% Text title : Devi Bhagavata Mahapurana Skandha 03 % File name : devIbhAgavatam03.itx % Category : purana, devI, devii, devibhagavatam % Location : doc\_purana % Transliterated by : Vishwas Bhide, satsangdhara.net % Proofread by : Vishwas Bhide, satsangdhara.net % Latest update : March 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 3. Shrimaddevibhagavatamahapurane Tritiyah Skandhah ..}## \itxtitle{.. 3\. श्रीमद्देवीभागवतमहापुराणे तृतीयः स्कन्धः ..}##\endtitles ## \section{3\.1 प्रथमोऽध्यायः | भुवनेश्वरीवर्णनम् |} जनमेजय उवाच \- भगवन् भवता प्रोक्तं यज्ञमम्बाभिधं महत् । सा का कथं समुत्पन्ना कुत्र कस्माच्च किङ्गुणा ॥ 1॥ कीदृशश्च मखस्तस्याः स्वरूपं कीदृशं तथा । विधानं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे ॥ 2॥ ब्रह्माण्डस्य तथोत्पत्तिं वद विस्तरतस्तथा । यथोक्तं यादृशं ब्रह्मन्नखिलं वेत्सि भूसुर ॥ 3॥ ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवा मया श्रुताः । सृष्टिपालनसंहारकारकाः सगुणास्त्वमी ॥ 4॥ स्वतन्त्रास्ते महात्मानः पाराशर्य वदस्व मे । आहोस्वित्परतन्त्रास्ते श्रोतुमिच्छामि साम्प्रतम् ॥ 5॥ मृत्युधर्माश्च ते नो वा सच्चिदानन्दरूपिणः । अधिभूतादिभिर्युक्ता न वा दुःखैस्त्रिधात्मकैः ॥ 6॥ कालस्य वशगा नो वा ते सुरेन्द्रा महाबलाः । कथं ते वै समुत्पन्ना कस्मादिति च संशयः ॥ 7॥ हर्षशोकयुतास्ते वै निद्रालस्यसमन्विताः । सप्तधातुमयास्तेषां देहाः किं वान्यथा मुने ॥ 8॥ कैर्द्रव्यैर्निर्मितास्ते वै कैर्गुणैरिन्द्रियैस्तथा । भोगश्च कीदृशस्तेषां प्रमाणमायुषस्तथा ॥ 9॥ निवासस्थानमप्येषां विभूतिं च वदस्व मे । श्रोतुमिच्छाम्यहं ब्रह्मन् विस्तरेण कथामिमाम् ॥ 10॥ व्यास उवाच \- दुर्गमः प्रश्नभारोऽयं कृतो राजंस्त्वयाऽधुना । ब्रह्मादीनां समुत्पत्तिः कस्मादिति महामते ॥ 11॥ एतदेव मया पूर्वं पृष्टोऽसौ नारदो मुनिः । विस्मितः प्रत्युवाचेदमुत्थितः शृणु भूपते ॥ 12॥ कस्मिंश्च समये चाहं गङ्गातीरे स्थितं मुनिम् । अपश्यं नारदं शान्तं सर्वज्ञं वेदवित्तमम् ॥ 13॥ दृष्ट्वाहं मुदितो भूत्वा पादयोरपतं मुनेः । तेजाज्ञप्तः समीपेऽस्य संविष्टश्च वरासने ॥ 14॥ श्रुत्वा कुशलवार्तां वै तमपृच्छं विधेः सुतम् । निर्विष्टं जाह्नवीतीरे निर्जने सूक्ष्मवालुके ॥ 15॥ मुनेऽतिविततस्यास्य ब्रह्माण्डस्य महामते । कः कर्ता परमः प्रोक्तस्तन्मे ब्रूहि विधानतः ॥ 16॥ कस्मादेतत्समुत्पन्नं ब्रह्माण्डं मुनिसत्तम । अनित्यं वा तथा नित्यं तदाचक्ष्व द्विजोत्तम ॥ 17॥ एककर्तृकमेतद्वा बहुकर्तृकमन्यथा । अकर्तृकं न कार्यं स्याद्विरोधोऽयं विभाति मे ॥ 18॥ इति सन्देहसन्दोहे मग्नं मां तारयाधुना । विकल्पकोटीः कृर्वाणं संसारेऽस्मिन् प्रविस्तरे ॥ 19॥ ब्रुवन्ति शङ्करं केचिन्मत्वा कारणकारणम् । सदाशिवं महादेवं प्रलयोत्पत्तिवर्जितम् ॥ 20॥ आत्मारामं सुरेशं च त्रिगुणं निर्मलं हरम् । संसारतारकं नित्यं सृष्टिस्थित्यन्तकारणम् ॥ 21॥ अन्ये विष्णुं स्तुवन्त्येनं सर्वेषां प्रभुमीश्वरम् । परमात्मानमव्यक्तं सर्वशक्तिसमन्वितम् ॥ 22॥ भुक्तिदं मुक्तिदं शान्तं सर्वादिं सर्वतोमुखम् । व्यापकं विश्वशरणमनादिनिधनं हरिम् ॥ 23॥ धातारं च तथा चान्ये ब्रुवन्ति सृष्टिकारणम् । तमेव सर्ववेत्तारं सर्वभूतप्रवर्तकम् ॥ 24॥ चतुर्मुखं सुरेशानं नाभिपद्मभवं विभुम् । स्रष्टारं सर्वलोकानां सत्यलोकनिवासिनम् ॥ 25॥ दिनेशं प्रवदन्त्यन्ये सर्वेशं वेदवादिनः । स्तुवन्ति चैव गायन्ति सायं प्रातरतन्द्रिताः ॥ 26॥ यजन्ति च तथा यज्ञे वासवं च शतक्रतुम् । सहस्राक्षं देवदेवं सर्वेषां प्रभुमुल्बणम् ॥ 27॥ यज्ञाधीशं सुराधीशं त्रिलोकेशं शचीपतिम् । यज्ञानां चैव भोक्तारं सोमपं सोमपप्रियम् ॥ 28॥ वरुणं च तथा सोमं पावकं पवनं तथा । यमं कुबेरं धनदं गणाधीशं तथापरे ॥ 29॥ हेरम्बं गजवक्त्रं च सर्वकार्यप्रसाधकम् । स्मरणात्सिद्धिदं कामं कामदं कामगं परम् ॥ 30॥ भवानीं केचनाचार्याः प्रवदन्त्यखिलार्थदाम् । आदिमायां महाशक्तिं प्रकृतिं पुरुषानुगाम् ॥ 31॥ ब्रह्मैकतासमापन्नां सृष्टिस्थित्यन्तकारिणीम् । मातरं सर्वभूतानां देवतानां तथैव च ॥ 32॥ अनादिनिधनां पूर्णां व्यापिकां सर्वजन्तुषु । ईश्वरीं सर्वलोकानां निर्गुणां सगुणां शिवाम् ॥ 33॥ वैष्णवीं शाङ्करीं ब्राह्मीं वासवीं वारुणीं तथा । वाराहीं नारसिंहीं च महालक्ष्मीं तथाद्भुताम् ॥ 34॥ वेदमातरमेकां च विद्यां भवतरोः स्थिराम् । सर्वदुःखनिहन्त्रीं च स्मरणात्सर्वकामदाम् ॥ 35॥ मोक्षदां च मुमुक्षूणां कामदां च फलार्थिनाम् । त्रिगुणातीतरूपां च गुणविस्तारकारकाम् ॥ 36॥ निर्गुणां सगुणां तस्मात्तां ध्यायन्ति फलार्थिनः । निरञ्जनं निराकारं निर्लेपं निर्गुणं किल ॥ 37॥ अरूपं व्यापकं ब्रह्म प्रवदन्ति मुनीश्वराः । वेदोपनिषदि प्रोक्तस्तेजोमय इति क्वचित् ॥ 38॥ सहस्रशीर्षा पुरुषः सहस्रनयनस्तथा । सहस्रकरकर्णश्च सहस्रास्यः सहस्रपात् ॥ 39॥ विष्णोः पादमथाकाशं परमं समुदाहृतम् । विराजं विरजं शान्तं प्रवदन्ति मनीषिणः ॥ 40॥ पुरुषोत्तमं तथा चान्ये प्रवदन्ति पुराविदः । नैकोऽपीति वदन्त्यन्ये प्रभुरीशः कदाचन ॥ 41॥ अनीश्वरमिदं सर्वं ब्रह्माण्डमिति केचन । न कदापीशजन्यं यज्जगदेतदचिन्तितम् ॥ 42॥ सदैवेदमनीशं च स्वभावोत्थं सदेदृशम् । अकर्तासौ पुमान्प्रोक्तः प्रकृतिस्तु तथा च सा ॥ 43॥ एवं वदन्ति साङ्ख्याश्च मुनयः कपिलादयः । एते सन्देहसन्दोहाः प्रभवन्ति तथाऽपरे ॥ 44॥ विकल्पोपहतं चेतः किं करोमि मुनीश्वर । धर्माधर्मविवक्षायां न मनो मे स्थिरं भवेत् ॥ 45॥ को धर्मः कीदृशोऽधर्मश्चिह्नं नैवोपलभ्यते । देवाः सत्त्वगुणोत्पन्नाः सत्यधर्मव्यवस्थिताः ॥ 46॥ पीड्यन्ते दानवैः पापैः कुत्र धर्मव्यवस्थितिः । धर्मस्थिताः सदाचाराः पाण्डवा मम वंशजाः ॥ 47॥ दुःखं बहुविधं प्राप्तास्तत्र धर्मस्य का स्थितिः । अतो मे हृदयं तात वेपतेऽतीव संशये ॥ 48॥ कुरु मेऽसंशयं चेतः समर्थोऽसि महामुने । त्राहि संसारवार्धेस्त्वं ज्ञानपोतेन मां मुने ॥ 49॥ मज्जन्तं चोत्पतन्तं च मग्नं मोहजलाविले ॥ 50॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे भुवनेश्वरीवर्णनं नाम प्रथमोऽध्यायः ॥ 3\.1॥ \section{3\.2 द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् |} व्यास उवाच । यत्त्वया च महाबाहो पृष्टोऽहं कुरुसत्तम । तान्प्रश्नान्नारदः प्राह मया पृष्टो मुनीश्वरः ॥ 1॥ नारद उवाच । व्यास किं ते ब्रवीम्यद्य पुराऽयं संशयो मम । उत्पन्नो हृदयेऽत्यर्थं सन्देहासारपीडितः ॥ 2॥ गत्वाऽहं पितरं स्थाने ब्रह्माणममितौजसम् । अपृच्छं यत्त्वया पृष्टं व्यासाद्य प्रश्नमुत्तमम् ॥ 3॥ पितः कुतः समुत्पन्नं ब्रह्माण्डमखिलं विभो । भवत्कृतेन वा सम्यक् किं वा विष्णुकृतं त्विदम् ॥ 4॥ रुद्रकृतं वा विश्वात्मन् ब्रूहि सत्यं जगत्पते । आराधनीयः कः कामं सर्वोत्कृष्टश्च कः प्रभुः ॥ 5॥ तत्सर्वं वद मे ब्रह्मन्सन्देहांश्छिन्धि चानघ । निमग्नो ह्यस्मि संसारे दुःखरूपेऽनृतोपमे ॥ 6॥ सन्देहान्दोलितं चेतो न प्रशाम्यति कुत्रचित् । न तीर्थेषु न देवेषु साधनेष्वितरेषु च ॥ 7॥ अविज्ञाय परं तत्त्वं कुतः शान्तिः परन्तप । विकीर्णं बहुधा चित्तं नैकत्र स्थिरतां व्रजेत् ॥ 8॥ कं स्मरामि यजे कं वा कं व्रजाम्यर्चयामि कम् । स्तौमि कं नाभिजानामि देव सर्वेश्वरेश्वरम् ॥ 9॥ ततो मां प्रत्युवाचेदं ब्रह्मा लोकपितामहः । मया सत्यवतीसूनो कृते प्रश्ने सुदुस्तरे ॥ 10॥ ब्रह्मोवाच । किं ब्रवीमि सुताद्याहं दुर्बोधं प्रश्नमुत्तमम् । त्वयाशक्यं महाभाग विष्णोरपि सुनिश्चयात् ॥ 11॥ रागी कोऽपि न जानाति संसारेऽस्मिन्महामते । विरक्तश्च विजानाति निरीहो यो विमत्सरः ॥ 