% Text title : Devi Bhagavata Mahapurana Skandha 02 % File name : devIbhAgavatam02.itx % Category : purana, devI, devii, devibhagavatam % Location : doc\_purana % Transliterated by : Vishwas Bhide, satsangdhara.net % Proofread by : Vishwas Bhide, satsangdhara.net % Latest update : March 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 2. Shrimaddevibhagavatamahapurane Dvitiyah Skandhah ..}## \itxtitle{.. 2\. श्रीमद्देवीभागवतमहापुराणे द्वितीयः स्कन्धः ..}##\endtitles ## \section{2\.1 प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् |} ऋषय ऊचुः । आश्चर्यकरमेतत्ते वचनं गर्भहेतुकम् । सन्देहोऽत्र समुत्पन्नः सर्वेषां नस्तपस्विनाम् ॥ 1॥ माता व्यासस्य मेधाविन्नाम्ना सत्यवतीति च । विवाहिता पुरा ज्ञाता राज्ञा शन्तनुना यथा ॥ 2॥ तस्याः पुत्रः कथं व्यासः सती स्वभवने स्थिता । ईदृशी सा कथं राज्ञा पुनः शन्तनुना वृता ॥ 3॥ तस्यां पुत्रावुभौ जातौ तत्त्वं कथय सुव्रत । विस्तरेण महाभाग कथां परमपावनीम् ॥ 4॥ उत्पत्तिं वद व्यासस्य सत्यवत्यास्तथा पुनः । श्रोतुकामाः पुनः सर्वे ऋषयः संशितव्रताः ॥ 5॥ सूत उवाच । प्रणम्य परमां शक्तिं चतुर्वर्गप्रदायिनीम् । आदिशक्तिं वदिष्यामि कथां पौराणिकीं शुभाम् ॥ 6॥ यस्योच्चारणमात्रेण सिद्धिर्भवति शाश्वती । व्याजेनापि हि बीजस्य वाग्भवस्य विशेषतः ॥ 7॥ सम्यक् सर्वात्मना सर्वैः सर्वकामार्थसिद्धये । स्मर्तव्या सर्वथा देवी वाञ्छितार्थप्रदायिनी ॥ 8॥ राजोपरिचरो नाम धार्मिकः सत्यसङ्गरः । चेदिदेशपतिः श्रीमान् बभूव द्विजपूजकः ॥ 9॥ तपसा तस्य तुष्टेन विमानं स्फाटिकं शुभम् । दत्तमिन्द्रेण तत्तस्मै सुन्दरं प्रियकाम्यया ॥ 10॥ तेनारूढस्तु सर्वत्र याति दिव्येन भूपतिः । न भूमावुपरिस्थोऽसौ तेनोपरिचरो वसुः ॥ 11॥ विख्यातः सर्वलोकेषु धर्मनित्यः स भूपतिः । तस्य भार्या वरारोहा गिरिका नाम सुन्दरी ॥ 12॥ पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः । पृथग्देशेषु राजानः स्थापितास्तेन भूभुजा ॥ 13॥ वसोस्तु पत्नी गिरिका कामान् काले न्यवेदयत् । ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः ॥ 14॥ तदहः पितरश्चैनमूचुर्जहि मृगानिति । तच्छ्रुत्वा चिन्तयामास भार्यामृतुमतीं तथा ॥ 15॥ पितृवाक्यं गुरुं मत्वा कर्तव्यमिति निश्चितम् । चचार मृगयां राजा गिरिकां मनसा स्मरन् ॥ 16॥ वने स्थितः स राजर्षिश्चित्ते सस्मार भामिनीम् । अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ॥ 17॥ तस्य रेतः प्रचस्कन्द स्मरतस्तां च कामिनीम् । वटपत्रे तु तद्राजा स्कन्नमात्रं समाक्षिपत् ॥ 18॥ इदं वृथा परिस्कन्नं रेतो वै न भवेत्कथम् । ऋतुकालं च विज्ञाय मतिं चक्रे नृपस्तदा ॥ 19॥ अमोघं सर्वथा वीर्यं मम चैतन्न संशयः । प्रियायै प्रेषयाम्येतदिति बुद्धिमकल्पयत् ॥ 20॥ शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः । अभिमन्त्र्याथ तद्वीर्यं वटपर्णपुटे कृतम् ॥ 21॥ पार्श्वस्थं श्येनमाभाष्य राजोवाच द्विजं प्रति । गृहाणेदं महाभाग गच्छ शीघ्रं गृहं मम ॥ 22॥ मत्प्रियार्थमिदं सौम्य गृहीत्वा त्वं गृहं नय । गिरिकायै प्रयच्छाशु तस्यास्त्वार्तवमद्य वै ॥ 23॥ सूत उवाच । इत्युक्त्वा प्रददौ पर्णं श्येनाय नृपसत्तमः । स गृहीत्वोत्पपाताशु गगनं गतिवित्तमः ॥ 24॥ गच्छन्तं गगनं श्येनं धृत्वा चञ्चुपुटे पुटम् । तमपश्यदथायान्तं खगं श्येनस्तथापरः ॥ 25॥ आमिषं स तु विज्ञाय शीघ्रमभ्यद्रवत्खगम् । तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः ॥ 26॥ युद्ध्यतोरपतद्रेतस्तज्जापि यमुनाम्भसि । खगौ तौ निर्गतौ कामं पुटके पतिते तदा ॥ 27॥ एतस्मिन्समये काचिदद्रिका नाम चाप्सराः । ब्राह्मणं समनुप्राप्तं सन्ध्यावन्दनतत्परम् ॥ 28॥ कुर्वन्ती जलकेलिं सा जले मग्ना चचार सा । जग्राह चरणं नारी द्विजस्य वरवर्णिनी ॥ 29॥ प्राणायामपरः सोऽथ दृष्ट्वा तां कामचारिणीम् । शशाप भव मत्स्यी त्वं ध्यानविघ्नकरी यतः ॥ 30॥ सा शप्ता विप्रमुख्येन बभूव यमुनाचरी । शफरी रूपसम्पन्ना ह्यद्रिका च वराप्सराः ॥ 31॥ श्येनपादपरिभ्रष्टं तच्छुक्रमथ वासवी । जग्राह तरसाभ्येत्य साद्रिका मत्स्यरूपिणी ॥ 32॥ अथ कालेन कियता मत्स्यीं तां मत्स्यजीवनः । सम्प्राप्ते दशमे मासि बबन्ध तां मनोरमाम् ॥ 33॥ उदरं विददाराशु स तस्या मत्स्यजीवनः । युग्मं विनिःसृतं तस्मादुदरान्मानुषाकृति ॥ 34॥ बालः कुमारः सुभगस्तथा कन्या शुभानना । दृष्ट्वाश्चर्यमिदं सोऽथ विस्मयं परमं गतः ॥ 35॥ राज्ञे निवेदयामास पुत्रौ द्वौ तु झषोद्भवौ । राजापि विस्मयाविष्टः सुतं जग्राह तं शुभम् ॥ 36॥ स मत्स्यो नाम राजासौ धार्मिकः सत्यसङ्गरः । वसुपुत्रो महातेजाः पित्रा तुल्यपराक्रमः ॥ 37॥ कालिका वसुना दत्ता तरसा जलजीविने । नाम्ना कालीति विख्याता तथा मत्स्योदरीति च ॥ 38॥ मत्स्यगन्धेति नाम्ना वै गणेन समजायत । विवर्धमाना दाशस्य गृहे सा वासवी शुभा ॥ 39॥ ऋषय ऊचुः । अद्रिका मुनिना शप्ता मत्स्यी जाता वराप्सराः । विदारिता च दाशेन मृता च भक्षिता पुनः ॥ 40॥ किं बभूव पुनस्तस्या अप्सराया वदस्व तत् । शापस्यान्तं कथं सूत कथं स्वर्गमवाप सा ॥ 41॥ सूत उवाच । शप्ता यदा सा मुनिना विस्मिता सम्बभूव ह । स्तुतिं चकार विप्रस्य दीनेव रुदती तदा ॥ 42॥ दयावान्ब्राह्मणः प्राह तां तदा रुदतीं स्त्रियम् । मा शोकं कुरु कल्याणि शापान्तं ते वदाम्यहम् ॥ 43॥ मत्क्रोधशापयोगेन मत्स्ययोनिं गता शुभे । मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ॥ 44॥ इत्युक्ता तेन सा प्राप मत्स्यदेहं नदीजले । बालकौ जनयित्वा सा मृता मुक्ता च शापतः ॥ 45॥ सन्त्यज्य रूपं मत्स्यस्य दिव्यरूपमवाप्य च । जगामामरमार्गं च शापान्ते वरवर्णिनी ॥ 46॥ एवं जाता वरा पुत्री मत्स्यगन्धा वरानना । पुत्रीव पाल्यमाना सा दाशगेहे व्यवर्धत ॥ 47॥ मत्स्यगन्धा तदा जाता किशोरी चातिसुप्रभा । तस्य कार्याणि कुर्वाणा वासवी चातिसुप्रभा ॥ 48॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे मस्त्यगन्धोत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥ 2\.1॥ \section{2\.2 द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् |} सूत उवाच । एकदा तीर्थयात्रायां व्रजन् पाराशरो मुनिः । आजगाम महातेजाः कालिन्द्यास्तटमुत्तमम् ॥ 1॥ निषादमाह धर्मात्मा कुर्वन्तं भोजनं तदा । प्रापयस्व परं पारं कालिन्द्या उडुपेन माम् ॥ 2॥ दाशः श्रुत्वा मुनेर्वाक्यं कुर्वाणो भोजनं तटे । उवाच तां सुतां बालां मत्स्यगन्धां मनोरमाम् ॥ 3॥ उडुपेन मुनिं बाले परं पारं नयस्व ह । गन्तुकामोऽस्ति धर्मात्मा तापसोऽयं शुचिस्मिते ॥ 4॥ इत्युक्ता सा तदा पित्रा मत्स्यगन्धाथ वासवी । उडुपे मुनिमासीनं संवाहयति भामिनी ॥ 5॥ व्रजन् सूर्यसुतातोये भावित्वाद्दैवयोगतः । कामार्तस्तु मुनिर्जातो दृष्ट्वा तां चारुलोचनाम् ॥ 6॥ ग्रहीतुकामः स मुनिर्दृष्ट्वा व्यञ्जितयौवनाम् । दक्षिणेन करेणैनामस्पृशद्दक्षिणे करे ॥ 7॥ तमुवाचासितापाङ्गी स्मितपूर्वमिदं वचः । कुलस्य सदृशं वः किं श्रुतस्य तपसश्च किम् ॥ 8॥ त्वं वै वसिष्ठदायादः कुलशीलसमन्वितः । किं चिकीर्षसि धर्मज्ञ मन्मथेन प्रपीडितः ॥ 9॥ दुर्लभं मानुषं जन्म भुवि ब्राह्मणसत्तम । तत्रापि दुर्लभं मन्ये ब्राह्मणत्वं विशेषतः ॥ 10॥ कुलेन शीलेन तथा श्रुतेन द्विजोत्तमस्त्वं किल धर्मविच्च । अनार्यभावं कथमागतोऽसि विप्रेन्द्र मां वीक्ष्य च मीनगन्धाम् ॥ 11॥ मदीये शरीरे द्विजामोघबुद्धे ॥ शुभं किं समालोक्य पाणिं ग्रहीतुम् । समीपं समायासि कामातुरस्त्वं कथं नाभिजानासि धर्मं स्वकीयम् ॥ 12॥ अहो मन्दबुद्धिर्द्विजोऽयं ग्रहीष्य\- ञ्जले मग्न एवाद्य मां वै गृहीत्वा । मनो व्याकुलं पञ्चबाणातिविद्धं न कोऽपीह शक्तः प्रतीपं हि कर्तुम् ॥ 13॥ इति सञ्चिन्त्य सा बाला तमुवाच महामुनिम् । धैर्यं कुरु महाभाग परं पारं नयामि वै ॥ 14॥ सूत उवाच । पराशरस्तु तच्छ्रुत्वा वचनं हितपूर्वकम् । करं त्यक्त्वा स्थितस्तत्र सिन्धोः पारं गतः पुनः ॥ 15॥ मत्स्यगन्धां प्रजग्राह मुनिः कामातुरस्तदा । वेपमाना तु सा कन्या तमुवाच पुरःस्थितम् ॥ 16॥ दुर्गन्धाहं मुनिश्रेष्ठ कथं त्वं नोपशङ्कसे । समानरूपयोः कामसंयोगस्तु सुखावहः ॥ 17॥ इत्युक्तेन तु सा कन्या क्षणमात्रेण भामिनी । कृता योजनगन्धा तु सुरूपा च वरानना ॥ 18॥ मृगनाभिसुगन्धां तां कृत्वा कान्तां मनोहराम् । जग्राह दक्षिणे पाणौ मुनिर्मन्मथपीडितः ॥ 19॥ ग्रहीतुकामं तं प्राह नाम्ना सत्यवती शुभा । मुने पश्यति लोकोऽयं पिता चैव तटस्थितः ॥ 20॥ पशुधर्मो न मे प्रीतिं जनयत्यतिदारुणः । प्रतीक्षस्व मुनिश्रेष्ठ यावद्भवति यामिनी ॥ 21॥ रात्रौ व्यवाय उद्दिष्टो दिवा न मनुजस्य हि । दिवासङ्गे महान् दोषः पश्यन्ति किल मानवाः ॥ 22॥ कामं यच्छ महाबुद्धे लोकनिन्दा दुरासदा । तच्छ्रुत्वा वचनं तस्या युक्तमुक्तमुदारधीः ॥ 23॥ नीहारं कल्पयामास शीघ्रं पुण्यबलेन वै । नीहारे च समुत्पन्ने तटेऽतितमसा युते ॥ 24॥ कामिनी तं मुनिं प्राह मृदुपूर्वमिदं वचः । कन्याहं द्विजशार्दूल भुक्त्वा गन्तासि कामतः ॥ 25॥ अमोघवीर्यस्त्वं ब्रह्मन् का गतिर्मे भवेदिति । पितरं किं ब्रवीम्यद्य सगर्भा चेद्भवाम्यहम् ॥ 26॥ त्वं गमिष्यसि भुक्त्वा मां किं करोमि वदस्व तत् । पराशर उवाच । कान्तेऽद्य मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ॥ 27॥ वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि । सत्यवत्युवाच । यथा मे पितरौ लोके न जानीतो हि मानद ॥ 28॥ कन्याव्रतं न मे हन्यात्तथा कुरु द्विजोत्तम । पुत्रश्च त्वत्समः कामं भवेदद्भुतवीर्यवान् ॥ 29॥ गन्धोऽयं सर्वदा मे स्याद्यौवनं च नवं नवम् । पराशर उवाच । शृणु सुन्दरि पुत्रस्ते विष्ण्वंशसम्भवः शुचिः ॥ 30॥ भविष्यति च विख्यातस्त्रैलोक्ये वरवर्णिनि । केनचित्कारणेनाहं जातः कामातुरस्त्वयि ॥ 31॥ कदापि च न सम्मोहो भूतपूर्वो वरानने । दृष्ट्वा चाप्सरसां रूपं सदाहं धैर्यमावहम् ॥ 32॥ दैवयोगेन वीक्ष्य त्वां कामस्य वशगोऽभवम् । तत्किञ्चित्कारणं विद्धि दैवं हि दुरतिक्रमम् ॥ 33॥ दृष्ट्वाहं चातिदुर्गन्धां त्वां कथं मोहमाप्नुयाम् । पुराणकर्ता पुत्रस्ते भविष्यति वरानने ॥ 34॥ वेदविद्भागकर्ता च ख्यातश्च भुवनत्रये । सूत उवाच । इत्युक्त्वा तां वशं यातां भुक्त्वा स मुनिसत्तमः ॥ 35॥ जगाम तरसा स्नात्वा कालिन्दीसलिले मुनिः । सापि सत्यवती जाता सद्यो गर्भवती सती ॥ 36॥ सुषुवे यमुनाद्वीपे पुत्रं काममिवापरम् । जातमात्रस्तु तेजस्वी तामुवाच स्वमातरम् ॥ 37॥ तपस्येव मनः कृत्वा विविशे चातिवीर्यवान् । गच्छ मातर्यथाकामं गच्छाम्यहमतः परम् ॥ 38॥ तपः कर्तुं महाभागे दर्शयिष्यामि वै स्मृतः । मातर्यदा भवेत्कार्यं तव किञ्चिदनुत्तमम् ॥ 