत्ततार जलान्मुनिः । २१२०८१२ तमुत्तीर्णं च ददृशुर्विरूपं वक्रमष्टधा ॥ २१२.८१। २१२०८२१ तं दृष्ट्वा गूहमानानां यासां हासः स्फुटो ऽभवत् । २१२०८२२ ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन ॥ २१२.८२। २१२०८३० अष्टावक्र उवाच २१२०८३१ यस्माद्विरूपरूपं मां मत्वा हासावमानना । २१२०८३२ भवतीभिः कृता तस्मादेष शापं ददामि वः ॥ २१२.८३। २१२०८४१ मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् । २१२०८४२ मच्छापोपहताः सर्वा दस्युहस्तं गमिष्यथ ॥ २१२.८४। २१२०८५० व्यास उवाच २१२०८५१ इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः । २१२०८५२ पुनः सुरेन्द्रलोकं वै प्राह भूयो गमिष्यथ ॥ २१२.८५। २१२०८६१ एवं तस्य मुनेः शापादष्टावक्रस्य केशवम् । २१२०८६२ भर्तारं प्राप्य ताः प्राप्ता दस्युहस्तं वराङ्गनाः ॥ २१२.८६। २१२०८७१ तत्त्वया नात्र कर्तव्यः शोको ऽल्पो ऽपि हि पाण्डव । २१२०८७२ तेनैवाखिलनाथेन सर्वं तदुपसंहृतम् ॥ २१२.८७। २१२०८८१ भवतां चोपसंहारमासन्नं तेन कुर्वता । २१२०८८२ बलं तेजस्तथा वीर्यं माहात्म्यं चोपसंहृतम् ॥ २१२.८८। २१२०८९१ जातस्य नियतो मृत्युः पतनं च तथोन्नतेः । २१२०८९२ विप्रयोगावसानं तु संयोगः सञ्चयः क्षयः ॥ २१२.८९। २१२०९०१ विज्ञाय न बुधाः शोकं न हर्षमुपयान्ति ये । २१२०९०२ तेषामेवेतरे चेष्टां शिक्षन्तः सन्ति तादृशाः ॥ २१२.९०। २१२०९११ तस्मात्त्वया नरश्रेष्ठ ज्ञात्वैतद्भ्रातृभिः सह । २१२०९१२ परित्यज्याखिलं राज्यं गन्तव्यं तपसे वनम् ॥ २१२.९१। २१२०९२१ तद्गच्छ धर्मराजाय निवेद्यैतद्वचो मम । २१२०९२२ परश्वो भ्रातृभिः सार्धं गतिं वीर यथा कुरु ॥ २१२.९२। २१२०९३० व्यास उवाच २१२०९३१ इत्युक्तो धर्मराजं तु समभ्येत्य तथोक्तवान् । २१२०९३२ दृष्टं चैवानुभूतं वा कथितं तदशेषतः ॥ २१२.९३। २१२०९४१ व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनसमीरितम् । २१२०९४२ राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम् ॥ २१२.९४। २१२०९५१ इत्येवं वो मुनिश्रेष्ठा विस्तरेण मयोदितम् । २१२०९५२ जातस्य च यदोर्वंशे वासुदेवस्य चेष्टितम् ॥ २१२.९५। २१३००१० मुनय ऊचुः २१३००११ अहो कृष्णस्य माहात्म्यमद्भुतं चातिमानुषम् । २१३००१२ रामस्य च मुनिश्रेष्ठ त्वयोक्तं भुवि दुर्लभम् ॥ २१३.१। २१३००२१ न तृप्तिमधिगच्छामः श‍ृण्वन्तो भगवत्कथाम् । २१३००२२ तस्माद्ब्रूहि महाभाग भूयो देवस्य चेष्टितम् ॥ २१३.२। २१३००३१ प्रादुर्भावः पुराणेषु विष्णोरमिततेजसः । २१३००३२ सतां कथयतामेव वराह इति नः श्रुतम् ॥ २१३.३। २१३००४१ न जानीमो ऽस्य चरितं न विधिं न च विस्तरम् । २१३००४२ न कर्मगुणसद्भावं न हेतुत्वमनीषितम् ॥ २१३.४। २१३००५१ किमात्मको वराहो ऽसौ का मूर्तिः का च देवता । २१३००५२ किमाचारप्रभावो वा किं वा तेन तदा कृतम् ॥ २१३.५। २१३००६१ यज्ञार्थे समवेतानां मिषतां च द्विजन्मनाम् । २१३००६२ महावराहचरितं सर्वलोकसुखावहम् ॥ २१३.६। २१३००७१ यथा नारायणो ब्रह्मन्वाराहं रूपमास्थितः । २१३००७२ दंष्ट्रया गां समुद्रस्थामुज्जहारारिमर्दनः ॥ २१३.७। २१३००८१ विस्तरेणैव कर्माणि सर्वाणि रिपुघातिनः । २१३००८२ श्रोतुं नो वर्तते बुद्धिर्हरेः कृष्णस्य धीमतः ॥ २१३.८। २१३००९१ कर्मणामानुपूर्व्या च प्रादुर्भावाश्च ये विभो । २१३००९२ या वास्य प्रकृतिर्ब्रह्मंस्ताश्चाख्यातुं त्वमर्हसि ॥ २१३.९। २१३०१०० व्यास उवाच २१३०१०१ प्रश्नभारो महानेष भवद्भिः समुदाहृतः । २१३०१०२ यथाशक्त्या तु वक्ष्यामि श्रूयतां वैष्णवं यशः ॥ २१३.१०। २१३०१११ विष्णोः प्रभावश्रवणे दिष्ट्या वो मतिरुत्थिता । २१३०११२ तस्माद्विष्णोः समस्ता वै श‍ृणुध्वं याः प्रवृत्तयः ॥ २१३.११। २१३०१२१ सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम् । २१३०१२२ सहस्रशिरसं देवं सहस्रकरमव्ययम् ॥ २१३.१२। २१३०१३१ सहस्रजिह्वं भास्वन्तं सहस्रमुकुटं प्रभुम् । २१३०१३२ सहस्रदं सहस्रादिं सहस्रभुजमव्ययम् ॥ २१३.१३। २१३०१४१ हवनं सवनं चैव होतारं हव्यमेव च । २१३०१४२ पात्राणि च पवित्राणि वेदिं दीक्षां समित्स्रुवम् ॥ २१३.१४। २१३०१५१ स्रुक्सोमसूर्यमुशलं प्रोक्षणीं दक्षिणायनम् । २१३०१५२ अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः ॥ २१३.१५। २१३०१६१ यूपं चक्रं ध्रुवां दर्वीं चरूंश्चोलूखलानि च । २१३०१६२ प्राग्वंशं यज्ञभूमिं च होतारं च परं च यत् ॥ २१३.१६। २१३०१७१ ह्रस्वाण्यतिप्रमाणानि स्थावराणि चराणि च । २१३०१७२ प्रायश्चित्तानि वार्घ्यं च स्थण्डिलानि कुशास्तथा ॥ २१३.१७। २१३०१८१ मन्त्रयज्ञवहं वह्निं भागं भागवहं च यत् । २१३०१८२ अग्रासिनं सोमभुजं हुतार्चिषमुदायुधम् ॥ २१३.१८। २१३०१९१ आहुर्वेदविदो विप्रा यं यज्ञे शाश्वतं प्रभुम् । २१३०१९२ तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः ॥ २१३.१९। २१३०२०१ प्रादुर्भावसहस्राणि समतीतान्यनेकशः । २१३०२०२ भूयश्चैव भविष्यन्ति ह्येवमाह पितामहः ॥ २१३.२०। २१३०२११ यत्पृच्छध्वं महाभागा दिव्यां पुण्यामिमां कथाम् । २१३०२१२ प्रादुर्भावाश्रितां विष्णोः सर्वपापहरां शिवाम् ॥ २१३.२१। २१३०२२१ श‍ृणुध्वं तां महाभागास्तद्गतेनान्तरात्मना । २१३०२२२ प्रवक्ष्याम्यानुपूर्व्येण यत्पृच्छध्वं ममानघाः ॥ २१३.२२। २१३०२३१ वासुदेवस्य माहात्म्यं चरितं च महामतेः । २१३०२३२ हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ॥ २१३.२३। २१३०२४१ बहुशः सर्वभूतात्मा प्रादुर्भवति वीर्यवान् । २१३०२४२ प्रादुर्भावांश्च वक्ष्यामि पुण्यान्दिव्यान्गुणान्वितान् ॥ २१३.२४। २१३०२५१ सुप्तो युगसहस्रं यः प्रादुर्भवति कार्यतः । २१३०२५२ पूर्णे युगसहस्रे ऽथ देवदेवो जगत्पतिः ॥ २१३.२५। २१३०२६१ ब्रह्मा च कपिलश्चैव त्र्यम्बकस्त्रिदशास्तथा । २१३०२६२ देवाः सप्तर्षयश्चैव नागाश्चाप्सरसस्तथा ॥ २१३.२६। २१३०२७१ सनत्कुमारश्च महानुभावो । २१३०२७२ मनुर्महात्मा भगवान्प्रजाकरः । २१३०२७३ पुराणदेवो ऽथ पुराणि चक्रे । २१३०२७४ प्रदीप्तवैश्वानरतुल्यतेजाः ॥ २१३.२७। २१३०२८१ यो ऽसौ चार्णवमध्यस्थो नष्टे स्थावरजङ्गमे । २१३०२८२ नष्टे देवासुरनरे प्रनष्टोरगराक्षसे ॥ २१३.२८। २१३०२९१ योद्धुकामौ दुराधर्षौ तावुभौ मधुकैटभौ । २१३०२९२ हतौ भगवता तेन तयोर्दत्त्वामितं वरम् ॥ २१३.२९। २१३०३०१ पुरा कमलनाभस्य स्वपतः सागराम्भसि । २१३०३०२ पुष्करे तत्र सम्भूता देवाः सर्षिगणास्तथा ॥ २१३.३०। २१३०३११ एष पौष्करको नाम प्रादुर्भावो महात्मनः । २१३०३१२ पुराणं कथ्यते यत्र देवश्रुतिसमाहितम् ॥ २१३.३१। २१३०३२१ वाराहस्तु श्रुतिमुखः प्रादुर्भावो महात्मनः । २१३०३२२ यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः ॥ २१३.३२। २१३०३३१ वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः । २१३०३३२ अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ २१३.३३। २१३०३४१ अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः । २१३०३४२ आज्यनासः स्रुवतुण्डः सामघोषस्वरो महान् ॥ २१३.३४। २१३०३५१ सत्यधर्ममयः श्रीमान्क्रमविक्रमसत्कृतः । २१३०३५२ प्रायश्चित्तनखो घोरः पशुजानुर्मुखाकृतिः ॥ २१३.३५। २१३०३६१ उद्गतान्त्रो होमलिङ्गो बीजौषधिमहाफलः । २१३०३६२ वाद्यन्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः ॥ २१३.३६। २१३०३७१ वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् । २१३०३७२ प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः ॥ २१३.३७। २१३०३८१ दक्षिणाहृदयो योगी महासत्त्रमयो महान् । २१३०३८२ उपाकर्माष्टरुचकः प्रवर्गावर्तभूषणः ॥ २१३.३८। २१३०३९१ नानाच्छन्दोगतिपथो गुह्योपनिषदासनः । २१३०३९२ छायापत्नीसहायो ऽसौ मणिश‍ृङ्ग इवोत्थितः ॥ २१३.३९। २१३०४०१ महीं सागरपर्यन्तां सशैलवनकाननाम् । २१३०४०२ एकार्णवजलभ्रष्टामेकार्णवगतः प्रभुः ॥ २१३.४०। २१३०४११ दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया । २१३०४१२ सहस्रशीर्षो लोकादिश्चकार जगतीं पुनः ॥ २१३.४१। २१३०४२१ एवं यज्ञवराहेण भूत्वा भूतहितार्थिना । २१३०४२२ उद्धृता पृथिवी देवी सागराम्बुधरा पुरा ॥ २१३.४२। २१३०४३१ वाराह एष कथितो नारसिंहस्ततो द्विजाः । २१३०४३२ यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ॥ २१३.४३। २१३०४४१ पुरा कृतयुगे नाम सुरारिर्बलदर्पितः । २१३०४४२ दैत्यानामादिपुरुषश्चकार सुमहत्तपः ॥ २१३.४४। २१३०४५१ दश वर्षसहस्राणि शतानि दश पञ्च च । २१३०४५२ जपोपवासनिरतस्तस्थौ मौनव्रतस्थितः ॥ २१३.४५। २१३०४६१ ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि । २१३०४६२ प्रीतो ऽभवत्ततस्तस्य तपसा नियमेन च ॥ २१३.४६। २१३०४७१ तं वै स्वयम्भूर्भगवान्स्वयमागम्य भो द्विजाः । २१३०४७२ विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥ २१३.४७। २१३०४८१ आदित्यैर्वसुभिः सार्धं मरुद्भिर्दैवतैस्तथा । २१३०४८२ रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ॥ २१३.४८। २१३०४९१ दिशाभिः प्रदिशाभिश्च नदीभिः सागरैस्तथा । २१३०४९२ नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥ २१३.४९। २१३०५०१ देवर्षिभिस्तपोवृद्धैः सिद्धैर्विद्वद्भिरेव च । २१३०५०२ राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥ २१३.५०। २१३०५११ चराचरगुरुः श्रीमान्वृतः सर्वैः सुरैस्तथा । २१३०५१२ ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ २१३.५१। २१३०५२० ब्रह्मोवाच २१३०५२१ प्रीतो ऽस्मि तव भक्तस्य तपसानेन सुव्रत । २१३०५२२ वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ २१३.५२। २१३०५३० हिरण्यकशिपुरुवाच २१३०५३१ न देवासुरगन्धर्वा न यक्षोरगराक्षसाः । २१३०५३२ ऋषयो वाथ मां शापैः क्रुद्धा लोकपितामह ॥ २१३.५३। २१३०५४१ शपेयुस्तपसा युक्ता वर एष वृतो मया । २१३०५४२ न शस्त्रेण न वास्त्रेण गिरिणा पादपेन वा ॥ २१३.५४। २१३०५५१ न शुष्केण न चार्द्रेण न चैवोर्ध्वं न चाप्यधः । २१३०५५२ पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ॥ २१३.५५। २१३०५६१ यो मां नाशयितुं शक्तः स मे मृत्युर्भविष्यति । २१३०५६२ भवेयमहमेवार्कः सोमो वायुर्हुताशनः ॥ २१३.५६। २१३०५७१ सलिलं चान्तरिक्षं च आकाशं चैव सर्वशः । २१३०५७२ अहं क्रोधश्च कामश्च वरुणो वासवो यमः । २१३०५७३ धनदश्च धनाध्यक्षो यक्षः किम्पुरुषाधिपः ॥ २१३.५७। २१३०५८० ब्रह्मोवाच २१३०५८१ एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः । २१३०५८२ सर्वान्कामानिमांस्तात प्राप्स्यसि त्वं न संशयः ॥ २१३.५८। २१३०५९० व्यास उवाच २१३०५९१ एवमुक्त्वा तु भगवाञ्जगामाशु पितामहः । २१३०५९२ वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥ २१३.५९। २१३०६०१ ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा । २१३०६०२ वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥ २१३.६०। २१३०६१० देवा ऊचुः २१३०६११ वरेणानेन भगवन्बाधिष्यति स नो ऽसुरः । २१३०६१२ तत्प्रसीदाशु भगवन्वधो ऽप्यस्य विचिन्त्यताम् ॥ २१३.६१। २१३०६२१ भगवन्सर्वभूतानां स्वयम्भूरादिकृत्प्रभुः । २१३०६२२ स्रष्टा च हव्यकव्यानामव्यक्तं प्रकृतिर्ध्रुवम् ॥ २१३.६२। २१३०६३० व्यास उवाच २१३०६३१ ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः । २१३०६३२ प्रोवाच भगवान्वाक्यं सर्वदेवगणांस्तथा ॥ २१३.६३। २१३०६४० ब्रह्मोवाच २१३०६४१ अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् । २१३०६४२ तपसो ऽन्ते च भगवान्वधं विष्णुः करिष्यति ॥ २१३.६४। २१३०६५० व्यास उवाच २१३०६५१ एतच्छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः । २१३०६५२ स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥ २१३.६५। २१३०६६१ लब्धमात्रे वरे चापि सर्वाः सो ऽबाधत प्रजाः । २१३०६६२ हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ २१३.६६। २१३०६७१ आश्रमेषु महाभागान्मुनीन्वै संशितव्रतान् । २१३०६७२ सत्यधर्मरतान्दान्तांस्तदा धर्षितवांस्तथा ॥ २१३.६७। २१३०६८१ त्रिदिवस्थांस्तथा देवान्पराजित्य महाबलः । २१३०६८२ त्रैलोक्यं वशमानीय स्वर्गे वसति सो ऽसुरः ॥ २१३.६८। २१३०६९१ यदा वरमदोन्मत्तो विचरन्दानवो भुवि । २१३०६९२ यज्ञीयानकरोद्दैत्यानयज्ञीयाश्च देवताः ॥ २१३.६९। २१३०७०१ आदित्या वसवः साध्या विश्वे च मरुतस्तथा । २१३०७०२ शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् ॥ २१३.७०। २१३०७११ देवब्रह्ममयं यज्ञं ब्रह्मदेवं सनातनम् । २१३०७१२ भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् । २१३०७१३ नारायणं विभुं देवं शरण्यं शरणं गताः ॥ २१३.७१। २१३०७२० देवा ऊचुः २१३०७२१ त्रायस्व नो ऽद्य देवेश हिरण्यकशिपोर्भयात् । २१३०७२२ त्वं हि नः परमो देवस्त्वं हि नः परमो गुरुः ॥ २१३.७२। २१३०७३१ त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम । २१३०७३२ उत्फुल्लामलपत्त्राक्ष शत्रुपक्षक्षयङ्कर । २१३०७३३ क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ॥ २१३.७३। २१३०७४० वासुदेव उवाच २१३०७४१ भयं त्यजध्वममरा अभयं वो ददाम्यहम् । २१३०७४२ तथैव त्रिदिवं देवाः प्रतिलप्स्यथ मा चिरम् ॥ २१३.७४। २१३०७५१ एषो ऽहं सगणं दैत्यं वरदानेन दर्पितम् । २१३०७५२ अवध्यममरेन्द्राणां दानवेन्द्रं निहन्मि तम् ॥ २१३.७५। २१३०७६० व्यास उवाच २१३०७६१ एवमुक्त्वा तु भगवान्विसृज्य त्रिदशेश्वरान् । २१३०७६२ हिरण्यकशिपोः स्थानमाजगाम महाबलः ॥ २१३.७६। २१३०७७१ नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं प्रभुः । २१३०७७२ नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥ २१३.७७। २१३०७८१ घनजीमूतसङ्काशो घनजीमूतनिस्वनः । २१३०७८२ घनजीमूतदीप्तौजा जीमूत इव वेगवान् ॥ २१३.७८। २१३०७९१ दैत्यं सो ऽतिबलं दृष्ट्वा दृप्तशार्दूलविक्रमः । २१३०७९२ दृप्तैर्दैत्यगणैर्गुप्तं हतवानेकपाणिना ॥ २१३.७९। २१३०८०१ नृसिंह एष कथितो भूयो ऽयं वामनः परः । २१३०८०२ यत्र वामनमास्थाय रूपं दैत्यविनाशनम् ॥ २१३.८०। २१३०८११ बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा । २१३०८१२ विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः ॥ २१३.८१। २१३०८२१ विप्रचित्तिः शिवः शङ्कुरयःशङ्कुस्तथैव च । २१३०८२२ अयःशिरा अश्वशिरा हयग्रीवश्च वीर्यवान् ॥ २१३.८२। २१३०८३१ वेगवान्केतुमानुग्रः सोग्रव्यग्रो महासुरः । २१३०८३२ पुष्करः पुष्कलश्चैव शाश्वो ऽश्वपतिरेव च ॥ २१३.८३। २१३०८४१ प्रह्लादो ऽश्वपतिः कुम्भः संह्रादो गमनप्रियः । २१३०८४२ अनुह्रादो हरिहयो वाराहः संहरो ऽनुजः ॥ २१३.८४। २१३०८५१ शरभः शलभश्चैव कुपथः क्रोधनः क्रथः । २१३०८५२ बृहत्कीर्तिर्महाजिह्वः शङ्कुकर्णो महास्वनः ॥ २१३.८५। २१३०८६१ दीप्तजिह्वो ऽर्कनयनो मृगपादो मृगप्रियः । २१३०८६२ वायुर्गरिष्ठो नमुचिः सम्बरो विस्करो महान् ॥ २१३.८६। २१३०८७१ चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च । २१३०८७२ कालकः कालकोपश्च वृत्रः क्रोधो विरोचनः ॥ २१३.८७। २१३०८८१ गरिष्ठश्च वरिष्ठश्च प्रलम्बनरकावुभौ । २१३०८८२ इन्द्रतापनवातापी केतुमान्बलदर्पितः ॥ २१३.८८। २१३०८९१ असिलोमा पुलोमा च बाष्कलः प्रमदो मदः । २१३०८९२ स्वमिश्रः कालवदनः करालः केशिरेव च ॥ २१३.८९। २१३०९०१ एकाक्षश्चन्द्रमा राहुः संह्रादः सम्बरः स्वनः । २१३०९०२ शतघ्नीचक्रहस्ताश्च तथा मुशलपाणयः ॥ २१३.९०। २१३०९११ अश्वयन्त्रायुधोपेता भिन्दिपालायुधास्तथा । २१३०९१२ शूलोलूखलहस्ताश्च परश्वधधरास्तथा ॥ २१३.९१। २१३०९२१ पाशमुद्गरहस्ताश्च तथा परिघपाणयः । २१३०९२२ महाशिलाप्रहरणाः शूलहस्ताश्च दानवाः ॥ २१३.९२। २१३०९३१ नानाप्रहरणा घोरा नानावेशा महाबलाः । २१३०९३२ कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ॥ २१३.९३। २१३०९४१ खरोष्ट्रवदनाश्चैव वराहवदनास्तथा । २१३०९४२ मार्जारशिखिवक्त्राश्च महावक्त्रास्तथा परे ॥ २१३.९४। २१३०९५१ नक्रमेषाननाः शूरा गोजाविमहिषाननाः । २१३०९५२ गोधाशल्लकिवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ॥ २१३.९५। २१३०९६१ आखुदर्दुरवक्त्राश्च घोरा वृकमुखास्तथा । २१३०९६२ भीमा मकरवक्त्राश्च क्रौञ्चवक्त्राश्च दानवाः ॥ २१३.९६। २१३०९७१ अश्वाननाः खरमुखा मयूरवदनास्तथा । २१३०९७२ गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ॥ २१३.९७। २१३०९८१ चीरसंवृतगात्राश्च तथा नीलकवाससः । २१३०९८२ उष्णीषिणो मुकुटिनस्तथा कुण्डलिनो ऽसुराः ॥ २१३.९८। २१३०९९१ किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः । २१३०९९२ नानावेशधरा दैत्या नानामाल्यानुलेपनाः ॥ २१३.९९। २१३१००१ स्वान्यायुधानि सङ्गृह्य प्रदीप्तानि च तेजसा । २१३१००२ क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः ॥ २१३.१००। २१३१०११ प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैर्विभुः । २१३१०१२ रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् ॥ २१३.१०१। २१३१०२१ तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे । २१३१०२२ नभः प्रक्रममाणस्य नाभ्यां किल तथा स्थितौ ॥ २१३.१०२। २१३१०३१ परमाक्रममाणस्य जानुदेशे व्यवस्थितौ । २१३१०३२ विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ॥ २१३.१०३। २१३१०४१ हृत्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुङ्गवान् । २१३१०४२ ददौ शक्राय वसुधां विष्णुर्बलवतां वरः ॥ २१३.१०४। २१३१०५१ एष वो वामनो नाम प्रादुर्भावो महात्मनः । २१३१०५२ वेदविद्भिर्द्विजैरेतत्कथ्यते वैष्णवं यशः ॥ २१३.१०५। २१३१०६१ भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः । २१३१०६२ दत्तात्रेय इति ख्यातः क्षमया परया युतः ॥ २१३.१०६। २१३१०७१ तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च । २१३१०७२ चातुर्वर्ण्ये च सङ्कीर्णे धर्मे शिथिलतां गते ॥ २१३.१०७। २१३१०८१ अतिवर्धति चाधर्मे सत्ये नष्टे ऽनृते स्थिते । २१३१०८२ प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥ २१३.१०८। २१३१०९१ सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै । २१३१०९२ चातुर्वर्ण्यमसङ्कीर्णं कृतं तेन महात्मना ॥ २१३.१०९। २१३११०१ तेन हैहयराजस्य कार्तवीर्यस्य धीमतः । २१३११०२ वरदेन वरो दत्तो दत्तात्रेयेण धीमता ॥ २१३.११०। २१३११११ एतद्बाहुद्वयं यत्ते तत्ते मम कृते नृप । २१३१११२ शतानि दश बाहूनां भविष्यन्ति न संशयः ॥ २१३.१११। २१३११२१ पालयिष्यसि कृत्स्नां च वसुधां वसुधेश्वर । २१३११२२ दुर्निरीक्ष्यो ऽरिवृन्दानां युद्धस्थश्च भविष्यसि ॥ २१३.११२। २१३११३१ एष वो वैष्णवः श्रीमान्प्रादुर्भावो ऽद्भुतः शुभः । २१३११३२ भूयश्च जामदग्न्यो ऽयं प्रादुर्भावो महात्मनः ॥ २१३.११३। २१३११४१ यत्र बाहुसहस्रेण द्विषतां दुर्जयं रणे । २१३११४२ रामो ऽर्जुनमनीकस्थं जघान नृपतिं प्रभुः ॥ २१३.११४। २१३११५१ रथस्थं पार्थिवं रामः पातयित्वार्जुनं भुवि । २१३११५२ धर्षयित्वार्जुनं रामः क्रोशमानं च मेघवत् ॥ २१३.११५। २१३११६१ कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः । २१३११६२ परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै ॥ २१३.११६। २१३११७१ कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा । २१३११७२ त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥ २१३.११७। २१३११८१ कृत्वा निःक्षत्रियां चैनां भार्गवः सुमहायशाः । २१३११८२ सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ॥ २१३.११८। २१३११९१ यस्मिन्यज्ञे महादाने दक्षिणां भृगुनन्दनः । २१३११९२ मारीचाय ददौ प्रीतः कश्यपाय वसुन्धराम् ॥ २१३.११९। २१३१२०१ वारणांस्तुरगाञ्शुभ्रान्रथांश्च रथिनां वरः । २१३१२०२ हिरण्यमक्षयं धेनुर्गजेन्द्रांश्च महीपतिः ॥ २१३.१२०। २१३१२११ ददौ तस्मिन्महायज्ञे वाजिमेधे महायशाः । २१३१२१२ अद्यापि च हितार्थाय लोकानां भृगुनन्दनः ॥ २१३.१२१। २१३१२२१ चरमाणस्तपो घोरं जामदग्न्यः पुनः प्रभुः । २१३१२२२ आस्ते वै देववच्छ्रीमान्महेन्द्रे पर्वतोत्तमे ॥ २१३.१२२। २१३१२३१ एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च । २१३१२३२ जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः ॥ २१३.१२३। २१३१२४१ चतुर्विंशे युगे वापि विश्वामित्रपुरःसरः । २१३१२४२ जज्ञे दशरथस्याथ पुत्रः पद्मायतेक्षणः ॥ २१३.१२४। २१३१२५१ कृत्वात्मानं महाबाहुश्चतुर्धा प्रभुरीश्वरः । २१३१२५२ लोके राम इति ख्यातस्तेजसा भास्करोपमः ॥ २१३.१२५। २१३१२६१ प्रसादनार्थं लोकस्य रक्षसां निग्रहाय च । २१३१२६२ धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महायशाः ॥ २१३.१२६। २१३१२७१ तमप्याहुर्मनुष्येन्द्रं सर्वभूतहिते रतम् । २१३१२७२ यः समाः सर्वधर्मज्ञश्चतुर्दश वने ऽवसत् ॥ २१३.१२७। २१३१२८१ लक्ष्मणानुचरो रामः सर्वभूतहिते रतः । २१३१२८२ चतुर्दश वने तप्त्वा तपो वर्षाणि राघवः ॥ २१३.१२८। २१३१२९१ रूपिणी तस्य पार्श्वस्था सीतेति प्रथिता जने । २१३१२९२ पूर्वोदिता तु या लक्ष्मीर्भर्तारमनुगच्छति ॥ २१३.१२९। २१३१३०१ जनस्थाने वसन्कार्यं त्रिदशानां चकार सः । २१३१३०२ तस्यापकारिणं क्रूरं पौलस्त्यं मनुजर्षभः ॥ २१३.१३०। २१३१३११ सीतायाः पदमन्विच्छन्निजघान महायशाः । २१३१३१२ देवासुरगणानां च यक्षराक्षसभोगिनाम् ॥ २१३.१३१। २१३१३२१ यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् । २१३१३२२ युक्तं राक्षसकोटीभिर्नीलाञ्जनचयोपमम् ॥ २१३.१३२। २१३१३३१ त्रैलोक्यद्रावणं क्रूरं रावणं राक्षसेश्वरम् । २१३१३३२ दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम् ॥ २१३.१३३। २१३१३४१ दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् । २१३१३४२ जघान सचिवैः सार्धं ससैन्यं रावणं युधि ॥ २१३.१३४। २१३१३५१ महाभ्रगणसङ्काशं महाकायं महाबलम् । २१३१३५२ रावणं निजघानाशु रामो भूतपतिः पुरा ॥ २१३.१३५। २१३१३६१ सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः । २१३१३६२ वाली विनिहतः सङ्ख्ये सुग्रीवश्चाभिषेचितः ॥ २१३.१३६। २१३१३७१ मधोश्च तनयो दृप्तो लवणो नाम दानवः । २१३१३७२ हतो मधुवने वीरो वरमत्तो महासुरः ॥ २१३.१३७। २१३१३८१ यज्ञविघ्नकरौ येन मुनीनां भावितात्मनाम् । २१३१३८२ मारीचश्च सुबाहुश्च बलेन बलिनां वरौ ॥ २१३.१३८। २१३१३९१ निहतौ च निराशौ च कृतौ तेन महात्मना । २१३१३९२ समरे युद्धशौण्डेन तथान्ये चापि राक्षसाः ॥ २१३.१३९। २१३१४०१ विराधश्च कबन्धश्च राक्षसौ भीमविक्रमौ । २१३१४०२ जघान पुरुषव्याघ्रो गन्धर्वौ शापमोहितौ ॥ २१३.१४०। २१३१४११ हुताशनार्कांशुतडिद्गुणाभैः । २१३१४१२ प्रतप्तजाम्बूनदचित्रपुङ्खैः । २१३१४१३ महेन्द्रवज्राशनितुल्यसारै । २१३१४१४ रिपून्स रामः समरे निजघ्ने ॥ २१३.१४१। २१३१४२१ तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता । २१३१४२२ वधार्थं देवशत्रूणां दुर्धर्षाणां सुरैरपि ॥ २१३.१४२। २१३१४३१ वर्तमाने मखे येन जनकस्य महात्मनः । २१३१४३२ भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा ॥ २१३.१४३। २१३१४४१ एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः । २१३१४४२ दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ॥ २१३.१४४। २१३१४५१ नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ । २१३१४५२ न वित्तहरणं चासीद्रामे राज्यं प्रशासति ॥ २१३.१४५। २१३१४६१ परिदेवन्ति विधवा नानर्थाश्च कदाचन । २१३१४६२ सर्वमासीच्छुभं तत्र रामे राज्यं प्रशासति ॥ २१३.१४६। २१३१४७१ न प्राणिनां भयं चासीज्जलाग्न्यनिलघातजम् । २१३१४७२ न चापि वृद्धा बालानां प्रेतकार्याणि चक्रिरे ॥ २१३.१४७। २१३१४८१ ब्रह्मचर्यपरं क्षत्रं विशस्तु क्षत्रिये रताः । २१३१४८२ शूद्राश्चैव हि वर्णांस्त्रीञ्शुश्रूषन्त्यनहङ्कृताः ॥ २१३.१४८। २१३१४९१ नार्यो नात्यचरन्भर्तॄन्भार्यां नात्यचरत्पतिः । २१३१४९२ सर्वमासीज्जगद्दान्तं निर्दस्युरभवन्मही ॥ २१३.१४९। २१३१५०१ राम एको ऽभवद्भर्ता रामः पालयिताभवत् । २१३१५०२ आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ॥ २१३.१५०। २१३१५११ अरोगाः प्राणिनश्चासन्रामे राज्यं प्रशासति । २१३१५१२ देवतानामृषीणां च मनुष्याणां च सर्वशः ॥ २१३.१५१। २१३१५२१ पृथिव्यां समवायो ऽभूद्रामे राज्यं प्रशासति । २१३१५२२ गाथामप्यत्र गायन्ति ये पुराणविदो जनाः ॥ २१३.१५२। २१३१५३१ रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः । २१३१५३२ श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः ॥ २१३.१५३। २१३१५४१ आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः । २१३१५४२ दश वर्षसहस्राणि रामो राज्यमकारयत् ॥ २१३.१५४। २१३१५५१ ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः । २१३१५५२ अव्युच्छिन्नो ऽभवद्राष्ट्रे दीयतां भुज्यतामिति ॥ २१३.१५५। २१३१५६१ सत्त्ववान्गुणसम्पन्नो दीप्यमानः स्वतेजसा । २१३१५६२ अति चन्द्रं च सूर्यं च रामो दाशरथिर्बभौ ॥ २१३.१५६। २१३१५७१ ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः । २१३१५७२ हित्वायोध्यां दिवं यातो राघवो हि महाबलः ॥ २१३.१५७। २१३१५८१ एवमेव महाबाहुरिक्ष्वाकुकुलनन्दनः । २१३१५८२ रावणं सगणं हत्वा दिवमाचक्रमे विभुः ॥ २१३.१५८। २१३१५९१ अपरः केशवस्यायं प्रादुर्भावो महात्मनः । २१३१५९२ विख्यातो माथुरे कल्पे सर्वलोकहिताय वै ॥ २१३.१५९। २१३१६०१ यत्र शाल्वं च चैद्यं च कंसं द्विविदमेव च । २१३१६०२ अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम् ॥ २१३.१६०। २१३१६११ नागं कुवलयापीडं चाणूरं मुष्टिकं तथा । २१३१६१२ दैत्यान्मानुषदेहेन सूदयामास वीर्यवान् ॥ २१३.१६१। २१३१६२१ छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः । २१३१६२२ नरकश्च हतः सङ्ख्ये यवनश्च महाबलः ॥ २१३.१६२। २१३१६३१ हृतानि च महीपानां सर्वरत्नानि तेजसा । २१३१६३२ दुराचाराश्च निहिताः पार्थिवा ये महीतले ॥ २१३.१६३। २१३१६४१ एष लोकहितार्थाय प्रादुर्भावो महात्मनः । २१३१६४२ कल्की विष्णुयशा नाम शम्भलग्रामसम्भवः ॥ २१३.१६४। २१३१६५१ सर्वलोकहितार्थाय भूयो देवो महायशाः । २१३१६५२ एते चान्ये च बहवो दिव्या देवगणैर्वृताः ॥ २१३.१६५। २१३१६६१ प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः । २१३१६६२ यत्र देवा विमुह्यन्ति प्रादुर्भावानुकीर्तने ॥ २१३.१६६। २१३१६७१ पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् । २१३१६७२ एतदुद्देशमात्रेण प्रादुर्भावानुकीर्तनम् ॥ २१३.१६७। २१३१६८१ कीर्तितं कीर्तनीयस्य सर्वलोकगुरोर्विभोः । २१३१६८२ प्रीयन्ते पितरस्तस्य प्रादुर्भावानुकीर्तनात् ॥ २१३.१६८। २१३१६९१ विष्णोरमितवीर्यस्य यः श‍ृणोति कृताञ्जलिः ॥ २१३.१६९। २१३१७०१ एताश्च योगेश्वरयोगमायाः । २१३१७०२ श्रुत्वा नरो मुच्यति सर्वपापैः । २१३१७०३ ऋद्धिं समृद्धिं विपुलांश्च भोगान् । २१३१७०४ प्राप्नोति शीघ्रं भगवत्प्रसादात् ॥ २१३.१७०। २१३१७११ एवं मया मुनिश्रेष्ठा विष्णोरमिततेजसः । २१३१७१२ सर्वपापहराः पुण्याः प्रादुर्भावाः प्रकीर्तिताः ॥ २१३.१७१। २१४००१० मुनय ऊचुः २१४००११ न तृप्तिमधिगच्छामः पुण्यधर्मामृतस्य च । २१४००१२ मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः ॥ २१४.१। २१४००२१ उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम् । २१४००२२ वेत्सि सर्वं मुने तेन पृच्छामस्त्वां महामतिम् ॥ २१४.२। २१४००३१ श्रूयते यमलोकस्य मार्गः परमदुर्गमः । २१४००३२ दुःखक्लेशकरः शश्वत्सर्वभूतभयावहः ॥ २१४.३। २१४००४१ कथं तेन नरा यान्ति मार्गेण यमसादनम् । २१४००४२ प्रमाणं चैव मार्गस्य ब्रूहि नो वदतां वर ॥ २१४.४। २१४००५१ मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वमशेषतः । २१४००५२ कथं नरकदुःखानि नाप्नुवन्ति नरान्मुने ॥ २१४.५। २१४००६१ केनोपायेन दानेन धर्मेण नियमेन च । २१४००६२ मानुषस्य च याम्यस्य लोकस्य कियदन्तरम् ॥ २१४.६। २१४००७१ कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा । २१४००७२ स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च ॥ २१४.७। २१४००८१ कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः । २१४००८२ किं रूपं किं प्रमाणं वा को वर्णस्तूभयोरपि । २१४००८३ जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः ॥ २१४.८। २१४००९० व्यास उवाच २१४००९१ श‍ृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः । २१४००९२ संसारचक्रमजरं स्थितिर्यस्य न विद्यते ॥ २१४.९। २१४०१०१ सो ऽहं वदामि वः सर्वं यममार्गस्य निर्णयम् । २१४०१०२ उत्क्रान्तिकालादारभ्य यथा नान्यो वदिष्यति ॥ २१४.१०। २१४०१११ स्वरूपं चैव मार्गस्य यन्मां पृच्छथ सत्तमाः । २१४०११२ यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥ २१४.११। २१४०१२१ योजनानां सहस्राणि षडशीतिस्तदन्तरम् । २१४०१२२ तप्तताम्रमिवातप्तं तदध्वानमुदाहृतम् ॥ २१४.१२। २१४०१३१ तदवश्यं हि गन्तव्यं प्राणिभिर्जीवसञ्ज्ञकैः । २१४०१३२ पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो ऽधमाः ॥ २१४.१३। २१४०१४१ द्वाविंशतिश्च नरका यमस्य विषये स्थिताः । २१४०१४२ येषु दुष्कृतकर्माणो विपच्यन्ते पृथक्पृथक् ॥ २१४.१४। २१४०१५१ नरको रौरवो रौद्रः शूकरस्ताल एव च । २१४०१५२ कुम्भीपाको महाघोरः शाल्मलो ऽथ विमोहनः ॥ २१४.१५। २१४०१६१ कीटादः कृमिभक्षश्च नालाभक्षो भ्रमस्तथा । २१४०१६२ नद्यः पूयवहाश्चान्या रुधिराम्भस्तथैव च ॥ २१४.१६। २१४०१७१ अग्निज्वालो महाघोरः सन्दंशः शुनभोजनः । २१४०१७२ घोरा वैतरणी चैव असिपत्त्रवनं तथा ॥ २१४.१७। २१४०१८१ न तत्र वृक्षच्छाया वा न तडागाः सरांसि च । २१४०१८२ न वाप्यो दीर्घिका वापि न कूपो न प्रपा सभा ॥ २१४.१८। २१४०१९१ न मण्डपो नायतनं न नद्यो न च पर्वताः । २१४०१९२ न किञ्चिदाश्रमस्थानं विद्यते तत्र वर्त्मनि ॥ २१४.१९। २१४०२०१ यत्र विश्रमते श्रान्तः पुरुषो अतीवकर्षितः । २१४०२०२ अवश्यमेव गन्तव्यः स सर्वैस्तु महापथः ॥ २१४.२०। २१४०२११ प्राप्ते काले तु सन्त्यज्य सुहृद्बन्धुधनादिकम् । २१४०२१२ जरायुजाण्डजाश्चैव स्वेदजाश्चोद्भिजास्तथा ॥ २१४.२१। २१४०२२१ जङ्गमाजङ्गमाश्चैव गमिष्यन्ति महापथम् । २१४०२२२ देवासुरमनुष्यैश्च वैवस्वतवशानुगैः ॥ २१४.२२। २१४०२३१ स्त्रीपुन्नपुंसकैश्चैव पृथिव्यां जीवसञ्ज्ञितैः । २१४०२३२ पूर्वाह्णे चापराह्णे वा मध्याह्ने वा तथा पुनः ॥ २१४.२३। २१४०२४१ सन्ध्याकाले ऽर्धरात्रे वा प्रत्यूषे वाप्युपस्थिते । २१४०२४२ वृद्धैर्वा मध्यमैर्वापि यौवनस्थैस्तथैव च ॥ २१४.२४। २१४०२५१ गर्भवासे ऽथ बाल्ये वा गन्तव्यः स महापथः । २१४०२५२ प्रवासस्थैर्गृहस्थैर्वा पर्वतस्थैः स्थले ऽपि वा ॥ २१४.२५। २१४०२६१ क्षेत्रस्थैर्वा जलस्थैर्वा गृहमध्यगतैस्तथा । २१४०२६२ आसीनैश्चास्थितैर्वापि शयनीयगतैस्तथा ॥ २१४.२६। २१४०२७१ जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः । २१४०२७२ इहानुभूय निर्दिष्टमायुर्जन्तुः स्वयं तदा ॥ २१४.२७। २१४०२८१ तस्यान्ते च स्वयं प्राणैरनिच्छन्नपि मुच्यते । २१४०२८२ जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः ॥ २१४.२८। २१४०२९१ निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते । २१४०२९२ विहाय सुमहत्कृत्स्नं शरीरं पाञ्चभौतिकम् ॥ २१४.२९। २१४०३०१ अन्यच्छरीरमादत्ते यातनीयं स्वकर्मजम् । २१४०३०२ दृढं शरीरमाप्नोति सुखदुःखोपभुक्तये ॥ २१४.३०। २१४०३११ तेन भुङ्क्ते स कृच्छ्राणि पापकर्ता नरो भृशम् । २१४०३१२ सुखानि धार्मिको हृष्ट इह नीतो यमक्षये ॥ २१४.३१। २१४०३२१ ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । २१४०३२२ भिनत्ति मर्मस्थानानि दीप्यमानो निरन्धनः ॥ २१४.३२। २१४०३३१ उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते । २१४०३३२ भुज्यताम् अम्बुभक्ष्याणामधोगतिनिरोधकृत् ॥ २१४.३३। २१४०३४१ ततो येनाम्बुदानानि कृतान्यन्नरसास्तथा । २१४०३४२ दत्ताः स तस्यामाह्लादमापदि प्रतिपद्यते ॥ २१४.३४। २१४०३५१ अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा । २१४०३५२ सो ऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा ॥ २१४.३५। २१४०३६१ येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च । २१४०३६२ आस्तिकः श्रद्दधानश्च सुखमृत्युं स गच्छति ॥ २१४.३६। २१४०३७१ देवब्राह्मणपूजायां निरताश्चानसूयकाः । २१४०३७२ शुक्ला वदान्या ह्रीमन्तस्ते नराः सुखमृत्यवः ॥ २१४.३७। २१४०३८१ यः कामान्नापि संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् । २१४०३८२ यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥ २१४.३८। २१४०३९१ वारिदास्तृषितानां ये क्षुधितान्नप्रदायिनः । २१४०३९२ प्राप्नुवन्ति नराः काले मृत्युं सुखसमन्वितम् ॥ २१४.३९। २१४०४०१ शीतं जयन्ति धनदास्तापं चन्दनदायिनः । २१४०४०२ प्राणघ्नीं वेदनां कष्टां ये चान्योद्वेगधारिणः ॥ २१४.४०। २१४०४११ मोहं ज्ञानप्रदातारस्तथा दीपप्रदास्तमः । २१४०४१२ कूटसाक्षी मृषावादी यो गुरुर्नानुशास्ति वै ॥ २१४.४१। २१४०४२१ ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः । २१४०४२२ विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः ॥ २१४.४२। २१४०४३१ आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तथा । २१४०४३२ प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः ॥ २१४.४३। २१४०४४१ क्रन्दत्यविरतः सो ऽथ भ्रातृमातृपितृंस्तथा । २१४०४४२ सा तु वागस्फुटा विप्रा एकवर्णा विभाव्यते ॥ २१४.४४। २१४०४५१ दृष्टिर्विभ्राम्यते त्रासात्कासावृष्ट्यत्यथाननम् । २१४०४५२ ततः स वेदनाविष्टं तच्छरीरं विमुञ्चति ॥ २१४.४५। २१४०४६१ वाय्वग्रसारी तद्रूप-देहमन्यत्प्रपद्यते । २१४०४६२ तत्कर्मयातनार्थे च न मातृपितृसम्भवम् ॥ २१४.४६। २१४०४७१ तत्प्रमाणवयोवस्था-संस्थानैः प्राप्यते व्यथा । २१४०४७२ ततो दूतो यमस्याथ पाशैर्बध्नाति दारुणैः ॥ २१४.४७। २१४०४८१ जन्तोः सम्प्राप्तकालस्य वेदनार्तस्य वै भृशम् । २१४०४८२ भूतैः सन्त्यक्तदेहस्य कण्ठप्राप्तानिलस्य च ॥ २१४.४८। २१४०४९१ शरीराच्च्यावितो जीवो रोरवीति तथोल्बणम् । २१४०४९२ निर्गतो वायुभूतस्तु षाट्कौशिककलेवरे ॥ २१४.४९। २१४०५०१ मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा । २१४०५०२ दारैः पुत्रैर्वयस्यैश्च गुरुभिस्त्यज्यते भुवि ॥ २१४.५०। २१४०५११ दृश्यमानश्च तैर्दीनैरश्रुपूर्णेक्षणैर्भृशम् । २१४०५१२ स्वशरीरं समुत्सृज्य वायुभूतस्तु गच्छति ॥ २१४.५१। २१४०५२१ अन्धकारमपारं च महाघोरं तमोवृतम् । २१४०५२२ सुखदुःखप्रदातारं दुर्गमं पापकर्मणाम् ॥ २१४.५२। २१४०५३१ दुःसहं च दुरन्तं च दुर्निरीक्षं दुरासदम् । २१४०५३२ दुरापमतिदुर्गं च पापिष्ठानां सदाहितम् ॥ २१४.५३। २१४०५४१ कृष्यमाणाश्च तैर्भूतैर्याम्यैः पाशैस्तु संयताः । २१४०५४२ मुद्गरैस्ताड्यमानाश्च नीयन्ते तं महापथम् ॥ २१४.५४। २१४०५५१ क्षीणायुषं समालोक्य प्राणिनं चायुषक्षये । २१४०५५२ निनीषवः समायान्ति यमदूता भयङ्कराः ॥ २१४.५५। २१४०५६१ आरूढा यानकाले तु ऋक्षव्याघ्रखरेषु च । २१४०५६२ उष्ट्रेषु वानरेष्वन्ये वृश्चिकेषु वृकेषु च ॥ २१४.५६। २१४०५७१ उलूकसर्पमार्जारं तथान्ये गृध्रवाहनाः । २१४०५७२ श्येनश‍ृगालमारूढाः सरघाकङ्कवाहनाः ॥ २१४.५७। २१४०५८१ वराहपशुवेताल-महिषास्यास्तथा परे । २१४०५८२ नानारूपधरा घोराः सर्वप्राणिभयङ्कराः ॥ २१४.५८। २१४०५९१ दीर्घमुष्काः करालास्या वक्रनासास्त्रिलोचनाः । २१४०५९२ महाहनुकपोलास्याः प्रलम्बदशनच्छदाः ॥ २१४.५९। २१४०६०१ निर्गतैर्विकृताकारैर्दशनैरङ्कुरोपमैः । २१४०६०२ मांसशोणितदिग्धाङ्गा दंष्ट्राभिर्भृशमुल्बणैः ॥ २१४.६०। २१४०६११ मुखैः पातालसदृशैर्ज्वलज्जिह्वैर्भयङ्करैः । २१४०६१२ नेत्रैः सुविकृताकारैर्ज्वलत्पिङ्गलचञ्चलैः ॥ २१४.६१। २१४०६२१ मार्जारोलूकखद्योत-शक्रगोपवदुद्धतैः । २१४०६२२ केकरैः सङ्कुलैस्स्तब्धैर्लोचनैः पावकोपमैः ॥ २१४.६२। २१४०६३१ भृशमाभरणैर्भीमैराबद्धैर्भुजगोपमैः । २१४०६३२ शोणासरलगात्रैश्च मुण्डमालाविभूषितैः ॥ २१४.६३। २१४०६४१ कण्ठस्थकृष्णसर्पैश्च फूत्काररवभीषणैः । २१४०६४२ वह्निज्वालोपमैः केशैः स्तब्धरुक्षैर्भयङ्करैः ॥ २१४.६४। २१४०६५१ बभ्रुपिङ्गललोलैश्च कद्रुश्मश्रुभिरावृताः । २१४०६५२ भुजदण्डैर्महाघोरैः प्रलम्बैः परिघोपमैः ॥ २१४.६५। २१४०६६१ केचिद्द्विबाहवस्तत्र तथान्ये च चतुर्भुजाः । २१४०६६२ द्विरष्टबाहवश्चान्ये दशविंशभुजास्तथा ॥ २१४.६६। २१४०६७१ असङ्ख्यातभुजाश्चान्ये केचिद्बाहुसहस्रिणः । २१४०६७२ आयुधैर्विकृताकारैः प्रज्वलद्भिर्भयानकैः ॥ २१४.६७। २१४०६८१ शक्तितोमरचक्राद्यैः सुदीप्तैर्विविधायुधैः । २१४०६८२ पाशश‍ृङ्खलदण्डैश्च भीषयन्तो महाबलाः ॥ २१४.६८। २१४०६९१ आगच्छन्ति महारौद्रा मर्त्यानामायुषः क्षये । २१४०६९२ ग्रहीतुं प्राणिनः सर्वे यमस्याज्ञाकरास्तथा ॥ २१४.६९। २१४०७०१ यत्तच्छरीरमादत्ते यातनीयं स्वकर्मजम् । २१४०७०२ तदस्य नीयते जन्तोर्यमस्य सदनं प्रति ॥ २१४.७०। २१४०७११ बद्ध्वा तत्कालपाशैश्च निगडैर्वज्रश‍ृङ्खलैः । २१४०७१२ ताडयित्वा भृशं क्रुद्धैर्नीयते यमकिङ्करैः ॥ २१४.७१। २१४०७२१ प्रस्खलन्तं रुदन्तं च आक्रोशन्तं मुहुर्मुहुः । २१४०७२२ हा तात मातः पुत्रेति वदन्तं कर्मदूषितम् ॥ २१४.७२। २१४०७३१ आहत्य निशितैः शूलैर्मुद्गरैर्निशितैर्घनैः । २१४०७३२ खड्गशक्तिप्रहारैश्च वज्रदण्डैः सुदारुणैः ॥ २१४.७३। २१४०७४१ भर्त्स्यमानो महारावैर्वज्रशक्तिसमन्वितैः । २१४०७४२ एकैकशो भृशं क्रुद्धैस्ताडयद्भिः समन्ततः ॥ २१४.७४। २१४०७५१ स मुह्यमानो दुःखार्तः प्रतपंश्च इतस्ततः । २१४०७५२ आकृष्य नीयते जन्तुरध्वानं सुभयङ्करैः ॥ २१४.७५। २१४०७६१ कुशकण्टकवल्मीक-शङ्कुपाषाणशर्करे । २१४०७६२ तथा प्रदीप्तज्वलने क्षारवज्रशतोत्कटे ॥ २१४.७६। २१४०७७१ प्रदीप्तादित्यतप्तेन दह्यमानस्तदंशुभिः । २१४०७७२ कृष्यते यमदूतैश्च शिवासन्नादभीषणैः ॥ २१४.७७। २१४०७८१ विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणः शिवाशतैः । २१४०७८२ प्रयाति दारुणे मार्गे पापकर्मा यमालयम् ॥ २१४.७८। २१४०७९१ क्वचिद्भीतैः क्वचित्त्रस्तैः प्रस्खलद्भिः क्वचित्क्वचित् । २१४०७९२ दुःखेनाक्रन्दमानैश्च गन्तव्यः स महापथः ॥ २१४.७९। २१४०८०१ निर्भर्त्स्यमानैरुद्विग्नैर्विद्रुतैर्भयविह्वलैः । २१४०८०२ कम्पमानशरीरैस्तु गन्तव्यं जीवसञ्ज्ञकैः ॥ २१४.८०। २१४०८११ कण्टकाकीर्णमार्गेण सन्तप्तसिकतेन च । २१४०८१२ दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः ॥ २१४.८१। २१४०८२१ मेदःशोणितदुर्गन्धैर्बस्तगात्रैश्च पूगशः । २१४०८२२ दग्धस्फुटत्वचाकीर्णैर्गन्तव्यं जीवघातकैः ॥ २१४.८२। २१४०८३१ कूजद्भिः क्रन्दमानैश्च विक्रोशद्भिश्च विस्वरम् । २१४०८३२ वेदनार्तैश्च सद्भिश्च गन्तव्यं जीवघातकैः ॥ २१४.८३। २१४०८४१ शक्तिभिर्भिन्दिपालैश्च खड्गतोमरसायकैः । २१४०८४२ भिद्यद्भिस्तीक्ष्णशूलाग्रैर्गन्तव्यं जीवघातकैः ॥ २१४.८४। २१४०८५१ श्वानैर्व्याघ्रैर्वृकैः कङ्कैर्भक्ष्यमाणैश्च पापिभिः ॥ २१४.८५। २१४०८६१ कृन्तद्भिः क्रकचाघातैर्गन्तव्यं मांसखादिभिः । २१४०८६२ महिषर्षभश‍ृङ्गाग्रैर्भिद्यमानैः समन्ततः ॥ २१४.८६। २१४०८७१ उल्लिखद्भिः शूकरैश्च गन्तव्यं मांसखादकैः । २१४०८७२ सूचीभ्रमरकाकोल-मक्षिकाभिश्च सङ्घशः ॥ २१४.८७। २१४०८८१ भुज्यमानैश्च गन्तव्यं पापिष्ठैर्मधुघातकैः । २१४०८८२ विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस्तु घातयेत् ॥ २१४.८८। २१४०८९१ शस्त्रैर्निकृत्यमानैश्च गन्तव्यं चातुरैर्नरैः । २१४०८९२ घातयन्ति च ये जन्तूंस्ताडयन्ति निरागसः ॥ २१४.८९। २१४०९०१ राक्षसैर्भक्ष्यमाणास्ते यान्ति याम्यपथं नराः । २१४०९०२ ये हरन्ति परस्त्रीणां वरप्रावरणानि च ॥ २१४.९०। २१४०९११ ते यान्ति विद्रुता नग्नाः प्रेतीभूता यमालयम् । २१४०९१२ वासो धान्यं हिरण्यं वा गृहक्षेत्रमथापि वा ॥ २१४.९१। २१४०९२१ ये हरन्ति दुरात्मानः पापिष्ठाः पापकर्मिणः । २१४०९२२ पाषाणैर्लगुडैर्दण्डैस्ताड्यमानैस्तु जर्जरैः ॥ २१४.९२। २१४०९३१ वहद्भिः शोणितं भूरि गन्तव्यं तु यमालयम् । २१४०९३२ ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः ॥ २१४.९३। २१४०९४१ ताडयन्ति तथा विप्रानाक्रोशन्ति नराधमाः । २१४०९४२ शुष्ककाष्ठनिबद्धास्ते छिन्नकर्णाक्षिनासिकाः ॥ २१४.९४। २१४०९५१ पूयशोणितदिग्धास्ते कालगृध्रैश्च जम्बुकैः । २१४०९५२ किङ्करैर्भीषणैश्चण्डैस्ताड्यमानाश्च दारुणैः ॥ २१४.९५। २१४०९६१ विक्रोशमाना गच्छन्ति पापिनस्ते यमालयम् । २१४०९६२ एवं परमदुर्धर्षमध्वानं ज्वलनप्रभम् ॥ २१४.९६। २१४०९७१ रौरवं दुर्गविषमं निर्दिष्टं मानुषस्य च । २१४०९७२ प्रतप्तताम्रवर्णाभं वह्निज्वालास्फुलिङ्गवत् ॥ २१४.९७। २१४०९८१ कुरण्टकण्टकाकीर्णं पृथुविकटताडनैः । २१४०९८२ शक्तिवज्रैश्च सङ्कीर्णमुज्ज्वलं तीव्रकण्टकम् ॥ २१४.९८। २१४०९९१ अङ्गारवालुकामिश्रं वह्निकीटकदुर्गमम् । २१४०९९२ ज्वालामालाकुलं रौद्रं सूर्यरश्मिप्रतापितम् ॥ २१४.९९। २१४१००१ अध्वानं नीयते देही कृष्यमाणः सुनिष्ठुरैः । २१४१००२ यदैव क्रन्दते जन्तुर्दुःखार्तः पतितः क्वचित् ॥ २१४.१००। २१४१०११ तदैवाहन्यते सर्वैरायुधैर्यमकिङ्करैः । २१४१०१२ एवं सन्ताड्यमानश्च लुब्धः पापेषु यो ऽनयः ॥ २१४.१०१। २१४१०२१ अवशो नीयते जन्तुर्दुर्धरैर्यमकिङ्करैः । २१४१०२२ सर्वैरेव हि गन्तव्यमध्वानं तत्सुदुर्गमम् ॥ २१४.१०२। २१४१०३१ नीयते विविधैर्घोरैर्यमदूतैरवज्ञया । २१४१०३२ नीत्वा सुदारुणं मार्गं प्राणिनं यमकिङ्करैः ॥ २१४.१०३। २१४१०४१ प्रवेश्यते पुरीं घोरां ताम्रायसमयीं द्विजाः । २१४१०४२ सा पुरी विपुलाकारा लक्षयोजनमायता ॥ २१४.१०४। २१४१०५१ चतुरस्रा विनिर्दिष्टा चतुर्द्वारवती शुभा । २१४१०५२ प्राकाराः काञ्चनास्तस्या योजनायुतमुच्छ्रिताः ॥ २१४.१०५। २१४१०६१ इन्द्रनीलमहानील-पद्मरागोपशोभिता । २१४१०६२ सा पुरी विविधैः सङ्घैर्घोरा घोरैः समाकुला ॥ २१४.१०६। २१४१०७१ देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । २१४१०७२ पूर्वद्वारं शुभं तस्याः पताकाशतशोभितम् ॥ २१४.१०७। २१४१०८१ वज्रेन्द्रनीलवैदूर्य-मुक्ताफलविभूषितम् । २१४१०८२ गीतनृत्यैः समाकीर्णं गन्धर्वाप्सरसां गणैः ॥ २१४.१०८। २१४१०९१ प्रवेशस्तेन देवानामृषीणां योगिनां तथा । २१४१०९२ गन्धर्वसिद्धयक्षाणां विद्याधरविसर्पिणाम् ॥ २१४.१०९। २१४११०१ उत्तरं नगरद्वारं घण्टाचामरभूषितम् । २१४११०२ छत्त्रचामरविन्यासं नानारत्नैरलङ्कृतम् ॥ २१४.११०। २१४११११ वीणारेणुरवै रम्यैर्गीतमङ्गलनादितैः । २१४१११२ ऋग्यजुःसामनिर्घोषैर्मुनिवृन्दसमाकुलम् ॥ २१४.१११। २१४११२१ विशन्ति येन धर्मज्ञाः सत्यव्रतपरायणाः । २१४११२२ ग्रीष्मे वारिप्रदा ये च शीते चाग्निप्रदा नराः ॥ २१४.११२। २१४११३१ श्रान्तसंवाहका ये च प्रियवादरताश्च ये । २१४११३२ ये च दानरताः शूरा मातापितृपराश्च ये ॥ २१४.११३। २१४११४१ द्विजशुश्रूषणे युक्ता नित्यं ये ऽतिथिपूजकाः । २१४११४२ पश्चिमं तु महाद्वारं पुर्या रत्नैर्विभूषितम् ॥ २१४.११४। २१४११५१ विचित्रमणिसोपानं तोमरैः समलङ्कृतम् । २१४११५२ भेरीमृदङ्गसन्नादैः शङ्खकाहलनादितम् ॥ २१४.११५। २१४११६१ सिद्धवृन्दैः सदा हृष्टैर्मङ्गलैः प्रणिनादितम् । २१४११६२ प्रवेशस्तेन हृष्टानां शिवभक्तिमतां नृणाम् ॥ २१४.११६। २१४११७१ सर्वतीर्थप्लुता ये च पञ्चाग्नेर्ये च सेवकाः । २१४११७२ प्रस्थाने ये मृता वीरा मृताः कालञ्जरे गिरौ ॥ २१४.११७। २१४११८१ अग्नौ विपन्ना ये वीराः साधितं यैरनाशकम् । २१४११८२ ये स्वामिमित्रलोकार्थे गोग्रहे सङ्कुले हताः ॥ २१४.११८। २१४११९१ ते विशन्ति नराः शूराः पश्चिमेन तपोधनाः । २१४११९२ पुर्यां तस्या महाघोरं सर्वसत्त्वभयङ्करम् ॥ २१४.११९। २१४१२०१ हाहाकारसमाक्रुष्टं दक्षिणं द्वारमीदृशम् । २१४१२०२ अन्धकारसमायुक्तं तीक्ष्णश‍ृङ्गैः समन्वितम् ॥ २१४.१२०। २१४१२११ कण्टकैर्वृश्चिकैः सर्पैर्वज्रकीटैः सुदुर्गमैः । २१४१२१२ विलुम्पद्भिर्वृकैर्व्याघ्रैरृक्षैः सिंहैः सजम्बुकैः ॥ २१४.१२१। २१४१२२१ श्वानमार्जारगृध्रैश्च सज्वालकवलैर्मुखैः । २१४१२२२ प्रवेशस्तेन वै नित्यं सर्वेषामपकारिणाम् ॥ २१४.१२२। २१४१२३१ ये घातयन्ति विप्रान्गा बालं वृद्धं तथातुरम् । २१४१२३२ शरणागतं विश्वस्तं स्त्रियं मित्रं निरायुधम् ॥ २१४.१२३। २१४१२४१ ये ऽगम्यागामिनो मूढाः परद्रव्यापहारिणः । २१४१२४२ निक्षेपस्यापहर्तारो विषवह्निप्रदाश्च ये ॥ २१४.१२४। २१४१२५१ परभूमिं गृहं शय्यां वस्त्रालङ्कारहारिणः । २१४१२५२ पररन्ध्रेषु ये क्रूरा ये सदानृतवादिनः ॥ २१४.१२५। २१४१२६१ ग्रामराष्ट्रपुरस्थाने महादुःखप्रदा हि ये । २१४१२६२ कूटसाक्षिप्रदातारः कन्याविक्रयकारकाः ॥ २१४.१२६। २१४१२७१ अभक्ष्यभक्षणरता ये गच्छन्ति सुतां स्नुषाम् । २१४१२७२ मातरं पितरं चैव ये वदन्ति च पौरुषम् ॥ २१४.१२७। २१४१२८१ अन्ये ये चैव निर्दिष्टा महापातककारिणः । २१४१२८२ दक्षिणेन तु ते सर्वे द्वारेण प्रविशन्ति वै ॥ २१४.१२८। २१४१२९० मुनय ऊचुः २१४१२९० न तृप्तिमधिगच्छामः पुण्यधर्मामृतस्य च । २१४१३०० मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः ॥ २१४.१। २१४१३१० उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम् । २१४१३२० वेत्सि सर्वं मुने तेन पृच्छामस्त्वां महामतिम् ॥ २१४.२। २१४१३३० श्रूयते यमलोकस्य मार्गः परमदुर्गमः । २१४१३४० दुःखक्लेशकरः शश्वत्सर्वभूतभयावहः ॥ २१४.३। २१४१३५० कथं तेन नरा यान्ति मार्गेण यमसादनम् । २१४१३६० प्रमाणं चैव मार्गस्य ब्रूहि नो वदतां वर ॥ २१४.४। २१४१३७० मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वमशेषतः । २१४१३८० कथं नरकदुःखानि नाप्नुवन्ति नरान्मुने ॥ २१४.५। २१४१३९० केनोपायेन दानेन धर्मेण नियमेन च । २१४१४०० मानुषस्य च याम्यस्य लोकस्य कियदन्तरम् ॥ २१४.६। २१४१४१० कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा । २१४१४२० स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च ॥ २१४.७। २१४१४३० कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः । २१४१४४० किं रूपं किं प्रमाणं वा को वर्णस्तूभयोरपि । २१४१४५० जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः ॥ २१४.८। २१४१४६० व्यास उवाच २१४१४६० श‍ृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः । २१४१४७० संसारचक्रमजरं स्थितिर्यस्य न विद्यते ॥ २१४.९। २१४१४८० सो ऽहं वदामि वः सर्वं यममार्गस्य निर्णयम् । २१४१४९० उत्क्रान्तिकालादारभ्य यथा नान्यो वदिष्यति ॥ २१४.१०। २१४१५०० स्वरूपं चैव मार्गस्य यन्मां पृच्छथ सत्तमाः । २१४१५१० यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥ २१४.११। २१४१५२० योजनानां सहस्राणि षडशीतिस्तदन्तरम् । २१४१५३० तप्तताम्रमिवातप्तं तदध्वानमुदाहृतम् ॥ २१४.१२। २१४१५४० तदवश्यं हि गन्तव्यं प्राणिभिर्जीवसञ्ज्ञकैः । २१४१५५० पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो ऽधमाः ॥ २१४.१३। २१४१५६० द्वाविंशतिश्च नरका यमस्य विषये स्थिताः । २१४१५७० येषु दुष्कृतकर्माणो विपच्यन्ते पृथक्पृथक् ॥ २१४.१४। २१४१५८० नरको रौरवो रौद्रः शूकरस्ताल एव च । २१४१५९० कुम्भीपाको महाघोरः शाल्मलो ऽथ विमोहनः ॥ २१४.१५। २१४१६०० कीटादः कृमिभक्षश्च नालाभक्षो भ्रमस्तथा । २१४१६१० नद्यः पूयवहाश्चान्या रुधिराम्भस्तथैव च ॥ २१४.१६। २१४१६२० अग्निज्वालो महाघोरः सन्दंशः शुनभोजनः । २१४१६३० घोरा वैतरणी चैव असिपत्त्रवनं तथा ॥ २१४.१७। २१४१६४० न तत्र वृक्षच्छाया वा न तडागाः सरांसि च । २१४१६५० न वाप्यो दीर्घिका वापि न कूपो न प्रपा सभा ॥ २१४.१८। २१४१६६० न मण्डपो नायतनं न नद्यो न च पर्वताः । २१४१६७० न किञ्चिदाश्रमस्थानं विद्यते तत्र वर्त्मनि ॥ २१४.१९। २१४१६८० यत्र विश्रमते श्रान्तः पुरुषो अतीवकर्षितः । २१४१६९० अवश्यमेव गन्तव्यः स सर्वैस्तु महापथः ॥ २१४.२०। २१४१७०० प्राप्ते काले तु सन्त्यज्य सुहृद्बन्धुधनादिकम् । २१४१७१० जरायुजाण्डजाश्चैव स्वेदजाश्चोद्भिजास्तथा ॥ २१४.२१। २१४१७२० जङ्गमाजङ्गमाश्चैव गमिष्यन्ति महापथम् । २१४१७३० देवासुरमनुष्यैश्च वैवस्वतवशानुगैः ॥ २१४.२२। २१४१७४० स्त्रीपुन्नपुंसकैश्चैव पृथिव्यां जीवसञ्ज्ञितैः । २१४१७५० पूर्वाह्णे चापराह्णे वा मध्याह्ने वा तथा पुनः ॥ २१४.२३। २१४१७६० सन्ध्याकाले ऽर्धरात्रे वा प्रत्यूषे वाप्युपस्थिते । २१४१७७० वृद्धैर्वा मध्यमैर्वापि यौवनस्थैस्तथैव च ॥ २१४.२४। २१४१७८० गर्भवासे ऽथ बाल्ये वा गन्तव्यः स महापथः । २१४१७९० प्रवासस्थैर्गृहस्थैर्वा पर्वतस्थैः स्थले ऽपि वा ॥ २१४.२५। २१४१८०० क्षेत्रस्थैर्वा जलस्थैर्वा गृहमध्यगतैस्तथा । २१४१८१० आसीनैश्चास्थितैर्वापि शयनीयगतैस्तथा ॥ २१४.२६। २१४१८२० जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः । २१४१८३० इहानुभूय निर्दिष्टमायुर्जन्तुः स्वयं तदा ॥ २१४.२७। २१४१८४० तस्यान्ते च स्वयं प्राणैरनिच्छन्नपि मुच्यते । २१४१८५० जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः ॥ २१४.२८। २१४१८६० निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते । २१४१८७० विहाय सुमहत्कृत्स्नं शरीरं पाञ्चभौतिकम् ॥ २१४.२९। २१४१८८० अन्यच्छरीरमादत्ते यातनीयं स्वकर्मजम् । २१४१८९० दृढं शरीरमाप्नोति सुखदुःखोपभुक्तये ॥ २१४.३०। २१४१९०० तेन भुङ्क्ते स कृच्छ्राणि पापकर्ता नरो भृशम् । २१४१९१० सुखानि धार्मिको हृष्ट इह नीतो यमक्षये ॥ २१४.३१। २१४१९२० ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । २१४१९३० भिनत्ति मर्मस्थानानि दीप्यमानो निरन्धनः ॥ २१४.३२। २१४१९४० उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते । २१४१९५० भुज्यताम् अम्बुभक्ष्याणामधोगतिनिरोधकृत् ॥ २१४.३३। २१४१९६० ततो येनाम्बुदानानि कृतान्यन्नरसास्तथा । २१४१९७० दत्ताः स तस्यामाह्लादमापदि प्रतिपद्यते ॥ २१४.३४। २१४१९८० अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा । २१४१९९० सो ऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा ॥ २१४.३५। २१४२००० येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च । २१४२०१० आस्तिकः श्रद्दधानश्च सुखमृत्युं स गच्छति ॥ २१४.३६। २१४२०२० देवब्राह्मणपूजायां निरताश्चानसूयकाः । २१४२०३० शुक्ला वदान्या ह्रीमन्तस्ते नराः सुखमृत्यवः ॥ २१४.३७। २१४२०४० यः कामान्नापि संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् । २१४२०५० यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥ २१४.३८। २१४२०६० वारिदास्तृषितानां ये क्षुधितान्नप्रदायिनः । २१४२०७० प्राप्नुवन्ति नराः काले मृत्युं सुखसमन्वितम् ॥ २१४.३९। २१४२०८० शीतं जयन्ति धनदास्तापं चन्दनदायिनः । २१४२०९० प्राणघ्नीं वेदनां कष्टां ये चान्योद्वेगधारिणः ॥ २१४.४०। २१४२१०० मोहं ज्ञानप्रदातारस्तथा दीपप्रदास्तमः । २१४२११० कूटसाक्षी मृषावादी यो गुरुर्नानुशास्ति वै ॥ २१४.४१। २१४२१२० ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः । २१४२१३० विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः ॥ २१४.४२। २१४२१४० आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तथा । २१४२१५० प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः ॥ २१४.४३। २१४२१६० क्रन्दत्यविरतः सो ऽथ भ्रातृमातृपितृंस्तथा । २१४२१७० सा तु वागस्फुटा विप्रा एकवर्णा विभाव्यते ॥ २१४.४४। २१४२१८० दृष्टिर्विभ्राम्यते त्रासात्कासावृष्ट्यत्यथाननम् । २१४२१९० ततः स वेदनाविष्टं तच्छरीरं विमुञ्चति ॥ २१४.४५। २१४२२०० वाय्वग्रसारी तद्रूप-देहमन्यत्प्रपद्यते । २१४२२१० तत्कर्मयातनार्थे च न मातृपितृसम्भवम् ॥ २१४.४६। २१४२२२० तत्प्रमाणवयोवस्था-संस्थानैः प्राप्यते व्यथा । २१४२२३० ततो दूतो यमस्याथ पाशैर्बध्नाति दारुणैः ॥ २१४.४७। २१४२२४० जन्तोः सम्प्राप्तकालस्य वेदनार्तस्य वै भृशम् । २१४२२५० भूतैः सन्त्यक्तदेहस्य कण्ठप्राप्तानिलस्य च ॥ २१४.४८। २१४२२६० शरीराच्च्यावितो जीवो रोरवीति तथोल्बणम् । २१४२२७० निर्गतो वायुभूतस्तु षाट्कौशिककलेवरे ॥ २१४.४९। २१४२२८० मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा । २१४२२९० दारैः पुत्रैर्वयस्यैश्च गुरुभिस्त्यज्यते भुवि ॥ २१४.५०। २१४२३०० दृश्यमानश्च तैर्दीनैरश्रुपूर्णेक्षणैर्भृशम् । २१४२३१० स्वशरीरं समुत्सृज्य वायुभूतस्तु गच्छति ॥ २१४.५१। २१४२३२० अन्धकारमपारं च महाघोरं तमोवृतम् । २१४२३३० सुखदुःखप्रदातारं दुर्गमं पापकर्मणाम् ॥ २१४.५२। २१४२३४० दुःसहं च दुरन्तं च दुर्निरीक्षं दुरासदम् । २१४२३५० दुरापमतिदुर्गं च पापिष्ठानां सदाहितम् ॥ २१४.५३। २१४२३६० कृष्यमाणाश्च तैर्भूतैर्याम्यैः पाशैस्तु संयताः । २१४२३७० मुद्गरैस्ताड्यमानाश्च नीयन्ते तं महापथम् ॥ २१४.५४। २१४२३८० क्षीणायुषं समालोक्य प्राणिनं चायुषक्षये । २१४२३९० निनीषवः समायान्ति यमदूता भयङ्कराः ॥ २१४.५५। २१४२४०० आरूढा यानकाले तु ऋक्षव्याघ्रखरेषु च । २१४२४१० उष्ट्रेषु वानरेष्वन्ये वृश्चिकेषु वृकेषु च ॥ २१४.५६। २१४२४२० उलूकसर्पमार्जारं तथान्ये गृध्रवाहनाः । २१४२४३० श्येनश‍ृगालमारूढाः सरघाकङ्कवाहनाः ॥ २१४.५७। २१४२४४० वराहपशुवेताल-महिषास्यास्तथा परे । २१४२४५० नानारूपधरा घोराः सर्वप्राणिभयङ्कराः ॥ २१४.५८। २१४२४६० दीर्घमुष्काः करालास्या वक्रनासास्त्रिलोचनाः । २१४२४७० महाहनुकपोलास्याः प्रलम्बदशनच्छदाः ॥ २१४.५९। २१४२४८० निर्गतैर्विकृताकारैर्दशनैरङ्कुरोपमैः । २१४२४९० मांसशोणितदिग्धाङ्गा दंष्ट्राभिर्भृशमुल्बणैः ॥ २१४.६०। २१४२५०० मुखैः पातालसदृशैर्ज्वलज्जिह्वैर्भयङ्करैः । २१४२५१० नेत्रैः सुविकृताकारैर्ज्वलत्पिङ्गलचञ्चलैः ॥ २१४.६१। २१४२५२० मार्जारोलूकखद्योत-शक्रगोपवदुद्धतैः । २१४२५३० केकरैः सङ्कुलैस्स्तब्धैर्लोचनैः पावकोपमैः ॥ २१४.६२। २१४२५४० भृशमाभरणैर्भीमैराबद्धैर्भुजगोपमैः । २१४२५५० शोणासरलगात्रैश्च मुण्डमालाविभूषितैः ॥ २१४.६३। २१४२५६० कण्ठस्थकृष्णसर्पैश्च फूत्काररवभीषणैः । २१४२५७० वह्निज्वालोपमैः केशैः स्तब्धरुक्षैर्भयङ्करैः ॥ २१४.६४। २१४२५८० बभ्रुपिङ्गललोलैश्च कद्रुश्मश्रुभिरावृताः । २१४२५९० भुजदण्डैर्महाघोरैः प्रलम्बैः परिघोपमैः ॥ २१४.६५। २१४२६०० केचिद्द्विबाहवस्तत्र तथान्ये च चतुर्भुजाः । २१४२६१० द्विरष्टबाहवश्चान्ये दशविंशभुजास्तथा ॥ २१४.६६। २१४२६२० असङ्ख्यातभुजाश्चान्ये केचिद्बाहुसहस्रिणः । २१४२६३० आयुधैर्विकृताकारैः प्रज्वलद्भिर्भयानकैः ॥ २१४.६७। २१४२६४० शक्तितोमरचक्राद्यैः सुदीप्तैर्विविधायुधैः । २१४२६५० पाशश‍ृङ्खलदण्डैश्च भीषयन्तो महाबलाः ॥ २१४.६८। २१४२६६० आगच्छन्ति महारौद्रा मर्त्यानामायुषः क्षये । २१४२६७० ग्रहीतुं प्राणिनः सर्वे यमस्याज्ञाकरास्तथा ॥ २१४.६९। २१४२६८० यत्तच्छरीरमादत्ते यातनीयं स्वकर्मजम् । २१४२६९० तदस्य नीयते जन्तोर्यमस्य सदनं प्रति ॥ २१४.७०। २१४२७०० बद्ध्वा तत्कालपाशैश्च निगडैर्वज्रश‍ृङ्खलैः । २१४२७१० ताडयित्वा भृशं क्रुद्धैर्नीयते यमकिङ्करैः ॥ २१४.७१। २१४२७२० प्रस्खलन्तं रुदन्तं च आक्रोशन्तं मुहुर्मुहुः । २१४२७३० हा तात मातः पुत्रेति वदन्तं कर्मदूषितम् ॥ २१४.७२। २१४२७४० आहत्य निशितैः शूलैर्मुद्गरैर्निशितैर्घनैः । २१४२७५० खड्गशक्तिप्रहारैश्च वज्रदण्डैः सुदारुणैः ॥ २१४.