12॥ एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे भूतमात्रे समुत्पन्ने सञ्जज्ञे कमलादहम् ॥ 13॥ नापश्यं तरणिं सोमं न वृक्षान्न च पर्वतान् । कर्णिकायां समाविष्टश्चिन्तामकरवं तदा ॥ 14॥ कस्मादहं समुद्भूतः सलिलेऽस्मिन्महार्णवे । को मे त्राता प्रभुः कर्ता संहर्ता वा युगात्यये ॥ 15॥ न च भूर्विद्यते स्पष्टा यदाधारं जलं त्विदम् । पङ्कजं कथमुत्पन्नं प्रसिद्धं रूढियोगयोः ॥ 16॥ पश्याम्यद्यास्य पङ्कं तं मूलं वै पङ्कजस्य च । भविष्यति धरा तत्र मूलं नास्त्यत्र संशयः ॥ 17॥ उत्तरन्सलिले तत्र यावद्वर्षसहस्रकम् । अन्वेषमाणो धरणीं नावाप तां यदा तदा ॥ 18॥ तपस्तपेति चाकाशे वागभूदशरीरिणी । ततो मया तपस्तप्तं पद्मे वर्षसहस्रकम् ॥ 19॥ सृजेति पुनरुद्भूता वाणी तत्र श्रुता मया । विमूढोऽहं तदाकर्ण्य कं सृजामि करोमि किम् ॥ 20॥ तदा दैत्यावपि प्राप्तौ दारुणौ मधुकैटभौ । ताभ्यां विभीषितश्चाहं युद्धाय मकरालये ॥ 21॥ ततोऽहं नालमालम्ब्य वारिमध्यमवातरम् । तदा तत्र मया दृष्टः पुरुषः परमाद्भुतः ॥ 22॥ मेघश्यामशरीरस्तु पीतवासाश्चतुर्भुजः । शेषशायी जगन्नाथो वनमालाविभूषितः ॥ 23॥ शङ्खचक्रगदापद्माद्यायुधैः सुविराजितः । तमद्राक्षं महाविष्णुं शेषपर्यङ्कशायिनम् ॥ 24॥ योगनिद्रासमाक्रान्तमविस्पन्दिनमच्युतम् । शयानं तं समालोक्य भोगिभोगोपरि स्थितम् ॥ 25॥ चिन्ता ममाद्भुता जाता किं करोमीति नारद । मया स्मृता तदा देवी स्तुता निद्रास्वरूपिणी ॥ 26॥ देहान्निर्गत्य सा देवी गगने संस्थिता शिवा । अवितर्क्यशरीरा सा दिव्याभरणमण्डिता ॥ 27॥ विष्णोर्देहं विहायाशु विरराज नभःस्थिता । उदतिष्ठदमेयात्मा तया मुक्तो जनार्दनः ॥ 28॥ पञ्चवर्षसहस्राणि कृतवान् युद्धमुत्तमम् । तदा विलोकितौ दैत्यौ हरिणा विनिपातितौ ॥ 29॥ उत्सङ्गं विमलं कृत्वा तत्रैव निहतौ च तौ । रुद्रस्तत्रैव सम्प्राप्तो यत्रावां संस्थितावुभौ ॥ 30॥ त्रिभिः संवीक्षितास्मामिः स्वस्था देवी मनोहरा । संस्तुता परमा शक्तिरुवाचास्मानवस्थितान् ॥ 31॥ कृपावलोकनैः कृत्वा पावनैर्मुदितानथ । देव्युवाच । काजेशाः स्वानि कार्याणि कुरुध्वं समतन्द्रिताः ॥ 32॥ सृष्टिस्थितिविशिष्टानि हतावेतौ महासुरौ । कृत्वा स्वानि निकेतानि वसध्वं विगतज्वराः ॥ 33॥ प्रजाश्चतुर्विधाः सर्वाः सृजध्वं स्वविभूतिभिः । ब्रह्मोवाच । तच्छ्रुत्वा वचनं तस्याः पेशलं सुखदं मृदु ॥ 34॥ अब्रूम तामशक्तिः स्मः कथं कुर्मस्त्विमाः प्रजाः । न मही वितता मातः सर्वत्र विततं जलम् ॥ 35॥ न भूतानि गुणाश्चापि तन्मात्राणीन्द्रियाणि च । तदाकर्ण्य वचोऽस्माकं शिवा जाता स्मितानना ॥ 36॥ झटित्येवागतं तत्र विमानं गगनाच्छुभम् । सोवाचास्मिन्सुराः कामं विशध्वं गतसाध्वसाः ॥ 37॥ विमाने ब्रह्मविष्ण्वीशा दर्शयाम्यद्य चाद्भुतम् । तन्निशम्य वचस्तस्या ओमित्युक्त्वा पुनर्वयम् ॥ 38॥ समारुह्योपविष्टाः स्मो विमाने रत्नमण्डिते । मुक्तादामसुसंवीते किङ्किणीजालशब्दिते ॥ 39॥ सुरसद्मनिभे रम्ये त्रयस्तत्राविशङ्किताः । सोपविष्टांस्ततो दृष्ट्वा देव्यस्मान्विजितेन्द्रियान् ॥ 40॥ स्वशक्त्या तद्विमानं वै नोदयामास चाम्बरे ॥ 41॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे ब्रह्मादीनाङ्गतिवर्णनं नाम द्वितीयोऽध्यायः ॥ 3\.2॥ \section{3\.3 तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् |} ब्रह्मोवाच । विमानं तन्मनोवेगं यत्र स्थानान्तरे गतम् । न जलं तत्र पश्यामो विस्मिताः स्मो वयं तदा ॥ 1॥ वृक्षाः सर्वफला रम्याः कोकिलारावमण्डिताः । मही महीधराः कामं वनान्युपवनानि च ॥ 2॥ नार्यश्च पुरुषाश्चैव पशवश्च सरिद्वराः । वाप्यः कूपास्तडागाश्च पल्वलानि च निर्झराः ॥ 3॥ पुरतो नगरं रम्यं दिव्यप्राकारमण्डितम् । यज्ञशालासमायुक्तं नानाहर्म्यविराजितम् ॥ 4॥ प्रत्यभिज्ञा तदा जाताप्यस्माकं प्रेक्ष्य तत्पुरम् । स्वर्गोऽयमिति केनासौ निर्मितोस्ति तदाद्भुतम् ॥ 5॥ राजानं देवसङ्काशं व्रजन्तं मृगयां वने । अस्माभिः संस्थिता दृष्टा विमानोपरि चाम्बिका ॥ 6॥ क्षणाच्चचाल गगने विमानं पवनेरितम् । मुहूर्ताद्वा ततः प्राप्तं देशे चान्ये मनोहरे ॥ 7॥ नन्दनं च वनं तत्र दृष्टमस्माभिरुत्तमम् । पारिजाततरुच्छायासंश्रिता सुरभिः स्थिता ॥ 8॥ चतुर्दन्तो गजस्तस्याः समीपे समवस्थितः । अप्सरसां तत्र वृन्दानि मेनकाप्रभृतीनि च ॥ 9॥ क्रीडन्ति विविधैर्भावैर्गाननृत्यसमन्वितैः । गन्धर्वाः शतशस्तत्र यक्षा विद्याधरास्तथा ॥ 10॥ मन्दारवाटिकामध्ये गायन्ति च रमन्ति च दृष्टः शतक्रतुस्तत्र पौलोम्या सहितः प्रभुः ॥ 11॥ वयं तु विस्मिताश्चास्म दृष्ट्वा त्रैविष्टपं तदा । यादःपतिं कुबेरं च यमं सूर्यं विभावसुम् ॥ 12॥ विलोक्य विस्मिताश्चास्म वयं तत्र सुरान्स्थितान् । तदा विनिर्गतो राजा पुरात्तस्मात्सुमण्डितात् ॥ 13॥ देवराज इवाक्षोभ्यो नरवाह्यावनौ स्थितः । विमानस्था वयं तच्च चचाल तरसागतम् ॥ 14॥ ब्रह्मलोकं तदा दिव्यं सर्वदेवनमस्कृतम् । तत्र ब्रह्माणमालोक्य विस्मितौ हरकेशवौ ॥ 15॥ सभायां तत्र वेदाश्च सर्वे साङ्गाः स्वरूपिणः । सागराः सरितश्चैव पर्वताः पन्नगोरगाः ॥ 16॥ मामूचतुश्चतुर्वक्त्रः कोऽयं ब्रह्मा सनातनः । ताववोचमहं नैव जाने सृष्टिपतिं पतिम् ॥ 17॥ कोऽहं कोऽयं किमर्थं वा भ्रमोऽयं मम चेश्वरौ । क्षणादथ विमानं तच्चचालाशु मनोजवम् ॥ 18॥ कैलासशिखरे प्राप्तं रम्ये यक्षगणान्विते । मन्दारवाटिकारम्ये कीरकोकिलकूजिते ॥ 19॥ वीणामुरजवाद्यैश्च नादिते सुखदे शिवे । यदा प्राप्तं विमानं तत्तदैव सदनाच्छुभात् ॥ 20॥ निर्गतो भगवाञ्छम्भुर्वृषारूढस्त्रिलोचनः । पञ्चाननो दशभुजः कृतसोमार्धशेखरः ॥ 21॥ व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः । पार्ष्णिरक्षौ महावीरौ गजाननषडाननौ ॥ 22॥ शिवेन सह पुत्रौ द्वौ व्रजमानौ विरेजतुः । नन्दिप्रभृतयः सर्वे गणपाश्च वराश्च ते ॥ 23॥ जयशब्दं प्रयुञ्जाना व्रजन्ति शिवपृष्ठगाः । तं वीक्ष्य शङ्करं चान्यं विस्मितास्तत्र नारद ॥ 24॥ मातृभिः संशयाविष्टस्तत्राहं न्यवसं मुने । क्षणात्तस्माद्गिरेः शृङ्गाद्विमानं वातरंहसा ॥ 25॥ वैकुण्ठसदनं प्राप्तं रमारमणमन्दिरम् । असम्भाव्या विभूतिश्च तत्र दृष्टा मया सुत ॥ 26॥ विसिष्मिये तदा विष्णुर्दृष्ट्वा तत्पुरमुत्तमम् । सदनाग्रे ययौ तावद्धरिः कमललोचनः ॥ 27॥ अतसीकुसुमाभासः पीतवासाश्चतुर्भुजः । द्विजराजाधिरूढश्च दिव्याभरणभूषितः ॥ 28॥ वीज्यमानस्तदा लक्ष्म्या कामिन्या चामरैः शुभैः । तं वीक्ष्य विस्मिताः सर्वे वयं विष्णुं सनातनम् ॥ 29॥ परस्परं निरीक्षन्तः स्थितास्तस्मिन् वरासने । ततश्चचाल तरसा विमानं वातरंहसा ॥ 30॥ सुधासमुद्रः सम्प्राप्तौ मिष्टवारिमहोर्मिमान् । यादोगणसमाकीर्णश्चलद्वीचिविराजितः ॥ 31॥ मन्दारपारिजाताद्यैः पादपैरतिशोभितः । नानास्तरणसंयुक्तो नानाचित्रविचित्रितः ॥ 32॥ मुक्तादामपरिक्लिष्टो नानादामविराजितः । अशोकबकुलाख्यैश्च वृक्षैः कुरुबकादिभिः ॥ 33॥ संवृतः सर्वतः सौम्यैः केतकीचम्पकैर्वृतः । कोकिलारावसङ्घुष्टो दिव्यगन्धसमन्वितः ॥ 34॥ द्विरेफातिरणत्कारैरञ्जितः परमाद्भुतः । तस्मिन्द्वीपे शिवाकारः पर्यङ्कः सुमनोहरः ॥ 35॥ रत्नालिखचितोऽत्यर्थं नानारत्नविराजितः । दृष्टोऽस्माभिर्विमानस्थैर्दूरतः परिमण्डितः ॥ 36॥ नानास्तरणसञ्छन्न इन्द्रचापसमन्वितः । पर्यङ्कप्रवरे तस्मिन्नुपविष्टा वराङ्गना ॥ 37॥ रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना । सुरक्तनयना कान्ता विद्युत्कोटिसमप्रभा ॥ 38॥ सुचारुवदना रक्तदन्तच्छदविराजिता । रमाकोट्यधिका कान्त्या सूर्यबिम्बनिभाखिला ॥ 39॥ वरपाशाङ्कुशाभीष्टधरा श्रीभुवनेश्वरी । अदृष्टपूर्वा दृष्टा सा सुन्दरी स्मितभूषणा ॥ 40॥ ह्रीङ्कारजपनिष्ठैस्तु पक्षिवृन्दैर्निषेविता । अरुणा करुणामूर्तिः कुमारी नवयौवना ॥ 41॥ सर्वशृङ्गारवेषाढ्या मन्दस्मितमुखाम्बुजा । उद्यत्पीनकुचद्वन्द्वनिर्जिताम्भोजकुड्मला ॥ 42॥ नानामणिगणाकीर्णभूषणैरुपशोभिता । कनकाङ्गदकेयूरकिरीटपरिशोभिता ॥ 43॥ कनकच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजा । हृल्लेखा भुवनेशीति नामजापपरायणैः ॥ 44॥ सखीवृन्दैः स्तुता नित्यं भुवनेशी महेश्वरी । हृल्लेखाद्याभिरमरकन्याभिः परिवेष्टिता ॥ 45॥ अनङ्गकुसुमाद्याभिर्देवीभिः परिवेष्टिता । देवी षट्कोणमध्यस्था यन्त्रराजोपरि स्थिता ॥ 46॥ दृष्ट्वा तां विस्मिताः सर्वे वयं तत्र स्थिताऽभवन् । केयं कान्ता च किं नाम न जानीमोऽत्र संस्थिताः ॥ 47॥ सहस्रनयना रामा सहस्रकरसंयुता । सहस्रवदना रम्या भाति दूरादसंशयम् ॥ 48॥ नाप्सरा नापि गन्धर्वी नेयं देवाङ्गना किल । इति संशयमापन्नास्तत्र नारद संस्थिताः ॥ 49॥ तदाऽसौ भगवान्विष्णुर्दृष्ट्वा तां चारुहासिनीम् । उवाचाम्बां स्वविज्ञानात्कृत्वा मनसि निश्चयम् ॥ 50॥ एषा भगवती देवी सर्वेषां कारणं हि नः । महाविद्या महामाया पूर्णा प्रकृतिरव्यया ॥ 51॥ दुर्ज्ञेयाऽल्पधियां देवी योगगम्या दुराशया । इच्छा परात्मनः कामं नित्यानित्यस्वरूपिणी ॥ 52॥ दुराराध्याऽल्पभाग्यैश्च देवी विश्वेश्वरी शिवा । वेदगर्भा विशालाक्षी सर्वेषामादिरीश्वरी ॥ 53॥ एषा संहृत्य सकलं विश्वं क्रीडति सङ्क्षये । लिङ्गानि सर्वजीवानां स्वशरीरे निवेश्य च ॥ 54॥ सर्वबीजमयी ह्येषा राजते साम्प्रतं सुरौ । विभूतयः स्थिताः पार्श्वे पश्यतां कोटिशः क्रमात् ॥ 55॥ दिव्याभरणभूषाढ्या दिव्यगन्धानुलेपनाः । परिचर्यापराः सर्वाः पश्यतां ब्रह्मशङ्करौ ॥ 56॥ धन्या वयं महाभागाः कृतकृत्याः स्म साम्प्रतम् । यदत्र दर्शनं प्राप्तं भगवत्याः स्वयं त्विदम् ॥ 57॥ तपस्तप्तं पुरा यत्नात्तस्येदं फलमुत्तमम् । अन्यथा दर्शनं कुत्र भवेदस्माकमादरात् ॥ 58॥ पश्यन्ति पुण्यपुञ्जा ये ये वदान्यास्तपस्विनः । रागिणो नैव पश्यन्ति देवीं भगवतीं शिवाम् ॥ 59॥ मूलप्रकृतिरेवैषा सदा पुरुषसङ्गता । ब्रह्माण्डं दर्शयत्येषा कृत्वा वै परमात्मने ॥ 60॥ द्रष्टाऽसौ दृश्यमखिलं ब्रह्माण्डं देवताः सुरौ । तस्यैषा कारणं सर्वा माया सर्वेश्वरी शिवा ॥ 61॥ क्वाहं वा क्व सुराः सर्वे रम्भाद्याः सुरयोषितः । लक्षांशेन तुलामस्या न भवामः कथञ्चन ॥ 62॥ सैषा वराङ्गना नाम या वै दृष्टा महार्णवे । बालभावे महादेवी दोलयन्तीव मां मुदा ॥ 63॥ शयनं वटपत्रे च पर्यङ्के सुस्थिरे दृढे । पादाङ्गुष्ठं करे कृत्वा निवेश्य मुखपङ्कजे ॥ 64॥ लेलिहन्तञ्च क्रीडन्तमनेकैबालचेष्टितैः । रममाणं कोमलाङ्गं वटपत्रपुटे स्थितम् ॥ 65॥ गायन्ती दोलयन्ती च बालभावान्मयि स्थिते । सेयं सुनिश्चितं ज्ञातं जातं मे दर्शनादिव ॥ 66॥ कामं नो जननी सैषा शृणु तं प्रवदाम्यहम् । अनुभूतं मया पूर्वं प्रत्यभिज्ञा समुत्थिता ॥ 67॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे विमानस्थैर्हरादिभिर्देवीदर्शनं नाम तृतीयोऽध्यायः ॥ 3\.3॥ \section{3\.4 चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् |} ब्रह्मोवाच । इत्युक्त्वा भगवान्विष्णुः पुनराह जनार्दनः । वयं गच्छेम पार्श्वेऽस्याः प्रणमन्तः पुनः पुनः ॥ 1॥ सेयं वरा महामाया दास्यत्येषा वरान् हि नः । स्तुवामः सन्निधिं प्राप्य निर्भयाश्चरणान्तिके ॥ 2॥ यदि नो वारयिष्यन्ति द्वारस्थाः परिचारकाः । पठिष्यामश्च तत्रस्थाः स्तुतिं देव्याः समाहिताः ॥ 3॥ ब्रह्मोवाच । इत्युक्ते हरिणा वाक्ये सुप्रहृष्टौ सुसंस्थितौ । जातौ प्रमुदितौ कामं निकटे गमनाय च ॥ 4॥ ओमित्युक्त्वा हरिं सर्वे विमानात्त्वरितास्त्रयः । उत्तीर्य निर्गता द्वारि शङ्कमाना मनस्यलम् ॥ 5॥ द्वारस्थान् वीक्ष्य तान्सर्वान्देवी भगवती तदा । स्मितं कृत्वा चकाराशु तांस्त्रीन्स्त्रीरूपधारिणः ॥ 6॥ वयं युवतयो जाताः सुरूपाश्चारुभूषणाः । विस्मयै परमं प्राप्ता गतास्तत्सन्निधिं पुनः ॥ 7॥ सा दृष्ट्वा नः स्थितांस्तत्र स्त्रीरूपांश्चरणान्तिके । व्यलोकयत चार्वङ्गी प्रेमसम्पूर्णया दृशा ॥ 8॥ प्रणम्य तां महादेवीं पुरतः संस्थिता वयम् । परस्परं लोकयन्तः स्त्रीरूपाश्चारुभूषणाः ॥ 9॥ पादपीठं प्रेक्षमाणा नानामणिविभूषितम् । सूर्यकोटिप्रतीकाशं स्थितास्तत्र वयं त्रयः ॥ 10॥ काश्चिद्रक्ताम्बरास्तत्र सहचर्यः सहस्रशः । काश्चिन्नीलाम्बरा नार्यस्तथा पीताम्बराः शुभाः ॥ 11॥ देव्यः सर्वाः शुभाकारा विचित्राम्बरभूषणाः । विरेजुः पार्श्वतस्तस्याः परिचर्यापराः किल ॥ 12॥ जगुश्च ननृतुश्चान्याः पर्युपासन्त ताः स्त्रियः । वीणामारुतवाद्यानि वादयन्तो मुदान्विताः ॥ 13॥ शृणु नारद वक्ष्यामि यद्दृष्टं तत्र चाद्भुतम् । नखदर्पणमध्ये वै देव्याश्चरणपङ्कजे ॥ 14॥ ब्रह्माण्डमखिलं सर्वं तत्र स्थावरजङ्गमम् । अहं विष्णुश्च रुद्रश्च वायुरग्निर्यमो रविः ॥ 15॥ वरुणः शीतगुस्त्वष्टा कुबेरः पाकशासनः । पर्वताः सागरा नद्यो गन्धर्वाप्सरसस्तथा ॥ 16॥ विश्वावसुश्चित्रकेतुः श्वेतश्चित्राङ्गदस्तथा । नारदस्तुम्बुरुश्चैव हाहाहूहूस्तथैव च ॥ 17॥ अश्विनौ वसवः साध्याः सिद्धाश्च पितरस्तथा । नागाः शेषादयः सर्वे किन्नरोरगराक्षसाः ॥ 18॥ वैकुण्ठो ब्रह्मलोकश्च कैलासः पर्वतोत्तमः । सर्वं तदखिलं दृष्टं नखमध्यस्थितं च नः ॥ 19॥ मज्जन्मपङ्कजं तत्र स्थितोऽहं चतुराननः । शेषशायी जगन्नाथस्तथा च मधुकैटभौ ॥ 20॥ ब्रह्मोवाच । एवं दृष्टं मया तत्र पादपद्मनखे स्थितम् । विस्मतोऽहं ततो वीक्ष्य किमेतदिति शङ्कितः ॥ 21॥ विष्णुश्च विस्मयाविष्टः शङ्करश्च तथा स्थितः । तां तदा मेनिरे देवीं वयं विश्वस्य मातरम् ॥ 22॥ ततो वर्षशतं पूर्णं व्यतिक्रान्तं प्रपश्यतः । सुधामये शिवे द्वीपे विहारं विविधं तदा ॥ 23॥ सख्य इव तदा तत्र मेनिरेऽस्मानवस्थितान् । देव्यः प्रमुदिताकारा नानाभरणमण्डिताः ॥ 24॥ वयमप्यतिरम्यत्वाद्बभूविम विमोहिताः । प्रहृष्टमनसः सर्वे पश्यन्भावान्मनोरमान् ॥ 25॥ एकदा तां महादेवीं देवीं श्रीभुवनेश्वरीम् । तुष्टाव भगवान्विष्णुर्युवतीभावसंस्थितः ॥ 26॥ श्रीभगवानुवाच । नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः । कल्याणइ कामदायै च वृद्ध्यै सिद्ध्यै नमो नमः ॥ 27॥ सच्चिदानन्दरूपिण्यै संसारारणये नमः । पञ्चकृत्यविधात्र्यै ते भुवनेश्यै नमो नमः ॥ 28॥ सर्वाधिष्टानरूपायै कूटस्थायै नमो नमः । अर्धमात्रार्थभूतायै हृल्लेखायै नमो नमः ॥ 29॥ ज्ञातं मयाऽखिलमिदं त्वयि सन्निविष्टं त्वत्तोऽस्य सम्भवलयावपि मातरद्य । शक्तिश्च तेऽस्य करणे विततप्रभावा ज्ञाताऽधुना सकललोकमयीति नूनम् ॥ 30॥ विस्तार्य सर्वमखिलं सदसद्विकारं सन्दर्शयस्यविकलं पुरुषाय काले । तत्त्वैश्च षोडशभिरेव च सप्तभिश्च भासीन्द्रजालमिव नः किल रञ्जनाय ॥ 31॥ न त्वामृते किमपि वस्तुगतं विभाति व्याप्यैव सर्वमखिलं त्वमवस्थिताऽसि । शक्तिं विना व्यवहृतो पुरुषोऽप्यशक्तो वम्भण्यते जननि बुद्धिमता जनेन ॥ 32॥ प्रीणासि विश्वमखिलं सततं प्रभावैः स्वैस्तेजसा च सकलं प्रकटीकरोषि । अत्स्येव देवि तरसा किल कल्पकाले को वेद देवि चरितं तव वै भवस्य ॥ 33॥ त्राता वयं जननि ते मधुकैटभाभ्यां लोकाश्च ते सुवितताः खलु दर्शिता वै । नीताः सुखस्य भवने परमां च कोटिं यद्दर्शनं तव भवानि महाप्रभावम् ॥ 34॥ नाहं भवो न च विरिञ्चि विवेद मातः कोऽन्यो हि वेत्ति चरितं तव दुर्विभाव्यम् । कानीह सन्ति भुवनानि महाप्रभावे ह्यस्मिन्भवानि रचिते रचनाकलापे ॥ 35॥ अस्माभिरत्र भुवने हरिरन्य एव दृष्टः शिवः कमलजः प्रथितप्रभावः । अन्येषु देवि भुवनेपु न सन्ति किं ते किं विद्म देवि विततं तव सुप्रभावम् ॥ 36॥ याचेऽम्ब तेऽङ्घ्रिकमलं प्रणिपत्य कामं चित्ते सदा वसतु रूपमिदं तवैतत् । नामापि वक्त्रकुहरे सततं तवैव सन्दर्शनं तव पदाम्बुजयोः सदैव ॥ 