39॥ स्मर्तव्योऽहं तदा शीघ्रमागमिष्यामि भामिनि । स्वस्ति तेऽस्तु गमिष्यामि त्यक्त्वा चिन्तां सुखं वस ॥ 40॥ इत्युक्त्वा निर्ययौ व्यासः सापि पित्रन्तिकं गता । द्वीपे न्यस्तस्तया बालस्तस्माद्द्वैपायनोऽभवत् ॥ 41॥ जातमात्रो जगामाशु वृद्धिं विष्ण्वंशयोगतः । तीर्थे तीर्थे कृतस्तानश्चचार तप उत्तमम् ॥ 42॥ एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् । चकार वेदशाखाश्च प्राप्तं ज्ञात्वा कलेर्युगम् ॥ 43॥ वेदविस्तारकरणाद्व्यासनामाभवन्मुनिः । पुराणसंहिताश्चक्रे महाभारतमुत्तमम् ॥ 44॥ शिष्यानध्यापयामास वेदान्कृत्वा विभागशः । सुमन्तुं जैमिनिं पैलं वैशम्पायनमेव च ॥ 45॥ असितं देवलं चैव शुकं चैव स्वमात्मजम् । सूत उवाच । एतच्च कथितं सर्वं कारणं मुनिसत्तमाः ॥ 46॥ सत्यवत्याः सुतस्यापि समुत्पत्तिस्तथा शुभा । संशयोऽत्र न कर्तव्यः सम्भवे मुनिसत्तमाः ॥ 47॥ महतां चरिते चैव गुणा ग्राह्या मुनेरिति । कारणाच्च समुत्पत्तिः सत्यवत्या झषोदरे ॥ 48॥ पराशरेण संयोगः पुनः शन्तनुना तथा । अन्यथा तु मुनेश्चित्तं कथं कामाकुलं भवेत् ॥ 49॥ अनार्यजुष्टं धर्मज्ञः कृतवान्स कथं मुनिः । सकारणेयमुत्पत्तिः कथिताश्चर्यकारिणी ॥ 50॥ श्रुत्वा पापाच्च निर्मुक्तो नरो भवति सर्वथा । य एतच्छुभमाख्यानं शृणोति श्रुतिमान्नरः ॥ 51॥ न दुर्गतिमवाप्नोति सुखी भवति सर्वदा ॥ 52॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे व्यासजन्मवर्णनं नाम द्वितीयोऽध्यायः ॥ 2\.2॥ \section{2\.3 तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् |} ऋषय ऊचुः । उत्पत्तिस्तु त्वया प्रोक्ता व्यासस्यामिततेजसः । सत्यवत्यास्तथा सूत विस्तरेण त्वयानघ ॥ 1॥ तथाप्येकस्तु सन्देहश्चित्तेऽस्माकं तु संस्थितः । न निवर्तति धर्मज्ञ कथितेन त्वयानघ ॥ 2॥ माता व्यासस्य या प्रोक्ता नाम्ना सत्यवती शुभा । सा कथं नृपतिं प्राप्ता शन्तनुं धर्मवित्तमम् ॥ 3॥ निषादपुत्रीं स कथं धृतवान्नृपतिः स्वयम् । धर्मिष्ठः पौरवो राजा कुलहीनामसंवृताम् ॥ 4॥ शन्तनोः प्रथमा पत्नी का ह्यभूत्कथयाधुना । भीष्मः पुत्रोऽथ मेधावी वसोरंशः कथं पुनः ॥ 5॥ त्वया प्रोक्तं पुरा सूत राजा चित्राङ्गदः कृतः । सत्यवत्याः सुतो वीरो भीष्मेणामिततेजसा ॥ 6॥ चित्राङ्गदे हते वीरे कृतस्तदनुजस्तथा । विचित्रवीर्यनामासौ सत्यवत्याः सुतो नृपः ॥ 7॥ ज्येष्ठे भीष्मे स्थिते पूर्वं धर्मिष्ठे रूपवत्यपि । कृतवान्स कथं राज्यं स्थापितस्तेन जानता ॥ 8॥ मृते विचित्रवीर्ये तु सत्यवत्यतिदुःखिता । वधूभ्यां गोलकौ पुत्रौ जनयामास सा कथम् ॥ 9॥ कथं राज्यं न भीष्माय ददौ सा वरवर्णिनी । न कृतस्तु कथं तेन वीरेण दारसङ्ग्रहः ॥ 10॥ अधर्मस्तु कृतः कस्माद्व्यासेनामिततेजसा । ज्येष्ठेन भ्रातृभार्यायां पुत्रावुत्पादिताविति ॥ 11॥ पुराणकर्ता धर्मात्मा स कथं कृतवान्मुनिः । सेवनं परदाराणां भ्रातुश्चैव विशेषतः ॥ 12॥ जुगुप्सितमिदं कर्म स कथं कृतवान्मुनिः । शिष्टाचारः कथं सूत वेदानुमितिकारकः ॥ 13॥ व्यासशिष्योऽसि मेधाविन् सन्देहं छेत्तुमर्हसि । श्रोतुकामा वयं सर्वे धर्मक्षेत्रे कृतक्षणाः ॥ 14॥ सूत उवाच । इक्ष्वाकुवंशप्रभवो महाभिष इति स्मृतः । सत्यवान्धर्मशीलश्च चक्रवर्ती नृपोत्तमः ॥ 15॥ अश्वमेधसहस्रेण वाजपेयशतेन च । तोषयामास देवेन्द्रं स्वर्गं प्राप महामतिः ॥ 16॥ एकदा ब्रह्मसदनं गतो राजा महाभिषः । सुराः सर्वे समाजग्मुः सेवनार्थं प्रजापतिम् ॥ 17॥ गङ्गा महानदी तत्र संस्थिता सेवितुं विभुम् । तस्या वासः समुद्धूतं मारुतेन तरस्विना ॥ 18॥ अधोमुखाः सुराः सर्वे न विलोक्यैव तां स्थिताः । राजा महाभिषस्तां तु निःशङ्कः समपश्यत ॥ 19॥ सापि तं प्रेमसंयुक्तं नृपं ज्ञातवती नदी । दृष्ट्वा तौ प्रेमसंयुक्तौ निर्लज्जौ काममोहितौ ॥ 20॥ ब्रह्मा चुकोप तौ तूर्णं शशाप च रुषान्वितः । मर्त्यलोकेषु भूपाल जन्म प्राप्य पुनर्दिवम् ॥ 21॥ पुण्येन महताविष्टस्त्वमवाप्स्यसि सर्वथा । गङ्गां तथोक्तवान्ब्रह्मा वीक्ष्य प्रेमवतीं नृपे ॥ 22॥ विमनस्कौ तु तौ तूर्णं निःसृतौ ब्रह्मणोऽन्तिकात् । स नृपांश्चिन्तयित्वाथ भूर्लोके धर्मतत्परान् ॥ 23॥ प्रतीपं चिन्तयामास पितरं पुरुवंशजम् । एतस्मिन्समये चाष्टौ वसवः स्त्रीसमन्विताः ॥ 24॥ वसिष्ठस्याश्रमं प्राप्ता रममाणा यदृच्छया । पृथ्वादीनां वसूनां च मध्ये कोऽपि वसूत्तमः ॥ 25॥ द्यौर्नामा तस्य भार्याथ नन्दिनीं गां ददर्श ह । दृष्ट्वा पतिं सा पप्रच्छ कस्येयं धेनुरुत्तमा ॥ 26॥ द्यौस्तामाह वसिष्ठस्य गौरियं शृणु सुन्दरि । दुग्धमस्याः पिबेद्यस्तु नारी वा पुरुषोऽथ वा ॥ 27॥ अयुतायुर्भवेन्नूनं सदैवागतयौवनः । तच्छ्रुत्वा सुन्दरी प्राह मृत्युलोकेऽस्ति मे सखी ॥ 28॥ उशीनरस्य राजर्षेः पुत्री परमशोभना । तस्या हेतोर्महाभाग सवत्सां गां पयस्विनीम् ॥ 29॥ आनयस्वाश्रमं श्रेष्ठं नन्दिनीं कामदां शुभाम् । यावदस्याः पयः पीत्वा सखी मम सदैव हि ॥ 30॥ मानुषेषु भवेदेका जरारोगविवर्जिता । तच्छ्रुत्वा वचनं तस्या द्यौर्जहार च नन्दिनीम् ॥ 31॥ अवमन्य मुनिं दान्तं पृथ्वाद्यैः सहितोऽनघः । हृतायामथ नन्दिन्यां वसिष्ठस्तु महातपाः ॥ 32॥ आजगामाश्रमपदं फलान्यादाय सत्वरः । नापश्यत यदा धेनुं सवत्सां स्वाश्रमे मुनिः ॥ 33॥ मृगयामास तेजस्वी गह्वरेषु वनेष्वपि । नासादिता यदा धेनुश्चुकोपातिशयं मुनिः ॥ 34॥ वारुणिश्चापि विज्ञाय ध्यानेन वसुभिर्हृताम् । वसुभिर्मे हृता धेनुर्यस्मान्मामवमन्य वै ॥ 35॥ तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः । एवं शशाप धर्मात्मा वसूंस्तान्वारुणिः स्वयम् ॥ 36॥ श्रुत्वा विमनसः सर्वे प्रययुर्दुःखिताश्च ते । शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥ 37॥ प्रसादयन्तस्तमृषिं वसवः शरणं गताः । मुनिस्तानाह धर्मात्मा वसून्दीनान्पुरःस्थितान् ॥ 38॥ अनुसंवत्सरं सर्वे शापमोक्षमवाप्स्यथ । येनेयं विहृता धेनुर्नन्दिनी मम वत्सला ॥ 39॥ तस्माद्द्यौर्मानुषे देहे दीर्घकालं वसिष्यति । ते शप्ताः पथि गच्छन्तीं गङ्गां दृष्ट्वा सरिद्वराम् ॥ 40॥ ऊचुस्तां प्रणताः सर्वे शप्तां चिन्तातुरां नदीम् । भविष्यामो वयं देवि कथं देवाः सुधाशनाः ॥ 41॥ मानुषाणां च जठरे चिन्तेय महती हि नः । तस्मात्त्वं मानुषी भूत्वा जनयास्मान्सरिद्वरे ॥ 42॥ शन्तनुर्नाम राजर्षिस्तस्य भार्या भवानघे । जाताञ्जाताञ्जले चास्मान्निक्षिपस्व सुरापगे ॥ 43॥ एवं शापविनिर्मोक्षो भविता नात्र संशयः । तथेत्युक्ताश्च ते सर्वे जग्मुर्लोकं स्वकं पुनः ॥ 44॥ गङ्गापि निर्गता देवी चिन्त्यमाना पुनः पुनः । महाभिषो नृपो जातः प्रतीपस्य सुतस्तदा ॥ 45॥ शन्तनुर्नाम राजर्षिर्धर्मात्मा सत्यसङ्गरः । प्रतीपस्तु स्तुतिं चक्रे सूर्यस्यामिततेजसः ॥ 46॥ तदा च सलिलात्तस्मान्निःसृता वरवर्णिनी । दक्षिणं शालसङ्काशमूरुं भेजे शूभानना ॥ 47॥ अङ्के स्थितां स्त्रियं चाह मा पृष्ट्वा किं वरानने । ममोरावास्थितासि त्वं किमर्थं दक्षिणे शुभे ॥ 48॥ सा तमाह वरारोहा यदर्थं राजसत्तम । स्थितात्म्यङ्के कुरुश्रेष्ठ कामयानां भजस्व माम् ॥ 49॥ तामवोचदथो राजा रूपयौवनशालिनीम् । नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनीम् ॥ 50॥ स्थिता दक्षिणमूरुं मे त्वमाश्लिष्य च भामिनि । अपत्यानां स्नुषाणां च स्थानं विद्धि शुचिस्मिते ॥ 51॥ स्नुषा मे भव कल्याणि जाते पुत्रेऽतिवाञ्छिते । भविष्यति च मे पुत्रस्तव पुण्यान्न संशयः ॥ 52॥ तथेत्युक्त्वा गता सा वै कामिनी दिव्यदर्शना । राजा चापि गृहं प्राप्तश्चिन्तयंस्तां स्त्रियं पुनः ॥ 53॥ ततः कालेन कियता जाते पुत्रे वयस्विनि । वनं जिगमिषू राजा पुत्रं वृत्तान्तमूचिवान् ॥ 54॥ वृत्तान्तं कथयित्वा तु पुनरूचे निजं सुतम् । यदि प्रयाति सा बाला त्वां वने चारुहासिनी ॥ 55॥ कामयाना वरारोहा तां भजेथा मनोरमाम् । न प्रष्टव्या त्वया कासि मन्नियोगान्नराधिप ॥ 56॥ धर्मपत्नीं च तां कृत्वा भविता त्वं सुखी किल । सूत उवाच । एवं सन्दिश्य तं पुत्रं भूपतिः प्रीतमानसः ॥ 57॥ दत्त्वा राज्यश्रियं सर्वां वनं राजा विवेश ह । तत्रापि च तपस्तप्त्वा समाराध्य पराम्बिकाम् ॥ 58॥ जगाम स्वर्गं राजासौ देहं त्यक्त्वा स्वतेजसा । राज्यं प्राप महातेजाः शन्तनुः सार्वभौमिकम् ॥ 59॥ प्रजां वै पालयामास धर्मदण्डो महीपतिः ॥ 60॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे प्रतीपसकाशाच्छन्तनुजन्मवर्णनं नाम तृतीयोऽध्यायः ॥ 2\.3॥ \section{2\.4 चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् |} सूत उवाच । प्रतीपेऽथ दिवं याते शन्तनुः सत्यविक्रमः । बभूव मृगयाशीलो निघ्नन्व्याघ्रान्मृगान्नृपः ॥ 1॥ स कदाचिद्वने घोरे गङ्गातीरे चरन्नृपः । ददर्श मृगशावाक्षीं सुन्दरीं चारुभूषणाम् ॥ 2॥ दृष्ट्वा तां नृपतिर्मग्नः पित्रोक्तेयं वरानना । रूपयौवनसम्पन्ना साक्षाल्लक्ष्मीरिवापरा ॥ 3॥ पिबन्मुखाम्बुजं तस्या न तृप्तिमगमन्नृपः । हृष्टरोमाभवत्तत्र व्याप्तचित्त इवानघ ॥ 4॥ महाभिषं सापि मत्वा प्रेमयुक्ता बभूव ह । किञ्चिन्मन्दस्मितं कृत्वा तस्थावग्रे नृपस्य च ॥ 5॥ वीक्ष्य तामसितापाङ्गीं राजा प्रीतमना भृशम् । उवाच मधुरं वाक्यं सान्त्वयन् श्लक्ष्णया गिरा ॥ 6॥ देवी वा त्वं च वामोरु मानुषी वा वरानने । गन्धर्वी वाथ यक्षी वा नागकन्याप्सरापि वा ॥ 7॥ यासि कासि वरारोहे भार्या मे भव सुन्दरि । प्रेमयुक्तस्मितैव त्वं धर्मपत्नी भवाद्य मे ॥ 8॥ सूत उवाच । राजा तां नाभिजानाति गङ्गेयमिति निश्चितम् । महाभिषं समुत्पन्नं नृपं जानाति जाह्नवी ॥ 9॥ पूर्वप्रेमसमायोगाच्छ्रुत्वा वाचं नृपस्य ताम् । उवाच नारी राजानं स्मितपूर्वमिदं वचः ॥ 10॥ स्त्र्युवाच । जानामि त्वां नृपश्रेष्ठ प्रतीपतनयं शुभम् । का न वाञ्छति चार्वङ्गी भावित्वात्सदृशं पतिम् ॥ 11॥ वाग्बन्धेन नृपश्रेष्ठ वरिष्यामि पतिं किल । शृणु मे समयं राजन् वृणोमि त्वां नृपोत्तम ॥ 12॥ यच्च कुर्यामहं कार्यं शुभं वा यदि वाशुभम् । न निषेध्या त्वया राजन्न वक्तव्यं तथाप्रियम् ॥ 13॥ यदा च त्वं नृपश्रेष्ठ न करिष्यसि मे वचः । तदा मुक्त्या गमिष्यामि यथेष्टदेशं मारिष ॥ 14॥ स्मृत्वा जन्म वसूनां सा प्रार्थनापूर्वकं हृदि । महाभिषस्य प्रेमाथ विचिन्त्यैव च जाह्नवी ॥ 15॥ तथेत्युक्ताथ सा देवी चकार नृपतिं पतिम् । एवं वृता नृपेणाथ गङ्गा मानुषरूपिणी ॥ 16॥ नृपस्य मन्दिरं प्राप्ता सुभगा वरवर्णिनी । नृपतिस्तां समासाद्य चिक्रीडोपवने शुभे ॥ 17॥ सापि तं रमयामास भावज्ञा वै वराङ्गना । न बुबोध नृपः क्रीडन्गतान्वर्षगणानथ ॥ 18॥ स तया मृगशावाक्ष्या शच्या शतक्रतुर्यथा । सा सर्वगुणसम्पन्ना सोऽपि कामविचक्षणः ॥ 19॥ रेमाते मन्दिरे दिव्ये रमानारायणाविव । एवं गच्छति काले सा दधार नृपतेस्तदा ॥ 20॥ गर्भं गङ्गा वसुं पुत्रं सुषुवे चारुलोचना । जातमात्रं सुतं वारि चिक्षेपैवं द्वितीयके ॥ 21॥ तृतीयेऽथ चतुर्थेऽथ पञ्चमे षष्ठ एव च । सप्तमे वा हते पुत्रे राजा चिन्तापरोऽभवत् ॥ 22॥ किं करोम्यद्य वंशो मे कथं स्यात्सुस्थिरो भुवि । सप्त पुत्रा हता नूनमनया पापरूपया ॥ 23॥ निवारयामि यदि मां त्यक्त्वा यास्यति सर्वथा । अष्टमोऽयं सुसम्प्राप्तो गर्भो मे मनसीप्सितः ॥ 24॥ न वारयामि चेदद्य सर्वथेयं जले क्षिपेत् । भविता वा न वा चाग्रे संशयोऽयं ममाद्भुतः ॥ 25॥ सम्भवेऽपि च दृष्टेयं रक्षयेद्वा न रक्षयेत् । एवं संशयिते कार्ये किं कर्तव्यं मयाधुना ॥ 26॥ वंशस्य रक्षणार्थं हि यत्नः कार्यः परो मया । ततः काले यदा जातः पुत्रोऽयमष्टमो वसुः ॥ 27॥ मुनेर्येन हृता धेनुर्नन्दिनी स्त्रीजितेन हि । तं दृष्ट्वा नृपतिः पुत्रं तामुवाच पतन्पदे ॥ 28॥ दासोऽस्मि तव तन्वङ्गि प्रार्थयामि शुचिस्मिते । पुत्रमेकं पुषाम्येनं देहि जीवितमद्य मे ॥ 29॥ हिंसिताः सप्त पुत्रा मे करभोरु त्वया शुभाः । अष्टमं रक्ष सुश्रोणि पतामि तव पादयोः ॥ 30॥ अन्यद्वै प्रार्थितं तेऽद्य ददाम्यथ च दुर्लभम् । वंशो मे रक्षणीयोऽद्य त्वया परमशोभने ॥ 31॥ अपुत्रस्य गतिर्नास्ति स्वर्गे वेदविदो विदुः । तस्मादद्य वरारोहे प्रार्थयाम्यष्टमं सुतम् ॥ 32॥ इत्युक्तापि गृहीत्वा तं यदा गन्तुं समुत्सुका । तदातिकुपितो राजा तामुवाचातिदुःखितः ॥ 33॥ पापिष्ठे किं करोम्यद्य निरयान्न बिभेषि किम् । कासि पापकराणां त्वं पुत्री पापरता सदा ॥ 34॥ यथेच्छं गच्छ वा तिष्ठ पुत्रो मे स्थीयतामिह । किं करोमि त्वया पापे वंशान्तकरयानया ॥ 35॥ एवं वदति भूपाले सा गृहीत्वा सुतं शिशुम् । गच्छन्ती वचनं कोपसंयुता तमुवाच ह ॥ 36॥ पुत्रकामा सुतं त्वेनं पालयामि वने गता । समयो मे गमिष्यामि वचनं ह्यन्यथाकृतम् ॥ 37॥ गङ्गां मां वै विजानीहि देवकार्यार्थमागताम् । वसवस्तु पुरा शप्ता वसिष्ठेन महात्मना ॥ 38॥ व्रजन्तु मानुषीं योनिं स्थितां चिन्तातुरास्तु माम् । दृष्ट्वेदं प्रार्थयामासुर्जननी नो भवानघे ॥ 39॥ तेभ्यो दत्त्वा वरं जाता पत्नी ते नृपसत्तम । देवकार्यार्थसिद्ध्यर्थं जानीहि सम्भवो मम ॥ 40॥ सप्त ते वसवः पुत्रा मुक्ताः शापादृषेस्तु ते । कियन्तं कालमेकोऽयं तव पुत्रो भविष्यति ॥ 41॥ गङ्गादत्तमिमं पुत्रं गृहाण शन्तनो स्वयम् । वसुं देवं विदित्वैनं सुखं भुङ्क्ष्व सुतोद्भवम् ॥ 42॥ गाङ्गेयोऽयं महाभाग भविष्यति बलाधिकः । अद्य तत्र नयाम्येनं यत्र त्वं वै मया वृतः ॥ 43॥ दास्यामि यौवनप्राप्तं पालयित्वा महीपते । न मातृरहितः पुत्रो जीवेन्न च सुखी भवेत् ॥ 44॥ इत्युक्त्वान्तर्दधे गङ्गा तं गृहीत्वा च बालकम् । राजा चातीव दुःखार्तः संस्थितो निजमन्दिरे ॥ 45॥ भार्याविरहजं दुःखं तथा पुत्रस्य चाद्भुतम् । सर्वदा चिन्तयन्नास्ते राज्यं कुर्वन्महीपतिः ॥ 46॥ एवं गच्छति कालेऽथ नृपतिर्मृगयां गतः । निघ्नन्मृगगणान्बाणैर्महिषान्सूकरानपि ॥ 47॥ गङ्गातीरमनुप्राप्तः स राजा शन्तनुस्तदा । नदीं स्तोकजलां दृष्ट्वा विस्मितः स महीपतिः ॥ 48॥ तत्रापश्यत्कुमारं तं मुञ्चन्तं विशिखान्बहून् । आकृष्य च महाचापं क्रीडन्तं सरितस्तटे ॥ 49॥ तं वीक्ष्य विस्मितो राजा न स्म जानाति किञ्चन । नोपलेभे स्मृतिं भूपः पुत्रोऽयं मम वा न वा ॥ 50॥ दृष्ट्वाप्यमानुषं कर्म बाणेषु लघुहस्तताम् । विद्यां वाप्रतिमां रूपं तस्य वै स्मरसन्निभम् ॥ 51॥ पप्रच्छ विस्मितो राजा कस्य पुत्रोऽसि चानघ । नोवाच किञ्चिद्वीरोऽसौ मुञ्चञ्छिलीमुखानथ ॥ 52॥ अन्तर्धानं गतः सोऽथ राजा चिन्तातुरोऽभवत् । कोऽयं मम सुतो बालः किं करोमि व्रजामि कम् ॥ 53॥ गङ्गां तुष्टाव भूपालः स्थितस्तत्र समाहितः । दर्शनं सा ददौ चाथ चारुरूपा यथा पुरा ॥ 54॥ दृष्ट्वा तां चारुसर्वाङ्गीं बभाषे नृपतिः स्वयम् । कोऽयं गङ्गे गतो बालो मम त्वं दर्शयाधुना ॥ 55॥ गङ्गोवाच । पुत्रोऽयं तव राजेन्द्र रक्षितश्चाष्टमो वसुः । ददामि तव हस्ते तु गाङ्गेयोऽयं महातपाः ॥ 56॥ कीर्तिकर्ता कुलस्यास्य भविता तव सुव्रत । पाठितस्त्वखिलान्वेदान्धनुर्वेदं च शाश्वतम् ॥ 57॥ वसिष्ठस्याश्रमे दिव्ये संस्थितोऽयं सुतस्तव । सर्वविद्याविधानज्ञः सर्वार्थकुशलः शुचिः ॥ 58॥ यद्वेद जामदग्न्योऽसौ तद्वेदायं सुतस्तव । गृहाण गच्छ राजेन्द्र सुखी भव नराधिप ॥ 59॥ इत्युक्त्वान्तर्दधे गङ्गा दत्त्वा पुत्रं नृपाय वै । नृपतिस्तु मुदा युक्तो बभूवातिसुखान्वितः ॥ 60॥ समालिङ्ग्य सुतं राजा समाघ्राय च मस्तकम् । समारोप्य रथे पुत्रं स्वपुरं स प्रचक्रमे ॥ 61॥ गत्वा गजाह्वयं राजा चकारोत्सवमुत्तमम् । दैवज्ञं च समाहूय पप्रच्छ च शुभं दिनम् ॥ 62॥ समाहृत्य प्रजाः सर्वाः सचिवान्सर्वशः शुभान् । यौवराज्येऽथ गाङ्गेयं स्थापयामास पार्थिवः ॥ 63॥ कृत्वा तं युवराजानं पुत्रं सर्वगुणान्वितम् । सुखमास स धर्मात्मा न सस्मार च जाह्नवीम् ॥ 64॥ सूत उवाच । एतद्वः कथितं सर्वं कारणं वसुशापजम् । गाङ्गेयस्य तथोत्पत्तिं जाह्नव्याः सम्भवं तथा ॥ 65॥ गङ्गावतरणं पुण्यं वसूनां सम्भवं तथा । यः शृणोति नरः पापान्मुच्यते नात्र संशयः ॥ 66॥ पुण्यं पवित्रमाख्यानं कथितं मुनिसत्तमाः । यथा मया श्रुतं व्यासात्पुराणं वेदसम्मितम् ॥ 67॥ श्रीमद्भागवतं पुण्यं नानाख्यानकथान्वितम् । द्वैपायनमुखोद्भूतं पञ्चलक्षणसंयुतम् ॥ 68॥ शृण्वतां सर्वपापघ्नं शुभदं सुखदं तथा । इतिहासमिमं पुण्यं कीर्तितं मुनिसत्तमाः ॥ 69॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे देवव्रतोत्पत्तिवर्णनं नाम चतुर्थोऽध्यायः ॥ 2\.4॥ \section{2\.5 पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् |} ऋषय ऊचुः । वसूनां सम्भवः सूत कथितः शापकारणात् । गाङ्गेयस्य तथोत्पत्तिः कथिता लोमहर्षणे ॥ 1॥ माता व्यासस्य धर्मज्ञ नाम्ना सत्यवती सती । कथं शन्तनुना प्राप्ता भार्या गन्धवती शुभा ॥ 2॥ तन्ममाचक्ष्व विस्तारं दाशपुत्री कथं धृता । राज्ञा धर्मवरिष्ठेन संशयं छिन्धि सुव्रत ॥ 3॥ सूत उवाच । शन्तनुर्नाम राजर्षिर्मृगयानिरतः सदा । वनं जगाम निघ्नन्वै मृगांश्च महिषान् रुरून् ॥ 4॥ चत्वार्येव तु वर्षाणि पुत्रेण सह भूपतिः । रममाणः सुखं प्राप कुमारेण यथा हरः ॥ 5॥ एकदा विक्षिपन्बाणान्विनिघ्नन्खड्गसूकरान् । स कदाचिद्वनं प्राप्तः कालिन्दीं सरितां वराम् ॥ 6॥ महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् । तस्य प्रभवमन्विच्छन्सजञ्चचार वनं तदा ॥ 7॥ न मन्दारस्य गन्धोऽयं मृगनाभिमदस्य न । चम्पकस्य न मालत्या न केतक्या मनोहरः ॥ 8॥ न चानुभूतपूर्वोऽयं वाति गन्धवहः शुभः । कुतोऽयमेति वायुर्वै मम घ्राणविमोहनः ॥ 9॥ इति सञ्चिन्त्यमानोऽसौ बभ्राम वनमण्डलम् । मोहितो गन्धलोभेन शन्तनुः पवनानुगः ॥ 10॥ स ददर्श नदीतीरे संस्थितां चारुदर्शनाम् । शृङ्गाररहितां कान्तां सुस्थितां मलिनाम्बराम् ॥ 11॥ दृष्ट्वा तामसितापाङ्गीं विस्मितः स महीपतिः । अस्या देहस्य गन्धोऽयमिति सञ्जातनिश्चयः ॥ 12॥ तदद्भुतं रूपमतीव सुन्दरं तथैव गन्धोऽखिललोकसम्मतः । वयश्च तादृङ् नवयौवनं शुभं दृष्ट्वैव राजा किल विस्मितोऽभवत् ॥ 13॥ केयं कुतो वा समुपागताधुना देवाङ्गना वा किमु मानुषी वा । गन्धर्वपुत्री किल नागकन्या जाने कथं गन्धवतीं नु कामिनीम् ॥ 14॥ सञ्चिन्त्य चैवं मनसा नृपोऽसौ न निश्चयं प्राप यदा ततः स्वयम् । गङ्गां स्मरन्कामवशं गतोऽथ पप्रच्छ कान्तां तटसंस्थितां च ॥ 15॥ कासि प्रिये कस्य सुतासि कस्मा\- दिह स्थिता त्वं विजने वरोरु । एकाकिनी किं वद चारुनेत्रे विवाहिता वा न विवाहितासि ॥ 16॥ सञ्जातकामोऽहमरालनेत्रे त्वां वीक्ष्य कान्तां च मनोरमां च । ब्रूहि प्रिये यासि चिकीर्षसि त्वं किं चेति सर्वं मम विस्तरेण ॥ 17॥ इत्येवमुक्ता सुदती नृपेण प्रोवाच तं सस्मितमम्बुजेक्षणा । दाशस्य पुत्रीं त्वमवेहि राजन् कन्यां पितुः शासनसंस्थितां च ॥ 18॥ तरीमिमां धर्मनिमित्तमेव संवाहयामीह जले नृपेन्द्र । पिता गृहे मेऽद्य गतोऽस्ति कामं सत्यं ब्रवीम्यर्थपते तवाग्रे ॥ 19॥ इत्येवमुक्त्वा विरराम बाला कामातुरस्तां नृपतिर्बभाषे । कुरुप्रवीरं कुरु मां पतिं त्वं वृथा न गच्छेन्ननु यौवनं ते ॥ 20॥ न चास्ति पत्नी मम वै द्वितीया त्वं धर्मपत्नी भव मे मृगाक्षि । दासोऽस्मि तेऽहं वशगः सदैव मनोभवस्तापयति प्रिये माम् ॥ 21॥ गता प्रिया मां परिहृत्य कान्ता नान्या वृताहं विधुरोऽस्मि कान्ते । त्वां वीक्ष्य सर्वावयवातिरम्यां मनो हि जातं विवशं मदीयम् ॥ 22॥ श्रुत्वामृतास्वादरसं नृपस्य वचोऽतिरम्यं खलु दाशकन्या । उवाच तं सात्त्विकभावयुक्ता कृत्वातिधैर्यं नृपतिं सुगन्धा ॥ 23॥ यदात्थ राजन् मयि तत्तथैव मन्येऽहमेतत्तु यथा वचस्ते । नास्मि स्वतन्त्रा त्वमवेहि कामं दाता पिता मेऽर्थय तं त्वमाशु ॥ 24॥ न स्वैरिणीहास्म्यपि दाशपुत्री पितुर्वशेऽहं सततं चरामि । स चेद्ददाति प्रथितः पिता मे गृहाण पाणिं वशगास्मि तेऽहम् ॥ 25॥ मनोभवस्त्वां नृप किं दुनोति यथा पुनर्मां नवयौवनां च । दुनोति तत्रापि हि रक्षणीया धृतिः कुलाचारपरम्परासु ॥ 26॥ सूत उवाच । इत्याकर्ण्य वचस्तस्या नृपति काममोहितः । गतो दाशपतेर्गेहं तस्या याचनहेतवे ॥ 27॥ दृष्ट्वा नृपतिमायान्तं दाशोऽतिविस्मयं गतः । प्रणामं नृपतेः कृत्वा कृताञ्जलिरभाषत ॥ 28॥ दाश उवाच । दासोऽस्मि तव भूपाल कृतार्थोऽहं तवागमे । आज्ञां देहि महाराज यदर्थमिह चागमः ॥ 29॥ राजोवाच । धर्मपत्नीं करिष्यामि सुतामेतां तवानघ । त्वया चेद्दीयते मह्यं सत्यमेतद्ब्रवीमि ते ॥ 30॥ दाश उवाच । कन्यारत्नं मदीयं चेद्यत्त्वं प्रार्थयसे नृप । दातव्यं तु प्रदास्यामि न त्वदेयं कदाचन ॥ 31॥ तस्याः पुत्रो महाराज त्वदन्ते पृथिवीपतिः । सर्वथा चाभिषेक्तव्यो नान्यः पुत्रस्तवेति वै ॥ 32॥ सूत उवाच । श्रुत्वावाक्यं तु दाशस्य राजा चिन्तातुरोऽभवत् । गाङ्गेयं मनसा कृत्वा नोवाच नृपतिस्तदा ॥ 33॥ कामातुरो गृहं प्राप्तश्चिन्ताविष्टो महीपतिः । न सस्नौ बुभुजे नाथ न सुष्वाप गृहं गतः ॥ 34॥ चिन्तातुरं तु तं दृष्ट्वा पुत्रो देवव्रतस्तदा । गत्वापृच्छन्महीपालं तदसन्तोषकारणम् ॥ 35॥ दुर्जयः कोऽस्ति शत्रुस्ते करोमि वशगं तव । का चिन्ता नृपशार्दूल सत्यं वद नृपोत्तम ॥ 36॥ किं तेन जातेन सुतेन राजन् दुःखं न जानाति न नाशयेद्यः । ऋणं ग्रहीतुं समुपागतोऽसौ प्राग्जन्मजं नात्र विचारणास्ति ॥ 37॥ विमुच्य राज्यं रघुनन्दनोऽपि ताताज्ञया दाशरथिस्तु रामः । वनं गतो लक्ष्मणजानकीभ्यां सहैव शैलं किल चित्रकूटम् ॥ 38॥ सुतो हरिश्चन्द्रनृपस्य राजन् यो रोहितश्चेति प्रसिद्धनामा । क्रीतोऽथ पित्रा विपणोद्यतश्च दासार्पितो विप्रगृहे तु नूनम् ॥ 39॥ तथाजिगर्तस्य सुतो वरिष्ठो नाम्ना शुनःशेप इति प्रसिद्धः । क्रीतस्तु पित्राप्यथ यूपबद्धः सम्मोचितो गाधिसुतेन पश्चात् ॥ 40॥ पित्राज्ञया जामदग्न्येन पूर्वं छिन्नं शिरो मातुरिति प्रसिद्धम् । अकार्यमप्याचरितं च तेन गुरोरनुज्ञा च गरीयसी कृता ॥ 41॥ इदं शरीरं तव भूपते न क्षमोऽस्मि नूनं वद किं करोम्यहम् । न शोचनीयं मयि वर्तमाने\- .अप्यसाध्यमर्थं प्रतिपादयाम्यदः ॥ 42॥ प्रब्रूहि राजंस्तव कास्ति चिन्ता निवारयाम्यद्य धनुर्गृहीत्वा । देहेन मे चेच्चरितार्थता वा भवत्वमोघा भवतश्चिकीर्षा ॥ 43॥ धिक् तं सुतं यः पितुरीप्सितार्थं क्षमोऽपि सन्न प्रतिपादयेद्यः । जातेन किं तेन सुतेन कामं पितुर्न चिन्तां हि समुद्धरेद्यः ॥ 44॥ सूत उवाच । निशम्येति वचस्तस्य पुत्रस्य शन्तनुर्नृपः । लज्जमानस्तु मनसा तमाह त्वरितं सुतम् ॥ 45॥ राजोवाच । चिन्ता मे महती पुत्र यस्त्वमेकोऽसि मे सुतः । शूरोऽतिबलवान्मानी सङ्ग्रामेष्वपराङ्मुखः ॥ 46॥ एकापत्यस्य मे तात वृथेदं जीवितं किल । मृते त्वयि मृधे क्वापि किं करोमि निराश्रयः ॥ 47॥ एषा मे महती चिन्ता तेनाद्य दुःखितोऽत्म्यहम् । नान्या चिन्तास्ति मे पुत्र यां तवाग्रे वदाम्यहम् ॥ 48॥ सूत उवाच । तदाकर्ण्याथ गाङ्गेयो मन्त्रिवृद्धानपृच्छत । न मां वदति भूपालो लज्जयाद्य परिप्लुतः ॥ 49॥ वित्त वार्तां नृपस्याद्य पृष्ट्वा यूयं विनिश्चयात् । सत्यं ब्रुवन्तु मां सर्वं तत्करोमि निराकुलः ॥ 50॥ तच्छ्रुत्वा ते नृपं गत्वा संविज्ञाय च कारणम् । शशंसुर्विदितार्थस्तु गाङ्गेयस्तदचिन्तयत् ॥ 51॥ सहितस्तैर्जगामाशु दाशस्य सदनं तदा । प्रेमपूर्वमुवाचेदं विनम्रो जाह्नवीसुतः ॥ 52॥ गाङ्गेय उवाच । पित्रे देहि सुतां तेऽद्य प्रार्थयामि सुमध्यमाम् । माता मेऽस्तु सुतेयं ते दासोऽत्म्यस्याः परन्तप ॥ 53॥ दाश उवाच । त्वं गृहाण महाभाग पत्नीं कुरु नृपात्मज । पुत्रोऽस्या न भवेद्राजा वर्तमाने त्वयीति वै ॥ 54॥ गाङ्गेय उवाच । मातेयं मम दाशेयी राज्यं नैव करोम्यहम् । पुत्रोऽस्याः सर्वथा राज्यं करिष्यति न संशयः ॥ 55॥ दाश उवाच । सत्यं वाक्यं मया ज्ञातं पुत्रस्ते बलवान्भवेत् । सोऽपि राज्यं बलान्नूनं गृह्णीयादिति निश्चयः ॥ 56॥ गाङ्गेय उवाच । न दारसङ्ग्रहं नूनं करिष्यामि हि सर्वथा । सत्यं मे वचनं तात मया भीष्मं व्रतं कृतम् ॥ 57॥ सूत उवाच । एवं कृतां प्रतिज्ञां तु निशम्य झषजीवकः । ददौ सत्यवतीं तस्मै राज्ञे सर्वाङ्गशोभनाम् ॥ 58॥ अनेन विधिना तेन वृता सत्यवती प्रिया । न जानाति परं जन्म व्यासस्य नृपसत्तमः ॥ 59॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे देवव्रतप्रतिज्ञावर्णनं नाम पञ्चमोऽध्यायः ॥ 2\.5॥ \section{2\.6 षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् |} सूत उवाच । एवं सत्यवती तेन वृता शन्तनुना किल । द्वौ पुत्रौ च तया जातौ मृतौ कालवशादपि ॥ 1॥ व्यासवीर्यात्तु सञ्जातो धृतराष्ट्रोऽन्ध एव च । मुनिं दृष्ट्वाथ कामिन्या नेत्रसम्मीलने कृते ॥ 2॥ श्वेतरूपा यतो जाता दृष्ट्वा व्यासं नृपात्मजा । व्यासकोपात्समुत्पन्नः पाण्डुस्तेन न संशयः ॥ 3॥ सन्तोषितस्तया व्यासो दास्या कामकलाविदा । विदुरस्तु समुत्पन्नो धर्मांशः सत्यवाक् शुचिः ॥ 4॥ राज्ये संस्थापितः पाण्डुः कनीयानपि मन्त्रिभिः । अन्धत्वाद्धृतराष्ट्रोऽसौ नाधिकारे नियोजितः ॥ 5॥ भीष्मस्यानुमते राज्यं प्राप्तः पाण्डुर्महाबलः । विदुरोऽप्यथ मेधावी मन्त्रकार्ये नियोजितः ॥ 6॥ धृतराष्ट्रस्य द्वे भार्ये गान्धारी सौबली स्मृता । द्वितीया च तथा वैश्या गार्हस्त्येषु प्रतिष्ठिता ॥ 7॥ पाण्डोरपि तथा पत्न्यौ द्वे प्रोक्ते वेदवादिभिः । शौरसेनी तथा कुन्ती माद्री च मद्रदेशजा ॥ 8॥ गान्धारी सुषुवे पुत्रशतं परमशोभनम् । वैश्याप्येकं सुतं कान्तं युयुत्सुं सुषुवे प्रियम् ॥ 9॥ कुन्ती तु प्रथमं कन्या सूर्यात्कर्णं मनोहरम् । सुषुवे पितृगेहस्था पश्चात्पाण्डुपरिग्रहः ॥ 10॥ ऋषय ऊचुः । किमेतत्सूत चित्रं त्वं भाषसे मुनिसत्तम । जनितश्च सुतः पूर्वं पाण्डुना सा विवाहिता ॥ 11॥ सूर्यात्कर्णः कथं जातः कन्यायां वद विस्तरात् । कन्या कथं पुनर्जाता पाण्डुना सा विवाहिता ॥ 12॥ सूत उवाच । शूरसेनसुता कुन्ती बालभावे यदा द्विजाः । कुन्तिभोजेन राज्ञा तु प्रार्थिता कन्यका शुभा ॥ 13॥ कुन्तिभोजेन सा बाला पुत्री तु परिकल्पिता । सेवनार्थं तु दीप्तस्य विहिता चारुहासिनी ॥ 14॥ दुर्वासास्तु मुनिः प्राप्तश्चातुर्मास्ये स्थितो द्विजः । परिचर्या कृता कुन्त्या मुनिस्तोषं जगाम ह ॥ 15॥ ददौ मन्त्रं शुभं तस्यै येनाहूतः सुरः स्वयम् । समायाति तथा कामं पूरयिष्यति वाञ्छितम् ॥ 16॥ गते मुनौ ततः कुन्ती निश्चयार्थं गृहे स्थिता । चिन्तयामास मनसा कं सुरं समचिन्तये ॥ 17॥ उदितश्च तदा भानुस्तया दृष्टो दिवाकरः । मन्त्रोच्चारं तया कृत्वा चाहूतस्तिग्मगुस्तदा ॥ 18॥ मण्डलान्मानुषं रूपं कृत्वा सर्वातिपेशलम् । अवातरत्तदाकाशात्समीपे तत्र मन्दिरे ॥ 19॥ दृष्ट्वा देवं समायान्तं कुन्ती भानुं सुविस्मिता । वेपमाना रजोदोषं प्राप्ता सद्यस्तु भामिनी ॥ 20॥ कृताञ्जलिः स्थिता सूर्यं बभाषे चारुलोचना । सुप्रीता दर्शनेनाद्य गच्छ त्वं निजमण्डलम् ॥ 21॥ सूर्य उवाच । आहूतोऽस्मि कथं कुन्ति त्वया मन्त्रबलेन वै । न मां भजसि कस्मात्त्वं समाहूय पुरोगतम् ॥ 22॥ कामार्तोऽस्म्यसितापाङ्गि भज मां भावसंयुतम् । मन्त्रेणाधीनतां प्राप्प्तं क्रीडितुं नय मामिति ॥ 23॥ कुन्त्युवाच ॥ कन्यास्म्यहं तु धर्मज्ञ सर्वसाक्षिन्नमाम्यहम् । तवाप्यहं न दुर्वाच्या कुलकन्यास्मि सुव्रत ॥ 24॥ सूर्य उवाच । लज्जा मे महती चाद्य यदि गच्छाम्यहं वृथा । वाच्यतां सर्वदेवानां यास्याम्यत्र न संशयः ॥ 25॥ शप्स्यामि तं द्विजं चाद्य येन मन्त्रः समर्पितः । त्वां चापि सुभृशं कुन्ति नोचेन्मां त्वं भजिष्यसि ॥ 26॥ कन्याधर्मः स्थिरस्ते स्यान्न ज्ञास्यन्ति जनाः किल । मत्समस्तु तथा पुत्रो भविता ते वरानने ॥ 27॥ इत्युक्त्वा तरणिः कुन्तीं तन्मनस्कां सुलज्जिताम् । भुक्त्वा जगाम देवेशो वरं दत्त्वातिवाञ्छितम् ॥ 28॥ गर्भं दधार सुश्रोणी सुगुप्ते मन्दिरे स्थिता । धात्री वेद प्रिया चैका न माता न जनस्तथा ॥ 29॥ गुप्तः सद्मनि पुत्रस्तु जातश्चातिमनोहरः । कवचेनातिरम्येण कुण्डलाभ्यां समन्वितः ॥ 30॥ द्वितीय इव सूर्यस्तु कुमार इव चापरः । करे कृत्वाथ धात्रेयी तामुवाच सुलज्जिताम् ॥ 31॥ कां चिन्तां करभोरु त्वमाधत्सेऽद्य स्थितास्म्यहम् । मञ्जूषायां सुतं कुन्ती मुञ्चन्ती वाक्यमब्रवीत् ॥ 32॥ किं करोमि सुतार्ताहं त्यजे त्वां प्राणवल्लभम् । मन्दभाग्या त्यजामि त्वां सर्वलक्षणसंयुतम् ॥ 33॥ पातुत्वां सगुणागुणा भगवती सर्वेश्वरी चाम्बिका स्तन्यं सैव ददातु विश्वजननी कात्यायनी कामदा । द्रक्ष्येऽहम्मुखपङ्कजं सुललितं प्राणप्रियार्हं कदा त्यक्त्वा त्वां विजने वने रविसुतं दुष्टा यथा स्वैरिणी ॥ 34॥ पूर्वस्मिन्नपि जन्मनि त्रिजगतां माता न चाराधिता न ध्यातं पदपङ्कजं सुखकरं देव्याः शिवायाश्चिरम् । तेनाहं सुत दुर्भगास्मि सततं त्यक्त्वा पुनस्त्वां वने तप्स्यामि प्रिय पातकं स्मृतवती बुद्ध्या कृतं यत्स्वयम् ॥ 35॥ सूत उवाव इत्युक्त्या तं सुतं कुन्ती मञ्जूषायां धृतं किल । धात्रीहस्ते ददौ भीता जनदर्शनतस्तथा ॥ 36॥ स्नात्वा त्रस्ता तदा कुन्ती पितृवेश्मन्युवास सा । मञ्जूषा वहमाना च प्राप्ता ह्यधिरथेन वै ॥ 37॥ राधा सूतस्य भार्या वै तयासौ प्रार्थितः सुतः । कर्णोऽभूद्बलवान्वीरः पालितः सूतसद्मनि ॥ 38॥ कुन्ती विवाहिता कन्या पाण्डुना सा स्वयम्वरे । माद्री चैवापरा भार्या मद्रराजसुता शुभा ॥ 39॥ मृगयां रममाणस्तु वने पाण्डुर्महाबलः । जघान मृगबुद्ध्या तु रममाणं मुनिं वने ॥ 40॥ शप्तस्तेन तदा पाण्डुर्मुनिना कुपितेन च । स्त्रीसङ्गं यदि कर्तासि तदा ते मरणं धुवम् ॥ 41॥ इति शप्तस्तु मुनिना पाण्डुः शोकसमन्वितः । त्यक्त्वा राज्यं वने वासं चकार भृशदुःखितः ॥ 42॥ कुन्ती माद्री च भार्ये द्वे जग्मतुः सह सङ्गते । सेवनार्थं सतीधर्मं संश्रिते मुनिसत्तमाः ॥ 43॥ गङ्गातीरे स्थितः पाण्डुर्मुनीनामाश्रमेषु च । शृण्वानो धर्मशास्त्राणि चकार दुश्चरं तपः ॥ 44॥ कथायां वर्तमानायां कदाचिद्धर्मसंश्रितम् । अशृणोद्वचनं राजा सुपृष्टं मुनिभाषितम् ॥ 45॥ अपुत्रस्य गतिर्नास्ति स्वर्गे गन्तुं परन्तप । येन केनाप्युपायेन पुत्रस्य जननं चरेत् ॥ 46॥ अंशजः पुत्रिकापुत्रः क्षेत्रजो गोलकस्तथा । कुण्डः सहोढः कानीनः क्रीतः प्राप्तस्तथा वने ॥ 47॥ दत्तः केनापि चाशक्तौ धनग्राहिसुताः स्मृताः । उत्तरोत्तरतः पुत्रा निकृष्टा इति निश्चयः ॥ 48॥ इत्याकर्ण्य तदा प्राह कुन्तीं कमललोचनाम् । सुतमुत्पादयाशु त्वं मुनिं गत्वा तपोऽन्वितम् ॥ 49॥ ममाज्ञया न दोषस्ते पुरा राज्ञा महात्मना । वसिष्ठाज्जनितः पुत्रः सौदासेनेति मे श्रुतम् ॥ 50॥ तं कुन्ती वचनं प्राह मम मन्त्रोऽस्ति कामदः । दत्तो दुर्वाससा पूर्वं सिद्धिदः सर्वथा प्रभो ॥ 51॥ निमन्त्रयेऽहं यं देवं मन्त्रेणानेन पार्थिव । आगच्छेत्सर्वथासौ वै मम पार्श्वं निमन्त्रितः ॥ 52॥ भर्तुर्वाक्येन सा तत्र स्मृत्वा धर्मं सुरोत्तमम् । सङ्गम्य सुषुवे पुत्रं प्रथमं च युधिष्ठिरम् ॥ 53॥ वायोर्वृकोदरं पुत्रं जिष्णुं चैव शतक्रतोः । वर्षे वर्षे त्रयः पुत्राः कुन्त्या जाता महाबलाः ॥ 54॥ माद्री प्राह पतिं पाण्डुं पुत्रं मे कुरु सत्तम । किं करोमि महाराज दुःखं नाशय मे प्रभो ॥ 55॥ प्रार्थिता पतिना कुन्ती ददौ मन्त्रं दयान्विता । एकपुत्रप्रबन्धेन माद्री पतिमते स्थिता ॥ 56॥ स्मृत्वा तदाश्विनौ देवौ मद्रराजसुता सुतौ । नकुलः सहदेवश्च सुषुवे वरवर्णिनी ॥ 57॥ एवं ते पाण्डवाः पञ्च क्षेत्रोत्पन्ताः सुरात्मजाः । वर्षवर्षान्तरे जाता वने तस्मिन्द्विजोत्तमाः ॥ 58॥ एकस्मिन्समये पाण्डुर्माद्रीं दृष्ट्वाथ निर्जने । आश्रमे चातिकामार्तो जग्राहागतवैशसः ॥ 59॥ मा मा मा मेति बहुधा निषिद्धोऽपितया भृशम् । आलिलिङ्ग प्रियां दैवात्पपात धरणीतले ॥ 60॥ यथा वृक्षगता वल्ली छिन्ने पतति वै द्रुमे । तथा सा पतिता बाला कुर्वन्ती रोदनं बहु ॥ 61॥ प्रत्यागता तदा कुन्ती रुदती बालकास्तथा । मुनयश्च महाभागाः श्रुत्वा कोलाहलं तदा ॥ 62॥ मृतः पाण्डुस्तदा सर्वे मुनयः संशितव्रताः । सहाग्निभिर्विधिं कृत्वा गङ्गातीरे तदादहन् ॥ 63॥ चक्रे सहैव गमनं माद्री दत्त्वा सुतौ शिशू । कुन्त्यै धर्मं पुरस्कृत्य सतीनां सत्यकामतः ॥ 64॥ जलदानादिकं कृत्वा मुनयस्तत्र वासिनः । पञ्चपुत्रयुतां कुन्तीमनयन्हस्तिनापुरम् ॥ 65॥ तां प्राप्तां च समाज्ञाय गाङ्गेयो विदुरस्तथा । नगरीं धृतराष्ट्रस्य सर्वे तत्र समाययुः ॥ 66॥ पप्रच्छुश्च जनाः सर्वे कस्य पुत्रा वरानने । पाण्डोः शापं समाज्ञाय कुन्ती दुःखान्विता तदा ॥ 67॥ तानुवाच सुराणां वै पुत्राः कुरुकुलोद्भवाः । विश्वासार्थं समाहूताः कुन्त्या सर्वे सुरास्तदा ॥ 68॥ आगत्य खे तदा तैस्तु कथितं नः सुताः किल । भीष्मेण सत्कृतं वाक्यं देवानां सत्कृताः सुताः ॥ 