७३। २१४२७६० भर्त्स्यमानो महारावैर्वज्रशक्तिसमन्वितैः । २१४२७७० एकैकशो भृशं क्रुद्धैस्ताडयद्भिः समन्ततः ॥ २१४.७४। २१४२७८० स मुह्यमानो दुःखार्तः प्रतपंश्च इतस्ततः । २१४२७९० आकृष्य नीयते जन्तुरध्वानं सुभयङ्करैः ॥ २१४.७५। २१४२८०० कुशकण्टकवल्मीक-शङ्कुपाषाणशर्करे । २१४२८१० तथा प्रदीप्तज्वलने क्षारवज्रशतोत्कटे ॥ २१४.७६। २१४२८२० प्रदीप्तादित्यतप्तेन दह्यमानस्तदंशुभिः । २१४२८३० कृष्यते यमदूतैश्च शिवासन्नादभीषणैः ॥ २१४.७७। २१४२८४० विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणः शिवाशतैः । २१४२८५० प्रयाति दारुणे मार्गे पापकर्मा यमालयम् ॥ २१४.७८। २१४२८६० क्वचिद्भीतैः क्वचित्त्रस्तैः प्रस्खलद्भिः क्वचित्क्वचित् । २१४२८७० दुःखेनाक्रन्दमानैश्च गन्तव्यः स महापथः ॥ २१४.७९। २१४२८८० निर्भर्त्स्यमानैरुद्विग्नैर्विद्रुतैर्भयविह्वलैः । २१४२८९० कम्पमानशरीरैस्तु गन्तव्यं जीवसञ्ज्ञकैः ॥ २१४.८०। २१४२९०० कण्टकाकीर्णमार्गेण सन्तप्तसिकतेन च । २१४२९१० दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः ॥ २१४.८१। २१४२९२० मेदःशोणितदुर्गन्धैर्बस्तगात्रैश्च पूगशः । २१४२९३० दग्धस्फुटत्वचाकीर्णैर्गन्तव्यं जीवघातकैः ॥ २१४.८२। २१४२९४० कूजद्भिः क्रन्दमानैश्च विक्रोशद्भिश्च विस्वरम् । २१४२९५० वेदनार्तैश्च सद्भिश्च गन्तव्यं जीवघातकैः ॥ २१४.८३। २१४२९६० शक्तिभिर्भिन्दिपालैश्च खड्गतोमरसायकैः । २१४२९७० भिद्यद्भिस्तीक्ष्णशूलाग्रैर्गन्तव्यं जीवघातकैः ॥ २१४.८४। २१४२९८० श्वानैर्व्याघ्रैर्वृकैः कङ्कैर्भक्ष्यमाणैश्च पापिभिः ॥ २१४.८५। २१४२९९० कृन्तद्भिः क्रकचाघातैर्गन्तव्यं मांसखादिभिः । २१४३००० महिषर्षभश‍ृङ्गाग्रैर्भिद्यमानैः समन्ततः ॥ २१४.८६। २१४३०१० उल्लिखद्भिः शूकरैश्च गन्तव्यं मांसखादकैः । २१४३०२० सूचीभ्रमरकाकोल-मक्षिकाभिश्च सङ्घशः ॥ २१४.८७। २१४३०३० भुज्यमानैश्च गन्तव्यं पापिष्ठैर्मधुघातकैः । २१४३०४० विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस्तु घातयेत् ॥ २१४.८८। २१४३०५० शस्त्रैर्निकृत्यमानैश्च गन्तव्यं चातुरैर्नरैः । २१४३०६० घातयन्ति च ये जन्तूंस्ताडयन्ति निरागसः ॥ २१४.८९। २१४३०७० राक्षसैर्भक्ष्यमाणास्ते यान्ति याम्यपथं नराः । २१४३०८० ये हरन्ति परस्त्रीणां वरप्रावरणानि च ॥ २१४.९०। २१४३०९० ते यान्ति विद्रुता नग्नाः प्रेतीभूता यमालयम् । २१४३१०० वासो धान्यं हिरण्यं वा गृहक्षेत्रमथापि वा ॥ २१४.९१। २१४३११० ये हरन्ति दुरात्मानः पापिष्ठाः पापकर्मिणः । २१४३१२० पाषाणैर्लगुडैर्दण्डैस्ताड्यमानैस्तु जर्जरैः ॥ २१४.९२। २१४३१३० वहद्भिः शोणितं भूरि गन्तव्यं तु यमालयम् । २१४३१४० ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः ॥ २१४.९३। २१४३१५० ताडयन्ति तथा विप्रानाक्रोशन्ति नराधमाः । २१४३१६० शुष्ककाष्ठनिबद्धास्ते छिन्नकर्णाक्षिनासिकाः ॥ २१४.९४। २१४३१७० पूयशोणितदिग्धास्ते कालगृध्रैश्च जम्बुकैः । २१४३१८० किङ्करैर्भीषणैश्चण्डैस्ताड्यमानाश्च दारुणैः ॥ २१४.९५। २१४३१९० विक्रोशमाना गच्छन्ति पापिनस्ते यमालयम् । २१४३२०० एवं परमदुर्धर्षमध्वानं ज्वलनप्रभम् ॥ २१४.९६। २१४३२१० रौरवं दुर्गविषमं निर्दिष्टं मानुषस्य च । २१४३२२० प्रतप्तताम्रवर्णाभं वह्निज्वालास्फुलिङ्गवत् ॥ २१४.९७। २१४३२३० कुरण्टकण्टकाकीर्णं पृथुविकटताडनैः । २१४३२४० शक्तिवज्रैश्च सङ्कीर्णमुज्ज्वलं तीव्रकण्टकम् ॥ २१४.९८। २१४३२५० अङ्गारवालुकामिश्रं वह्निकीटकदुर्गमम् । २१४३२६० ज्वालामालाकुलं रौद्रं सूर्यरश्मिप्रतापितम् ॥ २१४.९९। २१४३२७० अध्वानं नीयते देही कृष्यमाणः सुनिष्ठुरैः । २१४३२८० यदैव क्रन्दते जन्तुर्दुःखार्तः पतितः क्वचित् ॥ २१४.१००। २१४३२९० तदैवाहन्यते सर्वैरायुधैर्यमकिङ्करैः । २१४३३०० एवं सन्ताड्यमानश्च लुब्धः पापेषु यो ऽनयः ॥ २१४.१०१। २१४३३१० अवशो नीयते जन्तुर्दुर्धरैर्यमकिङ्करैः । २१४३३२० सर्वैरेव हि गन्तव्यमध्वानं तत्सुदुर्गमम् ॥ २१४.१०२। २१४३३३० नीयते विविधैर्घोरैर्यमदूतैरवज्ञया । २१४३३४० नीत्वा सुदारुणं मार्गं प्राणिनं यमकिङ्करैः ॥ २१४.१०३। २१४३३५० प्रवेश्यते पुरीं घोरां ताम्रायसमयीं द्विजाः । २१४३३६० सा पुरी विपुलाकारा लक्षयोजनमायता ॥ २१४.१०४। २१४३३७० चतुरस्रा विनिर्दिष्टा चतुर्द्वारवती शुभा । २१४३३८० प्राकाराः काञ्चनास्तस्या योजनायुतमुच्छ्रिताः ॥ २१४.१०५। २१४३३९० इन्द्रनीलमहानील-पद्मरागोपशोभिता । २१४३४०० सा पुरी विविधैः सङ्घैर्घोरा घोरैः समाकुला ॥ २१४.१०६। २१४३४१० देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । २१४३४२० पूर्वद्वारं शुभं तस्याः पताकाशतशोभितम् ॥ २१४.१०७। २१४३४३० वज्रेन्द्रनीलवैदूर्य-मुक्ताफलविभूषितम् । २१४३४४० गीतनृत्यैः समाकीर्णं गन्धर्वाप्सरसां गणैः ॥ २१४.१०८। २१४३४५० प्रवेशस्तेन देवानामृषीणां योगिनां तथा । २१४३४६० गन्धर्वसिद्धयक्षाणां विद्याधरविसर्पिणाम् ॥ २१४.१०९। २१४३४७० उत्तरं नगरद्वारं घण्टाचामरभूषितम् । २१४३४८० छत्त्रचामरविन्यासं नानारत्नैरलङ्कृतम् ॥ २१४.११०। २१४३४९० वीणारेणुरवै रम्यैर्गीतमङ्गलनादितैः । २१४३५०० ऋग्यजुःसामनिर्घोषैर्मुनिवृन्दसमाकुलम् ॥ २१४.१११। २१४३५१० विशन्ति येन धर्मज्ञाः सत्यव्रतपरायणाः । २१४३५२० ग्रीष्मे वारिप्रदा ये च शीते चाग्निप्रदा नराः ॥ २१४.११२। २१४३५३० श्रान्तसंवाहका ये च प्रियवादरताश्च ये । २१४३५४० ये च दानरताः शूरा मातापितृपराश्च ये ॥ २१४.११३। २१४३५५० द्विजशुश्रूषणे युक्ता नित्यं ये ऽतिथिपूजकाः । २१४३५६० पश्चिमं तु महाद्वारं पुर्या रत्नैर्विभूषितम् ॥ २१४.११४। २१४३५७० विचित्रमणिसोपानं तोमरैः समलङ्कृतम् । २१४३५८० भेरीमृदङ्गसन्नादैः शङ्खकाहलनादितम् ॥ २१४.११५। २१४३५९० सिद्धवृन्दैः सदा हृष्टैर्मङ्गलैः प्रणिनादितम् । २१४३६०० प्रवेशस्तेन हृष्टानां शिवभक्तिमतां नृणाम् ॥ २१४.११६। २१४३६१० सर्वतीर्थप्लुता ये च पञ्चाग्नेर्ये च सेवकाः । २१४३६२० प्रस्थाने ये मृता वीरा मृताः कालञ्जरे गिरौ ॥ २१४.११७। २१४३६३० अग्नौ विपन्ना ये वीराः साधितं यैरनाशकम् । २१४३६४० ये स्वामिमित्रलोकार्थे गोग्रहे सङ्कुले हताः ॥ २१४.११८। २१४३६५० ते विशन्ति नराः शूराः पश्चिमेन तपोधनाः । २१४३६६० पुर्यां तस्या महाघोरं सर्वसत्त्वभयङ्करम् ॥ २१४.११९। २१४३६७० हाहाकारसमाक्रुष्टं दक्षिणं द्वारमीदृशम् । २१४३६८० अन्धकारसमायुक्तं तीक्ष्णश‍ृङ्गैः समन्वितम् ॥ २१४.१२०। २१४३६९० कण्टकैर्वृश्चिकैः सर्पैर्वज्रकीटैः सुदुर्गमैः । २१४३७०० विलुम्पद्भिर्वृकैर्व्याघ्रैरृक्षैः सिंहैः सजम्बुकैः ॥ २१४.१२१। २१४३७१० श्वानमार्जारगृध्रैश्च सज्वालकवलैर्मुखैः । २१४३७२० प्रवेशस्तेन वै नित्यं सर्वेषामपकारिणाम् ॥ २१४.१२२। २१४३७३० ये घातयन्ति विप्रान्गा बालं वृद्धं तथातुरम् । २१४३७४० शरणागतं विश्वस्तं स्त्रियं मित्रं निरायुधम् ॥ २१४.१२३। २१४३७५० ये ऽगम्यागामिनो मूढाः परद्रव्यापहारिणः । २१४३७६० निक्षेपस्यापहर्तारो विषवह्निप्रदाश्च ये ॥ २१४.१२४। २१४३७७० परभूमिं गृहं शय्यां वस्त्रालङ्कारहारिणः । २१४३७८० पररन्ध्रेषु ये क्रूरा ये सदानृतवादिनः ॥ २१४.१२५। २१४३७९० ग्रामराष्ट्रपुरस्थाने महादुःखप्रदा हि ये । २१४३८०० कूटसाक्षिप्रदातारः कन्याविक्रयकारकाः ॥ २१४.१२६। २१४३८१० अभक्ष्यभक्षणरता ये गच्छन्ति सुतां स्नुषाम् । २१४३८२० मातरं पितरं चैव ये वदन्ति च पौरुषम् ॥ २१४.१२७। २१४३८३० अन्ये ये चैव निर्दिष्टा महापातककारिणः । २१४३८४० दक्षिणेन तु ते सर्वे द्वारेण प्रविशन्ति वै ॥ २१४.१२८। २१५००१० मुनय ऊचुः २१५००११ कथं दक्षिणमार्गेण विशन्ति पापिनः पुरम् । २१५००१२ श्रोतुमिच्छाम तद्ब्रूहि विस्तरेण तपोधन ॥ २१५.१। २१५००२० व्यास उवाच २१५००२१ सुघोरं तन्महाघोरं द्वारं वक्ष्यामि भीषणम् । २१५००२२ नानाश्वापदसङ्कीर्णं शिवाशतनिनादितम् ॥ २१५.२। २१५००३१ फेत्काररवसंयुक्तमगम्यं लोमहर्षणम् । २१५००३२ भूतप्रेतपिशाचैश्च वृतं चान्यैश्च राक्षसैः ॥ २१५.३। २१५००४१ एवं दृष्ट्वा सुदूरान्ते द्वारं दुष्कृतकारिणः । २१५००४२ मोहं गच्छन्ति सहसा त्रासाद्विप्रलपन्ति च ॥ २१५.४। २१५००५१ ततस्ताञ्श‍ृङ्खलैः पाशैर्बद्ध्वा कर्षन्ति निर्भयाः । २१५००५२ ताडयन्ति च दण्डैश्च भर्त्सयन्ति पुनः पुनः ॥ २१५.५। २१५००६१ लब्धसञ्ज्ञास्ततस्ते वै रुधिरेण परिप्लुताः । २१५००६२ व्रजन्ति दक्षिणं द्वारं प्रस्खलन्तः पदे पदे ॥ २१५.६। २१५००७१ तीव्रकण्टकयुक्तेन शर्करानिचितेन च । २१५००७२ क्षुरधारानिभैस्तीक्ष्णैः पाषाणैर्निचितेन च ॥ २१५.७। २१५००८१ क्वचित्पङ्केन निचिता निरुत्तारैश्च खातकैः । २१५००८२ लोहसूचीनिभैर्दन्तैः सञ्छन्नेन क्वचित्क्वचित् ॥ २१५.८। २१५००९१ तटप्रपातविषमैः पर्वतैर्वृक्षसङ्कुलैः । २१५००९२ प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः ॥ २१५.९। २१५०१०१ क्वचिद्विषमगर्ताभिः क्वचिल्लोष्टैः सुपिच्छलैः । २१५०१०२ सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शङ्कुभिः ॥ २१५.१०। २१५०१११ अयःश‍ृङ्गाटकैस्तप्तैः क्वचिद्दावाग्निना युतम् । २१५०११२ क्वचित्तप्तशिलाभिश्च क्वचिद्व्याप्तं हिमेन च ॥ २१५.११। २१५०१२१ क्वचिद्वालुकया व्याप्तमाकण्ठान्तःप्रवेशया । २१५०१२२ क्वचिद्दुष्टाम्बुना व्याप्तं क्वचित्कर्षाग्निना पुनः ॥ २१५.१२। २१५०१३१ क्वचित्सिंहैर्वृकैर्व्याघ्रैर्दशकीटैश्च दारुणैः । २१५०१३२ क्वचिन्महाजलौकाभिः क्वचिदजगरैः पुनः ॥ २१५.१३। २१५०१४१ मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पविषोल्बणैः । २१५०१४२ क्वचिद्दुष्टगजैश्चैव बलोन्मत्तैः प्रमाथिभिः ॥ २१५.१४। २१५०१५१ पन्थानमुल्लिखद्भिश्च तीक्ष्णश‍ृङ्गैर्महावृषैः । २१५०१५२ महाश‍ृङ्गैश्च महिषैरुष्ट्रैर्मत्तैश्च खादनैः ॥ २१५.१५। २१५०१६१ डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः । २१५०१६२ व्याधिभिश्च महारौद्रैः पीड्यमाना व्रजन्ति ते ॥ २१५.१६। २१५०१७१ महाधूलिविमिश्रेण महाचण्डेन वायुना । २१५०१७२ महापाषाणवर्षेण हन्यमाना निराश्रयाः ॥ २१५.१७। २१५०१८१ क्वचिद्विद्युन्निपातेन दीर्यमाणा व्रजन्ति ते । २१५०१८२ महता बाणवर्षेण भिद्यमानाश्च सर्वशः ॥ २१५.१८। २१५०१९१ पतद्भिर्वज्रनिर्घातैरुल्कापातैः सुदारुणैः । २१५०१९२ प्रदीप्ताङ्गारवर्षेण दह्यमाना विशन्ति च ॥ २१५.१९। २१५०२०१ महता पांशुवर्षेण पूर्यमाणा रुदन्ति च । २१५०२०२ मेघारवैः सुघोरैश्च वित्रास्यन्ते मुहुर्मुहुः ॥ २१५.२०। २१५०२११ निःशेषाः शरवर्षेण चूर्ण्यमाणाश्च सर्वतः । २१५०२१२ महाक्षाराम्बुधाराभिः सिच्यमाना व्रजन्ति च ॥ २१५.२१। २१५०२२१ महाशीतेन मरुता रूक्षेण परुषेण च । २१५०२२२ समन्ताद्दीर्यमाणाश्च शुष्यन्ते सङ्कुचन्ति च ॥ २१५.२२। २१५०२३१ इत्थं मार्गेण पुरुषाः पाथेयरहितेन च । २१५०२३२ निरालम्बेन दुर्गेण निर्जलेन समन्ततः ॥ २१५.२३। २१५०२४१ अतिश्रमेण महता निर्गतेनाश्रमाय वै । २१५०२४२ नीयन्ते देहिनः सर्वे ये मूढाः पापकर्मिणः ॥ २१५.२४। २१५०२५१ यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् । २१५०२५२ एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ॥ २१५.२५। २१५०२६१ शोचन्तः स्वानि कर्माणि रुदन्ति च मुहुर्मुहुः । २१५०२६२ प्रेतीभूता निषिद्धास्ते शुष्ककण्ठौष्ठतालुकाः ॥ २१५.२६। २१५०२७१ कृशाङ्गा भीतभीताश्च दह्यमानाः क्षुधाग्निना । २१५०२७२ बद्धाः श‍ृङ्खलया केचित्केचिदुत्तानपादयोः ॥ २१५.२७। २१५०२८१ आकृष्यन्ते शुष्यमाणा यमदूतैर्बलोत्कटैः । २१५०२८२ नरा अधोमुखाश्चान्ये कृष्यमाणाः सुदुःखिताः ॥ २१५.२८। २१५०२९१ अन्नपानीयरहिता याचमानाः पुनः पुनः । २१५०२९२ देहि देहीति भाषन्तः साश्रुगद्गदया गिरा ॥ २१५.२९। २१५०३०१ कृताञ्जलिपुटा दीनाः क्षुत्तृष्णापरिपीडिताः । २१५०३०२ भक्ष्यानुच्चावचान्दृष्ट्वा भोज्यान्पेयांश्च पुष्कलान् ॥ २१५.३०। २१५०३११ सुगन्धद्रव्यसंयुक्तान्याचमानाः पुनः पुनः । २१५०३१२ दधिक्षीरघृतोन्मिश्रं दृष्ट्वा शाल्योदनं तथा ॥ २१५.३१। २१५०३२१ पानानि च सुगन्धीनि शीतलान्युदकानि च । २१५०३२२ तान्याचमानांस्ते याम्या भर्त्सयन्तस्तदाब्रुवन् । २१५०३२३ वचोभिः परुषैर्भीमाः क्रोधरक्तान्तलोचनाः ॥ २१५.३२। २१५०३३० याम्या ऊचुः २१५०३३१ न भवद्भिर्हुतं काले न दत्तं ब्राह्मणेषु च । २१५०३३२ प्रसभं दीयमानं च वारितं च द्विजातिषु ॥ २१५.३३। २१५०३४१ तस्य पापस्य च फलं भवतां समुपागतम् । २१५०३४२ नाग्नौ दग्धं जले नष्टं न हृतं नृपतस्करैः ॥ २१५.३४। २१५०३५१ कुतो वा साम्प्रतं विप्रे यन्न दत्तं पुराधमाः । २१५०३५२ यैर्दत्तानि तु दानानि साधुभिः सात्त्विकानि तु ॥ २१५.३५। २१५०३६१ तेषामेते प्रदृश्यन्ते कल्पिता ह्यन्नपर्वताः । २१५०३६२ भक्ष्यभोज्याश्च पेयाश्च लेह्याश्चोष्याश्च संवृताः ॥ २१५.३६। २१५०३७१ न यूयमभिलप्स्यध्वे न दत्तं च कथञ्चन । २१५०३७२ यैस्तु दत्तं हुतं चेष्टं ब्राह्मणाश्चैव पूजिताः ॥ २१५.३७। २१५०३८१ तेषामन्नं समानीय इह निक्षिप्यते सदा । २१५०३८२ परस्वं कथमस्माभिर्दातुं शक्येत नारकाः ॥ २१५.३८। २१५०३९० व्यास उवाच २१५०३९१ किङ्कराणां वचः श्रुत्वा निःस्पृहाः क्षुत्तृषार्दिताः । २१५०३९२ ततस्ते दारुणैश्चास्त्रैः पीड्यन्ते यमकिङ्करैः ॥ २१५.३९। २१५०४०१ मुद्गरैर्लोहदण्डैश्च शक्तितोमरपट्टिशैः । २१५०४०२ परिघैर्भिन्दिपालैश्च गदापरशुभिः शरैः ॥ २१५.४०। २१५०४११ पृष्ठतो हन्यमान्याश्च यमदूतैः सुनिर्दयैः । २१५०४१२ अग्रतः सिंहव्याघ्राद्यैर्भक्ष्यन्ते पापकारिणः ॥ २१५.४१। २१५०४२१ न प्रवेष्टुं न निर्गन्तुं लभन्ते दुःखिता भृशम् । २१५०४२२ स्वकर्मोपहताः पापाः क्रन्दमानाः सुदारुणाः ॥ २१५.४२। २१५०४३१ तत्र सम्पीड्य सुभृशं प्रवेशं यमकिङ्करैः । २१५०४३२ नीयन्ते पापिनस्तत्र यत्र तिष्ठेत्स्वयं यमः ॥ २१५.४३। २१५०४४१ धर्मात्मा धर्मकृद्देवः सर्वसंयमनो यमः । २१५०४४२ एवं पथातिकष्टेन प्राप्ताः प्रेतपुरं नराः ॥ २१५.४४। २१५०४५१ प्रज्ञापितास्तदा दूतैर्निवेश्यन्ते यमाग्रतः । २१५०४५२ ततस्ते पापकर्माणस्तं पश्यन्ति भयानकम् ॥ २१५.४५। २१५०४६१ पापापविद्धनयना विपरीतात्मबुद्धयः । २१५०४६२ दंष्ट्राकरालवदनं भ्रुकूटीकुटिलेक्षणम् ॥ २१५.४६। २१५०४७१ ऊर्ध्वकेशं महाश्मश्रुं प्रस्फुरदधरोत्तरम् । २१५०४७२ अष्टादशभुजं क्रुद्धं नीलाञ्जनचयोपमम् ॥ २१५.४७। २१५०४८१ सर्वायुधोद्यतकरं तीव्रदण्डेन संयुतम् । २१५०४८२ महामहिषमारूढं दीप्ताग्निसमलोचनम् ॥ २१५.४८। २१५०४९१ रक्तमाल्याम्बरधरं महामेघमिवोच्छ्रितम् । २१५०४९२ प्रलयाम्बुदनिर्घोषं पिबन्निव महोदधिम् ॥ २१५.४९। २१५०५०१ ग्रसन्तमिव त्रैलोक्यमुद्गिरन्तमिवानलम् । २१५०५०२ मृत्युं च तत्समीपस्थं कालानलसमप्रभम् ॥ २१५.५०। २१५०५११ प्रलयानलसङ्काशं कृतान्तं च भयानकम् । २१५०५१२ मारीचोग्रा महामारी कालरात्री च दारुणा ॥ २१५.५१। २१५०५२१ विविधा व्याधयः कष्टा नानारूपा भयावहाः । २१५०५२२ शक्तिशूलाङ्कुशधराः पाशचक्रासिधारिणः ॥ २१५.५२। २१५०५३१ वज्रदण्डधरा रौद्राः क्षुरतूणधनुर्धराः । २१५०५३२ असङ्ख्याता महावीर्याः क्रूराश्चाञ्जनसप्रभाः ॥ २१५.५३। २१५०५४१ सर्वायुधोद्यतकरा यमदूता भयानकाः । २१५०५४२ अनेन परिवारेण महाघोरेण संवृतम् ॥ २१५.५४। २१५०५५१ यमं पश्यन्ति पापिष्ठाश्चित्रगुप्तं विभीषणम् । २१५०५५२ निर्भर्त्सयति चात्यर्थं यमस्तान्पापकारिणः ॥ २१५.५५। २१५०५६१ चित्रगुप्तस्तु भगवान्धर्मवाक्यैः प्रबोधयन् ॥ २१५.५६। २१५०५७० चित्रगुप्त उवाच २१५०५७१ भो भो दुष्कृतकर्माणः परद्रव्यापहारिणः । २१५०५७२ गर्विता रूपवीर्येण परदारविमर्दकाः ॥ २१५.५७। २१५०५८१ यत्स्वयं क्रियते कर्म तत्स्वयं भुज्यते पुनः । २१५०५८२ तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ॥ २१५.५८। २१५०५९१ इदानीं किं नु शोचध्वं पीड्यमानाः स्वकर्मभिः । २१५०५९२ भुञ्जध्वं स्वानि दुःखानि नहि दोषो ऽस्ति कस्यचित् ॥ २१५.५९। २१५०६०१ य एते पृथिवीपालाः सम्प्राप्ता मत्समीपतः । २१५०६०२ स्वकीयैः कर्मभिर्घोरैर्दुष्प्रज्ञा बलगर्विताः ॥ २१५.६०। २१५०६११ भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः । २१५०६१२ अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥ २१५.६१। २१५०६२१ राज्यलोभेन मोहेन बलादन्यायतः प्रजाः । २१५०६२२ यद्दण्डिताः फलं तस्य भुञ्जध्वमधुना नृपाः ॥ २१५.६२। २१५०६३१ कुतो राज्यं कलत्रं च यदर्थमशुभं कृतम् । २१५०६३२ तत्सर्वं सम्परित्यज्य यूयमेकाकिनः स्थिताः ॥ २१५.६३। २१५०६४१ पश्यामो न बलं सर्वं येन विध्वंसिताः प्रजाः । २१५०६४२ यमदूतैः पाट्यमाना अधुना कीदृशं फलम् ॥ २१५.६४। २१५०६५० व्यास उवाच २१५०६५१ एवं बहुविधैर्वाक्यैरुपालब्धा यमेन ते । २१५०६५२ शोचन्तः स्वानि कर्माणि तूष्णीं तिष्ठन्ति पार्थिवाः ॥ २१५.६५। २१५०६६१ इति कर्म समादिश्य नृपाणां धर्मराट्स्वयम् । २१५०६६२ तत्पातकविशुद्ध्यर्थमिदं वचनमब्रवीत् ॥ २१५.६६। २१५०६७० यम उवाच २१५०६७१ भो भोश्चण्ड महाचण्ड गृहीत्वा नृपतीनिमान् । २१५०६७२ विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निषु ॥ २१५.६७। २१५०६८० व्यास उवाच २१५०६८१ ततः शीघ्रं समुत्थाय नृपान्सङ्गृह्य पादयोः । २१५०६८२ भ्रामयित्वा तु वेगेन क्षिप्त्वा चोर्ध्वं प्रगृह्य च ॥ २१५.६८। २१५०६९१ तत्तत्पापप्रमाणेन यमदूताः शिलातले । २१५०६९२ आस्फोटयन्ति तरसा वज्रेणेव महाद्रुमम् ॥ २१५.६९। २१५०७०१ ततस्तु रक्तं स्रोतोभिः स्रवते जर्जरीकृतः । २१५०७०२ निःसञ्ज्ञः स तदा देही निश्चेष्टश्च प्रजायते ॥ २१५.७०। २१५०७११ ततः स वायुना स्पृष्टः शनैरुज्जीवते पुनः । २१५०७१२ ततः पापविशुद्ध्यर्थं क्षिपन्ति नरकार्णवे ॥ २१५.७१। २१५०७२१ अन्यांश्च ते तदा दूताः पापकर्मरतान्नरान् । २१५०७२२ निवेदयन्ति विप्रेन्द्रा यमाय भृशदुःखितान् ॥ २१५.७२। २१५०७३० यमदूता ऊचुः २१५०७३१ एष देव तवादेशादस्माभिर्मोहितो भृशम् । २१५०७३२ आनीतो धर्मविमुखः सदा पापरतः परः ॥ २१५.७३। २१५०७४१ एष लुब्धो दुराचारो महापातकसंयुतः । २१५०७४२ उपपातककर्ता च सदा हिंसारतो शुचिः ॥ २१५.७४। २१५०७५१ अगम्यागामी दुष्टात्मा परद्रव्यापहारकः । २१५०७५२ कन्याक्रयी कूटसाक्षी कृतघ्नो मित्रवञ्चकः ॥ २१५.७५। २१५०७६१ अनेन मदमत्तेन सदा धर्मो विनिन्दितः । २१५०७६२ पापमाचरितं कर्म मर्त्यलोके दुरात्मना ॥ २१५.७६। २१५०७७१ इदानीमस्य देवेश निग्रहानुग्रहौ वद । २१५०७७२ प्रभुरस्य क्रियायोगे वयं वा परिपन्थिनः ॥ २१५.७७। २१५०७८० व्यास उवाच २१५०७८१ इति विज्ञाप्य देवेशं न्यस्याग्रे पापकारिणम् । २१५०७८२ नरकाणां सहस्रेषु लक्षकोटिशतेषु च ॥ २१५.७८। २१५०७९१ किङ्करास्ते ततो यान्ति ग्रहीतुमपरान्नरान् । २१५०७९२ प्रतिपन्ने कृते दोषे यमो वै पापकारिणाम् ॥ २१५.७९। २१५०८०१ समादिशति तान्घोरान्निग्रहाय स्वकिङ्करान् । २१५०८०२ यथा यस्य विनिर्दिष्टो वसिष्ठाद्यैर्विनिग्रहः ॥ २१५.८०। २१५०८११ पापस्य तद्भृशं क्रुद्धाः कुर्वन्ति यमकिङ्कराः । २१५०८१२ अङ्कुशैर्मुद्गरैर्दण्डैः क्रकचैः शक्तितोमरैः ॥ २१५.८१। २१५०८२१ खड्गशूलनिपातैश्च भिद्यन्ते पापकारिणः । २१५०८२२ नरकाणां सहस्रेषु लक्षकोटिशतेषु च ॥ २१५.८२। २१५०८३१ स्वकर्मोपार्जितैर्दोषैः पीड्यन्ते यमकिङ्करैः । २१५०८३२ श‍ृणुध्वं नरकाणां च स्वरूपं च भयङ्करम् ॥ २१५.८३। २१५०८४१ नामानि च प्रमाणं च येन यान्ति नराश्च तान् । २१५०८४२ महावाचीति विख्यातं नरकं शोणितप्लुतम् ॥ २१५.८४। २१५०८५१ वज्रकण्टकसम्मिश्रं योजनायुतविस्तृतम् । २१५०८५२ तत्र सम्पीड्यते मग्नो भिद्यते वज्रकण्टके ॥ २१५.८५। २१५०८६१ वर्षलक्षं महाघोरं गोघाती नरके नरः । २१५०८६२ योजनानां शतं लक्षं कुम्भीपाकं सुदारुणम् ॥ २१५.८६। २१५०८७१ ताम्रकुम्भवती दीप्ता वालुकाङ्गारसंवृता । २१५०८७२ ब्रह्महा भूमिहर्ता च निक्षेपस्यापहारकः ॥ २१५.८७। २१५०८८१ दह्यन्ते तत्र सङ्क्षिप्ता यावदाभूतसम्प्लवम् । २१५०८८२ रौरवो वज्रनाराचैः प्रज्वलद्भिः समावृतः ॥ २१५.८८। २१५०८९१ योजनानां सहस्राणि षष्टिरायामविस्तरैः । २१५०८९२ भिद्यन्ते तत्र नाराचैः सज्वालैर्नरके नराः ॥ २१५.८९। २१५०९०१ इक्षुवत्तत्र पीड्यन्ते ये नराः कूटसाक्षिणः । २१५०९०२ अयोमयं प्रज्वलितं मञ्जूषं नरकं स्मृतम् ॥ २१५.९०। २१५०९११ निक्षिप्तास्तत्र दह्यन्ते बन्दिग्राहकृताश्च ये । २१५०९१२ अप्रतिष्ठेति नरकं पूयमूत्रपुरीषकम् ॥ २१५.९१। २१५०९२१ अधोमुखः पतेत्तत्र ब्राह्मणस्योपपीडकः । २१५०९२२ लाक्षाप्रज्वलितं घोरं नरकं तु विलेपकम् ॥ २१५.९२। २१५०९३१ निमग्नास्तत्र दह्यन्ते मद्यपाने द्विजोत्तमाः । २१५०९३२ महाप्रभेति नरकं दीप्तशूलमहोच्छ्रयम् ॥ २१५.९३। २१५०९४१ तत्र शूलेन भिद्यन्ते पतिभार्योपभेदिनः । २१५०९४२ नरकं च महाघोरं जयन्ती चायसी शिला ॥ २१५.९४। २१५०९५१ तया चाक्रम्यते पापः परदारोपसेवकः । २१५०९५२ नरकं शाल्मलाख्यं तु प्रदीप्तदृढकण्टकम् ॥ २१५.९५। २१५०९६१ तया लिङ्गति दुःखार्ता नारी बहुनरङ्गमा । २१५०९६२ ये वदन्ति सदासत्यं परमर्मावकर्तनम् ॥ २१५.९६। २१५०९७१ जिह्वा चोच्छ्रियते तेषां सदस्यैर्यमकिङ्करैः । २१५०९७२ ये तु रागैः कटाक्षैश्च वीक्षन्ते परयोषितम् ॥ २१५.९७। २१५०९८१ तेषां चक्षूंषि नाराचैर्विध्यन्ते यमकिङ्करैः ॥ २१५.९८। २१५०९९१ मातरं ये ऽपि गच्छन्ति भगिनीं दुहितरं स्नुषाम् । २१५०९९२ स्त्रीबालवृद्धहन्तारो यावदिन्द्राश्चतुर्दश । २१५०९९३ ज्वालामालाकुलं रौद्रं महारौरवसञ्ज्ञितम् ॥ २१५.९९। २१५१००१ नरकं योजनानां च सहस्राणि चतुर्दश । २१५१००२ पुरं क्षेत्रं गृहं ग्रामं यो दीपयति वह्निना ॥ २१५.१००। २१५१०११ स तत्र दह्यते मूढो यावत्कल्पस्थितिर्नरः । २१५१०१२ तामिस्रमिति विख्यातं लक्षयोजनविस्तृतम् ॥ २१५.१०१। २१५१०२१ निपतद्भिः सदा रौद्रः खड्गपट्टिशमुद्गरैः । २१५१०२२ तत्र चौरा नराः क्षिप्तास्ताड्यन्ते यमकिङ्करैः ॥ २१५.१०२। २१५१०३१ शूलशक्तिगदाखड्गैर्यावत्कल्पशतत्रयम् । २१५१०३२ तामिस्राद्द्विगुणं प्रोक्तं महातामिस्रसञ्ज्ञितम् ॥ २१५.१०३। २१५१०४१ जलौकासर्पसम्पूर्णां निरालोकं सुदुःखदम् । २१५१०४२ मातृहा पितृहा चैव मित्रविस्रम्भघातकः ॥ २१५.१०४। २१५१०५१ तिष्ठन्ति तक्ष्यमाणाश्च यावत्तिष्ठति मेदिनी । २१५१०५२ असिपत्त्रवनं नाम नरकं भूरिदुःखदम् ॥ २१५.१०५। २१५१०६१ योजनायुतविस्तारं ज्वलत्खड्गैः समाकुलम् । २१५१०६२ पातितस्तत्र तैः खड्गैः शतधा तु समाहतः ॥ २१५.१०६। २१५१०७१ मित्रघ्नः कृत्यते तावद्यावदाभूतसम्प्लवम् । २१५१०७२ करम्भवालुका नाम नरकं योजनायुतम् ॥ २१५.१०७। २१५१०८१ कूपाकारं वृतं दीप्तैर्वालुकाङ्गारकण्टकैः । २१५१०८२ दह्यते भिद्यते वर्ष-लक्षायुतशतत्रयम् ॥ २१५.१०८। २१५१०९१ येन दग्धो जनो नित्यं मिथ्योपायैः सुदारुणैः । २१५१०९२ काकोलं नाम नरकं कृमिपूयपरिप्लुतम् ॥ २१५.१०९। २१५११०१ क्षिप्यते तत्र दुष्टात्मा एकाकी मिष्टभुङ्नरः । २१५११०२ कुड्मलं नाम नरकं पूर्णं विण्मूत्रशोणितैः ॥ २१५.११०। २१५११११ पञ्चयज्ञक्रियाहीनाः क्षिप्यन्ते तत्र वै नराः । २१५१११२ सुदुर्गन्धं महाभीमं मांसशोणितसङ्कुलम् ॥ २१५.१११। २१५११२१ अभक्ष्यान्ने रतास्ते ऽत्र निपतन्ति नराधमाः । २१५११२२ क्रिमिकीटसमाकीर्णं शवपूर्णं महावटम् ॥ २१५.११२। २१५११३१ अधोमुखः पतेत्तत्र कन्याविक्रयकृन्नरः । २१५११३२ नाम्ना वै तिलपाकेति नरकं दारुणं स्मृतम् ॥ २१५.११३। २१५११४१ तिलवत्तत्र पीड्यन्ते परपीडारताश्च ये । २१५११४२ नरकं तैलपाकेति ज्वलत्तैलमहीप्लवम् ॥ २१५.११४। २१५११५१ पच्यते तत्र मित्रघ्नो हन्ता च शरणागतम् । २१५११५२ नाम्ना वज्रकपाटेति वज्रश‍ृङ्खलयान्वितम् ॥ २१५.११५। २१५११६१ पीड्यन्ते निर्दयं तत्र यैः कृतः क्षीरविक्रयः । २१५११६२ निरुच्छ्वास इति प्रोक्तं तमोन्धं वातवर्जितम् ॥ २१५.११६। २१५११७१ निश्चेष्टं क्षिप्यते तत्र विप्रदाननिरोधकृत् । २१५११७२ अङ्गारोपचयं नाम दीप्ताङ्गारसमुज्ज्वलम् ॥ २१५.११७। २१५११८१ दह्यते तत्र येनोक्तं दानं विप्राय नार्पितम् । २१५११८२ महापायीति नरकं लक्षयोजनमायतम् ॥ २१५.११८। २१५११९१ पात्यन्ते ऽधोमुखास्तत्र ये जल्पन्ति सदानृतम् । २१५११९२ महाज्वालेति नरकं ज्वालाभास्वरभीषणम् ॥ २१५.११९। २१५१२०१ दह्यते तत्र सुचिरं यः पापे बुद्धिकृन्नरः । २१५१२०२ नरकं क्रकचाख्यातं पीड्यन्ते तत्र वै नराः ॥ २१५.१२०। २१५१२११ क्रकचैर्वज्रधारोग्रैरगम्यागमने रताः । २१५१२१२ नरकं गुडपाकेति ज्वलद्गुडह्रदैर्वृतम् ॥ २१५.१२१। २१५१२२१ निक्षिप्तो दह्यते तस्मिन्वर्णसङ्करकृन्नरः । २१५१२२२ क्षुरधारेति नरकं तीक्ष्णक्षुरसमावृतम् ॥ २१५.१२२। २१५१२३१ छिद्यन्ते तत्र कल्पान्तं विप्रभूमिहरा नराः । २१५१२३२ नरकं चाम्बरीषाख्यं प्रलयानलदीपितम् ॥ २१५.१२३। २१५१२४१ कल्पकोटिशतं तत्र दह्यते स्वर्णहारकः । २१५१२४२ नाम्ना वज्रकुठारेति नरकं वज्रसङ्कुलम् ॥ २१५.१२४। २१५१२५१ छिद्यन्ते तत्र छेत्तारो द्रुमाणां पापकारिणः । २१५१२५२ नरकं परितापाख्यं प्रलयानलदीपितम् ॥ २१५.१२५। २१५१२६१ गरदो मधुहर्ता च पच्यते तत्र पापकृत् । २१५१२६२ नरकं कालसूत्रं च वज्रसूत्रविनिर्मितम् ॥ २१५.१२६। २१५१२७१ भ्रमन्तस्तत्र च्छिद्यन्ते परसस्योपलुण्ठकाः । २१५१२७२ नरकं कश्मलं नाम श्लेष्मशिङ्घाणकावृतम् ॥ २१५.१२७। २१५१२८१ तत्र सङ्क्षिप्यते कल्पं सदा मांसरुचिर्नरः । २१५१२८२ नरकं चोग्रगन्धेति लालामूत्रपुरीषवत् ॥ २१५.१२८। २१५१२९१ क्षिप्यन्ते तत्र नरके पितृपिण्डाप्रयच्छकाः । २१५१२९२ नरकं दुर्धरं नाम जलौकावृश्चिकाकुलम् ॥ २१५.१२९। २१५१३०१ उत्कोचभक्षकस्तत्र तिष्ठते वर्षकायुतम् । २१५१३०२ यच्च वज्रमहापीडा नरकं वज्रनिर्मितम् ॥ २१५.१३०। २१५१३११ तत्र प्रक्षिप्य दह्यन्ते पीड्यन्ते यमकिङ्करैः । २१५१३१२ धनं धान्यं हिरण्यं वा परकीयं हरन्ति ये ॥ २१५.१३१। २१५१३२१ यमदूतैश्च चौरास्ते छिद्यन्ते लवशः क्षुरैः । २१५१३२२ ये हत्वा प्राणिनं मूढाः खादन्ते काकगृध्रवत् ॥ २१५.१३२। २१५१३३१ भोज्यन्ते च स्वमांसं ते कल्पान्तं यमकिङ्करैः । २१५१३३२ आसनं शयनं वस्त्रं परकीयं हरन्ति ये ॥ २१५.१३३। २१५१३४१ यमदूतैश्च ते मूढा भिद्यन्ते शक्तितोमरैः । २१५१३४२ फलं पत्त्रं नृणां वापि हृतं यैस्तु कुबुद्धिभिः ॥ २१५.१३४। २१५१३५१ यमदूतैश्च ते क्रुद्धैर्दह्यन्ते तृणवह्निभिः । २१५१३५२ परद्रव्ये कलत्रे च यः सदा दुष्टधीर्नरः ॥ २१५.१३५। २१५१३६१ यमदूतैर्ज्वलत्तस्य हृदि शूलं निखन्यते । २१५१३६२ कर्मणा मनसा वाचा ये धर्मविमुखा नराः ॥ २१५.१३६। २१५१३७१ यमलोके तु ते घोरा लभन्ते परियातनाः । २१५१३७२ एवं शतसहस्राणि लक्षकोटिशतानि च ॥ २१५.१३७। २१५१३८१ नरकाणि नरैस्तत्र भुज्यन्ते पापकारिभिः । २१५१३८२ इह कृत्वा स्वल्पमपि नरः कर्माशुभात्मकम् ॥ २१५.१३८। २१५१३९१ प्राप्नोति नरके घोरे यमलोकेषु यातनाम् । २१५१३९२ न श‍ृण्वन्ति नरा मूढा धर्मोक्तं साधु भाषितम् ॥ २१५.१३९। २१५१४०१ दृष्टं केनेति प्रत्यक्षं प्रत्युक्त्यैवं वदन्ति ते । २१५१४०२ दिवा रात्रौ प्रयत्नेन पापं कुर्वन्ति ये नराः ॥ २१५.१४०। २१५१४११ नाचरन्ति हि ते धर्मं प्रमादेनापि मोहिताः । २१५१४१२ इहैव फलभोक्तारः परत्र विमुखाश्च ये ॥ २१५.१४१। २१५१४२१ ते पतन्ति सुघोरेषु नरकेषु नराधमाः । २१५१४२२ दारुणो नरके वासः स्वर्गवासः सुखप्रदः । २१५१४२३ नरैः सम्प्राप्यते तत्र कर्म कृत्वा शुभाशुभम् ॥ २१५.१४२। २१६००१० मुनय ऊचुः २१६००११ अहो ऽतिदुःखं घोरं च यममार्गे त्वयोदितम् । २१६००१२ नरकाणि च घोराणि द्वारं याम्यं च सत्तम ॥ २१६.१। २१६००२१ अस्त्युपायो न वा ब्रह्मन्यममार्गे ऽतिभीषणे । २१६००२२ ब्रूहि येन नरा यान्ति सुखेन यमसादनम् ॥ २१६.२। २१६००३० व्यास उवाच २१६००३१ इह ये धर्मसंयुक्तास्त्वहिंसानिरता नराः । २१६००३२ गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः ॥ २१६.३। २१६००४१ यस्मिन्मनुष्यलोकास्ते सभार्याः ससुतास्तथा । २१६००४२ तमध्वानं च गच्छन्ति यथा तत्कथयामि वः ॥ २१६.४। २१६००५१ विमानैर्विविधैर्दिव्यैः काञ्चनध्वजशोभितैः । २१६००५२ धर्मराजपुरं यान्ति सेवमानाप्सरोगणैः ॥ २१६.५। २१६००६१ ब्राह्मणेभ्यस्तु दानानि नानारूपाणि भक्तितः । २१६००६२ ये प्रयच्छन्ति ते यान्ति सुखेनैव महापथे ॥ २१६.६। २१६००७१ अन्नं ये तु प्रयच्छन्ति ब्राह्मणेभ्यः सुसङ्कृतम् । २१६००७२ श्रोत्रियेभ्यो विशेषेण भक्त्या परमया युताः ॥ २१६.७। २१६००८१ तरुणीभिर्वरस्त्रीभिः सेव्यमानाः प्रयत्नतः । २१६००८२ धर्मराजपुरं यान्ति विमानैरभ्यलङ्कृतैः ॥ २१६.८। २१६००९१ ये च सत्यं प्रभाषन्ते बहिरन्तश्च निर्मलाः । २१६००९२ ते ऽपि यान्त्यमरप्रख्या विमानैर्यममन्दिरम् ॥ २१६.९। २१६०१०१ गोदानानि पवित्राणि विष्णुमुद्दिश्य साधुषु । २१६०१०२ ये प्रयच्छन्ति धर्मज्ञाः कृशेषु कृशवृत्तिषु ॥ २१६.१०। २१६०१११ ते यान्ति दिव्यवर्णाभैर्विमानैर्मणिचित्रितैः । २१६०११२ धर्मराजपुरं श्रीमान्सेव्यमानाप्सरोगणैः ॥ २१६.११। २१६०१२१ उपानद्युगलं छत्त्रं शय्यासनमथापि वा । २१६०१२२ ये प्रयच्छन्ति वस्त्राणि तथैवाभरणानि च ॥ २१६.१२। २१६०१३१ ते यान्त्यश्वै रथैश्चैव कुञ्जरैश्चाप्यलङ्कृताः । २१६०१३२ धर्मराजपुरं दिव्यं छत्त्रैः सौवर्णराजतैः ॥ २१६.१३। २१६०१४१ ये च भक्त्या प्रयच्छन्ति गुडपानकमर्चितम् । २१६०१४२ ओदनं च द्विजाग्र्येभ्यो विशुद्धेनान्तरात्मना ॥ २१६.१४। २१६०१५१ ते यान्ति काञ्चनैर्यानैर्विविधैस्तु यमालयम् । २१६०१५२ वरस्त्रीभिर्यथाकामं सेव्यमानाः पुनः पुनः ॥ २१६.१५। २१६०१६१ ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु । २१६०१६२ ब्राह्मणेभ्यः प्रयत्नेन शुद्ध्योपेतं सुसंस्कृतम् ॥ २१६.१६। २१६०१७१ चक्रवाकप्रयुक्तैश्च विमानैस्तु हिरण्मयैः । २१६०१७२ यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् ॥ २१६.१७। २१६०१८१ ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च । २१६०१८२ हंसयुक्तैर्विमानैस्तु यान्ति धर्मपुरं नराः ॥ २१६.१८। २१६०१९१ ये तिलांस्तिलधेनुं च घृतधेनुमथापि वा । २१६०१९२ श्रोत्रियेभ्यः प्रयच्छन्ति विप्रेभ्यः श्रद्धयान्विताः ॥ २१६.१९। २१६०२०१ सोममण्डलसङ्काशैर्यानैस्ते यान्ति निर्मलैः । २१६०२०२ गन्धर्वैरुपगीयन्ते पुरे वैवस्वतस्य ते ॥ २१६.२०। २१६०२११ येषां वाप्यश्च कूपाश्च तडागानि सरांसि च । २१६०२१२ दीर्घिकाः पुष्करिण्यश्च शीतलाश्च जलाशयाः ॥ २१६.२१। २१६०२२१ यानैस्ते हेमचन्द्राभैर्दिव्यघण्टानिनादितैः । २१६०२२२ व्यजनैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः ॥ २१६.२२। २१६०२३१ येषां देवकुलान्यत्र चित्राण्यायतनानि च । २१६०२३२ रत्नैः प्रस्फुरमाणानि मनोज्ञानि शुभानि च ॥ २१६.२३। २१६०२४१ ते यान्ति लोकपालैस्तु विमानैर्वातरंहसैः । २१६०२४२ धर्मराजपुरं दिव्यं नानाजनसमाकुलम् ॥ २१६.२४। २१६०२५१ पानीयं ये प्रयच्छन्ति सर्वप्राण्युपजीवितम् । २१६०२५२ ते वितृष्णाः सुखं यान्ति विमानैस्तं महापथम् ॥ २१६.२५। २१६०२६१ काष्ठपादुकयानानि पीठकान्यासनानि च । २१६०२६२ यैर्दत्तानि द्विजातिभ्यस्ते ऽध्वानं यान्ति वै सुखम् ॥ २१६.२६। २१६०२७१ सौवर्णमणिपीठेषु पादौ कृत्वोत्तमेषु च । २१६०२७२ ते प्रयान्ति विमानैस्तु अप्सरोगणमण्डितैः ॥ २१६.२७। २१६०२८१ आरामाणि विचित्राणि पुष्पाढ्यानीह मानवाः । २१६०२८२ रोपयन्ति फलाढ्यानि नराणामुपकारिणः ॥ २१६.२८। २१६०२९१ वृक्षच्छायासु रम्यासु शीतलासु स्वलङ्कृताः । २१६०२९२ वरस्त्रीगीतवाद्यैश्च सेव्यमाना व्रजन्ति ते ॥ २१६.२९। २१६०३०१ सुवर्णं रजतं वापि विद्रुमं मौक्तिकं तथा । २१६०३०२ ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः ॥ २१६.३०। २१६०३११ भूमिदा दीप्यमानाश्च सर्वकामैस्तु तर्पिताः । २१६०३१२ उदितादित्यसङ्काशैर्विमानैर्भृशनादितैः ॥ २१६.३१। २१६०३२१ कन्यां तु ये प्रयच्छन्ति ब्रह्मदेयामलङ्कृताम् । २१६०३२२ दिव्यकन्यावृता यान्ति विमानैस्ते यमालयम् ॥ २१६.३२। २१६०३३१ सुगन्धागुरुकर्पूरान्पुष्पधूपान्द्विजोत्तमाः । २१६०३३२ प्रयच्छन्ति द्विजातिभ्यो भक्त्या परमयान्विताः ॥ २१६.३३। २१६०३४१ ते सुगन्धाः सुवेशाश्च सुप्रभाः सुविभूषिताः । २१६०३४२ यान्ति धर्मपुरं यानैर्विचित्रैरभ्यलङ्कृताः ॥ २१६.३४। २१६०३५१ दीपदा यान्ति यानैश्च दीपयन्तो दिशो दश । २१६०३५२ आदित्यसदृशैर्यानैर्दीप्यमाना यथाग्नयः ॥ २१६.३५। २१६०३६१ गृहावसथदातारो गृहैः काञ्चनमण्डितैः । २१६०३६२ व्रजन्ति बालार्कनिभैर्धर्मराजगृहं नराः ॥ २१६.३६। २१६०३७१ जलभाजनदातारः कुण्डिकाकरकप्रदाः । २१६०३७२ पूजमानाप्सरोभिश्च यान्ति दृप्ता महागजैः ॥ २१६.३७। २१६०३८१ पादाभ्यङ्गं शिरोभ्यङ्गं स्नानपानोदकं तथा । २१६०३८२ ये प्रयच्छन्ति विप्रेभ्यस्ते यान्त्यश्वैर्यमालयम् ॥ २१६.३८। २१६०३९१ विश्रामयन्ति ये विप्राञ्श्रान्तानध्वनि कर्शितान् । २१६०३९२ चक्रवाकप्रयुक्तेन यान्ति यानेन ते सुखम् ॥ २१६.३९। २१६०४०१ स्वागतेन च यो विप्रं पूजयेदासनेन च । २१६०४०२ स गच्छति तमध्वानं सुखं परमनिर्वृतः ॥ २१६.४०। २१६०४११ नमो ब्रह्मण्यदेवेति यो हरिं चाभिवादयेत् । २१६०४१२ गां च पापहरेत्युक्त्वा सुखं यान्ति च तत्पथम् ॥ २१६.४१। २१६०४२१ अनन्तराशिनो ये च दम्भानृतविवर्जिताः । २१६०४२२ ते ऽपि सारसयुक्तैस्तु यान्ति यानैश्च तत्पथम् ॥ २१६.४२। २१६०४३१ वर्तन्ते ह्येकभक्तेन शाठ्यदम्भविवर्जिताः । २१६०४३२ हंसयुक्तैर्विमानैस्तु सुखं यान्ति यमालयम् ॥ २१६.४३। २१६०४४१ चतुर्थेनैकभक्तेन वर्तन्ते ये जितेन्द्रियाः । २१६०४४२ ते यान्ति धर्मनगरं यानैर्बर्हिणयोजितैः ॥ २१६.४४। २१६०४५१ तृतीये दिवसे ये तु भुञ्जते नियतव्रताः । २१६०४५२ ते ऽपि हस्तिरथैर्दिव्यैर्यान्ति यानैश्च तत्पदम् ॥ २१६.४५। २१६०४६१ षष्ठे ऽन्नभक्षको यस्तु शौचनित्यो जितेन्द्रियः । २१६०४६२ स याति कुञ्जरस्थस्तु शचीपतिरिव स्वयम् ॥ २१६.४६। २१६०४७१ धर्मराजपुरं दिव्यं नानामणिविभूषितम् । २१६०४७२ नानास्वरसमायुक्तं जयशब्दरवैर्युतम् ॥ २१६.४७। २१६०४८१ पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः । २१६०४८२ पुरं तद्धर्मराजस्य सेव्यमानाः सुरासुरैः ॥ २१६.४८। २१६०४९१ ये च मासोपवासं तु कुर्वते संयतेन्द्रियाः । २१६०४९२ ते ऽपि सूर्यप्रदीप्तैस्तु यान्ति यानैर्यमालयम् ॥ २१६.४९। २१६०५०१ महाप्रस्थानमेकाग्रो यः प्रयाति दृढव्रतः । २१६०५०२ सेव्यमानस्तु गन्धर्वैर्याति यानैर्यमालयम् ॥ २१६.५०। २१६०५११ शरीरं साधयेद्यस्तु वैष्णवेनान्तरात्मना । २१६०५१२ स रथेनाग्निवर्णेन यातीह त्रिदशालयम् ॥ २१६.५१। २१६०५२१ अग्निप्रवेशं यः कुर्यान्नारायणपरायणः । २१६०५२२ स यात्यग्निप्रकाशेन विमानेन यमालयम् ॥ २१६.५२। २१६०५३१ प्राणांस्त्यजति यो मर्त्यः स्मरन्विष्णुं सनातनम् । २१६०५३२ यानेनार्कप्रकाशेन याति धर्मपुरं नरः ॥ २१६.५३। २१६०५४१ प्रविष्टो ऽन्तर्जलं यस्तु प्राणांस्त्यजति मानवः । २१६०५४२ सोममण्डलकल्पेन याति यानेन वै सुखम् ॥ २१६.५४। २१६०५५१ स्वशरीरं हि गृध्रेभ्यो वैष्णवो यः प्रयच्छति । २१६०५५२ स याति रथमुख्येन काञ्चनेन यमालयम् ॥ २१६.५५। २१६०५६१ स्त्रीग्रहे गोग्रहे वापि युद्धे मृत्युमुपैति यः । २१६०५६२ स यात्यमरकन्याभिः सेव्यमानो रविप्रभः ॥ २१६.५६। २१६०५७१ वैष्णवा ये च कुर्वन्ति तीर्थयात्रां जितेन्द्रियाः । २१६०५७२ तत्पथं यान्ति ते घोरं सुखयानैरलङ्कृताः ॥ २१६.५७। २१६०५८१ ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर्भूरिदक्षिणैः । २१६०५८२ तप्तहाटकसङ्काशैर्विमानैर्यान्ति ते सुखम् ॥ २१६.५८। २१६०५९१ परपीडामकुर्वन्तो भृत्यानां भरणादिकम् । २१६०५९२ कुर्वन्ति ते सुखं यान्ति विमानैः कनकोज्ज्वलैः ॥ २१६.५९। २१६०६०१ ये क्षान्ताः सर्वभूतेषु प्राणिनामभयप्रदाः । २१६०६०२ क्रोधमोहविनिर्मुक्ता निर्मदाः संयतेन्द्रियाः ॥ २१६.६०। २१६०६११ पूर्णचन्द्रप्रकाशेन विमानेन महाप्रभाः । २१६०६१२ यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः ॥ २१६.६१। २१६०६२१ एकभावेन ये विष्णुं ब्रह्माणं त्र्यम्बकं रविम् । २१६०६२२ पूजयन्ति हि ते यान्ति विमानैर्भास्करप्रभैः ॥ २१६.६२। २१६०६३१ ये च मांसं न खादन्ति सत्यशौचसमन्विताः । २१६०६३२ ते ऽपि यान्ति सुखेनैव धर्मराजपुरं नराः ॥ २१६.६३। २१६०६४१ मांसान्मिष्टतरं नास्ति भक्ष्यभोज्यादिकेषु च । २१६०६४२ तस्मान्मांसं न भुञ्जीत नास्ति मिष्टैः सुखोदयः ॥ २१६.६४। २१६०६५१ गोसहस्रं तु यो दद्याद्यस्तु मांसं न भक्षयेत् । २१६०६५२ समावेतौ पुरा प्राह ब्रह्मा वेदविदां वरः ॥ २१६.६५। २१६०६६१ सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् । २१६०६६२ अमांसभक्षणे विप्रास्तच्च तच्च च तत्समम् ॥ २१६.६६। २१६०६७१ एवं सुखेन ते यान्ति यमलोकं च धार्मिकाः । २१६०६७२ दानव्रतपरा यानैर्यत्र देवो रवेः सुतः ॥ २१६.६७। २१६०६८१ दृष्ट्वा तान्धार्मिकान्देवः स्वयं सम्मानयेद्यमः । २१६०६८२ स्वागतासनदानेन पाद्यार्घ्येण प्रियेण तु ॥ २१६.६८। २१६०६९१ धन्या यूयं महात्मान आत्मनो हितकारिणः । २१६०६९२ येन दिव्यसुखार्थाय भवद्भिः सुकृतं कृतम् ॥ २१६.६९। २१६०७०१ इदं विमानमारुह्य दिव्यस्त्रीभोगभूषिताः । २१६०७०२ स्वर्गं गच्छध्वमतुलं सर्वकामसमन्वितम् ॥ २१६.७०। २१६०७११ तत्र भुक्त्वा महाभोगानन्ते पुण्यपरिक्षयात् । २१६०७१२ यत्किञ्चिदल्पमशुभं फलं तदिह भोक्ष्यथ ॥ २१६.७१। २१६०७२१ ये तु तं धर्मराजानं नराः पुण्यानुभावतः । २१६०७२२ पश्यन्ति सौम्यमनसं पितृभूतमिवात्मनः ॥ २१६.७२। २१६०७३१ तस्माद्धर्मः सेवितव्यः सदा मुक्तिफलप्रदः । २१६०७३२ धर्मादर्थस्तथा कामो मोक्षश्च परिकीर्त्यते ॥ २१६.७३। २१६०७४१ धर्मो माता पिता भ्राता धर्मो नाथः सुहृत्तथा । २१६०७४२ धर्मः स्वामी सखा गोप्ता तथा धाता च पोषकः ॥ २१६.७४। २१६०७५१ धर्मादर्थो ऽर्थतः कामः कामाद्भोगः सुखानि च । २१६०७५२ धर्मादैश्वर्यमेकाग्र्यं धर्मात्स्वर्गगतिः परा ॥ २१६.७५। २१६०७६१ धर्मस्तु सेवितो विप्रास्त्रायते महतो भयात् । २१६०७६२ देवत्वं च द्विजत्वं च धर्मात्प्राप्नोत्यसंशयम् ॥ २१६.७६। २१६०७७१ यदा च क्षीयते पापं नराणां पूर्वसञ्चितम् । २१६०७७२ तदैषां भजते बुद्धिर्धर्मं चात्र द्विजोत्तमाः ॥ २१६.७७। २१६०७८१ जन्मान्तरसहस्रेषु मानुष्यं प्राप्य दुर्लभम् । २१६०७८२ यो हि नाचरते धर्मं भवेत्स खलु वञ्चितः ॥ २१६.७८। २१६०७९१ कुत्सिता ये दरिद्राश्च विरूपा व्याधितास्तथा । २१६०७९२ परप्रेष्याश्च मूर्खाश्च ज्ञेया धर्मविवर्जिताः ॥ २१६.७९। २१६०८०१ ये हि दीर्घायुषः शूराः पण्डिता भोगिनो ऽर्थिनः । २१६०८०२ अरोगा रूपवन्तश्च तैस्तु धर्मः पुरा कृतः ॥ २१६.८०। २१६०८११ एवं धर्मरता विप्रा गच्छन्ति गतिमुत्तमाम् । २१६०८१२ अधर्मं सेवमानास्तु तिर्यग्योनिं व्रजन्ति ते ॥ २१६.८१। २१६०८२१ ये नरा नरकध्वंसि-वासुदेवमनुव्रताः । २१६०८२२ ते स्वप्ने ऽपि न पश्यन्ति यमं वा नरकाणि वा ॥ २१६.८२। २१६०८३१ अनादिनिधनं देवं दैत्यदानवदारणम् । २१६०८३२ ये नमन्ति नरा नित्यं नहि पश्यन्ति ते यमम् ॥ २१६.८३। २१६०८४१ कर्मणा मनसा वाचा ये ऽच्युतं शरणं गताः । २१६०८४२ न समर्थो यमस्तेषां ते मुक्तिफलभागिनः ॥ २१६.८४। २१६०८५१ ये जना जगतां नाथं नित्यं नारायणं द्विजाः । २१६०८५२ नमन्ति नहि ते विष्णोः स्थानादन्यत्र गामिनः ॥ २१६.८५। २१६०८६१ न ते दूतान्न तन्मार्गं न यमं न च तां पुरीम् । २१६०८६२ प्रणम्य विष्णुं पश्यन्ति नरकाणि कथञ्चन ॥ २१६.८६। २१६०८७१ कृत्वापि बहुशः पापं नरा मोहसमन्विताः । २१६०८७२ न यान्ति नरकं नत्वा सर्वपापहरं हरिम् ॥ २१६.८७। २१६०८८१ शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् । २१६०८८२ ते ऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकमनामयम् ॥ २१६.८८। २१६०८९१ अत्यन्तक्रोधसक्तो ऽपि कदाचित्कीर्तयेद्धरिम् । २१६०८९२ सो ऽपि दोषक्षयान्मुक्तिं लभेच्चेदिपतिर्यथा ॥ २१६.८९। २१७००१० लोमहर्षण उवाच २१७००११ श्रुत्वैवं यममार्गं ते नरकेषु च यातनाम् । २१७००१२ पप्रच्छुश्च पुनर्व्यासं संशयं मुनिसत्तमाः ॥ २१७.१। २१७००२० मुनय ऊचुः २१७००२१ भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । २१७००२२ मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ॥ २१७.२। २१७००३१ ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च । २१७००३२ गृहं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । २१७००३३ गच्छन्त्यमुत्र लोके वै कश्च ताननुगच्छति ॥ २१७.३। २१७००४० व्यास उवाच २१७००४१ एकः प्रसूयते विप्रा एक एव हि नश्यति । २१७००४२ एकस्तरति दुर्गाणि गच्छत्येकस्तु दुर्गतिम् ॥ २१७.४। २१७००५१ असहायः पिता माता तथा भ्राता सुतो गुरुः । २१७००५२ ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ॥ २१७.५। २१७००६१ मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । २१७००६२ मुहूर्तमिव रोदित्वा ततो यान्ति पराङ्मुखाः ॥ २१७.६। २१७००७१ तैस्तच्छरीरमुत्सृष्टं धर्म एको ऽनुगच्छति । २१७००७२ तस्माद्धर्मः सहायश्च सेवितव्यः सदा नृभिः ॥ २१७.७। २१७००८१ प्राणी धर्मसमायुक्तो गच्छेत्स्वर्गगतिं पराम् । २१७००८२ तथैवाधर्मसंयुक्तो नरकं चोपपद्यते ॥ २१७.८। २१७००९१ तस्मात्पापागतैरर्थैर्नानुरज्येत पण्डितः । २१७००९२ धर्म एको मनुष्याणां सहायः परिकीर्तितः ॥ २१७.९। २१७०१०१ लोभान्मोहादनुक्रोशाद्भयाद्वाथ बहुश्रुतः । २१७०१०२ नरः करोत्यकार्याणि परार्थे लोभमोहितः ॥ २१७.१०। २१७०१११ धर्मश्चार्थश्च कामश्च त्रितयं जीवतः फलम् । २१७०११२ एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥ २१७.११। २१७०१२० मुनय ऊचुः २१७०१२१ श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् । २१७०१२२ शरीरनिचयं ज्ञातुं बुद्धिर्नो ऽत्र प्रजायते ॥ २१७.१२। २१७०१३१ मृतं शरीरं हि नृणां सूक्ष्ममव्यक्ततां गतम् । २१७०१३२ अचक्षुर्विषयं प्राप्तं कथं धर्मो ऽनुगच्छति ॥ २१७.१३। २१७०१४० व्यास उवाच २१७०१४१ पृथिवी वायुराकाशमापो ज्योतिर्मनोन्तरम् । २१७०१४२ बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥ २१७.१४। २१७०१५१ प्राणिनामिह सर्वेषां साक्षिभूता दिवानिशम् । २१७०१५२ एतैश्च सह धर्मो हि तं जीवमनुगच्छति ॥ २१७.१५। २१७०१६१ त्वगस्थि मांसं शुक्रं च शोणितं च द्विजोत्तमाः । २१७०१६२ शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ॥ २१७.१६। २१७०१७१ ततो धर्मसमायुक्तः स जीवः सुखमेधते । २१७०१७२ इहलोके परे चैव किं भूयः कथयामि वः ॥ २१७.१७। २१७०१८० मुनय ऊचुः २१७०१८१ तद्दर्शितं भगवता यथा धर्मो ऽनुगच्छति । २१७०१८२ एतत्तु ज्ञातुमिच्छामः कथं रेतः प्रवर्तते ॥ २१७.१८। २१७०१९० व्यास उवाच २१७०१९१ अन्नमश्नन्ति ये देवाः शरीरस्था द्विजोत्तमाः । २१७०१९२ पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥ २१७.१९। २१७०२०१ ततस्तृप्तेषु भो विप्रास्तेषु भूतेषु पञ्चसु । २१७०२०२ मनःषष्ठेषु शुद्धात्मा रेतः सम्पद्यते महत् ॥ २१७.२०। २१७०२११ ततो गर्भः सम्भवति श्लेष्मा स्त्रीपुंसयोर्द्विजाः । २१७०२१२ एतद्वः सर्वमाख्यातं किं भूयः श्रोतुमिच्छथ ॥ २१७.२१। २१७०२२० मुनय ऊचुः २१७०२२१ आख्यातं नो भगवता गर्भः सञ्जायते यथा । २१७०२२२ यथा जातस्तु पुरुषः प्रपद्यते तदुच्यताम् ॥ २१७.२२। २१७०२३० व्यास उवाच २१७०२३१ आसन्नमात्रपुरुषस्तैर्भूतैरभिभूयते । २१७०२३२ विप्रयुक्तस्तु तैर्भूतैः पुनर्यात्यपरां गतिम् ॥ २१७.२३। २१७०२४१ स च भूतसमायुक्तः प्राप्नोति जीवमेव हि । २१७०२४२ ततो ऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् । २१७०२४३ देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छथ ॥ २१७.२४। २१७०२५० मुनय ऊचुः २१७०२५१ त्वगस्थि मांसमुत्सृज्य तैस्तु भूतैर्विवर्जितः । २१७०२५२ जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते ॥ २१७.२५। २१७०२६० व्यास उवाच २१७०२६१ जीवः कर्मसमायुक्तः शीघ्रं रेतःसमागतः । २१७०२६२ स्त्रीणां पुष्पं समासाद्य ततः कालेन भो द्विजाः ॥ २१७.२६। २१७०२७१ यमस्य पुरुषैः क्लेशो यमस्य पुरुषैर्वधः । २१७०२७२ दुःखं संसारचक्रं च नरः क्लेशं च विन्दति ॥ २१७.२७। २१७०२८१ इह लोके स तु प्राणी जन्मप्रभृति भो द्विजाः । २१७०२८२ सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥ २१७.२८। २१७०२९१ यदि धर्मं समायुज्य जन्मप्रभृति सेवते । २१७०२९२ ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ॥ २१७.२९। २१७०३०१ अथान्तरान्तरं धर्ममधर्ममुपसेवते । २१७०३०२ सुखस्यानन्तरं दुःखं स जीवो ऽप्यधिगच्छति ॥ २१७.३०। २१७०३११ अधर्मेण समायुक्तो यमस्य विषयं गतः । २१७०३१२ महादुःखं समासाद्य तिर्यग्योनौ प्रजायते ॥ २१७.३१। २१७०३२१ कर्मणा येन येनेह यस्यां योनौ प्रजायते । २१७०३२२ जीवो मोहसमायुक्तस्तन्मे श‍ृणुत साम्प्रतम् ॥ २१७.३२। २१७०३३१ यदेतदुच्यते शास्त्रैः सेतिहासैश्च छन्दसि । २१७०३३२ यमस्य विषयं घोरं मर्त्यलोकं प्रवर्तते ॥ २१७.३३। २१७०३४१ इह स्थानानि पुण्यानि देवतुल्यानि भो द्विजाः । २१७०३४२ तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः ॥ २१७.३४। २१७०३५१ यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः । २१७०३५२ कर्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते ॥ २१७.३५। २१७०३६१ येन येन हि भावेन येन वै कर्मणा गतिम् । २१७०३६२ प्रयाति पुरुषो घोरां तथा वक्ष्याम्यतः परम् ॥ २१७.३६। २१७०३७१ अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः । २१७०३७२ पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते ॥ २१७.३७। २१७०३८१ खरो जीवति वर्षाणि दश पञ्च च भो द्विजाः । २१७०३८२ खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति ॥ २१७.३८। २१७०३९१ बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः । २१७०३९२ ब्रह्मरक्षस्तु मासांस्त्रींस्ततो जायेत ब्राह्मणः ॥ २१७.३९। २१७०४०१ पतितं याजयित्वा तु कृमियोनौ प्रजायते । २१७०४०२ तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः ॥ २१७.४०। २१७०४११ क्रिमिभावाद्विनिर्मुक्तस्ततो जायेत गर्दभः । २१७०४१२ गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि शूकरः ॥ २१७.४१। २१७०४२१ कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः । २१७०४२२ श्वा वर्षमेकं भवति ततो जायेत मानवः ॥ २१७.४२। २१७०४३१ उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान् । २१७०४३२ स जन्मानीह संसारे त्रीनाप्नोति न संशयः ॥ २१७.४३। २१७०४४१ प्राक्ष्वा भवति भो विप्रास्ततः क्रव्यात्ततः खरः । २१७०४४२ प्रेत्य च परिक्लिष्टेषु पश्चाज्जायेत ब्राह्मणः ॥ २१७.४४। २१७०४५१ मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत् । २१७०४५२ उदग्रान्प्रैति संसारानधर्मेणेह चेतसा ॥ २१७.४५। २१७०४६१ श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति । २१७०४६२ तत्रापि निधनं प्राप्तः क्रिमियोनौ प्रजायते ॥ २१७.४६। २१७०४७१ कृमिभावमनुप्राप्तो वर्षमेकं तु जीवति । २१७०४७२ ततस्तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते ॥ २१७.४७। २१७०४८१ यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणम् । २१७०४८२ आत्मनः कामकारेण सो ऽपि हिंस्रः प्रजायते ॥ २१७.४८। २१७०४९१ पितरं मातरं चैव यस्तु पुत्रो ऽवमन्यते । २१७०४९२ सो ऽपि विप्रा मृतो जन्तुः पूर्वं जायेत गर्दभः ॥ २१७.४९। २१७०५०१ गर्दभत्वं तु सम्प्राप्य दश वर्षाणि जीवति । २१७०५०२ संवत्सरं तु कुम्भीरस्ततो जायेत मानवः ॥ २१७.५०। २१७०५११ पुत्रस्य मातापितरौ यस्य रुष्टावुभावपि । २१७०५१२ गुर्वपध्यानतः सो ऽपि मृतो जायेत गर्दभः ॥ २१७.५१। २१७०५२१ खरो जीवति मासांश्च दश चापि चतुर्दश । २१७०५२२ बिडालः सप्त मासांस्तु ततो जायेत मानवः ॥ २१७.५२। २१७०५३१ मातापितरावाक्रुश्य सारीकः सम्प्रजायते । २१७०५३२ ताडयित्वा तु तावेव जायते कच्छपो द्विजाः ॥ २१७.५३। २१७०५४१ कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः । २१७०५४२ व्यालो भूत्वा तु षण्मासांस्ततो जायेत मानुषः ॥ २१७.५४। २१७०५५१ भर्तृपिण्डमुपाश्नीनो राजद्विष्टानि सेवते । २१७०५५२ सो ऽपि मोहसमापन्नो मृतो जायेत वानरः ॥ २१७.५५। २१७०५६१ वानरो दश वर्षाणि सप्त वर्षाणि मूषकः । २१७०५६२ श्वा च भूत्वा तु षण्मासांस्ततो जायेत मानवः ॥ २१७.५६। २१७०५७१ न्यासापहर्ता तु नरो यमस्य विषयं गतः । २१७०५७२ संसाराणां शतं गत्वा कृमियोनौ प्रजायते ॥ २१७.५७। २१७०५८१ तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः । २१७०५८२ दुष्कृतस्य क्षयं कृत्वा ततो जायेत मानुषः ॥ २१७.५८। २१७०५९१ असूयको नरश्चापि मृतो जायेत शार्ङ्गकः । २१७०५९२ विश्वासहर्ता च नरो मीनो जायेत दुर्मतिः ॥ २१७.५९। २१७०६०१ भूत्वा मीनो ऽष्ट वर्षाणि मृगो जायेत भो द्विजाः । २१७०६०२ मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ॥ २१७.६०। २१७०६११ छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः । २१७०६१२ कीटः सञ्जायते जन्तुस्ततो जायेत मानुषः ॥ २१७.६१। २१७०६२१ धान्यान्यवांस्तिलान्माषान्कुलित्थान्सर्षपांश्चणान् । २१७०६२२ कलायानथ मुद्गांश्च गोधूमानतसीस्तथा ॥ २१७.६२। २१७०६३१ सस्यान्यन्यानि हर्ता च मर्त्यो मोहादचेतनः । २१७०६३२ सञ्जायते मुनिश्रेष्ठा मूषिको निरपत्रपः ॥ २१७.६३। २१७०६४१ ततः प्रेत्य मुनिश्रेष्ठा मृतो जायेत शूकरः । २१७०६४२ शूकरो जातमात्रस्तु रोगेण म्रियते पुनः ॥ २१७.६४। २१७०६५१ श्वा ततो जायते मूकः कर्मणा तेन मानवः । २१७०६५२ भूत्वा श्वा पञ्च वर्षाणि ततो जायेत मानवः ॥ २१७.६५। २१७०६६१ परदाराभिमर्शं तु कृत्वा जायेत वै वृकः । २१७०६६२ श्वा श‍ृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ॥ २१७.६६। २१७०६७१ भ्रातुर्भार्यां तु पापात्मा यो धर्षयति मोहितः । २१७०६७२ पुंस्कोकिलत्वमाप्नोति सो ऽपि संवत्सरं द्विजाः ॥ २१७.६७। २१७०६८१ सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च । २१७०६८२ प्रधर्षयित्वा कामात्मा मृतो जायेत शूकरः ॥ २१७.६८। २१७०६९१ शूकरः पञ्च वर्षाणि दश वर्षाणि वै बकः । २१७०६९२ पिपीलिकस्तु मासांस्त्रीन्कीटः स्यान्मासमेव च ॥ २१७.६९। २१७०७०१ एतानासाद्य संसारान्कृमियोनौ प्रजायते । २१७०७०२ तत्र जीवति मासांस्तु कृमियोनौ चतुर्दश ॥ २१७.७०। २१७०७११ नरो ऽधर्मक्षयं कृत्वा ततो जायेत मानुषः । २१७०७१२ पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुमिच्छति ॥ २१७.७१। २१७०७२१ सो ऽपि विप्रा मृतो जन्तुः क्रिमियोनौ प्रजायते । २१७०७२२ तत्र जीवति वर्षाणि त्रयोदश द्विजोत्तमाः ॥ २१७.७२। २१७०७३१ अधर्मसङ्क्षये मुक्तस्ततो जायेत मानुषः । २१७०७३२ देवकार्यमकृत्वा तु पितृकार्यमथापि वा ॥ २१७.७३। २१७०७४१ अनिर्वाप्य पितॄन्देवान्मृतो जायेत वायसः । २१७०७४२ वायसः शतवर्षाणि ततो जायेत कुक्कुटः ॥ २१७.७४। २१७०७५१ जायते व्यालकश्चापि मासं तस्मात्तु मानुषः । २१७०७५२ ज्येष्ठं पितृसमं चापि भ्रातरं यो ऽवमन्यते ॥ २१७.७५। २१७०७६१ सो ऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते । २१७०७६२ क्रौञ्चो जीवति वर्षाणि दश जायेत जीवकः ॥ २१७.७६। २१७०७७१ ततो निधनमाप्नोति मानुषत्वमवाप्नुयात् । २१७०७७२ वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ॥ २१७.७७। २१७०७८१ ततः सम्प्राप्य निधनं जायते शूकरः पुनः । २१७०७८२ शूकरो जातमात्रस्तु रोगेण म्रियते द्विजाः ॥ २१७.७८। २१७०७९१ श्वा च वै जायते मूढः कर्मणा तेन भो द्विजाः । २१७०७९२ श्वा भूत्वा कृतकर्मासौ जायते मानुषस्ततः ॥ २१७.७९। २१७०८०१ तत्रापत्यं समुत्पाद्य मृतो जायेत मूषिकः । २१७०८०२ कृतघ्नस्तु मृतो विप्रा यमस्य विषयं गतः ॥ २१७.८०। २१७०८११ यमस्य विषये क्रूरैर्बद्धः प्राप्नोति वेदनाम् । २१७०८१२ दण्डकं मुद्गरं शूलमग्निदण्डं च दारुणम् ॥ २१७.८१। २१७०८२१ असिपत्त्रवनं घोरं वालुकां कूटशाल्मलीम् । २१७०८२२ एताश्चान्याश्च बहवो यमस्य विषयं गताः ॥ २१७.८२। २१७०८३१ यातनाः प्राप्य घोरास्तु ततो याति च भो द्विजाः । २१७०८३२ संसारचक्रमासाद्य क्रिमियोनौ प्रजायते ॥ २१७.८३। २१७०८४१ क्रिमिर्भवति वर्षाणि दश पञ्च च भो द्विजाः । २१७०८४२ ततो गर्भं समासाद्य तत्रैव म्रियते नरः ॥ २१७.८४। २१७०८५१ ततो गर्भशतैर्जन्तुर्बहुशः सम्प्रपद्यते । २१७०८५२ संसारान्सुबहून्गत्वा ततस्तिर्यक्प्रजायते ॥ २१७.८५। २१७०८६१ ततो दुःखमनुप्राप्य बहुवर्षगणानि वै । २१७०८६२ स पुनर्भवसंयुक्तस्ततः कूर्मः प्रजायते ॥ २१७.८६। २१७०८७१ दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् । २१७०८७२ चोरयित्वा तु दुर्बुद्धिर्मधुदंशः प्रजायते ॥ २१७.८७। २१७०८८१ फलं वा मूलकं हृत्वा पूपं वापि पिपीलिकः । २१७०८८२ चोरयित्वा तु निष्पावं जायते फलमूषकः ॥ २१७.८८। २१७०८९१ पायसं चोरयित्वा तु तित्तिरत्वमवाप्नुयात् । २१७०८९२ हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते ॥ २१७.८९। २१७०९०१ अपो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः । २१७०९०२ कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः ॥ २१७.९०। २१७०९११ राजतं भाजनं हृत्वा कपोतः सम्प्रजायते । २१७०९१२ हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥ २१७.९१। २१७०९२१ पत्त्रोर्णं चोरयित्वा तु कुररत्वं नियच्छति । २१७०९२२ कोशकारं ततो हृत्वा नरो जायेत नर्तकः ॥ २१७.९२। २१७०९३१ अंशुकं चोरयित्वा तु शुको जायेत मानवः । २१७०९३२ चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते ॥ २१७.९३। २१७०९४१ क्रौञ्चः कार्पासिकं हृत्वा मृतो जायेत मानवः । २१७०९४२ चोरयित्वा नरः पट्टं त्वाविकं चैव भो द्विजाः ॥ २१७.९४। २१७०९५१ क्षौमं च वस्त्रमाहृत्य शशो जन्तुः प्रजायते । २१७०९५२ चूर्णं तु हृत्वा पुरुषो मृतो जायेत बर्हिणः ॥ २१७.९५। २१७०९६१ हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः । २१७०९६२ वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः ॥ २१७.९६। २१७०९७१ चुच्छुन्दरित्वमाप्नोति विप्रो लोभपरायणः । २१७०९७२ तत्र जीवति वर्षाणि ततो दश च पञ्च च ॥ २१७.९७। २१७०९८१ अधर्मस्य क्षयं कृत्वा ततो जायेत मानवः । २१७०९८२ चोरयित्वा पयश्चापि बलाका सम्प्रजायते ॥ २१७.९८। २१७०९९१ यस्तु चोरयते तैलं नरो मोहसमन्वितः । २१७०९९२ सो ऽपि विप्रा मृतो जन्तुस्तैलपायी प्रजायते ॥ २१७.९९। २१७१००१ अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः । २१७१००२ अर्थार्थं यदि वा वैरी मृतो जायेत वै खरः ॥ २१७.१००। २१७१०११ खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते । २१७१०१२ स मृतो मृगयोनौ तु नित्योद्विग्नो ऽभिजायते ॥ २१७.१०१। २१७१०२१ मृगो विध्येत शस्त्रेण गते संवत्सरे ततः । २१७१०२२ हतो मृगस्ततो मीनः सो ऽपि जालेन बध्यते ॥ २१७.१०२। २१७१०३१ मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते । २१७१०३२ श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च ॥ २१७.१०३। २१७१०४१ ततस्तु निधनं प्राप्तः कालपर्यायचोदितः । २१७१०४२ अधर्मस्य क्षयं कृत्वा मानुषत्वमवाप्नुयात् ॥ २१७.१०४। २१७१०५१ वाद्यं हृत्वा तु पुरुषो लोमशः सम्प्रजायते । २१७१०५२ तथा पिण्याकसम्मिश्रमन्नं यश्चोरयेन्नरः ॥ २१७.१०५। २१७१०६१ स जायते बभ्रुसटो दारुणो मूषिको नरः । २१७१०६२ दशन्वै मानुषान्नित्यं पापात्मा स द्विजोत्तमाः ॥ २१७.१०६। २१७१०७१ घृतं हृत्वा तु दुर्बुद्धिः काको मद्गुः प्रजायते । २१७१०७२ मत्स्यमांसमथो हृत्वा काको जायेत मानवः ॥ २१७.१०७। २१७१०८१ लवणं चोरयित्वा तु चिरिकाकः प्रजायते । २१७१०८२ विश्वासेन तु निक्षिप्तं यो ऽपनिह्नोति मानवः ॥ २१७.१०८। २१७१०९१ स गतायुर्नरस्तेन मत्स्ययोनौ प्रजायते । २१७१०९२ मत्स्ययोनिमनुप्राप्य मृतो जायेत मानुषः ॥ २१७.१०९। २१७११०१ मानुषत्वमनुप्राप्य क्षीणायुरुपजायते । २१७११०२ पापानि तु नरः कृत्वा तिर्यग्जायेत भो द्विजाः ॥ २१७.११०। २१७११११ न चात्मनः प्रमाणं तु धर्मं जानाति किञ्चन । २१७१११२ ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा ॥ २१७.१११। २१७११२१ सुखदुःखसमायुक्ता व्याधिमन्तो भवन्त्युत । २१७११२२ असंवीताः प्रजायन्ते म्लेच्छाश्चापि न संशयः ॥ २१७.११२। २१७११३१ नराः पापसमाचारा लोभमोहसमन्विताः । २१७११३२ वर्जयन्ति हि पापानि जन्मप्रभृति ये नराः ॥ २१७.११३। २१७११४१ अरोगा रूपवन्तश्च धनिनस्ते भवन्त्युत । २१७११४२ स्त्रियो ऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः ॥ २१७.११४। २१७११५१ एतेषामेव पापानां भार्यात्वमुपयान्ति ताः । २१७११५२ प्रायेण हरणे दोषाः सर्व एव प्रकीर्तिताः ॥ २१७.११५। २१७११६१ एतद्वै लेशमात्रेण कथितं वो द्विजर्षभाः । २१७११६२ अपरस्मिन्कथायोगे भूयः श्रोष्यथ भो द्विजाः ॥ २१७.११६। २१७११७१ एतन्मया महाभागा ब्रह्मणो वदतः पुरा । २१७११७२ सुरर्षीणां श्रुतं मध्ये पृष्टं चापि यथा तथा ॥ २१७.११७। २१७११८१ मयापि तुभ्यं कार्त्स्न्येन यथावदनुवर्णितम् । २१७११८२ एतच्छ्रुत्वा मुनिश्रेष्ठा धर्मे कुरुत मानसम् ॥ २१७.११८। २१८००१० मुनय ऊचुः २१८००११ अधर्मस्य गतिर्ब्रह्मन्कथिता नस्त्वयानघ । २१८००१२ धर्मस्य च गतिं श्रोतुमिच्छामो वदतां वर ॥ २१८.१। २१८००२१ कृत्वा पापानि कर्माणि कथं यान्त्यशुभां गतिम् । २१८००२२ कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥ २१८.२। २१८००३० व्यास उवाच २१८००३१ कृत्वा पापानि कर्माणि त्वधर्मवशमागतः । २१८००३२ मनसा विपरीतेन निरयं प्रतिपद्यते ॥ २१८.३। २१८००४१ मोहादधर्मं यः कृत्वा पुनः समनुतप्यते । २१८००४२ मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥ २१८.४। २१८००५१ यदि विप्राः कथयते विप्राणां धर्मवादिनाम् । २१८००५२ ततो ऽधर्मकृतात्क्षिप्रमपराधात्प्रमुच्यते ॥ २१८.५। २१८००६१ यथा यथा नरः सम्यगधर्ममनुभाषते । २१८००६२ समाहितेन मनसा विमुञ्चति तथा तथा ॥ २१८.६। २१८००७१ यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हते । २१८००७२ तथा तथा शरीरं तु तेनाधर्मेण मुच्यते ॥ २१८.७। २१८००८१ भुजङ्ग इव निर्मोकान्पूर्वभुक्ताञ्जहाति तान् । २१८००८२ दत्त्वा विप्रस्य दानानि विविधानि समाहितः ॥ २१८.८। २१८००९१ मनःसमाधिसंयुक्तः स्वर्गतिं प्रतिपद्यते । २१८००९२ दानानि तु प्रवक्ष्यामि यानि दत्त्वा द्विजोत्तमाः ॥ २१८.९। २१८०१०१ नरः कृत्वाप्यकार्याणि ततो धर्मेण युज्यते । २१८०१०२ सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् ॥ २१८.१०। २१८०१११ सर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता । २१८०११२ प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुः प्रजायते ॥ २१८.११। २१८०१२१ अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रशस्यते । २१८०१२२ अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः ॥ २१८.१२। २१८०१३१ अन्नस्य हि प्रदानेन स्वर्गमाप्नोति मानवः । २१८०१३२ न्यायलब्धं प्रदातव्यं द्विजातिभ्यो ऽन्नमुत्तमम् ॥ २१८.१३। २१८०१४१ स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना । २१८०१४२ यस्य त्वन्नमुपाश्नन्ति ब्राह्मणाश्च सकृद्दश ॥ २१८.१४। २१८०१५१ हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् । २१८०१५२ ब्राह्मणानां सहस्राणि दशाभोज्य द्विजोत्तमाः ॥ २१८.१५। २१८०१६१ नरो ऽधर्मात्प्रमुच्येत पापेष्वभिरतः सदा । २१८०१६२ भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः ॥ २१८.१६। २१८०१७१ स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते । २१८०१७२ अहिंसन्ब्राह्मणस्वानि न्यायेन परिपाल्य च ॥ २१८.१७। २१८०१८१ क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति । २१८०१८२ द्विजेभ्यो वेदमुख्येभ्यः प्रयतः सुसमाहितः ॥ २१८.१८। २१८०१९१ तेनापोहति धर्मात्मा दुष्कृतं कर्म भो द्विजाः । २१८०१९२ षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् ॥ २१८.१९। २१८०२०१ वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते । २१८०२०२ अवाप्य प्राणसन्देहं कार्कश्येन समार्जितम् ॥ २१८.२०। २१८०२११ अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते । २१८०२१२ औरसेन बलेनान्नमर्जयित्वा विहिंसकः ॥ २१८.२१। २१८०२२१ यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते । २१८०२२२ न्यायेनावाप्तमन्नं तु नरो हर्षसमन्वितः ॥ २१८.२२। २१८०२३१ द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते । २१८०२३२ अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः ॥ २१८.२३। २१८०२४१ सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते । २१८०२४२ दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः ॥ २१८.२४। २१८०२५१ तेष्वप्यन्नस्य दातारस्तेभ्यो धर्मः सनातनः । २१८०२५२ सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् ॥ २१८.२५। २१८०२६१ कार्यान्न्यायागतं नित्यमन्नं हि परमा गतिः । २१८०२६२ अन्नस्य हि प्रदानेन नरो याति परां गतिम् ॥ २१८.२६। २१८०२७१ सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् । २१८०२७२ एवं पुण्यसमायुक्तो नरः पापैः प्रमुच्यते ॥ २१८.२७। २१८०२८१ तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् । २१८०२८२ यस्तु प्राणाहुतीपूर्वमन्नं भुङ्क्ते गृही सदा ॥ २१८.२८। २१८०२९१ अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः । २१८०२९२ भोजयित्वा शतं नित्यं नरो वेदविदां वरम् ॥ २१८.२९। २१८०३०१ न्यायविद्धर्मविदुषामितिहासविदां तथा । २१८०३०२ न याति नरकं घोरं संसारं न च सेवते ॥ २१८.३०। २१८०३११ सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् । २१८०३१२ एवं कर्मसमायुक्तो रमते विगतज्वरः ॥ २१८.३१। २१८०३२१ रूपवान्कीर्तिमांश्चैव धनवांश्चोपजायते । २१८०३२२ एतद्वः सर्वमाख्यातमन्नदानफलं महत् । २१८०३२३ मूलमेतत्तु धर्माणां प्रदानानां च भो द्विजाः ॥ २१८.३२। २१९००१० मुनय ऊचुः २१९००११ परलोकगतानां तु स्वकर्मस्थानवासिनाम् । २१९००१२ तेषां श्राद्धं कथं ज्ञेयं पुत्रैश्चान्यैश्च बन्धुभिः ॥ २१९.१। २१९००२० व्यास उवाच २१९००२१ नमस्कृत्य जगन्नाथं वाराहं लोकभावनम् । २१९००२२ श‍ृणुध्वं सम्प्रवक्ष्यामि श्राद्धकल्पं यथोदितम् ॥ २१९.२। २१९००३१ पुरा कोकाजले मग्नान्पितॄनुद्धृतवान्विभुः । २१९००३२ श्राद्धं कृत्वा तदा देवो यथा तत्र द्विजोत्तमाः ॥ २१९.३। २१९००४० मुनय ऊचुः २१९००४१ किमर्थं ते तु कोकायां निमग्नाः पितरो ऽम्भसि । २१९००४२ कथं तेनोद्धृतास्ते वै वाराहेण द्विजोत्तम ॥ २१९.४। २१९००५१ तस्मिन्कोकामुखे तीर्थे भुक्तिमुक्तिफलप्रदे । २१९००५२ श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ २१९.५। २१९००६० व्यास उवाच २१९००६१ त्रेताद्वापरयोः सन्धौ पितरो दिव्यमानुषाः । २१९००६२ पुरा मेरुगिरेः पृष्ठे विश्वैर्देवैः सह स्थिताः ॥ २१९.६। २१९००७१ तेषां समुपविष्टानां पितॄणां सोमसम्भवा । २१९००७२ कन्या कान्तिमती दिव्या पुरतः प्राञ्जलिः स्थिता । २१९००७३ तामूचुः पितरो दिव्या ये तत्रासन्समागताः ॥ २१९.७। २१९००८० पितर ऊचुः २१९००८१ कासि भद्रे प्रभुः को वा भवत्या वक्तुमर्हसि ॥ २१९.८। २१९००९० व्यास उवाच २१९००९१ सा प्रोवाच पितॄन्देवान्कला चान्द्रमसीति ह । २१९००९२ प्रभुत्वे भवतामेव वरयामि यदीच्छथ ॥ २१९.९। २१९०१०१ ऊर्जा नामास्ति प्रथमं स्वधा च तदनन्तरम् । २१९०१०२ भवद्भिश्चाद्यैव कृतं नाम कोकेति भावितम् ॥ २१९.१०। २१९०१११ ते हि तस्या वचः श्रुत्वा पितरो दिव्यमानुषाः । २१९०११२ तस्या मुखं निरीक्षन्तो न तृप्तिमधिजग्मिरे ॥ २१९.११। २१९०१२१ विश्वेदेवाश्च ताञ्ज्ञात्वा कन्यामुखनिरीक्षकान् । २१९०१२२ योगच्युतान्निरीक्ष्यैव विहाय त्रिदिवं गताः ॥ २१९.१२। २१९०१३१ भगवानपि शीतांशुरूर्जां नापश्यदात्मजाम् । २१९०१३२ समाकुलमना दध्यौ क्व गतेति महायशाः ॥ २१९.१३। २१९०१४१ स विवेद तदा सोमः प्राप्तां पितॄंश्च कामतः । २१९०१४२ तैश्चावलोकितां हार्दात्स्वीकृतां च तपोबलात् ॥ २१९.१४। २१९०१५१ ततः क्रोधपरीतात्मा पितॄञ्शशधरो द्विजाः । २१९०१५२ शशाप निपतिष्यध्वं योगभ्रष्टा विचेतसः ॥ २१९.१५। २१९०१६१ यस्माददत्तां मत्कन्यां कामयध्वं सुबालिशाः । २१९०१६२ यस्माद्धृतवती चेयं पतीन्पितृमती सती ॥ २१९.१६। २१९०१७१ स्वतन्त्रा धर्ममुत्सृज्य तस्माद्भवतु निम्नगा । २१९०१७२ कोकेति प्रथिता लोके शिशिराद्रिसमाश्रिता ॥ २१९.१७। २१९०१८१ इत्थं शप्ताश्चन्द्रमसा पितरो दिव्यमानुषाः । २१९०१८२ योगभ्रष्टा निपतिता हिमवत्पादभूतले ॥ २१९.१८। २१९०१९१ ऊर्जा तत्रैव पतिता गिरिराजस्य विस्तृते । २१९०१९२ प्रस्थे तीर्थं समासाद्य सप्तसामुद्रमुत्तमम् ॥ २१९.१९। २१९०२०१ कोका नाम ततो वेगान्नदी तीर्थशताकुला । २१९०२०२ प्लावयन्ती गिरेः श‍ृङ्गं सर्पणात्तु सरित्स्मृता ॥ २१९.२०। २१९०२११ अथ ते पितरो विप्रा योगहीना महानदीम् । २१९०२१२ ददृशुः शीतसलिलां न विदुस्तां सुलोचनाम् ॥ २१९.२१। २१९०२२१ ततस्तु गिरिराड्दृष्ट्वा पितॄंस्तांस्तु क्षुधार्दितान् । २१९०२२२ बदरीमादिदेशाथ धेनुं चैकां मधुस्रवाम् ॥ २१९.२२। २१९०२३१ क्षीरं मधु च तद्दिव्यं कोकाम्भो बदरीफलम् । २१९०२३२ इदं गिरिवरेणैषां पोषणाय निरूपितम् ॥ २१९.२३। २१९०२४१ तया वृत्त्या तु वसतां पितॄणां मुनिसत्तमाः । २१९०२४२ दश वर्षसहस्राणि ययुरेकमहो यथा ॥ २१९.२४। २१९०२५१ एवं लोके विपितरि तथैव विगतस्वधे । २१९०२५२ दैत्या बभूवुर्बलिनो यातुधानाश्च राक्षसाः ॥ २१९.२५। २१९०२६१ ते तान्पितृगणान्दैत्या यातुधानाश्च वेगिताः । २१९०२६२ विश्वैर्देवैर्विरहितान्सर्वतः समुपाद्रवन् ॥ २१९.२६। २१९०२७१ दैतेयान्यातुधानांश्च दृष्ट्वैवापततो द्विजाः । २१९०२७२ कोकातटस्थामुत्तुङ्गां शिलां ते जगृहू रुषा ॥ २१९.२७। २१९०२८१ गृहीतायां शिलायां तु कोका वेगवती पितॄन् । २१९०२८२ छादयामास तोयेन प्लावयन्ती हिमाचलम् ॥ २१९.२८। २१९०२९१ पितॄनन्तर्हितान्दृष्ट्वा दैतेया राक्षसास्तथा । २१९०२९२ विभीतकं समारुह्य निराहारास्तिरोहिताः ॥ २१९.२९। २१९०३०१ सलिलेन विषीदन्तः पितरः क्षुद्भ्रमातुराः । २१९०३०२ विषीदमानमात्मानं समीक्ष्य सलिलाशयाः । २१९०३०३ जगुर्जनार्दनं देवं पितरः शरणं हरिम् ॥ २१९.३०। २१९०३१० पितर ऊचुः २१९०३११ जयस्व गोविन्द जगन्निवास । २१९०३१२ जयो ऽस्तु नः केशव ते प्रसादात् । २१९०३१३ जनार्दनास्मान्सलिलान्तरस्थान् । २१९०३१४ उद्धर्तुमर्हस्यनघप्रताप ॥ २१९.३१। २१९०३२१ निशाचरैर्दारुणदर्शनैः प्रभो । २१९०३२२ वरेण्य वैकुण्ठ वराह विष्णो । २१९०३२३ नारायणाशेषमहेश्वरेश । २१९०३२४ प्रयाहि भीताञ्जय पद्मनाभ ॥ २१९.३२। २१९०३३१ उपेन्द्र योगिन्मधुकैटभघ्न । २१९०३३२ विष्णो अनन्ताच्युत वासुदेव । २१९०३३३ श्रीशार्ङ्गचक्राम्बुजशङ्खपाणे । २१९०३३४ रक्षस्व देवेश्वर राक्षसेभ्यः ॥ २१९.३३। २१९०३४१ त्वं पिता जगतः शम्भो नान्यः शक्तः प्रबाधितुम् । २१९०३४२ निशाचरगणं भीममतस्त्वां शरणं गताः ॥ २१९.३४। २१९०३५१ त्वन्नामसङ्कीर्तनतो निशाचरा । २१९०३५२ द्रवन्ति भूतान्यपयान्ति चारयः । २१९०३५३ नाशं तथा सम्प्रति यान्ति विष्णो । २१९०३५४ धर्मादि सत्यं भवतीह मुख्यम् ॥ २१९.३५। २१९०३६० व्यास उवाच २१९०३६१ इत्थं स्तुतः स पितृभिर्धरणीधरस्तु । २१९०३६२ तुष्टस्तदाविष्कृतदिव्यमूर्तिः । २१९०३६३ कोकामुखे पितृगणं सलिले निमग्नम् । २१९०३६४ देवो ददर्श शिरसाथ शिलां वहन्तम् ॥ २१९.३६। २१९०३७१ तं दृष्ट्वा सलिले मग्नं क्रोडरूपी जनार्दनः । २१९०३७२ भीतं पितृगणं विष्णुरुद्धर्तुं मतिरादधे ॥ २१९.३७। २१९०३८१ दंष्ट्राग्रेण समाहत्य शिलां चिक्षेप शूकरः । २१९०३८२ पितॄनादाय च विभुरुज्जहार शिलातलात् ॥ २१९.३८। २१९०३९१ वराहदंष्ट्रासंलग्नाः पितरः कनकोज्ज्वलाः । २१९०३९२ कोकामुखे गतभयाः कृता देवेन विष्णुना ॥ २१९.३९। २१९०४०१ उद्धृत्य च पितॄन्देवो विष्णुतीर्थे तु शूकरः । २१९०४०२ ददौ समाहितस्तेभ्यो विष्णुर्लोहार्गले जलम् ॥ २१९.४०। २१९०४११ ततः स्वरोमसम्भूतान्कुशानादाय केशवः । २१९०४१२ स्वेदोद्भवांस्तिलांश्चैव चक्रे चोल्मुकमुत्तमम् ॥ २१९.४१। २१९०४२१ ज्योतिः सूर्यप्रभं कृत्वा पात्रं तीर्थं च कामिकम् । २१९०४२२ स्थितः कोटिवटस्याधो वारि गङ्गाधरं शुचि ॥ २१९.४२। २१९०४३१ तुङ्गकूटात्समादाय यज्ञीयानोषधीरसान् । २१९०४३२ मधुक्षीररसान्गन्धान्पुष्पधूपानुलेपनान् ॥ २१९.४३। २१९०४४१ आदाय धेनुं सरसो रत्नान्यादाय चार्णवात् । २१९०४४२ दंष्ट्रयोल्लिख्य धरणीमभ्युक्ष्य सलिलेन च ॥ २१९.४४। २१९०४५१ घर्मोद्भवेनोपलिप्य कुशैरुल्लिख्य तां पुनः । २१९०४५२ परिणीयोल्मुकेनैनामभ्युक्ष्य च पुनः पुनः ॥ २१९.४५। २१९०४६१ कुशानादाय प्रागग्रांल्लोमकूपान्तरस्थितान् । २१९०४६२ ऋषीनाहूय पप्रच्छ करिष्ये पितृतर्पणम् ॥ २१९.४६। २१९०४७१ तैरप्युक्ते कुरुष्वेति विश्वान्देवांस्ततो विभुः । २१९०४७२ आहूय मन्त्रतस्तेषां विष्टराणि ददौ प्रभुः ॥ २१९.४७। २१९०४८१ आहूय मन्त्रतस्तेषां वेदोक्तविधिना हरिः । २१९०४८२ अक्षतैर्दैवतारक्षां चक्रे चक्रगदाधरः ॥ २१९.४८। २१९०४९१ अक्षतास्तु यवौषध्यः सर्वदेवांशसम्भवाः । २१९०४९२ रक्षन्ति सर्वत्र दिशो रक्षार्थं निर्मिता हि ते ॥ २१९.४९। २१९०५०१ देवदानवदैत्येषु यक्षरक्षःसु चैव हि । २१९०५०२ नहि कश्चित्क्षयं तेषां कर्तुं शक्तश्चराचरे ॥ २१९.५०। २१९०५११ न केनचित्कृतं यस्मात्तस्मात्ते ह्यक्षताः कृताः । २१९०५१२ देवानां ते हि रक्षार्थं नियुक्ता विष्णुना पुरा ॥ २१९.५१। २१९०५२१ कुशगन्धयवैः पुष्पैरर्घ्यं कृत्वा च शूकरः । २१९०५२२ विश्वेभ्यो देवेभ्य इति ततस्तान्पर्यपृच्छत ॥ २१९.५२। २१९०५३१ पितॄनावाहयिष्यामि ये दिव्या ये च मानुषाः । २१९०५३२ आवाहयस्वेति च तैरुक्तस्त्वावाहयेच्छुचिः ॥ २१९.५३। २१९०५४१ श्लिष्टमूलाग्रदर्भांस्तु सतिलान्वेद वेदवित् । २१९०५४२ जानावारोप्य हस्तं तु ददौ सव्येन चासनम् ॥ २१९.५४। २१९०५५१ तथैव जानुसंस्थेन करेणैकेन तान्पितॄन् । २१९०५५२ वाराहः पितृविप्राणामायान्तु न इतीरयन् ॥ २१९.५५। २१९०५६१ अपहतेत्युवाचैव रक्षणं चापसव्यतः । २१९०५६२ कृत्वा चावाहनं चक्रे पितॄणां नामगोत्रतः ॥ २१९.५६। २१९०५७१ तत्पितरो मनोजरानागच्छत इतीरयन् । २१९०५७२ संवत्सरैरित्युदीर्य ततो ऽर्घ्यं तेषु विन्यसेत् ॥ २१९.५७। २१९०५८१ यास्तिष्ठन्त्यमृता वाचो यन्मैति च पितुः पितुः । २१९०५८२ यन्मे पितामहाइत्येवं ददावर्घ्यं पितामह ॥ २१९.५८। २१९०५९१ यन्मे प्रपितामहाइति ददौ च प्रपितामहे । २१९०५९२ कुशगन्धतिलोन्मिश्रं सपुष्पमपसव्यतः ॥ २१९.५९। २१९०६०१ तद्वन्मातामहेभ्यस्तु विधिं चक्रे जनार्दनः । २१९०६०२ तानर्च्य भूयो गन्धाद्यैर्धूपं दत्त्वा तु भक्तितः ॥ २१९.६०। २१९०६११ आदित्या वसवो रुद्रा इत्युच्चार्य जगत्प्रभुः । २१९०६१२ ततश्चान्नं समादाय सर्पिस्तिलकुशाकुलम् ॥ २१९.६१। २१९०६२१ विधाय पात्रे तच्चैव पर्यपृच्छत्ततो मुनीन् । २१९०६२२ अग्नौ करिष्य इति तैः कुरुष्वेति च चोदितः ॥ २१९.६२। २१९०६३१ आहुतित्रितयं दद्यात्सोमायाग्नेर्यमाय च । २१९०६३२ ये मामकाइति च जपेद्यजुःसप्तकमच्युतम् ॥ २१९.६३। २१९०६४१ हुतावशिष्टं च ददौ नामगोत्रसमन्वितम् । २१९०६४२ त्रिराहुतिकमेकैकं पितरं तु प्रति द्विजाः ॥ २१९.६४। २१९०६५१ अतो ऽवशिष्टमन्नाद्यं पिण्डपात्रे तु निक्षिपेत् । २१९०६५२ ततो ऽन्नं सरसं स्वादु ददौ पायसपूर्वकम् ॥ २१९.६५। २१९०६६१ प्रत्यग्रमेकदा स्विन्नमपर्युषितमुत्तमम् । २१९०६६२ अल्पशाकं बहुफलं षड्रसममृतोपमम् ॥ २१९.६६। २१९०६७१ यद्ब्राह्मणेषु प्रददौ पिण्डपात्रे पितॄंस्तथा । २१९०६७२ वेदपूर्वं पितृस्वन्नमाज्यप्लुतं मधूक्षितम् ॥ २१९.६७। २१९०६८१ मन्त्रितं पृथिवीत्येवं मधुवातातृचं जगौ । २१९०६८२ भुञ्जानेषु तु विप्रेषु जपन्वै मन्त्रपञ्चकम् ॥ २१९.६८। २१९०६९१ यत्ते प्रकारमारभ्य नाधिकं ते ततो जगौ । २१९०६९२ त्रिमधु त्रिसुपर्णं च बृहदारण्यकं तथा ॥ २१९.६९। २१९०७०१ जजाप वैषां जाप्यं तु सूक्तं सौरं सपौरुषम् । २१९०७०२ भुक्तवत्सु च विप्रेषु पृष्ट्वा तृप्ता स्थ इत्युत ॥ २१९.७०। २१९०७११ तृप्ताः स्मेति सकृत्तोयं ददौ मौनविमोचनम् । २१९०७१२ पिण्डपात्रं समादाय च्छायायै प्रददौ ततः ॥ २१९.७१। २१९०७२१ सा तदन्नं द्विधा कृत्वा त्रिधैकैकमथाकरोत् । २१९०७२२ वाराहो भूमथोल्लिख्य समाच्छाद्य कुशैरपि ॥ २१९.७२। २१९०७३१ दक्षिणाग्रान्कुशान्कृत्वा तेषामुपरि चासनम् । २१९०७३२ सतिलेषु समूलेषु कुशेष्वेव तु संश्रयः ॥ २१९.७३। २१९०७४१ गन्धपुष्पादिकं कृत्वा ततः पिण्डं तु भक्तितः । २१९०७४२ पृथिवी दधीरित्युक्त्वा ततः पिण्डं प्रदत्तवान् ॥ २१९.७४। २१९०७५१ पितामहाः प्रपितामहास्तथेति चान्तरिक्षतः । २१९०७५२ मातामहानामप्येवं ददौ पिण्डान्स शूकरः ॥ २१९.७५। २१९०७६१ पिण्डनिर्वापणोच्छिष्टमन्नं लेपभुजेष्वदात् । २१९०७६२ एतद्वः पितरित्युक्त्वा ददौ वासांसि भक्तितः ॥ २१९.७६। २१९०७७१ द्व्यङ्गुलजानि शुक्लानि धौतान्यभिनवानि च । २१९०७७२ गन्धपुष्पादिकं दत्त्वा कृत्वा चैषां प्रदक्षिणाम् ॥ २१९.७७। २१९०७८१ आचम्याचामयेद्विप्रान्पैत्रानादौ ततः सुरान् । २१९०७८२ ततस्त्वभ्युक्ष्य तां भूमिं दत्त्वापः सुमनोक्षतान् ॥ २१९.७८। २१९०७९१ सतिलाम्बु पितृष्वादौ दत्त्वा देवेषु साक्षतम् । २१९०७९२ अक्षय्यं नस्त्विति पितॄन्प्रीयतामिति देवताः ॥ २१९.७९। २१९०८०१ प्रीणयित्वा परावृत्य त्रिर्जपेच्चाघमर्षणम् । २१९०८०२ ततो निवृत्य तु जपेद्यन्मे नाम इतीरयन् ॥ २१९.८०। २१९०८११ गृहान्नः पितरो दत्त धनधान्यप्रपूरितान् । २१९०८१२ अर्घ्यपात्राणि पिण्डानामन्तरे स पवित्रकान् ॥ २१९.८१। २१९०८२१ निक्षिप्योर्जं वहन्तीति कोकातोयमथो ऽजपत् । २१९०८२२ हिमक्षीरं मधुतिलान्पितॄणां तर्पणं ददौ ॥ २१९.८२। २१९०८३१ स्वस्तीत्युक्ते पैतृकैस्तु सोराह्ने प्नावतर्पयन् । २१९०८३२ रजतं दक्षिणां दत्त्वा विप्रान्देवो गदाधरः ॥ २१९.८३। २१९०८४१ संविभागं मनुष्येभ्यो ददौ स्वदिति चाब्रुवन् । २१९०८४२ कश्चित्सम्पन्नमित्युक्त्वा प्रत्युक्तस्तैर्द्विजोत्तमाः ॥ २१९.८४। २१९०८५१ अभिरम्यतामित्युवाच प्रोचुस्ते ऽभिरताः स्म वै । २१९०८५२ शिष्टमन्नं च पप्रच्छ तैरिष्टैः सह चोदितः ॥ २१९.८५। २१९०८६१ पाणावादाय तान्विप्रान्कुर्यादनुगतस्तदा । २१९०८६२ वाजे वाजे इति पठन्बहिर्वेदि विनिर्गतः ॥ २१९.८६। २१९०८७१ कोटितीर्थजलेनासावपसव्यं समुत्क्षिपन् । २१९०८७२ अलग्नान्विपुलान्वालान्प्रार्थयामास चाशिषम् ॥ २१९.८७। २१९०८८१ दातारो नो ऽभिवर्धन्तां तैस्तथेति समीरितः । २१९०८८२ प्रदक्षिणमुपावृत्य कृत्वा पादाभिवादनम् ॥ २१९.८८। २१९०८९१ आसनानि ददौ चैषां छादयामास शूकरः । २१९०८९२ विश्राम्यतां प्रविश्याथ पिण्डं जग्राह मध्यमम् ॥ २१९.८९। २१९०९०१ छायामयी मही पत्नी तस्यै पिण्डमदात्प्रभुः । २१९०९०२ आधत्त पितरो गर्भमित्युक्त्वा सापि रूपिणी ॥ २१९.९०। २१९०९११ पिण्डं गृहीत्वा विप्राणां चक्रे पादाभिवन्दनम् । २१९०९१२ विसर्जनं पितॄणां स कर्तुकामश्च शूकरः ॥ २१९.९१। २१९०९२१ कोका च पितरश्चैव प्रोचुः स्वार्थकरं वचः । २१९०९२२ शप्ताश्च भगवन्पूर्वं दिवस्था हिमभानुना ॥ २१९.९२। २१९०९३१ योगभ्रष्टा भविष्यध्वं सर्व एव दिवश्च्युताः । २१९०९३२ तदेवं भवता त्राताः प्रविशन्तो रसातलम् ॥ २१९.९३। २१९०९४१ योगभ्रष्टांश्च विश्वेशास्तत्यजुर्योगरक्षिणः । २१९०९४२ तत्ते भूयो ऽभिरक्षन्तु विश्वे देवा हि नः सदा ॥ २१९.९४। २१९०९५१ स्वर्गं यास्यामश्च विभो प्रसादात्तव शूकर । २१९०९५२ सोमो ऽधिदेवो ऽस्माकं च भवत्वच्युत योगधृक् ॥ २१९.९५। २१९०९६१ योगाधारस्तथा सोमस्त्रायते न कदाचन । २१९०९६२ दिवि भूमौ सदा वासो भवत्वस्मासु योगतः ॥ २१९.९६। २१९०९७१ अन्तरिक्षे च केषाञ्चिन्मासं पुष्टिस्तथास्तु नः । २१९०९७२ ऊर्जा चेयं हि नः पत्नी स्वधानाम्ना तु विश्रुता ॥ २१९.९७। २१९०९८१ भवत्वेषैव योगाढ्या योगमाता च खेचरी । २१९०९८२ इत्येवमुक्तः पितृभिर्वाराहो भूतभावनः ॥ २१९.९८। २१९०९९१ प्रोवाचाथ पितॄन्विष्णुस्तां च कोकां महानदीम् । २१९०९९२ यदुक्तं तु भवद्भिर्मे सर्वमेतद्भविष्यति ॥ २१९.९९। २१९१००१ यमो ऽधिदेवो भवतां सोमः स्वाध्याय ईरितः । २१९१००२ अधियज्ञस्तथैवाग्निर्भवतां कल्पना त्वियम् ॥ २१९.१००। २१९१०११ अग्निर्वायुश्च सूर्यश्च स्थानं हि भवतामिति । २१९१०१२ ब्रह्मा विष्णुश्च रुद्रश्च भवतामधिपूरुषाः ॥ २१९.१०१। २१९१०२१ आदित्या वसवो रुद्रा भवतां मूर्तयस्त्विमाः । २१९१०२२ योगिनो योगदेहाश्च योगधाराश्च सुव्रताः ॥ २१९.१०२। २१९१०३१ कामतो विचरिष्यध्वं फलदाः सर्वजन्तुषु । २१९१०३२ स्वर्गस्थान्नरकस्थांश्च भूमिस्थांश्च चराचरान् ॥ २१९.१०३। २१९१०४१ निजयोगबलेनैवाप्याययिष्यध्वमुत्तमाः । २१९१०४२ इयमूर्जा शशिसुता कीलालमधुविग्रहा ॥ २१९.१०४। २१९१०५१ भविष्यति महाभागा दक्षस्य दुहिता स्वधा । २१९१०५२ तत्रेयं भवतां पत्नी भविष्यति वरानना ॥ २१९.१०५। २१९१०६१ कोकानदीति विख्याता गिरिराजसमाश्रिता । २१९१०६२ तीर्थकोटिमहापुण्या मद्रूपपरिपालिता ॥ २१९.१०६। २१९१०७१ अस्यामद्य प्रभृति वै निवत्स्याम्यघनाशकृत् । २१९१०७२ वराहदर्शनं पुण्यं पूजनं भुक्तिमुक्तिदम् ॥ २१९.१०७। २१९१०८१ कोकासलिलपानं च महापातकनाशनम् । २१९१०८२ तीर्थेष्वाप्लवनं पुण्यमुपवासश्च स्वर्गदः ॥ २१९.१०८। २१९१०९१ दानमक्षय्यमुदितं जन्ममृत्युजरापहम् । २१९१०९२ माघे मास्यसिते पक्षे भवद्भिरुडुपक्षये ॥ २१९.१०९। २१९११०१ कोकामुखमुपागम्य स्थातव्यं दिनपञ्चकम् । २१९११०२ तस्मिन्काले तु यः श्राद्धं पितॄणां निर्वपिष्यति ॥ २१९.११०। २१९११११ प्रागुक्तफलभागी स भविष्यति न संशयः । २१९१११२ एकादशीं द्वादशीं च स्थेयमत्र मया सदा ॥ २१९.१११। २१९११२१ यस्तत्रोपवसेद्धीमान्स प्रागुक्तफलं लभेत् । २१९११२२ तद्व्रजध्वं महाभागाः स्थानमिष्टं यथेष्टतः ॥ २१९.११२। २१९११३१ अहमप्यत्र वत्स्यामीत्युक्त्वा सो ऽन्तरधीयत । २१९११३२ गते वराहे पितरः कोकामामन्त्र्य ते ययुः ॥ २१९.११३। २१९११४१ कोकापि तीर्थसहिता संस्थिता गिरिराजनि । २१९११४२ छाया महीमयी क्रोडी पिण्डप्राशनबृंहिता ॥ २१९.११४। २१९११५१ गर्भमादाय सश्रद्धा वाराहस्यैव सुन्दरी । २१९११५२ ततो ऽस्याः प्राभवत्पुत्रो भौमस्तु नरकासुरः । २१९११५३ प्राग्ज्योतिषं च नगरमस्य दत्तं च विष्णुना ॥ २१९.११५। २१९११६१ एवं मयोक्तं वरदस्य विष्णोः । २१९११६२ कोकामुखे दिव्यवराहरूपम् । २१९११६३ श्रुत्वा नरस्त्यक्तमलो विपाप्मा । २१९११६४ दशाश्वमेधेष्टिफलं लभेत ॥ २१९.११६। २२०००१० मुनय ऊचुः २२०००११ भूयः प्रब्रूहि भगवञ्श्राद्धकल्पं सुविस्तरात् । २२०००१२ कथं क्व च कदा केषु कैस्तद् ब्रूहि तपोधन ॥ २२०.१। २२०००२० व्यास उवाच २२०००२१ श‍ृणुध्वं मुनिशार्दूलाः श्राद्धकल्पं सुविस्तरात् । २२०००२२ यथा यत्र यदा येषु यैर्द्रव्यैस्तद्वदाम्यहम् ॥ २२०.२। २२०००३१ ब्राह्मणैः क्षत्रियैर्वैश्यैः श्राद्धं स्ववरणोदितम् । २२०००३२ कुलधर्ममनुतिष्ठद्भिर्दातव्यं मन्त्रपूर्वकम् ॥ २२०.३। २२०००४१ स्त्रीभिर्वर्णावरैः शूद्रैर्विप्राणामनुशासनात् । २२०००४२ अमन्त्रकं विधिपूर्वं वह्नियागविवर्जितम् ॥ २२०.४। २२०००५१ पुष्करादिषु तीर्थेषु पुण्येष्वायतनेषु च । २२०००५२ शिखरेषु गिरीन्द्राणां पुण्यदेशेषु भो द्विजाः ॥ २२०.५। २२०००६१ सरित्सु पुण्यतोयासु नदेषु च सरःसु च । २२०००६२ सङ्गमेषु नदीनां च समुद्रेषु च सप्तसु ॥ २२०.६। २२०००७१ स्वनुलिप्तेषु गेहेषु स्वेष्वनुज्ञापितेषु च । २२०००७२ दिव्यपादपमूलेषु यज्ञियेषु ह्रदेषु च ॥ २२०.७। २२०००८१ श्राद्धमेतेषु दातव्यं वर्ज्यमेतेषु चोच्यते । २२०००८२ किरातेषु कलिङ्गेषु कोङ्कणेषु कृमिष्वपि ॥ २२०.८। २२०००९१ दशार्णेषु कुमार्येषु तङ्गणेषु क्रथेष्वपि । २२०००९२ सिन्धोरुत्तरकूलेषु नर्मदायाश्च दक्षिणे ॥ २२०.९। २२००१०१ पूर्वेषु करतोयाया न देयं श्राद्धमुच्यते । २२००१०२ श्राद्धं देयमुशन्तीह मासि मास्युडुपक्षये ॥ २२०.१०। २२००१११ पौर्णमासेषु श्राद्धं च कर्तव्यमृक्षगोचरे । २२००११२ नित्यश्राद्धमदैवं च मनुष्यैः सह गीयते ॥ २२०.११। २२००१२१ नैमित्तिकं सुरैः सार्धं नित्यं नैमित्तिकं तथा । २२००१२२ काम्यान्यन्यानि श्राद्धानि प्रतिसंवत्सरं द्विजैः ॥ २२०.१२। २२००१३१ वृद्धिश्राद्धं च कर्तव्यं जातकर्मादिकेषु च । २२००१३२ तत्र युग्मान्द्विजानाहुर्मन्त्रपूर्वं तु वै द्विजाः ॥ २२०.१३। २२००१४१ कन्यां गते सवितरि दिनानि दश पञ्च च । २२००१४२ पूर्वेणैवेह विधिना श्राद्धं तत्र विधीयते ॥ २२०.१४। २२००१५१ प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा । २२००१५२ पुत्रार्थिनी तृतीया तु चतुर्थी शत्रुनाशिनी ॥ २२०.१५। २२००१६१ श्रियं प्राप्नोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन्नरः । २२००१६२ गणाधिपत्यं सप्तम्यामष्टम्यां बुद्धिमुत्तमाम् ॥ २२०.१६। २२००१७१ स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्णकामताम् । २२००१७२ वेदांस्तथाप्नुयात्सर्वानेकादश्यां क्रियापरः ॥ २२०.१७। २२००१८१ द्वादश्यां जयलाभं च प्राप्नोति पितृपूजकः । २२००१८२ प्रजावृद्धिं पशुं मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम् ॥ २२०.१८। २२००१९१ दीर्घायुरथवैश्वर्यं कुर्वाणस्तु त्रयोदशीम् । २२००१९२ अवाप्नोति न सन्देहः श्राद्धं श्रद्धासमन्वितः ॥ २२०.१९। २२००२०१ यथासम्भविनान्नेन श्राद्धं श्रद्धासमन्वितः । २२००२०२ युवानः पितरो यस्य मृताः शस्त्रेण वा हताः ॥ २२०.२०। २२००२११ तेन कार्यं चतुर्दश्यां तेषां तृप्तिमभीप्सता । २२००२१२ श्राद्धं कुर्वन्नमावास्यां यत्नेन पुरुषः शुचिः ॥ २२०.२१। २२००२२१ सर्वान्कामानवाप्नोति स्वर्गं चानन्तमश्नुते । २२००२२२ अतःपरं मुनिश्रेष्ठाः श‍ृणुध्वं वदतो मम ॥ २२०.२२। २२००२३१ पितॄणां प्रीतये यत्र यद्देयं प्रीतिकारिणा । २२००२३२ मासं तृप्तिः पितॄणां तु हविष्यान्नेन जायते ॥ २२०.२३। २२००२४१ मासद्वयं मत्स्यमांसैस्तृप्तिं यान्ति पितामहाः । २२००२४२ त्रीन्मासान्हारिणं मांसं विज्ञेयं पितृतृप्तये ॥ २२०.२४। २२००२५१ पुष्णाति चतुरो मासाञ्शशस्य पिशितं पितॄन् । २२००२५२ शाकुनं पञ्च वै मासान्षण्मासाञ्शूकरामिषम् ॥ २२०.२५। २२००२६१ छागलं सप्त वै मासानैणेयं चाष्टमासकान् । २२००२६२ करोति तृप्तिं नव वै रुरुमांसं न संशयः ॥ २२०.२६। २२००२७१ गव्यं मांसं पितृतृप्तिं करोति दशमासिकीम् । २२००२७२ तथैकादश मासांस्तु औरभ्रं पितृतृप्तिदम् ॥ २२०.२७। २२००२८१ संवत्सरं तथा गव्यं पयः पायसमेव च । २२००२८२ वाध्रीनमामिषं लोहं कालशाकं तथा मधु ॥ २२०.२८। २२००२९१ रोहितामिषमन्नं च दत्तान्यात्मकुलोद्भवैः । २२००२९२ अनन्तं वै प्रयच्छन्ति तृप्तियोगं सुतांस्तथा ॥ २२०.२९। २२००३०१ पितॄणां नात्र सन्देहो गयाश्राद्धं च भो द्विजाः । २२००३०२ यो ददाति गुडोन्मिश्रांस्तिलान्वा श्राद्धकर्मणि ॥ २२०.३०। २२००३११ मधु वा मधुमिश्रं वा अक्षयं सर्वमेव तत् । २२००३१२ अपि नः स कुले भूयाद्यो नो दद्याज्जलाञ्जलिम् ॥ २२०.३१। २२००३२१ पायसं मधुसंयुक्तं वर्षासु च मघासु च । २२००३२२ एष्टव्या बहवः पुत्रा यद्येको ऽपि गयां व्रजेत् ॥ २२०.३२। २२००३३१ गौरीं वाप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत् । २२००३३२ कृत्तिकासु पितॄनर्च्य स्वर्गमाप्नोति मानवः ॥ २२०.३३। २२००३४१ अपत्यकामो रोहिण्यां सौम्ये तेजस्वितां लभेत् । २२००३४२ शौर्यमार्द्रासु चाप्नोति क्षेत्राणि च पुनर्वसौ ॥ २२०.३४। २२००३५१ पुष्ये तु धनमक्षय्यमाश्लेषे चायुरुत्तमम् । २२००३५२ मघासु च प्रजां पुष्टिं सौभाग्यं फाल्गुनीषु च ॥ २२०.३५। २२००३६१ प्रधानशीलो भवति सापत्यश्चोत्तरासु च । २२००३६२ प्रयाति श्रेष्ठतां शास्त्रे हस्ते श्राद्धप्रदो नरः ॥ २२०.३६। २२००३७१ रूपं तेजश्च चित्रासु तथापत्यमवाप्नुयात् । २२००३७२ वाणिज्यलाभदा स्वाती विशाखा पुत्रकामदा ॥ २२०.३७। २२००३८१ कुर्वन्तां चानुराधासु ता दद्युश्चक्रवर्तिताम् । २२००३८२ आधिपत्यं च ज्येष्ठासु मूले चारोग्यमुत्तमम् ॥ २२०.३८। २२००३९१ आषाढासु यशःप्राप्तिरुत्तरासु विशोकता । २२००३९२ श्रवणेन शुभांल्लोकान्धनिष्ठासु धनं महत् ॥ २२०.३९। २२००४०१ वेदवित्त्वमभिजिति भिषक्सिद्धिं च वारुणे । २२००४०२ अजाविकं प्रौष्ठपद्यां विन्देद्गावस्तथोत्तरे ॥ २२०.४०। २२००४११ रेवतीषु तथा कुप्यमश्विनीषु तुरङ्गमान् । २२००४१२ श्राद्धं कुर्वंस्तथाप्नोति भरणीष्वायुरुत्तमम् ॥ २२०.४१। २२००४२१ एवं फलमवाप्नोति ऋक्षेष्वेतेषु तत्त्ववित् । २२००४२२ तस्मात्काम्यानि श्राद्धानि देयानि विधिवद्द्विजाः ॥ २२०.४२। २२००४३१ कन्याराशिगते सूर्ये फलमत्यन्तमिच्छता । २२००४३२ यान्यान्कामानभिध्यायन्कन्याराशिगते रवौ ॥ २२०.४३। २२००४४१ श्राद्धं कुर्वन्ति मनुजास्तांस्तान्कामांल्लभन्ति ते । २२००४४२ नान्दीमुखानां कर्तव्यं कन्याराशिगते रवौ ॥ २२०.४४। २२००४५१ पौर्णमास्यां तु कर्तव्यं वाराहवचनं यथा । २२००४५२ दिव्यभौमान्तरिक्षाणि स्थावराणि चराणि च ॥ २२०.४५। २२००४६१ पिण्डमिच्छन्ति पितरः कन्याराशिगते रवौ । २२००४६२ कन्यां गते सवितरि यान्यहानि तु षोडश ॥ २२०.४६। २२००४७१ क्रतुभिस्तानि तुल्यानि देवो नारायणो ऽब्रवीत् । २२००४७२ राजसूयाश्वमेधाभ्यां य इच्छेद्दुर्लभं फलम् ॥ २२०.४७। २२००४८१ अप्यम्बुशाकमूलाद्यैः पितॄन्कन्यागते ऽर्चयेत् । २२००४८२ उत्तराहस्तनक्षत्र-गते तीक्ष्णांशुमालिनि ॥ २२०.४८। २२००४९१ यो ऽर्चयेत्स्वपितॄन्भक्त्या तस्य वासस्त्रिविष्टपे । २२००४९२ हस्तर्क्षगे दिनकरे पितृराजानुशासनात् ॥ २२०.४९। २२००५०१ तावत्पितृपुरी शून्या यावद्वृश्चिकदर्शनम् । २२००५०२ वृश्चिके समतिक्रान्ते पितरो दैवतैः सह ॥ २२०.५०। २२००५११ निःश्वस्य प्रतिगच्छन्ति शापं दत्त्वा सुदुःसहम् । २२००५१२ अष्टकासु च कर्तव्यं श्राद्धं मन्वन्तरासु वै ॥ २२०.५१। २२००५२१ अन्वष्टकासु क्रमशो मातृपूर्वं तदिष्यते । २२००५२२ ग्रहणे च व्यतीपाते रविचन्द्रसमागमे ॥ २२०.५२। २२००५३१ जन्मर्क्षे ग्रहपीडायां श्राद्धं पार्वणमुच्यते । २२००५३२ अयनद्वितये श्राद्धं विषुवद्वितये तथा ॥ २२०.५३। २२००५४१ सङ्क्रान्तिषु च कर्तव्यं श्राद्धं विधिवदुत्तमम् । २२००५४२ एषु कार्यं द्विजाः श्राद्धं पिण्डनिर्वापणादृते ॥ २२०.५४। २२००५५१ वैशाखस्य तृतीयायां नवम्यां कार्त्तिकस्य च । २२००५५२ श्राद्धं कार्यं तु शुक्लायां सङ्क्रान्तिविधिना नरैः ॥ २२०.५५। २२००५६१ त्रयोदश्यां भाद्रपदे माघे चन्द्रक्षये ऽहनि । २२००५६२ श्राद्धं कार्यं पायसेन । २२००५६३ दक्षिणायनवच्च तत् ॥ २२०.५६। २२००५७१ यदा च श्रोत्रियो ऽभ्येति गेहं वेदविदग्निमान् । २२००५७२ तेनैकेन च कर्तव्यं श्राद्धं विधिवदुत्तमम् ॥ २२०.५७। २२००५८१ श्राद्धीयद्रव्यसम्प्राप्तिर्यदा स्यात्साधुसम्मता । २२००५८२ पार्वणेन विधानेन श्राद्धं कार्यं तथा द्विजैः ॥ २२०.५८। २२००५९१ प्रतिसंवत्सरं कार्यं मातापित्रोर्मृते ऽहनि । २२००५९२ पितृव्यस्याप्यपुत्रस्य भ्रातुर्ज्येष्ठस्य चैव हि ॥ २२०.५९। २२००६०१ पार्वणं देवपूर्वं स्यादेकोद्दिष्टं सुरैर्विना । २२००६०२ द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा ॥ २२०.६०। २२००६११ मातामहानामप्येवं सर्वमूहेन कीर्तितम् । २२००६१२ प्रेतीभूतस्य सततं भुवि पिण्डं जलं तथा ॥ २२०.६१। २२००६२१ सतिलं सकुशं दद्याद्बहिर्जलसमीपतः । २२००६२२ तृतीये ऽह्नि च कर्तव्यं प्रेतास्थिचयनं द्विजैः ॥ २२०.६२। २२००६३१ दशाहे ब्राह्मणः शुद्धो द्वादशाहेन क्षत्रियः । २२००६३२ वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ २२०.६३। २२००६४१ सूतकान्ते गृहे श्राद्धमेकोद्दिष्टं प्रचक्षते । २२००६४२ द्वादशे ऽहनि मासे च त्रिपक्षे च ततः परम् ॥ २२०.६४। २२००६५१ मासि मासि च कर्तव्यं यावत्संवत्सरं द्विजाः । २२००६५२ तत परतरं कार्यं सपिण्डीकरणं क्रमात् ॥ २२०.६५। २२००६६१ कृते सपिण्डीकरणे पार्वणं प्रोच्यते पुनः । २२००६६२ ततः प्रभृति निर्मुक्ताः प्रेतत्वात्पितृतां गताः ॥ २२०.६६। २२००६७१ अमूर्ता मूर्तिमन्तश्च पितरो द्विविधाः स्मृताः । २२००६७२ नान्दीमुखास्त्वमूर्ताः स्युर्मूर्तिमन्तो ऽथ पार्वणाः । २२००६७३ एकोद्दिष्टाशिनः प्रेताः पितॄणां निर्णयस्त्रिधा ॥ २२०.६७। २२००६८० मुनय ऊचुः २२००६८१ कथं सपिण्डीकरणं कर्तव्यं द्विजसत्तम । २२००६८२ प्रेतीभूतस्य विधिवद्ब्रूहि नो वदतां वर ॥ २२०.६८। २२००६९० व्यास उवाच २२००६९१ सपिण्डीकरणं विप्राः श‍ृणुध्वं वदतो मम । २२००६९२ तच्चापि देवरहितमेकार्घैकपवित्रकम् ॥ २२०.६९। २२००७०१ नैवाग्नौ करणं तत्र तच्चावाहनवर्जितम् । २२००७०२ अपसव्यं च तत्रापि भोजयेदयुजो द्विजान् ॥ २२०.७०। २२००७११ विशेषस्तत्र चान्यो ऽस्ति प्रतिमासक्रियादिकः । २२००७१२ तं कथ्यमानमेकाग्राः श‍ृणुध्वं मे द्विजोत्तमाः ॥ २२०.७१। २२००७२१ तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् । २२००७२२ कुर्यात्पितॄणां त्रितयमेकं प्रेतस्य च द्विजाः ॥ २२०.७२। २२००७३१ पात्रत्रये प्रेतपात्रादर्घं चैव प्रसेचयेत् । २२००७३२ ये समाना इति जपन्पूर्ववच्छेषमाचरेत् ॥ २२०.७३। २२००७४१ स्त्रीणामप्येवमेव स्यादेकोद्दिष्टमुदाहृतम् । २२००७४२ सपिण्डीकरणं तासां पुत्राभावे न विद्यते ॥ २२०.७४। २२००७५१ प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः । २२००७५२ मृताहनि च तत्कार्यं पितॄणां विधिचोदितम् ॥ २२०.७५। २२००७६१ पुत्राभावे सपिण्डास्तु तदभावे सहोदराः । २२००७६२ कुर्युरेतं विधिं सम्यक्पुत्रस्य च सुताः सुताः ॥ २२०.७६। २२००७७१ कुर्यान्मातामहानां तु पुत्रिकातनयस्तथा । २२००७७२ द्व्यामुष्यायणसञ्ज्ञास्तु मातामहपितामहान् ॥ २२०.७७। २२००७८१ पूजयेयुर्यथान्यायं श्राद्धैर्नैमित्तिकैरपि । २२००७८२ सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाममन्त्रकम् ॥ २२०.७८। २२००७९१ तदभावे च नृपतिः कारयेत्त्वकुटुम्बिनाम् । २२००७९२ तज्जातीयैर्नरैः सम्यग्वाहाद्याः सकलाः क्रियाः ॥ २२०.७९। २२००८०१ सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः । २२००८०२ एता वः कथिता विप्रा नित्या नैमित्तिकास्तथा ॥ २२०.८०। २२००८११ वक्ष्ये श्राद्धाश्रयामन्यां नित्यनैमित्तिकां क्रियाम् । २२००८१२ दर्शस्तत्र निमित्तं तु विद्यादिन्दुक्षयान्वितः ॥ २२०.८१। २२००८२१ नित्यस्तु नियतः कालस्तस्मिन्कुर्याद्यथोदितम् । २२००८२२ सपिण्डीकरणादूर्ध्वं पितुर्यः प्रपितामहः ॥ २२०.८२। २२००८३१ स तु लेपभुजं याति प्रलुप्तः पितृपिण्डतः । २२००८३२ तेषां हि यश्चतुर्थो ऽन्यः स तु लेपभुजो भवेत् ॥ २२०.८३। २२००८४१ सो ऽपि सम्बन्धतो हीनमुपभोगं प्रपद्यते । २२००८४२ पिता पितामहश्चैव तथैव प्रपितामहः ॥ २२०.८४। २२००८५१ पिण्डसम्बन्धिनो ह्येते विज्ञेयाः पुरुषास्त्रयः । २२००८५२ लेपसम्बन्धिनश्चान्ये पितामहपितामहात् ॥ २२०.८५। २२००८६१ प्रभृत्युक्तास्त्रयस्तेषां यजमानश्च सप्तमः । २२००८६२ इत्येष मुनिभिः प्रोक्तः सम्बन्धः साप्तपौरुषः ॥ २२०.८६। २२००८७१ यजमानात्प्रभृत्यूर्ध्वमनुलेपभुजस्तथा । २२००८७२ ततो ऽन्ये पूर्वजाः सर्वे ये चान्ये नरकौकसः ॥ २२०.८७। २२००८८१ ये ऽपि तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः । २२००८८२ तान्सर्वान्यजमानो वै श्राद्धं कुर्वन्यथाविधि ॥ २२०.८८। २२००८९१ स समाप्यायते विप्रा येन येन वदामि तत् । २२००८९२ अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ॥ २२०.८९। २२००९०१ तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः । २२००९०२ यदम्बु स्नानवस्त्रोत्थं भूमौ पतति भो द्विजाः ॥ २२०.९०। २२००९११ तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते । २२००९१२ यास्तु गन्धाम्बुकणिकाः पतन्ति धरणीतले ॥ २२०.९१। २२००९२१ ताभिराप्यायनं तेषां देवत्वं ये कुले गताः । २२००९२२ उद्धृतेष्वथ पिण्डेषु याश्चाम्बुकणिका भुवि ॥ २२०.९२। २२००९३१ ताभिराप्यायनं तेषां ये तिर्यक्त्वं कुले गताः । २२००९३२ ये चादन्ताः कुले बालाः क्रियायोगाद्बहिष्कृताः ॥ २२०.९३। २२००९४१ विपन्नास्त्वनधिकाराः सम्मार्जितजलाशिनः । २२००९४२ भुक्त्वा चाचामतां यच्च यज्जलं चाङ्घ्रिशौचजम् ॥ २२०.९४। २२००९५१ ब्राह्मणानां तथैवान्यत्तेन तृप्तिं प्रयान्ति वै । २२००९५२ एवं यो यजमानस्य यश्च तेषां द्विजन्मनाम् ॥ २२०.९५। २२००९६१ कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा । २२००९६२ तेनान्नेन कुले तत्र ये च योन्यन्तरं गताः ॥ २२०.९६। २२००९७१ प्रयान्त्याप्यायनं विप्राः सम्यक्ष्राद्धक्रियावताम् । २२००९७२ अन्यायोपार्जितैरर्थैर्यच्छ्राद्धं क्रियते नरैः ॥ २२०.९७। २२००९८१ तृप्यन्ते ते न चाण्डाल-पुल्कसाद्यासु योनिषु । २२००९८२ एवमाप्यायनं विप्रा बहूनामेव बान्धवैः ॥ २२०.९८। २२००९९१ श्राद्धं कुर्वद्भिरत्राम्बु-विक्षेपैः सम्प्रजायते । २२००९९२ तस्माच्छ्राद्धं नरो भक्त्या शाकेनापि यथाविधि ॥ २२०.९९। २२०१००१ कुर्वीत कुर्वतः श्राद्धं कुले कश्चिन्न सीदति । २२०१००२ श्राद्धं देयं तु विप्रेषु संयतेष्वग्निहोत्रिषु ॥ २२०.१००। २२०१०११ अवदातेषु विद्वत्सु श्रोत्रियेषु विशेषतः । २२०१०१२ त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ॥ २२०.१०१। २२०१०२१ मातापितृपरश्चैव स्वस्रीयः सामवेदवित् । २२०१०२२ ऋत्विक्पुरोहिताचार्यमुपाध्यायं च भोजयेत् ॥ २२०.१०२। २२०१०३१ मातुलः श्वशुरः श्यालः सम्बन्धी द्रोणपाठकः । २२०१०३२ मण्डलब्राह्मणो यस्तु पुराणार्थविशारदः ॥ २२०.१०३। २२०१०४१ अकल्पः कल्पसन्तुष्टः प्रतिग्रहविवर्जितः । २२०१०४२ एते श्राद्धे नियोक्तव्या ब्राह्मणाः पङ्क्तिपावनाः ॥ २२०.१०४। २२०१०५१ निमन्त्रयेत पूर्वेद्युः पूर्वोक्तान्द्विजसत्तमान् । २२०१०५२ दैवे नियोगे पित्र्ये च तांस्तथैवोपकल्पयेत् ॥ २२०.१०५। २२०१०६१ तैश्च संयमिभिर्भाव्यं यस्तु श्राद्धं करिष्यति । २२०१०६२ श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं यो ऽधिगच्छति ॥ २२०.१०६। २२०१०७१ पितरस्तस्य वै मासं तस्मिन्रेतसि शेरते । २२०१०७२ गत्वा च योषितं श्राद्धे यो भुङ्क्ते यस्तु गच्छति ॥ २२०.१०७। २२०१०८१ रेतोमूत्रकृताहारास्तं मासं पितरस्तयोः । २२०१०८२ तस्मात्त्वप्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम् ॥ २२०.१०८। २२०१०९१ अप्राप्तौ तद्दिने वापि वर्ज्या योषित्प्रसङ्गिनः । २२०१०९२ भिक्षार्थमागतांश्चापि कालेन संयतान्यतीन् ॥ २२०.१०९। २२०११०१ भोजयेत्प्रणिपाताद्यैः प्रसाद्य यतमानसः । २२०११०२ योगिनश्च तदा श्राद्धे भोजनीया विपश्चिता ॥ २२०.११०। २२०११११ योगाधारा हि पितरस्तस्मात्तान्पूजयेत्सदा । २२०१११२ ब्राह्मणानां सहस्राणि एको योगी भवेद्यदि ॥ २२०.१११। २२०११२१ यजमानं च भोक्तॄंश्च नौरिवाम्भसि तारयेत् । २२०११२२ पितृगाथा तथैवात्र गीयते ब्रह्मवादिभिः ॥ २२०.११२। २२०११३१ या गीता पितृभिः पूर्वमैलस्यासीन्महीपतेः । २२०११३२ कदा नः सन्ततावग्र्यः कस्यचिद्भविता सुतः ॥ २२०.११३। २२०११४१ यो योगिभुक्तशेषान्नो भुवि पिण्डान्प्रदास्यति । २२०११४२ गयायामथवा पिण्डं खड्गमांसं तथा हविः ॥ २२०.११४। २२०११५१ कालशाकं तिलाज्यं च तृप्तये कृसरं च नः । २२०११५२ वैश्वदेवं च सौम्यं च खड्गमांसं परं हविः ॥ २२०.११५। २२०११६१ विषाणवर्जं शिरस आ पादादाशिषामहे । २२०११६२ दद्याच्छ्राद्धं त्रयोदश्यां मघासु च यथाविधि ॥ २२०.११६। २२०११७१ मधुसर्पिःसमायुक्तं पायसं दक्षिणायने । २२०११७२ तस्मात्सम्पूजयेद्भक्त्या स्वपितॄन्विधिवन्नरः ॥ २२०.११७। २२०११८१ कामानभीप्सन्सकलान्पापादात्मविमोचनम् । २२०११८२ वसून्रुद्रांस्तथादित्यान्नक्षत्रग्रहतारकाः ॥ २२०.११८। २२०११९१ प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः । २२०११९२ आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥ २२०.११९। २२०१२०१ प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः । २२०१२०२ तथापराह्णः पूर्वाह्णात्पितॄणामतिरिच्यते ॥ २२०.१२०। २२०१२११ सम्पूज्य स्वागतेनैतान्सदने ऽभ्यागतान्द्विजान् । २२०१२१२ पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥ २२०.१२१। २२०१२२१ श्राद्धं कृत्वा विधानेन सम्भोज्य च द्विजोत्तमान् । २२०१२२२ विसर्जयेत्प्रियाण्युक्त्वा प्रणिपत्य च भक्तितः ॥ २२०.१२२। २२०१२३१ आद्वारमनुगच्छेच्च आगच्छेदनुमोदितः । २२०१२३२ ततो नित्यक्रियां कुर्याद्भोजयेच्च तथातिथीन् ॥ २२०.१२३। २२०१२४१ नित्यक्रियां पितॄणां च केचिदिच्छन्ति सत्तमाः । २२०१२४२ न पितॄणां तथैवान्ये शेषं पूर्ववदाचरेत् ॥ २२०.१२४। २२०१२५१ पृथक्त्वेन वदन्त्यन्ये केचित्पूर्वं च पूर्ववत् । २२०१२५२ ततस्तदन्नं भुञ्जीत सह भृत्यादिभिर्नरः ॥ २२०.१२५। २२०१२६१ एवं कुर्वीत धर्मज्ञः श्राद्धं पित्र्यं समाहितः । २२०१२६२ यथा च विप्रमुख्यानां परितोषो ऽभिजायते ॥ २२०.१२६। २२०१२७१ इदानीं सम्प्रवक्ष्यामि वर्जनीयान्द्विजाधमान् । २२०१२७२ मित्रध्रुक्कुनखी क्लीबः क्षयी शुक्ली वणिक्पथः ॥ २२०.१२७। २२०१२८१ श्यावदन्तो ऽथ खल्वाटः काणो ऽन्धो बधिरो जडः । २२०१२८२ मूकः पङ्गुः कुणिः षण्ढो दुश्चर्मा व्यङ्गकेकरौ ॥ २२०.१२८। २२०१२९१ कुष्ठी रक्तेक्षणः कुब्जो वामनो विकटो ऽलसः । २२०१२९२ मित्रशत्रुर्दुष्कुलीनः पशुपालो निराकृतिः ॥ २२०.१२९। २२०१३०१ परिवित्तिः परिवेत्ता परिवेदनिकासुतः । २२०१३०२ वृषलीपतिस्तत्सुतश्च न भवेच्छ्राद्धभुग्द्विजः ॥ २२०.१३०। २२०१३११ वृषलीपुत्रसंस्कर्ता अनूढो दिधिषूपतिः । २२०१३१२ भृतकाध्यापको यस्तु भृतकाध्यापितश्च यः ॥ २२०.१३१। २२०१३२१ सूतकान्नोपजीवी च मृगयुः सोमविक्रयी । २२०१३२२ अभिशस्तस्तथा स्तेनः पतितो वार्द्धुषिः शठः ॥ २२०.१३२। २२०१३३१ पिशुनो वेदसन्त्यागी दानाग्नित्यागनिष्ठुरः । २२०१३३२ राज्ञः पुरोहितो भृत्यो विद्याहीनो ऽथ मत्सरी ॥ २२०.१३३। २२०१३४१ वृद्धद्विड्दुर्धरः क्रूरो मूढो देवलकस्तथा । २२०१३४२ नक्षत्रसूचकश्चैव पर्वकारश्च गर्हितः ॥ २२०.१३४। २२०१३५१ अयाज्ययाजकः षण्ढो गर्हिता ये च ये ऽधमाः । २२०१३५२ न ते श्राद्धे नियोक्तव्या दृष्ट्वामी पङ्क्तिदूषकाः ॥ २२०.१३५। २२०१३६१ असतां प्रग्रहो यत्र सतां चैवावमानना । २२०१३६२ दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥ २२०.१३६। २२०१३७१ हित्वागमं सुविहितं बालिशं यस्तु भोजयेत् । २२०१३७२ आदिधर्मं समुत्सृज्य दाता तत्र विनश्यति ॥ २२०.१३७। २२०१३८१ यस्त्वाश्रितं द्विजं त्यक्त्वा अन्यमानीय भोजयेत् । २२०१३८२ तन्निःश्वासाग्निनिर्दग्धस्तत्र दाता विनश्यति ॥ २२०.१३८। २२०१३९१ वस्त्राभावे क्रिया नास्ति यज्ञा वेदास्तपांसि च । २२०१३९२ तस्माद्वासांसि देयानि श्राद्धकाले विशेषतः ॥ २२०.१३९। २२०१४०१ कौशेयं क्षौमकार्पासं दुकूलमहतं तथा । २२०१४०२ श्राद्धे त्वेतानि यो दद्यात्कामानाप्नोति चोत्तमान् ॥ २२०.१४०। २२०१४११ यथा गोषु प्रभूतासु वत्सो विन्दति मातरम् । २२०१४१२ तथान्नं तत्र विप्राणां जन्तुर्यत्रावतिष्ठते ॥ २२०.१४१। २२०१४२१ नामगोत्रं च मन्त्रांश्च दत्तमन्नं न यन्ति ते । २२०१४२२ अपि ये निधनं प्राप्तास्तृप्तिस्तानुपतिष्ठते ॥ २२०.१४२। २२०१४३१ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । २२०१४३२ नमः स्वाहायै स्वधायै नित्यमेव भवन्त्विति ॥ २२०.१४३। २२०१४४१ आद्यावसाने श्राद्धस्य त्रिरावृत्त्या जपेत्तदा । २२०१४४२ पिण्डनिर्वपणे वापि जपेदेवं समाहितः ॥ २२०.१४४। २२०१४५१ क्षिप्रमायान्ति पितरो राक्षसाः प्रद्रवन्ति च । २२०१४५२ प्रीयन्ते त्रिषु लोकेषु मन्त्रो ऽयं तारयत्युत ॥ २२०.१४५। २२०१४६१ क्षौमसूत्रं नवं दद्याच्छाणं कार्पासिकं तथा । २२०१४६२ पत्त्रोर्णं पट्टसूत्रं च कौशेयं च विवर्जयेत् ॥ २२०.१४६। २२०१४७१ वर्जयेच्चादशं प्राज्ञो यद्यप्यव्याहतं भवेत् । २२०१४७२ न प्रीणयन्त्यथैतानि दातुश्चाप्यनयो भवेत् ॥ २२०.१४७। २२०१४८१ न निवेद्यो भवेत्पिण्डः पितॄणां यस्तु जीवति । २२०१४८२ इष्टेनान्नेन भक्ष्येण भोजयेत्तं यथाविधि ॥ २२०.१४८। २२०१४९१ पिण्डमग्नौ सदा दद्याद्भोगार्थी सततं नरः । २२०१४९२ पत्न्यै दद्यात्प्रजार्थी च मध्यमं मन्त्रपूर्वकम् ॥ २२०.१४९। २२०१५०१ उत्तमां द्युतिमन्विच्छन्पिण्डं गोषु प्रयच्छति । २२०१५०२ प्रज्ञां चैव यशः कीर्तिमप्सु चैव निवेदयेत् ॥ २२०.१५०। २२०१५११ प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रयच्छति । २२०१५१२ कुमारशालामन्विच्छन्कुक्कुटेभ्यः प्रयच्छति ॥ २२०.१५१। २२०१५२१ एके विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः । २२०१५२२ अनुज्ञातस्तु विप्रैस्तैः काममुद्ध्रियतामिति ॥ २२०.१५२। २२०१५३१ तस्माच्छ्राद्धं तथा कार्यं यथोक्तमृषिभिः पुरा । २२०१५३२ अन्यथा तु भवेद्दोषः पितॄणां नोपतिष्ठति ॥ २२०.१५३। २२०१५४१ यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा । २२०१५४२ सन्तर्पयेत्पितॄन्मुद्गैः श्यामाकैः सर्षपद्रवैः ॥ २२०.१५४। २२०१५५१ नीवारैर्हस्तिश्यामाकैः प्रियङ्गुभिस्तथार्घयेत् । २२०१५५२ प्रसातिकां सतूलिकां दद्याच्छ्राद्धे विचक्षणः ॥ २२०.१५५। २२०१५६१ आम्रमाम्रातकं बिल्वं दाडिमं बीजपूरकम् । २२०१५६२ प्राचीनामलकं क्षीरं नारिकेलं परूषकम् ॥ २२०.१५६। २२०१५७१ नारङ्गं च सखर्जूरं द्राक्षानीलकपित्थकम् । २२०१५७२ पटोलं च प्रियालं च कर्कन्धूबदराणि च ॥ २२०.१५७। २२०१५८१ विकङ्कतं वत्सकं च कस्त्वारुर् वारकानपि । २२०१५८२ एतानि फलजातानि श्राद्धे देयानि यत्नतः ॥ २२०.१५८। २२०१५९१ गुडशर्करमत्स्यण्डी देयं फाणितमूर्मुरम्। २२०१५९२ गव्यं पयो दधि घृतं तैलं च तिलसम्भवम् ॥ २२०.१५९। २२०१६०१ सैन्धवं सागरोत्थं च लवणं सारसं तथा । २२०१६०२ निवेदयेच्छुचीन्गन्धांश्चन्दनागुरुकुङ्कुमान् ॥ २२०.१६०। २२०१६११ कालशाकं तन्दुलीयं वास्तुकं मूलकं तथा । २२०१६१२ शाकमारण्यकं चापि दद्यात्पुष्पाण्यमूनि च ॥ २२०.१६१। २२०१६२१ जातिचम्पकलोध्राश्च मल्लिकाबाणबर्बरी । २२०१६२२ वृन्ताशोकाटरूषं च तुलसी तिलकं तथा ॥ २२०.१६२। २२०१६३१ पावन्तीं शतपत्त्रां च गन्धशेफालिकामपि । २२०१६३२ कुब्जकं तगरं चैव मृगमारण्यकेतकीम् ॥ २२०.१६३। २२०१६४१ यूथिकामतिमुक्तं च श्राद्धयोग्यानि भो द्विजाः । २२०१६४२ कमलं कुमुदं पद्मं पुण्डरीकं च यत्नतः ॥ २२०.१६४। २२०१६५१ इन्दीवरं कोकनदं कह्लारं च नियोजयेत् । २२०१६५२ कुष्ठं मांसी वालकं च कुक्कुटी जातिपत्त्रकम् ॥ २२०.१६५। २२०१६६१ नलिकोशीरमुस्तं च ग्रन्थिपर्णी च सुन्दरी । २२०१६६२ पुनरप्येवमादीनि गन्धयोग्यानि चक्षते ॥ २२०.१६६। २२०१६७१ गुग्गुलुं चन्दनं चैव श्रीवासमगुरुं तथा । २२०१६७२ धूपानि पितृयोग्यानि ऋषिगुग्गुलमेव च ॥ २२०.१६७। २२०१६८१ राजमाषांश्च चणकान्मसूरान्कोरदूषकान् । २२०१६८२ विप्रुषान्मर्कटांश्चैव कोद्रवांश्चैव वर्जयेत् ॥ २२०.१६८। २२०१६९१ माहिषं चामरं मार्गमाविकैकशफोद्भवम् । २२०१६९२ स्त्रैणमौष्ट्रमाविकं च दधि क्षीरं घृतं त्यजेत् ॥ २२०.१६९। २२०१७०१ तालं वरुणकाकोलौ बहुपत्त्रार्जुनीफलम् । २२०१७०२ जम्बीरं रक्तबिल्वं च शालस्यापि फलं त्यजेत् ॥ २२०.१७०। २२०१७११ मत्स्यसूकरकूर्माश्च गावो वर्ज्या विशेषतः । २२०१७१२ पूतिकं मृगनाभिं च रोचनां पद्मचन्दनम् ॥ २२०.१७१। २२०१७२१ कालेयकं तूग्रगन्धं तुरुष्कं चापि वर्जयेत् । २२०१७२२ पालङ्कं च कुमारीं च किरातं पिण्डमूलकम् ॥ २२०.१७२। २२०१७३१ गृञ्जनं चुक्रिकां चुक्रं वरुमां चनपत्त्रिकाम् । २२०१७३२ जीवं च शतपुष्पां च नालिकां गन्धशूकरम् ॥ २२०.१७३। २२०१७४१ हलभृत्यं सर्षपं च पलाण्डुं लशुनं त्यजेत् । २२०१७४२ मानकन्दं विषकन्दं वज्रकन्दं गदास्थिकम् ॥ २२०.१७४। २२०१७५१ पुरुषाल्वं सपिण्डालुं श्राद्धकर्मणि वर्जयेत् । २२०१७५२ अलाबुं तिक्तपर्णां च कूष्माण्डं कटुकत्रयम् ॥ २२०.१७५। २२०१७६१ वार्ताकं शिवजातं च लोमशानि वटानि च । २२०१७६२ कालीयं रक्तवाणां च बलाका लकुचं तथा ॥ २२०.१७६। २२०१७७१ श्राद्धकर्मणि वर्ज्यानि विभीतकफलं तथा । २२०१७७२ आरनालं च शुक्तं च शीर्णं पर्युषितं तथा ॥ २२०.१७७। २२०१७८१ नोग्रगन्धं च दातव्यं कोविदारकशिग्रुकौ । २२०१७८२ अत्यम्लं पिच्छिलं सूक्ष्मं यातयामं च सत्तमाः ॥ २२०.१७८। २२०१७९१ न च देयं गतरसं मद्यगन्धं च यद्भवेत् । २२०१७९२ हिङ्गूग्रगन्धं फणिशं भूनिम्बं निम्बराजिके ॥ २२०.१७९। २२०१८०१ कुस्तुम्बुरुं कलिङ्गोत्थं वर्जयेदम्लवेतसम् । २२०१८०२ दाडिमं मागधीं चैव नागरार्द्रकतित्तिडीः ॥ २२०.१८०। २२०१८११ आम्रातकं जीवकं च तुम्बुरुं च नियोजयेत् । २२०१८१२ पायसं शाल्मलीमुद्गान्मोदकादींश्च भक्तितः ॥ २२०.१८१। २२०१८२१ पानकं च रसालं च गोक्षीरं च निवेदयेत् । २२०१८२२ यानि चाभ्यवहार्याणि स्वादुस्निग्धानि भो द्विजाः ॥ २२०.१८२। २२०१८३१ ईषदम्लकटून्येव देयानि श्राद्धकर्मणि । २२०१८३२ अत्यम्लं चातिलवणमतिरिक्तकटूनि च ॥ २२०.१८३। २२०१८४१ आसुराणीह भोज्यानि तान्यतो दूरतस्त्यजेत् । २२०१८४२ मृष्टस्निग्धानि यानि स्युरीषत्कट्वम्लकानि च ॥ २२०.१८४। २२०१८५१ स्वादूनि देवभोज्यानि तानि श्राद्धे नियोजयेत् । २२०१८५२ छागमांसं वार्तिकं च तैत्तिरं शशकामिषम् ॥ २२०.१८५। २२०१८६१ शिवालावकराजीव-मांसं श्राद्धे नियोजयेत् । २२०१८६२ वाघ्रीणसं रक्तशिवं लोहं शल्कसमन्वितम् ॥ २२०.१८६। २२०१८७१ सिंहतुण्डं च खड्गं च श्राद्धे योज्यं तथोच्यते । २२०१८७२ यदप्युक्तं हि मनुना रोहितं प्रतियोजयेत् ॥ २२०.१८७। २२०१८८१ योक्तव्यं हव्यकव्येषु तथा न विप्रयोजयेत् । २२०१८८२ एवमुक्तं मया विप्रा वाराहेणावलोकितम् ॥ २२०.१८८। २२०१८९१ मया निषिद्धं भुञ्जानो रौरवं नरकं व्रजेत् । २२०१८९२ एतानि च निषिद्धानि वाराहेण तपोधनाः ॥ २२०.१८९। २२०१९०१ अभक्ष्याणि द्विजातीनां न देयानि पितृष्वपि । २२०१९०२ रोहितं शूकरं कूर्मं गोधाहंसं च वर्जयेत् ॥ २२०.१९०। २२०१९११ चक्रवाकं च मद्गुं च शल्कहीनांश्च मत्स्यकान् । २२०१९१२ कुररं च निरस्थिं च वासहातं च कुक्कुटान् ॥ २२०.१९१। २२०१९२१ कलविङ्कमयूरांश्च भारद्वाजांश्च शार्ङ्गकान् । २२०१९२२ नकुलोलूकमार्जारांल्लोपानन्यान्सुदुर्ग्रहान् ॥ २२०.१९२। २२०१९३१ टिट्टिभान्सार्धजम्बूकान्व्याघ्रर्क्षतरक्षुकान् । २२०१९३२ एतानन्यांश्च सन्दुष्टान्यो भक्षयति दुर्मतिः ॥ २२०.१९३। २२०१९४१ स महापापकारी तु रौरवं नरकं व्रजेत् । २२०१९४२ पितृष्वेतांस्तु यो दद्यात्पापात्मा गर्हितामिषान् ॥ २२०.१९४। २२०१९५१ स स्वर्गस्थानपि पितॄन्नरके पातयिष्यति । २२०१९५२ कुसुम्भशाकं जम्बीरं सिग्रुकं कोविदारकम् ॥ २२०.१९५। २२०१९६१ पिण्याकं विप्रुषं चैव मसूरं गृञ्जनं शणम् । २२०१९६२ कोद्रवं कोकिलाक्षं च चुक्रं कम्बुकपद्मकम् ॥ २२०.१९६। २२०१९७१ चकोरश्येनमांसं च वर्तुलालाबुतालिनीम् । २२०१९७२ फलं तालतरूणां च भुक्त्या नरकमृच्छति ॥ २२०.१९७। २२०१९८१ दत्त्वा पितृषु तैः सार्धं व्रजेत्पूयवहं नरः । २२०१९८२ तस्मात्सर्वप्रयत्नेन नाहरेत्तु विचक्षणः ॥ २२०.१९८। २२०१९९१ निषिद्धानि वराहेण स्वयं पित्रर्थमादरात् । २२०१९९२ वरमेवात्ममांसस्य भक्षणं मुनयः कृतम् ॥ २२०.१९९। २२०२००१ न त्वेव हि निषिद्धानामादानं पुम्भिरादरात् । २२०२००२ अज्ञानाद्वा प्रमादाद्वा सकृदेतानि च द्विजाः ॥ २२०.२००। २२०२०११ भक्षितानि निषिद्धानि प्रायश्चित्तं ततश्चरेत् । २२०२०१२ फलमूलदधिक्षीर-तक्रगोमूत्रयावकैः ॥ २२०.२०१। २२०२०२१ भोज्यान्नभोज्यसम्भुक्ते प्रत्येकं दिनसप्तकम् । २२०२०२२ एवं निषिद्धाचरणे कृते सकृदपि द्विजैः ॥ २२०.२०२। २२०२०३१ शुद्धिं नेयं शरीरं तु विष्णुभक्तैर्विशेषतः । २२०२०३२ निषिद्धं वर्जयेद्द्रव्यं यथोक्तं च द्विजोत्तमाः ॥ २२०.२०३। २२०२०४१ समाहृत्य ततः श्राद्धं कर्तव्यं निजशक्तितः । २२०२०४२ एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम् । २२०२०४३ आब्रह्मस्तम्बपर्यन्तं जगत्प्रीणाति मानवः ॥ २२०.२०४। २२०२०५० मुनय ऊचुः २२०२०५१ पिता जीवति यस्याथ मृतौ द्वौ पितरौ पितुः । २२०२०५२ कथं श्राद्धं हि कर्तव्यमेतद्विस्तरशो वद ॥ २२०.२०५। २२०२०६० व्यास उवाच २२०२०६१ यस्मै दद्यात्पिता श्राद्धं तस्मै दद्यात्सुतः स्वयम् । २२०२०६२ एवं न हीयते धर्मो लौकिको वैदिकस्तथा ॥ २२०.२०६। २२०२०७० मुनय ऊचुः २२०२०७१ मृतः पिता जीवति च यस्य ब्रह्मन्पितामहः । २२०२०७२ स हि श्राद्धं कथं कुर्यादेतत्त्वं वक्तुमर्हसि ॥ २२०.२०७। २२०२०८० व्यास उवाच २२०२०८१ पितुः पिण्डं प्रदद्याच्च भोजयेच्च पितामहम् । २२०२०८२ प्रपितामहस्य पिण्डं वै ह्ययं शास्त्रेषु निर्णयः ॥ २२०.२०८। २२०२०९१ मृतेषु पिण्डं दातव्यं जीवन्तं चापि भोजयेत् । २२०२०९२ सपिण्डीकरणं नास्ति न च पार्वणमिष्यते ॥ २२०.२०९। २२०२१०१ आचारमाचरेद्यस्तु पितृमेधाश्रितं नरः । २२०२१०२ आयुषा धनपुत्रैश्च वर्धत्याशु न संशयः ॥ २२०.२१०। २२०२१११ पितृमेधाध्यायमिमं श्राद्धकालेषु यः पठेत् । २२०२११२ तदन्नमस्य पितरो ऽश्नन्ति च त्रियुगं द्विजाः ॥ २२०.२११। २२०२१२१ एवं मयोक्तः पितृमेधकल्पः । २२०२१२२ पापापहः पुण्यविवर्धनश्च । २२०२१२३ श्रोतव्य एष प्रयतैर्नरैश्च । २२०२१२४ श्राद्धेषु चैवाप्यनुकीर्तयेत ॥ २२०.२१२। २२१००१० व्यास उवाच २२१००११ एवं सम्यग्गृहस्थेन देवताः पितरस्तथा । २२१००१२ सम्पूज्या हव्यकव्याभ्यामन्नेनातिथिबान्धवाः ॥ २२१.१। २२१००२१ भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः । २२१००२२ भिक्षवो याचमानाश्च ये चान्ये पान्थका गृहे ॥ २२१.२। २२१००३१ सदाचाररता विप्राः साधुना गृहमेधिना । २२१००३२ पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः ॥ २२१.३। २२१००४० मुनय ऊचुः २२१००४१ कथितं भवता विप्र नित्यनैमित्तिकं च यत् । २२१००४२ नित्यं नैमित्तिकं काम्यं त्रिविधं कर्म पौरुषम् ॥ २२१.४। २२१००५१ सदाचारं मुने श्रोतुमिच्छामो वदतस्तव । २२१००५२ यं कुर्वन्सुखमाप्नोति परत्रेह च मानवः ॥ २२१.५। २२१००६० व्यास उवाच २२१००६१ गृहस्थेन सदा कार्यमाचारपरिरक्षणम् । २२१००६२ न ह्याचारविहीनस्य भद्रमत्र परत्र वा ॥ २२१.६। २२१००७१ यज्ञदानतपांसीह पुरुषस्य न भूतये । २२१००७२ भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥ २२१.७। २२१००८१ दुराचारो हि पुरुषो नेहायुर्विन्दते महत् । २२१००८२ कार्यो धर्मः सदाचार आचारस्यैव लक्षणम् ॥ २२१.८। २२१००९१ तस्य स्वरूपं वक्ष्यामि सदाचारस्य भो द्विजाः । २२१००९२ आत्मनैकमना भूत्वा तथैव परिपालयेत् ॥ २२१.९। २२१०१०१ त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना । २२१०१०२ तत्संसिद्धौ गृहस्थस्य सिद्धिरत्र परत्र च ॥ २२१.१०। २२१०१११ पादेनाप्यस्य पारत्र्यं कुर्याच्छ्रेयः स्वमात्मवान् । २२१०११२ अर्धेन चात्मभरणं नित्यनैमित्तिकानि च ॥ २२१.११। २२१०१२१ पादेनैव तथाप्यस्य मूलभूतं विवर्धयेत् । २२१०१२२ एवमाचरतो विप्रा अर्थः साफल्यमृच्छति ॥ २२१.१२। २२१०१३१ तद्वत्पापनिषेधार्थं धर्मः कार्यो विपश्चिता । २२१०१३२ परत्रार्थस्तथैवान्यः कार्यो ऽत्रैव फलप्रदः ॥ २२१.१३। २२१०१४१ प्रत्यवायभयात्कामस्तथान्यश्चाविरोधवान् । २२१०१४२ द्विधा कामो ऽपि रचितस्त्रिवर्गायाविरोधकृत् ॥ २२१.१४। २२१०१५१ परस्परानुबन्धांश्च सर्वानेतान्विचिन्तयेत् । २२१०१५२ विपरीतानुबन्धांश्च बुध्यध्वं तान्द्विजोत्तमाः ॥ २२१.१५। २२१०१६१ धर्मो धर्मानुबन्धार्थो धर्मो नात्मार्थपीडकः । २२१०१६२ उभाभ्यां च द्विधा कामं तेन तौ च द्विधा पुनः ॥ २२१.१६। २२१०१७१ ब्राह्मे मुहूर्ते बुध्येत धर्मार्थावनुचिन्तयेत् । २२१०१७२ समुत्थाय तथाचम्य प्रस्नातो नियतः शुचिः ॥ २२१.१७। २२१०१८१ पूर्वां सन्ध्यां सनक्षत्रां पश्चिमां सदिवाकराम् । २२१०१८२ उपासीत यथान्यायं नैनां जह्यादनापदि ॥ २२१.१८। २२१०१९१ असत्प्रलापमनृतं वाक्पारुष्यं च वर्जयेत् । २२१०१९२ असच्छास्त्रमसद्वादमसत्सेवां च वै द्विजाः ॥ २२१.१९। २२१०२०१ सायम्प्रातस्तथा होमं कुर्वीत नियतात्मवान् । २२१०२०२ नोदयास्तमने चैवमुदीक्षेत विवस्वतः ॥ २२१.२०। २२१०२११ केशप्रसाधनादर्श-दन्तधावनमञ्जनम् । २२१०२१२ पूर्वाह्ण एव कार्याणि देवतानां च तर्पणम् ॥ २२१.२१। २२१०२२१ ग्रामावसथतीर्थानां क्षेत्राणां चैव वर्त्मनि । २२१०२२२ न विण्मूत्रमनुष्ठेयं न च कृष्टे न गोव्रजे ॥ २२१.२२। २२१०२३१ नग्नां परस्त्रियं नेक्षेन्न पश्येदात्मनः शकृत् । २२१०२३२ उदक्यादर्शनस्पर्शमेवं सम्भाषणं तथा ॥ २२१.२३। २२१०२४१ नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् । २२१०२४२ नाधितिष्ठेच्छकृन्मूत्रे केशभस्मसपालिकाः ॥ २२१.२४। २२१०२५१ तुषाङ्गारविशीर्णानि रज्जुवस्त्रादिकानि च । २२१०२५२ नाधितिष्ठेत्तथा प्राज्ञः पथि वस्त्राणि वा भुवि ॥ २२१.२५। २२१०२६१ पितृदेवमनुष्याणां भूतानां च तथार्चनम् । २२१०२६२ कृत्वा विभवतः पश्चाद्गृहस्थो भोक्तुमर्हति ॥ २२१.२६। २२१०२७१ प्राङ्मुखोदङ्मुखो वापि स्वाचान्तो वाग्यतः शुचिः । २२१०२७२ भुञ्जीत चान्नं तच्चित्तो ह्यन्तर्जानुः सदा नरः ॥ २२१.२७। २२१०२८१ उपघातमृते दोषान्नान्नस्योदीरयेद्बुधः । २२१०२८२ प्रत्यक्षलवणं वर्ज्यमन्नमुच्छिष्टमेव च ॥ २२१.२८। २२१०२९१ न गच्छन्न च तिष्ठन्वै विण्मूत्रोत्सर्गमात्मवान् । २२१०२९२ कुर्वीत चैवमुच्छिष्टं न किञ्चिदपि भक्षयेत् ॥ २२१.२९। २२१०३०१ उच्छिष्टो नालपेत्किञ्चित्स्वाध्यायं च विवर्जयेत् । २२१०३०२ न पश्येच्च रविं चेन्दुं नक्षत्राणि च कामतः ॥ २२१.३०। २२१०३११ भिन्नासनं च शय्यां च भाजनं च विवर्जयेत् । २२१०३१२ गुरूणामासनं देयमभ्युत्थानादिसत्कृतम् ॥ २२१.३१। २२१०३२१ अनुकूलं तथालापमभिकुर्वीत बुद्धिमान् । २२१०३२२ तत्रानुगमनं कुर्यात्प्रतिकूलं न सञ्चरेत् ॥ २२१.३२। २२१०३३१ नैकवस्त्रश्च भुञ्जीत न कुर्याद्देवतार्चनम् । २२१०३३२ नावाहयेद्द्विजानग्नौ होमं कुर्वीत बुद्धिमान् ॥ २२१.३३। २२१०३४१ न स्नायीत नरो नग्नो न शयीत कदाचन । २२१०३४२ न पाणिभ्यामुभाभ्यां तु कण्डूयेत शिरस्तथा ॥ २२१.३४। २२१०३५१ न चाभीक्ष्णं शिरःस्नानं कार्यं निष्कारणं बुधैः । २२१०३५२ शिरःस्नातश्च तैलेन नाङ्गं किञ्चिदुपस्पृशेत् ॥ २२१.३५। २२१०३६१ अनध्यायेषु सर्वेषु स्वाध्यायं च विवर्जयेत् । २२१०३६२ ब्राह्मणानलगोसूर्यान्नावमन्येत्कदाचन ॥ २२१.३६। २२१०३७१ उदङ्मुखो दिवा रात्रावुत्सर्गं दक्षिणामुखः । २२१०३७२ आबाधासु यथाकामं कुर्यान्मूत्रपुरीषयोः ॥ २२१.३७। २२१०३८१ दुष्कृतं न गुरोर्ब्रूयात्क्रुद्धं चैनं प्रसादयेत् । २२१०३८२ परिवादं न श‍ृणुयादन्येषामपि कुर्वताम् ॥ २२१.३८। २२१०३९१ पन्था देयो ब्राह्मणानां राज्ञो दुःखातुरस्य च । २२१०३९२ विद्याधिकस्य गर्भिण्या रोगार्तस्य महीयतः ॥ २२१.३९। २२१०४०१ मूकान्धबधिराणां च मत्तस्योन्मत्तकस्य च । २२१०४०२ देवालयं चैद्यतरुं तथैव च चतुष्पथम् ॥ २२१.४०। २२१०४११ विद्याधिकं गुरुं चैव बुधः कुर्यात्प्रदक्षिणम् । २२१०४१२ उपानद्वस्त्रमाल्यादि धृतमन्यैर्न धारयेत् ॥ २२१.४१। २२१०४२१ चतुर्दश्यां तथाष्टम्यां पञ्चदश्यां च पर्वसु । २२१०४२२ तैलाभ्यङ्गं तथा भोगं योषितश्च विवर्जयेत् ॥ २२१.४२। २२१०४३१ नोत्क्षिप्तबाहुजङ्घश्च प्राज्ञस्तिष्ठेत्कदाचन । २२१०४३२ न चापि विक्षिपेत्पादौ पादं पादेन नाक्रमेत् ॥ २२१.४३। २२१०४४१ पुंश्चल्याः कृतकार्यस्य बालस्य पतितस्य च । २२१०४४२ मर्माभिघातमाक्रोशं पैशुन्यं च विवर्जयेत् ॥ २२१.४४। २२१०४५१ दम्भाभिमानं तैक्ष्ण्यं च न कुर्वीत विचक्षणः । २२१०४५२ मूर्खोन्मत्तव्यसनिनो विरूपानपि वा तथा ॥ २२१.४५। २२१०४६१ न्यूनाङ्गांश्चाधनांश्चैव नोपहासेन दूषयेत् । २२१०४६२ परस्य दण्डं नोद्यच्छेच्छिक्षार्थं शिष्यपुत्रयोः ॥ २२१.४६। २२१०४७१ तद्वन्नोपविशेत्प्राज्ञः पादेनाकृष्य चासनम् । २२१०४७२ संयावं कृशरं मांसं नात्मार्थमुपसाधयेत् ॥ २२१.४७। २२१०४८१ सायं प्रातश्च भोक्तव्यं कृत्वा चातिथिपूजनम् । २२१०४८२ प्राङ्मुखोदङ्मुखो वापि वाग्यतो दन्तधावनम् ॥ २२१.४८। २२१०४९१ कुर्वीत सततं विप्रा वर्जयेद्वर्ज्यवीरुधम् । २२१०४९२ नोदक्षिराः स्वपेज्जातु न च प्रत्यक्षिरा नरः ॥ २२१.४९। २२१०५०१ शिरस्त्वागस्त्यामाधाय शयीताथ पुरन्दरीम् । २२१०५०२ न तु गन्धवतीष्वप्सु शयीत न तथोषसि ॥ २२१.५०। २२१०५११ उपरागे परं स्नानमृते दिनमुदाहृतम् । २२१०५१२ अपमृज्यान्न वस्त्रान्तैर्गात्राण्यम्बरपाणिभिः ॥ २२१.५१। २२१०५२१ न चावधूनयेत्केशान्वाससी न च निर्धुनेत् । २२१०५२२ अनुलेपनमादद्यान्नास्नातः कर्हिचिद्बुधः ॥ २२१.५२। २२१०५३१ न चापि रक्तवासाः स्याच्चित्रासितधरो ऽपि वा । २२१०५३२ न च कुर्याद्विपर्यासं वाससोर्नापि भूषयोः ॥ २२१.५३। २२१०५४१ वर्ज्यं च विदशं वस्त्रमत्यन्तोपहतं च यत् । २२१०५४२ कीटकेशावपन्नं च तथा श्वभिरवेक्षितम् ॥ २२१.५४। २२१०५५१ अवलीढं शुना चैव सारोद्धरणदूषितम् । २२१०५५२ पृष्ठमांसं वृथामांसं वर्ज्यमांसं च वर्जयेत् ॥ २२१.५५। २२१०५६१ न भक्षयेच्च सततं प्रत्यक्षं लवणं नरः । २२१०५६२ वर्ज्यं चिरोषितं विप्राः शुष्कं पर्युषितं च यत् ॥ २२१.५६। २२१०५७१ पिष्टशाकेक्षुपयसां विकारा द्विजसत्तमाः । २२१०५७२ तथा मांसविकाराश्च नैव वर्ज्याश्चिरोषिताः ॥ २२१.५७। २२१०५८१ उदयास्तमने भानोः शयनं च विवर्जयेत् । २२१०५८२ नास्नातो नैव संविष्टो न चैवान्यमना नरः ॥ २२१.५८। २२१०५९१ न चैव शयने नोर्व्यामुपविष्टो न शब्दकृत् । २२१०५९२ प्रेष्याणामप्रदायाथ न भुञ्जीत कदाचन ॥ २२१.५९। २२१०६०१ भुञ्जीत पुरुषः स्नातः सायम्प्रातर्यथाविधि । २२१०६०२ परदारा न गन्तव्याः पुरुषेण विपश्चिता ॥ २२१.६०। २२१०६११ इष्टापूर्तायुषां हन्त्री परदारगतिर्नृणाम् । २२१०६१२ नहीदृशमनायुष्यं लोके किञ्चन विद्यते ॥ २२१.६१। २२१०६२१ यादृशं पुरुषस्येह परदाराभिमर्शनम् । २२१०६२२ देवाग्निपितृकार्याणि तथा गुर्वभिवादनम् ॥ २२१.६२। २२१०६३१ कुर्वीत सम्यगाचम्य तद्वदन्नभुजिक्रियाम् । २२१०६३२ अफेनशब्दगन्धाभिरद्भिरच्छाभिरादरात् ॥ २२१.६३। २२१०६४१ आचामेच्चैव तद्वच्च प्राङ्मुखोदङ्मुखो ऽपि वा । २२१०६४२ अन्तर्जलादावसथाद्वल्मीकान्मूषिकास्थलात् ॥ २२१.६४। २२१०६५१ कृतशौचावशिष्टाश्च वर्जयेत्पञ्च वै मृदः । २२१०६५२ प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः ॥ २२१.६५। २२१०६६१ अन्तर्जानुस्तथाचामेत्त्रिश्चतुर्वापि वै नरः । २२१०६६२ परिमृज्य द्विरावर्त्य खानि मूर्धानमेव च ॥ २२१.६६। २२१०६७१ सम्यगाचम्य तोयेन क्रियां कुर्वीत वै शुचिः । २२१०६७२ क्षुते ऽवलीढे वाते च तथा निष्ठीवनादिषु ॥ २२१.६७। २२१०६८१ कुर्यादाचमनं स्पर्शे वास्पृष्टस्यार्कदर्शनम् । २२१०६८२ कुर्वीतालम्भनं चापि दक्षिणश्रवणस्य च ॥ २२१.६८। २२१०६९१ यथाविभवतो ह्येतत्पूर्वाभावे ततः परम् । २२१०६९२ न विद्यमाने पूर्वोक्त उत्तरप्राप्तिरिष्यते ॥ २२१.६९। २२१०७०१ न कुर्याद्दन्तसङ्घर्षं नात्मनो देहताडनम् । २२१०७०२ स्वापे ऽध्वनि तथा भुञ्जन्स्वाध्यायं च विवर्जयेत् ॥ २२१.७०। २२१०७११ सन्ध्यायां मैथुनं चापि तथा प्रस्थानमेव च । २२१०७१२ तथापराह्णे कुर्वीत श्रद्धया पितृतर्पणम् ॥ २२१.७१। २२१०७२१ शिरःस्नानं च कुर्वीत दैवं पित्र्यमथापि च । २२१०७२२ प्राङ्मुखोदङ्मुखो वापि श्मश्रुकर्म च कारयेत् ॥ २२१.७२। २२१०७३१ व्यङ्गिनीं वर्जयेत्कन्यां कुलजां वाप्यरोगिणीम् । २२१०७३२ उद्वहेत्पितृमात्रोश्च सप्तमीं पञ्चमीं तथा ॥ २२१.७३। २२१०७४१ रक्षेद्दारांस्त्यजेदीर्ष्यां तथाह्नि स्वप्नमैथुने । २२१०७४२ परोपतापकं कर्म जन्तुपीडां च सर्वदा ॥ २२१.७४। २२१०७५१ उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयम् । २२१०७५२ स्त्रीजन्मपरिहारार्थं पञ्चमीं चापि वर्जयेत् ॥ २२१.७५। २२१०७६१ ततः षष्ठ्यां व्रजेद्रात्र्यां ज्येष्ठयुग्मासु रात्रिषु । २२१०७६२ युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु ॥ २२१.७६। २२१०७७१ विधर्मिणो वै पर्वादौ सन्ध्याकालेषु षण्ढकाः । २२१०७७२ क्षुरकर्मणि रिक्तां वै वर्जयीत विचक्षणः ॥ २२१.७७। २२१०७८१ ब्रुवतामविनीतानां न श्रोतव्यं कदाचन । २२१०७८२ न चोत्कृष्टासनं देयमनुत्कृष्टस्य चादरात् ॥ २२१.७८। २२१०७९१ क्षुरकर्मणि चान्ते च स्त्रीसम्भोगे च भो द्विजाः । २२१०७९२ स्नायीत चैलवान्प्राज्ञः कटभूमिमुपेत्य च ॥ २२१.७९। २२१०८०१ देववेदद्विजातीनां साधुसत्यमहात्मनाम् । २२१०८०२ गुरोः पतिव्रतानां च ब्रह्मयज्ञतपस्विनाम् ॥ २२१.८०। २२१०८११ परिवादं न कुर्वीत परिहासं च भो द्विजाः । २२१०८१२ धवलाम्बरसंवीतः सितपुष्पविभूषितः ॥ २२१.८१। २२१०८२१ सदा माङ्गल्यवेषः स्यान्न वामाङ्गल्यवान्भवेत् । २२१०८२२ नोद्धतोन्मत्तमूढैश्च नाविनीतैश्च पण्डितः ॥ २२१.८२। २२१०८३१ गच्छेन्मैत्रीमशीलेन न वयोजातिदूषितैः । २२१०८३२ न चातिव्ययशीलैश्च पुरुषैर्नैव वैरिभिः ॥ २२१.८३। २२१०८४१ कार्याक्षमैर्निन्दितैर्न न चैव विटसङ्गिभिः । २२१०८४२ निस्वैर्न वादैकपरैर्नरैश्चान्यैस्तथाधमैः ॥ २२१.८४। २२१०८५१ सुहृद्दीक्षितभूपाल-स्नातकश्वशुरैः सह । २२१०८५२ उत्तिष्ठेद्विभवाच्चैनानर्चयेद्गृहमागतान् ॥ २२१.८५। २२१०८६१ यथाविभवतो विप्राः प्रतिसंवत्सरोषितान् । २२१०८६२ सम्यग्गृहे ऽर्चनं कृत्वा यथास्थानमनुक्रमात् ॥ २२१.८६। २२१०८७१ सम्पूजयेत्तथा वह्नौ प्रदद्याच्चाहुतीः क्रमात् । २२१०८७२ प्रथमां ब्रह्मणे दद्यात्प्रजानां पतये ततः ॥ २२१.८७। २२१०८८१ तृतीयां चैव गृह्येभ्यः कश्यपाय तथापराम् । २२१०८८२ ततो ऽनुमतये दद्याद्दद्याद्बहुबलिं ततः ॥ २२१.८८। २२१०८९१ पूर्वं ख्याता मया या तु नित्यक्रमविधौ क्रिया । २२१०८९२ वैश्वदेवं ततः कुर्याद्वदत श‍ृणुत द्विजाः ॥ २२१.८९। २२१०९०१ यथास्थानविभागं तु देवानुद्दिश्य वै पृथक् । २२१०९०२ पर्जन्यापोधरित्रीणां दद्यात्तु मणिके त्रयम् ॥ २२१.९०। २२१०९११ वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादिषु क्रमात् । २२१०९१२ ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमात् ॥ २२१.९१। २२१०९२१ विश्वेभ्यश्चैव देवेभ्यो विश्वभूतेभ्य एव च । २२१०९२२ उषसे भूतपतये दद्याद्वोत्तरतः शुचिः ॥ २२१.९२। २२१०९३१ स्वधा च नम इत्युक्त्वा पितृभ्यश्चैव दक्षिणे । २२१०९३२ कृत्वापसव्यं वायव्यां यक्ष्मैतत्तैति संवदन् ॥ २२१.९३। २२१०९४१ अन्नावशेषमिश्रं वै तोयं दद्याद्यथाविधि । २२१०९४२ देवानां च ततः कुर्याद्ब्राह्मणानां नमस्क्रियाम् ॥ २२१.९४। २२१०९५१ अङ्गुष्ठोत्तरतो रेखा पाणेर्या दक्षिणस्य च । २२१०९५२ एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥ २२१.९५। २२१०९६१ तर्जन्यङ्गुष्ठयोरन्तः पित्र्यं तीर्थमुदाहृतम् । २२१०९६२ पितॄणां तेन तोयानि दद्यान्नान्दीमुखादृते ॥ २२१.९६। २२१०९७१ अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः । २२१०९७२ तीर्थं कनिष्ठिकामूले कायं तत्र प्रजापतेः ॥ २२१.९७। २२१०९८१ एवमेभिः सदा तीर्थैर्विधानं पितृभिः सह । २२१०९८२ सदा कार्याणि कुर्वीत नान्यतीर्थः कदाचन ॥ २२१.९८। २२१०९९१ ब्राह्मेणाचमनं शस्तं पैत्र्यं पित्र्येण सर्वदा । २२१०९९२ देवतीर्थेन देवानां प्राजापत्यं जितेन च ॥ २२१.९९। २२११००१ नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् । २२११००२ प्राजापत्येन तीर्थेन यच्च किञ्चित्प्रजापतेः ॥ २२१.१००। २२११०११ युगपज्जलमग्निं च बिभृयान्न विचक्षणः । २२११०१२ गुरुदेवपितॄन्विप्रान्न च पादौ प्रसारयेत् ॥ २२१.१०१। २२११०२१ नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् । २२११०२२ शौचकालेषु सर्वेषु गुरुष्वल्पेषु वा पुनः । २२११०२३ न विलम्बेत मेधावी न मुखेनानलं धमेत् ॥ २२१.१०२। २२११०३१ तत्र विप्रा न वस्तव्यं यत्र नास्ति चतुष्टयम् । २२११०३२ ऋणप्रदाता वैद्यश्च श्रोत्रियः सजला नदी ॥ २२१.१०३। २२११०४१ जितभृत्यो नृपो यत्र बलवान्धर्मतत्परः । २२११०४२ तत्र नित्यं वसेत्प्राज्ञः कुतः कुनृपतौ सुखम् ॥ २२१.१०४। २२११०५१ पौराः सुसंहता यत्र सततं न्यायवर्तिनः । २२११०५२ शान्तामत्सरिणो लोकास्तत्र वासः सुखोदयः ॥ २२१.१०५। २२११०६१ यस्मिन्कृषीवला राष्ट्रे प्रायशो नातिमानिनः । २२११०६२ यत्रौषधान्यशेषाणि वसेत्तत्र विचक्षणः ॥ २२१.१०६। २२११०७१ तत्र विप्रा न वस्तव्यं यत्रैतत्त्रितयं सदा । २२११०७२ जिगीषुः पूर्ववैरश्च जनश्च सततोत्सवः ॥ २२१.१०७। २२११०८१ वसेन्नित्यं सुशीलेषु सहचारिषु पण्डितः । २२११०८२ यत्राप्रधृष्यो नृपतिर्यत्र सस्यप्रदा मही ॥ २२१.१०८। २२११०९१ इत्येतत्कथितं विप्रा मया वो हितकाम्यया । २२११०९२ अतःपरं प्रवक्ष्यामि भक्ष्यभोज्यविधिक्रियाम् ॥ २२१.१०९। २२१११०१ भोज्यमन्नं पर्युषितं स्नेहाक्तं चिरसम्भृतम् । २२१११०२ अस्नेहा अपि गोधूम-यवगोरसविक्रियाः ॥ २२१.११०। २२१११११ शशकः कच्छपो गोधा श्वाविन्मत्स्यो ऽथ शल्यकः । २२११११२ भक्ष्याश्चैते तथा वर्ज्यौ ग्रामशूकरकुक्कुटौ ॥ २२१.१११। २२१११२१ पितृदेवादिशेषं च श्राद्धे ब्राह्मणकाम्यया । २२१११२२ प्रोक्षितं चौषधार्थं च खादन्मांसं न दुष्यति ॥ २२१.११२। २२१११३१ शङ्खाश्मस्वर्णरूप्याणां रज्जूनामथ वाससाम् । २२१११३२ शाकमूलफलानां च तथा विदलचर्मणाम् ॥ २२१.११३। २२१११४१ मणिवस्त्रप्रवालानां तथा मुक्ताफलस्य च । २२१११४२ पात्राणां चमसानां च अम्बुना शौचमिष्यते ॥ २२१.११४। २२१११५१ तथाश्मकानां तोयेन अश्मसङ्घर्षणेन च । २२१११५२ सस्नेहानां च पात्राणां शुद्धिरुष्णेन वारिणा ॥ २२१.११५। २२१११६१ शूर्पाणामजिनानां च मुशलोलूखलस्य च । २२१११६२ संहतानां च वस्त्राणां प्रोक्षणात्सञ्चयस्य च ॥ २२१.११६। २२१११७१ वल्कलानामशेषाणामम्बुमृच्छौचमिष्यते । २२१११७२ आविकानां समस्तानां केशानां चैवमिष्यते ॥ २२१.११७। २२१११८१ सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः । २२१११८२ शोधनं चैव भवति उपघातवतां सदा ॥ २२१.११८। २२१११९१ तथा कार्पासिकानां च शुद्धिः स्याज्जलभस्मना । २२१११९२ दारुदन्तास्थिश‍ृङ्गाणां तक्षणाच्छुद्धिरिष्यते ॥ २२१.११९। २२११२०१ पुनः पाकेन भाण्डानां पार्थिवानाममेध्यता । २२११२०२ शुद्धं भैक्ष्यं कारुहस्तः पण्यं योषिन्मुखं तथा ॥ २२१.१२०। २२११२११ रथ्यागमनविज्ञानं दासवर्गेण संस्कृतम् । २२११२१२ प्राक्प्रशस्तं चिरातीतमनेकान्तरितं लघु ॥ २२१.१२१। २२११२२१ अन्तः प्रभूतं बालं च वृद्धान्तरविचेष्टितम् । २२११२२२ कर्मान्तागारशालाश्च स्तनद्वयं शुचि स्त्रियाः ॥ २२१.१२२। २२११२३१ शुचयश्च तथैवापः स्रवन्त्यो गन्धवर्जिताः । २२११२३२ भूमिर्विशुध्यते कालाद्दाहमार्जनगोकुलैः ॥ २२१.१२३। २२११२४१ लेपादुल्लेखनात्सेकाद्वेश्म सम्मार्जनादिना । २२११२४२ केशकीटावपन्ने च गोघ्राते मक्षिकान्विते ॥ २२१.१२४। २२११२५१ मृदम्बु भस्म चाप्यन्ने प्रक्षेप्तव्यं विशुद्धये । २२११२५२ औदुम्बराणामम्लेन वारिणा त्रपुसीसयोः ॥ २२१.१२५। २२११२६१ भस्माम्बुभिश्च कांस्यानां शुद्धिः प्लावो द्रवस्य च । २२११२६२ अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ॥ २२१.१२६। २२११२७१ अन्येषां चैव द्रव्याणां वर्णगन्धांश्च हारयेत् । २२११२७२ शुचि मांसं तु चाण्डाल-क्रव्यादैर्विनिपातितम् ॥ २२१.१२७। २२११२८१ रथ्यागतं च तैलादि शुचि गोतृप्तिदं पयः । २२११२८२ रजो ऽग्निरश्वगोछाया रश्मयः पवनो मही ॥ २२१.१२८। २२११२९१ विप्लुषो मक्षिकाद्याश्च दुष्टसङ्गाददोषिणः । २२११२९२ अजाश्वं मुखतो मेध्यं न गोर्वत्सस्य चाननम् ॥ २२१.१२९। २२११३०१ मातुः प्रस्रवणे मेध्यं शकुनिः फलपातने । २२११३०२ आसनं शयनं यानं तटौ नद्यास्तृणानि च ॥ २२१.१३०। २२११३११ सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत् । २२११३१२ रथ्यापसर्पणे स्नाने क्षुत्पानानां च कर्मसु ॥ २२१.१३१। २२११३२१ आचामेत यथान्यायं वाससः परिधापने । २२११३२२ स्पृष्टानामथ संस्पर्शैर्द्विरथ्याकर्दमाम्भसि ॥ २२१.१३२। २२११३३१ पक्वेष्टकचितानां च मेध्यता वायुसंश्रयात् । २२११३३२ प्रभूतोपहतादन्नादग्रमुद्धृत्य सन्त्यजेत् ॥ २२१.१३३। २२११३४१ शेषस्य प्रोक्षणं कुर्यादाचम्याद्भिस्तथा मृदा । २२११३४२ उपवासस्त्रिरात्रं तु दुष्टभक्ताशिनो भवेत् ॥ २२१.१३४। २२११३५१ अज्ञाने ज्ञानपूर्वे तु तद्दोषोपशमे न तु । २२११३५२ उदक्यां वावलग्नां च सूतिकान्त्यावसायिनः ॥ २२१.१३५। २२११३६१ स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः । २२११३६२ नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ॥ २२१.१३६। २२११३७१ आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा । २२११३७२ न लङ्घयेत्तथैवाथ ष्ठीवनोद्वर्तनानि च ॥ २२१.१३७। २२११३८१ गृहादुच्छिष्टविण्मूत्रं पादाम्भस्तत्क्षिपेद्बहिः । २२११३८२ पञ्चपिण्डाननुद्धृत्य न स्नायात्परवारिणि ॥ २२१.१३८। २२११३९१ स्नायीत देवखातेषु गङ्गाह्रदसरित्सु च । २२११३९२ नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत्कदाचन ॥ २२१.१३९। २२११४०१ नालपेज्जनविद्विष्टान्वीरहीनास्तथा स्त्रियः । २२११४०२ देवतापितृसच्छास्त्र-यज्विसन्न्यासिनिन्दकैः ॥ २२१.१४०। २२११४११ कृत्वा तु स्पर्शनालापं शुध्यत्यर्कावलोकनात् । २२११४१२ अवलोक्य तथोदक्यां सन्न्यस्तं पतितं शवम् ॥ २२१.१४१। २२११४२१ विधर्मिसूतिकाषण्ढ-विवस्त्रान्त्यावसायिनः । २२११४२२ मृतनिर्यातकांश्चैव परदाररताश्च ये ॥ २२१.१४२। २२११४३१ एतदेव हि कर्तव्यं प्राज्ञैः शोधनमात्मनः । २२११४३२ अभोज्यभिक्षुपाखण्ड-मार्जारखरकुक्कुटान् ॥ २२१.१४३। २२११४४१ पतितापविद्धचाण्डाल-मृताहारांश्च धर्मवित् । २२११४४२ संस्पृश्य शुध्यते स्नानादुदक्याग्रामशूकरौ ॥ २२१.१४४। २२११४५१ तद्वच्च सूतिकाशौच-दूषितौ पुरुषावपि । २२११४५२ यस्य चानुदिनं हानिर्गृहे नित्यस्य कर्मणः ॥ २२१.१४५। २२११४६१ यश्च ब्राह्मणसन्त्यक्तः किल्बिषाशी नराधमः । २२११४६२ नित्यस्य कर्मणो हानिं न कुर्वीत कदाचन ॥ २२१.१४६। २२११४७१ तस्य त्वकरणं वक्ष्ये केवलं मृतजन्मसु । २२११४७२ दशाहं ब्राह्मणस्तिष्ठेद्दानहोमविवर्जितः ॥ २२१.१४७। २२११४८१ क्षत्रियो द्वादशाहं च वैश्यो मासार्धमेव च । २२११४८२ शूद्रश्च मासमासीत निजकर्मविवर्जितः ॥ २२१.१४८। २२११४९१ ततः परं निजं कर्म कुर्युः सर्वे यथोचितम् । २२११४९२ प्रेताय सलिलं देयं बहिर्गत्वा तु गोत्रकैः ॥ २२१.१४९। २२११५०१ प्रथमे ऽह्नि चतुर्थे च सप्तमे नवमे तथा । २२११५०२ तस्यास्थिसञ्चयः कार्यश्चतुर्थे ऽहनि गोत्रकैः ॥ २२१.१५०। २२११५११ ऊर्ध्वं सञ्चयनात्तेषामङ्गस्पर्शो विधीयते । २२११५१२ गोत्रकैस्तु क्रियाः सर्वाः कार्याः सञ्चयनात्परम् ॥ २२१.१५१। २२११५२१ स्पर्श एव सपिण्डानां मृताहनि तथोभयोः । २२११५२२ अन्वर्थमिच्छया शस्त्र-रज्जुबन्धनवह्निषु ॥ २२१.१५२। २२११५३१ विषप्रतापादिमृते प्रायानाशकयोरपि । २२११५३२ बाले देशान्तरस्थे च तथा प्रव्रजिते मृते ॥ २२१.१५३। २२११५४१ सद्यः शौचं मनुष्याणां त्र्यहमुक्तमशौचकम् । २२११५४२ सपिण्डानां सपिण्डस्तु मृते ऽन्यस्मिन्मृतो यदि ॥ २२१.१५४। २२११५५१ पूर्वशौचं समाख्यातं कार्यास्तत्र दिनक्रियाः । २२११५५२ एष एव विधिर्दृष्टो जन्मन्यपि हि सूतके ॥ २२१.१५५। २२११५६१ सपिण्डानां सपिण्डेषु यथावत्सोदकेषु च । २२११५६२ पुत्रे जाते पितुः स्नानं सचैलस्य विधीयते ॥ २२१.१५६। २२११५७१ तत्रापि यदि वान्यस्मिन्ननुयातस्ततः परम् । २२११५७२ तत्रापि शुद्धिरुदिता पूर्वजन्मवतो दिनैः ॥ २२१.१५७। २२११५८१ दशद्वादशमासार्ध-माससङ्ख्यैर्दिनैर्गतैः । २२११५८२ स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाविधि ॥ २२१.१५८। २२११५९१ प्रेतमुद्दिश्य कर्तव्यमेकोद्दिष्टमतः परम् । २२११५९२ दानानि चैव देयानि ब्राह्मणेभ्यो मनीषिभिः ॥ २२१.१५९। २२११६०१ यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे । २२११६०२ तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ २२१.१६०। २२११६११ पूर्णैस्तु दिवसैः स्पृष्ट्वा सलिलं वाहनायुधैः । २२११६१२ दत्तप्रेतोदपिण्डाश्च सर्वे वर्णाः कृतक्रियाः ॥ २२१.१६१। २२११६२१ कुर्युः समग्राः शुचिनः परत्रेह च भूतये । २२११६२२ अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ॥ २२१.१६२। २२११६३१ धर्मतो धनमाहार्यं यष्टव्यं चापि यत्नतः । २२११६३२ येन प्रकुपितो नात्मा जुगुप्सामेति भो द्विजाः ॥ २२१.१६३। २२११६४१ तत्कर्तव्यमशङ्केन यन्न गोप्यं महाजनैः । २२११६४२ एवमाचरतो विप्राः पुरुषस्य गृहे सतः ॥ २२१.१६४। २२११६५१ धर्मार्थकामं सम्प्राप्य परत्रेह च शोभनम् । २२११६५२ इदं रहस्यमायुष्यं धन्यं बुद्धिविवर्धनम् ॥ २२१.१६५। २२११६६१ सर्वपापहरं पुण्यं श्रीपुष्ट्यारोग्यदं शिवम् । २२११६६२ यशःकीर्तिप्रदं नॄणां तेजोबलविवर्धनम् ॥ २२१.१६६। २२११६७१ अनुष्ठेयं सदा पुम्भिः स्वर्गसाधनमुत्तमम् । २२११६७२ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च मुनिसत्तमाः ॥ २२१.१६७। २२११६८१ ज्ञातव्यं सुप्रयत्नेन सम्यक्ष्रेयोभिकाङ्क्षिभिः । २२११६८२ ज्ञात्वैव यः सदा कालमनुष्ठानं करोति वै ॥ २२१.१६८। २२११६९१ सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते । २२११६९२ सारात्सारतरं चेदमाख्यातं द्विजसत्तमाः ॥ २२१.१६९। २२११७०१ श्रुतिस्मृत्युदितं धर्मं न देयं यस्य कस्यचित् । २२११७०२ न नास्तिकाय दातव्यं न दुष्टमतये द्विजाः । २२११७०३ न दाम्भिकाय मूर्खाय न कुतर्कप्रलापिने ॥ २२१.१७०। २२२००१० मुनय ऊचुः २२२००११ श्रोतुमिच्छामहे ब्रह्मन्वर्णधर्मान्विशेषतः । २२२००१२ चतुराश्रमधर्मांश्च द्विजवर्य ब्रवीहि तान् ॥ २२२.१। २२२००२० व्यास उवाच २२२००२१ ब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम् । २२२००२२ श‍ृणुध्वं संयता भूत्वा वर्णधर्मान्मयोदितान् ॥ २२२.२। २२२००३१ दानदयातपोदेव-यज्ञस्वाध्यायतत्परः । २२२००३२ नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम् ॥ २२२.३। २२२००४१ वृत्त्यर्थं याजयेत्त्वन्यान्द्विजानध्यापयेत्तथा । २२२००४२ कुर्यात्प्रतिग्रहादानं यज्ञार्थं ज्ञानतो द्विजाः ॥ २२२.४। २२२००५१ सर्वलोकहितं कुर्यान्नाहितं कस्यचिद्द्विजाः । २२२००५२ मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम् ॥ २२२.५। २२२००६१ गवि रत्ने च पारक्ये समबुद्धिर्भवेद्द्विजाः । २२२००६२ ऋतावभिगमः पत्न्यां शस्यते वास्य भो द्विजाः ॥ २२२.६। २२२००७१ दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियो ऽपि हि । २२२००७२ यजेच्च विविधैर्यज्ञैरधीयीत च भो द्विजाः ॥ २२२.७। २२२००८१ शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका । २२२००८२ तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम् ॥ २२२.८। २२२००९१ धरित्रीपालनेनैव कृतकृत्या नराधिपाः । २२२००९२ भवन्ति नृपते रक्षा यतो यज्ञादिकर्मणाम् ॥ २२२.९। २२२०१०१ दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् । २२२०१०२ प्राप्नोत्यभिमतांल्लोकान्वर्णसंस्थापको नृपः ॥ २२२.१०। २२२०१११ पाशुपाल्यं वणिज्यां च कृषिं च मुनिसत्तमाः । २२२०११२ वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ २२२.११। २२२०१२१ तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते । २२२०१२२ नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥ २२२.१२। २२२०१३१ द्विजातिसंश्रयं कर्म तदर्थं तेन पोषणम् । २२२०१३२ क्रयविक्रयजैर्वापि धनैः कारुभवैस्तु वा ॥ २२२.१३। २२२०१४१ दानं दद्याच्च शूद्रो ऽपि पाकयज्ञैर्यजेत च । २२२०१४२ पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै ॥ २२२.१४। २२२०१५१ भृत्यादिभरणार्थाय सर्वेषां च परिग्रहाः । २२२०१५२ ऋतुकालाभिगमनं स्वदारेषु द्विजोत्तमाः ॥ २२२.१५। २२२०१६१ दया समस्तभूतेषु तितिक्षा नाभिमानिता । २२२०१६२ सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥ २२२.१६। २२२०१७१ मैत्री चैवास्पृहा तद्वदकार्पण्यं द्विजोत्तमाः । २२२०१७२ अनसूया च सामान्या वर्णानां कथिता गुणाः ॥ २२२.१७। २२२०१८१ आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः । २२२०१८२ गुणास्तथोपधर्माश्च विप्रादीनामिमे द्विजाः ॥ २२२.१८। २२२०१९१ क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथापदि । २२२०१९२ राजन्यस्य च वैश्योक्तं शूद्रकर्माणि चैतयोः ॥ २२२.१९। २२२०२०१ ससामर्थ्ये सति त्याज्यमुभाभ्यामपि च द्विजाः । २२२०२०२ तदेवापदि कर्तव्यं न कुर्यात्कर्मसङ्करम् ॥ २२२.२०। २२२०२११ इत्येते कथिता विप्रा वर्णधर्मा मयाद्य वै । २२२०२१२ धर्ममाश्रमिणां सम्यग्ब्रुवतो ऽपि निबोधत ॥ २२२.२१। २२२०२२१ बालः कृतोपनयनो वेदाहरणतत्परः । २२२०२२२ गुरोर्गेहे वसन्विप्रा ब्रह्मचारी समाहितः ॥ २२२.२२। २२२०२३१ शौचाचाररतस्तत्र कार्यं शुश्रूषणं गुरोः । २२२०२३२ व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना ॥ २२२.२३। २२२०२४१ उभे सन्ध्ये रविं विप्रास्तथैवाग्निं समाहितः । २२२०२४२ उपतिष्ठेत्तथा कुर्याद्गुरोरप्यभिवादनम् ॥ २२२.२४। २२२०२५१ स्थिते तिष्ठेद्व्रजेद्याति नीचैरासीत चासिते । २२२०२५२ शिष्यो गुरौ द्विजश्रेष्ठाः प्रतिकूलं च सन्त्यजेत् ॥ २२२.२५। २२२०२६१ तेनैवोक्तं पठेद्वेदं नान्यचित्तः पुरस्थितः । २२२०२६२ अनुज्ञातं च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥ २२२.२६। २२२०२७१ अवगाहेदपः पूर्वमाचार्येणावगाहिताः । २२२०२७२ समिज्जलादिकं चास्य कल्यकल्यमुपानयेत् ॥ २२२.२७। २२२०२८१ गृहीतग्राह्यवेदश्च ततो ऽनुज्ञामवाप्य वै । २२२०२८२ गार्हस्थ्यमावसेत्प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥ २२२.२८। २२२०२९१ विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा । २२२०२९२ गृहस्थकार्यमखिलं कुर्याद्विप्राः स्वशक्तितः ॥ २२२.२९। २२२०३०१ निर्वापेण पितॄनर्च्य यज्ञैर्देवांस्तथातिथीन् । २२२०३०२ अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥ २२२.३०। २२२०३११ बलिकर्मणा भूतानि वाक्सत्येनाखिलं जगत् । २२२०३१२ प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान् ॥ २२२.३१। २२२०३२१ भिक्षाभुजश्च ये केचित्परिव्राड्ब्रह्मचारिणः । २२२०३२२ ते ऽप्यत्र प्रतितिष्ठन्ति गार्हस्थ्यं तेन वै परम् ॥ २२२.३२। २२२०३३१ वेदाहरणकार्येण तीर्थस्नानाय च द्विजाः । २२२०३३२ अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥ २२२.३३। २२२०३४१ अनिकेता ह्यनाहारा ये तु सायङ्गृहास्तु ते । २२२०३४२ तेषां गृहस्थः सततं प्रतिष्ठा योनिरुच्यते ॥ २२२.३४। २२२०३५१ तेषां स्वागतदानानि वक्तव्यं मधुरं सदा । २२२०३५२ गृहागतानां दद्याच्च शयनासनभोजनम् ॥ २२२.३५। २२२०३६१ अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । २२२०३६२ स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ २२२.३६। २२२०३७१ अवज्ञानमहङ्कारो दम्भश्चापि गृहे सतः । २२२०३७२ परिवादोपघातौ च पारुष्यं च न शस्यते ॥ २२२.३७। २२२०३८१ यश्च सम्यक्करोत्येवं गृहस्थः परमं विधिम् । २२२०३८२ सर्वबन्धविनिर्मुक्तो लोकानाप्नोति चोत्तमान् ॥ २२२.३८। २२२०३९१ वयःपरिणतौ विप्राः कृतकृत्यो गृहाश्रमी । २२२०३९२ पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥ २२२.३९। २२२०४०१ पर्णमूलफलाहारः केशश्मश्रुजटाधरः । २२२०४०२ भूमिशायी भवेत्तत्र मुनिः सर्वातिथिर्द्विजाः ॥ २२२.४०। २२२०४११ चर्मकाशकुशैः कुर्यात्परिधानोत्तरीयके । २२२०४१२ तद्वत्त्रिषवणं स्नानं शस्तमस्य द्विजोत्तमाः ॥ २२२.४१। २२२०४२१ देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम् । २२२०४२२ भिक्षा बलिप्रदानं तु शस्तमस्य प्रशस्यते ॥ २२२.४२। २२२०४३१ वन्यस्नेहेन गात्राणामभ्यङ्गश्चापि शस्यते । २२२०४३२ तपस्या तस्य विप्रेन्द्राः शीतोष्णादिसहिष्णुता ॥ २२२.४३। २२२०४४१ यस्त्वेता नियतश्चर्या वानप्रस्थश्चरेन्मुनिः । २२२०४४२ स दहत्यग्निवद्दोषाञ्जयेल्लोकांश्च शाश्वतान् ॥ २२२.४४। २२२०४५१ चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः । २२२०४५२ तस्य स्वरूपं गदतो बुध्यध्वं मम सत्तमाः ॥ २२२.४५। २२२०४६१ पुत्रद्रव्यकलत्रेषु त्यजेत्स्नेहं द्विजोत्तमाः । २२२०४६२ चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः ॥ २२२.४६। २२२०४७१ त्रैवर्णिकांस्त्यजेत्सर्वानारम्भान्द्विजसत्तमाः । २२२०४७२ मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु ॥ २२२.४७। २२२०४८१ जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित् । २२२०४८२ युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च वर्जयेत् ॥ २२२.४८। २२२०४९१ एकरात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे । २२२०४९२ तथा प्रीतिर्न तिर्यक्षु द्वेषो वा नास्य जायते ॥ २२२.४९। २२२०५०१ प्राणयात्रानिमित्तं च व्यङ्गारे ऽभुक्तवज्जने । २२२०५०२ काले प्रशस्तवर्णानां भिक्षार्थी पर्यटेद्गृहान् ॥ २२२.५०। २२२०५११ अलाभे न विषादी स्याल्लाभे नैव च हर्षयेत् । २२२०५१२ प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ २२२.५१। २२२०५२१ अतिपूजितलाभांस्तु जुगुप्सं चैव सर्वतः । २२२०५२२ अतिपूजितलाभैस्तु यतिर्मुक्तो ऽपि बध्यते ॥ २२२.५२। २२२०५३१ कामः क्रोधस्तथा दर्पो लोभमोहादयश्च ये । २२२०५३२ तांस्तु दोषान्परित्यज्य परिव्राण्निर्ममो भवेत् ॥ २२२.५३। २२२०५४१ अभयं सर्वसत्त्वेभ्यो दत्त्वा यश्चरते महीम् । २२२०५४२ तस्य देहाद्विमुक्तस्य भयं नोत्पद्यते क्वचित् ॥ २२२.५४। २२२०५५१ कृत्वाग्निहोत्रं स्वशरीरसंस्थम् । २२२०५५२ शारीरमग्निं स्वमुखे जुहोति । २२२०५५३ विप्रस्तु भिक्षोपगतैर्हविर्भिश् । २२२०५५४ चिताग्निना स व्रजति स्म लोकान् ॥ २२२.५५। २२२०५६१ मोक्षाश्रमं यश्चरते यथोक्तम् । २२२०५६२ शुचिश्च सङ्कल्पितबुद्धियुक्तः । २२२०५६३ अनिन्धनं ज्योतिरिव प्रशान्तम् । २२२०५६४ स ब्रह्मलोकं व्रजति द्विजातिः ॥ २२२.५६। २२३००१० मुनय ऊचुः २२३००११ सर्वज्ञस्त्वं महाभाग सर्वभूतहिते रतः । २२३००१२ भूतं भव्यं भविष्यं च न ते ऽस्त्यविदितं मुने ॥ २२३.१। २२३००२१ कर्मणा केन वर्णानामधमा जायते गतिः । २२३००२२ उत्तमा च भवेत्केन ब्रूहि तेषां महामते ॥ २२३.२। २२३००३१ शूद्रस्तु कर्मणा केन ब्राह्मणत्वं च गच्छति । २२३००३२ श्रोतुमिच्छामहे केन ब्राह्मणः शूद्रतामियात् ॥ २२३.३। २२३००४० व्यास उवाच २२३००४१ हिमवच्छिखरे रम्ये नानाधातुविभूषिते । २२३००४२ नानाद्रुमलताकीर्णे नानाश्चर्यसमन्विते ॥ २२३.४। २२३००५१ तत्र स्थितं महादेवं त्रिपुरघ्नं त्रिलोचनम् । २२३००५२ शैलराजसुता देवी प्रणिपत्य सुरेश्वरम् ॥ २२३.५। २२३००६१ इमं प्रश्नं पुरा विप्रा अपृच्छच्चारुलोचना । २२३००६२ तदहं सम्प्रवक्ष्यामि श‍ृणुध्वं मम सत्तमाः ॥ २२३.६। २२३००७० उमोवाच २२३००७१ भगवन्भगनेत्रघ्न पूष्णो दन्तविनाशन । २२३००७२ दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम् ॥ २२३.७। २२३००८१ चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयम्भुवा । २२३००८२ केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ॥ २२३.८। २२३००९१ वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् । २२३००९२ प्रतिलोमे कथं देव शक्यो धर्मो निवर्तितुम् ॥ २२३.९। २२३०१०१ केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते । २२३०१०२ क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो ॥ २२३.१०। २२३०१११ एतं मे संशयं देव वद भूतपते ऽनघ । २२३०११२ त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः ॥ २२३.११। २२३०१२० शिव उवाच २२३०१२१ ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे । २२३०१२२ क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः ॥ २२३.१२। २२३०१३१ कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति स द्विजः । २२३०१३२ श्रेष्ठं वर्णमनुप्राप्य तस्मादाक्षिप्यते पुनः ॥ २२३.१३। २२३०१४१ स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति । २२३०१४२ क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयं स गच्छति ॥ २२३.१४। २२३०१५१ यश्च विप्रत्वमुत्सृज्य क्षत्रधर्मान्निषेवते । २२३०१५२ ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥ २२३.१५। २२३०१६१ वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः । २२३०१६२ ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ॥ २२३.१६। २२३०१७१ स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् । २२३०१७२ स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुयात् ॥ २२३.१७। २२३०१८१ तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः । २२३०१८२ ब्रह्मलोकात्परिभ्रष्टः शूद्रयोनौ प्रजायते ॥ २२३.१८। २२३०१९१ क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि । २२३०१९२ स्वानि कर्माण्यपाकृत्य शूद्रकर्म निषेवते ॥ २२३.१९। २२३०२०१ स्वस्थानात्स परिभ्रष्टो वर्णसङ्करतां गतः । २२३०२०२ ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ॥ २२३.२०। २२३०२११ यस्तु शूद्रः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः । २२३०२१२ धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते ॥ २२३.२१। २२३०२२१ इदं चैवापरं देवि ब्रह्मणा समुदाहृतम् । २२३०२२२ अध्यात्मं नैष्ठिकी सिद्धिर्धर्मकामैर्निषेव्यते ॥ २२३.२२। २२३०२३१ उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् । २२३०२३२ घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव वा क्वचित् ॥ २२३.२३। २२३०२४१ शूद्रान्नं गर्हितं देवि सदा देवैर्महात्मभिः । २२३०२४२ पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः ॥ २२३.२४। २२३०२५१ शूद्रान्नेनावशेषेण जठरे म्रियते द्विजः । २२३०२५२ आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ॥ २२३.२५। २२३०२६१ तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः । २२३०२६२ ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ॥ २२३.२६। २२३०२७१ यस्यान्नेनावशेषेण जठरे म्रियते द्विजः । २२३०२७२ तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति ॥ २२३.२७। २२३०२८१ ब्राह्मणत्वं सुखं प्राप्य दुर्लभं यो ऽवमन्यते । २२३०२८२ अभोज्यान्नानि वाश्नाति स द्विजत्वात्पतेत वै ॥ २२३.२८। २२३०२९१ सुरापो ब्रह्महा स्तेयी चौरो भग्नव्रतो ऽशुचिः । २२३०२९२ स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ॥ २२३.२९। २२३०३०१ अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी । २२३०३०२ विहीनसेवी विप्रो हि पतते ब्रह्मयोनितः ॥ २२३.३०। २२३०३११ गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः । २२३०३१२ ब्रह्मद्विड्वापि पतति ब्राह्मणो ब्रह्मयोनितः ॥ २२३.३१। २२३०३२१ एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा । २२३०३२२ शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत् ॥ २२३.३२। २२३०३३१ शूद्रः कर्माणि सर्वाणि यथान्यायं यथाविधि । २२३०३३२ सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः ॥ २२३.३३। २२३०३४१ शुश्रूषां परिचर्यां यो ज्येष्ठवर्णे प्रयत्नतः । २२३०३४२ कुर्यादविमनाः श्रेष्ठः सततं सत्पथे स्थितः ॥ २२३.३४। २२३०३५१ देवद्विजातिसत्कर्ता सर्वातिथ्यकृतव्रतः । २२३०३५२ ऋतुकालाभिगामी च नियतो नियताशनः ॥ २२३.३५। २२३०३६१ दक्षः शिष्टजनान्वेषी शेषान्नकृतभोजनः । २२३०३६२ वृथा मांसं न भुञ्जीत शूद्रो वैश्यत्वमृच्छति ॥ २२३.३६। २२३०३७१ ऋतवागनहंवादी निर्द्वन्द्वः सामकोविदः । २२३०३७२ यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः ॥ २२३.३७। २२३०३८१ दान्तो ब्राह्मणसत्कर्ता सर्ववर्णानसूयकः । २२३०३८२ गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः ॥ २२३.३८। २२३०३९१ शेषाशी विजिताहारो निष्कामो निरहंवदः । २२३०३९२ अग्निहोत्रमुपासीनो जुह्वानश्च यथाविधि ॥ २२३.३९। २२३०४०१ सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः । २२३०४०२ त्रेताग्निमात्रविहितं वैश्यो भवति च द्विजः ॥ २२३.४०। २२३०४११ स वैश्यः क्षत्रियकुले शुचिर्महति जायते । २२३०४१२ स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः ॥ २२३.४१। २२३०४२१ उपनीतो व्रतपरो द्विजो भवति संस्कृतः । २२३०४२२ ददाति यजते यज्ञैः समृद्धैराप्तदक्षिणैः ॥ २२३.४२। २२३०४३१ अधीत्य स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा । २२३०४३२ आर्द्रहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् ॥ २२३.४३। २२३०४४१ सत्यः सत्यानि कुरुते नित्यं यः शुद्धिदर्शनः । २२३०४४२ धर्मदण्डेन निर्दग्धो धर्मकामार्थसाधकः ॥ २२३.४४। २२३०४५१ यन्त्रितः कार्यकरणैः षड्भागकृतलक्षणः । २२३०४५२ ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः ॥ २२३.४५। २२३०४६१ ऋतुकाले तु धर्मात्मा पत्नीमुपाश्रयेत्सदा । २२३०४६२ सदोपवासी नियतः स्वाध्यायनिरतः शुचिः ॥ २२३.४६। २२३०४७१ वहिस्कान्तरिते नित्यं शयानो ऽस्ति सदा गृहे । २२३०४७२ सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा ॥ २२३.४७। २२३०४८१ शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् । २२३०४८२ स्वार्थाद्वा यदि वा कामान्न किञ्चिदुपलक्षयेत् ॥ २२३.४८। २२३०४९१ पितृदेवातिथिकृते साधनं कुरुते च यत् । २२३०४९२ स्ववेश्मनि यथान्यायमुपास्ते भैक्ष्यमेव च ॥ २२३.४९। २२३०५०१ द्विकालमग्निहोत्रं च जुह्वानो वै यथाविधि । २२३०५०२ गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः ॥ २२३.५०। २२३०५११ त्रेताग्निमन्त्रपूतेन समाविश्य द्विजो भवेत् । २२३०५१२ ज्ञानविज्ञानसम्पन्नः संस्कृतो वेदपारगः ॥ २२३.५१। २२३०५२१ वैश्यो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा । २२३०५२२ एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः ॥ २२३.५२। २२३०५३१ शूद्रो ऽप्यागमसम्पन्नो द्विजो भवति संस्कृतः । २२३०५३२ ब्राह्मणो वाप्यसद्वृत्तः सर्वसङ्करभोजनः ॥ २२३.५३। २२३०५४१ स ब्राह्मण्यं समुत्सृज्य शूद्रो भवति तादृशः । २२३०५४२ कर्मभिः शुचिभिर्देवी शुद्धात्मा विजितेन्द्रियः ॥ २२३.५४। २२३०५५१ शूद्रो ऽपि द्विजवत्सेव्य इति ब्रह्माब्रवीत्स्वयम् । २२३०५५२ स्वभावकर्मणा चैव यत्र शूद्रो ऽधितिष्ठति ॥ २२३.५५। २२३०५६१ विशुद्धः स द्विजातिभ्यो विज्ञेय इति मे मतिः । २२३०५६२ न योनिर्नापि संस्कारो न श्रुतिर्न च सन्ततिः ॥ २२३.५६। २२३०५७१ कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् । २२३०५७२ सर्वो ऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते ॥ २२३.५७। २२३०५८१ वृत्ते स्थितश्च शूद्रो ऽपि ब्राह्मणत्वं च गच्छति । २२३०५८२ ब्रह्मस्वभावः सुश्रोणि समः सर्वत्र मे मतः ॥ २२३.५८। २२३०५९१ निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः । २२३०५९२ एते ये विमला देवि स्थानभावनिदर्शकाः ॥ २२३.५९। २२३०६०१ स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः । २२३०६०२ ब्रह्मणो हि महत्क्षेत्रं लोके चरति पादवत् ॥ २२३.६०। २२३०६११ यत्तत्र बीजं पतति सा कृषिः प्रेत्य भाविनी । २२३०६१२ सन्तुष्टेन सदा भाव्यं सत्पथालम्बिना सदा ॥ २२३.६१। २२३०६२१ ब्राह्मं हि मार्गमाक्रम्य वर्तितव्यं बुभूषता । २२३०६२२ संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना ॥ २२३.६२। २२३०६३१ नित्यं स्वाध्याययुक्तेन न चाध्ययनजीविना । २२३०६३२ एवम्भूतो हि यो विप्रः सततं सत्पथे स्थितः ॥ २२३.६३। २२३०६४१ आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते । २२३०६४२ ब्राह्मण्यं देवि सम्प्राप्य रक्षितव्यं यतात्मना ॥ २२३.६४। २२३०६५१ योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते । २२३०६५२ एतत्ते गुह्यमाख्यातं यथा शूद्रो भवेद्द्विजः । २२३०६५३ ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुयात् ॥ २२३.६५। २२४००१० उमोवाच २२४००११ भगवन्सर्वभूतेश सुरासुरनमस्कृत । २२४००१२ धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ॥ २२४.१। २२४००२१ कर्मणा मनसा वाचा त्रिविधैर्देहिनः सदा । २२४००२२ बध्यन्ते बन्धनैः कैर्वा मुच्यन्ते वा कथं वद ॥ २२४.२। २२४००३१ केन शीलेन वै देव कर्मणा कीदृशेन वा । २२४००३२ समाचारैर्गुणैः कैर्वा स्वर्गं यान्तीह मानवाः ॥ २२४.३। २२४००४० शिव उवाच २२४००४१ देवि धर्मार्थतत्त्वज्ञे धर्मनित्ये उमे सदा । २२४००४२ सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥ २२४.४। २२४००५१ सत्यधर्मरताः शान्ताः सर्वलिङ्गविवर्जिताः । २२४००५२ नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ॥ २२४.५। २२४००६१ प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः सर्वदर्शिनः । २२४००६२ वीतरागा विमुच्यन्ते पुरुषाः कर्मबन्धनैः ॥ २२४.६। २२४००७१ कर्मणा मनसा वाचा ये न हिंसन्ति किञ्चन । २२४००७२ ये न मज्जन्ति कस्मिंश्चित्ते न बध्नन्ति कर्मभिः ॥ २२४.७। २२४००८१ प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः । २२४००८२ तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥ २२४.८। २२४००९१ सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु । २२४००९२ त्यक्तहिंस्रसमाचारास्ते नराः स्वर्गगामिनः ॥ २२४.९। २२४०१०१ परस्वनिर्ममा नित्यं परदारविवर्जिकाः । २२४०१०२ धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ॥ २२४.१०। २२४०१११ मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये । २२४०११२ परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥ २२४.११। २२४०१२१ स्वदारनिरता ये च ऋतुकालाभिगामिनः । २२४०१२२ अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः ॥ २२४.१२। २२४०१३१ स्तैन्यान्निवृत्ताः सततं सन्तुष्टाः स्वधनेन च । २२४०१३२ स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ॥ २२४.१३। २२४०१४१ परदारेषु ये नित्यं चारित्रावृतलोचनाः । २२४०१४२ जितेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ॥ २२४.१४। २२४०१५१ एष दैवकृतो मार्गः सेवितव्यः सदा नरैः । २२४०१५२ अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः ॥ २२४.१५। २२४०१६१ अवृथापकृतश्चैव मार्गः सेव्यः सदा बुधैः । २२४०१६२ दानकर्मतपोयुक्तः शीलशौचदयात्मकः । २२४०१६३ स्वर्गमार्गमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ॥ २२४.१६। २२४०१७० उमोवाच २२४०१७१ वाचा तु बध्यते येन मुच्यते ह्यथवा पुनः । २२४०१७२ तानि कर्माणि मे देव वद भूतपते ऽनघ ॥ २२४.१७। २२४०१८० शिव उवाच २२४०१८१ आत्महेतोः परार्थे वा अधर्माश्रितमेव च । २२४०१८२ ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥ २२४.१८। २२४०१९१ वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव च । २२४०१९२ अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ २२४.१९। २२४०२०१ श्लक्ष्णां वाणीं स्वच्छवर्णां मधुरां पापवर्जिताम् । २२४०२०२ स्वगतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥ २२४.२०। २२४०२११ परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा । २२४०२१२ न पैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ॥ २२४.२१। २२४०२२१ पिशुनं न प्रभाषन्ते मित्रभेदकरं तथा । २२४०२२२ परपीडाकरं चैव ते नराः स्वर्गगामिनः ॥ २२४.२२। २२४०२३१ ये वर्जयन्ति परुषं परद्रोहं च मानवाः । २२४०२३२ सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ॥ २२४.२३। २२४०२४१ शठप्रलापाद्विरता विरुद्धपरिवर्जकाः । २२४०२४२ सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥ २२४.२४। २२४०२५१ न कोपाद्व्याहरन्ते ये वाचं हृदयदारिणीम् । २२४०२५२ शान्तिं विन्दन्ति ये क्रुद्धास्ते नराः स्वर्गगामिनः ॥ २२४.२५। २२४०२६१ एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः । २२४०२६२ शुभसत्यगुणैर्नित्यं वर्जनीया मृषा बुधैः ॥ २२४.२६। २२४०२७० उमोवाच २२४०२७१ मनसा बध्यते येन कर्मणा पुरुषः सदा । २२४०२७२ तन्मे ब्रूहि महाभाग देवदेव पिनाकधृक् ॥ २२४.२७। २२४०२८० महेश्वर उवाच २२४०२८१ मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा । २२४०२८२ स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः श‍ृणु ॥ २२४.२८। २२४०२९१ दुष्प्रणीतेन मनसा दुष्प्रणीतान्तराकृतिः । २२४०२९२ नरो बध्येत येनेह श‍ृणु वा तं शुभानने ॥ २२४.२९। २२४०३०१ अरण्ये विजने न्यस्तं परस्वं दृश्यते यदा । २२४०३०२ मनसापि न गृह्णन्ति ते नराः स्वर्गगामिनः ॥ २२४.३०। २२४०३११ तथैव परदारान्ये कामवृत्ता रहोगताः । २२४०३१२ मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥ २२४.३१। २२४०३२१ शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः । २२४०३२२ भजन्ति मैत्र्यं सङ्गम्य ते नराः स्वर्गगामिनः ॥ २२४.३२। २२४०३३१ श्रुतवन्तो दयावन्तः शुचयः सत्यसङ्गराः । २२४०३३२ स्वैरर्थैः परिसन्तुष्टास्ते नराः स्वर्गगामिनः ॥ २२४.३३। २२४०३४१ अवैरा ये त्वनायासा मैत्रचित्तरताः सदा । २२४०३४२ सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः ॥ २२४.३४। २२४०३५१ ज्ञातवन्तः क्रियावन्तः क्षमावन्तः सुहृत्प्रियाः । २२४०३५२ धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥ २२४.३५। २२४०३६१ शुभानामशुभानां च कर्मणां फलसञ्चये । २२४०३६२ निराकाङ्क्षाश्च ये देवि ते नराः स्वर्गगामिनः ॥ २२४.३६। २२४०३७१ पापोपेतान्वर्जयन्ति देवद्विजपराः सदा । २२४०३७२ समुत्थानमनुप्राप्तास्ते नराः स्वर्गगामिनः ॥ २२४.३७। २२४०३८१ शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः । २२४०३८२ स्वर्गमार्गपरा भूयः किं त्वं श्रोतुमिहेच्छसि ॥ २२४.३८। २२४०३९० उमोवाच २२४०३९१ महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर । २२४०३९२ तस्मात्त्वं निपुणेनाद्य मम व्याख्यातुमर्हसि ॥ २२४.३९। २२४०४०१ केनायुर्लभते दीर्घं कर्मणा पुरुषः प्रभो । २२४०४०२ तपसा वापि देवेश केनायुर्लभते महत् ॥ २२४.४०। २२४०४११ क्षीणायुः केन भवति कर्मणा भुवि मानवः । २२४०४१२ विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ॥ २२४.४१। २२४०४२१ अपरे च महाभाग्या मन्दभाग्यास्तथा परे । २२४०४२२ अकुलीनाः कुलीनाश्च सम्भवन्ति तथा परे ॥ २२४.४२। २२४०४३१ दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव । २२४०४३२ प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ॥ २२४.४३। २२४०४४१ दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः । २२४०४४२ महाप्रज्ञास्तथा चान्ये ज्ञानविज्ञानभाविनः ॥ २२४.४४। २२४०४५१ अल्पवाचास्तथा केचिन्महावाचास्तथा परे । २२४०४५२ दृश्यन्ते पुरुषा देव ततो व्याख्यातुमर्हसि ॥ २२४.४५। २२४०४६० शिव उवाच २२४०४६१ हन्त ते ऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् । २२४०४६२ मर्त्यलोके नरः सर्वो येन स्वं फलमश्नुते ॥ २२४.४६। २२४०४७१ प्राणातिपाती योगीन्द्रो दण्डहस्तो नरः सदा । २२४०४७२ नित्यमुद्यतशस्त्रश्च हन्ति भूतगणान्नरः ॥ २२४.४७। २२४०४८१ निर्दयः सर्वभूतेभ्यो नित्यमुद्वेगकारकः । २२४०४८२ अपि कीटपतङ्गानामशरण्यः सुनिर्घृणः ॥ २२४.४८। २२४०४९१ एवम्भूतो नरो देवि निरयं प्रतिपद्यते । २२४०४९२ विपरीतस्तु धर्मात्मा स्वरूपेणाभिजायते ॥ २२४.४९। २२४०५०१ निरयं याति हिंसात्मा याति स्वर्गमहिंसकः । २२४०५०२ यातनां निरये रौद्रां सकृच्छ्रां लभते नरः ॥ २२४.५०। २२४०५११ यः कश्चिन्निरयात्तस्मात्समुत्तरति कर्हिचित् । २२४०५१२ मानुष्यं लभते वापि हीनायुस्तत्र जायते ॥ २२४.५१। २२४०५२१ पापेन कर्मणा देवि युक्तो हिंसादिभिर्यतः । २२४०५२२ अहितः सर्वभूतानां हीनायुरुपजायते ॥ २२४.५२। २२४०५३१ शुभेन कर्मणा देवि प्राणिघातविवर्जितः । २२४०५३२ शुभेन कर्मणा देवि प्राणिघातविवर्जितः । २२४०५३३ निक्षिप्तशस्त्रो निर्दण्डो न हिंसति कदाचन ॥ २२४.५३। २२४०५४१ न घातयति नो हन्ति घ्नन्तं नैवानुमोदते । २२४०५४२ सर्वभूतेषु सस्नेहो यथात्मनि तथा परे ॥ २२४.५४। २२४०५५१ ईदृशः पुरुषो नित्यं देवि देवत्वमश्नुते । २२४०५५२ उपपन्नान्सुखान्भोगान्सदाश्नाति मुदा युतः ॥ २२४.५५। २२४०५६१ अथ चेन्मानुषे लोके कदाचिदुपपद्यते । २२४०५६२ एष दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् । २२४०५६३ प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ॥ २२४.५६। २२५००१० उमोवाच २२५००११ किंशीलः किंसमाचारः पुरुषः कैश्च कर्मभिः । २२५००१२ स्वर्गं समभिपद्येत सम्प्रदानेन केन वा ॥ २२५.१। २२५००२० महेश्वर उवाच २२५००२१ दाता ब्राह्मणसत्कर्ता दीनार्तकृपणादिषु । २२५००२२ भक्षभोज्यान्नपानानां वाससां च महामतिः ॥ २२५.२। २२५००३१ प्रतिश्रयान्सभाः कुर्यात्प्रपाः पुष्करिणीस्तथा । २२५००३२ नित्यकादीनि कर्माणि करोति प्रयतः शुचिः ॥ २२५.३। २२५००४१ आसनं शयनं यानं गृहं रत्नं धनं तथा । २२५००४२ सस्यजातानि सर्वाणि सक्षेत्राण्यथ योषितः ॥ २२५.४। २२५००५१ सुप्रशान्तमना नित्यं यः प्रयच्छति मानवः । २२५००५२ एवम्भूतो नरो देवि देवलोके ऽभिजायते ॥ २२५.५। २२५००६१ तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान् । २२५००६२ सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु ॥ २२५.६। २२५००७१ तस्माच्च्युतो महेशानि मानुषेषूपजायते । २२५००७२ महाभागकुले देवि धनधान्यसमाचिते ॥ २२५.७। २२५००८१ तत्र कामगुणैः सर्वैः समुपेतो मुदान्वितः । २२५००८२ महाकार्यो महाभोगो धनी भवति मानवः ॥ २२५.८। २२५००९१ एते देवि महाभागाः प्राणिनो दानशालिनः । २२५००९२ ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः ॥ २२५.९। २२५०१०१ अपरे मानवा देवि प्रदानकृपणा द्विजाः । २२५०१०२ ये ऽन्नानि न प्रयच्छन्ति विद्यमाने ऽप्यबुद्धयः ॥ २२५.१०। २२५०१११ दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि । २२५०११२ याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ॥ २२५.११। २२५०१२१ न धनानि न वासांसि न भोगान्न च काञ्चनम् । २२५०१२२ न गाश्च नान्नविकृतिं प्रयच्छन्ति कदाचन ॥ २२५.१२। २२५०१३१ अप्रलुब्धाश्च ये लुब्धा नास्तिका दानवर्जितः । २२५०१३२ एवम्भूता नरा देवि निरयं यान्त्यबुद्धयः ॥ २२५.१३। २२५०१४१ ते वै मनुष्यतां यान्ति यदा कालस्य पर्ययात् । २२५०१४२ धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ॥ २२५.१४। २२५०१५१ क्षुत्पिपासापरीताश्च सर्वलोकबहिष्कृताः । २२५०१५२ निराशाः सर्वभोगेभ्यो जीवन्त्यधर्मजीविकाः ॥ २२५.१५। २२५०१६१ अल्पभोगकुले जाता अल्पभोगरता नराः । २२५०१६२ अनेन कर्मणा देवि भवन्त्यधनिनो नराः ॥ २२५.१६। २२५०१७१ अपरे दम्भिनो नित्यं मानिनः परतो रताः । २२५०१७२ आसनार्हस्य ये पीठं न यच्छन्त्यल्पचेतसः ॥ २२५.१७। २२५०१८१ मार्गार्हस्य च ये मार्गं न प्रयच्छन्त्यबुद्धयः । २२५०१८२ अर्घार्हान्न च संस्कारैरर्चयन्ति यथाविधि ॥ २२५.१८। २२५०१९१ पाद्यमाचमनीयं वा प्रयच्छन्त्यभिबुद्धयः । २२५०१९२ शुभं चाभिमतं प्रेम्णा गुरुं नाभिवदन्ति ये ॥ २२५.१९। २२५०२०१ अभिमानप्रवृद्धेन लोभेन सममास्थिताः । २२५०२०२ सम्मान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च ॥ २२५.२०। २२५०२११ एवंविधा नरा देवि सर्वे निरयगामिनः । २२५०२१२ ते चेद्यदि नरास्तस्मान्निरयादुत्तरन्ति च ॥ २२५.२१। २२५०२२१ वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले । २२५०२२२ श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम् ॥ २२५.२२। २२५०२३१ कुलेषु ते ऽभिजायन्ते गुरुवृद्धोपतापिनः । २२५०२३२ न दम्भी न च मानी यो देवतातिथिपूजकः ॥ २२५.२३। २२५०२४१ लोकपूज्यो नमस्कर्ता प्रसूतो मधुरं वचः । २२५०२४२ सर्वकर्मप्रियकरः सर्वभूतप्रियः सदा ॥ २२५.२४। २२५०२५१ अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा । २२५०२५२ स्वागतेनैव सर्वेषां भूतानामविहिंसकः ॥ २२५.२५। २२५०२६१ यथार्थं सत्क्रियापूर्वमर्चयन्नवतिष्ठते । २२५०२६२ मार्गार्हाय ददन्मार्गं गुरुमभ्यर्चयन्सदा ॥ २२५.२६। २२५०२७१ अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः । २२५०२७२ एवम्भूतो नरो देवि स्वर्गतिं प्रतिपद्यते ॥ २२५.२७। २२५०२८१ ततो मानुष्यमासाद्य विशिष्टकुलजो भवेत् । २२५०२८२ तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः ॥ २२५.२८। २२५०२९१ यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् । २२५०२९२ सम्मतः सर्वभूतानां सर्वलोकनमस्कृतः ॥ २२५.२९। २२५०३०१ स्वकर्मफलमाप्नोति स्वयमेव नरः सदा । २२५०३०२ एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः ॥ २२५.३०। २२५०३११ यस्तु रौद्रसमाचारः सर्वसत्त्वभयङ्करः । २२५०३१२ हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः ॥ २२५.३१। २२५०३२१ लोष्टैः स्तम्भैरुपायैर्वा जन्तून्बाधेत शोभने । २२५०३२२ हिंसार्थं निष्कृतिप्रज्ञः प्रोद्वेजयति चैव हि ॥ २२५.३२। २२५०३३१ उपक्रामति जन्तूंश्च उद्वेगजननः सदा । २२५०३३२ एवं शीलसमाचारो निरयं प्रतिपद्यते ॥ २२५.३३। २२५०३४१ स चेन्मनुष्यतां गच्छेद्यदि कालस्य पर्ययात् । २२५०३४२ बह्वाबाधापरिक्लिष्टे कुले जयति सो ऽधमे ॥ २२५.३४। २२५०३५१ लोकद्विष्टो ऽधमः पुंसां स्वयं कर्मकृतैः फलैः । २२५०३५२ एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ॥ २२५.३५। २२५०३६१ अपरः सर्वभूतानि दयावाननुपश्यति । २२५०३६२ मैत्री दृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः ॥ २२५.३६। २२५०३७१ नोद्वेजयति भूतानि न च हन्ति दयापरः । २२५०३७२ हस्तपादैश्च नियतैर्विश्वास्यः सर्वजन्तुषु ॥ २२५.३७। २२५०३८१ न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च । २२५०३८२ उद्वेजयति भूतानि शुभकर्मा दयापरः ॥ २२५.३८। २२५०३९१ एवं शीलसमाचारः स्वर्गे समुपजायते । २२५०३९२ तत्रासौ भवने दिव्ये मुदा वसति देववत् ॥ २२५.३९। २२५०४०१ स चेत्स्वर्गक्षयान्मर्त्यो मनुष्येषूपजायते । २२५०४०२ अल्पायासो निरातङ्कः स जातः सुखमेधते ॥ २२५.४०। २२५०४११ सुखभागी निरायासो निरुद्वेगः सदा नरः । २२५०४१२ एष देवि सतां मार्गो बाधा यत्र न विद्यते ॥ २२५.४१। २२५०४२० उमोवाच २२५०४२१ इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः । २२५०४२२ ज्ञानविज्ञानसम्पन्नाः प्रज्ञावन्तो ऽर्थकोविदाः ॥ २२५.४२। २२५०४३१ दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः । २२५०४३२ केन कर्मविपाकेन प्रज्ञावान्पुरुषो भवेत् ॥ २२५.४३। २२५०४४१ अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः । २२५०४४२ एवं त्वं संशयं छिन्धि सर्वधर्मभृतां वर ॥ २२५.४४। २२५०४५१ जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा । २२५०४५२ नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै ॥ २२५.४५। २२५०४६० महेश्वर उवाच २२५०४६१ ब्राह्मणान्वेदविदुषः सिद्धान्धर्मविदस्तथा । २२५०४६२ परिपृच्छन्त्यहरहः कुशलाकुशलं सदा ॥ २२५.