37॥ भृत्योऽयमस्ति सततं मयि भावनीयं त्वां स्वामिनीति मनसा ननु चिन्तयामि । एषाऽऽवयोरविरता किल देवि भूया\- द्व्याप्तिः सदैव जननी सुतयोरिवार्थे ॥ 38॥ त्वं वेत्सि सर्वमखिलं भुवनप्रपञ्चं सर्वज्ञता परिसमाप्तिनितान्तभूमिः । किं पामरेण जगदम्ब निवेदनीयं यद्युक्तमाचर भवानि तवेङ्गितं स्यात् ॥ 39॥ ब्रह्मा सृजत्यवति विष्णुरुमापतिश्च संहारकारक इयं तु जने प्रसिद्धिः । किं सत्यमेतदपि देवि तवेच्छया वै कर्तुं क्षमा वयमजे तव शक्तियुक्ताः ॥ 40॥ धात्री धराधरसुते न जगद्बिभर्ति आधारशक्तिरखिलं तव वै बिभर्ति । सूर्योऽपि भाति वरदे प्रभया युतस्ते त्वं सर्वमेतदखिलं विरजा विभासि ॥ 41॥ ब्रह्माऽहमीश्वरवरः किल ते प्रभावा\- त्सर्वे वयं जनियुता न यदा तु नित्याः । केऽन्ये सुराः शतमखप्रमुखाश्च नित्या नित्या त्वमेव जननी प्रकृतिः पुराणा ॥ 42॥ त्वं चेद्भवानि दयसे पुरुषं पुराणं जानेऽहमद्य तव सन्निधिगः सदैव । नोचेदहं विभुरनादिरनीह ईशो विश्वात्मधीरिति तमःप्रकृतिः सदैव ॥ 43॥ विद्या त्वमेव ननु बुद्धिमतां नराणां शक्तिस्त्वमेव किल शक्तिमतां सदैव । त्वं कीर्तिकान्तिकमलामलतुष्टिरूपा मुक्तिप्रदा विरतिरेव मनुष्यलोके ॥ 44॥ गायत्र्यसि प्रथमवेदकला त्वमेव स्वाहा स्वधा भगवती सगुणार्धमात्रा । आम्नाय एव विहितो निगमो भवत्यै सञ्जीवनाय सततं सुरपूर्वजानाम् ॥ 45॥ मोक्षार्थमेव रचयस्यखिलं प्रपञ्चं तेषां गताः खलु यतो ननु जीवभावम् । अंशा अनादिनिधनस्य किलानघस्य पूर्णार्णवस्य वितता हि यथा तरङ्गाः ॥ 46॥ जीवो यदा तु परिवेत्ति तवैव कृत्यं त्वं संहरस्यखिलमेतदिति प्रसिद्धम् । नाट्यं नटेन रचितं वितथेऽन्तरङ्गे कार्ये कृते विरमसे प्रथितप्रभावा ॥ 47॥ त्राता त्वमेव मम मोहमयाद्भवाब्धे\- स्त्वामम्बिके सततमेमि महार्तिदे च । रागादिभिर्विरचिते वितथे किलान्ते मामेव पाहि बहुदुःखकरे च काले ॥ 48॥ नमो देवि महाविद्ये नमामि चरणौ तव । सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे ॥ 49॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे विष्णुना कृतं देवीस्तोत्रं नाम चतुर्थोऽध्यायः ॥ 3\.4॥ \section{3\.5 पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् |} ब्रह्मोवाच । इत्युक्त्वा विरते विष्णौ देवदेवे जनार्दने । उवाच शङ्करः शर्वः प्रणतः पुरतः स्थितः ॥ 1॥ शिव उवाच । यदि हरिस्तव देवि विभावज\- स्तदनु पद्मज एव तवोद्भवः । किमहमत्र तवापि न सद्गुणः सकललोकविधौ चतुरा शिवे ॥ 2॥ त्वमसि भूः सलिलं पवनस्तथा खमपि वह्निगुणश्च तथा पुनः । जननि तानि पुनः करणानि च त्वमसि बुद्धिमनोऽप्यथ हङ्कृतिः ॥ 3॥ न च विदन्ति वदन्ति च येऽन्यथा हरिहराजकृतं निखिलं जगत् । तव कृतास्त्रय एव सदैव ते विरचयन्ति जगत्सचराचरम् ॥ 4॥ अवनिवायुखवह्निजलादिभिः सविषयैः सगुणैश्च जगद्भवेत् । यदि तदा कथमद्य च तत्स्फुटं प्रभवतीति तवाम्ब कलामृते ॥ 5॥ भवसि सर्वमिदं सचराचरं त्वमजविष्णुशिवाकृतिकल्पितम् । विविधवेषविलासकुतूहलै\- र्विरमसे रमसेऽम्ब यथारुचि ॥ 6॥ सकललोकसिसृक्षुरहं हरिः कमलभूश्च भवाम यदाऽम्बिके । तव पदाम्बुजपांसुपरिग्रहं समधिगम्य तदा ननु चक्रिम ॥ 7॥ यदि दयार्द्रमना न सदाम्बिके कथमहं विहितश्च तमोगुणः । कमलजश्च रजोगुणसम्भवः सुविहितः किमु सत्त्वगुणो हरिः ॥ 8॥ यदि न ते विषमा मतिरम्बिके कथमिदं बहुधा विहितं जगत् । सचिवभूपतिभृत्यजनावृतं बहुधनैरधनैश्च समाकुलम् ॥ 9॥ तव गुणास्रय एव सदा क्षमाः प्रकटनावनसंहरणेषु वै । हरिहरद्रुहिणाश्च क्रमात्त्वया विरचितास्त्रिजगतां किल कारणम् ॥ 10॥ परिचितानि मया हरिणा तथा कमलजेन विमानगतेन वै । पथिगतैर्भुवनानि कृतानि वा कथय केन भवानि नवानि च ॥ 11॥ सृजसि पासि जगज्जगदम्बिके स्वकलया कियदिच्छसि नाशितुम् । रमयसे स्वपतिं पुरुषं सदा तव गतिं न हि विद्म वयं शिवे ॥ 12॥ जननि देहि पदाम्बुजसेवनं युवतिभागवतानपि नः सदा । पुरुषतामधिगम्य पदाम्बुजा\- द्विरहिताः क्व लभेम सुखं स्फुटम् ॥ 13॥ न रुचिरस्ति ममाम्ब पदाम्बुजं तव विहाय शिवे भुवनेष्वलम् । निवसितुं नरदेहमवाप्य च त्रिभुवनस्य पतित्वमवाप्य वै ॥ 14॥ सुदति नास्ति मनागपि मे रति\- र्युवतिभावमवाप्य तवान्तिके । पुरुषता क्व सुखाय भवत्यलं तव पदं न यदीक्षणगोचरम् ॥ 15॥ त्रिभुवनेषु भवत्वियमम्बिके मम सदैव हि कीर्तिरनाविला । युवतिभावमवाप्य पदाम्बुजं परिचितं तव संसृतिनाशनम् ॥ 16॥ भुवि विहाय तवान्तिकसेवनं क इह वाञ्छति राज्यमकण्टकम् । त्रुटिरसौ किल याति युगात्मतां न निकटं यदि तेऽङ्घ्रिसरोरुहम् ॥ 17॥ तपसि ये निरता मुनयोऽमला\- स्तव विहाय पदाम्बुजपूजनम् । जननि ते विधिना किल वञ्चिताः परिभवो विभवे परिकल्पितः ॥ 18॥ न तपसा न दमेन समाधिना न च तथा विहितैः क्रतुभिर्यथा । तव पदाब्जपरागनिषेवणा\- द्भवति मुक्तिरजे भवसागरात् ॥ 19॥ कुरु दयां दयसे यदि देवि मां कथय मन्त्रमनाविलमद्भुतम् । समभवं प्रजपन्सुखितो ह्यहं सुविशदं च नवार्णमनुत्तमम् ॥ 20॥ प्रथमजन्मनि चाधिगतो मया तदधुना न विभाति नवाक्षरः । कथय मां मनुमद्य भवार्णवा\- ज्जननि तारय तारय तारके ॥ 21॥ इत्युक्ता सा तदा देवी शिवेनाद्भुततेजसा । उच्चचाराम्बिका मन्त्रं प्रस्फुटं च नवाक्षरम् ॥ 22॥ तं गृहीत्वा महादेवः परां मुदमवाप ह । प्रणम्य चरणौ देव्यास्तत्रैवावस्थितः शिवः ॥ 23॥ जपन्नवाक्षरं मन्त्रं कामदं मोक्षदं तथा । बीजयुक्तं शुभोच्चारं शङ्करस्तस्थिवांस्तदा ॥ 24॥ तं तथाऽवस्थितं दृष्ट्वा शङ्करं लोकशङ्करम् । अवोचं तां महामायां संस्थितोऽहं पदान्तिके ॥ 25॥ न वेदास्त्वामेवं कलयितुमिहासन्नपटवो यतस्ते नोचुस्त्वां सकलजनधात्रीमविकलाम् । स्वधाभूता देवी सकलमखहोमेषु विहिता तदा त्वं सर्वज्ञा जननि खलु जाता त्रिभुवने ॥ 26॥ कर्ताऽहं प्रकरोमि सर्वमखिलं ब्रह्माण्डमत्यद्भुतं कोऽन्योस्तीह चराचरे त्रिभुवने मत्तः समर्थः पुमान् । धन्योऽस्म्यत्र न संशयः किल यदा ब्रह्माऽस्मि लोकातिगो मग्नोऽहं भवसागरे प्रवितते गर्वाभिवेशादिति ॥ 27॥ अद्याहं तव पादपङ्कजपरागादानगर्वेण वै धन्योऽस्मीति यथार्थवादनिपुणो जातः प्रसादाच्च ते । याचे त्वां भवभीतिनाशचतुरां मुक्तिप्रदां चेश्वरीं हित्वा मोहकृतं महार्तिनिगडं त्वद्भक्तियुक्तं कुरु ॥ 28॥ अतोऽहञ्च जातो विमुक्तः कथं स्यां सरोजादमेयात्त्वदाविष्कृताद्वै । तवाज्ञाकरः किङ्करोऽस्मीति नूनं शिवे पाहि मां मोहमग्नं भवाब्धौ ॥ 29॥ न जानन्ति ये मानवास्ते वदन्ति प्रभुं मां तवाद्यं चरित्रं पवित्रम् । यजन्तीह ये याजकाः स्वर्गकामा न ते ते प्रभावं विदन्त्येव कामम् ॥ 30॥ त्वया निर्मितोऽहं विधित्वे विहारं विकर्तुं चतुर्धा विधायादिसर्गम् । अहं वेद्मि कोऽन्यो विवेदातिमाये क्षमस्वापराधं त्वहङ्कारजं मे ॥ 31॥ श्रमं येऽष्टधा योगमार्गे प्रवृत्ताः प्रकुर्वन्ति मूढाः समाधौ स्थिता वै । न जानन्ति ते नाम मोक्षप्रदं वा समुच्चारितं जातु मातर्मिषेण ॥ 32॥ विचारे परे तत्त्वसङ्ख्याविधाने पदे मोहिता नाम ते संविहाय । न किं ते विमूढा भवाब्धौ भवानि त्वमेवासि संसारमुक्तिप्रदा वै ॥ 33॥ परं तत्त्वविज्ञानमाद्यैर्जनैर्यै\- रजे चानुभूतं त्यजन्त्येव ते किम् । निमेषार्धमात्रं पवित्रं चरित्रं शिवा चाम्बिका शक्तिरीशेति नाम ॥ 34॥ न किं त्वं समर्थाऽसि विश्वं विधातुं दृशैवाशु सर्वं चतुर्धा विभक्तम् । विनोदार्थमेवं विधिं मां विधाया\- दिसर्गे किलेदं करोषीति कामम् ॥ 35॥ हरिः पालकः किं त्वयाऽसौ मधोर्वा तथा कैटभाद्रक्षितः सिन्धुमध्ये । हरः संहृतः किं त्वयाऽसौ न काले कथं मे भ्रुवोर्मध्यदेशात्स जातः ॥ 36॥ न ते जन्म कुत्रापि दृष्टं श्रुतं वा कुतः सम्भवस्ते न कोऽपीह वेद । किलाद्यासि शक्तिस्त्वमेका भवानि स्वतन्त्रैः समस्तैरतो बोधिताऽसि ॥ 