69॥ गता नागपुरं सर्वे तानादाय सुतान्वधूम् । भीष्मादयः प्रीतचित्ताः पालयामासुरर्थतः ॥ 70॥ एवं पार्थाः समुत्पन्ना गाङ्गेयेनाथ पालिताः ॥ 71॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे युधिष्ठिरादीनामुत्पत्तिवर्णनं नाम षष्ठोऽध्यायः ॥ 2\.6॥ \section{2\.7 सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् |} सूत उवाच । पञ्चानां द्रौपदी भार्या सा मान्या सा पतिव्रता । पञ्च पुत्रास्तु तस्याः स्युर्भर्तृभ्योऽतीव सुन्दराः ॥ 1॥ अर्जुनस्य तथा भार्या कृष्णस्य भगिनी शुभा । सुभद्रा या हृता पूर्वं जिष्णुना हरिसम्मते ॥ 2॥ तस्यां जातो महावीरो निहतोऽसौ रणाजिरे । अभिमन्युर्हतास्तत्र द्रौपद्याश्च सुताः किल ॥ 3॥ अभिमन्योर्वरा भार्या वैराटी चातिसुन्दरी । कुलान्ते सुषुवे पुत्रं मृतो बाणाग्निना शिशुः ॥ 4॥ जीवितः स तु कृष्णेन भागिनेयसुतः स्वयम् । द्रौणिबाणाग्निनिर्दग्धः प्रतापेनाद्भुतेन च ॥ 5॥ परिक्षीणेषु वंशेषु जातो यस्माद्वरः सुतः । तस्मात्परीक्षितो नाम विख्यातः पृथिवीतले ॥ 6॥ निहतेषु च पुत्रेषु धृतराष्ट्रोऽतिदुःखितः । तस्थौ पाण्डवराज्ये च भीमवाग्बाणपीडितः ॥ 7॥ गान्धारी च तथातिष्ठत् पुत्रशोकातुरा भृशम् । सेवां तयोर्दिवारात्रं चकारार्तो युधिष्ठिरः ॥ 8॥ विदुरोऽप्यतिधर्मात्मा प्रज्ञानेत्रमबोधयत् । युधिष्ठिरस्यानुमते भ्रातृपार्श्वे व्यतिष्ठत ॥ 9॥ धर्मपुत्रोऽपि धर्मात्मा चकार सेवनं पितुः । पुत्रशोकोद्भवं दुःखं तस्य विस्मारयन्निव ॥ 10॥ यथा शृणोति वृद्धोऽसौ तथा भीमोऽतिरोषितः । वारबाणेनाहनत्तं तु श्रावयन्संस्थिताञ्जनान् ॥ 11॥ मया पुत्रा हताः सर्वे दुष्टस्यान्धस्य ते रणे । दुःशासनस्य रुधिरं पीतं हृद्यं तथा भृशम् ॥ 12॥ भुनक्ति पिण्डमन्धोऽयं मया दत्तं गतत्रपः । ध्वाङ्क्षवद्वा श्ववच्चापि वृथा जीवत्यसौ जनः ॥ 13॥ एवंविधानि रूक्षाणि श्रावयत्यनुवासरम् । आश्वासयति धर्मात्मा मूर्खोऽयमिति च ब्रुवन् ॥ 14॥ अष्टादशैव वर्षाणि स्थित्वा तत्रैव दुःखितः । धृतराष्ट्रो वने यानं प्रार्थयामास धर्मजम् ॥ 15॥ अयाचत धर्मपुत्रं धृतराष्ट्रो महीपतिः । पुत्रेभ्योऽहं ददाम्यद्य निर्वापं विधिपूर्वकम् ॥ 16॥ वृकोदरेण सर्वेषां कृतमत्रौर्ध्वदैहिकम् । न कृतं मम पुत्राणां पूर्ववैरमनुस्मरन् ॥ 17॥ ददासि चेद्धनं मह्यं कृत्वा चैवोर्ध्वदैहिकम् । गमिष्येऽहं वनं तप्तुं तपः स्वर्गफलप्रदम् ॥ 18॥ एकान्ते विदुरेणोक्तो राजा धर्मसुतः शुचिः । धनं दातुं मनश्चक्रे धृतराष्ट्राय चार्थिने ॥ 19॥ समाहूय निजान्मर्वानुवाच पृथिवीपतिः । धनं दास्ये महाभागाः पित्रे निर्वापकामिने ॥ 20॥ तच्छ्रुत्वा वचनं भ्रातुर्न्येष्ठस्यामिततेजसः । सङ्ग्रहेऽस्य महाबाहुर्मारुतिः कुपितोऽब्रवीत् ॥ 21॥ धनं देयं महाभाग दुर्योधनहिताय किम् । अन्धोऽपि सुखमाप्नोति मूर्खत्वं किमतः परम् ॥ 22॥ तव दुर्मन्त्रितेनाथ दुःखं प्राप्ता वने वयम् । द्रौपदी च महाभागा समानीता दुरात्मना ॥ 23॥ विराटभवने वासः प्रसादात्तव सुव्रत । दासत्वं च कृतं सर्वैर्मत्स्यस्यामितविक्रमैः ॥ 24॥ देविता त्वं न चेज्ज्येष्ठः प्रभवेत्सङ्क्षयः कथम् । सूपकारो विराटस्य हत्वाभूवं तु मागधम् ॥ 25॥ बृहन्नला कथं जिष्णुर्भवेद्बालस्य नर्तकः । कृत्वा वेषं महाबाहुर्योषाया वासवात्मजः ॥ 26॥ गाण्डीवशोभितौ हस्तौ कृतौ कङ्कणशोभितौ । मानुषं च वपुः प्राप्य किं दुःखं स्यादतः परम् ॥ 27॥ दृष्ट्वा वेणीं कृतां मूर्ध्नि कज्जलं लोचने तथा । असिं गृहीत्वा तरसा छेद्म्यहं नान्यथा सुखम् ॥ 28॥ अपृष्ट्वा च महीपालं निक्षिप्तोऽग्निर्मया गृहे । दग्धुकामश्च पापात्मा निर्दग्धोऽसौ पुरोचनः ॥ 29॥ कीचका निहताः सर्वे त्वामपृष्ट्वा जनाधिप । न तथा निहताः सर्वे सभार्या धृतराष्ट्रजाः ॥ 30॥ मूर्खत्वं तव राजेन्द्र गन्धर्वेभ्यश्च मोचिताः । दुर्योधनादयः कामं शत्रवो निगडीकृताः ॥ 31॥ दुर्योधनहितायाद्य धनं दातुं त्वमिच्छसि । नाहं ददे महीपाल सर्वथा प्रेरितस्त्वया ॥ 32॥ इत्युक्त्वा निर्गते भीमे त्रिभिः परिवृतो नृपः । ददौ वित्तं सुबहुलं धृतराष्ट्राय धर्मजः ॥ 33॥ कारयामास विधिवत्पुत्राणां चौर्ध्वदैहिकम् । ददौ दानानि विप्रेभ्यो धृतराष्ट्रोऽम्बिकासुतः ॥ 34॥ कृत्वौर्ध्वदैहिकं सर्वं गान्धारीसहितो नृपः । प्रविवेश वनं तूर्णं कुन्त्या च विदुरेण च ॥ 35॥ सञ्जयेन परिज्ञातो निर्गतोऽसौ महामतिः । पुत्रैर्निवार्यमाणापि शूरसेनसुता गता ॥ 36॥ विलपन्भीमसेनोऽपि तथान्ये चापि कौरवाः । गङ्गातीरात्परावृत्य ययुः सर्वे गजाह्वयम् ॥ 37॥ ते गत्वा जाह्नवीतीरे शतयूपाश्रमं शुभम् । कृत्वा तृणैः कुटीं तत्र तपस्तेपुः समाहिताः ॥ 38॥ गतान्यब्दानि षट् तेषां यदा याता हि तापसाः । युधिष्ठिरस्तु विरहादनुजानिदमब्रवीत् ॥ 39॥ स्वप्ने दृष्टा मया कुन्ती दुर्बला वनसंस्थिता । मनो मे जायते द्रष्टुं मातरं पितरौ तथा ॥ 40॥ विदुरं च महात्मानं सञ्जयं च महामतिम् । रोचते यदि वः सर्वान् व्रजाम इति मे मतिः ॥ 41॥ ततस्ते भ्रातरः सर्वे सुभद्रा द्रौपदी तथा । वैराटी च महाभागा तथा नागरिको जनः ॥ 42॥ प्राप्ताः सर्वजनैः सार्धं पाण्डवा दर्शनोत्सुकाः । शतयूपाश्रमं प्राप्य ददृशुः सर्व एव ते ॥ 43॥ विदुरो न यदा दृष्टो धर्मस्तं पृष्टवांस्तदा । क्वास्ते स विदुरो धीमांस्तमुवाचाम्बिकासुतः ॥ 44॥ विरक्तश्चरते क्षत्ता निरीहो निष्परिग्रहः । कुतोऽप्येकान्तसंवासी ध्यायतेऽन्तः सनातनम् ॥ 45॥ गङ्गां गच्छन्द्वितीयेऽह्नि वने राजा युधिष्ठिरः । ददर्श विदुरं क्षामं तपसा संशितव्रतम् ॥ 46॥ दृष्ट्वोवाच महीपालो वन्देऽहं त्वां युधिष्ठिरः । तस्थौ श्रुत्वा च विदुरः स्थाणुभूत इवानघः ॥ 47॥ क्षणेन विदुरस्यास्यान्निःसृतं तेज अद्भुतम् । लीनं युधिष्ठिरस्यास्ये धर्मांशत्वात्परस्परम् ॥ 48॥ क्षत्ता जहौ तदा प्राणाञ्छुशोचाति युधिष्ठिरः । दाहार्थं तस्य देहस्य कृतवानुद्यमं नृपः ॥ 49॥ शृण्वतस्तु तदा राज्ञो वागुवाचाशरीरिणी । विरक्तोऽयं न दाहार्हो यथेष्टं गच्छ भूपते ॥ 50॥ श्रुत्वा ते भ्रातरः सर्वे सस्नुर्गङ्गाजलेऽमले । गत्वा निवेदयामासुर्धृतराष्ट्राय विस्तरात् ॥ 51॥ स्थितास्तत्राश्रमे सर्वे पाण्डवा नागरैः सह । तत्र सत्यवतीसूनुर्नारदश्च समागतः ॥ 52॥ मुनयोऽन्ये महात्मानश्चागता धर्मनन्दनम् । कुन्ती प्राह तदा व्यासं संस्थितं शुभदर्शनम् ॥ 53॥ कृष्ण कर्णस्तु पुत्रो मे जातमात्रस्तु वीक्षितः । मनो मे तप्यतेऽत्यर्थं दर्शयस्व तपोधन ॥ 54॥ समर्थोऽसि महाभाग कुरु मे वाञ्छितं प्रभो । गान्धार्युवाच । दुर्योधनो रणेऽगच्छद्वीक्षितो न मया मुने ॥ 55॥ तं दर्शय मुनिश्रेष्ठ पुत्रं मे त्वं सहानुजम् । सुभद्रोवाच । अभिमन्युं महावीरं प्राणादप्यधिकं प्रियम् ॥ 56॥ द्रष्टुकामास्मि सर्वज्ञ दर्शयाद्य तपोधन । सूत उवाच । एवंविधानि वाक्यानि श्रुत्वा सत्यवतीसुतः ॥ 57॥ प्राणायामं ततः कृत्वा दध्यौ देवीं सनातनीम् । सन्ध्याकालेऽथ सम्प्राप्ते गङ्गायां मुनिसत्तमः ॥ 58॥ सर्वांस्तांश्च समाहूय युधिष्ठिरपुरोगमान् । तुष्टाव विश्वजननीं स्नात्वा पुण्यसरिज्जले ॥ 59॥ प्रकृतिं पुरुषारामां सगुणां निर्गुणां तथा । देवदेवीं ब्रह्मरूपां मणिद्वीपाधिवासिनीम् ॥ 60॥ यदा न वेधा न च विष्णुरीश्वरो न वासवो नैव जलाधिपस्तथा । न वित्तपो नैव यमश्च पावक\- स्तदासि देवि त्वमहं नमामि ताम् ॥ 61॥ जलं न वायुर्न धरा न चाम्बरं गुणा न तेषां च न चेन्द्रियाण्यहम् । मनो न बुद्धिर्न च तिग्मगुः शशी तदासि देवि त्वमहं नमामि ताम् ॥ 62॥ इमं जीवलोकं समाधाय चित्ते गुणैर्लिङ्गकोशं च नीत्वा समाधौ । स्थिता कल्पकालं नयस्यात्मतन्त्रा न कोऽप्यस्ति वेत्ता विवेकं गतोऽपि ॥ 63॥ प्रार्थयत्येष मां लोको मृतानां दर्शनं पुनः । नाहं क्षमोऽस्मि मातस्त्वं दर्शयाशु जनान्मृतान् ॥ 64॥ सूत उवाच । एवं स्तुता तदा देवी माया श्रीभुवनेश्वरी । स्वर्गादाहूय सर्वान्वै दर्शयामास पार्थिवान् ॥ 65॥ दृष्ट्वा कुन्ती च गान्धारी सुभद्रा च विराटजा । पाण्डवा मुमुदुः सर्वे वीक्ष्य प्रत्यागतान्स्वकान् ॥ 66॥ पुनर्विसर्जितास्तेन व्यासेनामिततेजसा । स्मृत्वा देवीं महामायामिन्द्रजालमिवोद्यतम् ॥ 67॥ तदा पृष्ट्वा ययुः सर्वे पाण्डवा मुनयस्तथा । राजा नागपुरं प्राप्तः कुर्वन् व्यासकथां पथि ॥ 68॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे पाण्डवानां कथानकं मृतानां दर्शनवर्णनं नाम सप्तमोऽध्यायः ॥ 2\.7॥ \section{2\.8 अष्टमोऽध्यायः | रुरुचरित्रवर्णनम् |} सूत उवाच । ततो दिने तृतीये च धृतराष्ट्रः स भूपतिः । दावाग्निना वने दग्धः सभार्यः कुन्तिसंयुतः ॥ 1॥ सञ्जयस्तीर्थयात्रायां गतस्त्यक्त्वा महीपतिम् । श्रुत्वा युधिष्ठिरो राजा नारदाद्दुःखमाप्तवान् ॥ 2॥ षट्त्रिंशेऽथ गते वर्षे कौरवाणां क्षयात्पुनः । प्रभासे यादवाः सर्वे विप्रशापात्क्षयं गताः ॥ 3॥ ते पीत्वा मदिरां मत्ताः कृत्वा युद्धं परस्परम् । क्षयं प्राप्ता महात्मानः पश्यतो रामकृष्णयोः ॥ 4॥ देहं तत्याज रामस्तु कृष्णः कमललोचनः । व्याधबाणहतः शापं पालयन्भगवान्हरिः ॥ 5॥ वसुदेवस्तु तच्छ्रुत्वा देहत्यागं हरेरथ । जहौ प्राणाञ्छुचीन्कृत्वा चित्ते श्रीभुवनेश्वरीम् ॥ 6॥ अर्जुनस्तु ततो गत्वा प्रभासे चातिदुःखितः । संस्कारं तत्र सर्वेषां यथायोग्यं चकार ह ॥ 7॥ समीक्ष्याथ हरेर्देहं कृत्वा काष्ठस्य सञ्चयम् । अष्टाभिः सह पत्नीभिर्दाहयामास पार्थिवः ॥ 8॥ देहं रामस्य रेवत्या सह दग्ध्वा विभावसौ । अर्जुनो द्वारकामेत्य पुरान्निष्क्रामयज्जनम् ॥ 9॥ पुरी सा वासुदेवस्य प्लावितोदधिना ततः । अर्जुनः सर्वलोकान्वै गृहीत्वा निर्गतस्तदा ॥ 10॥ कृष्णपत्न्यस्तदा मार्गे चौराभीरैश्च लुण्ठिता । धनं सर्वं गृहीतं च निस्तेजश्चार्जुनोऽभवत् ॥ 11॥ इन्द्रप्रस्थे समागत्य वज्रो राजा कृतस्तदा । अनिरुद्धसुतो नाम्ना पार्थेनामिततेजसा ॥ 12॥ व्यासाय कथितं दुःखं तेनोक्तोऽसौ महारथः । पुनर्यदा हरिस्त्वञ्च भवितासि महामते ॥ 13॥ तदा तेजस्तवात्युग्रं भविष्यति पुनर्युगे । तच्छ्रुत्वा वचनं पार्थो गत्वा नागपुरेऽर्जुनः ॥ 14॥ दुःखितो धर्मराजानं वृत्तान्तं सर्वमब्रवीत् । देहत्यागं हरेः श्रुत्वा यादवानां क्षयं तथा ॥ 15॥ गमनाय मतिं चक्रे राजा हैमाचलं प्रति । षट्त्रिंशद्वार्षिकं राज्ये स्थापयित्वोत्तरासुतम् ॥ 16॥ निर्जगाम वनं राजा द्रौपद्या भ्रातृभिः सह । षट्त्रिंशच्चैव वर्षाणि कृत्वा राज्यं गजाह्वये ॥ 17॥ गत्वा हिमाचले षट् ते जहुः प्राणान्पृथासुताः । परीक्षिदपि राजर्षिः प्रजाः सर्वाः सुधार्मिकः ॥ 18॥ अपालयच्च राजेन्द्रः षष्टिवर्षाण्यतन्द्रितः । बभूव मृगयाशीलो जगाम च वनं महत् ॥ 19॥ विद्धं मृगं विचिन्वानो मध्याह्ने भूपतिः स्वयम् । तृषितश्च परिश्रान्तः क्षुधितश्चोत्तरासुतः ॥ 20॥ राजा घर्मेण सन्तप्तो ददर्श मुनिमन्तिके । ध्याने स्थितं मुनिं राजा जलं पप्रच्छ चातुरः ॥ 