४६। २२५०४७१ वर्जयन्तो ऽशुभं कर्म सेवमानाः शुभं तथा । २२५०४७२ लभन्ते स्वर्गतिं नित्यमिह लोके यथासुखम् ॥ २२५.४७। २२५०४८१ स चेन्मनुष्यतां याति मेधावी तत्र जायते । २२५०४८२ श्रुतं यज्ञानुगं यस्य कल्याणमुपजायते ॥ २२५.४८। २२५०४९१ परदारेषु ये चापि चक्षुर्दुष्टं प्रयुञ्जते । २२५०४९२ तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति हि ॥ २२५.४९। २२५०५०१ मनसापि प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् । २२५०५०२ रोगार्तास्ते भवन्तीह नरा दुष्कृतकारिणः ॥ २२५.५०। २२५०५११ ये तु मूढा दुराचारा वियोनौ मैथुने रताः । २२५०५१२ पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते ॥ २२५.५१। २२५०५२१ पशूंश्च ये वै बध्नन्ति ये चैव गुरुतल्पगाः । २२५०५२२ प्रकीर्णमैथुना ये च क्लीबा जायन्ति वै नराः ॥ २२५.५२। २२५०५३० उमोवाच २२५०५३१ अवद्यं किं तु वै कर्म निरवद्यं तथैव च । २२५०५३२ श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम ॥ २२५.५३। २२५०५४० महेश्वर उवाच २२५०५४१ श्रेयांसं मार्गमन्विच्छन्सदा यः पृच्छति द्विजान् । २२५०५४२ धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते ॥ २२५.५४। २२५०५५१ यदि मानुष्यतां देवि कदाचित्सन्नियच्छति । २२५०५५२ मेधावी धारणायुक्तः प्राज्ञस्तत्रापि जायते ॥ २२५.५५। २२५०५६१ एष देवि सतां धर्मो गन्तव्यो भूतिकारकः । २२५०५६२ नृणां हितार्थाय सदा मया चैवमुदाहृतः ॥ २२५.५६। २२५०५७० उमोवाच २२५०५७१ अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः । २२५०५७२ ब्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम् ॥ २२५.५७। २२५०५८१ व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः । २२५०५८२ अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः ॥ २२५.५८। २२५०५९१ यज्वानश्च तथैवान्ये निर्मोहाश्च तथा परे । २२५०५९२ केन कर्मविपाकेन भवन्तीह वदस्व मे ॥ २२५.५९। २२५०६०० महेश्वर उवाच २२५०६०१ आगमालोकधर्माणां मर्यादाः पूर्वनिर्मिताः । २२५०६०२ प्रमाणेनानुवर्तन्ते दृश्यन्ते ह दृढव्रताः ॥ २२५.६०। २२५०६११ अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः । २२५०६१२ अव्रता नष्टमर्यादास्ते नरा ब्रह्मराक्षसाः ॥ २२५.६१। २२५०६२१ ये वै कालकृतोद्योगात्सम्भवन्तीह मानवाः । २२५०६२२ निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः ॥ २२५.६२। २२५०६३१ एष देवि मया सर्व-संशयच्छेदनाय ते । २२५०६३२ कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः ॥ २२५.६३। २२६००१० व्यास उवाच २२६००११ श्रुत्वैवं सा जगन्माता भर्तुर्वचनमादितः । २२६००१२ हृष्टा बभूव सुप्रीता विस्मिता च तदा द्विजाः ॥ २२६.१। २२६००२१ ये तत्रासन्मुनिवरास्त्रिपुरारेः समीपतः । २२६००२२ तीर्थयात्राप्रसङ्गेन गतास्तस्मिन्गिरौ द्विजाः ॥ २२६.२। २२६००३१ ते ऽपि सम्पूज्य तं देवं शूलपाणिं प्रणम्य च । २२६००३२ पप्रच्छुः संशयं चैव लोकानां हितकाम्यया ॥ २२६.३। २२६००४० मुनय ऊचुः २२६००४१ त्रिलोचन नमस्ते ऽस्तु दक्षक्रतुविनाशन । २२६००४२ पृच्छामस्त्वां जगन्नाथ संशयं हृदि संस्थितम् ॥ २२६.४। २२६००५१ संसारे ऽस्मिन्महाघोरे भैरवे लोमहर्षणे । २२६००५२ भ्रमन्ति सुचिरं कालं पुरुषाश्चाल्पमेधसः ॥ २२६.५। २२६००६१ येनोपायेन मुच्यन्ते जन्मसंसारबन्धनात् । २२६००६२ ब्रूहि तच्छ्रोतुमिच्छामः परं कौतूहलं हि नः ॥ २२६.६। २२६००७० महेश्वर उवाच २२६००७१ कर्मपाशनिबद्धानां नराणां दुःखभागिनाम् । २२६००७२ नान्योपायं प्रपश्यामि वासुदेवात्परं द्विजाः ॥ २२६.७। २२६००८१ ये पूजयन्ति तं देवं शङ्खचक्रगदाधरम् । २२६००८२ वाङ्मनःकर्मभिः सम्यक्ते यान्ति परमां गतिम् ॥ २२६.८। २२६००९१ किं तेषां जीवितेनेह पशुवच्चेष्टितेन च । २२६००९२ येषां न प्रवणं चित्तं वासुदेवे जगन्मये ॥ २२६.९। २२६०१०० ऋषय ऊचुः २२६०१०१ पिनाकिन्भगनेत्रघ्न सर्वलोकनमस्कृत । २२६०१०२ माहात्म्यं वासुदेवस्य श्रोतुमिच्छाम शङ्कर ॥ २२६.१०। २२६०११० महेश्वर उवाच २२६०१११ पितामहादपि वरः शाश्वतः पुरुषो हरिः । २२६०११२ कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः ॥ २२६.११। २२६०१२१ दशबाहुर्महातेजा देवतारिनिषूदनः । २२६०१२२ श्रीवत्साङ्को हृषीकेशः सर्वदैवतयूथपः ॥ २२६.१२। २२६०१३१ ब्रह्मा तस्योदरभवस्तस्याहं च शिरोभवः । २२६०१३२ शिरोरुहेभ्यो ज्योतींषि रोमभ्यश्च सुरासुराः ॥ २२६.१३। २२६०१४१ ऋषयो देहसम्भूतास्तस्य लोकाश्च शाश्वताः । २२६०१४२ पितामहगृहं साक्षात्सर्वदेवगृहं च सः ॥ २२६.१४। २२६०१५१ सो ऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः । २२६०१५२ संहर्ता चैव भूतानां स्थावरस्य चरस्य च ॥ २२६.१५। २२६०१६१ स हि देवदेवः साक्षाद्देवनाथः परन्तपः । २२६०१६२ सर्वज्ञः सर्वसंस्रष्टा सर्वगः सर्वतोमुखः ॥ २२६.१६। २२६०१७१ न तस्मात्परमं भूतं त्रिषु लोकेषु किञ्चन । २२६०१७२ सनातनो महाभागो गोविन्द इति विश्रुतः ॥ २२६.१७। २२६०१८१ स सर्वान्पार्थिवान्सङ्ख्ये घातयिष्यति मानदः । २२६०१८२ सुरकार्यार्थमुत्पन्नो मानुष्यं वपुरास्थितः ॥ २२६.१८। २२६०१९१ नहि देवगणाः शक्तास्त्रिविक्रमविनाकृताः । २२६०१९२ भुवने देवकार्याणि कर्तुं नायकवर्जितः ॥ २२६.१९। २२६०२०१ नायकः सर्वभूतानां सर्वभूतनमस्कृतः । २२६०२०२ एतस्य देवनाथस्य कार्यस्य च परस्य च ॥ २२६.२०। २२६०२११ ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च । २२६०२१२ ब्रह्मा वसति नाभिस्थः शरीरे ऽहं च संस्थितः ॥ २२६.२१। २२६०२२१ सर्वाः सुखं संस्थिताश्च शरीरे तस्य देवताः । २२६०२२२ स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः ॥ २२६.२२। २२६०२३१ शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः । २२६०२३२ उत्तमेन सुशीलेन शौचेन च दमेन च ॥ २२६.२३। २२६०२४१ पराक्रमेण वीर्येण वपुषा दर्शनेन च । २२६०२४२ आरोहणप्रमाणेन वीर्येणार्जवसम्पदा ॥ २२६.२४। २२६०२५१ आनृशंस्येन रूपेण बलेन च समन्वितः । २२६०२५२ अस्त्रैः समुदितः सर्वैर्दिव्यैरद्भुतदर्शनैः ॥ २२६.२५। २२६०२६१ योगमायासहस्राक्षो विरूपाक्षो महामनाः । २२६०२६२ वाचा मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः ॥ २२६.२६। २२६०२७१ क्षमावांश्चानहंवादी स देवो ब्रह्मदायकः । २२६०२७२ भयहर्ता भयार्तानां मित्रानन्दविवर्धनः ॥ २२६.२७। २२६०२८१ शरण्यः सर्वभूतानां दीनानां पालने रतः । २२६०२८२ श्रुतवानथ सम्पन्नः सर्वभूतनमस्कृतः ॥ २२६.२८। २२६०२९१ समाश्रितानामुपकृच्छत्रूणां भयकृत्तथा । २२६०२९२ नीतिज्ञो नीतिसम्पन्नो ब्रह्मवादी जितेन्द्रियः ॥ २२६.२९। २२६०३०१ भवार्थमेव देवानां बुद्ध्या परमया युतः । २२६०३०२ प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते ॥ २२६.३०। २२६०३११ समुत्पत्स्यति गोविन्दो मनोर्वंशे महात्मनः । २२६०३१२ अंशो नाम मनोः पुत्रो ह्यन्तर्धामा ततः परम् ॥ २२६.३१। २२६०३२१ अन्तर्धाम्नो हविर्धामा प्रजापतिरनिन्दितः । २२६०३२२ प्राचीनबर्हिर्भविता हविर्धाम्नः सुतो द्विजाः ॥ २२६.३२। २२६०३३१ तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः । २२६०३३२ प्राचेतसस्तथा दक्षो भवितेह प्रजापतिः ॥ २२६.३३। २२६०३४१ दाक्षायण्यस्तथादित्यो मनुरादित्यतस्ततः । २२६०३४२ मनोश्च वंशज इला सुद्युम्नश्च भविष्यति ॥ २२६.३४। २२६०३५१ बुधात्पुरूरवाश्चापि तस्मादायुर्भविष्यति । २२६०३५२ नहुषो भविता तस्माद्ययातिस्तस्य चात्मजः ॥ २२६.३५। २२६०३६१ यदुस्तस्मान्महासत्त्वः क्रोष्टा तस्माद्भविष्यति । २२६०३६२ क्रोष्टुश्चैव महान्पुत्रो वृजिनीवान्भविष्यति ॥ २२६.३६। २२६०३७१ वृजिनीवतश्च भविता उषङ्गुरपराजितः । २२६०३७२ उषङ्गोर्भविता पुत्रः शूरश्चित्ररथस्तथा ॥ २२६.३७। २२६०३८१ तस्य त्ववरजः पुत्रः शूरो नाम भविष्यति । २२६०३८२ तेषां विख्यातवीर्याणां चारित्रगुणशालिनाम् ॥ २२६.३८। २२६०३९१ यज्विनां च विशुद्धानां वंशे ब्राह्मणसत्तमाः । २२६०३९२ स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः ॥ २२६.३९। २२६०४०१ स्ववंशविस्तारकरं जनयिष्यति मानदम् । २२६०४०२ वसुदेवमिति ख्यातं पुत्रमानकदुन्दुभिम् ॥ २२६.४०। २२६०४११ तस्य पुत्रश्चतुर्बाहुर्वासुदेवो भविष्यति । २२६०४१२ दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः ॥ २२६.४१। २२६०४२१ राज्ञो बद्धान्स सर्वान्वै मोक्षयिष्यति यादवः । २२६०४२२ जरासन्धं तु राजानं निर्जित्य गिरिगह्वरे ॥ २२६.४२। २२६०४३१ सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान् । २२६०४३२ पृथिव्यामप्रतिहतो वीर्येणापि भविष्यति ॥ २२६.४३। २२६०४४१ विक्रमेण च सम्पन्नः सर्वपार्थिवपार्थिवः । २२६०४४२ शूरः संहननो भूतो द्वारकायां वसन्प्रभुः ॥ २२६.४४। २२६०४५१ पालयिष्यति गां देवीं विनिर्जित्य दुराशयान् । २२६०४५२ तं भवन्तः समासाद्य ब्राह्मणैरर्हणैर्वरैः ॥ २२६.४५। २२६०४६१ अर्चयन्तु यथान्यायं ब्रह्माणमिव शाश्वतम् । २२६०४६२ यो हि मां द्रष्टुमिच्छेत ब्रह्माणं च पितामहम् ॥ २२६.४६। २२६०४७१ द्रष्टव्यस्तेन भगवान्वासुदेवः प्रतापवान् । २२६०४७२ दृष्टे तस्मिन्नहं दृष्टो न मे ऽत्रास्ति विचारणा ॥ २२६.४७। २२६०४८१ पितामहो वासुदेव इति वित्त तपोधनाः । २२६०४८२ स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति ॥ २२६.४८। २२६०४९१ तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति । २२६०४९२ यस्तु तं मानवो लोके संश्रयिष्यति केशवम् ॥ २२६.४९। २२६०५०१ तस्य कीर्तिर्यशश्चैव स्वर्गश्चैव भविष्यति । २२६०५०२ धर्माणां देशिकः साक्षाद्भविष्यति स धर्मवान् ॥ २२६.५०। २२६०५११ धर्मविद्भिः स देवेशो नमस्कार्यः सदाच्युतः । २२६०५१२ धर्म एव सदा हि स्यादस्मिन्नभ्यर्चिते विभौ ॥ २२६.५१। २२६०५२१ स हि देवो महातेजाः प्रजाहितचिकीर्षया । २२६०५२२ धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज च ॥ २२६.५२। २२६०५३१ ताः सृष्टास्तेन विधिना पर्वते गन्धमादने । २२६०५३२ सनत्कुमारप्रमुखास्तिष्ठन्ति तपसान्विताः ॥ २२६.५३। २२६०५४१ तस्मात्स वाग्मी धर्मज्ञो नमस्यो द्विजपुङ्गवाः । २२६०५४२ वन्दितो हि स वन्देत मानितो मानयीत च ॥ २२६.५४। २२६०५५१ दृष्टः पश्येदहरहः संश्रितः प्रतिसंश्रयेत् । २२६०५५२ अर्चितश्चार्चयेन्नित्यं स देवो द्विजसत्तमाः ॥ २२६.५५। २२६०५६१ एवं तस्यानवद्यस्य विष्णोर्वै परमं तपः । २२६०५६२ आदिदेवस्य महतः सज्जनाचरितं सदा ॥ २२६.५६। २२६०५७१ भुवने ऽभ्यर्चितो नित्यं देवैरपि सनातनः । २२६०५७२ अभयेनानुरूपेण प्रपद्य तमनुव्रताः ॥ २२६.५७। २२६०५८१ कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा । २२६०५८२ यत्नवद्भिरुपस्थाय द्रष्टव्यो देवकीसुतः ॥ २२६.५८। २२६०५९१ एष वै विहितो मार्गो मया वै मुनिसत्तमाः । २२६०५९२ तं दृष्ट्वा सर्वदेवेशं दृष्टाः स्युः सुरसत्तमाः ॥ २२६.५९। २२६०६०१ महावराहं तं देवं सर्वलोकपितामहम् । २२६०६०२ अहं चैव नमस्यामि नित्यमेव जगत्पतिम् ॥ २२६.६०। २२६०६११ तत्र च त्रितयं दृष्टं भविष्यति न संशयः । २२६०६१२ समस्ता हि वयं देवास्तस्य देहे वसामहे ॥ २२६.६१। २२६०६२१ तस्यैव चाग्रजो भ्राता सिताद्रिनिचयप्रभः । २२६०६२२ हली बल इति ख्यातो भविष्यति धराधरः ॥ २२६.६२। २२६०६३१ त्रिशिरास्तस्य देवस्य दृष्टो ऽनन्त इति प्रभोः । २२६०६३२ सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली ॥ २२६.६३। २२६०६४१ अन्तं नैवाशकद्द्रष्टुं देवस्य परमात्मनः । २२६०६४२ स च शेषो विचरते परया वै मुदा युतः ॥ २२६.६४। २२६०६५१ अन्तर्वसति भोगेन परिरभ्य वसुन्धराम् । २२६०६५२ य एष विष्णुः सो ऽनन्तो भगवान्वसुधाधरः ॥ २२६.६५। २२६०६६१ यो रामः स हृषीकेशो ऽच्युतः सर्वधराधरः । २२६०६६२ तावुभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ ॥ २२६.६६। २२६०६७१ द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ । २२६०६७२ एष वो ऽनुग्रहः प्रोक्तो मया पुण्यस्तपोधनाः । २२६०६७३ तद्भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः ॥ २२६.६७। २२७००१० मुनय ऊचुः २२७००११ अहो कृष्णस्य माहात्म्यं श्रुतमस्माभिरद्भुतम् । २२७००१२ सर्वपापहरं पुण्यं धन्यं संसारनाशनम् ॥ २२७.१। २२७००२१ सम्पूज्य विधिवद्भक्त्या वासुदेवं महामुने । २२७००२२ कां गतिं यान्ति मनुजा वासुदेवार्चने रताः ॥ २२७.२। २२७००३१ किं प्राप्नुवन्ति ते मोक्षं किं वा स्वर्गं महामुने । २२७००३२ अथवा किं मुनिश्रेष्ठ प्राप्नुवन्त्युभयं फलम् ॥ २२७.३। २२७००४१ छेत्तुमर्हसि सर्वज्ञ संशयं नो हृदि स्थितम् । २२७००४२ छेत्ता नान्यो ऽस्ति लोके ऽस्मिंस्त्वदृते मुनिसत्तम ॥ २२७.४। २२७००५० व्यास उवाच २२७००५१ साधु साधु मुनिश्रेष्ठा भवद्भिर्यदुदाहृतम् । २२७००५२ श‍ृणुध्वमानुपूर्व्येण वैष्णवानां सुखावहम् ॥ २२७.५। २२७००६१ दीक्षामात्रेण कृष्णस्य नरा मोक्षं व्रजन्ति वै । २२७००६२ किं पुनर्ये सदा भक्त्या पूजयन्त्यच्युतं द्विजाः ॥ २२७.६। २२७००७१ न तेषां दुर्लभः स्वर्गो मोक्षश्च मुनिसत्तमाः । २२७००७२ लभन्ते वैष्णवाः कामान्यान्यान्वाञ्छन्ति दुर्लभान् ॥ २२७.७। २२७००८१ रत्नपर्वतमारुह्य नरो रत्नं यथाददेत् । २२७००८२ स्वेच्छया मुनिशार्दूलास्तथा कृष्णान्मनोरथान् ॥ २२७.८। २२७००९१ कल्पवृक्षं समासाद्य फलानि स्वेच्छया यथा । २२७००९२ गृह्णाति पुरुषो विप्रास्तथा कृष्णान्मनोरथान् ॥ २२७.९। २२७०१०१ श्रद्धया विधिवत्पूज्य वासुदेवं जगद्गुरुम् । २२७०१०२ धर्मार्थकाममोक्षाणां प्राप्नुवन्ति नराः फलम् ॥ २२७.१०। २२७०१११ आराध्य तं जगन्नाथं विशुद्धेनान्तरात्मना । २२७०११२ प्राप्नुवन्ति नराः कामान्सुराणामपि दुर्लभान् ॥ २२७.११। २२७०१२१ ये ऽर्चयन्ति सदा भक्त्या वासुदेवाख्यमव्ययम् । २२७०१२२ न तेषां दुर्लभं किञ्चिद्विद्यते भुवनत्रये ॥ २२७.१२। २२७०१३१ धन्यास्ते पुरुषा लोके ये ऽर्चयन्ति सदा हरिम् । २२७०१३२ सर्वपापहरं देवं सर्वकामफलप्रदम् ॥ २२७.१३। २२७०१४१ ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः । २२७०१४२ सम्पूज्य तं सुरवरं प्राप्नुवन्ति परां गतिम् ॥ २२७.१४। २२७०१५१ तस्माच्छृणुध्वं मुनयो यत्पृच्छत ममानघाः । २२७०१५२ प्रवक्ष्यामि समासेन गतिं तेषां महात्मनाम् ॥ २२७.१५। २२७०१६१ त्यक्त्वा मानुष्यकं देहं रोगायतनमध्रुवम् । २२७०१६२ जरामरणसंयुक्तं जलबुद्बुदसन्निभम् ॥ २२७.१६। २२७०१७१ मांसशोणितदुर्गन्धं विष्ठामूत्रादिभिर्युतम् । २२७०१७२ अस्थिस्थूणममेध्यं च स्नायुचर्मशिरान्वितम् ॥ २२७.१७। २२७०१८१ कामगेन विमानेन दिव्यगन्धर्वनादिना । २२७०१८२ तरुणादित्यवर्णेन किङ्किणीजालमालिना ॥ २२७.१८। २२७०१९१ उपगीयमाना गन्धर्वैरप्सरोभिरलङ्कृताः । २२७०१९२ व्रजन्ति लोकपालानां भवनं तु पृथक्पृथक् ॥ २२७.१९। २२७०२०१ मन्वन्तरप्रमाणं तु भुक्त्वा कालं पृथक्पृथक् । २२७०२०२ भुवनानि पृथक्तेषां सर्वभोगैरलङ्कृताः ॥ २२७.२०। २२७०२११ ततो ऽन्तरिक्षं लोकं ते यान्ति सर्वसुखप्रदम् । २२७०२१२ तत्र भुक्त्वा वरान्भोगान्दशमन्वन्तरं द्विजाः ॥ २२७.२१। २२७०२२१ तस्माद्गन्धर्वलोकं तु यान्ति वै वैष्णवा द्विजाः । २२७०२२२ विंशन्मन्वन्तरं कालं तत्र भुक्त्वा मनोरमान् ॥ २२७.२२। २२७०२३१ भोगानादित्यलोकं तु तस्माद्यान्ति सुपूजिताः । २२७०२३२ त्रिंशन्मन्वन्तरं तत्र भोगान्भुक्त्वातिदैवतान् ॥ २२७.२३। २२७०२४१ तस्माद्व्रजन्ति ते विप्राश्चन्द्रलोकं सुखप्रदम् । २२७०२४२ मन्वन्तराणां ते तत्र चत्वारिंशद्गुणान्वितम् ॥ २२७.२४। २२७०२५१ कालं भुक्त्वा शुभान्भोगाञ्जरामरणवर्जिताः । २२७०२५२ तस्मान्नक्षत्रलोकं तु विमानैः समलङ्कृतम् ॥ २२७.२५। २२७०२६१ व्रजन्ति ते मुनिश्रेष्ठा गुणैः सर्वैरलङ्कृताः । २२७०२६२ मन्वन्तराणां पञ्चाशद्भुक्त्वा भोगान्यथेप्सितान् ॥ २२७.२६। २२७०२७१ तस्माद्व्रजन्ति ते विप्रा देवलोकं सुदुर्लभम् । २२७०२७२ षष्टिमन्वन्तरं यावत्तत्र भुक्त्वा सुदुर्लभान् ॥ २२७.२७। २२७०२८१ भोगान्नानाविधान्विप्रा ऋग्द्व्यष्टकसमन्वितान् । २२७०२८२ शक्रलोकं पुनस्तस्माद्गच्छन्ति सुरपूजिताः ॥ २२७.२८। २२७०२९१ मन्वन्तराणां तत्रैव भुक्त्वा कालं च सप्ततिम् । २२७०२९२ भोगानुच्चावचान्दिव्यान्मनसः प्रीतिवर्धनान् ॥ २२७.२९। २२७०३०१ तस्माद्व्रजन्ति ते लोकं प्राजापत्यमनुत्तमम् । २२७०३०२ भुक्त्वा तत्रेप्सितान्भोगान्सर्वकामगुणान्वितान् ॥ २२७.३०। २२७०३११ मन्वन्तरमशीतिं च कालं सर्वसुखप्रदम् । २२७०३१२ तस्मात्पैतामहं लोकं यान्ति ते वैष्णवा द्विजाः ॥ २२७.३१। २२७०३२१ मन्वन्तराणां नवति क्रीडित्वा तत्र वै सुखम् । २२७०३२२ इहागत्य पुनस्तस्माद्विप्राणां प्रवरे कुले ॥ २२७.३२। २२७०३३१ जायन्ते योगिनो विप्रा वेदशास्त्रार्थपारगाः । २२७०३३२ एवं सर्वेषु लोकेषु भुक्त्वा भोगान्यथेप्सितान् ॥ २२७.३३। २२७०३४१ इहागत्य पुनर्यान्ति उपर्युपरि च क्रमात् । २२७०३४२ सम्भवे सम्भवे ते तु शतवर्षं द्विजोत्तमाः ॥ २२७.३४। २२७०३५१ भुक्त्वा यथेप्सितान्भोगान्यान्ति लोकान्तरं ततः । २२७०३५२ दशजन्म यदा तेषां क्रमेणैवं प्रपूर्यते ॥ २२७.३५। २२७०३६१ तदा लोकं हरेर्दिव्यं ब्रह्मलोकाद्व्रजन्ति ते । २२७०३६२ गत्वा तत्राक्षयान्भोगान्भुक्त्वा सर्वगुणान्वितान् ॥ २२७.३६। २२७०३७१ मन्वन्तरशतं यावज्जन्ममृत्युविवर्जिताः । २२७०३७२ गच्छन्ति भुवनं पश्चाद्वाराहस्य द्विजोत्तमाः ॥ २२७.३७। २२७०३८१ दिव्यदेहाः कुण्डलिनो महाकाया महाबलाः । २२७०३८२ क्रीडन्ति तत्र विप्रेन्द्राः कृत्वा रूपं चतुर्भुजम् ॥ २२७.३८। २२७०३९१ दश कोटिसहस्राणि वर्षाणां द्विजसत्तमाः । २२७०३९२ तिष्ठन्ति शाश्वते भावे सर्वैर्देवैर्नमस्कृताः ॥ २२७.३९। २२७०४०१ ततो यान्ति तु ते धीरा नरसिंहगृहं द्विजाः । २२७०४०२ क्रीडन्ते तत्र मुदिता वर्षकोट्ययुतानि च ॥ २२७.४०। २२७०४११ तदन्ते वैष्णवं यान्ति पुरं सिद्धनिषेवितम् । २२७०४१२ क्रीडन्ते तत्र सौख्येन वर्षाणामयुतानि च ॥ २२७.४१। २२७०४२१ ब्रह्मलोके पुनर्विप्रा गच्छन्ति साधकोत्तमाः । २२७०४२२ तत्र स्थित्वा चिरं कालं वर्षकोटिशतान्बहून् ॥ २२७.४२। २२७०४३१ नारायणपुरं यान्ति ततस्ते साधकेश्वराः । २२७०४३२ भुक्त्वा भोगांश्च विविधान्वर्षकोट्यर्बुदानि च ॥ २२७.४३। २२७०४४१ अनिरुद्धपुरं पश्चाद्दिव्यरूपा महाबलाः । २२७०४४२ गच्छन्ति साधकवराः स्तूयमानाः सुरासुरैः ॥ २२७.४४। २२७०४५१ तत्र कोटिसहस्राणि वर्षाणां च चतुर्दश । २२७०४५२ तिष्ठन्ति वैष्णवास्तत्र जरामरणवर्जिताः ॥ २२७.४५। २२७०४६१ प्रद्युम्नस्य पुरं पश्चाद्गच्छन्ति विगतज्वराः । २२७०४६२ तत्र तिष्ठन्ति ते विप्रा लक्षकोटिशतत्रयम् ॥ २२७.४६। २२७०४७१ स्वच्छन्दगामिनो हृष्टा बलशक्तिसमन्विताः । २२७०४७२ गच्छन्ति योगिनः पश्चाद्यत्र सङ्कर्षणः प्रभुः ॥ २२७.४७। २२७०४८१ तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्सहस्रशः । २२७०४८२ विशन्ति वासुदेवैति विरूपाख्ये निरञ्जने ॥ २२७.४८। २२७०४९१ विनिर्मुक्ताः परे तत्त्वे जरामरणवर्जिते । २२७०४९२ तत्र गत्वा विमुक्तास्ते भवेयुर्नात्र संशयः ॥ २२७.४९। २२७०५०१ एवं क्रमेण भुक्तिं ते प्राप्नुवन्ति मनीषिणः । २२७०५०२ मुक्तिं च मुनिशार्दूला वासुदेवार्चने रताः ॥ २२७.५०। २२८००१० व्यास उवाच २२८००११ एकादश्यामुभे पक्षे निराहारः समाहितः । २२८००१२ स्नात्वा सम्यग्विधानेन धौतवासा जितेन्द्रियः ॥ २२८.१। २२८००२१ सम्पूज्य विधिवद्विष्णुं श्रद्धया सुसमाहितः । २२८००२२ पुष्पैर्गन्धैस्तथा दीपैर्धूपैर्नैवेद्यकैस्तथा ॥ २२८.२। २२८००३१ उपहारैर्बहुविधैर्जप्यैर्होमप्रदक्षिणैः । २२८००३२ स्तोत्रैर्नानाविधैर्दिव्यैर्गीतवाद्यैर्मनोहरैः ॥ २२८.३। २२८००४१ दण्डवत्प्रणिपातैश्च जयशब्दैस्तथोत्तमैः । २२८००४२ एवं सम्पूज्य विधिवद्रात्रौ कृत्वा प्रजागरम् ॥ २२८.४। २२८००५१ कथां वा गीतिकां विष्णोर्गायन्विष्णुपरायणः । २२८००५२ याति विष्णोः परं स्थानं नरो नास्त्यत्र संशयः ॥ २२८.५। २२८००६० मुनय ऊचुः २२८००६१ प्रजागरे गीतिकायाः फलं विष्णोर्महामुने । २२८००६२ ब्रूहि तच्छ्रोतुमिच्छामः परं कौतूहलं हि नः ॥ २२८.६। २२८००७० व्यास उवाच २२८००७१ श‍ृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्यनुपूर्वशः । २२८००७२ गीतिकायाः फलं विष्णोर्जागरे यदुदाहृतम् ॥ २२८.७। २२८००८१ अवन्ती नाम नगरी बभूव भुवि विश्रुता । २२८००८२ तत्रास्ते भगवान्विष्णुः शङ्खचक्रगदाधरः ॥ २२८.८। २२८००९१ तस्या नगर्याः पर्यन्ते चाण्डालो गीतिकोविदः । २२८००९२ सद्वृत्त्योत्पादितधनो भृत्यानां भरणे रतः ॥ २२८.९। २२८०१०१ विष्णुभक्तः स चाण्डालो मासि मासि दृढव्रतः । २२८०१०२ एकादश्यां समागम्य सोपवासो ऽथ गायति ॥ २२८.१०। २२८०१११ गीतिका विष्णुनामाङ्काः प्रादुर्भावसमाश्रिताः । २२८०११२ गान्धारषड्जनैषाद-स्वरपञ्चमधैवतैः ॥ २२८.११। २२८०१२१ रात्रिजागरणे विष्णुं गाथाभिरुपगायति । २२८०१२२ प्रभाते च प्रणम्येशं द्वादश्यां गृहमेत्य च ॥ २२८.१२। २२८०१३१ जामातृभागिनेयांश्च भोजयित्वा सकन्यकाः । २२८०१३२ ततः सपरिवारस्तु पश्चाद्भुङ्क्ते द्विजोत्तमाः ॥ २२८.१३। २२८०१४१ एवं तस्यासतस्तत्र कुर्वतो विष्णुप्रीणनम् । २२८०१४२ गीतिकाभिर्विचित्राभिर्वयः प्रतिगतं बहु ॥ २२८.१४। २२८०१५१ एकदा चैत्रमासे तु कृष्णैकादशिगोचरे । २२८०१५२ विष्णुशुश्रूषणार्थाय ययौ वनमनुत्तमम् ॥ २२८.१५। २२८०१६१ वनजातानि पुष्पाणि ग्रहीतुं भक्तितत्परः । २२८०१६२ क्षिप्रातटे महारण्ये विभीतकतरोरधः ॥ २२८.१६। २२८०१७१ दृष्टः स राक्षसेनाथ गृहीतश्चापि भक्षितुम् । २२८०१७२ चाण्डालस्तमथोवाच नाद्य भक्ष्यस्त्वया ह्यहम् ॥ २२८.१७। २२८०१८१ प्रातर्भोक्ष्यसि कल्याण सत्यमेष्याम्यहं पुनः । २२८०१८२ अद्य कार्यं मम महत्तस्मान्मुञ्चस्व राक्षस ॥ २२८.१८। २२८०१९१ श्वः सत्येन समेष्यामि ततः खादसि मामिति । २२८०१९२ विष्णुशुश्रूषणार्थाय रात्रिजागरणं मया । २२८०१९३ कार्यं न व्रतविघ्नं मे कर्तुमर्हसि राक्षस ॥ २२८.१९। २२८०२०० व्यास उवाच २२८०२०१ तं राक्षसः प्रत्युवाच दशरात्रमभोजनम् । २२८०२०२ ममाभूदद्य च भवान्मया लब्धो मतङ्गज ॥ २२८.२०। २२८०२११ न मोक्ष्ये भक्षयिष्यामि क्षुधया पीडितो भृशम् । २२८०२१२ निशाचरवचः श्रुत्वा मातङ्गस्तमुवाच ह । २२८०२१३ सान्त्वयञ्श्लक्ष्णया वाचा स सत्यवचनैर्दृढैः ॥ २२८.२१। २२८०२२० मातङ्ग उवाच २२८०२२१ सत्यमूलं जगत्सर्वं ब्रह्मराक्षस तच्छृणु । २२८०२२२ सत्येनाहं शपिष्यामि पुनरागमनाय च ॥ २२८.२२। २२८०२३१ आदित्यश्चन्द्रमा वह्निर्वायुर्भूर्द्यौर्जलं मनः । २२८०२३२ अहोरात्रं यमः सन्ध्ये द्वे विदुर्नरचेष्टितम् ॥ २२८.२३। २२८०२४१ परदारेषु यत्पापं यत्परद्रव्यहारिषु । २२८०२४२ यच्च ब्रह्महनः पापं सुरापे गुरुतल्पगे ॥ २२८.२४। २२८०२५१ वन्ध्यापतेश्च यत्पापं यत्पापं वृषलीपतेः । २२८०२५२ यच्च देवलके पापं मत्स्यमांसाशिनश्च यत् ॥ २२८.२५। २२८०२६१ क्रोडमांसाशिनो यच्च कूर्ममांसाशिनश्च यत् । २२८०२६२ वृथा मांसाशिनो यच्च पृष्ठमांसाशिनश्च यत् ॥ २२८.२६। २२८०२७१ कृतघ्ने मित्रघातके यत्पापं दिधिषूपतौ । २२८०२७२ सूतकस्य च यत्पापं यत्पापं क्रूरकर्मणः ॥ २२८.२७। २२८०२८१ कृपणस्य च यत्पापं यच्च वन्ध्यातिथेरपि । २२८०२८२ अमावास्याष्टमी षष्ठी कृष्णशुक्लचतुर्दशी ॥ २२८.२८। २२८०२९१ तासु यद्गमनात्पापं यद्विप्रो व्रजति स्त्रियम् । २२८०२९२ रजस्वलां तथा पश्चाच्छ्राद्धं कृत्वा स्त्रियं व्रजेत् ॥ २२८.२९। २२८०३०१ सर्वस्वस्नातभोज्यानां यत्पापं मलभोजने । २२८०३०२ मित्रभार्यां गच्छतां च यत्पापं पिशुनस्य च ॥ २२८.३०। २२८०३११ दम्भमायानुरक्ते च यत्पापं मधुघातिनः । २२८०३१२ ब्राह्मणस्य प्रतिश्रुत्य यत्पापं तदयच्छतः ॥ २२८.३१। २२८०३२१ यच्च कन्यानृते पापं यच्च गोश्वतरानृते । २२८०३२२ स्त्रीबालहन्तुर्यत्पापं यच्च मिथ्याभिभाषिणः ॥ २२८.३२। २२८०३३१ देववेदद्विजनृप-पुत्रमित्रसतीस्त्रियः । २२८०३३२ यच्च निन्दयतां पापं गुरुमिथ्यापचारतः ॥ २२८.३३। २२८०३४१ अग्नित्यागिषु यत्पापमग्निदायिषु यद्वने । २२८०३४२ गृहेष्ट्या पातके यच्च यद्गोघ्ने यद्द्विजाधमे ॥ २२८.३४। २२८०३५१ यत्पापं परिवित्ते च यत्पापं परिवेदिनः । २२८०३५२ तयोर्दातृग्रहीत्रोश्च यत्पापं भ्रूणघातिनः ॥ २२८.३५। २२८०३६१ किं चात्र बहुभिः प्रोक्तैः शपथैस्तव राक्षस । २२८०३६२ श्रूयतां शपथं भीमं दुर्वाच्यमपि कथ्यते ॥ २२८.३६। २२८०३७१ स्वकन्याजीविनः पापं गूढसत्येन साक्षिणः । २२८०३७२ अयाज्ययाजके षण्ढे यत्पापं श्रवणे ऽधमे ॥ २२८.३७। २२८०३८१ प्रव्रज्यावसिते यच्च ब्रह्मचारिणि कामुके । २२८०३८२ एतैस्तु पापैर्लिप्ये ऽहं यदि नैष्यामि ते ऽन्तिकम् ॥ २२८.३८। २२८०३९० व्यास उवाच २२८०३९१ मातङ्गवचनं श्रुत्वा विस्मितो ब्रह्मराक्षसः । २२८०३९२ प्राह गच्छस्व सत्येन समयं चैव पालय ॥ २२८.३९। २२८०४०१ इत्युक्तः कुणपाशेन श्वपाकः कुसुमानि तु । २२८०४०२ समादायागमच्चैव विष्णोः स निलयं गतः ॥ २२८.४०। २२८०४११ तानि प्रादाद्ब्राह्मणाय सो ऽपि प्रक्षाल्य चाम्भसा । २२८०४१२ विष्णुमभ्यर्च्य निलयं जगाम स तपोधनाः ॥ २२८.४१। २२८०४२१ सो ऽपि मातङ्गदायादः सोपवासस्तु तां निशाम् । २२८०४२२ गायन्हि बाह्यभूमिष्ठः प्रजागरमुपाकरोत् ॥ २२८.४२। २२८०४३१ प्रभातायां तु शर्वर्यां स्नात्वा देवं नमस्य च । २२८०४३२ सत्यं स समयं कर्तुं प्रतस्थे यत्र राक्षसः ॥ २२८.४३। २२८०४४१ तं व्रजन्तं पथि नरः प्राह भद्र क्व गच्छसि । २२८०४४२ स तथाकथयत्सर्वं सो ऽप्येनं पुनरब्रवीत् ॥ २२८.४४। २२८०४५१ धर्मार्थकाममोक्षाणां शरीरं साधनं यतः । २२८०४५२ महता तु प्रयत्नेन शरीरं पालयेद्बुधः ॥ २२८.४५। २२८०४६१ जीवधर्मार्थसुखम् । २२८०४६२ नरस्तथाप्नोति मोक्षगतिमग्र्याम् । २२८०४६३ जीवन्कीर्तिमुपैति च । २२८०४६४ भवति मृतस्य का कथा लोके ॥ २२८.४६। २२८०४७१ मातङ्गस्तद्वचः श्रुत्वा प्रत्युवाचाथ हेतुमत् ॥ २२८.४७। २२८०४८० मातङ्ग उवाच २२८०४८१ भद्र सत्यं पुरस्कृत्य गच्छामि शपथाः कृताः ॥ २२८.४८। २२८०४९० व्यास उवाच २२८०४९१ तं भूयः प्रत्युवाचाथ किमेवं मूढधीर्भवान् । २२८०४९२ किं न श्रुतं त्वया साधो मनुना यदुदीरितम् ॥ २२८.४९। २२८०५०१ गोस्त्रीद्विजानां परिरक्षणार्थम् । २२८०५०२ विवाहकाले सुरतप्रसङ्गे । २२८०५०३ प्राणात्यये सर्वधनापहारे । २२८०५०४ पञ्चानृतान्याहुरपातकानि ॥ २२८.५०। २२८०५११ धर्मवाक्यं न च स्त्रीषु न विवाहे तथा रिपौ । २२८०५१२ वञ्चने चार्थहानौ च स्वनाशे ऽनृतके तथा । २२८०५१३ एवं तद्वाक्यमाकर्ण्य मातङ्गः प्रत्युवाच ह ॥ २२८.५१। २२८०५२० मातङ्ग उवाच २२८०५२१ मैवं वदस्व भद्रं ते सत्यं लोकेषु पूज्यते । २२८०५२२ सत्येनावाप्यते सौख्यं यत्किञ्चिज्जगतीगतम् ॥ २२८.५२। २२८०५३१ सत्येनार्कः प्रतपति सत्येनापो रसात्मिकाः । २२८०५३२ ज्वलत्यग्निश्च सत्येन वाति सत्येन मारुतः ॥ २२८.५३। २२८०५४१ धर्मार्थकामसम्प्राप्तिर्मोक्षप्राप्तिश्च दुर्लभा । २२८०५४२ सत्येन जायते पुंसां तस्मात्सत्यं न सन्त्यजेत् ॥ २२८.५४। २२८०५५१ सत्यं ब्रह्म परं लोके सत्यं यज्ञेषु चोत्तमम् । २२८०५५२ सत्यं स्वर्गसमायातं तस्मात्सत्यं न सन्त्यजेत् ॥ २२८.५५। २२८०५६० व्यास उवाच २२८०५६१ इत्युक्त्वा सो ऽथ मातङ्गस्तं प्रक्षिप्य नरोत्तमम् । २२८०५६२ जगाम तत्र यत्रास्ते प्राणिहा ब्रह्मराक्षसः ॥ २२८.५६। २२८०५७१ तमागतं समीक्ष्यासौ चाण्डालं ब्रह्मराक्षसः । २२८०५७२ विस्मयोत्फुल्लनयनः शिरःकम्पं तमब्रवीत् ॥ २२८.५७। २२८०५८० ब्रह्मराक्षस उवाच २२८०५८१ साधु साधु महाभाग सत्यवाक्यानुपालक । २२८०५८२ न मातङ्गमहं मन्ये भवन्तं सत्यलक्षणम् ॥ २२८.५८। २२८०५९१ कर्मणानेन मन्ये त्वां ब्राह्मणं शुचिमव्ययम् । २२८०५९२ यत्किञ्चित्त्वां भद्रमुखं प्रवक्ष्ये धर्मसंश्रयम् । २२८०५९३ किं तत्र भवता रात्रौ कृतं विष्णुगृहे वद ॥ २२८.५९। २२८०६०० व्यास उवाच २२८०६०१ तमभ्युवाच मातङ्गः श‍ृणु विष्णुगृहे मया । २२८०६०२ यत्कृतं रजनीभागे यथातथ्यं वदामि ते ॥ २२८.६०। २२८०६११ विष्णोर्देवकुलस्याधः स्थितेनानम्रमूर्तिना । २२८०६१२ प्रजागरः कृतो रात्रौ गायता विष्णुगीतिकाम् ॥ २२८.६१। २२८०६२१ तं ब्रह्मराक्षसः प्राह कियन्तं कालमुच्यताम् । २२८०६२२ प्रजागरो विष्णुगृहे कृतं भक्तिमता वद ॥ २२८.६२। २२८०६३१ तमभ्युवाच प्रहसन्विंशत्यब्दानि राक्षस । २२८०६३२ एकादश्यां मासि मासि कृतस्तत्र प्रजागरः । २२८०६३३ मातङ्गवचनं श्रुत्वा प्रोवाच ब्रह्मराक्षसः ॥ २२८.६३। २२८०६४० ब्रह्मराक्षस उवाच २२८०६४१ यदद्य त्वां प्रवक्ष्यामि तद्भवान्वक्तुमर्हति । २२८०६४२ एकरात्रिकृतं साधो मम देहि प्रजागरम् ॥ २२८.६४। २२८०६५१ एवं त्वां मोक्षयिष्यामि मोक्षयिष्यामि नान्यथा । २२८०६५२ त्रिः सत्येन महाभाग इत्युक्त्वा विरराम ह ॥ २२८.६५। २२८०६६० व्यास उवाच २२८०६६१ मातङ्गस्तमुवाचाथ मयात्मा ते निशाचर । २२८०६६२ निवेदितः किमुक्तेन खादस्व स्वेच्छयापि माम् ॥ २२८.६६। २२८०६७१ तमाह राक्षसो भूयो यामद्वयप्रजागरम् । २२८०६७२ सगीतं मे प्रयच्छस्व कृपां कर्तुं त्वमर्हसि ॥ २२८.६७। २२८०६८१ मातङ्गो राक्षसं प्राह किमसम्बद्धमुच्यते । २२८०६८२ खादस्व स्वेच्छया मां त्वं न प्रदास्ये प्रजागरम् । २२८०६८३ मातङ्गवचनं श्रुत्वा प्राह तं ब्रह्मराक्षसः ॥ २२८.६८। २२८०६९० ब्रह्मराक्षस उवाच २२८०६९१ को हि दुष्टमतिर्मन्दो भवन्तं द्रष्टुमुत्सहेत् । २२८०६९२ धर्षयितुं पीडयितुं रक्षितं धर्मकर्मणा ॥ २२८.६९। २२८०७०१ दीनस्य पापग्रस्तस्य विषयैर्मोहितस्य च । २२८०७०२ नरकार्तस्य मूढस्य साधवः स्युर्दयान्विताः ॥ २२८.७०। २२८०७११ तन्मम त्वं महाभाग कृपां कृत्वा प्रजागरम् । २२८०७१२ यामस्यैकस्य मे देहि गच्छ वा निलयं स्वकम् ॥ २२८.७१। २२८०७२० व्यास उवाच २२८०७२१ तं पुनः प्राह चाण्डालो न यास्यामि निजं गृहम् । २२८०७२२ न चापि तव दास्यामि कथञ्चिद्यामजागरम् । २२८०७२३ तं प्रहस्याथ चाण्डालं प्रोवाच ब्रह्मराक्षसः ॥ २२८.७२। २२८०७३० ब्रह्मराक्षस उवाच २२८०७३१ रात्र्यवसाने या गीता गीतिका कौतुकाश्रया । २२८०७३२ तस्याः फलं प्रयच्छस्व त्राहि पापात्समुद्धर ॥ २२८.७३। २२८०७४० व्यास उवाच २२८०७४१ एवमुच्चारिते तेन मातङ्गस्तमुवाच ह ॥ २२८.७४। २२८०७५० मातङ्ग उवाच २२८०७५१ किं पूर्वं भवता कर्म विकृतं कृतमञ्जसा । २२८०७५२ येन त्वं दोषजातेन सम्भूतो ब्रह्मराक्षसः ॥ २२८.७५। २२८०७६० व्यास उवाच २२८०७६१ तस्य तद्वाक्यमाकर्ण्य मातङ्गं ब्रह्मराक्षसः । २२८०७६२ प्रोवाच दुःखसन्तप्तः संस्मृत्य स्वकृतं कृतम् ॥ २२८.७६। २२८०७७० ब्रह्मराक्षस उवाच २२८०७७१ श्रूयतां यो ऽहमासं वै पूर्वं यच्च मया कृतम् । २२८०७७२ यस्मिन्कृते पापयोनिं गतवानस्मि राक्षसीम् ॥ २२८.७७। २२८०७८१ सोमशर्म इति ख्यातः पूर्वमासमहं द्विजः । २२८०७८२ पुत्रो ऽध्ययनशीलस्य देवशर्मस्य यज्वनः ॥ २२८.७८। २२८०७९१ कस्यचिद्यजमानस्य सूत्रमन्त्रबहिष्कृतः । २२८०७९२ नृपस्य कर्मसक्तेन यूपकर्मसुनिष्ठितः ॥ २२८.७९। २२८०८०१ आग्नीध्रं चाकरोद्यज्ञे लोभमोहप्रपीडितः । २२८०८०२ तस्मिन्परिसमाप्ते तु मौर्ख्याद्दम्भमनुष्ठितः ॥ २२८.८०। २२८०८११ यष्टुमारब्धवानस्मि द्वादशाहं महाक्रतुम् । २२८०८१२ प्रवर्तमाने तस्मिंस्तु कुक्षिशूलो ऽभवन्मम ॥ २२८.८१। २२८०८२१ सम्पूर्णे दशरात्रे तु न समाप्ते तथा क्रतौ । २२८०८२२ विरूपाक्षस्य दीयन्त्यामाहुत्यां राक्षसे क्षणे ॥ २२८.८२। २२८०८३१ मृतो ऽहं तेन दोषेण सम्भूतो ब्रह्मराक्षसः । २२८०८३२ मूर्खेण मन्त्रहीनेन सूत्रस्वरविवर्जितम् ॥ २२८.८३। २२८०८४१ अजानता यज्ञविद्यां यदिष्टं याजितं च यत् । २२८०८४२ तेन कर्मविपाकेन सम्भूतो ब्रह्मराक्षसः ॥ २२८.८४। २२८०८५१ तन्मां पापमहाम्भोधौ निमग्नं त्वं समुद्धर । २२८०८५२ प्रजागरे गीतिकैकां पश्चिमां दातुमर्हसि ॥ २२८.८५। २२८०८६० व्यास उवाच २२८०८६१ तमुवाचाथ चाण्डालो यदि प्राणिवधाद्भवान् । २२८०८६२ निवृत्तिं कुरुते दद्यां ततः पश्चिमगीतिकाम् ॥ २२८.८६। २२८०८७१ बाढमित्यवदत्सो ऽपि मातङ्गो ऽपि ददौ तदा । २२८०८७२ गीतिकाफलमामन्त्र्य मुहूर्तार्धप्रजागरम् ॥ २२८.८७। २२८०८८१ तस्मिन्गीतिफले दत्ते मातङ्गं ब्रह्मराक्षसः । २२८०८८२ प्रणम्य प्रययौ हृष्टस्तीर्थवर्यं पृथूदकम् ॥ २२८.८८। २२८०८९१ तत्रानशनसङ्कल्पं कृत्वा प्राणाञ्जहौ द्विजाः । २२८०८९२ राक्षसत्वाद्विनिर्मुक्तो गीतिकाफलबृंहितः ॥ २२८.८९। २२८०९०१ पृथूदकप्रभावाच्च ब्रह्मलोकं च दुर्लभम् । २२८०९०२ दश वर्षसहस्राणि निरातङ्को ऽवसत्ततः ॥ २२८.९०। २२८०९११ तस्यान्ते ब्राह्मणो जातो बभूव स्मृतिमान्वशी । २२८०९१२ तस्याहं चरितं भूयः कथयिष्यामि भो द्विजाः ॥ २२८.९१। २२८०९२१ मातङ्गस्य कथाशेषं श‍ृणुध्वं गदतो मम । २२८०९२२ राक्षसे तु गते धीमान्गृहमेत्य यतात्मवान् ॥ २२८.९२। २२८०९३१ तद्विप्रचरितं स्मृत्वा निर्विण्णः शुचिरप्यसौ । २२८०९३२ पुत्रेषु भार्यां निक्षिप्य ददौ भूम्याः प्रदक्षिणाम् ॥ २२८.९३। २२८०९४१ कोकामुखात्समारभ्य यावद्वै स्कन्ददर्शनम् । २२८०९४२ दृष्ट्वा स्कन्दं ययौ धारा-चक्रे चापि प्रदक्षिणम् ॥ २२८.९४। २२८०९५१ ततो ऽद्रिवरमागम्य विन्ध्यमुच्चशिलोच्चयम् । २२८०९५२ पापप्रमोचनं तीर्थमाससाद स तु द्विजाः ॥ २२८.९५। २२८०९६१ स्नानं पापहरं चक्रे स तु चाण्डालवंशजः । २२८०९६२ विमुक्तपापः सस्मार पूर्वजातीरनेकशः ॥ २२८.९६। २२८०९७१ स पूर्वजन्मन्यभवद्भिक्षुः संयतवाङ्मनाः । २२८०९७२ यतकायश्च मतिमान्वेदवेदाङ्गपारगः ॥ २२८.९७। २२८०९८१ एकदा गोषु नगराद्ध्रियमाणासु तस्करैः । २२८०९८२ भिक्षावधूता रजसा मुक्ता तेनाथ भिक्षुणा ॥ २२८.९८। २२८०९९१ स तेनाधर्मदोषेण चाण्डालीं योनिमागतः । २२८०९९२ पापप्रमोचने स्नातः स मृतो नर्मदातटे ॥ २२८.९९। २२८१००१ मूर्खो ऽभूद्ब्राह्मणवरो वाराणस्यां च भो द्विजाः । २२८१००२ तत्रास्य वसतो ऽब्दैस्तु त्रिंशद्भिः सिद्धपूरुषः ॥ २२८.१००। २२८१०११ विरूपरूपी बभ्राम योगमालाबलान्वितः । २२८१०१२ तं दृष्ट्वा सोपहासार्थमभिवाद्याभ्युवाच ह ॥ २२८.१०१। २२८१०२१ कुशलं सिद्धपुरुषं कुतस्त्वागम्यते त्वया ॥ २२८.१०२। २२८१०३० व्यास उवाच २२८१०३१ एवं सम्भाषितस्तेन ज्ञातो ऽहमिति चिन्त्य तु । २२८१०३२ प्रत्युवाचाथ वन्द्यस्तं स्वर्गलोकादुपागतः ॥ २२८.१०३। २२८१०४१ तं सिद्धं प्राह मूर्खो ऽसौ किं त्वं वेत्सि त्रिविष्टपे । २२८१०४२ नारायणोरुप्रभवामुर्वशीमप्सरोवराम् ॥ २२८.१०४। २२८१०५१ सिद्धस्तमाह तां वेद्मि शक्रचामरधारिणीम् । २२८१०५२ स्वर्गस्याभरणं मुख्यमुर्वशीं साधुसम्भवाम् ॥ २२८.१०५। २२८१०६१ विप्रः सिद्धमुवाचाथ ऋजुमार्गविवर्जितः । २२८१०६२ तन्मित्र मत्कृते वार्त्तामुर्वश्या भवतादरात् ॥ २२८.१०६। २२८१०७१ कथनीया यच्च सा ते ब्रूयादाख्यास्यते भवान् । २२८१०७२ बाढमित्यब्रवीत्सिद्धः सो ऽपि विप्रो मुदान्वितः ॥ २२८.१०७। २२८१०८१ बभूव सिद्धो ऽपि ययौ मेरुपृष्ठं सुरालयम् । २२८१०८२ समेत्य चोर्वशीं प्राह यदुक्तो ऽसौ द्विजेन तु ॥ २२८.१०८। २२८१०९१ सा प्राह तं सिद्धवरं नाहं काशिपतिं द्विजम् । २२८१०९२ जानामि सत्यमुक्तं ते न चेतसि मम स्थितम् ॥ २२८.१०९। २२८११०१ इत्युक्तः प्रययौ सो ऽपि कालेन बहुना पुनः । २२८११०२ वाराणसीं ययौ सिद्धो दृष्टो मूर्खेण वै पुनः ॥ २२८.११०। २२८११११ दृष्टः पृष्टः किल भूयः किमाहोरुभवा तव । २२८१११२ सिद्धो ऽब्रवीन्न जानामि मामुवाचोर्वशी स्वयम् ॥ २२८.१११। २२८११२१ सिद्धवाक्यं ततः श्रुत्वा स्मितभिन्नौष्ठसम्पुटः । २२८११२२ पुनः प्राह कथं वेत्सीत्येवं वाच्या त्वयोर्वशी ॥ २२८.११२। २२८११३१ बाढमेवं करिष्यामीत्युक्त्वा सिद्धो दिवं गतः । २२८११३२ ददर्श शक्रभवनान्निष्क्रामन्तीमथोर्वशीम् ॥ २२८.११३। २२८११४१ प्रोवाच तां सिद्धवरः सा च तं सिद्धमब्रवीत् । २२८११४२ नियमं कञ्चिदपि हि करोतु द्विजसत्तमः ॥ २२८.११४। २२८११५१ येनाहं कर्मणा सिद्ध तं जानामि न चान्यथा । २२८११५२ तदुर्वशीवचो ऽभ्येत्य तस्मै मूर्खद्विजाय तु ॥ २२८.११५। २२८११६१ कथयामास सिद्धस्तु सो ऽपीमं नियमं जगौ । २२८११६२ तवाग्रे सिद्धपुरुष नियमो ऽयं कृतो मया ॥ २२८.११६। २२८११७१ न भोक्ष्ये ऽद्यप्रभृति वै शकटं सत्यमीरितम् । २२८११७२ इत्युक्तः प्रययौ सिद्धः स्वर्गे दृष्ट्वोर्वशीमथ ॥ २२८.११७। २२८११८१ प्राहासौ शकटं भोक्ष्ये नाद्यप्रभृति कर्हिचित् । २२८११८२ तं सिद्धमुर्वशी प्राह ज्ञातो ऽसौ साम्प्रतं मया ॥ २२८.११८। २२८११९१ नियमग्रहणादेव मूर्खो मामुपहासकः । २२८११९२ इत्युक्त्वा प्रययौ शीघ्रं वासं नारायणात्मजा ॥ २२८.११९। २२८१२०१ सिद्धो ऽपि विचचारासौ कामचारी महीतलम् । २२८१२०२ उर्वश्यपि वरारोहा गत्वा वाराणसीं पुरीम् ॥ २२८.१२०। २२८१२११ मत्स्योदरीजले स्नानं चक्रे दिव्यवपुर्धरा । २२८१२१२ अथासावपि मूर्खस्तु नदीं मत्स्योदरीं मुने ॥ २२८.१२१। २२८१२२१ जगामाथ ददर्शासौ स्नायमानामथोर्वशीम् । २२८१२२२ तां दृष्ट्वा ववृधे ऽथास्य मन्मथः क्षोभकृद्दृढम् ॥ २२८.१२२। २२८१२३१ चकार मूर्खश्चेष्टाश्च तं विवेदोर्वशी स्वयम् । २२८१२३२ तं मूर्खं सिद्धगदितं ज्ञात्वा सस्मितमाह तम् ॥ २२८.१२३। २२८१२४० उर्वश्युवाच २२८१२४१ किमिच्छसि महाभाग मत्तः शीघ्रमिहोच्यताम् । २२८१२४२ करिष्यामि वचस्तुभ्यं त्वं विश्रब्धं करिष्यसि ॥ २२८.१२४। २२८१२५० मूर्खब्राह्मण उवाच २२८१२५१ आत्मप्रदानेन मम प्राणान्रक्ष शुचिस्मिते ॥ २२८.१२५। २२८१२६० व्यास उवाच २२८१२६१ तं प्राहाथोर्वशी विप्रं नियमस्थास्मि साम्प्रतम् । २२८१२६२ त्वं तिष्ठस्व क्षणमथ प्रतीक्षस्वागतं मम ॥ २२८.१२६। २२८१२७१ स्थितो ऽस्मीत्यब्रवीद्विप्रः सापि स्वर्गं जगाम ह । २२८१२७२ मासमात्रेण सायाता ददर्श तं कृशं द्विजम् ॥ २२८.१२७। २२८१२८१ स्थितं मासं नदीतीरे निराहारं सुराङ्गना । २२८१२८२ तं दृष्ट्वा निश्चययुतं भूत्वा वृद्धवपुस्ततः ॥ २२८.१२८। २२८१२९१ सा चकार नदीतीरे शकटं शर्करावृतम् । २२८१२९२ घृतेन मधुना चैव नदीं मत्स्योदरीं गता ॥ २२८.१२९। २२८१३०१ स्नात्वाथ भूमौ वसन्ती शकटं च यथार्थतः । २२८१३०२ तं ब्राह्मणं समाहूय वाक्यमाह सुलोचना ॥ २२८.१३०। २२८१३१० उर्वश्युवाच २२८१३११ मया तीव्रं व्रतं विप्र चीर्णं सौभाग्यकारणात् । २२८१३१२ व्रतान्ते निष्कृतिं दद्यां प्रतिगृह्णीष्व भो द्विज ॥ २२८.१३१। २२८१३२० व्यास उवाच २२८१३२१ स प्राह किमिदं लोके दीयते शर्करावृतम् । २२८१३२२ क्षुत्क्षामकण्ठः पृच्छामि साधु भद्रे समीरय ॥ २२८.१३२। २२८१३३१ सा प्राह शकटो विप्र शर्करापिष्टसंयुतः । २२८१३३२ इमं त्वं समुपादाय प्राणं तर्पय मा चिरम् ॥ २२८.१३३। २२८१३४१ स तच्छ्रुत्वाथ संस्मृत्य क्षुधया पीडितो ऽपि सन् । २२८१३४२ प्राह भद्रे न गृह्णामि नियमो हि कृतो मया ॥ २२८.१३४। २२८१३५१ पुरतः सिद्धवर्गस्य न भोक्ष्ये शकटं त्विति । २२८१३५२ परिज्ञानार्थमुर्वश्या ददस्वान्यस्य कस्यचित् ॥ २२८.१३५। २२८१३६१ साब्रवीन्नियमो भद्र कृतः काष्ठमये त्वया । २२८१३६२ नासौ काष्ठमयो भुङ्क्ष्व क्षुधया चातिपीडितः ॥ २२८.१३६। २२८१३७१ तां ब्राह्मणः प्रत्युवाच न मया तद्विशेषणम् । २२८१३७२ कृतं भद्रे ऽथ नियमः सामान्येनैव मे कृतः ॥ २२८.१३७। २२८१३८१ तं भूयः प्राह सा तन्वी न चेद्भोक्ष्यसि ब्राह्मण । २२८१३८२ गृहं गृहीत्वा गच्छस्व कुटुम्बं तव भोक्ष्यति ॥ २२८.१३८। २२८१३९१ स तामुवाच सुदति न तावद्यामि मन्दिरम् । २२८१३९२ इहायाता वरारोहा त्रैलोक्ये ऽप्यधिका गुणैः ॥ २२८.१३९। २२८१४०१ सा मया मदनार्तेन प्रार्थिताश्वासितस्तया । २२८१४०२ स्थीयतां क्षणमित्येवं स्थास्यामीति मयोदितम् ॥ २२८.१४०। २२८१४११ मासमात्रं गतायास्तु तस्या भद्रे स्थितस्य च । २२८१४१२ मम सत्यानुरक्तस्य सङ्गमाय धृतव्रते ॥ २२८.१४१। २२८१४२१ तस्य सा वचनं श्रुत्वा कृत्वा स्वं रूपमुत्तमम् । २२८१४२२ विहस्य भावगम्भीरमुर्वशी प्राह तं द्विजम् ॥ २२८.१४२। २२८१४३० उर्वश्युवाच २२८१४३१ साधु सत्यं त्वया विप्र व्रतं निष्ठितचेतसा । २२८१४३२ निष्पादितं हठादेव मम दर्शनमिच्छता ॥ २२८.१४३। २२८१४४१ अहमेवोर्वशी विप्र त्वां जिज्ञासार्थमागता । २२८१४४२ परीक्षितो निश्चितवान्भवान्सत्यतपा ऋषिः ॥ २२८.१४४। २२८१४५१ गच्छ शूकरवोद्देशं रूपतीर्थेति विश्रुतम् । २२८१४५२ सिद्धिं यास्यसि विप्रेन्द्र ततस्त्वं मामवाप्स्यसि ॥ २२८.१४५। २२८१४६० व्यास उवाच २२८१४६१ इत्युक्त्वा दिवमुत्पत्य सा जगामोर्वशी द्विजाः । २२८१४६२ स च सत्यतपा विप्रो रूपतीर्थं जगाम ह ॥ २२८.१४६। २२८१४७१ तत्र शान्तिपरो भूत्वा नियमव्रतधृक्षुचिः । २२८१४७२ देहोत्सर्गे जगामासौ गान्धर्वं लोकमुत्तमम् ॥ २२८.१४७। २२८१४८१ तत्र मन्वन्तरशतं भोगान्भुक्त्वा यथार्थतः । २२८१४८२ बभूव सुकुले राजा प्रजारञ्जनतत्परः ॥ २२८.१४८। २२८१४९१ स यज्वा विविधैर्यज्ञैः समाप्तवरदक्षिणैः । २२८१४९२ पुत्रेषु राज्यं निक्षिप्य ययौ शौकरवं पुनः ॥ २२८.१४९। २२८१५०१ रूपतीर्थे मृतो भूयः शक्रलोकमुपागतः । २२८१५०२ तत्र मन्वन्तरशतं भोगान्भुक्त्वा ततश्च्युतः ॥ २२८.१५०। २२८१५११ प्रतिष्ठाने पुरवरे बुधपुत्रः पुरूरवाः । २२८१५१२ बभूव तत्र चोर्वश्याः सङ्गमाय तपोधनाः ॥ २२८.१५१। २२८१५२१ एवं पुरा सत्यतपा द्विजातिस् । २२८१५२२ तीर्थे प्रसिद्धे स हि रूपसञ्ज्ञे । २२८१५२३ आराध्य जन्मन्यथ चार्च्य विष्णुम् । २२८१५२४ अवाप्य भोगानथ मुक्तिमेति ॥ २२८.१५२। २२९००१० मुनय ऊचुः २२९००११ श्रुतं फलं गीतिकाया अस्माभिः सुप्रजागरे । २२९००१२ कृष्णस्य येन चाण्डालो गतो ऽसौ परमां गतिम् ॥ २२९.१। २२९००२१ यथा विष्णौ भवेद्भक्तिस्तन्नो ब्रूहि महामते । २२९००२२ तपसा कर्मणा येन श्रोतुमिच्छाम साम्प्रतम् ॥ २२९.२। २२९००३० व्यास उवाच २२९००३१ श‍ृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्यनुपूर्वशः । २२९००३२ यथा कृष्णे भवेद्भक्तिः पुरुषस्य महाफला ॥ २२९.३। २२९००४१ संसारे ऽस्मिन्महाघोरे सर्वभूतभयावहे । २२९००४२ महामोहकरे नॄणां नानादुःखशताकुले ॥ २२९.४। २२९००५१ तिर्यग्योनिसहस्रेषु जायमानः पुनः पुनः । २२९००५२ कथञ्चिल्लभते जन्म देही मानुष्यकं द्विजाः ॥ २२९.५। २२९००६१ मानुषत्वे ऽपि विप्रत्वं विप्रत्वे ऽपि विवेकिता । २२९००६२ विवेकाद्धर्मबुद्धिस्तु बुद्ध्या तु श्रेयसां ग्रहः ॥ २२९.६। २२९००७१ यावत्पापक्षयं पुंसां न भवेज्जन्म सञ्चितम् । २२९००७२ तावन्न जायते भक्तिर्वासुदेवे जगन्मये ॥ २२९.७। २२९००८१ तस्माद्वक्ष्यामि भो विप्रा भक्तिः कृष्णे यथा भवेत् । २२९००८२ अन्यदेवेषु या भक्तिः पुरुषस्येह जायते ॥ २२९.८। २२९००९१ कर्मणा मनसा वाचा तद्गतेनान्तरात्मना । २२९००९२ तेन तस्य भवेद्भक्तिर्यजने मुनिसत्तमाः ॥ २२९.९। २२९०१०१ स करोति ततो विप्रा भक्तिं चाग्नेः समाहितः । २२९०१०२ तुष्टे हुताशने तस्य भक्तिर्भवति भास्करे ॥ २२९.१०। २२९०१११ पूजां करोति सततमादित्यस्य ततो द्विजाः । २२९०११२ प्रसन्ने भास्करे तस्य भक्तिर्भवति शङ्करे ॥ २२९.११। २२९०१२१ पूजां करोति विधिवत्स तु शम्भोः प्रयत्नतः । २२९०१२२ तुष्टे त्रिलोचने तस्य भक्तिर्भवति केशवे ॥ २२९.१२। २२९०१३१ सम्पूज्य तं जगन्नाथं वासुदेवाख्यमव्ययम् । २२९०१३२ ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमाः ॥ २२९.१३। २२९०१४० मुनय ऊचुः २२९०१४१ अवैष्णवा नरा ये तु दृश्यन्ते च महामुने । २२९०१४२ किं ते विष्णुं नार्चयन्ति ब्रूहि तत्कारणं द्विज ॥ २२९.१४। २२९०१५० व्यास उवाच २२९०१५१ द्वौ भूतसर्गौ विख्यातौ लोके ऽस्मिन्मुनिसत्तमाः । २२९०१५२ आसुरश्च तथा दैवः पुरा सृष्टः स्वयम्भुवा ॥ २२९.१५। २२९०१६१ दैवीं प्रकृतिमासाद्य पूजयन्ति ततो ऽच्युतम् । २२९०१६२ आसुरीं योनिमापन्ना दूषयन्ति नरा हरिम् ॥ २२९.१६। २२९०१७१ मायया हतविज्ञाना विष्णोस्ते तु नराधमाः । २२९०१७२ अप्राप्य तं हरिं विप्रास्ततो यान्त्यधमां गतिम् ॥ २२९.१७। २२९०१८१ तस्य या गह्वरी माया दुर्विज्ञेया सुरासुरैः । २२९०१८२ महामोहकरी नॄणां दुस्तरा चाकृतात्मभिः ॥ २२९.१८। २२९०१९० मुनय ऊचुः २२९०१९१ इच्छामस्तां महामायां ज्ञातुं विष्णोः सुदुस्तराम् । २२९०१९२ वक्तुमर्हसि धर्मज्ञ परं कौतूहलं हि नः ॥ २२९.१९। २२९०२०० व्यास उवाच २२९०२०१ स्वप्नेन्द्रजालसङ्काशा माया सा लोककर्षणी । २२९०२०२ कः शक्नोति हरेर्मायां ज्ञातुं तां केशवादृते ॥ २२९.२०। २२९०२११ या वृत्ता ब्राह्मणस्यासीन्मायार्थे नारदस्य च । २२९०२१२ विडम्बनां तु तां विप्राः श‍ृणुध्वं गदतो मम ॥ २२९.२१। २२९०२२१ प्रागासीन्नृपतिः श्रीमानाग्नीध्र इति विश्रुतः । २२९०२२२ नगरे कामदमनस्तस्याथ तनयः शुचिः ॥ २२९.२२। २२९०२३१ धर्मारामः क्षमाशीलः पितृशुश्रूषणे रतः । २२९०२३२ प्रजानुरञ्जको दक्षः श्रुतिशास्त्रकृतश्रमः ॥ २२९.२३। २२९०२४१ पितास्य त्वकरोद्यत्नं विवाहाय न चैच्छत । २२९०२४२ तं पिता प्राह किमिति नेच्छसे दारसङ्ग्रहम् ॥ २२९.२४। २२९०२५१ सर्वमेतत्सुखार्थं हि वाञ्छन्ति मनुजाः किल । २२९०२५२ सुखमूला हि दाराश्च तस्मात्तं त्वं समाचर ॥ २२९.२५। २२९०२६१ स पितुर्वचनं श्रुत्वा तूष्णीमास्ते च गौरवात् । २२९०२६२ मुहुर्मुहुस्तं च पिता चोदयामास भो द्विजाः ॥ २२९.२६। २२९०२७१ अथासौ पितरं प्राह तात नामानुरूपता । २२९०२७२ मया समाश्रिता व्यक्ता वैष्णवी परिपालिनी ॥ २२९.२७। २२९०२८१ तं पिता प्राह सङ्गम्य नैष धर्मो ऽस्ति पुत्रक । २२९०२८२ न विधारयितव्या स्यात्पुरुषेण विपश्चिता ॥ २२९.२८। २२९०२९१ कुरु मद्वचनं पुत्र प्रभुरस्मि पिता तव । २२९०२९२ मा निमज्ज कुलं मह्यं नरके सन्ततिक्षयात् ॥ २२९.२९। २२९०३०१ स हि तं पितुरादेशं श्रुत्वा प्राह सुतो वशी । २२९०३०२ प्रीतः संस्मृत्य पौराणीं संसारस्य विचित्रताम् ॥ २२९.३०। २२९०३१० पुत्र उवाच २२९०३११ श‍ृणु तात वचो मह्यं तत्त्ववाक्यं सहेतुकम् । २२९०३१२ नामानुरूपं कर्तव्यं सत्यं भवति पार्थिव ॥ २२९.३१। २२९०३२१ मया जन्मसहस्राणि जरामृत्युशतानि च । २२९०३२२ प्राप्तानि दारसंयोग-वियोगानि च सर्वशः ॥ २२९.३२। २२९०३३१ तृणगुल्मलतावल्ली-सरीसृपमृगद्विजाः । २२९०३३२ पशुस्त्रीपुरुषाद्यानि प्राप्तानि शतशो मया ॥ २२९.३३। २२९०३४१ गणकिन्नरगन्धर्व-विद्याधरमहोरगाः । २२९०३४२ यक्षगुह्यकरक्षांसि दानवाप्सरसः सुराः ॥ २२९.३४। २२९०३५१ नदीश्वरसहस्रं च प्राप्तं तात पुनः पुनः । २२९०३५२ सृष्टस्तु बहुशः सृष्टौ संहारे चापि संहृतः ॥ २२९.३५। २२९०३६१ दारसंयोगयुक्तस्य तातेदृङ्मे विडम्बना । २२९०३६२ इतस्तृतीये यद्वृत्तं मम जन्मनि तच्छृणु । २२९०३६३ कथयामि समासेन तीर्थमाहात्म्यसम्भवम् ॥ २२९.३६। २२९०३७१ अतीत्य जन्मानि बहूनि तात । २२९०३७२ नृदेवगन्धर्वमहोरगाणाम् । २२९०३७३ विद्याधराणां खगकिन्नराणाम् । २२९०३७४ जातो हि वंशे सुतपा महर्षिः ॥ २२९.३७। २२९०३८१ ततो महाभूदचला हि भक्तिर् । २२९०३८२ जनार्दने लोकपतौ मधुघ्ने । २२९०३८३ व्रतोपवासैर्विविधैश्च भक्त्या । २२९०३८४ सन्तोषितश्चक्रगदास्त्रधारी ॥ २२९.३८। २२९०३९१ तुष्टो ऽभ्यगात्पक्षिपतिं महात्मा । २२९०३९२ विष्णुः समारुह्य वरप्रदो मे । २२९०३९३ प्राहोच्चशब्दं व्रियतां द्विजाते । २२९०३९४ वरो हि यं वाञ्छसि तं प्रदास्ये ॥ २२९.३९। २२९०४०१ ततो ऽहमूचे हरिमीशितारम् । २२९०४०२ तुष्टो ऽसि चेत्केशव तद्वृणोमि । २२९०४०३ या सा त्वदीया परमा हि माया । २२९०४०४ तां वेत्तुमिच्छामि जनार्दनो ऽहम् ॥ २२९.४०। २२९०४११ अथाब्रवीन्मे मधुकैटभारिः । २२९०४१२ किं ते तया ब्रह्मन्मायया वै । २२९०४१३ धर्मार्थकामानि ददानि तुभ्यम् । २२९०४१४ पुत्राणि मुख्यानि निरामयत्वम् ॥ २२९.४१। २२९०४२१ ततो मुरारिं पुनरुक्तवानहम् । २२९०४२२ भूयो ऽर्थधर्मार्थजिगीषितैव यत् । २२९०४२३ माया तवेमामिह वेत्तुमिच्छे । २२९०४२४ ममाद्य तां दर्शय पुष्कराक्ष ॥ २२९.४२। २२९०४३१ ततो ऽभ्युवाचाथ नृसिंहमुख्यः । २२९०४३२ श्रीशः प्रभुर्विष्णुरिदं वचो मे । २२९०४३० विष्णुरुवाच २२९०४३३ मायां मदीयां नहि वेत्ति कश्चिन् । २२९०४३४ न चापि वा वेत्स्यति कश्चिदेव ॥ २२९.४३। २२९०४४१ पूर्वं सुरर्षिर्द्विज नारदाख्यो । २२९०४४२ ब्रह्मात्मजो ऽभून्मम भक्तियुक्तः । २२९०४४३ तेनापि पूर्वं भवता यथैव । २२९०४४४ सन्तोषितो भक्तिमता हि तद्वत् ॥ २२९.४४। २२९०४५१ वरं च दत्तं गतवानहं च । २२९०४५२ स चापि वव्रे वरमेतदेव । २२९०४५३ निवारितो मामतिमूढभावाद् । २२९०४५४ भवान्यथैवं वृतवान्वरं च ॥ २२९.४५। २२९०४६१ ततो मयोक्तो ऽम्भसि नारद त्वम् । २२९०४६२ मायां हि मे वेत्स्यसि सन्निमग्नः । २२९०४६३ ततो निमग्नो ऽम्भसि नारदो ऽसौ । २२९०४६४ कन्या बभौ काशिपतेः सुशीला ॥ २२९.४६। २२९०४७१ तां यौवनाढ्यामथ चारुधर्मिणे । २२९०४७२ विदर्भराज्ञस्तनयाय वै ददौ । २२९०४७३ स्वधर्मणे सो ऽपि तया समेतः । २२९०४७४ सिषेव कामानतुलान्महर्षिः ॥ २२९.४७। २२९०४८१ स्वर्गे गते ऽसौ पितरि प्रतापवान् । २२९०४८२ राज्यं क्रमायातमवाप्य हृष्टः । २२९०४८३ विदर्भराष्ट्रं परिपालयानः । २२९०४८४ पुत्रैः सपौत्रैर्बहुभिर्वृतो ऽभूत् ॥ २२९.४८। २२९०४९१ अथाभवद्भूमिपतेः सुधर्मणः । २२९०४९२ काशीश्वरेणाथ समं सुयुद्धम् । २२९०४९३ तत्र क्षयं प्राप्य सपुत्रपौत्रम् । २२९०४९४ विदर्भराट्काशिपतिश्च युद्धे ॥ २२९.४९। २२९०५०१ ततः सुशीला पितरं सपुत्रम् । २२९०५०२ ज्ञात्वा पतिं चापि सपुत्रपौत्रम् । २२९०५०३ पुराद्विनिःसृत्य रणावनिं गता । २२९०५०४ दृष्ट्वा सुशीला कदनं महान्तम् ॥ २२९.५०। २२९०५११ भर्तुर्बले तत्र पितुर्बले च । २२९०५१२ दुःखान्विता सा सुचिरं विलप्य । २२९०५१३ जगाम सा मातरमार्तरूपा । २२९०५१४ भ्रातॄन्सुतान्भ्रातृसुतान्सपौत्रान् ॥ २२९.५१। २२९०५२१ भर्तारमेषा पितरं च गृह्य । २२९०५२२ महाश्मशाने च महाचितिं सा । २२९०५२३ कृत्वा हुताशं प्रददौ स्वयं च । २२९०५२४ यदा समिद्धो हुतभुग्बभूव ॥ २२९.५२। २२९०५३१ तदा सुशीला प्रविवेश वेगाद् । २२९०५३२ धा पुत्र हा पुत्र इति ब्रुवाणा । २२९०५३३ तदा पुनः सा मुनिर्नारदो ऽभूत् । २२९०५३४ स चापि वह्निः स्फटिकामलाभः ॥ २२९.५३। २२९०५४१ पूर्णं सरो ऽभूदथ चोत्ततार । २२९०५४२ तस्याग्रतो देववरस्तु केशवः । २२९०५४३ । २२९०५४४ प्रहस्य देवर्षिमुवाच नारदम् ॥ २२९.५४। २२९०५५१ कस्ते तु पुत्रो वद मे महर्षे । २२९०५५२ मृतं च कं शोचसि नष्टबुद्धिः । २२९०५५३ व्रीडान्वितो ऽभूदथ नारदो ऽसौ । २२९०५५४ ततो ऽहमेनं पुनरेव चाह ॥ २२९.५५। २२९०५६१ इतीदृशा नारद कष्टरूपा । २२९०५६२ माया मदीया कमलासनाद्यैः । २२९०५६३ शक्या न वेत्तुं समहेन्द्ररुद्रैः । २२९०५६४ कथं भवान्वेत्स्यति दुर्विभाव्याम् ॥ २२९.५६। २२९०५७१ स वाक्यमाकर्ण्य महामहर्षिर् । २२९०५७२ उवाच भक्तिं मम देहि विष्णो । २२९०५७३ प्राप्ते ऽथ काले स्मरणं तथैव । २२९०५७४ सदा च सन्दर्शनमीश ते ऽस्तु ॥ २२९.५७। २२९०५८१ यत्राहमार्तश्चितिमद्य रूढस् । २२९०५८२ तत्तीर्थमस्त्वच्युतपापहन्त्रा । २२९०५८३ अधिष्ठितं केशव नित्यमेव । २२९०५८४ त्वया सहासं कमलोद्भवेन ॥ २२९.५८। २२९०५९१ ततो मयोक्तो द्विज नारदो ऽसौ । २२९०५९२ तीर्थं सितोदे हि चितिस्तवास्तु । २२९०५९३ स्थास्याम्यहं चात्र सदैव विष्णुर् । २२९०५९४ महेश्वरः स्थास्यति चोत्तरेण ॥ २२९.५९। २२९०६०१ यदा विरञ्चेर्वदनं त्रिनेत्रः । २२९०६०२ स च्छेत्स्यतेयं च ममोग्रवाचम् । २२९०६०३ तदा कपालस्य तु मोचनाय । २२९०६०४ समेष्यते तीर्थमिदं त्वदीयम् ॥ २२९.६०। २२९०६११ स्नातस्य तीर्थे त्रिपुरान्तकस्य । २२९०६१२ पतिष्यते भूमितले कपालम् । २२९०६१३ ततस्तु तीर्थेति कपालमोचनम् । २२९०६१४ ख्यातं पृथिव्यां च भविष्यते तत् ॥ २२९.६१। २२९०६२१ तदा प्रभृत्यम्बुदवाहनो ऽसौ । २२९०६२२ न मोक्ष्यते तीर्थवरं सुपुण्यम् । २२९०६२३ न चैव तस्मिन्द्विज सम्प्रचक्षते । २२९०६२४ तत्क्षेत्रमुग्रं त्वथ ब्रह्मवध्या ॥ २२९.६२। २२९०६३१ यदा न मोक्षत्यमरारिहन्ता । २२९०६३२ तत्क्षेत्रमुख्यं महदाप्तपुण्यम् । २२९०६३३ तदा विमुक्तेति सुरै रहस्यम् । २२९०६३४ तीर्थं स्तुतं पुण्यदमव्ययाख्यम् ॥ २२९.६३। २२९०६४१ कृत्वा तु पापानि नरो महान्ति । २२९०६४२ तस्मिन्प्रविष्टः शुचिरप्रमादी । २२९०६४३ यदा तु मां चिन्तयते स शुद्धः । २२९०६४४ प्रयाति मोक्षं भगवत्प्रसादात् ॥ २२९.६४। २२९०६५१ भूत्वा तस्मिन्रुद्रपिशाचसञ्ज्ञो । २२९०६५२ योन्यन्तरे दुःखमुपाश्नुते ऽसौ । २२९०६५३ विमुक्तपापो बहुवर्षपूगैर् । २२९०६५४ उत्पत्तिमायास्यति विप्रगेहे ॥ २२९.६५। २२९०६६१ शुचिर्यतात्मास्य ततो ऽन्तकाले । २२९०६६२ रुद्रो हितं तारकमस्य कीर्तयेत् । २२९०६६३ इत्येवमुक्त्वा द्विजवर्य नारदम् । २२९०६६४ गतो ऽस्मि दुग्धार्णवमात्मगेहम् ॥ २२९.६६। २२९०६७१ स चापि विप्रस्त्रिदिवं चचार । २२९०६७२ गन्धर्वराजेन समर्च्यमानः । २२९०६७३ एतत्तवोक्तं ननु बोधनाय । २२९०६७४ माया मदीया नहि शक्यते सा ॥ २२९.६७। २२९०६८१ ज्ञातुं भवानिच्छति चेत्ततो ऽद्य । २२९०६८२ एवं विशस्वाप्सु च वेत्सि येन । २२९०६८३ एवं द्विजातिर्हरिणा प्रबोधितो । २२९०६८४ भाव्यर्थयोगान्निममज्ज तोये ॥ २२९.६८। २२९०६९१ कोकामुखे तात ततो हि कन्या । २२९०६९२ चाण्डालवेश्मन्यभवद्द्विजः सः । २२९०६९३ रूपान्विता शीलगुणोपपन्ना । २२९०६९४ अवाप सा यौवनमाससाद ॥ २२९.६९। २२९०७०१ चाण्डालपुत्रेण सुबाहुनापि । २२९०७०२ विवाहिता रूपविवर्जितेन । २२९०७०३ पतिर्न तस्या हि मतो बभूव । २२९०७०४ सा तस्य चैवाभिमता बभूव ॥ २२९.७०। २२९०७११ पुत्रद्वयं नेत्रहीनं बभूव । २२९०७१२ कन्या च पश्चाद्बधिरा तथान्या । २२९०७१३ पतिर्दरिद्रस्त्वथ सापि मुग्धा । २२९०७१४ नदीगता रोदिति तत्र नित्यम् ॥ २२९.७१। २२९०७२१ गता कदाचित्कलशं गृहीत्वा । २२९०७२२ सान्तर्जलं स्नातुमथ प्रविष्टा । २२९०७२३ यावद्द्विजो ऽसौ पुनरेव तावज् । २२९०७२४ जातः क्रियायोगरतः सुशीलः ॥ २२९.७२। २२९०७३१ तस्याः स भर्ताथ चिरङ्गतेति । २२९०७३२ द्रष्टुं जगामाथ नदीं सुपुण्याम् । २२९०७३३ ददर्श कुम्भं न च तां तटस्थाम् । २२९०७३४ ततो ऽतिदुःखात्प्ररुरोद नादयन् ॥ २२९.७३। २२९०७४१ ततो ऽन्धयुग्मं बधिरा च कन्या । २२९०७४२ दुःखान्वितासौ समुपाजगाम । २२९०७४३ ते वै रुदन्तं पितरं च दृष्ट्वा । २२९०७४४ दुःखान्विता वै रुरुदुर्भृशार्ताः ॥ २२९.७४। २२९०७५१ ततः स पप्रच्छ नदीतटस्थान् । २२९०७५२ द्विजान्भवद्भिर्यदि योषिदेका । २२९०७५३ दृष्टा तु तोयार्थमुपाद्रवन्ती । २२९०७५४ आख्यात ते प्रोचुरिमां प्रविष्टा ॥ २२९.७५। २२९०७६१ नदीं न भूयस्तु समुत्ततार । २२९०७६२ एतावदेवेह समीहितं नः । २२९०७६३ स तद्वचो घोरतरं निशम्य । २२९०७६४ रुरोद शोकाश्रुपरिप्लुताक्षः ॥ २२९.७६। २२९०७७१ तं वै रुदन्तं ससुतं सकन्यम् । २२९०७७२ दृष्ट्वाहमार्तः सुतरां बभूव । २२९०७७३ आर्तिश्च मे ऽभूदथ संस्मृतिश्च । २२९०७७४ चाण्डालयोषाहमिति क्षितीश ॥ २२९.७७। २२९०७८१ ततो ऽब्रवं तं नृपते मतङ्गम् । २२९०७८२ किमर्थमार्तेन हि रुद्यते त्वया । २२९०७८३ तस्या न लाभो भवितातिमौर्ख्याद् । २२९०७८४ आक्रन्दितेनेह वृथा हि किं ते ॥ २२९.७८। २२९०७९१ स मामुवाचात्मजयुग्ममन्धम् । २२९०७९२ कन्या चैका बधिरेयं तथैव । २२९०७९३ कथं द्विजाते अधुनार्तमेतम् । २२९०७९४ आश्वासयिष्ये ऽप्यथ पोषयिष्ये ॥ २२९.७९। २२९०८०१ इत्येवमुक्त्वा स सुतैश्च सार्धम् । २२९०८०२ फूत्कृत्य फूत्कृत्य च रोदिति स्म । २२९०८०३ यथा यथा रोदिति स श्वपाकस् । २२९०८०४ तथा तथा मे ह्यभवत्कृतापि ॥ २२९.८०। २२९०८११ ततो ऽहमार्तं तु निवार्य तं वै । २२९०८१२ स्ववंशवृत्तान्तमथाचचक्षे । २२९०८१३ ततः स दुःखात्सह पुत्रकैः । २२९०८१४ संविवेश कोकामुखमार्तरूपः ॥ २२९.८१। २२९०८२१ प्रविष्टमात्रे सलिले मतङ्गस् । २२९०८२२ तीर्थप्रभावाच्च विमुक्तपापः । २२९०८२३ विमानमारुह्य शशिप्रकाशम् । २२९०८२४ ययौ दिवं तात ममोपपश्यतः ॥ २२९.८२। २२९०८३१ तस्मिन्प्रविष्टे सलिले मृते च । २२९०८३२ ममार्तिरासीदतिमोहकर्त्री । २२९०८३३ ततो ऽतिपुण्ये नृपवर्य कोका- । २२९०८३४ जले प्रविष्टस्त्रिदिवं गतश्च ॥ २२९.८३। २२९०८४१ भूयो ऽभवं वैश्यकुले व्यथार्तो । २२९०८४२ जातिस्मरस्तीर्थवरप्रसादात् । २२९०८४३ ततो ऽतिनिर्विण्णमना गतो ऽहम् । २२९०८४४ कोकामुखं संयतवाक्यचित्तः ॥ २२९.८४। २२९०८५१ व्रतं समास्थाय कलेवरं स्वम् । २२९०८५२ संशोषयित्वा दिवमारुरोह । २२९०८५३ तस्माच्च्युतस्त्वद्भवने च जातो । २२९०८५४ जातिस्मरस्तात हरिप्रसादात् ॥ २२९.८५। २२९०८६१ सो ऽहं समाराध्य मुरारिदेवम् । २२९०८६२ कोकामुखे त्यक्तशुभाशुभेच्छः । २२९०८६३ इत्येवमुक्त्वा पितरं प्रणम्य । २२९०८६४ गत्वा च कोकामुखमग्रतीर्थम् । २२९०८६५ विष्णुं समाराध्य वराहरूपम् । २२९०८६६ अवाप सिद्धिं मनुजर्षभो ऽसौ ॥ २२९.८६। २२९०८७१ इत्थं स कामदमनः सहपुत्रपौत्रः । २२९०८७२ कोकामुखे तीर्थवरे सुपुण्ये । २२९०८७३ त्यक्त्वा तनुं दोषमयीं ततस्तु । २२९०८७४ गतो दिवं सूर्यसमैर्विमानैः ॥ २२९.८७। २२९०८८१ एवं मयोक्ता परमेश्वरस्य । २२९०८८२ माया सुराणामपि दुर्विचिन्त्या । २२९०८८३ स्वप्नेन्द्रजालप्रतिमा मुरारेर् । २२९०८८४ यया जगन्मोहमुपैति विप्राः ॥ २२९.८८। २३०००१० मुनय ऊचुः २३०००११ अस्माभिस्तु श्रुतं व्यास यत्त्वया समुदाहृतम् । २३०००१२ प्रादुर्भावाश्रितं पुण्यं माया विष्णोश्च दुर्विदा ॥ २३०.१। २३०००२१ श्रोतुमिच्छामहे त्वत्तो यथावदुपसंहृतिम् । २३०००२२ महाप्रलयसञ्ज्ञां च कल्पान्ते च महामुने ॥ २३०.२। २३०००३० व्यास उवाच २३०००३१ श्रूयतां भो मुनिश्रेष्ठा यथावदनुसंहृतिः । २३०००३२ कल्पान्ते प्राकृते चैव प्रलये जायते यथा ॥ २३०.३। २३०००४१ अहोरात्रं पितॄणां तु मासो ऽब्दं त्रिदिवौकसाम् । २३०००४२ चतुर्युगसहस्रे तु ब्रह्मणो ऽहर्द्विजोत्तमाः ॥ २३०.४। २३०००५१ कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । २३०००५२ दैवैर्वर्षसहस्रैस्तु तद्द्वादशाभिरुच्यते ॥ २३०.५। २३०००६१ चतुर्युगाण्यशेषाणि सदृशानि स्वरूपतः । २३०००६२ आद्यं कृतयुगं प्रोक्तं मुनयो ऽन्त्यं तथा कलिम् ॥ २३०.६। २३०००७१ आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यतः । २३०००७२ क्रियते चोपसंहारस्तथान्ते ऽपि कलौ युगे ॥ २३०.७। २३०००८० मुनय ऊचुः २३०००८१ कलेः स्वरूपं भगवन्विस्तराद्वक्तुमर्हसि । २३०००८२ धर्मश्चतुष्पाद्भगवान्यस्मिन्वैकल्यमृच्छति ॥ २३०.८। २३०००९० व्यास उवाच २३०००९१ कलिस्वरूपं भो विप्रा यत्पृच्छध्वं ममानघाः । २३०००९२ निबोधध्वं समासेन वर्तते यन्महत्तरम् ॥ २३०.९। २३००१०१ वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् । २३००१०२ न सामर्ग्यजुर्वेद-विनिष्पादनहैतुकी ॥ २३०.१०। २३००१११ विवाहा न कलौ धर्मा न शिष्या गुरुसंस्थिताः । २३००११२ न पुत्रा धार्मिकाश्चैव न च वह्निक्रियाक्रमः ॥ २३०.११। २३००१२१ यत्र तत्र कुले जातो बली सर्वेश्वरः कलौ । २३००१२२ सर्वेभ्य एव वर्णेभ्यो नरः कन्योपजीवनः ॥ २३०.१२। २३००१३१ येन तेनैव योगेन द्विजातिर्दीक्षितः कलौ । २३००१३२ यैव सैव च विप्रेन्द्राः प्रायश्चित्तक्रिया कलौ ॥ २३०.१३। २३००१४१ सर्वमेव कलौ शास्त्रं यस्य यद्वचनं द्विजाः । २३००१४२ देवताश्च कलौ सर्वाः सर्वः सर्वस्य चाश्रमः ॥ २३०.१४। २३००१५१ उपवासस्तथायासो वित्तोत्सर्गस्तथा कलौ । २३००१५२ धर्मो यथाभिरुचितैरनुष्ठानैरनुष्ठितः ॥ २३०.१५। २३००१६१ वित्तेन भविता पुंसां स्वल्पेनैव मदः कलौ । २३००१६२ स्त्रीणां रूपमदश्चैव केशैरेव भविष्यति ॥ २३०.१६। २३००१७१ सुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते । २३००१७२ कलौ स्त्रियो भविष्यन्ति तदा केशैरलङ्कृताः ॥ २३०.१७। २३००१८१ परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः । २३००१८२ भर्ता भविष्यति कलौ वित्तवानेव योषिताम् ॥ २३०.१८। २३००१९१ यो यो ददाति बहुलं स स स्वामी तदा नृणाम् । २३००१९२ स्वामित्वहेतुसम्बन्धो भविताभिजनस्तदा ॥ २३०.१९। २३००२०१ गृहान्ता द्रव्यसङ्घाता द्रव्यान्ता च तथा मतिः । २३००२०२ अर्थाश्चाथोपभोगान्ता भविष्यन्ति तदा कलौ ॥ २३०.२०। २३००२११ स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः । २३००२१२ अन्यायावाप्तवित्तेषु पुरुषेषु स्पृहालवः ॥ २३०.२१। २३००२२१ अभ्यर्थितो ऽपि सुहृदा स्वार्थहानिं तु मानवः । २३००२२२ पणस्यार्धार्धमात्रे ऽपि करिष्यति तदा द्विजाः ॥ २३०.२२। २३००२३१ सदा सपौरुषं चेतो भावि विप्र तदा कलौ । २३००२३२ क्षीरप्रदानसम्बन्धि भाति गोषु च गौरवम् ॥ २३०.२३। २३००२४१ अनावृष्टिभयात्प्रायः प्रजाः क्षुद्भयकातराः । २३००२४२ भविष्यन्ति तदा सर्वा गगनासक्तदृष्टयः ॥ २३०.२४। २३००२५१ मूलपर्णफलाहारास्तापसा इव मानवाः । २३००२५२ आत्मानं घातयिष्यन्ति तदावृष्ट्याभिदुःखिताः ॥ २३०.२५। २३००२६१ दुर्भिक्षमेव सततं सदा क्लेशमनीश्वराः । २३००२६२ प्राप्स्यन्ति व्याहतसुखं प्रमादान्मानवाः कलौ ॥ २३०.२६। २३००२७१ अस्नातभोजिनो नाग्नि-देवतातिथिपूजनम् । २३००२७२ करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥ २३०.२७। २३००२८१ लोलुपा ह्रस्वदेहाश्च बह्वन्नादनतत्पराः । २३००२८२ बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ॥ २३०.२८। २३००२९१ उभाभ्यामथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः । २३००२९२ कुर्वत्यो गुरुभर्तॄणामाज्ञां भेत्स्यन्त्यनावृताः ॥ २३०.२९। २३००३०१ स्वपोषणपराः क्रुद्धा देहसंस्कारवर्जिताः । २३००३०२ परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥ २३०.३०। २३००३११ दुःशीला दुष्टशीलेषु कुर्वत्यः सततं स्पृहाम् । २३००३१२ असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ २३०.३१। २३००३२१ वेदादानं करिष्यन्ति वडवाश्च तथाव्रताः । २३००३२२ गृहस्थाश्च न होष्यन्ति न दास्यन्त्युचितान्यपि ॥ २३०.३२। २३००३३१ भवेयुर्वनवासा वै ग्राम्याहारपरिग्रहाः । २३००३३२ भिक्षवश्चापि पुत्रा हि स्नेहसम्बन्धयन्त्रकाः ॥ २३०.३३। २३००३४१ अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः । २३००३४२ हारिणो जनवित्तानां सम्प्राप्ते च कलौ युगे ॥ २३०.३४। २३००३५१ यो यो ऽश्वरथनागाढ्यः स स राजा भविष्यति । २३००३५२ यश्च यश्चाबलः सर्वः स स भृत्यः कलौ युगे ॥ २३०.३५। २३००३६१ वैश्याः कृषिवणिज्यादि सन्त्यज्य निजकर्म यत् । २३००३६२ शूद्रवृत्त्या भविष्यन्ति कारुकर्मोपजीविनः ॥ २३०.३६। २३००३७१ भैक्ष्यव्रतास्तथा शूद्राः प्रव्रज्यालिङ्गिनो ऽधमाः । २३००३७२ पाखण्डसंश्रयां वृत्तिमाश्रयिष्यन्त्यसंस्कृताः ॥ २३०.३७। २३००३८१ दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः । २३००३८२ गोधूमान्नयवान्नाद्यान्देशान्यास्यन्ति दुःखिताः ॥ २३०.३८। २३००३९१ वेदमार्गे प्रलीने च पाखण्डाढ्ये ततो जने । २३००३९२ अधर्मवृद्ध्या लोकानामल्पमायुर्भविष्यति ॥ २३०.३९। २३००४०१ अशास्त्रविहितं घोरं तप्यमानेषु वै तपः । २३००४०२ नरेषु नृपदोषेण बालमृत्युर्भविष्यति ॥ २३०.४०। २३००४११ भवित्री योषितां सूतिः पञ्चषट्सप्तवार्षिकी । २३००४१२ नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ॥ २३०.४१। २३००४२१ पलितोद्गमश्च भविता तदा द्वादशवार्षिकः । २३००४२२ न जीविष्यति वै कश्चित्कलौ वर्षाणि विंशतिम् ॥ २३०.४२। २३००४३१ अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ । २३००४३२ यतस्ततो विनश्यन्ति कालेनाल्पेन मानवाः ॥ २३०.४३। २३००४४१ यदा यदा हि पाखण्ड-वृत्तिरत्रोपलक्ष्यते । २३००४४२ तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ २३०.४४। २३००४५१ यदा यदा सतां हानिर्वेदमार्गानुसारिणाम् । २३००४५२ तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ २३०.४५। २३००४६१ प्रारम्भाश्चावसीदन्ति यदा धर्मकृतां नृणाम् । २३००४६२ तदानुमेयं प्राधान्यं कलेर्विप्रा विचक्षणैः ॥ २३०.४६। २३००४७१ यदा यदा न यज्ञानामीश्वरः पुरुषोत्तमः । २३००४७२ इज्यते पुरुषैर्यज्ञैस्तदा ज्ञेयं कलेर्बलम् ॥ २३०.४७। २३००४८१ न प्रीतिर्वेदवादेषु पाखण्डेषु यदा रतिः । २३००४८२ कलेर्वृद्धिस्तदा प्राज्ञैरनुमेया द्विजोत्तमाः ॥ २३०.४८। २३००४९१ कलौ जगत्पतिं विष्णुं सर्वस्रष्टारमीश्वरम् । २३००४९२ नार्चयिष्यन्ति भो विप्राः पाखण्डोपहता नराः ॥ २३०.४९। २३००५०१ किं देवैः किं द्विजैर्वेदैः किं शौचेनाम्बुजल्पना । २३००५०२ इत्येवं प्रलपिष्यन्ति पाखण्डोपहता नराः ॥ २३०.५०। २३००५११ अल्पवृष्टिश्च पर्जन्यः स्वल्पं सस्यफलं तथा । २३००५१२ फलं तथाल्पसारं च विप्राः प्राप्ते कलौ युगे ॥ २३०.५१। २३००५२१ जानुप्रायाणि वस्त्राणि शमीप्राया महीरुहाः । २३००५२२ शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥ २३०.५२। २३००५३१ अणुप्रायाणि धान्यानि आजप्रायं तथा पयः । २३००५३२ भविष्यति कलौ प्राप्त औशीरं चानुलेपनम् ॥ २३०.५३। २३००५४१ श्वश्रूश्वशुरभूयिष्ठा गुरवश्च नृणां कलौ । २३००५४२ शालाद्याहारिभार्याश्च सुहृदो मुनिसत्तमाः ॥ २३०.५४। २३००५५१ कस्य माता पिता कस्य यदा कर्मात्मकः पुमान् । २३००५५२ इति चोदाहरिष्यन्ति श्वशुरानुगता नराः ॥ २३०.५५। २३००५६१ वाङ्मनःकायजैर्दोषैरभिभूताः पुनः पुनः । २३००५६२ नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः ॥ २३०.५६। २३००५७१ निःसत्यानामशौचानां निर्ह्रीकाणां तथा द्विजाः । २३००५७२ यद्यद्दुःखाय तत्सर्वं कलिकाले भविष्यति ॥ २३०.५७। २३००५८१ निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते । २३००५८२ तदा प्रविरलो विप्रः कश्चिल्लोके भविष्यति ॥ २३०.५८। २३००५९१ तत्राल्पेनैव कालेन पुण्यस्कन्धमनुत्तमम् । २३००५९२ करोति यः कृतयुगे क्रियते तपसा हि यः ॥ २३०.५९। २३००६०० मुनय ऊचुः २३००६०१ कस्मिन्काले ऽल्पको धर्मो ददाति सुमहाफलम् । २३००६०२ वक्तुमर्हस्यशेषेण श्रोतुं वाञ्छा प्रवर्तते ॥ २३०.६०। २३००६१० व्यास उवाच २३००६११ धन्ये कलौ भवेद्विप्रास्त्वल्पक्लेशैर्महत्फलम् । २३००६१२ तथा भवेतां स्त्रीशूद्रौ धन्यौ चान्यन्निबोधत ॥ २३०.६१। २३००६२१ यत्कृते दशभिर्वर्षैस्त्रेतायां हायनेन तत् । २३००६२२ द्वापरे तच्च मासेन अहोरात्रेण तत्कलौ ॥ २३०.६२। २३००६३१ तपसो ब्रह्मचर्यस्य जपादेश्च फलं द्विजाः । २३००६३२ प्राप्नोति पुरुषस्तेन कलौ साध्विति भाषितुम् ॥ २३०.६३। २३००६४१ ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरे ऽर्चयन् । २३००६४२ यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥ २३०.६४। २३००६५१ धर्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ । २३००६५२ स्वल्पायासेन धर्मज्ञास्तेन तुष्टो ऽस्म्यहं कलौ ॥ २३०.६५। २३००६६१ व्रतचर्यापरैर्ग्राह्या वेदाः पूर्वं द्विजातिभिः । २३००६६२ ततस्तु धर्मसम्प्राप्तैर्यष्टव्यं विधिवद्धनैः ॥ २३०.६६। २३००६७१ वृथा कथा वृथा भोज्यं वृथा स्वं च द्विजन्मनाम् । २३००६७२ पतनाय तथा भाव्यं तैस्तु संयतिभिः सह ॥ २३०.६७। २३००६८१ असम्यक्करणे दोषास्तेषां सर्वेषु वस्तुषु । २३००६८२ भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥ २३०.६८। २३००६९१ पारतन्त्र्यात्समस्तेषु तेषां कार्येषु वै ततः । २३००६९२ लोकान्क्लेशेन महता यजन्ति विनयान्विताः ॥ २३०.६९। २३००७०१ द्विजशुश्रूषणेनैव पाकयज्ञाधिकारवान् । २३००७०२ निजं जयति वै लोकं शूद्रो धन्यतरस्ततः ॥ २३०.७०। २३००७११ भक्ष्याभक्ष्येषु नाशास्ति येषां पापेषु वा यतः । २३००७१२ नियमो मुनिशार्दूलास्तेनासौ साध्वितीरितम् ॥ २३०.७१। २३००७२१ स्वधर्मस्याविरोधेन नरैर्लभ्यं धनं सदा । २३००७२२ प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि ॥ २३०.७२। २३००७३१ तस्यार्जने महान्क्लेशः पालनेन द्विजोत्तमाः । २३००७३२ तथा सद्विनियोगाय विज्ञेयं गहनं नृणाम् ॥ २३०.७३। २३००७४१ एभिरन्यैस्तथा क्लेशैः पुरुषा द्विजसत्तमाः । २३००७४२ निजाञ्जयन्ति वै लोकान्प्राजापत्यादिकान्क्रमात् ॥ २३०.७४। २३००७५१ योषिच्छुश्रूषणाद्भर्तुः कर्मणा मनसा गिरा । २३००७५२ एतद्विषयमाप्नोति तत्सालोक्यं यतो द्विजाः ॥ २३०.७५। २३००७६१ नातिक्लेशेन महता तानेव पुरुषो यथा । २३००७६२ तृतीयं व्याहृतं तेन मया साध्विति योषितः ॥ २३०.७६। २३००७७१ एतद्वः कथितं विप्रा यन्निमित्तमिहागताः । २३००७७२ तत्पृच्छध्वं यथाकाममहं वक्ष्यामि वः स्फुटम् ॥ २३०.७७। २३००७८१ अल्पेनैव प्रयत्नेन धर्मः सिध्यति वै कलौ । २३००७८२ नरैरात्मगुणाम्भोभिः क्षालिताखिलकिल्बिषैः ॥ २३०.७८। २३००७९१ शूद्रैश्च द्विजशुश्रूषा-तत्परैर्मुनिसत्तमाः । २३००७९२ तथा स्त्रीभिरनायासात्पतिशुश्रूषयैव हि ॥ २३०.७९। २३००८०१ ततस्त्रितयमप्येतन्मम धन्यतमं मतम् । २३००८०२ धर्मसंराधने क्लेशो द्विजातीनां कृतादिषु ॥ २३०.८०। २३००८११ तथा स्वल्पेन तपसा सिद्धिं यास्यन्ति मानवाः । २३००८१२ धन्या धर्मं चरिष्यन्ति युगान्ते मुनिसत्तमाः ॥ २३०.८१। २३००८२१ भवद्भिर्यदभिप्रेतं तदेतत्कथितं मया । २३००८२२ अपृष्टेनापि धर्मज्ञाः किमन्यत्क्रियतां द्विजाः ॥ २३०.८२। २३१००१० मुनय ऊचुः २३१००११ आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे । २३१००१२ ततो द्वापरविध्वंसं युगान्तं स्पृहयामहे ॥ २३१.१। २३१००२१ प्राप्ता वयं हि तत्कालमनया धर्मतृष्णया । २३१००२२ आदद्याम परं धर्मं सुखमल्पेन कर्मणा ॥ २३१.२। २३१००३१ सन्त्रासोद्वेगजननं युगान्तं समुपस्थितम् । २३१००३२ प्रनष्टधर्मं धर्मज्ञ निमित्तैर्वक्तुमर्हसि ॥ २३१.३। २३१००४० व्यास उवाच २३१००४१ अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः । २३१००४२ युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः ॥ २३१.४। २३१००५१ अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः । २३१००५२ शूद्राश्च ब्राह्मणाचारा भविष्यन्ति युगक्षये ॥ २३१.५। २३१००६१ श्रोत्रियाः काण्डपृष्ठाश्च निष्कर्माणि हवींषि च । २३१००६२ एकपङ्क्त्यामशिष्यन्ति युगान्ते मुनिसत्तमाः ॥ २३१.६। २३१००७१ अशिष्टवन्तो ऽर्थपरा नरा मद्यामिषप्रियाः । २३१००७२ मित्रभार्यां भजिष्यन्ति युगान्ते पुरुषाधमाः ॥ २३१.७। २३१००८१ राजवृत्तिस्थिताश्चौरा राजानश्चौरशीलिनः । २३१००८२ भृत्या ह्यनिर्दिष्टभुजो भविष्यन्ति युगक्षये ॥ २३१.८। २३१००९१ धनानि श्लाघनीयानि सतां वृत्तमपूजितम् । २३१००९२ अकुत्सना च पतिते भविष्यति युगक्षये ॥ २३१.९। २३१०१०१ प्रनष्टनासाः पुरुषा मुक्तकेशा विरूपिणः । २३१०१०२ ऊनषोडशवर्षाश्च प्रसोष्यन्ति तथा स्त्रियः ॥ २३१.१०। २३१०१११ अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । २३१०११२ प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये ॥ २३१.११। २३१०१२१ सर्वे ब्रह्म वदिष्यन्ति द्विजा वाजसनेयिकाः । २३१०१२२ शूद्राभा वादिनश्चैव ब्राह्मणाश्चान्त्यवासिनः ॥ २३१.१२। २३१०१३१ शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः । २३१०१३२ शूद्रा धर्मं वदिष्यन्ति शाठ्यबुद्ध्योपजीविनः ॥ २३१.१३। २३१०१४१ श्वापदप्रचुरत्वं च गवां चैव परिक्षयः । २३१०१४२ साधूनां परिवृत्तिश्च विद्यादन्तगते युगे ॥ २३१.१४। २३१०१५१ अन्त्या मध्ये निवत्स्यन्ति मध्याश्चान्तनिवासिनः । २३१०१५२ निर्ह्रीकाश्च प्रजाः सर्वा नष्टास्तत्र युगक्षये ॥ २३१.१५। २३१०१६१ तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः । २३१०१६२ ऋतवो विपरीताश्च भविष्यन्ति युगक्षये ॥ २३१.१६। २३१०१७१ तथा द्विहायना दम्याः कलौ लाङ्गलधारिणः । २३१०१७२ चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति ॥ २३१.१७। २३१०१८१ सर्वे शूरकुले जाताः क्षमानाथा भवन्ति हि । २३१०१८२ यथा निम्नाः प्रजाः सर्वा भविष्यन्ति युगक्षये ॥ २३१.१८। २३१०१९१ पितृदेयानि दत्तानि भविष्यन्ति तथा सुताः । २३१०१९२ न च धर्मं चरिष्यन्ति मानवा निर्गते युगे ॥ २३१.१९। २३१०२०१ ऊषरा बहुला भूमिः पन्थानस्तस्करावृताः । २३१०२०२ सर्वे वाणिकाश्चैव भविष्यन्ति युगक्षये ॥ २३१.२०। २३१०२११ पितृदायाददत्तानि विभजन्ति तथा सुताः । २३१०२१२ हरणे यत्नवन्तो ऽपि लोभादिभिर्विरोधिनः ॥ २३१.२१। २३१०२२१ सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते । २३१०२२२ भविष्यन्ति युगस्यान्ते नार्यः केशैरलङ्कृताः ॥ २३१.२२। २३१०२३१ निर्वीर्यस्य रतिस्तत्र गृहस्थस्य भविष्यति । २३१०२३२ युगान्ते समनुप्राप्ते नान्या भार्यासमा रतिः ॥ २३१.२३। २३१०२४१ कुशीलानार्यभूयिष्ठा वृथारूपसमन्विताः । २३१०२४२ पुरुषाल्पं बहुस्त्रीकं तद्युगान्तस्य लक्षणम् ॥ २३१.२४। २३१०२५१ बहुयाचनको लोको न दास्यति परस्परम् । २३१०२५२ राजचौराग्निदण्डादि-क्षीणः क्षयमुपैष्यति ॥ २३१.२५। २३१०२६१ अफलानि च सस्यानि तरुणा वृद्धशीलिनः । २३१०२६२ अशीलाः सुखिनो लोके भविष्यन्ति युगक्षये ॥ २३१.२६। २३१०२७१ वर्षासु परुषा वाता नीचाः शर्करवर्षिणः । २३१०२७२ सन्दिग्धः परलोकश्च भविष्यति युगक्षये ॥ २३१.२७। २३१०२८१ वैश्या इव च राजन्या धनधान्योपजीविनः । २३१०२८२ युगापक्रमणे पूर्वं भविष्यन्ति न बान्धवाः ॥ २३१.२८। २३१०२९१ अप्रवृत्ताः प्रपश्यन्ति समयाः शपथास्तथा । २३१०२९२ ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति ॥ २३१.२९। २३१०३०१ भविष्यत्यफलो हर्षः क्रोधश्च सफलो नृणाम् । २३१०३०२ अजाश्चापि निरोत्स्यन्ति पयसो ऽर्थे युगक्षये ॥ २३१.३०। २३१०३११ अशास्त्रविहितो यज्ञ एवमेव भविष्यति । २३१०३१२ अप्रमाणं करिष्यन्ति नराः पण्डितमानिनः ॥ २३१.३१। २३१०३२१ शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति न संशयः । २३१०३२२ सर्वः सर्वं विजानाति वृद्धाननुपसेव्य वै ॥ २३१.३२। २३१०३३१ न कश्चिदकविर्नाम युगान्ते समुपस्थिते । २३१०३३२ नक्षत्राणि वियोगानि न कर्मस्था द्विजातयः ॥ २३१.३३। २३१०३४१ चौरप्रायाश्च राजानो युगान्ते समुपस्थिते । २३१०३४२ कुण्डीवृषा नैकृतिकाः सुरापा ब्रह्मवादिनः ॥ २३१.३४। २३१०३५१ अश्वमेधेन यक्ष्यन्ते युगान्ते द्विजसत्तमाः । २३१०३५२ याजयिष्यन्त्ययाज्यांस्तु तथाभक्ष्यस्य भक्षिणः ॥ २३१.३५। २३१०३६१ ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते । २३१०३६२ भोःशब्दमभिधास्यन्ति न च कश्चित्पठिष्यति ॥ २३१.३६। २३१०३७१ एकशङ्खास्तथा नार्यो गवेधुकपिनद्धकाः । २३१०३७२ नक्षत्राणि विवर्णानि विपरिता दिशो दश ॥ २३१.३७। २३१०३८१ सन्ध्यारागो विदग्धाङ्गो भविष्यति युगक्षये । २३१०३८२ प्रेषयन्ति पितॄन्पुत्रा वधूः श्वश्रूः स्वकर्मसु ॥ २३१.३८। २३१०३९१ युगेष्वेवं निवत्स्यन्ति प्रमदाश्च नरास्तथा । २३१०३९२ अकृत्वाग्राणि भोक्ष्यन्ति द्विजाश्चैवाहुताग्नयः ॥ २३१.३९। २३१०४०१ भिक्षां बलिमदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम् । २३१०४०२ वञ्चयित्वा पतीन्सुप्तान्गमिष्यन्ति स्त्रियो ऽन्यतः ॥ २३१.४०। २३१०४११ न व्याधितान्नाप्यरूपान्नोद्यतान्नाप्यसूयकान् । २३१०४१२ कृते न प्रतिकर्ता च युगे क्षीणे भविष्यति ॥ २३१.४१। २३१०४२० मुनय ऊचुः २३१०४२१ एवं विलम्बिते धर्मे मानुषाः करपीडिताः । २३१०४२२ कुत्र देशे निवत्स्यन्ति किमाहारविहारिणः ॥ २३१.४२। २३१०४३१ किङ्कर्माणः किमीहन्तः किम्प्रमाणाः किमायुषः । २३१०४३२ कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम् ॥ २३१.४३। २३१०४४० व्यास उवाच २३१०४४१ अत ऊर्ध्वं च्युते धर्मे गुणहीनाः प्रजास्तथा । २३१०४४२ शीलव्यसनमासाद्य प्राप्स्यन्ति ह्रासमायुषः ॥ २३१.४४। २३१०४५१ आयुर्हान्या बलग्नानिर्बलग्नान्या विवर्णता । २३१०४५२ वैवर्ण्याद्व्याधिसम्पीडा निर्वेदो व्याधिपीडनात् ॥ २३१.४५। २३१०४६१ निर्वेदादात्मसम्बोधः सम्बोधाद्धर्मशीलता । २३१०४६२ एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम् ॥ २३१.४६। २३१०४७१ उद्देशतो धर्मशीलाः केचिन्मध्यस्थतां गताः । २३१०४७२ किन्धर्मशीलाः केचित्तु केचिदत्र कुतूहलाः ॥ २३१.४७। २३१०४८१ प्रत्यक्षमनुमानं च प्रमाणमिति निश्चिताः । २३१०४८२ अप्रमाणं करिष्यन्ति सर्वमित्यपरे जनाः ॥ २३१.४८। २३१०४९१ नास्तिक्यपरताश्चापि केचिद्धर्मविलोपकाः । २३१०४९२ भविष्यन्ति नरा मूढा द्विजाः पण्डितमानिनः ॥ २३१.४९। २३१०५०१ तदात्वमात्रश्रद्धेया शास्त्रज्ञानबहिष्कृताः । २३१०५०२ दाम्भिकास्ते भविष्यन्ति नरा ज्ञानविलोपिताः ॥ २३१.५०। २३१०५११ तथा विलुलिते धर्मे जनाः श्रेष्ठपुरस्कृताः । २३१०५१२ शुभान्समाचरिष्यन्ति दानशीलपरायणाः ॥ २३१.५१। २३१०५२१ सर्वभक्षाः स्वयङ्गुप्ता निर्घृणा निरपत्रपाः । २३१०५२२ भविष्यन्ति तदा लोके तत्कषायस्य लक्षणम् ॥ २३१.५२। २३१०५३१ कषायोपप्लवे काले ज्ञाननिष्ठाप्रणाशने । २३१०५३२ सिद्धिमल्पेन कालेन प्राप्स्यन्ति निरुपस्कृताः ॥ २३१.५३। २३१०५४१ विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरे जनाः । २३१०५४२ संश्रयिष्यन्ति भो विप्रास्तत्कषायस्य लक्षणम् ॥ २३१.५४। २३१०५५१ महायुद्धं महावर्षं महावातं महातपः । २३१०५५२ भविष्यति युगे क्षीणे तत्कषायस्य लक्षणम् ॥ २३१.५५। २३१०५६१ विप्ररूपेण यक्षांसि राजानः कर्णवेदिनः । २३१०५६२ पृथिवीमुपभोक्ष्यन्ति युगान्ते समुपस्थिते ॥ २३१.५६। २३१०५७१ निःस्वाध्यायवषट्काराः कुनेतारो ऽभिमानिनः । २३१०५७२ क्रव्यादा ब्रह्मरूपेण सर्वभक्ष्या वृथाव्रताः ॥ २३१.५७। २३१०५८१ मूर्खाश्चार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदाः । २३१०५८२ व्यवहारोपवृत्ताश्च च्युता धर्माश्च शाश्वतात् ॥ २३१.५८। २३१०५९१ हर्तारः पररत्नानां परदारप्रधर्षकाः । २३१०५९२ कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः ॥ २३१.५९। २३१०६०१ तेषु प्रभवमाणेषु जनेष्वपि च सर्वशः । २३१०६०२ अभाविनो भविष्यन्ति मुनयो बहुरूपिणः ॥ २३१.६०। २३१०६११ कलौ युगे समुत्पन्नाः प्रधानपुरुषाश्च ये । २३१०६१२ कथायोगेन तान्सर्वान्पूजयिष्यन्ति मानवाः ॥ २३१.६१। २३१०६२१ सस्यचौरा भविष्यन्ति तथा चैलापहारिणः । २३१०६२२ भोक्ष्यभोज्यहराश्चैव करण्डानां च हारिणः ॥ २३१.६२। २३१०६३१ चौराश्चौरस्य हर्तारो हन्ता हन्तुर्भविष्यति । २३१०६३२ चौरैश्चौरक्षये चापि कृते क्षेमं भविष्यति ॥ २३१.६३। २३१०६४१ निःसारे क्षुभिते काले निष्क्रिये संव्यवस्थिते । २३१०६४२ नरा वनं श्रयिष्यन्ति करभारप्रपीडिताः ॥ २३१.६४। २३१०६५१ यज्ञकर्मण्युपरते रक्षांसि श्वापदानि च । २३१०६५२ कीटमूषिकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ २३१.६५। २३१०६६१ क्षेमं सुभिक्षमारोग्यं सामग्र्यं चैव बन्धुषु । २३१०६६२ उद्देशेषु नराः श्रेष्ठा भविष्यन्ति युगक्षये ॥ २३१.६६। २३१०६७१ स्वयम्पालाः स्वयं चौराः प्लवसम्भारसम्भृताः । २३१०६७२ मण्डलैः सम्भविष्यन्ति देशे देशे पृथक्पृथक् ॥ २३१.६७। २३१०६८१ स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः । २३१०६८२ नराः सर्वे भविष्यन्ति तदा कालपरिक्षयात् ॥ २३१.६८। २३१०६९१ ततः सर्वे समादाय कुमारान्प्रद्रुता भयात् । २३१०६९२ कौशिकीं सन्तरिष्यन्ति नराः क्षुद्भयपीडिताः ॥ २३१.६९। २३१०७०१ अङ्गान्वङ्गान्कलिङ्गांश्च काश्मीरानथ कोशलान् । २३१०७०२ ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः ॥ २३१.७०। २३१०७११ कृत्स्नं च हिमवत्पार्श्वं कूलं च लवणाम्भसः । २३१०७१२ विविधं जीर्णपत्त्रं च वल्कलान्यजिनानि च ॥ २३१.७१। २३१०७२१ स्वयं कृत्वा निवत्स्यन्ति तस्मिन्भूते युगक्षये । २३१०७२२ अरण्येषु च वत्स्यन्ति नरा म्लेच्छगणैः सह ॥ २३१.७२। २३१०७३१ नैव शून्या नवारण्या भविष्यति वसुन्धरा । २३१०७३२ अगोप्तारश्च गोप्तारो भविष्यन्ति नराधिपाः ॥ २३१.७३। २३१०७४१ मृगैर्मत्स्यैर्विहङ्गैश्च श्वापदैः सर्पकीटकैः । २३१०७४२ मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः ॥ २३१.७४। २३१०७५१ शीर्णपर्णफलाहारा वल्कलान्यजिनानि च । २३१०७५२ स्वयं कृत्वा निवत्स्यन्ति यथा मुनिजनस्तथा ॥ २३१.७५। २३१०७६१ बीजानामकृतस्नेहा आहताः काष्ठशङ्कुभिः । २३१०७६२ अजैडकं खरोष्ट्रं च पालयिष्यन्ति नित्यशः ॥ २३१.७६। २३१०७७१ नदीस्रोतांसि रोत्स्यन्ति तोयार्थं कूलमाश्रिताः । २३१०७७२ पक्वान्नव्यवहारेण विपणन्तः परस्परम् ॥ २३१.७७। २३१०७८१ तनूरुहैर्यथाजातैः समलान्तरसम्भृतैः । २३१०७८२ बह्वपत्याः प्रजाहीनाः कुलशीलविवर्जिताः ॥ २३१.७८। २३१०७९१ एवं भविष्यन्ति तदा नराश्चाधर्मजीविनः । २३१०७९२ हीना हीनं तथा धर्मं प्रजा समनुवत्स्यति ॥ २३१.७९। २३१०८०१ आयुस्तत्र च मर्त्यानां परं त्रिंशद्भविष्यति । २३१०८०२ दुर्बला विषयग्लाना जराशोकैरभिप्लुताः ॥ २३१.८०। २३१०८११ भविष्यन्ति तदा तेषां रोगैरिन्द्रियसङ्क्षयः । २३१०८१२ आयुःप्रत्ययसंरोधाद्विषयादुपरंस्यते ॥ २३१.८१। २३१०८२१ शुश्रूषवो भविष्यन्ति साधूनां दर्शने रताः । २३१०८२२ सत्यं च प्रतिपत्स्यन्ति व्यवहारोपसङ्क्षयात् ॥ २३१.८२। २३१०८३१ भविष्यन्ति च कामानामलाभाद्धर्मशीलिनः । २३१०८३२ करिष्यन्ति च संस्कारं स्वयं च क्षयपीडिताः ॥ २३१.८३। २३१०८४१ एवं शुश्रूषवो दाने सत्ये प्राण्यभिरक्षणे । २३१०८४२ ततः पादप्रवृत्ते तु धर्मे श्रेयो निपत्स्यते ॥ २३१.८४। २३१०८५१ तेषां लब्धानुमानानां गुणेषु परिवर्तताम् । २३१०८५२ स्वादु किं त्विति विज्ञाय धर्म एव च दृश्यते ॥ २३१.८५। २३१०८६१ यथा हानिक्रमं प्राप्तास्तथा ऋद्धिक्रमं गताः । २३१०८६२ प्रगृहीते ततो धर्मे प्रपश्यन्ति कृतं युगम् ॥ २३१.८६। २३१०८७१ साधुवृत्तिः कृतयुगे कषाये हानिरुच्यते । २३१०८७२ एक एव तु कालो ऽयं हीनवर्णो यथा शशी ॥ २३१.८७। २३१०८८१ छन्नश्च तमसा सोमो यथा कलियुगं तथा । २३१०८८२ मुक्तश्च तमसा सोम एवं कृतयुगं च तत् ॥ २३१.८८। २३१०८९१ अर्थवादः परं ब्रह्म वेदार्थ इति तं विदुः । २३१०८९२ अविविक्तमविज्ञातं दायाद्यमिह धार्यते ॥ २३१.८९। २३१०९०१ इष्टवादस्तपो नाम तपो हि स्थविरीकृतः । २३१०९०२ गुणैः कर्माभिनिर्वृत्तिर्गुणाः शुध्यन्ति कर्मणा ॥ २३१.९०। २३१०९११ आशीस्तु पुरुषं दृष्ट्वा देशकालानुवर्तिनी । २३१०९१२ युगे युगे यथाकालमृषिभिः समुदाहृता ॥ २३१.९१। २३१०९२१ धर्मार्थकाममोक्षाणां देवानां च प्रतिक्रिया । २३१०९२२ आशिषश्च शिवाः पुण्यास्तथैवायुर्युगे युगे ॥ २३१.९२। २३१०९३१ तथा युगानां परिवर्तनानि । २३१०९३२ चिरप्रवृत्तानि विधिस्वभावात् । २३१०९३३ क्षणं न सन्तिष्ठति जीवलोकः । २३१०९३४ क्षयोदयाभ्यां परिवर्तमानः ॥ २३१.९३। २३२००१० व्यास उवाच २३२००११ सर्वेषामेव भूतानां त्रिविधः प्रतिसञ्चरः । २३२००१२ नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको मतः ॥ २३२.१। २३२००२१ ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसञ्चरः । २३२००२२ आत्यन्तिको वै मोक्षश्च प्राकृतो द्विपरार्धिकः ॥ २३२.२। २३२००३० मुनय ऊचुः २३२००३१ परार्धसङ्ख्यां भगवंस्त्वमाचक्ष्व यथोदिताम् । २३२००३२ द्विगुणीकृतयज्ज्ञेयः प्राकृतः प्रतिसञ्चरः ॥ २३२.३। २३२००४० व्यास उवाच २३२००४१ स्थानात्स्थानं दशगुणमेकैकं गण्यते द्विजाः । २३२००४२ ततो ऽष्टादशमे भागे परार्धमभिधीयते ॥ २३२.४। २३२००५१ परार्धं द्विगुणं यत्तु प्राकृतः स लयो द्विजाः । २३२००५२ तदाव्यक्ते ऽखिलं व्यक्तं सहेतौ लयमेति वै ॥ २३२.५। २३२००६१ निमेषो मानुषो यो ऽयं मात्रामात्रप्रमाणतः । २३२००६२ तैः पञ्चदशभिः काष्ठा त्रिंशत्काष्ठास्तथा कला ॥ २३२.६। २३२००७१ नाडिका तु प्रमाणेन कला च दश पञ्च च । २३२००७२ उन्मानेनाम्भसः सा तु पलान्यर्धत्रयोदश ॥ २३२.७। २३२००८१ हेममाषैः कृतच्छिद्रा चतुर्भिश्चतुरङ्गुलैः । २३२००८२ मागधेन प्रमाणेन जलप्रस्थस्तु स स्मृतः ॥ २३२.८। २३२००९१ नाडिकाभ्यामथ द्वाभ्यां मुहूर्तो द्विजसत्तमाः । २३२००९२ अहोरात्रं मुहूर्तास्तु त्रिंशन्मासो दिनैस्तथा ॥ २३२.९। २३२०१०१ मासैर्द्वादशभिर्वर्षमहोरात्रं तु तद्दिवि । २३२०१०२ त्रिभिर्वर्षशतैर्वर्षं षष्ट्या चैवासुरद्विषाम् ॥ २३२.१०। २३२०१११ तैस्तु द्वादशसाहस्रैश्चतुर्युगमुदाहृतम् । २३२०११२ चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥ २३२.११। २३२०१२१ स कल्पस्तत्र मनवश्चतुर्दश द्विजोत्तमाः । २३२०१२२ तदन्ते चैव भो विप्रा ब्रह्मनैमित्तिको लयः ॥ २३२.१२। २३२०१३१ तस्य स्वरूपमत्युग्रं द्विजेन्द्रा गदतो मम । २३२०१३२ श‍ृणुध्वं प्राकृतं भूयस्ततो वक्ष्याम्यहं लयम् ॥ २३२.१३। २३२०१४१ चतुर्युगसहस्रान्ते क्षीणप्राये महीतले । २३२०१४२ अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ॥ २३२.१४। २३२०१५१ ततो यान्यल्पसाराणि तानि सत्त्वान्यनेकशः । २३२०१५२ क्षयं यान्ति मुनिश्रेष्ठाः पार्थिवान्यतिपीडनात् ॥ २३२.१५। २३२०१६१ ततः स भगवान्कृष्णो रुद्ररूपी तथाव्ययः । २३२०१६२ क्षयाय यतते कर्तुमात्मस्थाः सकलाः प्रजाः ॥ २३२.१६। २३२०१७१ ततः स भगवान्विष्णुर्भानोः सप्तसु रश्मिषु । २३२०१७२ स्थितः पिबत्यशेषाणि जलानि मुनिसत्तमाः ॥ २३२.१७। २३२०१८१ पीत्वाम्भांसि समस्तानि प्राणिभूतगतानि वै । २३२०१८२ शोषं नयति भो विप्राः समस्तं पृथिवीतलम् ॥ २३२.१८। २३२०१९१ समुद्रान्सरितः शैलाञ्शैलप्रस्रवणानि च । २३२०१९२ पातालेषु च यत्तोयं तत्सर्वं नयति क्षयम् ॥ २३२.१९। २३२०२०१ ततस्तस्याप्यभावेन तोयाहारोपबृंहिताः । २३२०२०२ सहस्ररश्मयः सप्त जायन्ते तत्र भास्कराः ॥ २३२.२०। २३२०२११ अधश्चोर्ध्वं च ते दीप्तास्ततः सप्त दिवाकराः । २३२०२१२ दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विजाः ॥ २३२.२१। २३२०२२१ दह्यमानं तु तैर्दीप्तैस्त्रैलोक्यं दीप्तभास्करैः । २३२०२२२ साद्रिनगार्णवाभोगं निःस्नेहमभिजायते ॥ २३२.२२। २३२०२३१ ततो निर्दग्धवृक्षाम्बु त्रैलोक्यमखिलं द्विजाः । २३२०२३२ भवत्येषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥ २३२.२३। २३२०२४१ ततः कालाग्निरुद्रो ऽसौ भूतसर्गहरो हरः । २३२०२४२ शेषाहिश्वाससन्तापात्पातालानि दहत्यधः ॥ २३२.२४। २३२०२५१ पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् । २३२०२५२ भूमिमभ्येत्य सकलं दग्ध्वा तु वसुधातलम् ॥ २३२.२५। २३२०२६१ भुवो लोकं ततः सर्वं स्वर्गलोकं च दारुणः । २३२०२६२ ज्वालामालामहावर्तस्तत्रैव परिवर्तते ॥ २३२.२६। २३२०२७१ अम्बरीषमिवाभाति त्रैलोक्यमखिलं तदा । २३२०२७२ ज्वालावर्तपरीवारमुपक्षीणबलास्ततः ॥ २३२.२७। २३२०२८१ ततस्तापपरीतास्तु लोकद्वयनिवासिनः । २३२०२८२ हृतावकाशा गच्छन्ति महर्लोकं द्विजास्तदा ॥ २३२.२८। २३२०२९१ तस्मादपि महाताप-तप्ता लोकास्ततः परम् । २३२०२९२ गच्छन्ति जनलोकं ते दशावृत्या परैषिणः ॥ २३२.२९। २३२०३०१ ततो दग्ध्वा जगत्सर्वं रुद्ररूपी जनार्दनः । २३२०३०२ मुखनिःश्वासजान्मेघान्करोति मुनिसत्तमाः ॥ २३२.३०। २३२०३११ ततो गजकुलप्रख्यास्तडिद्वन्तो निनादिनः । २३२०३१२ उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः ॥ २३२.३१। २३२०३२१ केचिदञ्जनसङ्काशाः केचित्कुमुदसन्निभाः । २३२०३२२ धूमवर्णा घनाः केचित्केचित्पीताः पयोधराः ॥ २३२.३२। २३२०३३१ केचिद्धरिद्रावर्णाभा लाक्षारसनिभास्तथा । २३२०३३२ केचिद्वैदूर्यसङ्काशा इन्द्रनीलनिभास्तथा ॥ २३२.३३। २३२०३४१ शङ्खकुन्दनिभाश्चान्ये जातीकुन्दनिभास्तथा । २३२०३४२ इन्द्रगोपनिभाः केचिन्मनःशिलानिभास्तथा ॥ २३२.३४। २३२०३५१ पद्मपत्त्रनिभाः केचिदुत्तिष्ठन्ति घनाघनाः । २३२०३५२ केचित्पुरवराकाराः केचित्पर्वतसन्निभाः ॥ २३२.३५। २३२०३६१ कूटागारनिभाश्चान्ये केचित्स्थलनिभा घनाः । २३२०३६२ महाकाया महारावा पूरयन्ति नभस्तलम् ॥ २३२.३६। २३२०३७१ वर्षन्तस्ते महासारास्तमग्निमतिभैरवम् । २३२०३७२ शमयन्त्यखिलं विप्रास्त्रैलोक्यान्तरविस्तृतम् ॥ २३२.३७। २३२०३८१ नष्टे चाग्नौ शतं ते ऽपि वर्षाणामधिकं घनाः । २३२०३८२ प्लावयन्तो जगत्सर्वं वर्षन्ति मुनिसत्तमाः ॥ २३२.३८। २३२०३९१ धाराभिरक्षमात्राभिः प्लावयित्वाखिलां भुवम् । २३२०३९२ भुवो लोकं तथैवोर्ध्वं प्लावयन्ति दिवं द्विजाः ॥ २३२.३९। २३२०४०१ अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे । २३२०४०२ वर्षन्ति ते महामेघा वर्षाणामधिकं शतम् ॥ २३२.४०। २३३००१० व्यास उवाच २३३००११ सप्तर्षिस्थानमाक्रम्य स्थिते ऽम्भसि द्विजोत्तमाः । २३३००१२ एकार्णवं भवत्येतत्त्रैलोक्यमखिलं ततः ॥ २३३.१। २३३००२१ अथ निःश्वासजो विष्णोर्वायुस्ताञ्जलदांस्ततः । २३३००२२ नाशं नयति भो विप्रा वर्षाणामधिकं शतम् ॥ २३३.२। २३३००३१ सर्वभूतमयो ऽचिन्त्यो भगवान्भूतभावनः । २३३००३२ अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ॥ २३३.३। २३३००४१ एकार्णवे ततस्तस्मिञ्शेषशय्यास्थितः प्रभुः । २३३००४२ ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः ॥ २३३.४। २३३००५१ जनलोकगतैः सिद्धैः सनकाद्यैरभिष्टुतः । २३३००५२ ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुभिः ॥ २३३.५। २३३००६१ आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः । २३३००६२ आत्मानं वासुदेवाख्यं चिन्तयन्परमेश्वरः ॥ २३३.६। २३३००७१ एष नैमित्तिको नाम विप्रेन्द्राः प्रतिसञ्चरः । २३३००७२ निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ॥ २३३.७। २३३००८१ यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् । २३३००८२ निमीलत्येतदखिलं मायाशय्याशये ऽच्युते ॥ २३३.८। २३३००९१ पद्मयोनेर्दिनं यत्तु चतुर्युगसहस्रवत् । २३३००९२ एकार्णवकृते लोके तावती रात्रिरुच्यते ॥ २३३.९। २३३०१०१ ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्यजः । २३३०१०२ ब्रह्मस्वरूपधृग्विष्णुर्यथा वः कथितं पुरा ॥ २३३.१०। २३३०१११ इत्येष कल्पसंहारो अन्तरप्रलयो द्विजाः । २३३०११२ नैमित्तिको वः कथितः श‍ृणुध्वं प्राकृतं परम् ॥ २३३.११। २३३०१२१ अवृष्ट्यग्न्यादिभिः सम्यक्कृते शय्यालये द्विजाः । २३३०१२२ समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च ॥ २३३.१२। २३३०१३१ महदादेर्विकारस्य विशेषात्तत्र सङ्क्षये । २३३०१३२ कृष्णेच्छाकारिते तस्मिन्प्रवृत्ते प्रतिसञ्चरे ॥ २३३.१३। २३३०१४१ आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धादिकं गुणम् । २३३०१४२ आत्तगन्धा ततो भूमिः प्रलयाय प्रकल्पते ॥ २३३.१४। २३३०१५१ प्रनष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका । २३३०१५२ आपस्तदा प्रवृत्तास्तु वेगवत्यो महास्वनाः ॥ २३३.१५। २३३०१६१ सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च । २३३०१६२ सलिलेनैवोर्मिमता लोकालोकः समन्ततः ॥ २३३.१६। २३३०१७१ अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः । २३३०१७२ नश्यन्त्यापः सुतप्ताश्च रसतन्मात्रसङ्क्षयात् ॥ २३३.१७। २३३०१८१ ततश्चापो ऽमृतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै । २३३०१८२ अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते ॥ २३३.१८। २३३०१९१ स चाग्निः सर्वतो व्याप्य आदत्ते तज्जलं तदा । २३३०१९२ सर्वमापूर्यतो चाभिस्तदा जगदिदं शनैः ॥ २३३.१९। २३३०२०१ अर्चिभिः सन्तते तस्मिंस्तिर्यगूर्ध्वमधस्तथा । २३३०२०२ ज्योतिषो ऽपि परं रूपं वायुरत्ति प्रभाकरम् ॥ २३३.२०। २३३०२११ प्रलीने च ततस्तस्मिन्वायुभूते ऽखिलात्मके । २३३०२१२ प्रनष्टे रूपतन्मात्रे कृतरूपो विभावसुः ॥ २३३.२१। २३३०२२१ प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् । २३३०२२२ निरालोके तदा लोके वायुसंस्थे च तेजसि ॥ २३३.२२। २३३०२३१ ततः प्रलयमासाद्य वायुसम्भवमात्मनः । २३३०२३२ ऊर्ध्वं च वायुस्तिर्यक्च दोधवीति दिशो दश ॥ २३३.२३। २३३०२४१ वायोस्त्वपि गुणं स्पर्शमाकाशं ग्रसते ततः । २३३०२४२ प्रशाम्यति तदा वायुः खं तु तिष्ठत्यनावृतम् ॥ २३३.२४। २३३०२५१ अरूपमरसस्पर्शमगन्धवदमूर्तिमत् । २३३०२५२ सर्वमापूरयच्चैव सुमहत्तत्प्रकाशते ॥ २३३.२५। २३३०२६१ परिमण्डलतस्तत्तु आकाशं शब्दलक्षणम् । २३३०२६२ शब्दमात्रं तथाकाशं सर्वमावृत्य तिष्ठति ॥ २३३.२६। २३३०२७१ ततः शब्दगुणं तस्य भूतादिर्ग्रसते पुनः । २३३०२७२ भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै ॥ २३३.२७। २३३०२८१ अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः । २३३०२८२ भूतादिं ग्रसते चापि महाबुद्धिर्विचक्षणा ॥ २३३.२८। २३३०२९१ उर्वी महांश्च जगतः प्रान्ते ऽन्तर्बाह्यतस्तथा । २३३०२९२ एवं सप्त महाबुद्धिः क्रमात्प्रकृतयस्तथा ॥ २३३.२९। २३३०३०१ प्रत्याहारैस्तु ताः सर्वाः प्रविशन्ति परस्परम् । २३३०३०२ येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ॥ २३३.३०। २३३०३११ सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् । २३३०३१२ उदकावरणं ह्यत्र ज्योतिषा पीयते तु तत् ॥ २३३.३१। २३३०३२१ ज्योतिर्वायौ लयं याति यात्याकाशे समीरणः । २३३०३२२ आकाशं चैव भूतादिर्ग्रसते तं तथा महान् ॥ २३३.३२। २३३०३३१ महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विजाः । २३३०३३२ गुणसाम्यमनुद्रिक्तमन्यूनं च द्विजोत्तमाः ॥ २३३.३३। २३३०३४१ प्रोच्यते प्रकृतिर्हेतुः प्रधानं कारणं परम् । २३३०३४२ इत्येषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणी ॥ २३३.३४। २३३०३५१ व्यक्तस्वरूपमव्यक्ते तस्यां विप्राः प्रलीयते । २३३०३५२ एकः शुद्धो ऽक्षरो नित्यः सर्वव्यापी तथा पुनः ॥ २३३.३५। २३३०३६१ सो ऽप्यंशः सर्वभूतस्य द्विजेन्द्राः परमात्मनः । २३३०३६२ नश्यन्ति सर्वा यत्रापि नामजात्यादिकल्पनाः ॥ २३३.३६। २३३०३७१ सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे । २३३०३७२ स ब्रह्म तत्परं धाम परमात्मा परेश्वरः ॥ २३३.३७। २३३०३८१ स विष्णुः सर्वमेवेदं यतो नावर्तते पुनः । २३३०३८२ प्रकृतिर्या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी ॥ २३३.३८। २३३०३९१ पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि । २३३०३९२ परमात्मा च सर्वेषामाधारः परमेश्वरः ॥ २३३.३९। २३३०४०१ विष्णुनाम्ना स वेदेषु वेदान्तेषु च गीयते । २३३०४०२ प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ २३३.४०। २३३०४११ ताभ्यामुभाभ्यां पुरुषैर्यज्ञमूर्तिः स इज्यते । २३३०४१२ ऋग्यजुःसामभिर्मार्गैः प्रवृत्तैरिज्यते ह्यसौ ॥ २३३.४१। २३३०४२१ यज्ञेश्वरो यज्ञपुमान्पुरुषैः पुरुषोत्तमः । २३३०४२२ ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स इज्यते ॥ २३३.४२। २३३०४३१ निवृत्तैर्योगमार्गैश्च विष्णुर्मुक्तिफलप्रदः । २३३०४३२ ह्रस्वदीर्घप्लुतैर्यत्तु किञ्चिद्वस्त्वभिधीयते ॥ २३३.४३। २३३०४४१ यच्च वाचामविषयस्तत्सर्वं विष्णुरव्ययः । २३३०४४२ व्यक्तः स एवमव्यक्तः स एव पुरुषो ऽव्ययः ॥ २३३.४४। २३३०४५१ परमात्मा च विश्वात्मा विश्वरूपधरो हरिः । २३३०४५२ व्यक्ताव्यक्तात्मिका तस्मिन्प्रकृतिः सा विलीयते ॥ २३३.४५। २३३०४६१ पुरुषश्चापि भो विप्रा यस्तदव्याकृतात्मनि । २३३०४६२ द्विपरार्धात्मकः कालः कथितो यो मया द्विजाः ॥ २३३.४६। २३३०४७१ तदहस्तस्य विप्रेन्द्रा विष्णोरीशस्य कथ्यते । २३३०४७२ व्यक्ते तु प्रकृतौ लीने प्रकृत्यां पुरुषे तथा ॥ २३३.४७। २३३०४८१ तत्रास्थिते निशा तस्य तत्प्रमाणा तपोधनाः । २३३०४८२ नैवाहस्तस्य च निशा नित्यस्य परमात्मनः ॥ २३३.४८। २३३०४९१ उपचारात्तथाप्येतत्तस्येशस्य तु कथ्यते । २३३०४९२ इत्येष मुनिशार्दूलाः कथितः प्राकृतो लयः ॥ २३३.४९। २३४००१० व्यास उवाच २३४००११ आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः । २३४००१२ उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ २३४.१। २३४००२१ आध्यात्मिको ऽपि द्विविधः शारीरो मानसस्तथा । २३४००२२ शारीरो बहुभिर्भेदैर्भिद्यते श्रूयतां च सः ॥ २३४.२। २३४००३१ शिरोरोगप्रतिश्याय-ज्वरशूलभगन्दरैः । २३४००३२ गुल्मार्शःश्वयथुश्वास च्छर्द्यादिभिरनेकधा ॥ २३४.३। २३४००४१ तथाक्षिरोगातीसार-कुष्ठाङ्गामयसञ्ज्ञकैः । २३४००४२ भिद्यते देहजस्तापो मानसं श्रोतुमर्हथ ॥ २३४.४। २३४००५१ कामक्रोधभयद्वेष-लोभमोहविषादजः । २३४००५२ शोकासूयावमानेर्ष्या-मात्सर्याभिभवस्तथा ॥ २३४.५। २३४००६१ मानसो ऽपि द्विजश्रेष्ठास्तापो भवति नैकधा । २३४००६२ इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ २३४.६। २३४००७१ मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः । २३४००७२ सरीसृपाद्यैश्च नृणां जन्यते चाधिभौतिकः ॥ २३४.७। २३४००८१ शीतोष्णवातवर्षाम्बु-वैद्युतादिसमुद्भवः । २३४००८२ तापो द्विजवरश्रेष्ठाः कथ्यते चाधिदैविकः ॥ २३४.८। २३४००९१ गर्भजन्मजराज्ञान-मृत्युनारकजं तथा । २३४००९२ दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तमाः ॥ २३४.९। २३४०१०१ सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते । २३४०१०२ उल्बसंवेष्टितो भग्न-पृष्ठग्रीवास्थिसंहतिः ॥ २३४.१०। २३४०१११ अत्यम्लकटुतीक्ष्णोष्ण-लवणैर्मातृभोजनैः । २३४०११२ अतितापिभिरत्यर्थं बाध्यमानो ऽतिवेदनः ॥ २३४.११। २३४०१२१ प्रसारणाकुञ्चनादौ नागानां प्रभुरात्मनः । २३४०१२२ शकृन्मूत्रमहापङ्क-शायी सर्वत्र पीडितः ॥ २३४.१२। २३४०१३१ निरुच्छ्वासः सचैतन्यः स्मरञ्जन्मशतान्यथ । २३४०१३२ आस्ते गर्भे ऽतिदुःखेन निजकर्मनिबन्धनः ॥ २३४.१३। २३४०१४१ जायमानः पुरीषासृङ्-मूत्रशुक्राविलाननः । २३४०१४२ प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ २३४.१४। २३४०१५१ अधोमुखस्तैः क्रियते प्रबलैः सूतिमारुतैः । २३४०१५२ क्लेशैर्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः ॥ २३४.१५। २३४०१६१ मूर्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना । २३४०१६२ विज्ञानभ्रंशमाप्नोति जातस्तु मुनिसत्तमाः ॥ २३४.१६। २३४०१७१ कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः । २३४०१७२ पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा ॥ २३४.१७। २३४०१८१ कण्डूयने ऽपि चाशक्तः परिवर्ते ऽप्यनीश्वरः । २३४०१८२ स्तनपानादिकाहारमवाप्नोति परेच्छया ॥ २३४.१८। २३४०१९१ अशुचिस्रस्तरे सुप्तः कीटदंशादिभिस्तथा । २३४०१९२ भक्ष्यमाणो ऽपि नैवैषां समर्थो विनिवारणे ॥ २३४.१९। २३४०२०१ जन्मदुःखान्यनेकानि जन्मनो ऽनन्तराणि च । २३४०२०२ बालभावे यदाप्नोति आधिभूतादिकानि च ॥ २३४.२०। २३४०२११ अज्ञानतमसा छन्नो मूढान्तःकरणो नरः । २३४०२१२ न जानाति कुतः को ऽहं कुत्र गन्ता किमात्मकः ॥ २३४.२१। २३४०२२१ केन बन्धेन बद्धो ऽहं कारणं किमकारणम् । २३४०२२२ किं कार्यं किमकार्यं वा किं वाच्यं किं न चोच्यते ॥ २३४.२२। २३४०२३१ को धर्मः कश्च वाधर्मः कस्मिन्वर्तेत वै कथम् । २३४०२३२ किं कर्तव्यमकर्तव्यं किं वा किं गुणदोषवत् ॥ २३४.२३। २३४०२४१ एवं पशुसमैर्मूढैरज्ञानप्रभवं महत् । २३४०२४२ अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः ॥ २३४.२४। २३४०२५१ अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः । २३४०२५२ अज्ञानिनां प्रवर्तन्ते कर्मलोपस्ततो द्विजाः ॥ २३४.२५। २३४०२६१ नरकं कर्मणां लोपात्फलमाहुर्महर्षयः । २३४०२६२ तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ २३४.२६। २३४०२७१ जराजर्जरदेहश्च शिथिलावयवः पुमान् । २३४०२७२ विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ २३४.२७। २३४०२८१ दूरप्रनष्टनयनो व्योमान्तर्गततारकः । २३४०२८२ नासाविवरनिर्यात-रोमपुञ्जश्चलद्वपुः ॥ २३४.२८। २३४०२९१ प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः । २३४०२९२ उत्सन्नजठराग्नित्वादल्पाहारो ऽल्पचेष्टितः ॥ २३४.२९। २३४०३०१ कृच्छ्रचङ्क्रमणोत्थान-शयनासनचेष्टितः । २३४०३०२ मन्दीभवच्छ्रोत्रनेत्र-गलल्लालाविलाननः ॥ २३४.३०। २३४०३११ अनायत्तैः समस्तैश्च करणैर्मरणोन्मुखः । २३४०३१२ तत्क्षणे ऽप्यनुभूतानामस्मर्ताखिलवस्तुनाम् ॥ २३४.३१। २३४०३२१ सकृदुच्चारिते वाक्ये समुद्भूतमहाश्रमः । २३४०३२२ श्वासकासामयायास-समुद्भूतप्रजागरः ॥ २३४.३२। २३४०३३१ अन्येनोत्थाप्यते ऽन्येन तथा संवेश्यते जरी । २३४०३३२ भृत्यात्मपुत्रदाराणामपमानपराकृतः ॥ २३४.३३। २३४०३४१ प्रक्षीणाखिलशौचश्च विहाराहारसंस्पृहः । २३४०३४२ हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥ २३४.३४। २३४०३५१ अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् । २३४०३५२ संस्मरन्यौवने दीर्घं निश्वसित्यतितापितः ॥ २३४.३५। २३४०३६१ एवमादीनि दुःखानि जरायामनुभूय च । २३४०३६२ मरणे यानि दुःखानि प्राप्नोति श‍ृणु तान्यपि ॥ २३४.३६। २३४०३७१ श्लथग्रीवाङ्घ्रिहस्तो ऽथ प्राप्तो वेपथुना नरः । २३४०३७२ मुहुर्ग्लानिपरश्चासौ मुहुर्ज्ञानबलान्वितः ॥ २३४.३७। २३४०३८१ हिरण्यधान्यतनय-भार्याभृत्यगृहादिषु । २३४०३८२ एते कथं भविष्यन्तीत्यतीव ममताकुलः ॥ २३४.३८। २३४०३९१ मर्मविद्भिर्महारोगैः क्रकचैरिव दारुणैः । २३४०३९२ शरैरिवान्तकस्योग्रैश्छिद्यमानास्थिबन्धनः ॥ २३४.३९। २३४०४०१ परिवर्तमानताराक्षि हस्तपादं मुहुः क्षिपन् । २३४०४०२ संशुष्यमाणताल्वोष्ठ-कण्ठो घुरघुरायते ॥ २३४.४०। २३४०४११ निरुद्धकण्ठदेशो ऽपि उदानश्वासपीडितः । २३४०४१२ तापेन महता व्याप्तस्तृषा व्याप्तस्तथा क्षुधा ॥ २३४.४१। २३४०४२१ क्लेशादुत्क्रान्तिमाप्नोति याम्यकिङ्करपीडितः । २३४०४२२ ततश्च यातनादेहं क्लेशेन प्रतिपद्यते ॥ २३४.४२। २३४०४३१ एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् । २३४०४३२ श‍ृणुध्वं नरके यानि प्राप्यन्ते पुरुषैर्मृतैः ॥ २३४.४३। २३४०४४१ याम्यकिङ्करपाशादि-ग्रहणं दण्डताडनम् । २३४०४४२ यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ॥ २३४.४४। २३४०४५१ करम्भवालुकावह्नि-यन्त्रशस्त्रादिभीषणे । २३४०४५२ प्रत्येकं यातनायाश्च यातनादि द्विजोत्तमाः ॥ २३४.४५। २३४०४६१ क्रकचैः पीड्यमानानां मृषायां चापि ध्माप्यताम् । २३४०४६२ कुठारैः पाट्यमानानां भूमौ चापि निखन्यताम् ॥ २३४.४६। २३४०४७१ शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् । २३४०४७२ गृध्रैः सम्भक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम् ॥ २३४.४७। २३४०४८१ क्वथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे । २३४०४८२ उच्चान्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ २३४.४८। २३४०४९१ नरके यानि दुःखानि पापहेतूद्भवानि वै । २३४०४९२ प्राप्यन्ते नारकैर्विप्रास्तेषां सङ्ख्या न विद्यते ॥ २३४.४९। २३४०५०१ न केवलं द्विजश्रेष्ठा नरके दुःखपद्धतिः । २३४०५०२ स्वर्गे ऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ॥ २३४.५०। २३४०५११ पुनश्च गर्भो भवति जायते च पुनर्नरः । २३४०५१२ गर्भे विलीयते भूयो जायमानो ऽस्तमेति च ॥ २३४.५१। २३४०५२१ जातमात्रश्च म्रियते बालभावे च यौवने । २३४०५२२ यद्यत्प्रीतिकरं पुंसां वस्तु विप्राः प्रजायते ॥ २३४.५२। २३४०५३१ तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति । २३४०५३२ कलत्रपुत्रमित्रादि-गृहक्षेत्रधनादिकैः ॥ २३४.५३। २३४०५४१ क्रियते न तथा भूरि सुखं पुंसां यथासुखम् । २३४०५४२ इति संसारदुःखार्क-तापतापितचेतसाम् ॥ २३४.५४। २३४०५५१ विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् । २३४०५५२ तदस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः ॥ २३४.५५। २३४०५६१ गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः । २३४०५६२ निरस्तातिशयाह्लादं सुखभावैकलक्षणम् ॥ २३४.५६। २३४०५७१ भेषजं भगवत्प्राप्तिरेका चात्यन्तिकी मता । २३४०५७२ तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः ॥ २३४.५७। २३४०५८१ तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं द्विजोत्तमाः । २३४०५८२ आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ॥ २३४.५८। २३४०५९१ शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् । २३४०५९२ अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ॥ २३४.५९। २३४०६०१ यथा सूर्यस्तथा ज्ञानं यद्वै विप्रा विवेकजम् । २३४०६०२ मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तमाः ॥ २३४.६०। २३४०६११ तदेतच्छ्रूयतामत्र सम्बन्धे गदतो मम । २३४०६१२ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥ २३४.६१। २३४०६२१ शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति । २३४०६२२ द्वे विद्ये वै वेदितव्ये इति चाथर्वणी श्रुतिः ॥ २३४.६२। २३४०६३१ परया ह्यक्षरप्राप्तिरृग्वेदादिमयापरा । २३४०६३२ यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् ॥ २३४.६३। २३४०६४१ अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम् । २३४०६४२ वित्तं सर्वगतं नित्यं भूतयोनिमकारणम् ॥ २३४.६४। २३४०६५१ व्याप्यं व्याप्तं यतः सर्वं तद्वै पश्यन्ति सूरयः । २३४०६५२ तद्ब्रह्म परमं धाम तद्धेयं मोक्षकाङ्क्षिभिः ॥ २३४.६५। २३४०६६१ श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् । २३४०६६२ उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ॥ २३४.६६। २३४०६७१ वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति । २३४०६७२ ज्ञानशक्तिबलैश्वर्य-वीर्यतेजांस्यशेषतः ॥ २३४.६७। २३४०६८१ भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः । २३४०६८२ सर्वाणि तत्र भूतानि निवसन्ति परात्मनि ॥ २३४.६८। २३४०६९१ भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः । २३४०६९२ उवाचेदं महर्षिभ्यः पुरा पृष्टः प्रजापतिः ॥ २३४.६९। २३४०७०१ नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः । २३४०७०२ भूतेषु वसते यो ऽन्तर्वसन्त्यत्र च तानि यत् । २३४०७०३ धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ २३४.७०। २३४०७११ स सर्वभूतप्रकृतिर्गुणांश्च । २३४०७१२ दोषांश्च सर्वान्सगुणो ह्यतीतः । २३४०७१३ अतीतसर्वावरणो ऽखिलात्मा । २३४०७१४ तेनावृतं यद्भुवनान्तरालम् ॥ २३४.७१। २३४०७२१ समस्तकल्याणगुणात्मको हि । २३४०७२२ स्वशक्तिलेशादृतभूतसर्गः । २३४०७२३ इच्छागृहीताभिमतोरुदेहः । २३४०७२४ संसाधिताशेषजगद्धितो ऽसौ ॥ २३४.७२। २३४०७३१ तेजोबलैश्वर्यमहावरोधः । २३४०७३२ स्ववीर्यशक्त्यादिगुणैकराशिः । २३४०७३३ परः पराणां सकला न यत्र । २३४०७३४ क्लेशादयः सन्ति परापरेशे ॥ २३४.७३। २३४०७४१ स ईश्वरो व्यष्टिसमष्टिरूपो । २३४०७४२ ऽव्यक्तस्वरूपः प्रकटस्वरूपः । २३४०७४३ सर्वेश्वरः सर्वदृक्सर्ववेत्ता । २३४०७४४ समस्तशक्तिः परमेश्वराख्यः ॥ २३४.७४। २३४०७५१ सञ्ज्ञायते येन तदस्तदोषम् । २३४०७५२ शुद्धं परं निर्मलमेकरूपम् । २३४०७५३ सन्दृश्यते वाप्यथ गम्यते वा । २३४०७५४ तज्ज्ञानमज्ञानमतो ऽन्यदुक्तम् ॥ २३४.७५। २३५००१० मुनय ऊचुः २३५००११ इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम् । २३५००१२ यं विदित्वाव्ययं तत्र युञ्जामः पुरुषोत्तमम् ॥ २३५.१। २३५००२१ श्रुत्वा स वचनं तेषां कृष्णद्वैपायनस्तदा । २३५००२२ अब्रवीत्परमप्रीतो योगी योगविदां वरः ॥ २३५.२। २३५००३० व्यास उवाच २३५००३१ योगं वक्ष्यामि भो विप्राः श‍ृणुध्वं भवनाशनम् । २३५००३२ यमभ्यस्याप्नुयाद्योगी मोक्षं परमदुर्लभम् ॥ २३५.३। २३५००४१ श्रुत्वादौ योगशास्त्राणि गुरुमाराध्य भक्तितः । २३५००४२ इतिहासं पुराणं च वेदांश्चैव विचक्षणः ॥ २३५.४। २३५००५१ आहारं योगदोषांश्च देशकालं च बुद्धिमान् । २३५००५२ ज्ञात्वा समभ्यसेद्योगं निर्द्वन्द्वो निष्परिग्रहः ॥ २३५.५। २३५००६१ भुञ्जन्सक्तुं यवागूं च तक्रमूलफलं पयः । २३५००६२ यावकं कणपिण्याकमाहारं योगसाधनम् ॥ २३५.६। २३५००७१ न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा । २३५००७२ न द्वन्द्वे न च शीते च न चोष्णे नानिलात्मके ॥ २३५.७। २३५००८१ सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे । २३५००८२ सरीसृपे श्मशाने च न नद्यन्ते ऽग्निसन्निधौ ॥ २३५.८। २३५००९१ न चैत्ये न च वल्मीके सभये कूपसन्निधौ । २३५००९२ न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित् ॥ २३५.९। २३५०१०१ देशानेताननादृत्य मूढत्वाद्यो युनक्ति वै । २३५०१०२ प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः ॥ २३५.१०। २३५०१११ बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता । २३५०११२ ज्वरश्च जायते सद्यस्तद्वदज्ञानसम्भवः ॥ २३५.११। २३५०१२१ तस्मात्सर्वात्मना कार्या रक्षा योगविदा सदा । २३५०१२२ धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥ २३५.१२। २३५०१३१ आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे । २३५०१३२ शून्यागारे शुचौ रम्ये चैकान्ते देवतालये ॥ २३५.१३। २३५०१४१ रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः । २३५०१४२ पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः ॥ २३५.१४। २३५०१५१ आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले । २३५०१५२ नातिनीचे न चोच्छ्रिते निःस्पृहः सत्यवाक्षुचिः ॥ २३५.१५। २३५०१६१ युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः । २३५०१६२ सर्वद्वन्द्वसहो धीरः समकायाङ्घ्रिमस्तकः ॥ २३५.१६। २३५०१७१ नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः । २३५०१७२ संस्थाप्य दृष्टिं नासाग्रे प्राणानायम्य वाग्यतः ॥ २३५.१७। २३५०१८१ समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः । २३५०१८२ प्रणवं दीर्घमुद्यम्य संवृतास्यः सुनिश्चलः ॥ २३५.१८। २३५०१९१ रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा । २३५०१९२ सञ्छाद्य निर्मले शान्ते स्थितः संवृतलोचनः ॥ २३५.१९। २३५०२०१ हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम् । २३५०२०२ युञ्जीत सततं योगी मुक्तिदं पुरुषोत्तमम् ॥ २३५.२०। २३५०२११ करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत् । २३५०२१२ क्षेत्रज्ञश्च परे योज्यस्ततो युञ्जति योगवित् ॥ २३५.२१। २३५०२२१ मनो यस्यान्तमभ्येति परमात्मनि चञ्चलम् । २३५०२२२ सन्त्यज्य विषयांस्तस्य योगसिद्धिः प्रकाशिता ॥ २३५.२२। २३५०२३१ यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते । २३५०२३२ समाधौ योगयुक्तस्य तदाभ्येति परं पदम् ॥ २३५.२३। २३५०२४१ असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु । २३५०२४२ भवत्यानन्दमासाद्य तदा निर्वाणमृच्छति ॥ २३५.२४। २३५०२५१ शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम् । २३५०२५२ प्राप्य योगबलाद्योगी मुच्यते नात्र संशयः ॥ २३५.२५। २३५०२६१ निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः । २३५०२६२ सर्वत्रानित्यबुद्धिस्तु योगी मुच्येत नान्यथा ॥ २३५.२६। २३५०२७१ इन्द्रियाणि न सेवेत वैराग्येण च योगवित् । २३५०२७२ सदा चाभ्यासयोगेन मुच्यते नात्र संशयः ॥ २३५.२७। २३५०२८१ न च पद्मासनाद्योगो न नासाग्रनिरीक्षणात् । २३५०२८२ मनसश्चेन्द्रियाणां च संयोगो योग उच्यते ॥ २३५.२८। २३५०२९१ एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः । २३५०२९२ संसारमोक्षहेतुश्च किमन्यच्छ्रोतुमिच्छथ ॥ २३५.२९। २३५०३०० लोमहर्षण उवाच २३५०३०१ श्रुत्वा ते वचनं तस्य साधु साध्विति चाब्रुवन् । २३५०३०२ व्यासं प्रशस्य सम्पूज्य पुनः प्रष्टुं समुद्यताः ॥ २३५.३०। २३६००१० मुनय ऊचुः २३६००११ तव वक्त्राब्धिसम्भूतममृतं वाङ्मयं मुने । २३६००१२ पिबतां नो द्विजश्रेष्ठ न तृप्तिरिह दृश्यते ॥ २३६.१। २३६००२१ तस्माद्योगं मुने ब्रूहि विस्तरेण विमुक्तिदम् । २३६००२२ साङ्ख्यं च द्विपदां श्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ २३६.२। २३६००३१ प्रज्ञावाञ्श्रोत्रियो यज्वा ख्यातः प्राज्ञो ऽनसूयकः । २३६००३२ सत्यधर्ममतिर्ब्रह्मन्कथं ब्रह्माधिगच्छति ॥ २३६.३। २३६००४१ तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया । २३६००४२ साङ्ख्ये वा यदि वा योग एतत्पृष्टो वदस्व नः ॥ २३६.४। २३६००५१ मनसश्चेन्द्रियाणां च यथैकाग्र्यमवाप्यते । २३६००५२ येनोपायेन पुरुषस्तत्त्वं व्याख्यातुमर्हसि ॥ २३६.५। २३६००६० व्यास उवाच २३६००६१ नान्यत्र ज्ञानतपसोर्नान्यत्रेन्द्रियनिग्रहात् । २३६००६२ नान्यत्र सर्वसन्त्यागात्सिद्धिं विन्दति कश्चन ॥ २३६.६। २३६००७१ महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः । २३६००७२ भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु ॥ २३६.७। २३६००८१ भूमेर्देहो जलात्स्नेहो ज्योतिषश्चक्षुषी स्मृते । २३६००८२ प्राणापानाश्रयो वायुः कोष्ठाऽऽकाशं शरीरिणाम् ॥ २३६.८। २३६००९१ क्रान्तौ विष्णुर्बले शक्रः कोष्ठे ऽग्निर्भोक्तुमिच्छति । २३६००९२ कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती ॥ २३६.९। २३६०१०१ कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी । २३६०१०२ दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥ २३६.१०। २३६०१११ शब्दस्पर्शौ तथा रूपं रसं गन्धं च पञ्चमम् । २३६०११२ इन्द्रियार्थान्पृथग्विद्यादिन्द्रियेभ्यस्तु नित्यदा ॥ २३६.११। २३६०१२१ इन्द्रियाणि मनो युङ्क्ते अवश्यानिव राजिनः मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः ॥ २३६.१२। २३६०१३१ इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः । २३६०१३२ नियमे च विसर्गे च भूतात्मा मनसस्तथा ॥ २३६.१३। २३६०१४१ इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः । २३६०१४२ प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥ २३६.१४। २३६०१५१ आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतनाः । २३६०१५२ सत्त्वं हि तेजः सृजति न गुणान्वै कथञ्चन ॥ २३६.१५। २३६०१६१ एवं सप्तदशं देहं वृतं षोडशभिर्गुणैः । २३६०१६२ मनीषी मनसा विप्राः पश्यत्यात्मानमात्मनि ॥ २३६.१६। २३६०१७१ न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः । २३६०१७२ मनसा तु प्रदीप्तेन महानात्मा प्रकाशते ॥ २३६.१७। २३६०१८१ अशब्दस्पर्शरूपं तच्चारसागन्धमव्ययम् । २३६०१८२ अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ॥ २३६.१८। २३६०१९१ अव्यक्तं सर्वदेहेषु मर्त्येषु परमार्चितम् । २३६०१९२ यो ऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयतः ॥ २३६.१९। २३६०२०१ विद्याविनयसम्पन्न-ब्राह्मणे गवि हस्तिनि । २३६०२०२ शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ २३६.२०। २३६०२११ स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च । २३६०२१२ वसत्येको महानात्मा येन सर्वमिदं ततम् ॥ २३६.२१। २३६०२२१ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । २३६०२२२ यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ॥ २३६.२२। २३६०२३१ यावानात्मनि वेदात्मा तावानात्मा परात्मनि । २३६०२३२ य एवं सततं वेद सो ऽमृतत्वाय कल्पते ॥ २३६.२३। २३६०२४१ सर्वभूतात्मभूतस्य सर्वभूतहितस्य च । २३६०२४२ देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ २३६.२४। २३६०२५१ शकुन्तानामिवाकाशे मत्स्यानामिव चोदके । २३६०२५२ यथा गतिर्न दृश्येत तथा ज्ञानविदां गतिः ॥ २३६.२५। २३६०२६१ कालः पचति भूतानि सर्वाण्येवात्मनात्मनि । २३६०२६२ यस्मिंस्तु पच्यते कालस्तन्न वेदेह कश्चन ॥ २३६.२६। २३६०२७१ न तदूर्ध्वं न तिर्यक्च नाधो न च पुनः पुनः । २३६०२७२ न मध्ये प्रतिगृह्णीते नैव किञ्चिन्न कश्चन ॥ २३६.२७। २३६०२८१ सर्वे तत्स्था इमे लोका बाह्यमेषां न किञ्चन । २३६०२८२ यद्यप्यग्रे समागच्छेद्यथा बाणो गुणच्युतः ॥ २३६.२८। २३६०२९१ नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः । २३६०२९२ तस्मात्सूक्ष्मतरं नास्ति नास्ति स्थूलतरं तथा ॥ २३६.२९। २३६०३०१ सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् । २३६०३०२ सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ २३६.३०। २३६०३११ तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् । २३६०३१२ तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥ २३६.३१। २३६०३२१ अक्षरं च क्षरं चैव द्वेधा भावो ऽयमात्मनः । २३६०३२२ क्षरः सर्वेषु भूतेषु दिव्यं त्वमृतमक्षरम् ॥ २३६.३२। २३६०३३१ नवद्वारं पुरं कृत्वा हंसो हि नियतो वशी । २३६०३३२ ईदृशः सर्वभूतस्य स्थावरस्य चरस्य च ॥ २३६.३३। २३६०३४१ हानेनाभिविकल्पानां नराणां सञ्चयेन च । २३६०३४२ शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः ॥ २३६.३४। २३६०३५१ हंसोक्तं च क्षरं चैव कूटस्थं यत्तदक्षरम् । २३६०३५२ तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥ २३६.३५। २३६०३६० व्यास उवाच २३६०३६१ भवतां पृच्छतां विप्रा यथावदिह तत्त्वतः । २३६०३६२ साङ्ख्यं ज्ञानेन संयुक्तं यदेतत्कीर्तितं मया ॥ २३६.३६। २३६०३७१ योगकृत्यं तु भो विप्राः कीर्तयिष्याम्यतः परम् । २३६०३७२ एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ॥ २३६.३७। २३६०३८१ आत्मनो व्यापिनो ज्ञानं ज्ञानमेतदनुत्तमम् । २३६०३८२ तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना ॥ २३६.३८। २३६०३९१ आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा । २३६०३९२ योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ॥ २३६.३९। २३६०४०१ कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् । २३६०४०२ क्रोधं शमेन जयति कामं सङ्कल्पवर्जनात् ॥ २३६.४०। २३६०४११ सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति । २३६०४१२ धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ॥ २३६.४१। २३६०४२१ चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा । २३६०४२२ अप्रमादाद्भयं जह्याद्दम्भं प्राज्ञोपसेवनात् ॥ २३६.४२। २३६०४३१ एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः । २३६०४३२ अग्नींश्च ब्राह्मणांश्चाथ देवताः प्रणमेत्सदा ॥ २३६.४३। २३६०४४१ वर्जयेदुद्धतां वाचं हिंसायुक्तां मनोनुगाम् । २३६०४४२ ब्रह्मतेजोमयं शुक्रं यस्य सर्वमिदं जगत् ॥ २३६.४४। २३६०४५१ एतस्य भूतभूतस्य दृष्टं स्थावरजङ्गमम् । २३६०४५२ ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ २३६.४५। २३६०४६१ शौचं चैवात्मनः शुद्धिरिन्द्रियाणां च निग्रहः । २३६०४६२ एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ॥ २३६.४६। २३६०४७१ समः सर्वेषु भूतेषु लभ्यालभ्येन वर्तयन् । २३६०४७२ धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ २३६.४७। २३६०४८१ कामक्रोधौ वशे कृत्वा निषेवेद्ब्रह्मणः पदम् । २३६०४८२ मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः ॥ २३६.४८। २३६०४९१ पूर्वरात्रे परार्धे च धारयेन्मन आत्मनः । २३६०४९२ जन्तोः पञ्चेन्द्रियस्यास्य यद्येकं क्लिन्नमिन्द्रियम् ॥ २३६.४९। २३६०५०१ ततो ऽस्य स्रवति प्रज्ञा गिरेः पादादिवोदकम् । २३६०५०२ मनसः पूर्वमादद्यात्कूर्माणामिव मत्स्यहा ॥ २३६.५०। २३६०५११ ततः श्रोत्रं ततश्चक्षुर्जिह्वा घ्राणं च योगवित् । २३६०५१२ तत एतानि संयम्य मनसि स्थापयेद्यदि ॥ २३६.५१। २३६०५२१ तथैवापोह्य सङ्कल्पान्मनो ह्यात्मनि धारयेत् । २३६०५२२ पञ्चेन्द्रियाणि मनसि हृदि संस्थापयेद्यदि ॥ २३६.५२। २३६०५३१ यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि । २३६०५३२ प्रसीदन्ति च संस्थायां तदा ब्रह्म प्रकाशते ॥ २३६.५३। २३६०५४१ विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान् । २३६०५४२ वैद्युतो ऽग्निरिवाकाशे पश्यन्त्यात्मानमात्मनि ॥ २३६.५४। २३६०५५१ सर्वं तत्र तु सर्वत्र व्यापकत्वाच्च दृश्यते । २३६०५५२ तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ॥ २३६.५५। २३६०५६१ धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः । २३६०५६२ एवं परिमितं कालमाचरन्संशितव्रतः ॥ २३६.५६। २३६०५७१ आसीनो हि रहस्येको गच्छेदक्षरसाम्यताम् । २३६०५७२ प्रमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने ॥ २३६.५७। २३६०५८१ अद्भुतानि रसः स्पर्शः शीतोष्णमारुताकृतिः । २३६०५८२ प्रतिभानुपसर्गाश्च प्रतिसङ्गृह्य योगतः ॥ २३६.५८। २३६०५९१ तांस्तत्त्वविदनादृत्य साम्येनैव निवर्तयेत् । २३६०५९२ कुर्यात्परिचयं योगे त्रैलोक्ये नियतो मुनिः ॥ २३६.५९। २३६०६०१ गिरिश‍ृङ्गे तथा चैत्ये वृक्षमूलेषु योजयेत् । २३६०६०२ सन्नियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव ॥ २३६.६०। २३६०६११ एकाग्रं चिन्तयेन्नित्यं योगान्नोद्विजते मनः । २३६०६१२ येनोपायेन शक्येत नियन्तुं चञ्चलं मनः ॥ २३६.६१। २३६०६२१ तत्र युक्तो निषेवेत न चैव विचलेत्ततः । २३६०६२२ शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥ २३६.६२। २३६०६३१ नातिव्रजेत्परं वाचा कर्मणा मनसापि वा । २३६०६३२ उपेक्षको यताहारो लब्धालब्धसमो भवेत् ॥ २३६.६३। २३६०६४१ यश्चैनमभिनन्देत यश्चैनमभिवादयेत् । २३६०६४२ समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥ २३६.६४। २३६०६५१ न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् । २३६०६५२ समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥ २३६.६५। २३६०६६१ एवं स्वस्थात्मनः साधोः सर्वत्र समदर्शिनः । २३६०६६२ षण्मासान्नित्ययुक्तस्य शब्दब्रह्माभिवर्तते ॥ २३६.६६। २३६०६७१ वेदनार्तान्परान्दृष्ट्वा समलोष्टाश्मकाञ्चनः । २३६०६७२ एवं तु निरतो मार्गं विरमेन्न विमोहितः ॥ २३६.६७। २३६०६८१ अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी । २३६०६८२ तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥ २३६.६८। २३६०६९१ अजं पुराणमजरं सनातनम् । २३६०६९२ यमिन्द्रियातिगमगोचरं द्विजाः । २३६०६९३ अवेक्ष्य चेमां परमेष्ठिसाम्यताम् । २३६०६९४ प्रयान्त्यनावृत्तिगतिं मनीषिणः ॥ २३६.६९। २३७००१० मुनय ऊचुः २३७००११ यद्येवं वेदवचनं कुरु कर्म त्यजेति च । २३७००१२ कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥ २३७.१। २३७००२१ एतद्वै श्रोतुमिच्छामस्तद्भवान्प्रब्रवीतु नः । २३७००२२ एतदन्योन्यवैरूप्यं वर्तते प्रतिकूलतः ॥ २३७.२। २३७००३० व्यास उवाच २३७००३१ श‍ृणुध्वं मुनिशार्दूला यत्पृच्छध्वं समासतः । २३७००३२ कर्मविद्यामयौ चोभौ व्याख्यास्यामि क्षराक्षरौ ॥ २३७.३। २३७००४१ यां दिशं विद्यया यान्ति यां गच्छन्ति च कर्मणा । २३७००४२ श‍ृणुध्वं साम्प्रतं विप्रा गहनं ह्येतदुत्तरम् ॥ २३७.४। २३७००५१ अस्ति धर्म इति युक्तं नास्ति तत्रैव यो वदेत् । २३७००५२ यक्षस्य सादृश्यमिदं यक्षस्येदं भवेदथ ॥ २३७.५। २३७००६१ द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । २३७००६२ प्रवृत्तिलक्षणो धर्मो निवृत्तो वा विभाषितः ॥ २३७.६। २३७००७१ कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । २३७००७२ तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ २३७.७। २३७००८१ कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः । २३७००८२ विद्यया जायते नित्यमव्यक्तं ह्यक्षरात्मकम् ॥ २३७.८। २३७००९१ कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धिरता नराः । २३७००९२ तेन ते देहजालेन रमयन्त उपासते ॥ २३७.९। २३७०१०१ ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः । २३७०१०२ न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव ॥ २३७.१०। २३७०१११ कर्मणां फलमाप्नोति सुखदुःखे भवाभवौ । २३७०११२ विद्यया तदवाप्नोति यत्र गत्वा न शोचति ॥ २३७.११। २३७०१२१ न म्रियते यत्र गत्वा यत्र गत्वा न जायते । २३७०१२२ न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥ २३७.१२। २३७०१३१ यत्र तद्ब्रह्म परममव्यक्तमचलं ध्रुवम् । २३७०१३२ अव्याकृतमनायामममृतं चाधियोगवित् ॥ २३७.१३। २३७०१४१ द्वन्द्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा । २३७०१४२ समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥ २३७.१४। २३७०१५१ विद्यामयो ऽन्यः पुरुषो द्विजाः कर्ममयो ऽपरः । २३७०१५२ विप्राश्चन्द्रसमस्पर्शः सूक्ष्मया कलया स्थितः ॥ २३७.१५। २३७०१६१ तदेतदृषिणा प्रोक्तं विस्तरेणानुगीयते । २३७०१६२ न वक्तुं शक्यते द्रष्टुं चक्रतन्तुमिवाम्बरे ॥ २३७.१६। २३७०१७१ एकादशविकारात्मा कलासम्भारसम्भृतः । २३७०१७२ मूर्तिमानिति तं विद्याद्विप्राः कर्मगुणात्मकम् ॥ २३७.१७। २३७०१८१ देवो यः संश्रितस्तस्मिन्बुद्धीन्दुरिव पुष्करे । २३७०१८२ क्षेत्रज्ञं तं विजानीयान्नित्यं योगजितात्मकम् ॥ २३७.१८। २३७०१९१ तमो रजश्च सत्त्वं च ज्ञेयं जीवगुणात्मकम् । २३७०१९२ जीवमात्मगुणं विद्यादात्मानं परमात्मनः ॥ २३७.१९। २३७०२०१ सचेतनं जीवगुणं वदन्ति । २३७०२०२ स चेष्टते जीवगुणं च सर्वम् । २३७०२०३ ततः परं क्षेत्रविदो वदन्ति । २३७०२०४ प्रकल्पयन्तो भुवनानि सप्त ॥ २३७.२०। २३७०२१० व्यास उवाच २३७०२११ प्रकृत्यास्तु विकारा ये क्षेत्रज्ञास्ते परिश्रुताः । २३७०२१२ ते चैनं न प्रजानन्ति न जानाति स तानपि ॥ २३७.२१। २३७०२२१ तैश्चैव कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः । २३७०२२२ सुदान्तैरिव संयन्ता दृढः परमवाजिभिः ॥ २३७.२२। २३७०२३१ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः । २३७०२३२ मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ २३७.२३। २३७०२४१ महतः परमव्यक्तमव्यक्तात्परतो ऽमृतम् । २३७०२४२ अमृतान्न परं किञ्चित्सा काष्ठा परमा गतिः ॥ २३७.२४। २३७०२५१ एवं सर्वेषु भूतेषु गूढात्मा न प्रकाशते । २३७०२५२ दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ २३७.२५। २३७०२६१ अन्तरात्मनि संलीय मनःषष्ठानि मेधया । २३७०२६२ इन्द्रियैरिन्द्रियार्थांश्च बहुचित्तमचिन्तयन् ॥ २३७.२६। २३७०२७१ ध्याने ऽपि परमं कृत्वा विद्यासम्पादितं मनः । २३७०२७२ अनीश्वरः प्रशान्तात्मा ततो गच्छेत्परं पदम् ॥ २३७.२७। २३७०२८१ इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः । २३७०२८२ आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते ॥ २३७.२८। २३७०२९१ विहत्य सर्वसङ्कल्पान्सत्त्वे चित्तं निवेशयेत् । २३७०२९२ सत्त्वे चित्तं समावेश्य ततः कालञ्जरो भवेत् ॥ २३७.२९। २३७०३०१ चित्तप्रसादेन यतिर्जहातीह शुभाशुभम् । २३७०३०२ प्रसन्नात्मात्मनि स्थित्वा सुखमत्यन्तमश्नुते ॥ २३७.३०। २३७०३११ लक्षणं तु प्रसादस्य यथा स्वप्ने सुखं भवेत् । २३७०३१२ निर्वाते वा यथा दीपो दीप्यमानो न कम्पते ॥ २३७.३१। २३७०३२१ एवं पूर्वापरे रात्रे युञ्जन्नात्मानमात्मना । २३७०३२२ लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ २३७.३२। २३७०३३१ रहस्यं सर्ववेदानामनैतिह्यमनागमम् । २३७०३३२ आत्मप्रत्यायकं शास्त्रमिदं पुत्रानुशासनम् ॥ २३७.३३। २३७०३४१ धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद्वसु । २३७०३४२ दशवर्षसहस्राणि निर्मथ्यामृतमुद्धृतम् ॥ २३७.३४। २३७०३५१ नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च । २३७०३५२ तथैव विदुषां ज्ञानं मुक्तिहेतोः समुद्धृतम् ॥ २३७.३५। २३७०३६१ स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् । २३७०३६२ तदिदं नाप्रशान्ताय नादान्ताय तपस्विने ॥ २३७.३६। २३७०३७१ नावेदविदुषे वाच्यं तथा नानुगताय च । २३७०३७२ नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥ २३७.३७। २३७०३८१ न तर्कशास्त्रदग्धाय तथैव पिशुनाय च । २३७०३८२ श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने ॥ २३७.३८। २३७०३९१ इदं प्रियाय पुत्राय शिष्यायानुगताय तु । २३७०३९२ रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथञ्चन ॥ २३७.३९। २३७०४०१ यदप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः । २३७०४०२ इदमेव ततः श्रेय इति मन्येत तत्त्ववित् ॥ २३७.४०। २३७०४११ अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् । २३७०४१२ यत्तन्महर्षिभिर्दृष्टं वेदान्तेषु च गीयते ॥ २३७.४१। २३७०४२१ तद्युष्मभ्यं प्रयच्छामि यन्मां पृच्छत सत्तमाः । २३७०४२२ यन्मे मनसि वर्तेत यस्तु वो हृदि संशयः । २३७०४२३ श्रुतं भवद्भिस्तत्सर्वं किमन्यत्कथयामि वः ॥ २३७.४२। २३७०४३० मुनय ऊचुः २३७०४३१ अध्यात्मं विस्तरेणेह पुनरेव वदस्व नः । २३७०४३२ यदध्यात्मं यथा विद्मो भगवन्नृषिसत्तम ॥ २३७.४३। २३७०४४० व्यास उवाच २३७०४४१ अध्यात्मं यदिदं विप्राः पुरुषस्येह पठ्यते । २३७०४४२ युष्मभ्यं कथयिष्यामि तस्य व्याख्यावधार्यताम् ॥ २३७.४४। २३७०४५१ भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च । २३७०४५२ महाभूतानि यश्चैव सर्वभूतेषु भूतकृत् ॥ २३७.४५। २३७०४६० मुनय ऊचुः २३७०४६१ आकारं तु भवेद्यस्य यस्मिन्देहं न पश्यति । २३७०४६२ आकाशाद्यं शरीरेषु कथं तदुपवर्णयेत् । २३७०४६३ इन्द्रियाणां गुणाः केचित्कथं तानुपलक्षयेत् ॥ २३७.४६। २३७०४७० व्यास उवाच २३७०४७१ एतद्वो वर्णयिष्यामि यथावदनुदर्शनम् । २३७०४७२ श‍ृणुध्वं तदिहैकाग्र्या यथातत्त्वं यथा च तत् ॥ २३७.४७। २३७०४८१ शब्दः श्रोत्रं तथा खानि त्रयमाकाशलक्षणम् । २३७०४८२ प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥ २३७.४८। २३७०४९१ रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते । २३७०४९२ रसो ऽथ रसनं स्वेदो गुणास्त्वेते त्रयो ऽम्भसाम् ॥ २३७.४९। २३७०५०१ घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः । २३७०५०२ एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः ॥ २३७.५०। २३७०५११ वायोः स्पर्शो रसो ऽद्भ्यश्च ज्योतिषो रूपमुच्यते । २३७०५१२ आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥ २३७.५१। २३७०५२१ मनो बुद्धिः स्वभावश्च गुणा एते स्वयोनिजाः । २३७०५२२ ते गुणानतिवर्तन्ते गुणेभ्यः परमा मताः ॥ २३७.५२। २३७०५३१ यथा कूर्म इवाङ्गानि प्रसार्य सन्नियच्छति । २३७०५३२ एवमेवेन्द्रियग्रामं बुद्धिश्रेष्ठो नियच्छति ॥ २३७.५३। २३७०५४१ यदूर्ध्वं पादतलयोरवार्कोर्ध्वं च पश्यति । २३७०५४२ एतस्मिन्नेव कृत्ये सा वर्तते बुद्धिरुत्तमा ॥ २३७.५४। २३७०५५१ गुणैस्तु नीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि । २३७०५५२ मनःषष्ठानि सर्वाणि बुद्ध्या भावात्कुतो गुणाः ॥ २३७.५५। २३७०५६१ इन्द्रियाणि नरैः पञ्च षष्ठं तन्मन उच्यते । २३७०५६२ सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं विद्धि चाष्टमम् ॥ २३७.५६। २३७०५७१ चक्षुरालोकनायैव संशयं कुरुते मनः । २३७०५७२ बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥ २३७.५७। २३७०५८१ रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः । २३७०५८२ समाः सर्वेषु भूतेषु तान्गुणानुपलक्षयेत् ॥ २३७.५८। २३७०५९१ तत्र यत्प्रीतिसंयुक्तं किञ्चिदात्मनि लक्षयेत् । २३७०५९२ प्रशान्तमिव संयुक्तं सत्त्वं तदुपधारयेत् ॥ २३७.५९। २३७०६०१ यत्तु सन्तापसंयुक्तं काये मनसि वा भवेत् । २३७०६०२ प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत् ॥ २३७.६०। २३७०६११ यत्तु सम्मोहसंयुक्तमव्यक्तं विषमं भवेत् । २३७०६१२ अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ २३७.६१। २३७०६२१ प्रहर्षः प्रीतिरानन्दं स्वाम्यं स्वस्थात्मचित्तता । २३७०६२२ अकस्माद्यदि वा कस्माद्वदन्ति सात्त्विकान्गुणान् ॥ २३७.६२। २३७०६३१ अभिमानो मृषावादो लोभो मोहस्तथाक्षमा । २३७०६३२ लिङ्गानि रजसस्तानि वर्तन्ते हेतुतत्त्वतः ॥ २३७.६३। २३७०६४१ तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता । २३७०६४२ कथञ्चिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥ २३७.६४। २३७०६५१ मनः प्रसृजते भावं बुद्धिरध्यवसायिनी । २३७०६५२ हृदयं प्रियमेवेह त्रिविधा कर्मचोदना ॥ २३७.६५। २३७०६६१ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । २३७०६६२ मनसस्तु परा बुद्धिर्बुद्धेरात्मा परः स्मृतः ॥ २३७.६६। २३७०६७१ बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनायिका । २३७०६७२ यदा विकुरुते भावं तदा भवति सा मनः ॥ २३७.६७। २३७०६८१ इन्द्रियाणां पृथग्भावाद्बुद्धिर्विकुरुते ह्यनु । २३७०६८२ श‍ृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥ २३७.६८। २३७०६९१ पश्यन्ती च भवेद्दृष्टी रसन्ती रसना भवेत् । २३७०६९२ जिघ्रन्ती भवति घ्राणं बुद्धिर्विकुरुते पृथक् ॥ २३७.६९। २३७०७०१ इन्द्रियाणि तु तान्याहुस्तेषां वृत्त्या वितिष्ठति । २३७०७०२ तिष्ठति पुरुषे बुद्धिर्बुद्धिभावव्यवस्थिता ॥ २३७.७०। २३७०७११ कदाचिल्लभते प्रीतिं कदाचिदपि शोचति । २३७०७१२ न सुखेन च दुःखेन कदाचिदिह मुह्यते ॥ २३७.७१। २३७०७२१ स्वयं भावात्मिका भावांस्त्रीनेतानतिवर्तते । २३७०७२२ सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥ २३७.७२। २३७०७३१ यदा प्रार्थयते किञ्चित्तदा भवति सा मनः । २३७०७३२ अधिष्ठाने च वै बुद्ध्या पृथगेतानि संस्मरेत् ॥ २३७.७३। २३७०७४१ इन्द्रियाणि च मेध्यानि विचेतव्यानि कृत्स्नशः । २३७०७४२ सर्वाण्येवानुपूर्वेण यद्यदा च विधीयते ॥ २३७.७४। २३७०७५१ अविभागमना बुद्धिर्भावो मनसि वर्तते । २३७०७५२ प्रवर्तमानस्तु रजः सत्त्वमप्यतिवर्तते ॥ २३७.७५। २३७०७६१ ये वै भावेन वर्तन्ते सर्वेष्वेतेषु ते त्रिषु । २३७०७६२ अन्वर्थान्सम्प्रवर्तन्ते रथनेमिमरा इव ॥ २३७.७६। २३७०७७१ प्रदीपार्थं मनः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः । २३७०७७२ निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥ २३७.७७। २३७०७८१ एवंस्वभावमेवेदमिति बुद्ध्वा न मुह्यति । २३७०७८२ अशोचन्सम्प्रहृष्यंश्च नित्यं विगतमत्सरः ॥ २३७.७८। २३७०७९१ न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः । २३७०७९२ प्रवर्तमानैरनेकैर्दुर्धरैरकृतात्मभिः ॥ २३७.७९। २३७०८०१ तेषां तु मनसा रश्मीन्यदा सम्यङ्नियच्छति । २३७०८०२ तदा प्रकाशते ऽस्यात्मा दीपदीप्ता यथाकृतिः ॥ २३७.८०। २३७०८११ सर्वेषामेव भूतानां तमस्युपगते यथा । २३७०८१२ प्रकाशं भवते सर्वं तथैवमुपधार्यताम् ॥ २३७.८१। २३७०८२१ यथा वारिचरः पक्षी न लिप्यति जले चरन् । २३७०८२२ विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते ॥ २३७.८२। २३७०८३१ एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् । २३७०८३२ असज्जमानः सर्वेषु न कथञ्चित्प्रलिप्यते ॥ २३७.८३। २३७०८४१ त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदात्मनि । २३७०८४२ सर्वभूतात्मभूतस्य गुणसङ्गेन सज्जतः ॥ २३७.८४। २३७०८५१ स्वयमात्मा प्रसवति गुणेष्वपि कदाचन । २३७०८५२ न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ॥ २३७.८५। २३७०८६१ परिदध्याद्गुणानां स द्रष्टा चैव यथातथम् । २३७०८६२ सत्त्वक्षेत्रज्ञयोरेवमन्तरं लक्षयेन्नरः ॥ २३७.८६। २३७०८७१ सृजते तु गुणानेक एको न सृजते गुणान् । २३७०८७२ पृथग्भूतौ प्रकृत्यैतौ सम्प्रयुक्तौ च सर्वदा ॥ २३७.८७। २३७०८८१ यथाश्मना हिरण्यस्य सम्प्रयुक्तौ तथैव तौ । २३७०८८२ मशकोदुम्बरौ वापि सम्प्रयुक्तौ यथा सह ॥ २३७.८८। २३७०८९१ इषिका वा यथा मुञ्जे पृथक्च सह चैव ह । २३७०८९२ तथैव सहितावेतौ अन्योन्यस्मिन्प्रतिष्ठितौ ॥ २३७.८९। २३८००१० व्यास उवाच २३८००११ सृजते तु गुणान्सत्त्वं क्षेत्रज्ञस्त्वधितिष्ठति । २३८००१२ गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः ॥ २३८.१। २३८००२१ स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान् । २३८००२२ ऊर्णनाभिर्यथा सूत्रं सृजते तद्गुणांस्तथा ॥ २३८.२। २३८००३१ प्रवृत्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते । २३८००३२ एवमेके व्यवस्यन्ति निवृत्तिमिति चापरे ॥ २३८.३। २३८००४१ उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति । २३८००४२ अनेनैव विधानेन भवेद्वै संशयो महान् ॥ २३८.४। २३८००५१ अनादिनिधनो ह्यात्मा तं बुद्ध्वा विहरेन्नरः । २३८००५२ अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥ २३८.५। २३८००६१ इत्येवं हृदये सर्वो बुद्धिचिन्तामयं दृढम् । २३८००६२ अनित्यं सुखमासीनमशोच्यं छिन्नसंशयः ॥ २३८.६। २३८००७१ तरयेत्प्रच्युतां पृथ्वीं यथा पूर्णां नदीं नराः । २३८००७२ अवगाह्य च विद्वांसो विप्रा लोलमिमं तथा ॥ २३८.७। २३८००८१ न तु तप्यति वै विद्वान्स्थले चरति तत्त्ववित् । २३८००८२ एवं विचिन्त्य चात्मानं केवलं ज्ञानमात्मनः ॥ २३८.८। २३८००९१ तां तु बुद्ध्वा नरः सर्गं भूतानामागतिं गतिम् । २३८००९२ समचेष्टश्च वै सम्यग्लभते शममुत्तमम् ॥ २३८.९। २३८०१०१ एतद्द्विजन्मसामग्र्यं ब्राह्मणस्य विशेषतः । २३८०१०२ आत्मज्ञानसमस्नेह-पर्याप्तं तत्परायणम् ॥ २३८.१०। २३८०१११ तत्त्वं बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् । २३८०११२ विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ॥ २३८.११। २३८०१२१ न भवति विदुषां महद्भयम् । २३८०१२२ यदविदुषां सुमहद्भयं परत्र । २३८०१२३ नहि गतिरधिकास्ति कस्यचिद् । २३८०१२४ भवति हि या विदुषः सनातनी ॥ २३८.१२। २३८०१३१ लोके मातरमसूयते नरस् । २३८०१३२ तत्र देवमनिरीक्ष्य शोचते । २३८०१३३ तत्र चेत्कुशलो न शोचते । २३८०१३४ ये विदुस्तदुभयं कृताकृतम् ॥ २३८.१३। २३८०१४१ यत्करोत्यनभिसन्धिपूर्वकम् । २३८०१४२ तच्च निन्दयति यत्पुरा कृतम् । २३८०१४३ यत्प्रियं तदुभयं न वाप्रियम् । २३८०१४४ तस्य तज्जनयतीह कुर्वतः ॥ २३८.१४। २३८०१५० मुनय ऊचुः २३८०१५१ यस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन । २३८०१५२ यो विशिष्टश्च भूतेभ्यस्तद्भवान्प्रब्रवीतु नः ॥ २३८.१५। २३८०१६० व्यास उवाच २३८०१६१ धर्मं च सम्प्रवक्ष्यामि पुराणमृषिभिः स्तुतम् । २३८०१६२ विशिष्टं सर्वधर्मेभ्यः श‍ृणुध्वं मुनिसत्तमाः ॥ २३८.१६। २३८०१७१ इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य तत्त्वतः । २३८०१७२ सर्वतः प्रसृतानीह पिता बालानिवात्मजान् ॥ २३८.१७। २३८०१८१ मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं परमं तपः । २३८०१८२ विज्ञेयः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥ २३८.१८। २३८०१९१ तानि सर्वाणि सन्धाय मनःषष्ठानि मेधया । २३८०१९२ आत्मतृप्तः स एवासीद्बहुचिन्त्यमचिन्तयन् ॥ २३८.१९। २३८०२०१ गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि । २३८०२०२ तदा चैवात्मनात्मानं परं द्रक्ष्यथ शाश्वतम् ॥ २३८.२०। २३८०२११ सर्वात्मानं महात्मानं विधूममिव पावकम् । २३८०२१२ प्रपश्यन्ति महात्मानं ब्राह्मणा ये मनीषिणः ॥ २३८.२१। २३८०२२१ यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः । २३८०२२२ आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ॥ २३८.२२। २३८०२३१ एवमात्मा न जानीते क्व गमिष्ये कुतो ऽन्वहम् । २३८०२३२ अन्यो ह्यस्यान्तरात्मास्ति यः सर्वमनुपश्यति ॥ २३८.२३। २३८०२४१ ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना । २३८०२४२ दृष्ट्वात्मानं तथा यूयं विरागा भवत द्विजाः ॥ २३८.२४। २३८०२५१ विमुक्ताः सर्वपापेभ्यो मुक्तत्वच इवोरगाः । २३८०२५२ परां बुद्धिमवाप्येहाप्यचिन्ता विगतज्वराः ॥ २३८.२५। २३८०२६१ सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिणीम् । २३८०२६२ पञ्चेन्द्रियग्राहवतीं मनःसङ्कल्परोधसम् ॥ २३८.२६। २३८०२७१ लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् । २३८०२७२ सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥ २३८.२७। २३८०२८१ अव्यक्तप्रभवां शीघ्रां कामक्रोधसमाकुलाम् । २३८०२८२ प्रतरध्वं नदीं बुद्ध्या दुस्तरामकृतात्मभिः ॥ २३८.२८। २३८०२९१ संसारसागरगमां योनिपातालदुस्तराम् । २३८०२९२ आत्मजन्मोद्भवां तां तु जिह्वावर्तदुरासदाम् ॥ २३८.२९। २३८०३०१ यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः । २३८०३०२ तां तीर्णः सर्वतो मुक्तो विधूतात्मात्मवाञ्शुचिः ॥ २३८.३०। २३८०३११ उत्तमां बुद्धिमास्थाय ब्रह्मभूयाय कल्पते । २३८०३१२ उत्तीर्णः सर्वसङ्क्लेशान्प्रसन्नात्मा विकल्मषः ॥ २३८.३१। २३८०३२१ भूयिष्ठानीव भूतानि सर्वस्थानान्निरीक्ष्य च । २३८०३२२ अक्रुध्यन्नप्रसीदंश्च ननृशंसमतिस्तथा ॥ २३८.३२। २३८०३३१ ततो द्रक्ष्यथ सर्वेषां भूतानां प्रभवाप्ययम् । २३८०३३२ एतद्धि सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः ॥ २३८.३३। २३८०३४१ धर्मं धर्मभृतां श्रेष्ठा मुनयः सत्यदर्शिनः । २३८०३४२ आत्मानो व्यापिनो विप्रा इति पुत्रानुशासनम् ॥ २३८.३४। २३८०३५१ प्रयताय प्रवक्तव्यं हितायानुगताय च । २३८०३५२ आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् ॥ २३८.३५। २३८०३६१ अब्रवं यदहं विप्रा आत्मसाक्षिकमञ्जसा । २३८०३६२ नैव स्त्री न पुमानेवं न चैवेदं नपुंसकम् ॥ २३८.३६। २३८०३७१ अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम् । २३८०३७२ नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुयात् ॥ २३८.३७। २३८०३८१ यथा मतानि सर्वाणि तथैतानि यथा तथा । २३८०३८२ कथितानि मया विप्रा भवन्ति न भवन्ति च ॥ २३८.३८। २३८०३९१ तत्प्रीतियुक्तेन गुणान्वितेन । २३८०३९२ पुत्रेण सत्पुत्रदयान्वितेन । २३८०३९३ दृष्ट्वा हितं प्रीतमना यदर्थम् । २३८०३९४ ब्रूयात्सुतस्येह यदुक्तमेतत् ॥ २३८.३९। २३८०४०० मुनय ऊचुः २३८०४०१ मोक्षः पितामहेनोक्त उपायान्नानुपायतः । २३८०४०२ तमुपायं यथान्यायं श्रोतुमिच्छामहे मुने ॥ २३८.४०। २३८०४१० व्यास उवाच २३८०४११ अस्मासु तन्महाप्राज्ञा युक्तं निपुणदर्शनम् । २३८०४१२ यदुपायेन सर्वार्थान्मृगयध्वं सदानघाः ॥ २३८.४१। २३८०४२१ घटोपकरणे बुद्धिर्घटोत्पत्तौ न सा मता । २३८०४२२ एवं धर्माद्युपायार्थे नान्यधर्मेषु कारणम् ॥ २३८.४२। २३८०४३१ पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् । २३८०४३२ एकः पन्था हि मोक्षस्य तच्छृणुध्वं ममानघाः ॥ २३८.४३। २३८०४४१ क्षमया क्रोधमुच्छिन्द्यात्कामं सङ्कल्पवर्जनात् । २३८०४४२ सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ॥ २३८.४४। २३८०४५१ अप्रमादाद्भयं रक्षेद्रक्षेत्क्षेत्रं च संविदम् । २३८०४५२ इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥ २३८.४५। २३८०४६१ निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् । २३८०४६२ उपद्रवांस्तथा योगी हितजीर्णमिताशनात् ॥ २३८.४६। २३८०४७१ लोभं मोहं च सन्तोषाद्विषयांस्तत्त्वदर्शनात् । २३८०४७२ अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया ॥ २३८.४७। २३८०४८१ आयत्या च जयेदाशां सामर्थ्यं सङ्गवर्जनात् । २३८०४८२ अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः ॥ २३८.४८। २३८०४९१ कारुण्येनात्मनात्मानं तृष्णां च परितोषतः । २३८०४९२ उत्थानेन जयेत्तन्द्रां वितर्कं निश्चयाज्जयेत् ॥ २३८.४९। २३८०५०१ मौनेन बहुभाषां च शौर्येण च भयं जयेत् । २३८०५०२ यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ॥ २३८.५०। २३८०५११ ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः । २३८०५१२ तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा ॥ २३८.५१। २३८०५२१ योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः । २३८०५२२ कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥ २३८.५२। २३८०५३१ परित्यज्य निषेवेत यथावद्योगसाधनात् । २३८०५३२ ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ २३८.५३। २३८०५४१ शौचमाचारतः शुद्धिरिन्द्रियाणां च संयमः । २३८०५४२ एतैर्विवर्धते तेजः पाप्मानमुपहन्ति च ॥ २३८.५४। २३८०५५१ सिध्यन्ति चास्य सङ्कल्पा विज्ञानं च प्रवर्तते । २३८०५५२ धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ २३८.५५। २३८०५६१ कामक्रोधौ वशे कृत्वा निर्विशेद्ब्रह्मणः पदम् । २३८०५६२ अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् ॥ २३८.५६। २३८०५७१ अदैन्यमनुदीर्णत्वमनुद्वेगो ह्यवस्थितिः । २३८०५७२ एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः । २३८०५७३ तथा वाक्कायमनसां नियमाः कामतो ऽव्ययाः ॥ २३८.५७। २३९००१० मुनय ऊचुः २३९००११ साङ्ख्यं योगस्य नो विप्र विशेषं वक्तुमर्हसि । २३९००१२ तव धर्मज्ञ सर्वं हि विदितं मुनिसत्तम ॥ २३९.१। २३९००२० व्यास उवाच २३९००२१ साङ्ख्याः साङ्ख्यं प्रशंसन्ति योगान्योगविदुत्तमाः । २३९००२२ वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै ॥ २३९.२। २३९००३१ अनीश्वरः कथं मुच्येदित्येवं मुनिसत्तमाः । २३९००३२ वदन्ति कारणैः श्रेष्ठं योगं सम्यङ्मनीषिणः ॥ २३९.३। २३९००४१ वदन्ति कारणं वेदं साङ्ख्यं सम्यग्द्विजातयः । २३९००४२ विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥ २३९.४। २३९००५१ ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा । २३९००५२ एतदाहुर्महाप्राज्ञाः साङ्ख्यं वै मोक्षदर्शनम् ॥ २३९.५। २३९००६१ स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् । २३९००६२ शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसम्मतैः ॥ २३९.६। २३९००७१ प्रत्यक्षं हेतवो योगाः साङ्ख्याः शास्त्रविनिश्चयाः । २३९००७२ उभे चैते मते तत्त्वे समवेते द्विजोत्तमाः ॥ २३९.७। २३९००८१ उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसम्मते । २३९००८२ अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥ २३९.८। २३९००९१ तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघाः । २३९००९२ व्रतानां धारणं तुल्यं दर्शनं त्वसमं तयोः ॥ २३९.९। २३९०१०० मुनय ऊचुः २३९०१०१ यदि तुल्यं व्रतं शौचं दया चात्र महामुने । २३९०१०२ तुल्यं तद्दर्शनं कस्मात्तन्नो ब्रूहि द्विजोत्तम ॥ २३९.१०। २३९०११० व्यास उवाच २३९०१११ रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् । २३९०११२ योगास्थिरोदितान्दोषान्पञ्चैतान्प्राप्नुवन्ति तान् ॥ २३९.११। २३९०१२१ यथा वानिमिषाः स्थूलं जालं छित्त्वा पुनर्जलम् । २३९०१२२ प्राप्नुवन्ति तथा योगात्तत्पदं वीतकल्मषाः ॥ २३९.१२। २३९०१३१ तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः । २३९०१३२ प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ २३९.१३। २३९०१४१ लोभजानि तथा विप्रा बन्धनानि बलान्वितः । २३९०१४२ छित्त्वा योगात्परं मार्गं गच्छन्ति विमलं शुभम् ॥ २३९.१४। २३९०१५१ अचलास्त्वाविला विप्रा वागुरासु तथापरे । २३९०१५२ विनश्यन्ति न सन्देहस्तद्वद्योगबलादृते ॥ २३९.१५। २३९०१६१ बलहीनाश्च विप्रेन्द्रा यथा जालं गता द्विजाः । २३९०१६२ बन्धं न गच्छन्त्यनघा योगास्ते तु सुदुर्लभाः ॥ २३९.१६। २३९०१७१ यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिन्दमाः । २३९०१७२ तत्राशक्ता विपद्यन्ते मुच्यन्ते तु बलान्विताः ॥ २३९.१७। २३९०१८१ कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगपरा द्विजाः । २३९०१८२ अबला न विमुच्यन्ते मुच्यन्ते च बलान्विताः ॥ २३९.१८। २३९०१९१ अल्पकश्च यथा विप्रा वह्निः शाम्यति दुर्बलः । २३९०१९२ आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगबलः स्मृतः ॥ २३९.१९। २३९०२०१ स एव च तदा विप्रा वह्निर्जातबलः पुनः । २३९०२०२ समीरणगतः कृत्स्नां दहेत्क्षिप्रं महीमिमाम् ॥ २३९.२०। २३९०२११ तत्त्वज्ञानबलो योगी दीप्ततेजा महाबलः । २३९०२१२ अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ॥ २३९.२१। २३९०२२१ दुर्बलश्च यथा विप्राः स्रोतसा ह्रियते नरः । २३९०२२२ बलहीनस्तथा योगी विषयैर्ह्रियते च सः ॥ २३९.२२। २३९०२३१ तदेव तु यथा स्रोतो विष्कम्भयति वारणः । २३९०२३२ तद्वद्योगबलं लब्ध्वा न भवेद्विषयैर्हृतः ॥ २३९.२३। २३९०२४१ विशन्ति वा वशाद्वाथ योगाद्योगबलान्विताः । २३९०२४२ प्रजापतीन्मनून्सर्वान्महाभूतानि चेश्वराः ॥ २३९.२४। २३९०२५१ न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः । २३९०२५२ विशन्ते तद्द्विजाः सर्वे योगस्यामिततेजसः ॥ २३९.२५। २३९०२६१ आत्मनां च सहस्राणि बहूनि द्विजसत्तमाः । २३९०२६२ योगं कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥ २३९.२६। २३९०२७१ प्राप्नुयाद्विषयान्कश्चित्पुनश्चोग्रं तपश्चरेत् । २३९०२७२ सङ्क्षिप्येच्च पुनर्विप्राः सूर्यस्तेजोगुणानिव ॥ २३९.२७। २३९०२८१ बलस्थस्य हि योगस्य बलार्थं मुनिसत्तमाः । २३९०२८२ विमोक्षप्रभवं विष्णुमुपपन्नमसंशयम् ॥ २३९.२८। २३९०२९१ बलानि योगप्रोक्तानि मयैतानि द्विजोत्तमाः । २३९०२९२ निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनर्द्विजाः ॥ २३९.२९। २३९०३०१ आत्मनश्च समाधाने धारणां प्रति वा द्विजाः । २३९०३०२ निदर्शनानि सूक्ष्माणि श‍ृणुध्वं मुनिसत्तमाः ॥ २३९.३०। २३९०३११ अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः । २३९०३१२ युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम् ॥ २३९.३१। २३९०३२१ स्नेहपात्रे यथा पूर्णे मन आधाय निश्चलम् । २३९०३२२ पुरुषो युक्त आरोहेत्सोपानं युक्तमानसः ॥ २३९.३२। २३९०३३१ मुक्तस्तथायमात्मानं योगं तद्वत्सुनिश्चलम् । २३९०३३२ करोत्यमलमात्मानं भास्करोपमदर्शने ॥ २३९.३३। २३९०३४१ यथा च नावं विप्रेन्द्राः कर्णधारः समाहितः । २३९०३४२ महार्णवगतां शीघ्रं नयेद्विप्रांस्तु पत्तनम् ॥ २३९.३४। २३९०३५१ तद्वदात्मसमाधानं युक्तो योगेन योगवित् । २३९०३५२ दुर्गमं स्थानमाप्नोति हित्वा देहमिमं द्विजाः ॥ २३९.३५। २३९०३६१ सारथिश्च यथा युक्तः सदश्वान्सुसमाहितः । २३९०३६२ देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभम् ॥ २३९.३६। २३९०३७१ तथैव च द्विजा योगी धारणासु समाहितः । २३९०३७२ प्राप्नोत्याशु परं स्थानं लक्ष्यमुक्त इवाशुगः ॥ २३९.३७। २३९०३८१ आविश्यात्मनि चात्मानं यो ऽवतिष्ठति सो ऽचलः । २३९०३८२ पाशं हत्वेव मीनानां पदमाप्नोति सो ऽजरम् ॥ २३९.३८। २३९०३९१ नाभ्यां शीर्षे च कुक्षौ च हृदि वक्षसि पार्श्वयोः । २३९०३९२ दर्शने श्रवणे वापि घ्राणे चामितविक्रमः ॥ २३९.३९। २३९०४०१ स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः । २३९०४०२ आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्द्विजोत्तमाः ॥ २३९.४०। २३९०४११ सुशीघ्रमचलप्रख्यं कर्म दग्ध्वा शुभाशुभम् । २३९०४१२ उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥ २३९.४१। २३९०४२० मुनय ऊचुः २३९०४२१ आहारान्कीदृशान्कृत्वा कानि जित्वा च सत्तम । २३९०४२२ योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति ॥ २३९.४२। २३९०४३० व्यास उवाच २३९०४३१ कणानां भक्षणे युक्तः पिण्याकस्य च भो द्विजाः । २३९०४३२ स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥ २३९.४३। २३९०४४१ भुञ्जानो यावकं रूक्षं दीर्घकालं द्विजोत्तमाः । २३९०४४२ एकाहारी विशुद्धात्मा योगी बलमवाप्नुयात् ॥ २३९.४४। २३९०४५१ पक्षान्मासानृतूंश्चित्रान्सञ्चरंश्च गुहास्तथा । २३९०४५२ अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात् ॥ २३९.४५। २३९०४६१ अखण्डमपि वा मासं सततं मुनिसत्तमाः । २३९०४६२ उपोष्य सम्यक्षुद्धात्मा योगी बलमवाप्नुयात् ॥ २३९.४६। २३९०४७१ कामं जित्वा तथा क्रोधं शीतोष्णं वर्षमेव च । २३९०४७२ भयं शोकं तथा स्वापं पौरुषान्विषयांस्तथा ॥ २३९.४७। २३९०४८१ अरतिं दुर्जयां चैव घोरां दृष्ट्वा च भो द्विजाः । २३९०४८२ स्पर्शं निद्रां तथा तन्द्रां दुर्जयां मुनिसत्तमाः ॥ २३९.४८। २३९०४९१ दीपयन्ति महात्मानं सूक्ष्ममात्मानमात्मना । २३९०४९२ वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा ॥ २३९.४९। २३९०५०१ दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् । २३९०५०२ यः कश्चिद्व्रजति क्षिप्रं क्षेमेण मुनिपुङ्गवाः ॥ २३९.५०। २३९०५११ यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् । २३९०५१२ श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ॥ २३९.५१। २३९०५२१ अभक्तमटवीप्रायं दावदग्धमहीरुहम् । २३९०५२२ पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेत्तथा ॥ २३९.५२। २३९०५३१ योगमार्गं समासाद्य यः कश्चिद्व्रजते द्विजः । २३९०५३२ क्षेमेणोपरमेन्मार्गाद्बहुदोषो ऽपि सम्मतः ॥ २३९.५३। २३९०५४१ आस्थेयं क्षुरधारासु निशितासु द्विजोत्तमाः । २३९०५४२ धारणा सा तु योगस्य दुर्गेयमकृतात्मभिः ॥ २३९.५४। २३९०५५१ विषमा धारणा विप्रा यान्ति वै न शुभां गतिम् । २३९०५५२ नेतृहीना यथा नावः पुरुषाणां तु वै द्विजाः ॥ २३९.५५। २३९०५६१ यस्तु तिष्ठति योगाधौ धारणासु यथाविधि । २३९०५६२ मरणं जन्मदुःखित्वं सुखित्वं स विशिष्यते ॥ २३९.५६। २३९०५७१ नानाशास्त्रेषु नियतं नानामुनिनिषेवितम् । २३९०५७२ परं योगस्य पन्थानं निश्चितं तं द्विजातिषु ॥ २३९.५७। २३९०५८१ परं हि तद्ब्रह्ममयं मुनीन्द्रा । २३९०५८२ ब्रह्माणमीशं वरदं च विष्णुम् । २३९०५८३ भवं च धर्मं च महानुभावम् । २३९०५८४ यद्ब्रह्मपुत्रान्सुमहानुभावान् ॥ २३९.५८। २३९०५९१ तमश्च कष्टं सुमहद्रजश्च । २३९०५९२ सत्त्वं च शुद्धं प्रकृतिं परां च । २३९०५९३ सिद्धिं च देवीं वरुणस्य पत्नीम् । २३९०५९४ तेजश्च कृत्स्नं सुमहच्च धैर्यम् ॥ २३९.५९। २३९०६०१ ताराधिपं खे विमलं सुतारम् । २३९०६०२ विश्वांश्च देवानुरगान्पितॄंश्च । २३९०६०३ शैलांश्च कृत्स्नानुदधींश्च वाचलान् । २३९०६०४ नदीश्च सर्वाः सनगांश्च नागान् ॥ २३९.६०। २३९०६११ साध्यांस्तथा यक्षगणान्दिशश्च । २३९०६१२ गन्धर्वसिद्धान्पुरुषान्स्त्रियश्च । २३९०६१३ परस्परं प्राप्य महान्महात्मा । २३९०६१४ विशेत योगी नचिराद्विमुक्तः ॥ २३९.६१। २३९०६२१ कथा च या विप्रवराः प्रसक्ता । २३९०६२२ दैवे महावीर्यमतौ शुभेयम् । २३९०६२३ योगान्स सर्वाननुभूय मर्त्या । २३९०६२४ नारायणं तं द्रुतमाप्नुवन्ति ॥ २३९.६२। २४०००१० मुनय ऊचुः २४०००११ सम्यक्क्रियेयं विप्रेन्द्र वर्णिता शिष्टसम्मता । २४०००१२ योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥ २४०.१। २४०००२१ साङ्ख्ये त्विदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः । २४०००२२ त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ॥ २४०.२। २४०००३० व्यास उवाच २४०००३१ श‍ृणुध्वं मुनयः सर्वमाख्यानं विदितात्मनाम् । २४०००३२ विहितं यतिभिर्वृद्धैः कपिलादिभिरीश्वरैः ॥ २४०.३। २४०००४१ यस्मिन्सुविभ्रमाः केचिद्दृश्यन्ते मुनिसत्तमाः । २४०००४२ गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥ २४०.४। २४०००५१ ज्ञानेन परिसङ्ख्याय सदोषान्विषयान्द्विजाः । २४०००५२ मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ॥ २४०.५। २४०००६१ विषयानौरगाञ्ज्ञात्वा गन्धर्वविषयांस्तथा । २४०००६२ पितॄणां विषयाञ्ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः ॥ २४०.६। २४०००७१ सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा । २४०००७२ महर्षिविषयांश्चैव राजर्षिविषयांस्तथा ॥ २४०.७। २४०००८१ आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च । २४०००८२ देवर्षिविषयाञ्ज्ञात्वा योगानामपि वै परान् ॥ २४०.८। २४०००९१ विषयांश्च प्रमाणस्य ब्रह्मणो विषयांस्तथा । २४०००९२ आयुषश्च परं कालं लोकैर्विज्ञाय तत्त्वतः ॥ २४०.९। २४००१०१ सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः । २४००१०२ प्राप्तकाले च यद्दुःखं पततां विषयैषिणाम् ॥ २४०.१०। २४००१११ तिर्यक्त्वे पततां विप्रास्तथैव नरकेषु यत् । २४००११२ स्वर्गस्य च गुणाञ्ज्ञात्वा दोषान्सर्वांश्च भो द्विजाः ॥ २४०.११। २४००१२१ वेदवादे च ये दोषा गुणा ये चापि वैदिकाः । २४००१२२ ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः ॥ २४०.१२। २४००१३१ साङ्ख्यज्ञाने च ये दोषांस्तथैव च गुणा द्विजाः । २४००१३२ सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा ॥ २४०.१३। २४००१४१ तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा । २४००१४२ षड्गुणं च नभो ज्ञात्वा तमश्च त्रिगुणं महत् ॥ २४०.१४। २४००१५१ द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः । २४००१५२ मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु ॥ २४०.१५। २४००१६१ ज्ञानविज्ञानसम्पन्नाः कारणैर्भावितात्मभिः । २४००१६२ प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥ २४०.१६। २४००१७१ रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च । २४००१७२ शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च ॥ २४०.१७। २४००१८१ त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम् । २४००१८२ मोहं तमसि संयुक्तं लोभं मोहेषु संश्रितम् ॥ २४०.१८। २४००१९१ विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् । २४००१९२ अप्सु देवीं समायुक्तामापस्तेजसि संश्रिताः ॥ २४०.१९। २४००२०१ तेजो वायौ तु संयुक्तं वायुं नभसि चाश्रितम् । २४००२०२ नभो महति संयुक्तं तमो महसि संस्थितम् ॥ २४०.२०। २४००२११ रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथात्मनि । २४००२१२ सक्तमात्मानमीशे च देवे नारायणे तथा ॥ २४०.२१। २४००२२१ देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित् । २४००२२२ ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर्गुणैः ॥ २४०.२२। २४००२३१ स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम् । २४००२३२ मध्यस्थमिव चात्मानं पापं यस्मिन्न विद्यते ॥ २४०.२३। २४००२४१ द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विषयैषिणाम् । २४००२४२ इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् ॥ २४०.२४। २४००२५१ दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् । २४००२५२ प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥ २४०.२५। २४००२६१ आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः । २४००२६२ सप्तधा तांस्तथा शेषान्सप्तधा विधिवत्पुनः ॥ २४०.२६। २४००२७१ प्रजापतीनृषींश्चैव सर्गांश्च सुबहून्वरान् । २४००२७२ सप्तर्षींश्च बहूञ्ज्ञात्वा राजर्षींश्च परन्तपान् ॥ २४०.२७। २४००२८१ सुरर्षीन्मरुतश्चान्यान्ब्रह्मर्षीन्सूर्यसन्निभान् । २४००२८२ ऐश्वर्याच्च्यावितान्दृष्ट्वा कालेन महता द्विजाः ॥ २४०.२८। २४००२९१ महतां भूतसङ्घानां श्रुत्वा नाशं च भो द्विजाः । २४००२९२ गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम् ॥ २४०.२९। २४००३०१ वैतरण्यां च यद्दुःखं पतितानां यमक्षये । २४००३०२ योनिषु च विचित्रासु सञ्चारानशुभांस्तथा ॥ २४०.३०। २४००३११ जठरे चाशुभे वासं शोणितोदकभाजने । २४००३१२ श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ॥ २४०.३१। २४००३२१ शुक्रशोणितसङ्घाते मज्जास्नायुपरिग्रहे । २४००३२२ शिराशतसमाकीर्णे नवद्वारे पुरे ऽथ वै ॥ २४०.३२। २४००३३१ विज्ञाय हितमात्मानं योगांश्च विविधान्द्विजाः । २४००३३२ तामसानां च जन्तूनां रमणीयानृतात्मनाम् ॥ २४०.३३। २४००३४१ सात्त्विकानां च जन्तूनां कुत्सितं मुनिसत्तमाः । २४००३४२ गर्हितं महतामर्थे साङ्ख्यानां विदितात्मनाम् ॥ २४०.३४। २४००३५१ उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा । २४००३५२ ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥ २४०.३५। २४००३६१ द्वन्द्वानां विप्रयोगं च विज्ञाय कृपणं द्विजाः । २४००३६२ अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ॥ २४०.३६। २४००३७१ बाल्ये मोहं च विज्ञाय पक्षदेहस्य चाशुभम् । २४००३७२ रागं मोहं च सम्प्राप्तं क्वचित्सत्त्वं समाश्रितम् ॥ २४०.३७। २४००३८१ सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः । २४००३८२ दुर्लभत्वं च मोक्षस्य विज्ञानं श्रुतिपूर्वकम् ॥ २४०.३८। २४००३९१ बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः । २४००३९२ विषयाणां च दौरात्म्यं विज्ञाय च पुनर्द्विजाः ॥ २४०.३९। २४००४०१ गतासूनां च सत्त्वानां देहान्भित्त्वा तथा शुभान् । २४००४०२ वासं कुलेषु जन्तूनां मरणाय धृतात्मनाम् ॥ २४०.४०। २४००४११ सात्त्विकानां च जन्तूनां दुःखं विज्ञाय भो द्विजाः । २४००४१२ ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥ २४०.४१। २४००४२१ सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् । २४००४२२ गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ २४०.४२। २४००४३१ जननीषु च वर्तन्ते येन सम्यग्द्विजोत्तमाः । २४००४३२ सदेवकेषु लोकेषु येन वर्तन्ति मानवाः ॥ २४०.४३। २४००४४१ तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् । २४००४४२ तिर्यग्योनिगतानां च विज्ञाय च गतीः पृथक् ॥ २४०.४४। २४००४५१ वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा । २४००४५२ क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥ २४०.४५। २४००४६१ पक्षक्षयं तथा दृष्ट्वा दिवसानां च सङ्क्षयम् । २४००४६२ क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ॥ २४०.४६। २४००४७१ वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः । २४००४७२ क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च ॥ २४०.४७। २४००४८१ संयोगानां तथा दृष्ट्वा युगानां च विशेषतः । २४००४८२ देहवैक्लव्यतां चैव सम्यग्विज्ञाय तत्त्वतः ॥ २४०.४८। २४००४९१ आत्मदोषांश्च विज्ञाय सर्वानात्मनि संस्थितान् । २४००४९२ स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभान् ॥ २४०.४९। २४००५०० मुनय ऊचुः २४००५०१ कानुत्पातभवान्दोषान्पश्यसि ब्रह्मवित्तम । २४००५०२ एतं नः संशयं कृत्स्नं वक्तुमर्हस्यशेषतः ॥ २४०.५०। २४००५१० व्यास उवाच २४००५११ पञ्च दोषान्द्विजा देहे प्रवदन्ति मनीषिणः । २४००५१२ मार्गज्ञाः कापिलाः साङ्ख्याः श‍ृणुध्वं मुनिसत्तमाः ॥ २४०.५१। २४००५२१ कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते । २४००५२२ एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥ २४०.५२। २४००५३१ छिन्दन्ति क्षमया क्रोधं कामं सङ्कल्पवर्जनात् । २४००५३२ सत्त्वसंसेवनान्निद्रामप्रमादाद्भयं तथा ॥ २४०.५३। २४००५४१ छिन्दन्ति पञ्चमं श्वासमल्पाहारतया द्विजाः । २४००५४२ गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि ॥ २४०.५४। २४००५५१ हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः । २४००५५२ अपां फेनोपमं लोकं विष्णोर्मायाशतैः कृतम् ॥ २४०.५५। २४००५६१ चित्रभित्तिप्रतीकाशं नलसारमनर्थकम् । २४००५६२ तमःसम्भ्रमितं दृष्ट्वा वर्षबुद्बुदसन्निभम् ॥ २४०.५६। २४००५७१ नाशप्रायं सुखाधानं नाशोत्तरमहाभयम् । २४००५७२ रजस्तमसि सम्मग्नं पङ्के द्विपमिवावशम् ॥ २४०.५७। २४००५८१ साङ्ख्या विप्रा महाप्राज्ञास्त्यक्त्वा स्नेहं प्रजाकृतम् । २४००५८२ ज्ञानज्ञेयेन साङ्ख्येन व्यापिना महता द्विजाः ॥ २४०.५८। २४००५९१ राजसानशुभान्गन्धांस्तामसांश्च तथाविधान् । २४००५९२ पुण्यांश्च सात्त्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् ॥ २४०.५९। २४००६०१ छित्त्वात्मज्ञानशस्त्रेण तपोदण्डेन सत्तमाः । २४००६०२ ततो दुःखादिकं घोरं चिन्ताशोकमहाह्रदम् ॥ २४०.६०। २४००६११ व्याधिमृत्युमहाघोरं महाभयमहोरगम् । २४००६१२ तमःकूर्मं रजोमीनं प्रज्ञया सन्तरन्त्युत ॥ २४०.६१। २४००६२१ स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपं द्विजोत्तमाः । २४००६२२ कर्मागाधं सत्यतीरं स्थितं व्रतमनीषिणः ॥ २४०.६२। २४००६३१ हर्षसङ्घमहावेगं नानारससमाकुलम् । २४००६३२ नानाप्रीतिमहारत्नं दुःखज्वरसमीरितम् ॥ २४०.६३। २४००६४१ शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम् । २४००६४२ अस्थिसङ्घातसङ्घट्टं श्लेष्मयोगं द्विजोत्तमाः ॥ २४०.६४। २४००६५१ दानमुक्ताकरं घोरं शोणितोद्गारविद्रुमम् । २४००६५२ हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुष्करम् ॥ २४०.६५। २४००६६१ रोदनाश्रुमलक्षारं सङ्गयोगपरायणम् । २४००६६२ प्रलब्ध्वा जन्मलोको यं पुत्रबान्धवपत्तनम् ॥ २४०.६६। २४००६७१ अहिंसासत्यमर्यादं प्राणयोगमयोर्मिलम् । २४००६७२ वृन्दानुगामिनं क्षीरं सर्वभूतपयोदधिम् ॥ २४०.६७। २४००६८१ मोक्षदुर्लभविषयं वाडवासुखसागरम् । २४००६८२ तरन्ति यतयः सिद्धा ज्ञानयोगेन चानघाः ॥ २४०.६८। २४००६९१ तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः । २४००६९२ ततस्तान्सुकृतीञ्ज्ञात्वा सूर्यो वहति रश्मिभिः ॥ २४०.६९। २४००७०१ पद्मतन्तुवदाविश्य प्रवहन्विषयान्द्विजाः । २४००७०२ तत्र तान्प्रवहो वायुः प्रतिगृह्णाति चानघाः ॥ २४०.७०। २४००७११ वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् । २४००७१२ सूक्ष्मः शीतः सुगन्धश्च सुखस्पर्शश्च भो द्विजाः ॥ २४०.७१। २४००७२१ सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् । २४००७२२ स तान्वहति विप्रेन्द्रा नभसः परमां गतिम् ॥ २४०.७२। २४००७३१ नभो वहति लोकेशान्रजसः परमां गतिम् । २४००७३२ रजो वहति विप्रेन्द्राः सत्त्वस्य परमां गतिम् ॥ २४०.७३। २४००७४१ सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम् । २४००७४२ प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥ २४०.७४। २४००७५१ परमात्मानमासाद्य तद्भूता यतयो ऽमलाः । २४००७५२ अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः ॥ २४०.७५। २४००७६१ परमा सा गतिर्विप्रा निर्द्वन्द्वानां महात्मनाम् । २४००७६२ सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥ २४०.७६। २४००७७० मुनय ऊचुः २४००७७१ स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः । २४००७७२ आजन्ममरणं वा ते रमन्ते तत्र वा न वा ॥ २४०.७७। २४००७८१ यदत्र तथ्यं तत्त्वं नो यथावद्वक्तुमर्हसि । २४००७८२ त्वदृते मानवं नान्यं प्रष्टुमर्हाम सत्तम ॥ २४०.७८। २४००७९१ मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन् । २४००७९२ यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ २४०.७९। २४००८०१ प्रवृत्तिलक्षणं धर्मं पश्याम परमं द्विज । २४००८०२ मग्नस्य हि परे ज्ञाने किन्तु दुःखान्तरं भवेत् ॥ २४०.८०। २४००८१० व्यास उवाच २४००८११ यथान्यायं मुनिश्रेष्ठाः प्रश्नः पृष्टश्च सङ्कटः । २४००८१२ बुधानामपि सम्मोहः प्रश्ने ऽस्मिन्मुनिसत्तमाः ॥ २४०.८१। २४००८२१ अत्रापि तत्त्वं परमं श‍ृणुध्वं वचनं मम । २४००८२२ बुद्धिश्च परमा यत्र कपिलानां महात्मनाम् ॥ २४०.८२। २४००८३१ इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनां द्विजाः । २४००८३२ करणान्यात्मनस्तानि सूक्ष्मं पश्यन्ति तैस्तु सः ॥ २४०.८३। २४००८४१ आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु । २४००८४२ विनश्यन्ति न सन्देहो वेला इव महार्णवे ॥ २४०.८४। २४००८५१ इन्द्रियैः सह सुप्तस्य देहिनो द्विजसत्तमाः । २४००८५२ सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥ २४०.८५। २४००८६१ स पश्यति यथान्यायं स्मृत्वा स्पृशति चानघाः । २४००८६२ बुध्यमानो यथापूर्वमखिलेनेह भो द्विजाः ॥ २४०.८६। २४००८७१ इन्द्रियाणि ह सर्वाणि स्वे स्वे स्थाने यथाविधि । २४००८७२ अनीशत्वात्प्रलीयन्ते सर्पा विषहता इव ॥ २४०.८७। २४००८८१ इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः । २४००८८२ आक्रम्य गतयः सूक्ष्मा वरत्यात्मा न संशयः ॥ २४०.