37॥ त्वया संयुतोऽहं विकर्तुं समर्थो हरिस्त्रातुमम्ब त्वया संयुतश्च । हरः सम्प्रहर्तुं त्वयैवेह युक्तः क्षमा नाद्य सर्वे त्वया विप्रयुक्ताः ॥ 38॥ यथाऽहं हरिः शङ्करः किं तथाऽन्ये न जाता न सन्तीह नो वाऽभविष्यन् । न मुह्यन्ति केऽस्मिंस्तवात्यन्तचित्रे विनोदे विवादास्पदेऽल्पाशयानाम् ॥ 39॥ अकर्ता गुणस्पष्ट एवाद्य देवो निरीहोऽनुपाधिः सदैवाकलश्च । तथापीश्वरस्ते वितीर्णं विनोदं सुसम्पश्यतीत्याहुरेवं विधिज्ञाः ॥ 40॥ दृष्टादृष्टविभेदेऽस्मिन्प्राक्त्वत्तो वै पुमान्परः । नान्यः कोऽपि तृतीयोऽस्ति प्रमेये सुविचारिते ॥ 41॥ न मिथ्या वेदवाक्यं वै कल्पनीयं कदाचन । विरोधोऽयं मयाऽत्यन्तं हृदये तु विशङ्कितः ॥ 42॥ एकमेवाद्वितीयं यद्ब्रह्म वेदा वदन्ति वै । सा किं त्वं वाप्यसौ वा किं सन्देहं विनिवर्तय ॥ 43॥ निःसंशयं न मे चेतः प्रभवत्यविशङ्कितम् । द्वित्वैकत्वविचारेऽस्मिन्निमग्नं क्षुल्लकं मनः ॥ 44॥ स्वमुखेनापि सन्देहं छेत्तुमर्हसि मामकम् । पुण्यभोगाच्च मे प्राप्ता सङ्गतिस्तव पादयोः ॥ 45॥ पुमानसि त्वं स्त्री वासि वद विस्तरतो मम । ज्ञात्वाऽहं परमां शक्तिं मुक्तः स्यां भवसागरात् ॥ 46॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे हरब्रह्मकृतस्तुतिवर्णनं पञ्चमोऽध्यायः ॥ 3\.5॥ \section{3\.6 षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् |} ब्रह्मोवाच । इति पृष्टा मया देवी विनयावनतेन च । उवाच वचनं श्लक्ष्णमाद्या भगवती हि सा ॥ 1॥ देव्युवाच । सदैकत्वं न भेदोऽस्ति सर्वदैव ममास्य च । योऽसौ साहमहं योऽसौ भेदोऽस्ति मतिविभ्रमात् ॥ 2॥ आवयोरन्तरं सूक्ष्मं यो वेद मतिमान्हि सः । विमुक्तः स तु संसारान्मुच्यते नात्र संशयः ॥ 3॥ एकमेवाद्वितीयं वै ब्रह्म नित्यं सनातनम् । द्वैतभावं पुनर्याति काल उत्पित्सुसंज्ञके ॥ 4॥ यथा दीपस्तथोपाधेर्योगात्सञ्जायते द्विधा । छायेवादर्शमध्ये वा प्रतिबिम्बं तथावयोः ॥ 5॥ भेद उत्पत्तिकाले वै सर्गार्थं प्रभवत्यज । दृश्यादृश्यविभेदोऽयं द्वैविध्ये सति सर्वथा ॥ 6॥ नाहं स्त्री न पुमांश्चाहं न क्लीबं सर्गसङ्क्षये । सर्गे सति विभेदः स्यात्कल्पितोऽयं धिया पुनः ॥ 7॥ अहं बुद्धिरहं श्रीश्च धृतिः कीर्तिः स्मृतिस्तथा । श्रद्धा मेधा दया लज्जा क्षुधा तृष्णा तथा क्षमा ॥ 8॥ कान्तिः शान्तिः पिपासा च निद्रा तन्द्रा जराजरा । विद्याविद्या स्पृहा वाञ्छा शक्तिश्चाशक्तिरेव च ॥ 9॥ वसा मज्जा च त्वक्चाहं दृष्टिर्वागनृतानृता । परा मध्या च पश्यन्ती नाड्योऽहं विविधाश्च याः ॥ 10॥ किं नाहं पश्य संसारे मद्वियुक्तं किमस्ति हि । सर्वमेवाहमित्येवं निश्चयं विद्धि पद्मज ॥ 11॥ एतैर्मे निश्चितै रूपैर्विहीनं किं वदस्व मे । तस्मादहं विधे चास्मिन्सर्गे वै वितताभवम् ॥ 12॥ नूनं सर्वेषु देवेषु नानानामधरा ह्यहम् । भवामि शक्तिरूपेण करोमि च पराक्रमम् ॥ 13॥ गौरी ब्राह्मी तथा रौद्री वाराही वैष्णवी शिवा । वारूणी चाथ कौबेरी नारसिंही च वासवी ॥ 14॥ उत्पन्नेषु समस्तेषु कार्येषु प्रविशामि तान् । करोमि सर्वकार्याणि निमित्तं तं विधाय वै ॥ 15॥ जले शीतं तथा वह्नावौष्ण्यं ज्योतिर्दिवाकरे । निशानाथे हिमा कामं प्रभवामि यथा तथा ॥ 16॥ मया त्यक्तं विधे नूनं स्पन्दितुं न क्षमं भवेत् । जीवजातं च संसारे निश्चयोऽयं ब्रुवे त्वयि ॥ 17॥ अशक्तः शङ्करो हन्तुं दैत्यान्किल मयोज्झितः । शक्तिहीनं नरं ब्रूते लोकश्चैवातिदुर्बलम् ॥ 18॥ रुद्रहीनं विष्णुहीनं न वदन्ति जनाः किल । शक्तिहीनं यथा सर्वे प्रवदन्ति नराधमम् ॥ 19॥ पतितः स्खलितो भीतः शान्तः शत्रुवशं गतः । अशक्तः प्रोच्यते लोके नारुद्रः कोऽपि कथ्यते ॥ 20॥ तद्विद्धि कारणं शक्तिर्यथा त्वं च सिसृक्षसि । भविता च यदा युक्तः शक्त्या कर्ता तदाखिलम् ॥ 21॥ तथा हरिस्तथा शम्भुस्तथेन्द्रोऽथ विभावसुः । शशी सूर्यो यमस्त्वष्टा वरुणः पवनस्तथा ॥ 22॥ धरा स्थिरा तदा धर्तुं शक्तियुक्ता यदा भवेत् । अन्यथा चेदशक्ता स्यात्परमाणोश्च धारणे ॥ 23॥ तथा शेषस्तथा कूर्मो येऽन्ये सर्वे च दिग्गजाः । मद्युक्ता वै समर्थाश्च स्वानि कार्याणि साधितुम् ॥ 24॥ जलं पिबामि सकलं संहरामि विभावसुम् । पवनं स्तम्भयाम्यद्य यदिच्छामि तथाचरम् ॥ 25॥ तत्त्वानां चैव सर्वेषां कदापि कमलोद्भव । असतां भावसन्देहः कर्तव्यो न कदाचन ॥ 26॥ कदाचित्प्रागभावः स्यात्प्रध्वंसाभाव एव वा । मृत्पिण्डेषु कपालेषु घटाभावो यथा तथा ॥ 27॥ अद्यात्र पृथिवी नास्ति क्व गतेति विचारणे । सञ्जाता इति विज्ञेया अस्यास्तु परमाणवः ॥ 28॥ शाश्वतं क्षणिकं शून्यं नित्यानित्यं सकर्तुकम् । अहङ्काराग्रिमञ्चैव सप्तभेदैर्विवक्षितम् ॥ 29॥ गृहाणाज महतत्त्वमहङ्कारस्तदुद्भवः । ततः सर्वाणि भूतानि रचयस्व यथा पुरा ॥ 30॥ व्रजन्तु स्वानि धिष्ण्यानि विरच्य निवसन्तु वः । स्वानि स्वानि च कार्याणि कुर्वन्तु दैवभाविताः ॥ 31॥ गृहाणेमां विधे शक्तिं सुरूपां चारुहासिनीम् । महासरस्वतीं नाम्ना रजोगुणयुतां वराम् ॥ 32॥ श्वेताम्बरधरां दिव्यां दिव्यभूषणभूषिताम् । वरासनसमारूढां क्रीडार्थं सहचारिणीम् ॥ 33॥ एषा सहचरी नित्यं भविष्यति वराङ्गना । मावमंस्था विभूतिं मे मत्वा पूज्यतमां प्रियाम् ॥ 34॥ गच्छ त्वमनया सार्धं सत्यलोकं बताशु वै । बीजाच्चतुर्विधं सर्वं समुत्पादय साम्प्रतम् ॥ 35॥ लिङ्गकोशाश्च जीवैस्तैः सहिताः कर्मभिस्तथा । वर्तन्ते संस्थिताः काले तान्कुरु त्वं यथा पुरा ॥ 36॥ कालकर्मस्वभावाख्यैः कारणैः सकलं जगत् । स्वभावस्वगुणैर्युक्तं पूर्ववत्सचराचरम् ॥ 37॥ माननीयस्त्वया विष्णुः पूजनीयश्च सर्वदा । सत्त्वगुणप्रधानत्वादधिकः सर्वतः सदा ॥ 38॥ यदा यदा हि कार्यं वो भविष्यति दुरत्ययम् । करिष्यति पृथिव्यां वै अवतारं तदा हरिः ॥ 39॥ तिर्यग्योनावथान्यत्र मानुषीं तनुमाश्रितः । दानवानां विनाशं वै करिष्यति जनार्दनः ॥ 40॥ भवोऽयं ते सहायश्च भविष्यति महाबलः । समुत्पाद्य सुरान्सर्वान्विहरस्व यथासुखम् ॥ 41॥ ब्राह्मणाः क्षत्रिया वैश्या नानायज्ञैः सदक्षिणैः । यजिष्यन्ति विधानेन सर्वान्वः सुसमाहिताः ॥ 42॥ मन्नामोच्चारणात्सर्वे मखेषु सकलेषु च । सदा तृप्ताश्च सन्तुष्टा भविष्यध्वं सुराः किल ॥ 43॥ शिवश्च माननीयो वै सर्वथा यत्तमोगुणः । यज्ञकार्येषु सर्वेषु पूजनीयः प्रयत्नतः ॥ 44॥ यदा पुनः सुराणां वै भयं दैत्याद्भविष्यति । शक्तयो मे तदोत्पन्ना हरिष्यन्ति सुविग्रहाः ॥ 45॥ वाराही वैष्णवी गौरी नारसिंही सदाशिवा । एताश्चान्याश्च कार्याणि कुरु त्वं कमलोद्भव ॥ 46॥ नवाक्षरमिमं मन्त्रं बीजध्यानयुतं सदा । जपन्सर्वाणि कार्याणि कुरु त्वं कमलोद्भव ॥ 47॥ मन्त्राणामुत्तमोऽयं वै त्वं जानीहि महामते । हृदये ते सदा धार्यः सर्वकामार्थसिद्धये ॥ 48॥ इत्युक्त्वा मां जगन्माता हरिं प्राह शुचिस्मिता । विष्णो व्रज गृहाणेमां महालक्ष्मीं मनोहराम् ॥ 49॥ सदा वक्षःस्थले स्थाने भविता नात्र संशयः । क्रीडार्थं ते मया दत्ता शक्तिः सर्वार्थदा शिवा ॥ 50॥ त्वयेयं नावमन्तव्या माननीया च सर्वदा । लक्ष्मीनारायणाख्योऽयं योगो वै विहितो मया ॥ 51॥ जीवनार्थं कृता यज्ञा देवानां सर्वथा मया । अविरोधेन सङ्गेन वर्तितव्यं त्रिभिः सदा ॥ 52॥ त्वं च वेधाः शिवस्त्वेते देवा मद्गुणसम्भवाः । मान्याः पूज्याश्च सर्वेषां भविष्यन्ति न संशयः ॥ 53॥ ये विभेदं करिष्यन्ति मानवा मूढचेतसः । निरयं ते गमिष्यन्ति विभेदान्नात्र संशयः ॥ 54॥ यो हरिः स शिवः साक्षाद्यः शिवः स स्वयं हरिः । एतयोर्भेदमातिष्ठन्नरकाय भवेन्नरः ॥ 55॥ तथैव द्रुहिणो ज्ञेयो नात्र कार्या विचारणा । अपरो गुणभेदोऽस्ति शृणु विष्णो ब्रवीमि ते ॥ 56॥ मुख्यः सत्त्वगुणस्तेऽस्तु परमात्मविचिन्तने । गौणत्वेऽपि परौ ख्यातौ रजोगुणतमोगुणौ ॥ 57॥ लक्ष्म्या सह विकारेषु नानाभेदेषु सर्वदा । रजोगुणयुतो भूत्वा विहरस्वानया सह ॥ 58॥ वाग्बीजं कामराजं च मायाबीजं तृतीयकम् । मन्त्रोऽयं त्वं रमाकान्त मद्दत्तः परमार्थदः ॥ 59॥ गृहीत्वा जप तं नित्यं विहरस्व यथासुखम् । न ते मृत्युभयं विष्णो न कालप्रभवं भयम् ॥ 60॥ यावदेष विहारो मे भविष्यति सुनिश्चयः । संहरिष्याम्यहं सर्वं यदा विश्वं चराचरम् ॥ 61॥ भवन्तोऽपि तदा नूनं मयि लीना भविष्यथ । स्मर्तव्योऽयं सदा मन्त्रः कामदो मोक्षदस्तथा ॥ 62॥ उद्गीथेन च संयुक्तः कर्तव्यः शुभमिच्छता । कारयित्वाथ वैकुण्ठं वस्तव्यं पुरुषोत्तम ॥ 63॥ विहरस्व यथाकामं चिन्तयन्मां सनातनीम् । ब्रह्मोवाच । इत्युक्त्वा वासुदेवं सा त्रिगुणा प्रकृतिः परा ॥ 64॥ निर्गुणा शङ्करं देवमवोचदमृतं वचः । देव्युवाच । गृहाण हरगौरीं त्वं महाकालीं मनोहराम् ॥ 65॥ कैलासं कारयित्वा च विहरस्व यथासुखम् । मुख्यस्तमोगुणस्तेऽस्तु गौणौ सत्त्वरजोगुणौ ॥ 66॥ विहरासुरनाशार्थं रजोगुणतमोगुणौ । तपस्तप्तं तथा कर्तुं स्मरणं परमात्मनः ॥ 67॥ सर्वसत्त्वगुणः शान्तो गृहीतव्यः सदानघ । सर्वथा त्रिगुणा यूयं सृष्टिस्थित्यन्तकारकाः ॥ 68॥ एभिर्विहीनं संसारे वस्तु नैवात्र कुत्रचित् । वस्तुमात्रं तु यद्दृश्यं संसारे त्रिगुणं हि तत् ॥ 69॥ दृश्यं च निर्गुणं लोके न भूतं नो भविष्यति । निर्गुणः परमात्मासौ न तु दृश्यः कदाचन ॥ 70॥ सगुणा निर्गुणा चाहं समये शङ्करोत्तमा । सदाहं कारणं शम्भो न च कार्यं कदाचन ॥ 71॥ सगुणा कारणत्वाद्वै निर्गुणा पुरुषान्तिके । महत्तत्त्वमहङ्कारो गुणाः शब्दादयस्तथा ॥ 72॥ कार्यकारणरूपेण संसरन्ते त्वहर्निशम् ॥ सदुद्भूतस्त्वहङ्कारस्तेनाहं कारणं शिवा ॥ 73॥ अहङ्कारश्च मे कार्यं त्रिगुणोऽसौ प्रतिष्ठितः । अहङ्कारान्महत्तत्त्वं बुद्धिः सा परिकीर्तिता ॥ 74॥ महत्तत्त्वं हि कार्यं स्यादहङ्कारो हि कारणम् । तन्मात्राणि त्वहङ्कारादुत्पद्यन्ते सदैव हि ॥ 75॥ कारणं पञ्चभूतानां तानि सर्वसमुद्भवे । कर्मेन्द्रियाणि पञ्चैव पञ्च ज्ञानेन्द्रियाणि च ॥ 76॥ महाभूतानि पञ्चैव मनः षोडशमेव च । कार्यञ्च कारणञ्चैव गणोऽयं षोडशात्मकः ॥ 77॥ परमात्मा पुमानाद्यो न कार्यं न च कारणम् । एवं समुद्भवः शम्भो सर्वेषामादिसम्भवे ॥ 78॥ सङ्क्षेपेण मया प्रोक्तस्तव तत्र समुद्भवः । व्रजन्त्वद्य विमानेन कार्यार्थं मम सत्तमाः ॥ 79॥ स्मरणाद्दर्शनं तुभ्यं दास्येऽहं विषमे स्थिते । स्मर्तव्याहं सदा देवाः परमात्मा सनातनः ॥ 80॥ उभयोः स्मरणादेव कार्यसिद्धिरसंशयम् । ब्रह्मोवाच । इत्युक्त्वा विससर्जास्मान्दत्त्वा शक्तीः सुसंस्कृताः ॥ 81॥ विष्णवेऽथ महालक्ष्मीं महाकालीं शिवाय च । महासरस्वतीं मह्यं स्थानात्तस्माद्विसर्जिताः ॥ 82॥ स्थलान्तरं समासाद्य ते जाताः पुरुषा वयम् । चिन्तयन्तः स्वरूपं तत्प्रभावं परमाद्भुतम् ॥ 83॥ विमानं तत्समासाद्य संरूढास्तत्र वै त्रयः । न द्वीपोऽसौ न सा देवी सुधासिन्धुस्तथैव च ॥ पुनर्दृष्टं विमानं वै तत्रास्माभिर्न चान्यथा ॥ 84॥ आसाद्य तस्मिन्वितते विमाने प्राप्ता वयं पङ्कजसन्निधौ च । महार्णवे यत्र हतौ दुरत्ययौ मुरारिणा तौ मधुकैटभाख्यौ ॥ 85॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे ब्रह्मणे श्रीदेव्या उपदेशवर्णनं नाम षष्ठोऽध्यायः ॥ 3\.6॥ \section{3\.7 सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् |} ब्रह्मोवाच । एवम्प्रभावा सा देवी मया दृष्टाथ विष्णुना । शिवेनापि महाभाग तास्ता देव्यः पृथक्पृथक् ॥ 1॥ व्यास उवाच । इत्याकर्ण्य पितुर्वाक्यं नारदो मुनिसत्तमः । पप्रच्छ परमप्रीतः प्रजापतिमिदं वचः ॥ 2॥ नारद उवाच । पुमानाद्योऽविनाशी यो निर्गुणोऽच्युतिरव्ययः । दृष्टश्चैवानुभूतश्च तद्वदस्व पितामह ॥ 3॥ त्रिगुणा वीक्षिता शक्तिर्निर्गुणा कीदृशी पितः । तस्याः स्वरूपं मे ब्रूहि पुरुषस्य च पद्मज ॥ 4॥ यदर्थञ्च मया तप्तं श्वेतद्वीपे महातपः । दृष्टाः सिद्धा महात्मानस्तापसा गतमन्यवः ॥ 5॥ परमात्मा न सम्प्राप्तो मयाऽसौ दृष्टिगोचरः । पुनः पुनस्तपस्तीव्रं कृतं तत्र प्रजापते ॥ 6॥ भवता सगुणा शक्तिर्दृष्टा तात मनोरमा । निर्गुणा निर्गुणश्चैव कीदृशौ तौ वदस्व मे ॥ 7॥ व्यास उवाच । इति पृष्ठः पिता तेन नारदेन प्रजापतिः । उवाच वचनं तथ्यं स्मितपूर्वं पितामहः ॥ 8॥ ब्रह्मोवाच । निर्गुणस्य मुने रूपं न भवेद्दृष्टिगोचरम् । दृश्यञ्च नश्वरं यस्मादरूपं दृश्यते कथम् ॥ 9॥ निर्गुणा दुर्गमा शक्तिर्निर्गुणश्च तथा पुमान् । ज्ञानगम्यौ मुनीनां तु भावनीयौ तथा पुनः ॥ 10॥ अनादिनिधनौ विद्धि सदा प्रकृतिपूरुषौ । विश्वासेनाभिगम्यौ तौ नाविश्वासेन कर्हिचित् ॥ 11॥ चैतन्यं सर्वभूतेषु यत्तद्विद्धि परात्मकम् । तेजः सर्वत्रगं नित्यं नानाभावेषु नारद ॥ 12॥ तञ्च ताञ्च महाभाग व्यापकौ विद्धि सर्वगौ । ताभ्यां विहीनं संसारे न किञ्चिद्वस्तु विद्यते ॥ 13॥ तौ विचिन्त्यौ सदा देहे मिश्रीभूतौ सदाव्ययौ । एकरूपौ चिदात्मानौ निगुणौ निर्मलावुभौ ॥ 14॥ या शक्तिः परमात्माऽसौ सा योऽसौ सा परमा मता । अन्तरं नैतयोः कोऽपि सूक्ष्मं वेद च नारद ॥ 15॥ अधीत्य सर्वशास्त्राणि वेदान्साङ्गांश्च नारद । न जानाति तयोः सूक्ष्ममन्तरं विरतिं विना ॥ 16॥ अहङ्कारकृतं सर्वं विश्वं स्थावरजङ्गमम् । कथं तद्रहितं पुत्र भवेत्कल्पशतैरपि ॥ 17॥ निर्गुणं सगुणः पुत्र कथं पश्यति चक्षुषा । सगुणं च महाबुद्धे चेतसा संविचारय ॥ 18॥ पित्तेनाच्छादिता जिह्वा चक्षुश्च मुनिसत्तम । कटु पित्तं विजानाति रसं रूपं न तत्तथा ॥ 19॥ गुणैः समावृतं चेतः कथं जानाति निर्गुणम् । अहङ्कारोद्भवं तच्च तद्विहीनं कथं भवेत् ॥ 20॥ यावन्न गुणविच्छेदस्तावत्तद्दर्शनं कुतः । तं पश्यति तदा चित्ते यदाऽहङ्कारवर्जितः ॥ 21॥ नारद उवाच । स्वरूपं देवदेवेश त्रयाणामेव विस्तरात् । गुणानां यत्स्वरूपोऽस्ति ह्यहङ्कारस्त्रिरूपकः ॥ 22॥ सात्त्विको राजसश्चैव तामसश्च तथापरः । विभेदेन स्वरूपाणि वदस्व पुरुषोत्तम ॥ 23॥ यज्ज्ञात्वा विप्रमुच्येऽहं ज्ञानं तद्वद मे प्रभो । गुणानां लक्षणान्येव विततानि विभागशः ॥ 24॥ ब्रह्मोवाच । त्रयाणां शक्तयस्तिस्त्रस्तद्ब्रवीमि तवानघ । ज्ञानशक्तिः क्रियाशक्तिरर्थशक्तिस्तथापरा ॥ 25॥ सात्त्विकस्य ज्ञानशक्ती राजसस्य क्रियात्मिका । द्रव्यशक्तिस्तामसस्य तिस्रश्च कथितास्तव ॥ 26॥ तेषां कार्याणि वक्ष्यामि शृणु नारद तत्त्वतः । तामस्या द्रव्यशक्तेश्च शब्दस्पर्शसमुद्भवः ॥ 27॥ रूपं रसश्च गन्धश्च तन्मात्राणि प्रचक्षते । शब्दैकगुणमाकाशं वायुः स्पर्शगुणस्तथा ॥ 28॥ सुरूपैकगुणोऽग्निश्च जलं रसगुणात्मकम् । पृथ्वी गन्धगुणा ज्ञेया सूक्ष्माण्येतानि नारद ॥ 29॥ दशैतानि मिलित्वा तु द्रव्यशक्तियुतानि वै । तामसाहङ्कारजः स्यात्सर्गस्तदनुवृत्तिकः ॥ 30॥ राजस्याश्च क्रियाशक्तेरुत्पन्नानि शृणुष्व मे । श्रोत्रं त्वग्रसना चक्षुर्घ्राणं चैव च पञ्चमम् ॥ 31॥ ज्ञानेन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च । वाक्पाणिपादपायुश्च गुह्यान्तानि च पञ्च वै ॥ 32॥ प्राणोऽपानश्च व्यानश्च समानोदानवायवः । पञ्चदश मिलित्वैव राजसः सर्ग उच्यते ॥ 33॥ साधनानि किलैतानि क्रियाशक्तिमयानि च । उपादानं किलैतेषां चिदनुवृत्तिरुच्यते ॥ 34॥ ज्ञानशक्तिसमायुक्ताः सात्त्विकाच्च समुद्भवाः । दिशो वायुश्च सूर्यश्च वरुणश्चाश्विनावपि ॥ 35॥ ज्ञानेन्द्रियाणां पञ्चानां पञ्चाधिष्ठातृदेवताः । चन्द्रो ब्रह्मा तथा रुद्रः क्षेत्रज्ञश्च चतुर्थकः ॥ 36॥ इत्यन्तःकरणाख्यस्य बुद्ध्यादेश्चाधिदैवतम् । चत्वार्येव तथा प्रोक्ताः किलाधिष्ठातृदेवताः ॥ 37॥ मनसा सह चैतानि नूनं पञ्चदशैव तु । सात्त्विकस्य तु सर्गोऽयं सात्त्विकाख्यः प्रकीर्तितः ॥ 38॥ स्थूलसूक्ष्मादिभेदेन द्वे रूपे परमात्मनः । ज्ञानरूपं निराकारं निदानं तत्प्रचक्षते ॥ 