21॥ नोवाच किञ्चिन्मौनस्थश्चुकोप नृपतिस्तदा । मृतं सर्पं तदादाय धनुष्कोट्या तृषातुरः ॥ 22॥ कलिनाविष्टचित्तस्तु कण्ठे तस्य न्यवेशयत् । आरोपिते तथा सर्पे नोवाच मुनिसत्तमः ॥ 23॥ न चचाल समाधिस्थो राजापि स्वगृहं गतः । तस्य पुत्रोऽतितेजस्वी गविजातो महातपाः ॥ 24॥ महाशक्तोऽथ शुश्राव क्रीडमानो वनान्तिके । मित्राण्याहुश्च तत्पुत्रं पितुः कण्ठे तवाधुना ॥ 25॥ लम्भितोऽस्ति मृतः सर्पः केनापीति मुनीश्वर । तेषां तद्वचनं श्रुत्वा चुकोपातिशयं तदा ॥ 26॥ शशाप नृपतिं क्रुद्धो गृहीत्वाशु करे जलम् । पितुः कण्ठेऽद्य मे येन विनिक्षिप्तो मृतोरगः ॥ 27॥ तक्षकः सप्तरात्रेण तं दशेत्पापपूरुषम् । मुनेः शिष्योऽथ राजानं समुपेत्य गृहे स्थितम् ॥ 28॥ शापं निवेदयामास मुनिपुत्रेण चार्पितम् । अभिमन्युसुतः श्रुत्वा शापं दत्तं द्विजेन वै ॥ 29॥ अनिवार्यं च विज्ञाय मन्त्रिवृद्धानुवाच ह । शप्तोऽहं द्विजरूपेण मम द्वेषादसंशयम् ॥ 30॥ किं विधेयं मयामात्या उपायश्चिन्त्यतामिह । मृत्युः किलानिवार्योऽसौ वदन्ति वेदवादिनः ॥ 31॥ यत्नस्तथापि शास्त्रोक्तः कर्तव्यः सर्वथा बुधैः । उपायवादिनः केचित्प्रवदन्ति मनीषिणः ॥ 32॥ विज्ञोपायेन सिध्यन्ति कार्याणि नेतरस्य च । मणिमन्त्रौषधीनां वै प्रभावाः खलु दुर्विदः ॥ 33॥ न भवेदिति किं तैस्तु मणिमद्भिः सुसाधितैः । सर्पदष्टा पुरा भार्या मुनेः सञ्जीविता मृता ॥ 34॥ दत्त्वार्धमायुषस्तेन मुनिना सा वराप्सराः । भवितव्ये न विश्वासः कर्तव्यः सर्वथा बुधैः ॥ 35॥ प्रत्यक्षं तत्र दृष्टान्तं पश्यन्तु सचिवाः किल । दिवि कोऽपि पृथिव्यां वा दृश्यते पुरुषः क्वचित् ॥ 36॥ दैवे मतिं समाधाय यस्तिष्ठेत्तु निरुद्यमः । विरक्तस्तु यतिर्भूत्वा भिक्षार्थं याति सर्वथा ॥ 37॥ गृहस्थानां गृहे काममाहूतो वाथवान्यथा । यदृच्छयोपपन्नं च क्षिप्तं केनापि वा मुखे ॥ 38॥ उद्यमेन विना चास्यादुदरे संविशेत्कथम् । प्रयत्नश्चोद्यमे कार्यो यदा सिद्धिं न याति चेत् ॥ 39॥ तदा दैवं स्थितं चेति चित्तमालम्बयेद्बुधः । मन्त्रिण ऊचुः । को मुनिर्येन दत्त्वार्धमायुषो जीविता प्रिया ॥ 40॥ कथं मृता महाराज तन्नो ब्रूहि सविस्तरम् । राजोवाच । भृगोर्भार्या वरारोहा पुलोमा नाम सुन्दरी ॥ 41॥ तस्यां तु च्यवनो नाम मुनिर्जातोऽतिविश्रुतः । च्यवनस्य च शर्यातेः सुकन्या नाम सुन्दरी ॥ 42॥ तस्यां जज्ञे सुतः श्रीमान्प्रमतिर्नाम विश्रुतः । प्रमतेस्तु प्रिया भार्या प्रतापी नाम विश्रुता ॥ 43॥ रुरुर्नाम सुतो जातस्तथा परमतापसः । तस्मिंश्च समये कश्चित्स्थूलकेशश्च विश्रुतः ॥ 44॥ बभूव तपसा युक्तो धर्मात्मा सत्यसम्मतः । एतस्मिन्नन्तरे मान्या मेनका च वराप्सराः ॥ 45॥ क्रीडां चक्रे नदीतीरे त्रिषु लोकेषु सुन्दरी । गर्भं विश्वावसोः प्राप्य निर्गता वरवर्णिनी ॥ 46॥ स्थलकेशाश्रमे गत्वा विससर्ज वराप्सराः । कन्यकां च नदीतीरे त्रिषु लोकेषु सुन्दरीम् ॥ 47॥ दृष्ट्वानाथां तदा कन्यां जग्राह मुनिसत्तमः । पुपोष स्थूलकेशस्तु नाम्ना चक्रे प्रमद्वराम् ॥ 48॥ सा काले यौवनं प्राप्ता सर्वलक्षणसंयुता । रुरुर्दृष्ट्वाथ तां बालां कामबाणार्दितो ह्यभूत् ॥ 49॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे रुरुचरित्रवर्णनं नामाष्टमोऽध्यायः ॥ 2\.8॥ \section{2\.9 नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् |} परीक्षिदुवाच । कामार्तः स मुनिर्गत्वा रुरुः सुप्तो निजाश्रमे । पिता पप्रच्छ दीनं तं किं रुरो विमना असि ॥ 1॥ स तमाहातिकामार्तः स्थूलकेशस्य चाश्रमे । कन्या प्रमद्वरा नाम सा मे भार्या भवेदिति ॥ 2॥ स गत्वा प्रमतिस्तूर्णं स्थूलकेशं महामुनिम् । प्रमुह्य सुमुखं कृत्वा ययाचे तां वराननाम् ॥ 3॥ ददौ वाचं स्थूलकेशः प्रदास्यामि शुभेऽहनि । विवाहार्थं च सम्भारं रचयामासतुर्वने ॥ 4॥ प्रमतिः स्थूलकेशश्च विवाहार्थं समुद्यतौ । बभूवतुर्महात्मानौ समीपस्थौ तपोवने ॥ 5॥ तस्मिन्नवसरे कन्या रममाणा गृहाङ्गणे । प्रसुप्तं पन्नगं पादेनास्पृशच्चारुलोचना ॥ 6॥ दष्टा तु पन्नगेनाथ सा ममार वराङ्गना । कोलाहलस्तदा जातो मृतां दृष्ट्वा प्रमद्वराम् ॥ 7॥ मिलिता मुनयः सर्वे चुक्रुशुः शोकसंयुताः । भूमौ तां पतितां दृष्ट्वा पिता तस्यातिदुःखितः ॥ 8॥ रुरोद विगतप्राणां दीप्यमानां सुतेजसा । रुरुः श्रुत्वा तदाक्रन्दं दर्शनार्थं समागतः ॥ 9॥ ददर्श पतितां तत्र सजीवामिव कामिनीम् । रुदन्तं स्थूलकेशं च दृष्ट्वान्यानृषिसत्तमान् ॥ 10॥ रुरुः स्थानाद्बहिर्गत्वा रुरोद विरहाकुलः । अहो दैवेन सर्पोऽयं प्रेषितः परमाद्भुतः ॥ 11॥ मम शर्मविघाताय दुःखहेतुरयं किल । किं करोमि क्व गच्छामि मृता मे प्राणवल्लभा ॥ 12॥ न वै जीवितुमिच्छामि वियुक्तः प्रिययानया । नालिङ्गिता वरारोहा न मया चुम्बिता मुखे ॥ 13॥ न पाणिग्रहणं प्राप्तं मन्दभाग्येन सर्वथा । लाजाहोमस्तथा चाग्नौ न कृतस्त्वनया सह ॥ 14॥ मानुष्यं धिगिदं कामं गच्छन्त्वद्य ममासवः । दुःखितस्य न वा मृत्युर्वाञ्छितः समुपैति हि ॥ 15॥ सुखं तर्हि कथं दिव्यमाप्यते भुवि वाञ्छितम् । प्रपतामि ह्रदे घोरे पावके प्रपताम्यहम् ॥ 16॥ विषमद्मि गले पाशं कृत्वा प्राणांस्त्यजाम्यहम् । विलप्यैवं रुरुस्तत्र विचार्य मनसा पुनः ॥ 17॥ उपायं चिन्तयामास स्थितस्तस्मिन्नदीतटे । मरणात्किं फलं मे स्यादात्महत्या दुरत्यया ॥ 18॥ दुःखितश्च पिता मे स्याज्जननी चातिदुःखिता । दैवस्तुष्टो भवेत्कामं दृष्ट्वा मां त्यक्तजीवितम् ॥ 19॥ सर्वः प्रमुदितश्च स्यान्मत्क्षये नात्र संशयः । उपकारः प्रियायाः कः परलोके भवेदपि ॥ 20॥ मृते मय्यात्मघातेन विरहात्पीडितेऽपि च । परलोके प्रिया सापि न मे स्यादात्मघातिनः ॥ 21॥ एतदर्थं मृते दोषा मयि नैवामृते पुनः । विमृश्यैव रुरुस्तत्र स्नात्वाचम्य शुचिः स्थितः ॥ 22॥ अब्रवीद्वचनं कृत्वा जलं पाणावसौ मुनिः । यन्मया सुकृतं किञ्चित्कृतं देवार्चनादिकम् ॥ 23॥ गुरवः पूजिता भक्त्या हुतं जप्तं तपः कृतम् । अधीतास्त्वखिला वेदा गायत्री संस्कृता यदि ॥ 24॥ रविराराधितस्तेन सञ्जीवतु मम प्रिया । यदि जीवेन्न मे कान्ता त्यजे प्राणानहं ततः ॥ 25॥ इत्युक्त्वा तज्जलं भूमौ चिक्षेपाराध्य देवताः । राजोवाच । एवं विलपतस्तस्य भार्यया दुःखितस्य च ॥ 26॥ देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं ततः । देवदूत उवाच । माकार्षीः साहसं ब्रह्मन्कथं जीवेन्मृता प्रिया ॥ 27॥ गतायुरेषा सुश्रोणी गन्धर्वाप्सरसोः सुता । अन्यां कामय चार्वङ्गीं मृतेयं चाविवाहिता ॥ 28॥ किं रोदिषि सुदुर्बुद्धे का प्रीतिस्तेऽनया सह । रुरुरुवाच । देवदूत न चान्यां वै वरिष्याम्यहमङ्गनाम् ॥ 29॥ यदि जीवेन्न जीवेद्वा मर्तव्यं चाधुना मया । राजोवाच । विदित्वेति हठं तस्य देवदूतो मुदान्वितः ॥ 30॥ उवाच वचनं तथ्यं सत्यं चातिमनोहरम् । उपायं शृणु विप्रेन्द्र विहितं यत्सुरैः पुरा ॥ 31॥ आयुषोऽर्धप्रदानेन जीवयाशु प्रमद्वराम् । रुरुरुवाच । आयुषोऽर्धं प्रयच्छामि कन्यायै नात्र संशयः ॥ 32॥ अद्य प्रत्यावृतप्राणा प्रोत्तिष्ठतु मम प्रिया । विश्वावसुस्तदा तत्र विमानेन समागतः ॥ 33॥ ज्ञात्वा पुत्रीं मृतां चाशु स्वर्गलोकात्प्रमद्वराम् । ततो गन्धर्वराजश्च देवदूतश्च सत्तमः ॥ 34॥ धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् । धर्मराज रुरोः पत्नी सुता विश्वावसोस्तथा ॥ 35॥ मृता प्रमद्वरा कन्या दष्टा सर्पेण चाधुना । सा रुरोरायुषोऽर्धेन मर्तुकामस्य सूर्यज ॥ 36॥ समुत्तिष्ठतु तन्वङ्गी व्रतचर्याप्रभावतः । धर्म उवाच । विश्वावसुसुतां कन्यां देवदूत यदीच्छसि ॥ 37॥ उत्तिष्ठत्वायुषोऽर्धेन रुरुं गत्वा त्वमर्पय । राजोवाच । एवमुक्तस्ततो गत्वा जीवयित्वा प्रमद्वराम् ॥ 38॥ रुरोः समर्पयामास देवदूतस्त्वरान्वितः । ततः शुभेऽह्नि विधिना रुरुणापि विवाहिता ॥ 39॥ इत्थं चोपाययोगेन मृताप्युज्जीविता तदा । उपायस्तु प्रकर्तव्यः सर्वथा शास्त्रसम्मतः ॥ 40॥ मणिमन्त्रौषधीभिश्च विधिवत्प्राणरक्षणे । इत्युक्त्वा सचिवान् राजा कल्पयित्वा सुरक्षकान् ॥ 41॥ कारयित्वाथ प्रासादं सप्तभूमिकमुत्तमम् । आरुरोहोत्तरासूनुः सचिवैः सह तत्क्षणम् ॥ 42॥ मणिमन्त्रधराः शूराः स्थापितास्तत्र रक्षणे । प्रेषयामास भूपालो मुनिं गौरमुखं ततः ॥ 43॥ प्रसादार्थं सेवकस्य क्षमस्वेति पुनः पुनः । ब्राह्मणान्सिद्धमन्त्रज्ञान् रक्षणार्थमितस्ततः ॥ 44॥ मन्त्रिपुत्रः स्थितस्तत्र स्थापयामास दन्तिनः । न कश्चिदारुहेत्तत्र प्रासादे चातिरक्षिते ॥ 45॥ वातोऽपि न चरेत्तत्र प्रवेशे विनिवार्यते । भक्ष्यभोज्यादिकं राजा तत्रस्थश्च चकार सः ॥ 46॥ स्तानसन्ध्यादिकं कर्म तत्रैव विनिवर्त्य च । राजकार्याणि सर्वाणि तत्रस्थश्चाकरोन्नृपः ॥ 47॥ मन्त्रिभिः सह सम्मन्त्र्य गणयन्दिवसानपि । कश्चिच्च कश्यपो नाम ब्राह्मणो मन्त्रिसत्तमः ॥ 48॥ शुश्राव च तथा शापं प्राप्तं राज्ञा महात्मना । स धनार्थी द्विजश्रेष्ठः कश्यपः समचिन्तयत् ॥ 49॥ व्रजामि तत्र यत्रास्ते शप्तो राजा द्विजेन ह । इति कृत्वा मतिं विप्रः स्वगृहान्निःसृतः पथि ॥ 50॥ कश्यपो मन्त्रविद्विद्वान्धनार्थी मुनिसत्तमः ॥ 51॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनं नाम नवमोऽध्यायः ॥ 2\.9॥ \section{2\.10 दशमोऽध्यायः | परीक्षिन्मरणम् |} सूत उवाच । तस्मिन्नेव दिने नाम्ना तक्षकस्तं नृपोत्तमम् । शप्तं ज्ञात्वा गृहात्तूर्णं निःसृतः पुरुषोत्तमः ॥ 1॥ वृद्धब्राह्मणवेषेण तक्षकः पथि निर्गतः । अपश्यत्कश्यपं मार्गे व्रजन्तं नृपतिं प्रति ॥ 2॥ तमपृच्छत्पन्नगोऽसौ ब्राह्मणं मन्त्रवादिनम् । क्व भवांस्त्वरितो याति किञ्च कार्यं चिकीर्षति ॥ 3॥ कश्यप उवाच । परीक्षितं नृपश्रेष्ठं तक्षकश्च प्रधक्ष्यति । तत्राहं त्वरितो यामि नृपं कर्तुमपज्वरम् ॥ 4॥ मन्त्रोऽस्ति मम विप्रेन्द्र विषनाशकरः किल । जीवयिष्याम्यहं तं वै जीवितव्येऽधुना किल ॥ 5॥ तक्षक उवाच । अहं स पन्नगो ब्रह्मंस्तं धक्ष्यामि महीपतिम् । निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥ 6॥ कश्यप उवाच । अहं दष्टं त्वया सर्प नृपं शप्तं द्विजेन वै । जीवयिष्याम्यसन्देहं कामं मन्त्रबलेन वै ॥ 7॥ तक्षक उवाच । यदि त्वं जीवितुं यासि मया दष्टं नृपोत्तमम् । मन्त्रशक्तिबलं विप्र दर्शय त्वं ममानघ ॥ 8॥ धक्ष्याम्येनं च न्यग्रोधं विषदंष्ट्राभिरद्य वै । कश्यप उवाच । जीवयिष्ये त्वया दष्टं दग्धं वा पन्नगोत्तम ॥ 9॥ सूत उवाच । अदशत्पन्नगो वृक्षं भस्मसाच्च चकार तम् । उवाच कश्यपं भूयो जीवयैनं द्विजोत्तम ॥ 10॥ दृष्ट्वा भस्मीकृतं वृक्षं पन्नगेन विषाग्निना । सर्वं भस्म समाहृत्य कश्यपो वाक्यमब्रवीत् ॥ 11॥ पश्य मन्त्रबलं मेऽद्य न्यग्रोधं पन्नगोत्तम । जीवयाम्यद्य वृक्षं वै पश्यतस्ते महाविष ॥ 12॥ इत्युक्त्वा जलमादाय कश्यपो मन्त्रवित्तमः । सिषेच भस्मराशिं तं मन्त्रितेनैव वारिणा ॥ 13॥ तद्वारिसेचनाज्जातो न्यग्रोधः पूर्ववच्छुभः । विस्मयं तक्षकः प्राप्तो दृष्ट्वा तं जीवितं नगम् ॥ 14॥ तमाह कश्यपं नागः किमर्थं ते परिश्रमः । सम्पादयामि तं कामं ब्रूहि वाडव वाञ्छितम् ॥ 15॥ कश्यप उवाच । वित्तार्थी नृपतिं मत्वा शप्तं पन्नग निःसृतः । गृहादहं चोपकर्तुं विद्यया नृपसत्तमम् ॥ 16॥ तक्षक उवाच । वित्तं गृहाण विप्रेन्द्र यावदिच्छसि पार्थिवात् । ददामि स्वगृहं याहि सकामोऽहं भवाम्यतः ॥ 17॥ सूत उवाच । तच्छ्रुत्वा वचनं तस्य कश्यपः परमार्थवित् । चिन्तयामास मनसा किं करोमि पुनः पुनः ॥ 18॥ धनं गहीत्वा स्वगृहं प्रयामि यद्यहं पुनः । भविष्यति न मे कीर्तिर्लोके लोभसमाश्रयात् ॥ 19॥ जीवितेऽथ नृपश्रेष्ठे कीर्तिः स्यादचला मम । धनप्राप्तिश्च बहुधा भवेत्पुण्यं च जीवनात् ॥ 20॥ रक्षणीयं यशः कामं धिग्धनं यशसा विना । सर्वस्वं रघुणा पूर्वं दत्तं विप्राय कीर्तये ॥ 21॥ हरिश्चन्द्रेण कर्णेन कीर्त्यर्थं बहुविस्तरम् । उपेक्षेयं कथं भूपं दह्यमानं विषाग्निना ॥ 22॥ जीवितेऽद्य मया राज्ञि सुखं सर्वजनस्य च । अराजके प्रजानाशो भविता नात्र संशयः ॥ 23॥ प्रजानाशस्य पापं मे भविष्यति मृते नृपे । अपकीर्तिश्च लोकेषु धनलोभाद्भविष्यति ॥ 24॥ इति सञ्चिन्त्य मनसा ध्यानं कृत्वा स कश्यपः । गतायुषं च नृपतिं ज्ञातवाम्बुद्धिमत्तरः ॥ 25॥ आसन्नमृत्युं राजानं ज्ञात्वा ध्यानेन कश्यपः । गृहं ययौ स धर्मात्मा धनमादाय तक्षकात् ॥ 26॥ निवर्त्य कश्यपं सर्पः सप्तमे दिवसे नृपम् । हन्तुकामो जगामाशु नगरं नागसाह्वयम् ॥ 27॥ शुश्राव नगरस्यान्ते प्रासादस्थं परीक्षितम् । मणिमन्त्रौषधैः कामं रक्ष्यमाणमतन्द्रितम् ॥ 28॥ चिन्ताविष्टस्तदा नागो विप्रशापभयाकुलः । चिन्तयामास योगेन प्रविशेयं गृहं कथम् ॥ 29॥ वञ्जयामि कथं चैनं राजानं पापकारिणम् । विप्रशापाद्धतं मूढं विप्रपीडाकरं शठम् ॥ 30॥ पाण्डवानां कुले जातः कोऽपि नैतादृशो भवेत् । तापसस्य गले येन मृतः सर्पो निवेशितः ॥ 31॥ कृत्वा विगर्हितं कर्म जानन्कालगतिं नृपः । रक्षकान्भवने कृत्वा प्रासादमभिगम्य च ॥ 32॥ मृत्युं वञ्चयते राजा वर्ततेऽद्य निराकुलः । तं कथं धक्षयिष्यामि विप्रवाक्येन चोदितः ॥ 33॥ न जानाति च मन्दात्मा मरणं ह्यनिवर्तनम् । तेनासौ रक्षकान्स्थाप्य सौधारूढोऽद्य मोदते ॥ 34॥ यदि वै विहितो मृत्युर्दैवेनामिततेजसा । स कथं परिवर्तेत कृतैर्यत्नैस्तु कोटिभिः ॥ 35॥ पाण्डवस्य च दायादो जानन्मृत्युं गतं नृपः । जीवने मतिमास्थाय स्थितः स्थाने निराकुलः ॥ 36॥ दानपुण्यादिकं राजा कर्तुमर्हति सर्वथा । धर्मेण हन्यते व्याधिर्येनायुः शाश्वतं भवेत् ॥ 37॥ नोचेन्मृत्युविधिं कृत्वा स्नानदानादिकाः क्रियाः । मरणं स्वर्गलोकाय नरकायान्यथा भवेतू ॥ 38॥ द्विजपीडाकृतं पापं पृथग्वास्य च भूपतेः । विप्रशापस्तथा घोर आसन्ने मरणे किल ॥ 39॥ न कोऽपि ब्राह्मणः पार्श्वे य एनं प्रतिबोधयेत् । वेधसा विहितो मृत्युरनिवार्यस्तु सर्वथा ॥ 40॥ इति सञ्चिन्त्य सर्पोऽसौ स्वान्नागान्निकटे स्थितान् । कृत्वा तापसवेषांस्तान्प्राहिणोत्सुभुजङ्गमान् ॥ 41॥ फलमूलादिकं गृह्य राज्ञे नागोऽथ तक्षकः । स्वयं च कीटरूपेण फलमध्ये ससार ह ॥ 42॥ निर्गतास्ते तदा नागाः फलान्यादाय सत्वराः । ते राजभवनं प्राप्य स्थिताः प्रासादसन्निधौ ॥ 43॥ रक्षकास्तापसान्दृष्ट्वा पप्रच्छुस्तच्चिकीर्षितम् । ऊचुस्ते भूपतिं द्रष्टुं प्राप्ताः स्मोऽद्य तपोवनात् ॥ 44॥ अभिमन्युसुतं वीरं कुलार्कं चारुदर्शनम् । परिवर्धयितुं प्राप्ता मन्त्रैराथर्वणैस्तथा ॥ 45॥ निवेदयध्वं राजानं दर्शनार्थागतान्मुनीन् । कृत्वाभिषेकान्यास्यामो दत्त्वा मिष्टफलानिच ॥ 46॥ भारतानां कुले वापि न दृष्टा द्वाररक्षकाः । न श्रुतं तापसानां तु राज्ञोऽसन्दर्शनं किल ॥ 47॥ आरोहामो वयं तत्र यत्र राजा परीक्षितः । आशीर्भिर्वर्धयित्वैनं दत्ताज्ञाः प्रव्रजामहे ॥ 48॥ सूत उवाच । इत्याकर्ण्य वचस्तेषां तापसानां तु रक्षकाः । प्रत्यूचुस्तान् द्विजान्मत्वा निदेशं भूपतेर्यथा ॥ 49॥ नाद्य वो दर्शनं विप्रा राज्ञः स्यादिति नो मतिः । श्वः सर्वतापसैरत्र त्वागन्तव्यं नृपालये ॥ 50॥ अनारोहस्तु प्रासादो विप्राणां मुनिसत्तमाः । विप्रशापभयाद्राज्ञा विहितोऽस्ति न संशयः ॥ 51॥ तदोचुस्तानथो विप्राः फलमूलजलानि च । विप्राशिषश्च राज्ञेऽथ ग्राहयन्तु सुरक्षकाः ॥ 52॥ ते गत्वा नृपतिं प्रोचुस्तापसानागताञ्जनाः । राजोवाचानयध्वं वै फलमूलादिकं च यत् ॥ 53॥ पृच्छध्वं तापसान्कार्यं प्रातरागमनं पुनः । प्रणामं कथयध्वं मे नाद्य सन्दर्शनं मम ॥ 54॥ ते गत्वाथ समादाय फलमूलादिकं च यत् । राज्ञे समर्पयामासुर्बहुमानपुरःसरम् ॥ 55॥ गतेषु तेषु नागेषु विप्रवेषावृतेषु च । फलान्यादाय राजासौ सचिवानिदमब्रवीत् ॥ 56॥ सुहृदो भक्षयन्त्वद्य फलान्येतानि सर्वशः । अद्म्यहं चैकमेतद्वै फलं विप्रार्पितं महत् ॥ 57॥ इत्युक्त्वा तत्फलं दत्त्वा सुहृद्भ्यश्चोत्तरासुतः । करे कृत्वा फलं पक्वं ददार नृपतिः स्वयम् ॥ 58॥ विदारितं फलं राज्ञा तत्र कृमिरभूदणुः । स कृष्णनयनस्ताम्रो दृष्टो भूपतिना स्वयम् ॥ 59॥ तं दृष्ट्वा नृपतिः प्राह सचिवान्विस्मितानथ । अस्तमभ्येति सविता विषादद्य न मे भयम् ॥ 60॥ अङ्गीकरोमि तं शापं कृमिको मां दशत्वयम् । एवमुक्त्वा स राजेन्द्रो ग्रीवायां संन्यवेशयत् ॥ 61॥ अस्तं याते दिवानाथे धृतः कण्ठेऽथ कीटकः । तक्षकस्तु तदा जातः कालरूपी भयानकः ॥ 62॥ राजा संवेष्टितस्तेन दष्टश्चापि महीपतिः । मन्त्रिणो विस्मयं प्राप्ता रुरुदुर्भृशदुःखिताः ॥ 63॥ घोररूपमहिं वीक्ष्य दुद्रुवुस्ते भयार्दिताः । चुक्रुशू रक्षकाः सर्वे हाहाकारो महानभूत् ॥ 64॥ वेष्टितो भोगिभोगेन विनष्टबहुपौरुषः । नोवाच नृपतिः किञ्चिन्न चचालोत्तरासुतः ॥ 65॥ उत्थिताग्निशिखा घोरा विषजा तक्षकाननात् । प्रजज्वाल नृपं त्वाशु गतप्राणं चकार ह ॥ 66॥ हत्वाशु जीवितं राज्ञस्तक्षको गगने गतः । जगद्दग्धं तु कुर्वाणं ददृशुस्तं जना इह ॥ 67॥ स पपात गतप्राणो राजा दग्ध इव द्रुमः । चुकुशुश्च जनाः सर्वे मृतं दृष्ट्वा नराधिपम् ॥ 68॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे परीक्षिन्मरणं नाम दशमोऽध्यायः ॥ 2\.10॥ \section{2\.11 एकादशोऽध्यायः | सर्पसत्रवर्णनम् |} सूत उवाच । गतप्राणं तु राजानं बालं पुत्रं समीक्ष्य च । चक्रुश्च मन्त्रिणः सर्वे परलोकस्य सत्क्रियाः ॥ 1॥ गङ्गातीरे दग्धदेहं भस्मप्रायं महीपतिम् । अगुरुभिश्चाभियुक्तायां चितायामध्यरोपयन् ॥ 2॥ दुर्मरणे मृतस्यास्य चकुश्चैवौर्ध्वदैहिकीम् । क्रियां पुरोहितास्तस्य वेदमन्त्रैर्विधानतः ॥ 3॥ ददुर्दानानि विप्रेभ्यो गाः सुवर्णं यथोचितम् । अन्नं बहुविधं तत्र वस्त्राणि विविधानि च ॥ 4॥ सुमुहूर्ते सुतं बालं प्रजानां प्रीतिवर्धनम् । सिंहासने शुभे तत्र मन्त्रिणः संन्यवेशयन् ॥ 5॥ पौरा जानपदा लोकाश्चक्रुस्तं नृपतिं शिशुम् । जनमेजयनामानं राजलक्षणसंयुतम् ॥ 6॥ धात्रेयी शिक्षयामास राजचिह्नानि सर्वशः । दिने दिने वर्धमानः स बभूव महामतिः ॥ 7॥ प्राप्ते चैकादशे वर्षे तस्मै कुलपुरोहितः । यथोचितां ददौ विद्यां जग्राह स यथोचिताम् ॥ 8॥ धनुर्वेदं कृपः पूर्णं ददावस्मै सुसंस्कृतम् । अर्जुनाय यथा द्रोणः कर्णाय भार्गवो यथा ॥ 9॥ सम्प्राप्तविद्यो बलवान्वभूव दुरतिक्रमः । धनुर्वेदे तथा वेदे पारगः परमार्थवित् ॥ 10॥ धर्मशास्त्रार्थकुशलः सत्यवादी जितेन्द्रियः । चकार राज्यं धर्मात्मा पुरा धर्मसुतो यथा ॥ 11॥ ततः सुवर्णवर्माख्यो राजा काशिपतिः किल । वपुष्टमां शुभा कन्यां ददौ पारीक्षिताय च ॥ 12॥ स तां प्राप्यासितापाङ्गीं मुमुदे जनमेजयः । काशिराजसुतां कान्तां प्राप्य राजा यथा पुरा ॥ 13॥ विचित्रवीर्यो मुमुदे सुभद्रां च यथार्जुनः । विजहार महीपालो वनेषूपवनेषु च ॥ 14॥ तया कमलपत्राक्ष्या शच्या शतक्रतुर्यथा । प्रजास्तस्य सुसन्तुष्टा बभूवुः सुखलालिताः ॥ 15॥ मन्त्रिणः कर्मकुशलाश्चक्रुः कार्याणि सर्वशः । एतस्मिन्नेव काले तु मुनिरुत्तङ्कनामकः ॥ 16॥ तक्षकेण परिक्लिष्टो हस्तिनापुरमभ्यगात् । वैरस्यापचितिं कोऽस्य प्रकुर्यादिति चिन्तयन् ॥ 17॥ परीक्षितसुतं मत्वा तं नृपं समुपागतः । कार्याकार्यं न जानासि समये नृपसत्तम ॥ 18॥ अकर्तव्यं करोष्यद्य कर्तव्यं न करोषि वै । किं त्वां सम्प्रार्थयाम्यद्य गतामर्षं निरुद्यमम् ॥ 19॥ अवैरज्ञमतन्त्रज्ञं बालचेष्टासमन्वितम् । जनमेजय उवाच । किं वैरं न मया ज्ञातं न किं प्रतिकृतं मया ॥ 20॥ तद्वद त्वं महाभाग करोमि यदनन्तरम् । उत्तङ्क उवाच । पिता ते निहतो भूप तक्षकेण दुरात्मना ॥ 21॥ मन्त्रिणस्त्वं समाहूय पृच्छ स्वपितृनाशनम् । सूत उवाच । तच्छ्रुत्वा वचनं राजा पप्रच्छ मन्त्रिसत्तमान् ॥ 22॥ ऊचुस्ते द्विजशापेन दष्टः सर्पेण वै मृतः । जनमेजय उवाच । शापोऽत्र कारणं राज्ञः शप्तस्य मुनिना किल ॥ 23॥ तक्षकस्य तु को दोषो ब्रूहि मे मुनिसत्तम । उत्तङ्क उवाच । तक्षकेण धनं दत्त्वा कश्यपः सन्निवारितः ॥ 24॥ न स किं तक्षको वैरी पितृहा तव भूपते । भार्या रुरोः पुरा भूप दष्टा सर्पेण सा मृता ॥ 25॥ अविवाहिता तु मुनिना जीविता च पुनः प्रिया । रुरुणापि कृता तत्र प्रतिज्ञा चातिदारुणा ॥ 26॥ यं यं सर्पं प्रपश्यामि तं तं हन्म्यायुधेन वै । एवं कृत्वा प्रतिज्ञां स शस्त्रपाणी रुरुस्तदा ॥ 27॥ व्यचरत्पृथिवीं राजन्निघ्नन्सर्पान्यतस्ततः । एकदा स वने घोरं डुण्डुभं जरसान्वितम् ॥ 28॥ अपश्यद्दण्डमुद्यम्य हन्तुं तं समुपाययौ । अभ्यहन्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥ 29॥ नापराध्नोमि ते विप्र कस्मान्मामभिहंसि वै । रुरुरुवाच । प्राणप्रिया मे दयिता दष्टा सर्पेण सा मृता ॥ 30॥ प्रतिज्ञेयं तदा सर्प दुःखितेन मया कृता । डुण्डुभ उवाच । नाहं दशामि तेऽन्ये वै ये दशन्ति भुजङ्गमाः ॥ 31॥ शरीरसमयोगेन न मां हिंसितुमर्हसि । उत्तङ्क उवाच । श्रुत्वा तां मानुषीं वाणीं सर्पेणोक्तां मनोहराम् ॥ 32॥ रुरुः पप्रच्छ कोऽसि त्वं कस्माद्डुण्डुभतां गतः । सर्प उवाच । ब्राह्मणोऽहं पुरा विप्र सखा मे खगमाभिधः ॥ 33॥ विप्रो धर्मभृतां श्रेष्ठः सत्यवादी जितेन्द्रियः । स मया वञ्जितो मौर्ख्यात्सर्पं कृत्वा च तार्णकम् ॥ 34॥ भयं च प्रापितोऽत्यर्थमग्निहोत्रगृहे स्थितः । तेन भीतेन शप्तोऽहं विह्वलेनातिवेपिना ॥ 35॥ भव सर्पो मन्दबुद्धे येनाहं धर्षितस्त्वया । मया प्रसादितोऽत्यर्थं सर्पेणासौ द्विजोत्तमः ॥ 36॥ मामुवाचाथ तत्क्रोधात्किञ्चिच्छान्तिमवाप्य च । रुरुस्ते मोचिता शापस्यास्य सर्प भविष्यति ॥ 37॥ प्रमतेस्तु सुतो नूनमिति मां सोऽब्रवीद्वचः । सोऽहं सर्पो रुरुस्त्वं च शृणु मे परमं वचः ॥ 38॥ अहिंसा परमो धर्मो विप्राणां नात्र संशयः । दया सर्वत्र कर्तव्या ब्राह्मणेन विजानता ॥ 