८८। २४००८९१ सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः । २४००८९२ गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च सत्तमाः ॥ २४०.८९। २४००९०१ गुणांश्च मनसश्चापि नभसश्च गुणांस्तथा । २४००९०२ गुणान्वायोश्च सर्वज्ञाः स्नेहजांश्च गुणान्पुनः ॥ २४०.९०। २४००९११ अपां गुणास्तथा विप्राः पार्थिवांश्च गुणानपि । २४००९१२ सर्वानेव गुणैर्व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः ॥ २४०.९१। २४००९२१ आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे । २४००९२२ शिष्या इव महात्मानमिन्द्रियाणि च तं द्विजाः ॥ २४०.९२। २४००९३१ प्रकृतिं चाप्यतिक्रम्य शुद्धं सूक्ष्मं परात्परम् । २४००९३२ नारायणं महात्मानं निर्विकारं परात्परम् ॥ २४०.९३। २४००९४१ विमुक्तं सर्वपापेभ्यः प्रविष्टं च ह्यनामयम् । २४००९४२ परमात्मानमगुणं निर्वृतं तं च सत्तमाः ॥ २४०.९४। २४००९५१ श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भो द्विजाः । २४००९५२ आगच्छन्ति यथाकालं गुरोः सन्देशकारिणः ॥ २४०.९५। २४००९६१ शक्यं वाल्पेन कालेन शान्तिं प्राप्तुं गुणांस्तथा । २४००९६२ एवमुक्तेन विप्रेन्द्राः साङ्ख्ययोगेन मोक्षिणीम् ॥ २४०.९६। २४००९७१ साङ्ख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम् । २४००९७२ ज्ञानेनानेन विप्रेन्द्रास्तुल्यं ज्ञानं न विद्यते ॥ २४०.९७। २४००९८१ अत्र वः संशयो मा भूज्ज्ञानं साङ्ख्यं परं मतम् । २४००९८२ अक्षरं ध्रुवमेवोक्तं पूर्वं ब्रह्म सनातनम् ॥ २४०.९८। २४००९९१ अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम् । २४००९९२ कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ॥ २४०.९९। २४०१००१ यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । २४०१००२ एवं शंसन्ति शास्त्रेषु प्रवक्तारो महर्षयः ॥ २४०.१००। २४०१०११ सर्वे विप्राश्च वेदाश्च तथा सामविदो जनाः । २४०१०१२ ब्रह्मण्यं परमं देवमनन्तं परमाच्युतम् ॥ २४०.१०१। २४०१०२१ प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः । २४०१०२२ सम्यगुक्तास्तथा योगाः साङ्ख्याश्चामितदर्शनाः ॥ २४०.१०२। २४०१०३१ अमूर्तिस्तस्य विप्रेन्द्राः साङ्ख्यं मूर्तिरिति श्रुतिः । २४०१०३२ अभिज्ञानानि तस्याहुर्महान्ति मुनिसत्तमाः ॥ २४०.१०३। २४०१०४१ द्विविधानि हि भूतानि पृथिव्यां द्विजसत्तमाः । २४०१०४२ अगम्यगम्यसञ्ज्ञानि गम्यं तत्र विशिष्यते ॥ २४०.१०४। २४०१०५१ ज्ञानं महद्वै महतश्च विप्रा । २४०१०५२ वेदेषु साङ्ख्येषु तथैव योगे । २४०१०५३ यच्चापि दृष्टं विधिवत्पुराणे । २४०१०५४ साङ्ख्यागतं तन्निखिलं मुनीन्द्राः ॥ २४०.१०५। २४०१०६१ यच्चेतिहासेषु महत्सु दृष्टम् । २४०१०६२ यथार्थशास्त्रेषु विशिष्टदृष्टम् । २४०१०६३ ज्ञानं च लोके यदिहास्ति किञ्चित् । २४०१०६४ साङ्ख्यागतं तच्च महामुनीन्द्राः ॥ २४०.१०६। २४०१०७१ समस्तदृष्टं परमं बलं च । २४०१०७२ ज्ञानं च मोक्षश्च यथावदुक्तम् । २४०१०७३ तपांसि सूक्ष्माणि च यानि चैव । २४०१०७४ साङ्ख्ये यथावद्विहितानि विप्राः ॥ २४०.१०७। २४०१०८१ विपर्ययं तस्य हितं सदैव । २४०१०८२ गच्छन्ति साङ्ख्याः सततं सुखेन । २४०१०८३ तांश्चापि सन्धार्य ततः कृतार्थाः । २४०१०८४ पतन्ति विप्रायतनेषु भूयः ॥ २४०.१०८। २४०१०९१ हित्वा च देहं प्रविशन्ति मोक्षम् । २४०१०९२ दिवौकसश्चापि च योगसाङ्ख्याः । २४०१०९३ अतो ऽधिकं ते ऽभिरता महार्हे । २४०१०९४ साङ्ख्ये द्विजा भो इह शिष्टजुष्टे ॥ २४०.१०९। २४०११०१ तेषां तु तिर्यग्गमनं हि दृष्टम् । २४०११०२ नाधो गतिः पापकृतां निवासः । २४०११०३ न वा प्रधाना अपि ते द्विजातयो । २४०११०४ ये ज्ञानमेतन्मुनयो न सक्ताः ॥ २४०.११०। २४०११११ साङ्ख्यं विशालं परमं पुराणम् । २४०१११२ महार्णवं विमलमुदारकान्तम् । २४०१११३ कृत्स्नं हि साङ्ख्या मुनयो महात्म- । २४०१११४ नारायणे धारयताप्रमेयम् ॥ २४०.१११। २४०११२१ एतन्मयोक्तं परमं हि तत्त्वम् । २४०११२२ नारायणाद्विश्वमिदं पुराणम् । २४०११२३ स सर्गकाले च करोति सर्गम् । २४०११२४ संहारकाले च हरेत भूयः ॥ २४०.११२। २४१००१० मुनय ऊचुः २४१००११ किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः । २४१००१२ किंस्वित्तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ॥ २४१.१। २४१००२१ अक्षराक्षरयोर्व्यक्तिं पृच्छामस्त्वां महामुने । २४१००२२ उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुङ्गव ॥ २४१.२। २४१००३१ त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः । २४१००३२ ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥ २४१.३। २४१००४१ तदेतच्छ्रोतुमिच्छामस्त्वत्तः सर्वं महामते । २४१००४२ न तृप्तिमधिगच्छामः श‍ृण्वन्तो ऽमृतमुत्तमम् ॥ २४१.४। २४१००५० व्यास उवाच २४१००५१ अत्र वो वर्णयिष्यामि इतिहासं पुरातनम् । २४१००५२ वसिष्ठस्य च संवादं करालजनकस्य च ॥ २४१.५। २४१००६१ वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम् । २४१००६२ पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥ २४१.६। २४१००७१ परमात्मनि कुशलमध्यात्मगतिनिश्चयम् । २४१००७२ मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः ॥ २४१.७। २४१००८१ स्वच्छन्दं सुकृतं चैव मधुरं चाप्यनुल्बणम् । २४१००८२ पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥ २४१.८। २४१००९० करालजनक उवाच २४१००९१ भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम् । २४१००९२ यस्मिन्न पुनरावृत्तिं प्राप्नुवन्ति मनीषिणः ॥ २४१.९। २४१०१०१ यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् । २४१०१०२ यच्चाक्षरमिति प्रोक्तं शिवं क्षेममनामयम् ॥ २४१.१०। २४१०११० वसिष्ठ उवाच २४१०१११ श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् । २४१०११२ यत्र क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥ २४१.११। २४१०१२१ युगं द्वादशसाहस्र्यं कल्पं विद्धि चतुर्युगम् । २४१०१२२ दशकल्पशतावर्तमहस्तद्ब्राह्ममुच्यते ॥ २४१.१२। २४१०१३१ रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते । २४१०१३२ सृजत्यनन्तकर्माणि महान्तं भूतमग्रजम् ॥ २४१.१३। २४१०१४१ मूर्तिमन्तममूर्तात्मा विश्वं शम्भुः स्वयम्भुवः । २४१०१४२ यत्रोत्पत्तिं प्रवक्ष्यामि मूलतो नृपसत्तम ॥ २४१.१४। २४१०१५१ अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् । २४१०१५२ सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् ॥ २४१.१५। २४१०१६१ सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति । २४१०१६२ हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतिः ॥ २४१.१६। २४१०१७१ महानिति च योगेषु विरिञ्चिरिति चाप्यथ । २४१०१७२ साङ्ख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः ॥ २४१.१७। २४१०१८१ विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः । २४१०१८२ धृतमेकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना ॥ २४१.१८। २४१०१९१ तथैव बहुरूपत्वाद्विश्वरूप इति श्रुतः । २४१०१९२ एष वै विक्रियापन्नः सृजत्यात्मानमात्मना ॥ २४१.१९। २४१०२०१ प्रधानं तस्य संयोगादुत्पन्नं सुमहत्पुरम् । २४१०२०२ अहङ्कारं महातेजाः प्रजापतिनमस्कृतम् ॥ २४१.२०। २४१०२११ अव्यक्ताद्व्यक्तिमापन्नं विद्यासर्गं वदन्ति तम् । २४१०२१२ महान्तं चाप्यहङ्कारमविद्यासर्ग एव च ॥ २४१.२१। २४१०२२१ अचरश्च चरश्चैव समुत्पन्नौ तथैकतः । २४१०२२२ विद्याविद्येति विख्याते श्रुतिशास्त्रानुचिन्तकैः ॥ २४१.२२। २४१०२३१ भूतसर्गमहङ्कारात्तृतीयं विद्धि पार्थिव । २४१०२३२ अहङ्कारेषु नृपते चतुर्थं विद्धि वैकृतम् ॥ २४१.२३। २४१०२४१ वायुर्ज्योतिरथाकाशमापो ऽथ पृथिवी तथा । २४१०२४२ शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च ॥ २४१.२४। २४१०२५१ एवं युगपदुत्पन्नं दशवर्गमसंशयम् । २४१०२५२ पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थकृत् ॥ २४१.२५। २४१०२६१ श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् । २४१०२६२ वाघस्तौ चैव पादौ च पायुर्मेढ्रं तथैव च ॥ २४१.२६। २४१०२७१ बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च । २४१०२७२ सम्भूतानीह युगपन्मनसा सह पार्थिव ॥ २४१.२७। २४१०२८१ एषा तत्त्वचतुर्विंशा सर्वाकृतिः प्रवर्तते । २४१०२८२ यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥ २४१.२८। २४१०२९१ एवमेतत्समुत्पन्नं त्रैलोक्यमिदमुत्तमम् । २४१०२९२ वेदितव्यं नरश्रेष्ठ सदैव नरकार्णवे ॥ २४१.२९। २४१०३०१ सयक्षभूतगन्धर्वे सकिन्नरमहोरगे । २४१०३०२ सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥ २४१.३०। २४१०३११ सदंशकीटमशके सपूतिकृमिमूषके । २४१०३१२ शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे ॥ २४१.३१। २४१०३२१ हस्त्यश्वखरशार्दूले सवृके गवि चैव ह । २४१०३२२ या च मूर्तिश्च यत्किञ्चित्सर्वत्रैतन्निदर्शनम् ॥ २४१.३२। २४१०३३१ जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः । २४१०३३२ स्थानं देहवतामासीदित्येवमनुशुश्रुम ॥ २४१.३३। २४१०३४१ कृत्स्नमेतावतस्तात क्षरते व्यक्तसञ्ज्ञकः । २४१०३४२ अहन्यहनि भूतात्मा यच्चाक्षर इति स्मृतम् ॥ २४१.३४। २४१०३५१ ततस्तत्क्षरमित्युक्तं क्षरतीदं यथा जगत् । २४१०३५२ जगन्मोहात्मकं चाहुरव्यक्ताद्व्यक्तसञ्ज्ञकम् ॥ २४१.३५। २४१०३६१ महांश्चैवाक्षरो नित्यमेतत्क्षरविवर्जनम् । २४१०३६२ कथितं ते महाराज यस्मान्नावर्तते पुनः ॥ २४१.३६। २४१०३७१ पञ्चविंशतिको ऽमूर्तः स नित्यस्तत्त्वसञ्ज्ञकः । २४१०३७२ सत्त्वसंश्रयणात्तत्त्वं सत्त्वमाहुर्मनीषिणः ॥ २४१.३७। २४१०३८१ यदमूर्तिः सृजद्व्यक्तं तन्मूर्तिमधितिष्ठति । २४१०३८२ चतुर्विंशतिमो व्यक्तो ह्यमूर्तिः पञ्चविंशकः ॥ २४१.३८। २४१०३९१ स एव हृदि सर्वासु मूर्तिष्वातिष्ठतात्मवान् । २४१०३९२ चेतयंश्चेतनो नित्यं सर्वमूर्तिरमूर्तिमान् ॥ २४१.३९। २४१०४०१ सर्गप्रलयधर्मेण स सर्गप्रलयात्मकः । २४१०४०२ गोचरे वर्तते नित्यं निर्गुणो गुणसञ्ज्ञितः ॥ २४१.४०। २४१०४११ एवमेष महात्मा च सर्गप्रलयकोटिशः । २४१०४१२ विकुर्वाणः प्रकृतिमान्नाभिमन्येत बुद्धिमान् ॥ २४१.४१। २४१०४२१ तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु । २४१०४२२ लीयते प्रतिबुद्धत्वादबुद्धजनसेवनात् ॥ २४१.४२। २४१०४३१ सहवासनिवासत्वाद्बालो ऽहमिति मन्यते । २४१०४३२ यो ऽहं न सो ऽहमित्युक्तो गुणानेवानुवर्तते ॥ २४१.४३। २४१०४४१ तमसा तामसान्भावान्विविधान्प्रतिपद्यते । २४१०४४२ रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंश्रयात् ॥ २४१.४४। २४१०४५१ शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु । २४१०४५२ सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि तु ॥ २४१.४५। २४१०४६१ तामसा निरयं यान्ति राजसा मानुषानथ । २४१०४६२ सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ॥ २४१.४६। २४१०४७१ निष्केवलेन पापेन तिर्यग्योनिमवाप्नुयात् । २४१०४७२ पुण्यपापेषु मानुष्यं पुण्यमात्रेण देवताः ॥ २४१.४७। २४१०४८१ एवमव्यक्तविषयं मोक्षमाहुर्मनीषिणः । २४१०४८२ पञ्चविंशतिमो यो ऽयं ज्ञानादेव प्रवर्तते ॥ २४१.४८। २४२००१० वसिष्ठ उवाच २४२००११ एवमप्रतिबुद्धत्वादबुद्धमनुवर्तते । २४२००१२ देहाद्देहसहस्राणि तथा च न स भिद्यते ॥ २४२.१। २४२००२१ तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि । २४२००२२ उत्पद्यति तपोयोगाद्गुणैः सह गुणक्षयात् ॥ २४२.२। २४२००३१ मनुष्यत्वाद्दिवं याति देवो मानुष्यमेति च । २४२००३२ मानुष्यान्निरयस्थानमालयं प्रतिपद्यते ॥ २४२.३। २४२००४१ कोषकारो यथात्मानं कीटः समभिरुन्धति । २४२००४२ सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः ॥ २४२.४। २४२००५१ द्वन्द्वमेति च निर्द्वन्द्वस्तासु तास्विह योनिषु । २४२००५२ शीर्षरोगे ऽक्षिरोगे च दन्तशूले गलग्रहे ॥ २४२.५। २४२००६१ जलोदरे ऽतिसारे च गण्डमालाविचर्चिके । २४२००६२ श्वित्रकुष्ठे ऽग्निदग्धे च सिध्मापस्मारयोरपि ॥ २४२.६। २४२००७१ यानि चान्यानि द्वन्द्वानि प्राकृतानि शरीरिणाम् । २४२००७२ उत्पद्यन्ते विचित्राणि तान्येवात्माभिमन्यते ॥ २४२.७। २४२००८१ अभिमानातिमानानां तथैव सुकृतान्यपि । २४२००८२ एकवासाश्चतुर्वासाः शायी नित्यमधस्तथा ॥ २४२.८। २४२००९१ मण्डूकशायी च तथा वीरासनगतस्तथा । २४२००९२ वीरमासनमाकाशे तथा शयनमेव च ॥ २४२.९। २४२०१०१ इष्टकाप्रस्तरे चैव चक्रकप्रस्तरे तथा । २४२०१०२ भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः ॥ २४२.१०। २४२०१११ वीरस्थानाम्बुपाके च शयनं फलकेषु च । २४२०११२ विविधासु च शय्यासु फलगृह्यान्वितासु च ॥ २४२.११। २४२०१२१ उद्याने खललग्ने तु क्षौमकृष्णाजिनान्वितः । २४२०१२२ मणिवालपरीधानो व्याघ्रचर्मपरिच्छदः ॥ २४२.१२। २४२०१३१ सिंहचर्मपरीधानः पट्टवासास्तथैव च । २४२०१३२ फलकं परिधानश्च तथा कटकवस्त्रधृक् ॥ २४२.१३। २४२०१४१ कटैकवसनश्चैव चीरवासास्तथैव च । २४२०१४२ वस्त्राणि चान्यानि बहून्यभिमत्य च बुद्धिमान् ॥ २४२.१४। २४२०१५१ भोजनानि विचित्राणि रत्नानि विविधानि च । २४२०१५२ एकरात्रान्तराशित्वमेककालिकभोजनम् ॥ २४२.१५। २४२०१६१ चतुर्थाष्टमकालं च षष्ठकालिकमेव च । २४२०१६२ षड्रात्रभोजनश्चैव तथा चाष्टाहभोजनः ॥ २४२.१६। २४२०१७१ मासोपवासी मूलाशी फलाहारस्तथैव च । २४२०१७२ वायुभक्षश्च पिण्याक-दधिगोमयभोजनः ॥ २४२.१७। २४२०१८१ गोमूत्रभोजनश्चैव काशपुष्पाशनस्तथा । २४२०१८२ शैवालभोजनश्चैव तथा चान्येन वर्तयन् ॥ २४२.१८। २४२०१९१ वर्तयञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः । २४२०१९२ विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया ॥ २४२.१९। २४२०२०१ चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च । २४२०२०२ चातुराश्रम्ययुक्तानि धर्माधर्माश्रयाण्यपि ॥ २४२.२०। २४२०२११ उपाश्रयानप्यपरान्पाखण्डान्विविधानपि । २४२०२१२ विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च ॥ २४२.२१। २४२०२२१ पुलिनानि विविक्तानि विविधानि वनानि च । २४२०२२२ काननेषु विविक्ताश्च शैलानां महतीर्गुहाः ॥ २४२.२२। २४२०२३१ नियमान्विविधांश्चापि विविधानि तपांसि च । २४२०२३२ यज्ञांश्च विविधाकारान्विद्याश्च विविधास्तथा ॥ २४२.२३। २४२०२४१ वणिक्पथं द्विजक्षत्र-वैश्यशूद्रांस्तथैव च । २४२०२४२ दानं च विविधाकारं दीनान्धकृपणादिषु ॥ २४२.२४। २४२०२५१ अभिमन्येत सन्धातुं तथैव विविधान्गुणान् । २४२०२५२ सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च ॥ २४२.२५। २४२०२६१ प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत । २४२०२६२ स्वाहाकारवषट्कारौ स्वधाकारनमस्क्रिये ॥ २४२.२६। २४२०२७१ यजनाध्ययने दानं तथैवाहुः प्रतिग्रहम् । २४२०२७२ याजनाध्यापने चैव तथान्यदपि किञ्चन ॥ २४२.२७। २४२०२८१ जन्ममृत्युविधानेन तथा विशसनेन च । २४२०२८२ शुभाशुभभयं सर्वमेतदाहुः सनातनम् ॥ २४२.२८। २४२०२९१ प्रकृतिः कुरुते देवी भयं प्रलयमेव च । २४२०२९२ दिवसान्ते गुणानेतानतीत्यैको ऽवतिष्ठते ॥ २४२.२९। २४२०३०१ रश्मिजालमिवादित्यस्तत्कालं सन्नियच्छति । २४२०३०२ एवमेवैष तत्सर्वं क्रीडार्थमभिमन्यते ॥ २४२.३०। २४२०३११ आत्मरूपगुणानेतान्विविधान्हृदयप्रियान् । २४२०३१२ एवमेतां प्रकुर्वाणः सर्गप्रलयधर्मिणीम् ॥ २४२.३१। २४२०३२१ क्रियां क्रियापथे रक्तस्त्रिगुणस्त्रिगुणाधिपः । २४२०३२२ क्रियाक्रियापथोपेतस्तथा तदिति मन्यते ॥ २४२.३२। २४२०३३१ प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभो । २४२०३३२ रजसा तमसा चैव व्याप्तं सर्वमनेकधा ॥ २४२.३३। २४२०३४१ एवं द्वन्द्वान्यतीतानि मम वर्तन्ति नित्यशः । २४२०३४२ मत्त एतानि जायन्ते प्रलये यान्ति मामपि ॥ २४२.३४। २४२०३५१ निस्तर्तव्याण्यथैतानि सर्वाणीति नराधिप । २४२०३५२ मन्यते पक्षबुद्धित्वात्तथैव सुकृतान्यपि ॥ २४२.३५। २४२०३६१ भोक्तव्यानि ममैतानि देवलोकगतेन वै । २४२०३६२ इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् ॥ २४२.३६। २४२०३७१ सुखमेवं तु कर्तव्यं सकृत्कृत्वा सुखं मम । २४२०३७२ यावदेव तु मे सौख्यं जात्यां जात्यां भविष्यति ॥ २४२.३७। २४२०३८१ भविष्यति न मे दुःखं कृतेनेहाप्यनन्तकम् । २४२०३८२ सुखदुःखं हि मानुष्यं निरये चापि मज्जनम् ॥ २४२.३८। २४२०३९१ निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः । २४२०३९२ मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः ॥ २४२.३९। २४२०४०१ मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति । २४२०४०२ एष एवं द्विजातीनामात्मा वै स गुणैर्वृतः ॥ २४२.४०। २४२०४११ तेन देवमनुष्येषु निरयं चोपपद्यते । २४२०४१२ ममत्वेनावृतो नित्यं तत्रैव परिवर्तते ॥ २४२.४१। २४२०४२१ सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु । २४२०४२२ य एवं कुरुते कर्म शुभाशुभफलात्मकम् ॥ २४२.४२। २४२०४३१ स एवं फलमाप्नोति त्रिषु लोकेषु मूर्तिमान् । २४२०४३२ प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् ॥ २४२.४३। २४२०४४१ प्रकृतिश्च तथाप्नोति त्रिषु लोकेषु कामगा । २४२०४४२ तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च ॥ २४२.४४। २४२०४५१ त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानि ह । २४२०४५२ अलिङ्गप्रकृतित्वाच्च लिङ्गैरप्यनुमीयते ॥ २४२.४५। २४२०४६१ तथैव पौरुषं लिङ्गमनुमानाद्धि मन्यते । २४२०४६२ स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् ॥ २४२.४६। २४२०४७१ व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते । २४२०४७२ श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्यथ ॥ २४२.४७। २४२०४८१ रागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह । २४२०४८२ अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणि ह ॥ २४२.४८। २४२०४९१ निरिन्द्रियो हि मन्येत व्रणवानस्मि निर्व्रणः । २४२०४९२ अलिङ्गो लिङ्गमात्मानमकालं कालमात्मनः ॥ २४२.४९। २४२०५०१ असत्त्वं सत्त्वमात्मानममृतं मृतमात्मनः । २४२०५०२ अमृत्युं मृत्युमात्मानमचरं चरमात्मनः ॥ २४२.५०। २४२०५११ अक्षेत्रं क्षेत्रमात्मानमसङ्गं सङ्गमात्मनः । २४२०५१२ अतत्त्वं तत्त्वमात्मानमभवं भवमात्मनः ॥ २४२.५१। २४२०५२१ अक्षरं क्षरमात्मानमबुद्धत्वाद्धि मन्यते । २४२०५२२ एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् ॥ २४२.५२। २४२०५३१ सर्गकोटिसहस्राणि पतनान्तानि गच्छति । २४२०५३२ जन्मान्तरसहस्राणि मरणान्तानि गच्छति ॥ २४२.५३। २४२०५४१ तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च । २४२०५४२ चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः ॥ २४२.५४। २४२०५५१ नीयते ऽप्रतिबुद्धत्वादेवमेव कुबुद्धिमान् । २४२०५५२ कला पञ्चदशी योनिस्तद्धाम इति पठ्यते ॥ २४२.५५। २४२०५६१ नित्यमेव विजानीहि सोमं वै षोडशांशकैः । २४२०५६२ कलया जायते ऽजस्रं पुनः पुनरबुद्धिमान् ॥ २४२.५६। २४२०५७१ धीमांश्चायं न भवति नृप एवं हि जायते । २४२०५७२ षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ॥ २४२.५७। २४२०५८१ न तूपयुज्यते देवैर्देवानपि युनक्ति सः । २४२०५८२ ममत्वं क्षपयित्वा तु जायते नृपसत्तम । २४२०५८३ प्रकृतेस्त्रिगुणायास्तु स एव त्रिगुणो भवेत् ॥ २४२.५८। २४३००१० जनक उवाच २४३००११ अक्षरक्षरयोरेष द्वयोः सम्बन्ध इष्यते । २४३००१२ स्त्रीपुंसयोर्वा सम्बन्धः स वै पुरुष उच्यते ॥ २४३.१। २४३००२१ ऋते तु पुरुषं नेह स्त्री गर्भान्धारयत्युत । २४३००२२ ऋते स्त्रियं न पुरुषो रूपं निर्वर्तते तथा ॥ २४३.२। २४३००३१ अन्योन्यस्याभिसम्बन्धादन्योन्यगुणसंश्रयात् । २४३००३२ रूपं निर्वर्तयेदेतदेवं सर्वासु योनिषु ॥ २४३.३। २४३००४१ रत्यर्थमतिसंयोगादन्योन्यगुणसंश्रयात् । २४३००४२ ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् ॥ २४३.४। २४३००५१ ये गुणाः पुरुषस्येह ये च मातुर्गुणास्तथा । २४३००५२ अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥ २४३.५। २४३००६१ त्वङ्मांसशोणितं चेति मातृजान्यनुशुश्रुम । २४३००६२ एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥ २४३.६। २४३००७१ प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते । २४३००७२ वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् ॥ २४३.७। २४३००८१ एवमेवाभिसम्बन्धौ नित्यं प्रकृतिपूरुषौ । २४३००८२ यच्चापि भगवंस्तस्मान्मोक्षधर्मो न विद्यते ॥ २४३.८। २४३००९१ अथवानन्तरकृतं किञ्चिदेव निदर्शनम् । २४३००९२ तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वदा ॥ २४३.९। २४३०१०१ मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् । २४३०१०२ अजेयमजरं नित्यमतीन्द्रियमनीश्वरम् ॥ २४३.१०। २४३०११० वसिष्ठ उवाच २४३०१११ यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम् । २४३०११२ एवमेतद्यथा वक्ष्ये तत्त्वग्राही यथा भवान् ॥ २४३.११। २४३०१२१ धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः । २४३०१२२ न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर ॥ २४३.१२। २४३०१३१ यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः । २४३०१३२ न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ २४३.१३। २४३०१४१ भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः । २४३०१४२ यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥ २४३.१४। २४३०१५१ ग्रन्थस्यार्थं स पृष्टस्तु मादृशो वक्तुमर्हति । २४३०१५२ यथातत्त्वाभिगमनादर्थं तस्य स विन्दति ॥ २४३.१५। २४३०१६१ न यः समुत्सुकः कश्चिद्ग्रन्थार्थं स्थूलबुद्धिमान् । २४३०१६२ स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥ २४३.१६। २४३०१७१ अज्ञात्वा ग्रन्थतत्त्वानि वादं यः कुरुते नरः । २४३०१७२ लोभाद्वाप्यथवा दम्भात्स पापी नरकं व्रजेत् ॥ २४३.१७। २४३०१८१ निर्णयं चापि च्छिद्रात्मा न तद्वक्ष्यति तत्त्वतः । २४३०१८२ सो ऽपीहास्यार्थतत्त्वज्ञो यस्मान्नैवात्मवानपि ॥ २४३.१८। २४३०१९१ तस्मात्त्वं श‍ृणु राजेन्द्र यथैतदनुदृश्यते । २४३०१९२ यथा तत्त्वेन साङ्ख्येषु योगेषु च महात्मसु ॥ २४३.१९। २४३०२०१ यदेव योगाः पश्यन्ति साङ्ख्यं तदनुगम्यते । २४३०२०२ एकं साङ्ख्यं च योगं च यः पश्यति स बुद्धिमान् ॥ २४३.२०। २४३०२११ त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च । २४३०२१२ एतदैन्द्रियकं तात यद्भवानित्थमात्थ माम् ॥ २४३.२१। २४३०२२१ द्रव्याद्द्रव्यस्य निर्वृत्तिरिन्द्रियादिन्द्रियं तथा । २४३०२२२ देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च ॥ २४३.२२। २४३०२३१ निरिन्द्रियस्य बीजस्य निर्द्रव्यस्यापि देहिनः । २४३०२३२ कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ॥ २४३.२३। २४३०२४१ गुणा गुणेषु जायन्ते तत्रैव विरमन्ति च । २४३०२४२ एवं गुणाः प्रकृतिजा जायन्ते न च यान्ति च ॥ २४३.२४। २४३०२५१ त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च । २४३०२५२ अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतेन वै ॥ २४३.२५। २४३०२६१ पुमांश्चैवापुमांश्चैव स्त्रीलिङ्गं प्राकृतं स्मृतम् । २४३०२६२ वायुरेष पुमांश्चैव रस इत्यभिधीयते ॥ २४३.२६। २४३०२७१ अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति सात्मजैः । २४३०२७२ यथा पुष्पफलैर्नित्यं मूर्तं चामूर्तयस्तथा ॥ २४३.२७। २४३०२८१ एवमप्यनुमानेन स लिङ्गमुपलभ्यते । २४३०२८२ पञ्चविंशतिकस्तात लिङ्गेषु नियतात्मकः ॥ २४३.२८। २४३०२९१ अनादिनिधनो ऽनन्तः सर्वदर्शनकेवलः । २४३०२९२ केवलं त्वभिमानित्वाद्गुणेषु गुण उच्यते ॥ २४३.२९। २४३०३०१ गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः । २४३०३०२ तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ॥ २४३.३०। २४३०३११ यदा त्वेष गुणानेतान्प्राकृतानभिमन्यते । २४३०३१२ तदा स गुणवानेव गुणभेदान्प्रपश्यति ॥ २४३.३१। २४३०३२१ यत्तद्बुद्धेः परं प्राहुः साङ्ख्ययोगं च सर्वशः । २४३०३२२ बुध्यमानं महाप्राज्ञाः प्रबुद्धपरिवर्जनात् ॥ २४३.३२। २४३०३३१ अप्रबुद्धं यथा व्यक्तं स्वगुणैः प्राहुरीश्वरम् । २४३०३३२ निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥ २४३.३३। २४३०३४१ प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः । २४३०३४२ साङ्ख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥ २४३.३४। २४३०३५१ यदा प्रबुद्धमव्यक्तमवस्थातननीरवः । २४३०३५२ बुध्यमानं न बुध्यन्ते ऽवगच्छन्ति समं तदा ॥ २४३.३५। २४३०३६१ एतन्निदर्शनं सम्यङ्न सम्यगनुदर्शनम् । २४३०३६२ बुध्यमानं प्रबुध्यन्ते द्वाभ्यां पृथगरिन्दम ॥ २४३.३६। २४३०३७१ परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् । २४३०३७२ एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ॥ २४३.३७। २४३०३८१ पञ्चविंशतिनिष्ठो ऽयं तदा सम्यक्प्रचक्षते । २४३०३८२ एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम् ॥ २४३.३८। २४३०३९१ तत्त्ववित्तत्त्वयोरेव पृथगेतन्निदर्शनम् । २४३०३९२ पञ्चविंशतिभिस्तत्त्वं तत्त्वमाहुर्मनीषिणः ॥ २४३.३९। २४३०४०१ निस्तत्त्वं पञ्चविंशस्य परमाहुर्मनीषिणः । २४३०४०२ वर्ज्यस्य वर्ज्यमाचारं तत्त्वं तत्त्वात्सनातनम् ॥ २४३.४०। २४३०४१० करालजनक उवाच २४३०४११ नानात्वैकत्वमित्युक्तं त्वयैतद्द्विजसत्तम । २४३०४१२ पश्यतस्तद्धि सन्दिग्धमेतयोर्वै निदर्शनम् ॥ २४३.४१। २४३०४२१ तथा बुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ । २४३०४२२ स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः ॥ २४३.४२। २४३०४३१ अक्षरक्षरयोरुक्तं त्वया यदपि कारणम् । २४३०४३२ तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मे ऽनघ ॥ २४३.४३। २४३०४४१ तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् । २४३०४४२ द्वन्द्वं चैवानिरुद्धं च बुध्यमानं च तत्त्वतः ॥ २४३.४४। २४३०४५१ विद्याविद्ये च भगवन्नक्षरं क्षरमेव च । २४३०४५२ साङ्ख्ययोगं च कृत्स्नेन बुद्धाबुद्धिं पृथक्पृथक् ॥ २४३.४५। २४३०४६० वसिष्ठ उवाच २४३०४६१ हन्त ते सम्प्रवक्ष्यामि यदेतदनुपृच्छसि । २४३०४६२ योगकृत्यं महाराज पृथगेव श‍ृणुष्व मे ॥ २४३.४६। २४३०४७१ योगकृत्यं तु योगानां ध्यानमेव परं बलम् । २४३०४७२ तच्चापि द्विविधं ध्यानमाहुर्विद्याविदो जनाः ॥ २४३.४७। २४३०४८१ एकाग्रता च मनसः प्राणायामस्तथैव च । २४३०४८२ प्राणायामस्तु सगुणो निर्गुणो मानसस्तथा ॥ २४३.४८। २४३०४९१ मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप । २४३०४९२ द्विकालं नोपभुञ्जीत शेषं भुञ्जीत तत्परः ॥ २४३.४९। २४३०५०१ इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः । २४३०५०२ दशद्वादशभिर्वापि चतुर्विंशात्परं यतः ॥ २४३.५०। २४३०५११ स चोदनाभिर्मतिमान्नात्मानं चोदयेदथ । २४३०५१२ तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः ॥ २४३.५१। २४३०५२१ विश्वात्मा सततं ज्ञेय इत्येवमनुशुश्रुम । २४३०५२२ द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः ॥ २४३.५२। २४३०५३१ विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः । २४३०५३२ पूर्वरात्रे परार्धे च धारयीत मनो हृदि ॥ २४३.५३। २४३०५४१ स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर । २४३०५४२ मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥ २४३.५४। २४३०५५१ स्थाणुवच्चाप्यकम्प्यः स्याद्दारुवच्चापि निश्चलः । २४३०५५२ बुद्ध्या विधिविधानज्ञस्ततो युक्तं प्रचक्षते ॥ २४३.५५। २४३०५६१ न श‍ृणोति न चाघ्राति न च पश्यति किञ्चन । २४३०५६२ न च स्पर्शं विजानाति न च सङ्कल्पते मनः ॥ २४३.५६। २४३०५७१ न चापि मन्यते किञ्चिन्न च बुध्येत काष्ठवत् । २४३०५७२ तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ॥ २४३.५७। २४३०५८१ न भाति हि यथा दीपो दीप्तिस्तद्वच्च दृश्यते । २४३०५८२ निलिङ्गश्चाधश्चोर्ध्वं च तिर्यग्गतिमवाप्नुयात् ॥ २४३.५८। २४३०५९१ तदा तदुपपन्नश्च यस्मिन्दृष्टे च कथ्यते । २४३०५९२ हृदयस्थो ऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥ २४३.५९। २४३०६०१ निर्धूम इव सप्तार्चिरादित्य इव रश्मिवान् । २४३०६०२ वैद्युतो ऽग्निरिवाकाशे पश्यत्यात्मानमात्मनि ॥ २४३.६०। २४३०६११ यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः । २४३०६१२ ब्राह्मणा ब्रह्मयोनिस्था ह्ययोनिममृतात्मकम् ॥ २४३.६१। २४३०६२१ तदेवाहुरणुभ्यो ऽणु तन्महद्भ्यो महत्तरम् । २४३०६२२ सर्वत्र सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ॥ २४३.६२। २४३०६३१ बुद्धिद्रव्येण दृश्येन मनोदीपेन लोककृत् । २४३०६३२ महतस्तमसस्तात पारे तिष्ठन्न तामसः ॥ २४३.६३। २४३०६४१ तमसो दूर इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः । २४३०६४२ विमलो विमतश्चैव निर्लिङ्गो ऽलिङ्गसञ्ज्ञकः ॥ २४३.६४। २४३०६५१ योग एष हि लोकानां किमन्यद्योगलक्षणम् । २४३०६५२ एवं पश्यन्प्रपश्येत आत्मानमजरं परम् ॥ २४३.६५। २४३०६६१ योगदर्शनमेतावदुक्तं ते तत्त्वतो मया । २४३०६६२ साङ्ख्यज्ञानं प्रवक्ष्यामि परिसङ्ख्यानिदर्शनम् ॥ २४३.६६। २४३०६७१ अव्यक्तमाहुः प्रख्यानं परां प्रकृतिमात्मनः । २४३०६७२ तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम ॥ २४३.६७। २४३०६८१ अहङ्कारस्तु महतस्तृतीय इति नः श्रुतम् । २४३०६८२ पञ्चभूतान्यहङ्कारादाहुः साङ्ख्यात्मदर्शिनः ॥ २४३.६८। २४३०६९१ एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश । २४३०६९२ पञ्च चैव विशेषाश्च तथा पञ्चेन्द्रियाणि च ॥ २४३.६९। २४३०७०१ एतावदेव तत्त्वानां साङ्ख्यमाहुर्मनीषिणः । २४३०७०२ साङ्ख्ये साङ्ख्यविधानज्ञा नित्यं साङ्ख्यपथे स्थिताः ॥ २४३.७०। २४३०७११ यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते । २४३०७१२ लीयन्ते प्रतिलोमानि गृह्यन्ते चान्तरात्मना ॥ २४३.७१। २४३०७२१ आनुलोम्येन जायन्ते लीयन्ते प्रतिलोमतः । २४३०७२२ गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥ २४३.७२। २४३०७३१ सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम । २४३०७३२ एकत्वं प्रलये चास्य बहुत्वं च तथा सृजि ॥ २४३.७३। २४३०७४१ एवमेव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः । २४३०७४२ अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम् ॥ २४३.७४। २४३०७५१ एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववान् । २४३०७५२ एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥ २४३.७५। २४३०७६१ बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् । २४३०७६२ तच्च क्षेत्रं महानात्मा पञ्चविंशो ऽधितिष्ठति ॥ २४३.७६। २४३०७७१ अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः । २४३०७७२ अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ॥ २४३.७७। २४३०७८१ क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते । २४३०७८२ अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते ॥ २४३.७८। २४३०७९१ अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते । २४३०७९२ क्षेत्रमव्यक्त इत्युक्तं ज्ञातारं पञ्चविंशकम् ॥ २४३.७९। २४३०८०१ अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते । २४३०८०२ ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ॥ २४३.८०। २४३०८११ अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् । २४३०८१२ अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ॥ २४३.८१। २४३०८२१ साङ्ख्यदर्शनमेतावत्परिसङ्ख्या न विद्यते । २४३०८२२ सङ्ख्या प्रकुरुते चैव प्रकृतिं च प्रवक्ष्यते ॥ २४३.८२। २४३०८३१ चत्वारिंशच्चतुर्विंशत्प्रतिसङ्ख्याय तत्त्वतः । २४३०८३२ सङ्ख्या सहस्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥ २४३.८३। २४३०८४१ पञ्चविंशत्प्रबुद्धात्मा बुध्यमान इति श्रुतः । २४३०८४२ यदा बुध्यति आत्मानं तदा भवति केवलः ॥ २४३.८४। २४३०८५१ सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः । २४३०८५२ एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत ॥ २४३.८५। २४३०८६१ सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा । २४३०८६२ गुणवत्त्वाद्यथैतानि निर्गुणेभ्यस्तथा भवेत् ॥ २४३.८६। २४३०८७१ न त्वेवं वर्तमानानामावृत्तिर्वर्तते पुनः । २४३०८७२ विद्यते क्षरभावश्च न परस्परमव्ययम् ॥ २४३.८७। २४३०८८१ पश्यन्त्यमतयो ये न सम्यक्तेषु च दर्शनम् । २४३०८८२ ते व्यक्तिं प्रतिपद्यन्ते पुनः पुनररिन्दम ॥ २४३.८८। २४३०८९१ सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात् । २४३०८९२ व्यक्तिभूता भविष्यन्ति व्यक्तस्यैवानुवर्तनात् ॥ २४३.८९। २४३०९०१ सर्वमव्यक्तमित्युक्तमसर्वः सर्वं पञ्चविंशकः । २४३०९०२ य एवमभिजानन्ति न भयं तेषु विद्यते ॥ २४३.९०। २४४००१० वसिष्ठ उवाच २४४००११ साङ्ख्यदर्शनमेतावदुक्तं ते नृपसत्तम । २४४००१२ विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥ २४४.१। २४४००२१ अभेद्यमाहुरव्यक्तं सर्गप्रलयधर्मिणः । २४४००२२ सर्गप्रलय इत्युक्तं विद्याविद्ये च विंशकः ॥ २४४.२। २४४००३१ परस्परस्य विद्या वै तन्निबोधानुपूर्वशः । २४४००३२ यथोक्तमृषिभिस्तात साङ्ख्यस्यातिनिदर्शनम् ॥ २४४.३। २४४००४१ कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् । २४४००४२ बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ॥ २४४.४। २४४००५१ विषयाणां मनस्तेषां विद्यामाहुर्मनीषिणः । २४४००५२ मनसः पञ्च भूतानि विद्या इत्यभिचक्षते ॥ २४४.५। २४४००६१ अहङ्कारस्तु भूतानां पञ्चानां नात्र संशयः । २४४००६२ अहङ्कारस्तथा विद्या बुद्धिर्विद्या नरेश्वर ॥ २४४.६। २४४००७१ बुद्ध्या प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरः । २४४००७२ विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥ २४४.७। २४४००८१ अव्यक्तमपरं प्राहुर्विद्या वै पञ्चविंशकः । २४४००८२ सर्वस्य सर्वमित्युक्तं ज्ञेयज्ञानस्य पारगः ॥ २४४.८। २४४००९१ ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंशकम् । २४४००९२ तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ॥ २४४.९। २४४०१०१ विद्याविद्ये तु तत्त्वेन मयोक्ते वै विशेषतः । २४४०१०२ अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ॥ २४४.१०। २४४०१११ उभावेतौ क्षरावुक्तौ उभावेतावनक्षरौ । २४४०११२ कारणं तु प्रवक्ष्यामि यथाज्ञानं तु ज्ञानतः ॥ २४४.११। २४४०१२१ अनादिनिधनावेतौ उभावेवेश्वरौ मतौ । २४४०१२२ तत्त्वसञ्ज्ञावुभावेव प्रोच्येते ज्ञानचिन्तकैः ॥ २४४.१२। २४४०१३१ सर्गप्रलयधर्मित्वादव्यक्तं प्राहुरव्ययम् । २४४०१३२ तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः ॥ २४४.१३। २४४०१४१ गुणानां महदादीनामुत्पद्यति परस्परम् । २४४०१४२ अधिष्ठानं क्षेत्रमाहुरेतद्वै पञ्चविंशकम् ॥ २४४.१४। २४४०१५१ यदन्तर्गुणजालं तु तद्व्यक्तात्मनि सङ्क्षिपेत् । २४४०१५२ तदहं तद्गुणैस्तैस्तु पञ्चविंशे विलीयते ॥ २४४.१५। २४४०१६१ गुणा गुणेषु लीयन्ते तदेका प्रकृतिर्भवेत् । २४४०१६२ क्षेत्रज्ञो ऽपि तदा तावत्क्षेत्रज्ञः सम्प्रणीयते ॥ २४४.१६। २४४०१७१ यदाक्षरं प्रकृतिर्यं गच्छते गुणसञ्ज्ञिता । २४४०१७२ निर्गुणत्वं च वै देहे गुणेषु परिवर्तनात् ॥ २४४.१७। २४४०१८१ एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् । २४४०१८२ प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥ २४४.१८। २४४०१९१ क्षरो भवत्येष यदा गुणवती गुणेष्वथ । २४४०१९२ प्रकृतिं त्वथ जानाति निर्गुणत्वं तथात्मनः ॥ २४४.१९। २४४०२०१ तथा विशुद्धो भवति प्रकृतेः परिवर्जनात् । २४४०२०२ अन्यो ऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥ २४४.२०। २४४०२११ तदैषो ऽव्यथतामेति न च मिश्रत्वमाव्रजेत् । २४४०२१२ प्रकृत्या चैष राजेन्द्र मिश्रो ऽन्यो ऽन्यस्य दृश्यते ॥ २४४.२१। २४४०२२१ यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते । २४४०२२२ पश्यते च परं पश्यंस्तदा पश्यन्नु संसृजेत् ॥ २४४.२२। २४४०२३१ किं मया कृतमेतावद्यो ऽहं कालनिमज्जनः । २४४०२३२ यथा मत्स्यो ह्यभिज्ञानादनुवर्तितवाञ्जलम् ॥ २४४.२३। २४४०२४१ अहमेव हि सम्मोहादन्यमन्यं जनाज्जनम् । २४४०२४२ मत्स्यो यथोदकज्ञानादनुवर्तितवानिह ॥ २४४.२४। २४४०२५१ मत्स्यो ऽन्यत्वमथाज्ञानादुदकान्नाभिमन्यते । २४४०२५२ आत्मानं तदवज्ञानादन्यं चैव न वेद्म्यहम् ॥ २४४.२५। २४४०२६१ ममास्तु धिक्कुबुद्धस्य यो ऽहं मग्न इमं पुनः । २४४०२६२ अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ॥ २४४.२६। २४४०२७१ अयमनुभवेद्बन्धुरनेन सह मे क्षयम् । २४४०२७२ साम्यमेकत्वतां यातो यादृशस्तादृशस्त्वहम् ॥ २४४.२७। २४४०२८१ तुल्यतामिह पश्यामि सदृशो ऽहमनेन वै । २४४०२८२ अयं हि विमलो व्यक्तमहमीदृशकस्तदा ॥ २४४.२८। २४४०२९१ यो ऽहमज्ञानसम्मोहादज्ञया सम्प्रवृत्तवान् । २४४०२९२ संसर्गादतिसंसर्गात्स्थितः कालमिमं त्वहम् ॥ २४४.२९। २४४०३०१ सो ऽहमेवं वशीभूतः कालमेतं न बुद्धवान् । २४४०३०२ उत्तमाधममध्यानां तामहं कथमावसे ॥ २४४.३०। २४४०३११ समानमायया चेह सहवासमहं कथम् । २४४०३१२ गच्छाम्यबुद्धभावत्वादिहेदानीं स्थिरो भव ॥ २४४.३१। २४४०३२१ सहवासं न यास्यामि कालमेतं विवञ्चनात् । २४४०३२२ वञ्चितो ह्यनया यद्धि निर्विकारो विकारया ॥ २४४.३२। २४४०३३१ न तत्तदपराद्धं स्यादपराधो ह्ययं मम । २४४०३३२ यो ऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः ॥ २४४.३३। २४४०३४१ ततो ऽस्मिन्बहुरूपो ऽथ स्थितो मूर्तिरमूर्तिमान् । २४४०३४२ अमूर्तिश्चाप्यमूर्तात्मा ममत्वेन प्रधर्षितः ॥ २४४.३४। २४४०३५१ प्रकृत्या च तया तेन तासु तास्विह योनिषु । २४४०३५२ निर्ममस्य ममत्वेन विकृतं तासु तासु च ॥ २४४.३५। २४४०३६१ योनिषु वर्तमानेन नष्टसञ्ज्ञेन चेतसा । २४४०३६२ समता न मया काचिदहङ्कारे कृता मया ॥ २४४.३६। २४४०३७१ आत्मानं बहुधा कृत्वा सो ऽयं भूयो युनक्ति माम् । २४४०३७२ इदानीमवबुद्धो ऽस्मि निर्ममो निरहङ्कृतः ॥ २४४.३७। २४४०३८१ ममत्वं मनसा नित्यमहङ्कारकृतात्मकम् । २४४०३८२ अपलग्नामिमां हित्वा संश्रयिष्ये निरामयम् ॥ २४४.३८। २४४०३९१ अनेन साम्यं यास्यामि नानयाहमचेतसा । २४४०३९२ क्षेमं मम सहानेन नैवैकमनया सह ॥ २४४.३९। २४४०४०१ एवं परमसम्बोधात्पञ्चविंशो ऽनुबुद्धवान् । २४४०४०२ अक्षरत्वं निगच्छति त्यक्त्वा क्षरमनामयम् ॥ २४४.४०। २४४०४११ अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा । २४४०४१२ निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल ॥ २४४.४१। २४४०४२१ अक्षरक्षरयोरेतदुक्तं तव निदर्शनम् । २४४०४२२ मयेह ज्ञानसम्पन्नं यथा श्रुतिनिदर्शनात् ॥ २४४.४२। २४४०४३१ निःसन्दिग्धं च सूक्ष्मं च विशुद्धं विमलं तथा । २४४०४३२ प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम् ॥ २४४.४३। २४४०४४१ साङ्ख्ययोगो मया प्रोक्तः शास्त्रद्वयनिदर्शनात् । २४४०४४२ यदेव साङ्ख्यशास्त्रोक्तं योगदर्शनमेव तत् ॥ २४४.४४। २४४०४५१ प्रबोधनपरं ज्ञानं साङ्ख्यानामवनीपते । २४४०४५२ विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥ २४४.४५। २४४०४६१ बृहच्चैवमिदं शास्त्रमित्याहुर्विदुषो जनाः । २४४०४६२ अस्मिंश्च शास्त्रे योगानां पुनर्भवपुरःसरम् ॥ २४४.४६। २४४०४७१ पञ्चविंशात्परं तत्त्वं पठ्यते च नराधिप । २४४०४७२ साङ्ख्यानां तु परं तत्त्वं यथावदनुवर्णितम् ॥ २४४.४७। २४४०४८१ बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः । २४४०४८२ बुध्यमानं च बुद्धत्वं प्राहुर्योगनिदर्शनम् ॥ २४४.४८। २४५००१० वसिष्ठ उवाच २४५००११ अप्रबुद्धमथाव्यक्तमिमं गुणनिधिं सदा । २४५००१२ गुणानां धार्यतां तत्त्वं सृजत्याक्षिपते तथा ॥ २४५.१। २४५००२१ अजो हि क्रीडया भूप विक्रियां प्राप्त इत्युत । २४५००२२ आत्मानं बहुधा कृत्वा नानेव प्रतिचक्षते ॥ २४५.२। २४५००३१ एतदेवं विकुर्वाणो बुध्यमानो न बुध्यते । २४५००३२ गुणानाचरते ह्येष सृजत्याक्षिपते तथा ॥ २४५.३। २४५००४१ अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि । २४५००४२ न त्वेवं बुध्यते ऽव्यक्तं सगुणं तात निर्गुणम् ॥ २४५.४। २४५००५१ कदाचित्त्वेव खल्वेतत्तदाहुः प्रतिबुद्धकम् । २४५००५२ बुध्यते यदि चाव्यक्तमेतद्वै पञ्चविंशकम् ॥ २४५.५। २४५००६१ बुध्यमानो भवत्येष ममात्मक इति श्रुतः । २४५००६२ अन्योन्यप्रतिबुद्धेन वदन्त्यव्यक्तमच्युतम् ॥ २४५.६। २४५००७१ अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत । २४५००७२ पञ्चविंशं महात्मानं न चासावपि बुध्यते ॥ २४५.७। २४५००८१ षड्विंशं विमलं बुद्धमप्रमेयं सनातनम् । २४५००८२ सततं पञ्चविंशं तु चतुर्विंशं विबुध्यते ॥ २४५.८। २४५००९१ दृश्यादृश्ये ह्यनुगत-तत्स्वभावे महाद्युते । २४५००९२ अव्यक्तं चैव तद्ब्रह्म बुध्यते तात केवलम् ॥ २४५.९। २४५०१०१ पञ्चविंशं चतुर्विंशमात्मानमनुपश्यति । २४५०१०२ बुध्यमानो यदात्मानमन्यो ऽहमिति मन्यते ॥ २४५.१०। २४५०१११ तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः । २४५०११२ बुध्यते च परां बुद्धिं विशुद्धाममलां यथा ॥ २४५.११। २४५०१२१ षड्विंशं राजशार्दूल तदा बुद्धः कृतो व्रजेत् । २४५०१२२ ततस्त्यजति सो ऽव्यक्तं सर्गप्रलयधर्मिणम् ॥ २४५.१२। २४५०१३१ निर्गुणां प्रकृतिं वेद गुणयुक्तामचेतनाम् । २४५०१३२ ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात् ॥ २४५.१३। २४५०१४१ केवलेन समागम्य विमुक्तात्मानमाप्नुयात् । २४५०१४२ एतत्तु तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् ॥ २४५.१४। २४५०१५१ तत्त्वसंश्रवणादेव तत्त्वज्ञो जायते नृप । २४५०१५२ पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥ २४५.१५। २४५०१६१ न चैव तत्त्ववांस्तात संसारेषु निमज्जति । २४५०१६२ एषामुपैति तत्त्वं हि क्षिप्रं बुध्यस्व लक्षणम् ॥ २४५.१६। २४५०१७१ षड्विंशो ऽयमिति प्राज्ञो गृह्यमाणो ऽजरामरः । २४५०१७२ केवलेन बलेनैव समतां यात्यसंशयम् ॥ २४५.१७। २४५०१८१ षड्विंशेन प्रबुद्धेन बुध्यमानो ऽप्यबुद्धिमान् । २४५०१८२ एतन्नानात्वमित्युक्तं साङ्ख्यश्रुतिनिदर्शनात् ॥ २४५.१८। २४५०१९१ चेतनेन समेतस्य पञ्चविंशतिकस्य ह । २४५०१९२ एकत्वं वै भवेत्तस्य यदा बुद्ध्यानुबुध्यते ॥ २४५.१९। २४५०२०१ बुध्यमानेन बुद्धेन समतां याति मैथिल । २४५०२०२ सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥ २४५.२०। २४५०२११ निःसङ्गात्मानमासाद्य षड्विंशं कर्मजं विदुः । २४५०२१२ विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते ॥ २४५.२१। २४५०२२१ चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् । २४५०२२२ एष ह्यप्रतिबुद्धश्च बुध्यमानस्तु ते ऽनघ ॥ २४५.२२। २४५०२३१ उक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् । २४५०२३२ मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः ॥ २४५.२३। २४५०२४१ मत्स्योदके यथा तद्वदन्यत्वमुपलभ्यते । २४५०२४२ एवमेव च गन्तव्यं नानात्वैकत्वमेतयोः ॥ २४५.२४। २४५०२५१ एतावन्मोक्ष इत्युक्तो ज्ञानविज्ञानसञ्ज्ञितः । २४५०२५२ पञ्चविंशतिकस्याशु यो ऽयं देहे प्रवर्तते ॥ २४५.२५। २४५०२६१ एष मोक्षयितव्यैति प्राहुरव्यक्तगोचरात् । २४५०२६२ सो ऽयमेवं विमुच्येत नान्यथेति विनिश्चयः ॥ २४५.२६। २४५०२७१ परश्च परधर्मा च भवत्येव समेत्य वै । २४५०२७२ विशुद्धधर्मा शुद्धेन नाशुद्धेन च बुद्धिमान् ॥ २४५.२७। २४५०२८१ विमुक्तधर्मा बुद्धेन समेत्य पुरुषर्षभ । २४५०२८२ वियोगधर्मिणा चैव विमुक्तात्मा भवत्यथ ॥ २४५.२८। २४५०२९१ विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् । २४५०२९२ शुचिकर्मा शुचिश्चैव भवत्यमितबुद्धिमान् ॥ २४५.२९। २४५०३०१ विमलात्मा च भवति समेत्य विमलात्मना । २४५०३०२ केवलात्मा तथा चैव केवलेन समेत्य वै । २४५०३०३ स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्यते ॥ २४५.३०। २४५०३११ एतावदेतत्कथितं मया ते । २४५०३१२ तथ्यं महाराज यथार्थतत्त्वम् । २४५०३१३ अमत्सरस्त्वं प्रतिगृह्य बुद्ध्या । २४५०३१४ सनातनं ब्रह्म विशुद्धमाद्यम् ॥ २४५.३१। २४५०३२१ तद्वेदनिष्ठस्य जनस्य राजन् । २४५०३२२ प्रदेयमेतत्परमं त्वया भवेत् । २४५०३२३ विधित्समानाय निबोधकारकम् । २४५०३२४ प्रबोधहेतोः प्रणतस्य शासनम् ॥ २४५.३२। २४५०३३१ न देयमेतच्च यथानृतात्मने । २४५०३३२ शठाय क्लीबाय न जिह्मबुद्धये । २४५०३३३ न पण्डितज्ञानपरोपतापिने । २४५०३३४ देयं तथा शिष्यविबोधनाय ॥ २४५.३३। २४५०३४१ श्रद्धान्वितायाथ गुणान्विताय । २४५०३४२ परापवादाद्विरताय नित्यम् । २४५०३४३ विशुद्धयोगाय बुधाय चैव । २४५०३४४ कृपावते ऽथ क्षमिणे हिताय ॥ २४५.३४। २४५०३५१ विविक्तशीलाय विधिप्रियाय । २४५०३५२ विवादहीनाय बहुश्रुताय । २४५०३५३ विनीतवेशाय नहैतुकात्मने । २४५०३५४ सदैव गुह्यं त्विदमेव देयम् ॥ २४५.३५। २४५०३६१ एतैर्गुणैर्हीनतमे न देयम् । २४५०३६२ एतत्परं ब्रह्म विशुद्धमाहुः । २४५०३६३ न श्रेयसे योक्ष्यति तादृशे कृतम् । २४५०३६४ धर्मप्रवक्तारमपात्रदानात् ॥ २४५.३६। २४५०३७१ पृथ्वीमिमां वा यदि रत्नपूर्णाम् । २४५०३७२ दद्याददेयं त्विदमव्रताय । २४५०३७३ जितेन्द्रियाय प्रयताय देयम् । २४५०३७४ देयं परं तत्त्वविदे नरेन्द्र ॥ २४५.३७। २४५०३८१ कराल मा ते भयमस्ति किञ्चिद् । २४५०३८२ एतच्छ्रुतं ब्रह्म परं त्वयाद्य । २४५०३८३ यथावदुक्तं परमं पवित्रम् । २४५०३८४ विशोकमत्यन्तमनादिमध्यम् ॥ २४५.३८। २४५०३९१ अगाधमेतदजरामरं च । २४५०३९२ निरामयं वीतभयं शिवं च । २४५०३९३ समीक्ष्य मोहं परवादसञ्ज्ञम् । २४५०३९४ एतस्य तत्त्वार्थमिमं विदित्वा ॥ २४५.३९। २४५०४०१ अवाप्तमेतद्धि पुरा सनातनाद् । २४५०४०२ धिरण्यगर्भाद्धि ततो नराधिप । २४५०४०३ प्रसाद्य यत्नेन तमुग्रतेजसम् । २४५०४०४ सनातनं ब्रह्म यथा त्वयैतत् ॥ २४५.४०। २४५०४११ पृष्टस्त्वया चास्मि यथा नरेन्द्र । २४५०४१२ तथा मयेदं त्वयि नोक्तमन्यत् । २४५०४१३ यथावाप्तं ब्रह्मणो मे नरेन्द्र । २४५०४१४ महाज्ञानं मोक्षविदां परायणम् ॥ २४५.४१। २४५०४२० व्यास उवाच २४५०४२१ एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः । २४५०४२२ पञ्चविंशं मुनिश्रेष्ठा वसिष्ठेन यथा पुरा ॥ २४५.४२। २४५०४३१ पुनरावृत्तिमाप्नोति परमं ज्ञानमव्ययम् । २४५०४३२ नाति बुध्यति तत्त्वेन बुध्यमानो ऽजरामरम् ॥ २४५.४३। २४५०४४१ एतन्निःश्रेयसकरं ज्ञानं भोः परमं मया । २४५०४४२ कथितं तत्त्वतो विप्राः श्रुत्वा देवर्षितो द्विजाः ॥ २४५.४४। २४५०४५१ हिरण्यगर्भादृषिणा वसिष्ठेन समाहृतम् । २४५०४५२ वसिष्ठादृषिशार्दूलो नारदो ऽवाप्तवानिदम् ॥ २४५.४५। २४५०४६१ नारदाद्विदितं मह्यमेतदुक्तं सनातनम् । २४५०४६२ मा शुचध्वं मुनिश्रेष्ठाः श्रुत्वैतत्परमं पदम् ॥ २४५.४६। २४५०४७१ येन क्षराक्षरे भिन्ने न भयं तस्य विद्यते । २४५०४७२ विद्यते तु भयं यस्य यो नैनं वेत्ति तत्त्वतः ॥ २४५.४७। २४५०४८१ अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवान् । २४५०४८२ प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥ २४५.४८। २४५०४९१ देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुते । २४५०४९२ यदि वा मुच्यते वापि तस्मादज्ञानसागरात् ॥ २४५.४९। २४५०५०१ अज्ञानसागरे घोरे ह्यव्यक्तागाध उच्यते । २४५०५०२ अहन्यहनि मज्जन्ति यत्र भूतानि भो द्विजाः ॥ २४५.५०। २४५०५११ तस्मादगाधादव्यक्तादुपक्षीणात्सनातनात् । २४५०५१२ तस्माद्यूयं विरजस्का वितमस्काश्च भो द्विजाः ॥ २४५.५१। २४५०५२१ एवं मया मुनिश्रेष्ठाः सारात्सारतरं परम् । २४५०५२२ कथितं परमं मोक्षं यं ज्ञात्वा न निवर्तते ॥ २४५.५२। २४५०५३१ न नास्तिकाय दातव्यं नाभक्ताय कदाचन । २४५०५३२ न दुष्टमतये विप्रा न श्रद्धाविमुखाय च ॥ २४५.५३। २४६००१० लोमहर्षण उवाच २४६००११ एवं पुरा मुनीन्व्यासः पुराणं श्लक्ष्णया गिरा । २४६००१२ दशाष्टदोषरहितैर्वाक्यैः सारतरैर्द्विजाः ॥ २४६.१। २४६००२१ पूर्णमस्तमलैः शुद्धैर् नानाशास्त्रसमुच्चयैः । २४६००२२ जातिशुद्धसमायुक्तं साधुशब्दोपशोभितम् ॥ २४६.२। २४६००३१ पूर्वपक्षोक्तिसिद्धान्त-परिनिष्ठासमन्वितम् । २४६००३२ श्रावयित्वा यथान्यायं विरराम महामतिः ॥ २४६.३। २४६००४१ ते ऽपि श्रुत्वा मुनिश्रेष्ठाः पुराणं वेदसम्मितम् । २४६००४२ आद्यं ब्राह्माभिधानं च सर्ववाञ्छाफलप्रदम् ॥ २४६.४। २४६००५१ हृष्टा बभूवुः सुप्रीता विस्मिताश्च पुनः पुनः । २४६००५२ प्रशशंसुस्तदा व्यासं कृष्णद्वैपायनं मुनिम् ॥ २४६.५। २४६००६० मुनय ऊचुः २४६००६१ अहो त्वया मुनिश्रेष्ठ पुराणं श्रुतिसम्मितम् । २४६००६२ सर्वाभिप्रेतफलदं सर्वपापहरं परम् ॥ २४६.६। २४६००७१ प्रोक्तं श्रुतं तथास्माभिर्विचित्रपदमक्षरम् । २४६००७२ न ते ऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु वै प्रभो ॥ २४६.७। २४६००८१ सर्वज्ञस्त्वं महाभाग देवेष्विव बृहस्पतिः । २४६००८२ नमस्यामो महाप्राज्ञं ब्रह्मिष्ठं त्वां महामुनिम् ॥ २४६.८। २४६००९१ येन त्वया तु वेदार्था भारते प्रकटीकृताः । २४६००९२ कः शक्नोति गुणान्वक्तुं तव सर्वान्महामुने ॥ २४६.९। २४६०१०१ अधीत्य चतुरो वेदान्साङ्गान्व्याकरणानि च । २४६०१०२ कृतवान्भारतं शास्त्रं तस्मै ज्ञानात्मने नमः ॥ २४६.१०। २४६०१११ नमो ऽस्तु ते व्यास विशालबुद्धे । २४६०११२ फुल्लारविन्दायतपत्त्रनेत्र । २४६०११३ येन त्वया भारततैलपूर्णः । २४६०११४ प्रज्वालितो ज्ञानमयः प्रदीपः ॥ २४६.११। २४६०१२१ अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः । २४६०१२२ ज्ञानाञ्जनशलाकेन त्वया चोन्मीलिता दृशः ॥ २४६.१२। २४६०१३१ एवमुक्त्वा समभ्यर्च्य व्यासं ते चैव पूजिताः । २४६०१३२ जग्मुर्यथागतं सर्वे कृतकृत्याः स्वमाश्रमम् ॥ २४६.१३। २४६०१४१ तथा मया मुनिश्रेष्ठा कथितं हि सनातनम् । २४६०१४२ पुराणं सुमहापुण्यं सर्वपापप्रणाशनम् ॥ २४६.१४। २४६०१५१ यथा भवद्भिः पृष्टो ऽहं सम्प्रश्नं द्विजसत्तमाः । २४६०१५२ व्यासप्रसादात्तत्सर्वं मया सम्परिकीर्तितम् ॥ २४६.१५। २४६०१६१ इदं गृहस्थैः श्रोतव्यं यतिभिर्ब्रह्मचारिभिः । २४६०१६२ धनसौख्यप्रदं नॄणां पवित्रं पापनाशनम् ॥ २४६.१६। २४६०१७१ तथा ब्रह्मपरैर्विप्रैर्ब्राह्मणाद्यैः सुसंयतैः । २४६०१७२ श्रोतव्यं सुप्रयत्नेन सम्यक्ष्रेयोभिकाङ्क्षिभिः ॥ २४६.१७। २४६०१८१ प्राप्नोति ब्राह्मणो विद्यां क्षत्रियो विजयं रणे । २४६०१८२ वैश्यस्तु धनमक्षय्यं शूद्रः सुखमवाप्नुयात् ॥ २४६.१८। २४६०१९१ यं यं काममभिध्यायञ्श‍ृणोति पुरुषः शुचिः । २४६०१९२ तं तं काममवाप्नोति नरो नास्त्यत्र संशयः ॥ २४६.१९। २४६०२०१ पुराणं वैष्णवं त्वेतत्सर्वकिल्बिषनाशनम् । २४६०२०२ विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥ २४६.२०। २४६०२११ एतद्वो यन्मयाख्यातं पुराणं वेदसम्मितम् । २४६०२१२ श्रुते ऽस्मिन्सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ २४६.२१। २४६०२२१ प्रयागे पुष्करे चैव कुरुक्षेत्रे तथार्बुदे । २४६०२२२ उपोष्य यदवाप्नोति तदस्य श्रवणान्नरः ॥ २४६.२२। २४६०२३१ यदग्निहोत्रे सुहुते वर्षे नाप्नोति वै फलम् । २४६०२३२ महापुण्यमयं विप्रास्तदस्य श्रवणात्सकृत् ॥ २४६.२३। २४६०२४१ यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले । २४६०२४२ मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ॥ २४६.२४। २४६०२५१ तदाप्नोति फलं सम्यक्समाधानेन कीर्तनात् । २४६०२५२ पुराणे ऽस्य हितो विप्राः केशवार्पितमानसः ॥ २४६.२५। २४६०२६१ यत्फलं क्रियमालोक्य पुरुषो ऽथ लभेन्नरः । २४६०२६२ तत्फलं समवाप्नोति यः पठेच्छृणुयादपि ॥ २४६.२६। २४६०२७१ इदं यः श्रद्धया नित्यं पुराणं वेदसम्मितम् । २४६०२७२ यः पठेच्छृणुयान्मर्त्यः स याति भुवनं हरेः ॥ २४६.२७। २४६०२८१ श्रावयेद्ब्राह्मणो यस्तु सदा पर्वसु संयतः । २४६०२८२ एकादश्यां द्वादश्यां च विष्णुलोकं स गच्छति ॥ २४६.२८। २४६०२९१ इदं यशस्यमायुष्यं सुखदं कीर्तिवर्धनम् । २४६०२९२ बलपुष्टिप्रदं नॄणां धन्यं दुःस्वप्ननाशनम् ॥ २४६.२९। २४६०३०१ त्रिसन्ध्यं यः पठेद्विद्वाञ्श्रद्धया सुसमाहितः । २४६०३०२ इदं वरिष्ठमाख्यानं स सर्वमीप्सितं लभेत् ॥ २४६.३०। २४६०३११ रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । २४६०३१२ भयाद्विमुच्यते भीत आपदापन्न आपदः ॥ २४६.३१। २४६०३२१ जातिस्मरत्वं विद्यां च पुत्रान्मेधां पशून्धृतिम् । २४६०३२२ धर्मं चार्थं च कामं च मोक्षं तु लभते नरः ॥ २४६.३२। २४६०३३१ यान्यान्कामानभिप्रेत्य पठेत्प्रयतमानसः । २४६०३३२ तांस्तान्सर्वानवाप्नोति पुरुषो नात्र संशयः ॥ २४६.३३। २४६०३४१ यश्चेदं सततं श‍ृणोति मनुजः स्वर्गापवर्गप्रदम् । २४६०३४२ विष्णुं लोकगुरुं प्रणम्य वरदं भक्त्येकचित्तः शुचिः । २४६०३४३ भुक्त्वा चात्र सुखं विमुक्तकलुषः स्वर्गे च दिव्यं सुखम् । २४६०३४४ पश्चाद्याति हरेः पदं सुविमलं मुक्तो गुणैः प्राकृतैः ॥ २४६.३४। २४६०३५१ तस्माद्विप्रवरैः स्वधर्मनिरतैर्मुक्त्येकमार्गेप्सुभिस् । २४६०३५२ तद्वत्क्षत्रियपुङ्गवैस्तु नियतैः श्रेयोर्थिभिः सर्वदा । २४६०३५३ वैश्यैश्चानुदिनं विशुद्धकुलजैः शूद्रैस्तथा धार्मिकैः । २४६०३५४ श्रोतव्यं त्विदमुत्तमं बहुफलं धर्मार्थमोक्षप्रदम् ॥ २४६.३५। २४६०३६१ धर्मे मतिर्भवतु वः पुरुषोत्तमानाम् । २४६०३६२ स ह्येक एव परलोकगतस्य बन्धुः । २४६०३६३ अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना । २४६०३६४ नैव प्रभावमुपयान्ति न च स्थिरत्वम् ॥ २४६.३६। २४६०३७१ धर्मेण राज्यं लभते मनुष्यः । २४६०३७२ स्वर्गं च धर्मेण नरः प्रयाति । २४६०३७३ आयुश्च कीर्तिं च तपश्च धर्मम् । २४६०३७४ धर्मेण मोक्षं लभते मनुष्यः ॥ २४६.३७। २४६०३८१ धर्मो ऽत्र मातापितरौ नरस्य । २४६०३८२ धर्मः सखा चात्र परे च लोके । २४६०३८३ त्राता च धर्मस्त्विह मोक्षदश्च । २४६०३८४ धर्मादृते नास्ति तु किञ्चिदेव ॥ २४६.३८। २४६०३९१ इदं रहस्यं श्रेष्ठं च पुराणं वेदसम्मितम् । २४६०३९२ न देयं दुष्टमतये नास्तिकाय विशेषतः ॥ २४६.३९। २४६०४०१ इदं मयोक्तं प्रवरं पुराणम् । २४६०४०२ पापापहं धर्मविवर्धनं च । २४६०४०३ श्रुतं भवद्भिः परमं रहस्यम् । २४६०४०४ आज्ञापयध्वं मुनयो व्रजामि ॥ २४६.४०।
Available at http://www.indologie.unizh.ch/text/texttml
% Text title            : brahmapuraaNa
% File name             : brahpur.itx
% itxtitle              : brahmapurANam (anyam)
% engtitle              : Brahmapurana
% Category              : purana
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : hinduism/religion  By permission of Professor Dr. Peter Schreiner, Universitaet Zuerich  converted to itx by Ulrich Stiehl (Ulrich.Stiehl@t.online.de)   from the original file.
% Transliterated by     : http://www.indologie.unizh.ch/text/text.html
% Proofread by          : http://www.indologie.unizh.ch/text/text.html
% Description-comments  : brahmapuraaNa
% Indexextra            : (PDF is searchable)
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org