39॥ यज्ञादन्यत्र विप्रेन्द्र न हिंसा याज्ञिको मता । सूत उवाच । सर्पयोनेर्विनिर्मुक्तो बाह्मणोऽसौ रुरुस्ततः ॥ 40॥ कृत्वा तस्य च शापान्तं परित्यक्तं च हिंसनम् । विवाहिता तेन बाला मृता सज्जीविता पुनः ॥ 41॥ कदनं सर्वसर्पाणां कृतं वैरमनुस्मरन् । त्वं तु वैरं समुत्सृज्य वर्तसे पन्नगेष्वथ ॥ 42॥ विमन्युर्भरतश्रेष्ठ पितृघातकरेषु वै । अन्तरिक्षे मृतस्तातः स्नानदानविवर्जितः ॥ 43॥ तस्योद्धारं च राजेन्द्र कुरु हत्वाथ पन्नगान् । पितुर्वैरं न जानाति जीवन्नेव मृतो हि सः ॥ 44॥ दुर्गतिस्ते पितुस्तावद्यावत्तान्न हनिष्यसि । अम्बामखमिषं कृत्वा कुरु यज्ञं नृपोत्तम ॥ 45॥ सर्पसत्रं महाराज पितुर्वैरमनुस्मरन् । सूत उवाच । इति तस्य वचः श्रुत्वा राजा जन्मेजयस्तदा ॥ 46॥ नेत्राभ्यामश्रुपातं च चकारातीव दुःखितः । धिङ्मामस्तु सुदुर्बुद्धेर्वृथा मानकरस्य वै ॥ 47॥ पिता यस्य गतिं घोरां प्राप्तः पन्नगपीडितः । अद्याहं मखमारभ्य करोम्यपचितिं पितुः ॥ 48॥ हत्वा सर्पानसन्दिग्धो दीप्यमाने विभावसौ । आहूय मन्त्रिणः सर्वान् राजा वचनमब्रवीत् ॥ 49॥ कुर्वन्तु यज्ञसम्भारं यथार्हं मन्त्रिसत्तमाः । गङ्गातीरे शुभां भूमिं मापयित्वा द्विजोत्तमैः ॥ 50॥ कुर्वन्तु मण्डपं स्वस्थाः शतस्तम्भं मनोहरम् । वेदी यज्ञस्य कर्तव्या ममाद्य सचिवाः खलु ॥ 51॥ तदङ्गत्वे विधेयो वै सर्पसत्रः सुविस्तरः । तक्षकस्तु पशुस्तत्र होतोत्तङ्को महामुनिः ॥ 52॥ शीघ्रमाहूयतां विप्राः सर्वज्ञा वेदपारगाः । सूत उवाच । मन्त्रिणस्तु तदा चक्रुर्भूपवाक्यैर्विचक्षणाः ॥ 53॥ यज्ञस्य सर्वसम्भारं वेदीं यज्ञस्य विस्तृताम् । हवने वर्तमाने तु सर्पाणां तक्षको गतः ॥ 54॥ इन्द्रं प्रति भयार्तोऽहं त्राहि मामिति चाब्रवीत् । भयभीतं समाश्वास्य स्वासने सन्निवेश्य च ॥ 55॥ ददावभयमत्यर्थं निर्भयो भव पन्नग । तमिन्द्रशरणं ज्ञात्वा मुनिर्दत्ताभयं तथा ॥ 56॥ उत्तङ्कोऽह्वयदुद्विग्नः सेन्द्रं कृत्वा निमन्त्रणम् । स्मृतस्तदा तक्षकेण यायावरकुलोद्भवः ॥ 57॥ आस्तीको नाम धर्मात्मा जरत्कारुसुतो मुनिः । तत्रागत्य मुनेर्बालस्तुष्टाव जनमेजयम् ॥ 58॥ राजा तमर्चयामास दृष्ट्वा बालं सुपण्डितम् । अर्चयित्वा नृपस्तं तु छन्दयामास वाञ्छितैः ॥ 59॥ स तु वव्रे महाभाग यज्ञोऽयं विरमत्विति । सत्यबद्धो नृपस्तेन प्रार्थितश्च पुनस्तथा ॥ 60॥ होमं निवर्तयामास सर्पाणां मुनिवाक्यतः । भारतं श्रावयामास वैशम्पायन विस्तरात् ॥ 61॥ श्रुत्वापि नृपतिः कामं न शान्तिमभिजग्मिवान् । व्यासं पप्रच्छ भूपालो मम शान्तिः कथं भवेत् ॥ 62॥ मनोऽतिदह्यते कामं किं करोमि वदस्व मे । पिता मे दुर्भगस्यैव मृतः पार्थसुतात्मजः ॥ 63॥ क्षत्रियाणां महाभाग सङ्ग्रामे मरणं वरम् । रणे वा मरणं व्यास गृहे वा विधिपूर्वकम् ॥ 64॥ मरणं न पितुर्मेऽभूदन्तरिक्षे मृतोऽवशः । शान्त्युपायं वदस्वात्र त्वं च सत्यवतीसुत ॥ 65॥ यथा स्वर्गं व्रजेदाशु पिता मे दुर्गतिं गतः ॥ 66॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे सर्पसत्रवर्णनं नामैकादशोऽध्यायः ॥ 2\.11॥ \section{2\.12 द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः |} सूत उवाच । तच्छ्रुत्वा वचनं तस्य व्यासः सत्यवतीसुतः । उवाच वचनं तत्र सभायां नृपतिं च तम् ॥ 1॥ व्यास उवाच । शृणु राजन् प्रवक्ष्यामि पुराणं गुह्यमद्भुतम् । पुण्यं भागवतं नाम नानाख्यानयुतं शिवम् ॥ 2॥ अध्यापितं मया पूर्वं शुकायात्मसुताय वै । श्रावयामि नृप त्वां हि रहस्यं परमं मम ॥ 3॥ धर्मार्थकाममोक्षाणां कारणं श्रवणात्किल । शुभद सुखदं नित्यं सर्वागमसमुद्धृतम् ॥ 4॥ जनमेजय उवाच । आस्तीकोऽयं सुतः कस्य विघ्नार्थं कथमागतः । प्रयोजनं किमत्रास्य सर्पाणां रक्षणे प्रभो ॥ 5॥ कथयैतन्महाभाग विस्तरेण कथानकम् । पुराणं च तथा सर्वं विस्तराद्वद सुव्रत ॥ 6॥ व्यास उवाच । जरत्कारुर्मुनिः शान्तो न चकार गृहाश्रमम् । तेन दृष्टा वने गर्ते लम्बमाना स्वपूर्वजाः ॥ 7॥ ततस्तमाहुः कुरु पुत्र दारा\- न्यथा च नः स्यात्परमा हि तृप्तिः । स्वर्गे व्रजामः खलु दुःखमुक्ता वयं सदाचारयुते सुते वै ॥ 8॥ स तानुवाचाथ लभे समाना\- मयाचितां चातिवशानुगां च । तदा गृहारम्भमहं करोमि ब्रवीमि तथ्यं मम पूर्वजा वै ॥ 9॥ इत्युक्त्वा ताञ्जरत्कारुर्गतस्तीर्थान्प्रति द्विजः । तदैव पन्नगाः शप्ता मात्राग्नौ निपतन्त्विति ॥ 10॥ कश्यपस्य मुनेः पत्न्यौ कद्रूश्च विनता तथा । दृष्ट्वादित्यरथे चाश्वमूचतुश्च परस्परम् ॥ 11॥ तं दृष्ट्वा च तदा कद्रूर्विनतामिदमब्रवीत् । किंवर्णोऽयं हयो भद्रे सत्यं प्रब्रूहि माचिरम् ॥ 12॥ विनतोवाच । श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे । ब्रूहि वर्णं त्वमप्यस्य ततस्तु विपणावहे ॥ 13॥ कद्रुरुवाच । कृष्णवर्णमहं मन्ये हयमेनं शुचिस्मिते । एहि सार्धं मया दिव्यं दासीभावाय भामिनि ॥ 14॥ सूत उवाच । कद्रूश्च स्वसुतानाह सर्वान्सर्पान्वशे स्थितान् । बालाञ्छ्यामान्प्रकुर्वन्तु यावतोऽश्वशरीरके ॥ 15॥ नेति केचन तत्राहुस्तानथासौ शशाप ह । जनमेजयस्य यज्ञे वै गमिष्यथ हुताशनम् ॥ 16॥ अन्ये चक्रुर्हयं सर्पाः कर्बुरं वर्णभोगकैः । वेष्टयित्वास्य पुच्छं तु मातुः प्रियचिकीर्षया ॥ 17॥ भगिन्यौ च सुसंयुक्ते गत्वा ददृशतुर्हयम् । कर्बुरं तं हयं दृष्ट्वा विनता चातिदुःखिता ॥ 18॥ तदाजगाम गरुडः सुतस्तस्या महाबलः । स दृष्ट्वा मातरं दीनामपृच्छत्पन्नगाशनः ॥ 19॥ मातः कथं सुदीनासि रुदितेव विभासि मे । जीवमाने मयि सुते तथान्ये रविसारथौ ॥ 20॥ दुःखितासि ततो वां धिग्जीवितं चारुलोचने । किं जातेन सुतेनाथ यदि माता सुदुःखिता ॥ 21॥ शंस मे कारणं मातः करोमि विगतज्वराम् । विनतोवाच । सपत्न्या दास्यहं पुत्र किं ब्रवीमि वृथा क्षता ॥ 22॥ वह मां सा ब्रवीत्यद्य तेनास्मि दुःखिता सुत । गरुड उवाच । वहिष्येऽहं तत्र किल यत्र सा गन्तुमुत्सुका ॥ 23॥ मा शोकं कुरु कल्याणि निश्चिन्तां त्वां करोम्यहम् । व्यास उवाच । इत्युक्ता सा गता पार्श्वं कद्रोश्च विनता तदा ॥ 24॥ दासीभावमपाकर्तुं गरुडोऽपि महाबलः । उवाह तां सपुत्रां वै सिन्धोः पारं जगाम ह ॥ 25॥ गत्वा तां गरुडः प्राह ब्रूहि मातर्नमोऽस्तु ते । कथं मुच्येत मे माता दासीभावादसंशयम् ॥ 26॥ कद्रूरुवाच । अमृतं देवलोकात्त्वं बलादानीय मे सुतान् । समर्पय सुताद्याशु मातरं मोचयाबलाम् ॥ 27॥ व्यास उवाच । इत्युक्तः प्रययौ शीघ्रमिन्द्रलोकं महाबलः । कृत्वा युद्धं जहाराशु सुधाकुम्भं खगोत्तमः ॥ 28॥ समानीयामृतं मात्रे वैनतेयः समर्पयत् । मोचिता विनता तेन दासीभावादसंशयम् ॥ 29॥ अमृतं सञ्जहारेन्द्रः स्नातुं सर्पा यदा गताः । दासीभावाद्विनिर्मुक्ता विनता विपतेर्बलात् ॥ 30॥ तत्रास्तीर्णाः कुशास्तैस्तु लीढाः पन्नगनामकैः । द्विजिह्वास्ते सुसम्पन्नाः कुशाग्रस्पर्शमात्रतः ॥ 31॥ मात्रा शप्ताश्च ये नागा वासुकिप्रमुखाः शुचा । ब्रह्माणं शरणं गत्वा ते होचुः शापजं भयम् ॥ 32॥ तानाह भगवान्ब्रह्मा जरत्कारुर्महामुनिः । वासुकेर्भगिनीं तस्मै अर्पयध्वं सनामिकाम् ॥ 33॥ तस्यां यो जायते पुत्रः स वस्त्राता भविष्यति । आस्तीक इति नामासौ भविता नात्र संशयः ॥ 34॥ वासुकिस्तु तदाकर्ण्य वचनं ब्रह्मणः शिवम् । वनं गत्वा सुतां तस्मै ददौ विनयपूर्वकम् ॥ 35॥ सनामां तां मुनिर्ज्ञात्वा जरत्कारुरुवाच तम् । अप्रियं मे यदा कुर्यात्तदा तां सन्त्यजाम्यहम् ॥ 36॥ वाग्बन्धं तादृशं कृत्वा मुनिर्जग्राह तां स्वयम् । दत्त्वा च वासुकिः कामं भवनं स्वं जगाम ह ॥ 37॥ कृत्वा पर्णकुटीं शुभ्रां जरत्कारुर्महावने । तया सह सुखं प्राप रममाणः परन्तप ॥ 38॥ एकदा भोजनं कृत्वा सुप्तोऽसौ मुनिसत्तमः । भगिनी वासुकेस्तत्र संस्थिता वरवर्णिनी ॥ 39॥ न सम्बोधयितव्योऽहं त्वया कान्ते कथञ्चन । इत्युक्त्वा तु गतो निद्रां मुनिस्तां सुदतीं तदा ॥ 40॥ रविरस्तगिरिं प्राप्तः सन्ध्याकाल उपस्थिते । किं करोमि न मे शान्तिस्त्यजेन्मां बोधितः पुनः ॥ 41॥ धर्मलोपभयाद्भीता जरत्कारुरचिन्तयत् । नोचेत्प्रबोथयाम्येनं सन्ध्याकालो वृथा व्रजेत् ॥ 42॥ धर्मनाशाद्वरं त्यागस्तथापि मरणं ध्रुवम् । धर्महानिर्नराणां हि नरकाय भवेत्पुनः ॥ 43॥ इति सञ्चिन्त्य सा बाला तं मुनिं प्रत्यबोधयत् । सन्ध्याकालोऽपि सञ्जात उत्तिष्ठोत्तिष्ठसुव्रत ॥ 44॥ उत्थितोऽसौ मुनिः कोपात्तामुवाच व्रजाम्यहम् । त्वं तु भ्रातृगृहं याहि निद्राविच्छेदकारिणी ॥ 45॥ वेपमानाब्रवीद्वाक्यमित्युक्ता मुनिना तदा । भ्रात्रा दत्ता यदर्थं तत्कथं स्यादमितप्रभ ॥ 46॥ मुनिः प्राह जरत्कारुं तदस्तीति निराकुलः । गता सा मुनिना त्यक्ता वासुकेः सदनं तदा ॥ 47॥ पृष्टा भ्रात्राब्रवीद्वाक्यं यथोक्तं पतिना तदा । अस्तीत्युक्त्वा च हित्वा मां गतोऽसौ मुनिसत्तमः ॥ 48॥ वासुकिस्तु तदाकर्ण्य सत्यावाङ्मुनिरित्युत । विश्वासं च परं कृत्वा भगिनीं तां समाश्रयत् ॥ 49॥ ततः कालेन कियता जातोऽसौ मुनिबालकः । आस्तीक इति नामासौ विख्यातः कुरुसत्तम ॥ 50॥ तेनायं रक्षितो यज्ञस्तव पार्थिवसत्तम । मातृपक्षस्य रक्षार्थं मुनिना भावितात्मना ॥ 51॥ भव्यं कृतं महाराज मानितोऽयं त्वया मुनिः । यायावरकुलोत्पनो वासुकेर्भगिनीसुतः ॥ 52॥ स्वस्ति तेऽस्तु महाबाहो भारतं सकलं श्रुतम् । दानानि बहु दत्तानि पूजिता मुनयस्तथा ॥ 53॥ कृतेन सुकृतेनापि न पिता स्वर्गतिं गतः । पावितं न कुलं कृत्स्नं त्वया भूपतिसत्तम ॥ 54॥ देव्याश्चायतनं भूप विस्तीर्णं कुरु भक्तितः । येन वै सकला सिद्धिस्तव स्याज्जनमेजय ॥ 55॥ पूजिता परया भक्त्या शिवा सकलदा सदा । कुलवृद्धिं करोत्येव राज्यं च सुस्थिरं सदा ॥ 56॥ देवीमखं विधानेन कृत्वा पार्थिवसत्तम । श्रीमद्भागवतं नाम पुराणं परमं शृणु ॥ 57॥ त्वामहं श्रावयिष्यामि कथां परमपावनीम् । संसारतारिणीं दिव्यां नानारससमाहृताम् ॥ 58॥ न श्रोतव्यं परं चास्मात्पुराणाद्विद्यते भुवि । नाराध्यं विद्यते राजन्देवीपादाम्बुजादृते ॥ 59॥ ते सभाग्याः कृतप्रज्ञा धन्यास्ते नृपसत्तम । येषां चित्ते सदा देवी वसति प्रेमसङ्कुले ॥ 60॥ सुदुःखितास्ते दृश्यन्ते भुवि भारत भारते । नाराधिता महामाया यैर्जनैश्च सदाम्बिका ॥ 61॥ ब्रह्मादयः सुराः सर्वे यदाराधनतत्पराः । वर्तन्ते सर्वदा राजंस्तां न सेवेत को जनः ॥ 62॥ य इदं शृणुयान्नित्यं सर्वान्कामानवाप्नुयात् । भगवत्या समाख्यातं विष्णवे यदनुत्तमम् ॥ 63॥ तेन श्रुतेन ते राजंश्चित्ते शान्तिर्भविष्यति । पितॄणां चाक्षयः स्वर्गः पुराणश्रवणाद्भवेत् ॥ 64॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे श्रोतृप्रवक्तृप्रसङ्गो नाम द्वादशोऽध्यायः ॥ 2\.12॥ ॥ इति श्रीमद्देवीभागवते महापुराणे द्वितीयस्कन्धः समाप्तः ॥ ## Encoded and proofread by Vishwas Bhide \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}