39॥ साधकस्य तु ध्यानादौ स्थूलरूपं प्रचक्षते । शरीरं सूक्ष्ममेवेदं पुरुषस्य प्रकीर्तितम् ॥ 40॥ मम चैव शरीरं वै सूत्रमित्यभिधीयते । स्थूलं शरीरं वक्ष्यामि ब्रह्मणः परमात्मनः ॥ 41॥ शृणु नारद यत्नेन यच्छ्रुत्वा विप्रमुच्यते । तन्मात्राणि पुरोक्तानि भूतसूक्ष्माणि यानि वै ॥ 42॥ पञ्चीकृत्य तु तान्येव पञ्चभूतसमुद्भवः । पञ्चीकरणभेदोऽयं शृणु संवदतः किल ॥ 43॥ प्रथमं रसतन्मात्रामुपादाय मनस्यपि । कल्पयेच्च तथा तद्वै यथा भवति चोदकम् ॥ 44॥ शिष्टानां चैव भूतानामंशान्कृत्वा पृथक्पृथक् । उदके मिश्रयेच्चांशान्कृते रसमये ततः ॥ 45॥ तदा भूतविभागे च चैतन्ये च प्रकाशिते । चैतन्यस्य प्रवेशात्तु तदाऽहमिति संशयः ॥ 46॥ प्रतीयमाने तेनैव विशेषेणाभिमानतः । आदिनारायणो देवो भगवानिति चोच्यते ॥ 47॥ घनीभूतेऽथ भूतानां विभागे स्पष्टतां गते । वृद्धिं प्राप्य गुणैश्चेत्थमेकैकगुणवृद्धितः ॥ 48॥ आकाशस्य गुणश्चैकः शब्द एव न चापरः । शब्दस्पर्शौ च वायोश्च द्वौ गुणौ परिकीर्तितौ ॥ 49॥ अग्नेः शब्दश्च स्पर्शश्च रूपमेते त्रयो गुणाः । शब्दस्पर्शरूपरसाश्चत्वारो वै जलस्य च ॥ 50॥ स्पर्शशब्दरसा रूपं गन्धश्च पृथिवीगुणाः । एवं मिलितयोगैश्च ब्रह्माण्डोत्पत्तिरुच्यते ॥ 51॥ सर्वे जीवा मिलित्वैव ब्रह्माण्डांशसमुद्भवाः । चतुरशीतिलक्षाश्च प्रोक्ता वै जीवजातयः ॥ 52॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे तत्त्वनिरूपणवर्णनं नाम सप्तमोऽध्यायः ॥ 3\.7॥ \section{3\.8 अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् |} ब्रह्मोवाच । सर्गोऽयं कथितस्तात यत्पृष्टोऽहं त्वयाऽधुना । गुणानां रूपसंस्थां वै शृणुष्वैकाग्रमानसः ॥ 1॥ सत्त्वं प्रीत्यात्मकं ज्ञेयं सुखात्प्रीतिसमुद्भवः । आर्जवं च तथा सत्यं शौचं श्रद्धा क्षमा धृतिः ॥ 2॥ अनुकम्पा तथा लज्जा शान्तिः सन्तोष एव च । एतैः सत्त्वप्रतीतिश्च जायते निश्चला सदा ॥ 3॥ श्वेतवर्णं तथा सत्त्वं धर्मे प्रीतिकरः सदा । सच्छ्रद्धोत्पादकं नित्यमसच्छ्रद्धानिवारकम् ॥ 4॥ सात्त्विकी राजसी चैव तामसी च तथापरा । श्रद्धा तु त्रिविधा प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥ 5॥ रक्तवर्णं रजः प्रोक्तमप्रीतिकरमद्भुतम् । अप्रीतिर्दुःखयोगत्वाद्भवत्येव सुनिश्चिता ॥ 6॥ प्रद्वेषोऽथ तथा द्रोहो मत्सरः स्तम्भ एव च । उत्कण्ठा च तथा निद्रा श्रद्धा तत्र च राजसी ॥ 7॥ मानो मदस्तथा गर्वो रजसा किल जायते । प्रत्येतव्यं रजस्त्वेतैर्लक्षणैश्च विचक्षणैः ॥ 8॥ कृष्णवर्णं तमः प्रोक्तं मोहनं च विषादकृत् । आलस्यं च तथाऽज्ञानं निद्रा दैन्यं भयं तथा ॥ 9॥ विवादश्चैव कार्पण्यं कौटिल्यं रोष एव च । वैषम्यं वातिनास्तिक्यं परदोषानुदर्शनम् ॥ 10॥ प्रत्येतव्यं तमस्त्वेतैर्लक्षणैः सर्वथा बुधैः । तामस्या श्रद्धया युक्तं परतापोपपादकम् ॥ 11॥ सत्त्वं प्रकाशयितव्यं नियन्तव्यं रजः सदा । संहर्तव्यं तमः कामं जनेन शुभमिच्छता ॥ 12॥ अन्योन्याभिभवाच्चैते विरुध्यन्ति परस्परम् । तथोऽन्योन्याश्रयाः सर्वे न तिष्ठन्ति निराश्रयाः ॥ 13॥ सत्त्वं न केवलं क्वापि न रजो न तमस्तथा । मिलिताश्च सदा सर्वे तेनान्योन्याश्रयाः स्मृताः ॥ 14॥ अन्योन्यमिथुनाच्चैव विस्तारं कथयाम्यहम् । शृणु नारद यज्ज्ञात्वा मुच्यते भवबन्धनात् ॥ 15॥ सन्देहोऽत्र न कर्तव्यो ज्ञात्वेत्युक्तं मया वचः । ज्ञातं तदनुभूतं यत्परिज्ञातं फले सति ॥ 16॥ श्रवणाद्दर्शनाच्चैव सपद्येव महामते । संस्कारानुभवाच्चैव परिज्ञातं न जायते ॥ 17॥ श्रुतं तीर्थं पवित्रञ्च श्रद्धोत्पन्ना च राजसी । निर्गतस्तत्र तीर्थे वै दृष्टं चैव यथाश्रुतम् ॥ 18॥ स्नातस्तत्र कृतं कृत्यं दत्तं दानं च राजसम् । स्थितस्तत्र कियत्कालं रजोगुणसमावृतः ॥ 19॥ रागद्वेषान्न निर्मुक्तः कामक्रोधसमावृतः । पुनरेव गृहं प्राप्तो यथापूर्वं तथा स्थितः ॥ 20॥ श्रुतं च नानुभूतं वै तेन तीर्थं मुनीश्वर । न प्राप्तं च फलं यस्मादश्रुतं विद्धि नारद ॥ 21॥ निष्पापत्वं बलं विद्धि तीर्थस्य मुनिसत्तम । कृषेः फलं यथा लोके निष्पन्नान्नस्य भक्षणम् ॥ 22॥ पापदेहविकारा ये कामक्रोधादयः परे । लोभो मोहस्तथा तृष्णा द्वेषो रागस्तथा मदः ॥ 23॥ असूयेर्ष्याक्षमाशान्तिः पापान्येतानि नारद । न निर्गतानि देहात्तु तावत्पापयुतो नरः ॥ 24॥ कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् । निष्फलः श्रम एवैकः कर्षकस्य यथा तथा ॥ 25॥ श्रमेणापीडितं क्षेत्रं कृष्टा भूमिः सुदुर्घटा । उप्तं बीजं महार्घं च हिता वृत्तिरुदाहृता ॥ 26॥ अहोरात्रं परिक्लिष्टो रक्षणार्थं फलोत्सुकः । काले सुप्तस्तु हेमन्ते वने व्याघ्रादिभिर्भृशम् ॥ 27॥ भक्षितं शलभैः सर्वं निराशश्च कृतः पुनः । तद्वत्तीर्थश्रमः पुत्र कष्टदो न फलप्रदः ॥ 28॥ सत्त्वं समुत्कटं जातं प्रवृद्धं शास्त्रदर्शनात् । वैराग्यं तत्फलं जातं तामसार्थेषु नारद ॥ 29॥ प्रसह्याभिभवत्येव तद्रजस्तमसी उभे । रजः समुत्कटं जातं प्रवृत्तं लोभयोगतः ॥ 30॥ तत्तथाभिभवत्येव तमःसत्त्वे तथा उभे । तमस्तथोत्कटं भूत्वा प्रवृद्धं मोहयोगतः ॥ 31॥ तत्सत्त्वरजसी चोभे सङ्गम्याभिभवत्यपि । विस्तरं कथयाम्यद्य यथाभिभवतीति वै ॥ 32॥ यदा सत्त्वं प्रवृद्धं वै मतिर्धर्मे स्थिता तदा । न चिन्तयति बाह्यार्थं रजस्तमःसमुद्भवम् ॥ 33॥ अर्थं सत्त्वसमुद्भूतं गृह्णाति च न चान्यथा । अनायासकृतं चार्थं धर्मं यज्ञं च वाञ्छति ॥ 34॥ सात्त्विकेष्वेव भोगेषु कामं वै कुरुते तदा । राजसेषु न मोक्षार्थं तामसेषु पुनः कुतः ॥ 35॥ एवं जित्वा रजः पूर्वं ततश्च तमसो जयः । सत्त्वं च केवलं पुत्र तदा भवति निर्मलम् ॥ 36॥ यदा रजः प्रवृद्धं वै त्यक्त्वा धर्मान् सनातनान् । अन्यथाकुरुते धर्माच्छ्रद्धां प्राप्य तु राजसीम् ॥ 37॥ राजसादर्थसंवृद्धिस्तथा भोगस्तु राजसः । सत्त्वं विनिर्गतं तेन तमसश्चापि निग्रहः ॥ 38॥ यदा तमो विवृद्धं स्यादुत्कटं सम्बभूव ह । तदा वेदे न विश्वासो धर्मशास्त्रे तथैव च ॥ 39॥ श्रद्धां च तामसीं प्राप्य करोति च धनात्ययम् । द्रोहं सर्वत्र कुरुते न शान्तिमधिगच्छति ॥ 40॥ जित्वा सत्त्वं रजश्चैव क्रोधनो दुर्मतिः शठः । वर्तते कामचारेण भावेषु विततेषु च ॥ 41॥ एकं सत्त्वं न भवति रजश्चैकं तमस्तथा । सहैवाश्रित्य वर्तन्ते गुणा मिथुनधर्मिणः ॥ 42॥ रजो विना न सत्त्वं स्याद्रजः सत्त्वं विना क्वचित् । तमो विना न चैवैते वर्तन्ते पुरुषर्षभ ॥ 43॥ तमस्ताभ्यां विहीनं तु केवलं न कदाचन । सर्वे मिथुनधर्माणो गुणाः कार्यान्तरेषु वै ॥ 44॥ अन्योन्यसंश्रिताः सर्वे तिष्ठन्ति न वियोजिताः । अन्योन्यजनकाश्चैव यतः प्रसवधर्मिणः ॥ 45॥ सत्त्वं कदाचिच्च रजस्तमसी जनयत्युत । कदाचित्तु रजः सत्त्वतमसी जनयत्यपि ॥ 46॥ कदाचित्तु तमः सत्त्वरजसी जनयत्युभे । जनयन्त्येवमन्योन्यं मृत्पिण्डश्च घटं यथा ॥ 47॥ बुद्धिस्थास्ते गुणाः कामान्बोधयन्ति परस्परम् । देवदत्तविष्णुमित्रयज्ञदत्तादयो यथा ॥ 48॥ यथा स्त्रीपुरुषश्चैव मिथुनौ च परस्परम् । तथा गुणाः समायान्ति युग्मभावं परस्परम् ॥ 49॥ रजसो मिथुने सत्त्वं सत्त्वस्य मिथुने रजः । उभे ते सत्त्वरजसी तमसो मिथुने विदुः ॥ 50॥ नारद उवाच । इत्येतत्कथितं पित्रा गुणरूपमनुत्तमम् । श्रुत्वाप्येतत्स एवाहं ततोऽपृच्छं पितामहम् ॥ 51॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे गुणानां रूपसंस्थानादिवर्णनं नाम अष्टमोऽध्यायः ॥ 3\.8॥ \section{3\.9 नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् |} नारद उवाच । गुणानां लक्षणं तात भवता कथितं किल । न तृप्तोऽस्मि पिबन्मिष्टं त्वन्मुखात्प्रच्युतं रसम् ॥ 1॥ गुणानां तु परिज्ञानं यथावदनुवर्णय । येनाहं परमां शान्तिमधिगच्छामि चेतसि ॥ 2॥ व्यास उवाच । इति पृष्टस्तु पुत्रेण नारदेन महात्मना । उवाच च जगत्कर्ता रजोगुणसमुद्भवः ॥ 3॥ ब्रह्मोवाच । शृणु नारद वक्ष्यामि गुणानां परिवर्णनम् । सम्यङ् नाहं विजानामि यथामति वदामि ते ॥ 4॥ सत्त्वं तु केवलं नैव कुत्रापि परिलक्ष्यते । मिश्रीभावात्तु तेषां वै मिश्रत्वं प्रतिभाति वै ॥ 5॥ यथा काचिद्वरा नारी सर्वभूषणभूषिता । हावभावयुता कामं भर्तुः प्रीतिकरी भवेत् ॥ 6॥ मातापित्रोस्तथा सैव बन्धुवर्गस्य प्रीतिदा । दुःखं मोहं सपत्नीषु जनयत्यपि सैव हि ॥ 7॥ एवं सत्त्वेन तेनैव स्त्रीत्वमापादितेन च । रजसस्तमसश्चैव जनिता वृत्तिरन्यथा ॥ 8॥ रजसा स्त्रीकृतेनैव तमसा च तथा पुनः । अन्योन्यस्य समायोगादन्यथा प्रतिभाति वै ॥ 9॥ अवस्थानात्स्वभावेषु न वै जात्यन्तराणि च । लक्ष्यते विपरीतानि योगान्नारद कुत्रचित् ॥ 10॥ यथा रूपवती नारी यौवनेन विभूषिता । लज्जामाधुर्ययुक्ता च तथा विनयसंयुता ॥ 11॥ कामशास्त्रविधिज्ञा च धर्मशास्त्रेऽपि सम्मता । भर्तुःप्रीतिकरी भूत्वा सपत्नीनां च दुःखदा ॥ 12॥ मोहदुःखस्वभावस्था सत्त्वस्थेत्युच्यते जनैः । तथा सत्त्वं विकुर्वाणमन्यभावं विभाति वै ॥ 13॥ चोरैरुपद्रुतानां हि साधूनां सुखदा भवेत् । दुःखा मूढा च दस्यूनां सैव सेना तथागुणा ॥ 14॥ विपरीतप्रतीतिं वै वर्जयन्ति स्वभावतः । यथा च दुर्दिनं जातं महामेघघनावृतम् ॥ 15॥ विद्युत्स्तनितसंयुक्तं तिमिरेणावगुण्ठितम् । सिञ्चद्भूमिं प्रवर्षद्वै तमोरूपमुदाहृतम् ॥ 16॥ यदेतत्कर्षकाणां वै तदेवातीव दुर्दिनम् । बीजोपस्करयुक्तानां सुखदं प्रभवत्युत ॥ 17॥ अप्रच्छन्नगृहाणां च दुर्भगानां विशेषतः । तृणकाष्ठगृहीतानां दुःखदं गृहमेधिनाम् ॥ 18॥ प्रोषितभर्तृकाणां वै मोहदं प्रवदन्त्यपि । स्वभावस्था गुणाः सर्वे विपरीता विभान्ति वै ॥ 19॥ लक्षणानि पुनस्तेषां शृणु पुत्र ब्रवीम्यहम् । लघुप्रकाशकं सत्त्वं निर्मलं विशदं सदा ॥ 20॥ यदाङ्गानि लघून्येव नेत्रादीनीन्द्रियाणि च । निर्मलं च तथा चेतो गृह्णाति विषयान्न तान् ॥ 21॥ तदा सत्त्वं शरीरे वै मन्तव्यञ्च समुत्कटम् । जृम्भां स्तम्भं च तन्द्रां च चलञ्चैव रजः पुनः ॥ 22॥ यदा तदुत्कटं जातं देहे यस्य च कस्यचित् । कलिं मृगयते कर्तुं गन्तुं ग्रामान्तरं तथा ॥ 23॥ चलचित्तस्य सोऽत्यर्थं विवादे चोद्यतस्तथा । गुरुमावरणं कामं तमो भवति तद्यदा ॥ 24॥ तदाङ्गानि गुरूण्याशु प्रभवन्त्यावृतानि च । इन्द्रियाणि मनः शून्यं निद्रां नैवाभिवाञ्छति ॥ 25॥ गुणानां लक्षणान्येवं विज्ञेयानीह नारद । नारद उवाच । विभिन्नलक्षणाः प्रोक्ताः पितामह गुणास्त्रयः ॥ 26॥ कथमेकत्र संस्थाने कार्यं कुर्वन्ति शाश्वतम् । परस्परं मिलित्वा हि विभिन्नाः शत्रवः किल ॥ 27॥ एकत्रस्थाः कथं कार्यं कुर्वन्तीति वदस्व मे । ब्रह्मोवाच । शृणु पुत्र प्रवक्ष्यामि गुणास्ते दीपवृत्तयः ॥ 28॥ प्रदीपश्च यथा कार्यं प्रकरोत्यर्थदर्शनम् । वर्तिस्तैलं यथार्चिश्च विरुद्धाश्च परस्परम् ॥ 29॥ विरुद्धं हि तथा तैलमग्निना सह सङ्गतम् । तैलं वर्तिविरोध्येव पावकोऽपि परस्परम् ॥ 30॥ एकत्रस्थाः पदार्थानां प्रकुर्वन्ति प्रदर्शनम् । नारद उवाच । एवं प्रकृतिजाः प्रोक्ता गुणाः सत्यवतीसुत ॥ 31॥ विश्वस्य कारणं ते वै मया पूर्वं यथा श्रुतम् । व्यास उवाच । इत्युक्तं नारदेनाथ मम सर्वं सविस्तरम् ॥ 32॥ गुणानां लक्षणं सर्वं कार्यं चैव विभागशः । आराध्या परमा शक्तिर्यया सर्वमिदं ततम् ॥ 33॥ सगुणा निर्गुणा चैव कार्यभेदे सदैव हि । अकर्ता पुरुषः पूर्णो निरीहः परमोऽव्ययः ॥ 34॥ करोत्येषा महामाया विश्वं सदसदात्मकम् । ब्रह्मा विष्णुस्तथा रुद्रःसूर्यश्चन्द्रः शचीपतिः ॥ 35॥ अश्विनौ वसवस्त्वष्टा कुबेरो यादसां पतिः । वह्निर्वायुस्तथा पूषा सेनानीश्च विनायकः ॥ 36॥ सर्वे शक्तियुताः शक्ताः कर्तुं कार्याणि स्वानि च । अन्यथा तेऽप्यशक्ता वै प्रस्पन्दितुमनीश्वराः ॥ 37॥ सा चैव कारणं राजन् जगतः परमेश्वरी । समाराधय तां भूप कुरु यज्ञं जनाधिप ॥ 38॥ पूजनं परया भक्त्या तस्या एव विधानतः । महालक्ष्मीर्महाकाली तथा महासरस्वती ॥ 39॥ ईश्वरी सर्वभूतानां सर्वकारणकारणम् । सर्वकामार्थदा शान्ता सुखसेव्या दयान्विता ॥ 40॥ नामोच्चारणमात्रेण वाञ्छितार्थफलप्रदा । देवैराराधिता पूर्वं ब्रह्मविष्णुमहेश्वरैः ॥ 41॥ मोक्षकामैश्च विविधैस्तापसैर्विजितात्मभिः । अस्पष्टमपि यन्नाम प्रसङ्गेनापि भाषितम् ॥ 42॥ ददाति वाञ्छितानर्थान्दुर्लभानपि सर्वथा । ऐ ऐ इति भयार्तेन दृष्ट्वा व्याघ्रादिकं वने ॥ 43॥ बिन्दुहीनमपीत्युक्तं वाञ्छितं प्रददाति वै । तत्र सत्यव्रतस्यैव दृष्टान्तो नृपसत्तम ॥ 44॥ प्रत्यक्ष एव चास्माकं मुनीनां भावितात्मनाम् । ब्राह्मणानां समाजेषु तस्योदाहरणं बुधैः ॥ 45॥ कथ्यमानं मया राजञ्छ्रुतं सर्वं सविस्तरम् । अनक्षरो महामूर्खो नाम्ना सत्यव्रतो द्विजः ॥ 46॥ श्रुत्वाऽक्षरं कोलमुखात्समुच्चार्य स्वयं ततः । बिन्दुहीनं प्रसङ्गेन जातोऽसौ विबुधोत्तमः ॥ 47॥ ऐकारोच्चारणाद्देवी तुष्टा भगवती तदा । चकार कविराजं तं दयार्द्रा परमेश्वरी ॥ 48॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे गुणपरिज्ञानवर्णनं नाम नवमोऽध्यायः ॥ 3\.9॥ \section{3\.10 दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् |} जनमेजय उवाच । कोऽसौ सत्यव्रतो नाम ब्राह्मणो द्विजसत्तमः । कस्मिन्देशे समुत्पन्नः कीदृशश्च वदस्व मे ॥ 1॥ कथं तेन श्रुतः शब्दः कथमुच्चारितः पुनः । सिद्धिश्च कीदृशी जाता तस्य विप्रस्य तत्क्षणात् ॥ 2॥ कथं तुष्टा भवानी सा सर्वज्ञा सर्वसंस्थिता । विस्तरेण वदस्वाद्य कथामेतां मनोरमाम् ॥ 3॥ सूत उवाच । इति पृष्टस्तदा राज्ञा व्यासः सत्यवतीसुतः । उवाच परमोदारं वचनं रसवच्छुचि ॥ 4॥ व्यास उवाच । शृणु राजन् प्रवक्ष्यामि कथां पौराणिकीं शुभाम् । श्रुता मुनिसमाजेषु मया पूर्वं कुरूद्वह ॥ 5॥ एकदाऽहं कुरुश्रेष्ठ कुर्वंस्तीर्थाटनं शुचि । सम्प्राप्तो नैमिषारण्यं पावनं मुनिसेवितम् ॥ 6॥ प्रणम्याहं मुनीन्सर्वान् स्थितस्तत्र वराश्रमे । विधिपुत्रास्तु यत्रासञ्जीवन्मुक्ता महाव्रताः ॥ 7॥ कथाप्रसङ्ग एवासीत्तत्र विप्रसमागमे । जमदग्निस्तु पप्रच्छ मुनीनेवं समास्थितः ॥ 8॥ जमदग्निरुवाच । सन्देहोऽस्ति महाभागा मम चेतसि तापसाः । समाजेषु मुनीनां वै निःसन्देहो भवाम्यहम् ॥ 9॥ ब्रह्मा विष्णुस्तथा रुद्रो मघवा वरुणोऽनलः । कुबेरः पवनस्त्वष्टा सेनानीश्च गणाधिपः ॥ 10॥ सूर्योऽश्विनौ भगः पूषा निशानाथो ग्रहास्तथा । आराधनीयतमः कोऽत्र वाञ्छितार्थफलप्रदः ॥ 11॥ सुखसेव्यश्च सततं चाशुतोषश्च मानदाः । ब्रुवन्तु मुनयः शीघ्रं सर्वज्ञाः संशितव्रताः ॥ 12॥ एवं प्रश्ने कृते तत्र लोमशो वाक्यमब्रवीत् । जमदग्ने शृणुष्वैतद्यत्पृष्टं वै त्वयाऽधुना ॥ 13॥ सेवनीयतमा शक्तिः सर्वेषां शुभमिच्छताम् । परा प्रकृतिराद्या च सर्वगा सर्वदा शिवा ॥ 14॥ देवानां जननी सैव ब्रह्मादीनां महात्मनाम् । आदिप्रकृतिमूलं सा संसारपादपस्य वै ॥ 15॥ स्मृता चोच्चारिता देवी ददाति किल वाञ्छितम् । सर्वदैवार्द्रचित्ता सा वरदानाय सेविता ॥ 16॥ इतिहासं प्रवक्ष्यामि शृण्वन्तु मुनयः शुभम् । अक्षरोच्चारणादेव यथा प्राप्तं द्विजेन वै ॥ 17॥ कोसलेषु द्विजः कश्चिद्देवदत्तेति विश्रुतः । अनपत्यश्चकारेष्टिं पुत्राय विधिपूर्वकम् ॥ 18॥ तमसातीरमास्थाय कृत्वा मण्डपमुत्तमम् । द्विजानाहूय वेदज्ञान्सत्रकर्मविशारदान् ॥ 19॥ कृत्वा वेदीं विधानेन स्थापयित्वा विभावसून् । पुत्रेष्टिं विधिवत्तत्र चकार द्विजसत्तमः ॥ 20॥ ब्रह्माणं कल्पयामास सुहोत्रं मुनिसत्तमम् । अध्वर्युं याज्ञवल्क्यं च होतारं च बृहस्पतिम् ॥ 21॥ प्रस्तोतारं तथा पैलमुद्गातारं च गोभिलम् । सभ्यानन्यान्मुनीन्कृत्वा विधिवत्प्रददौ वसु ॥ 22॥ उद्गाता सामगः श्रेष्ठः सप्तस्वरसमन्वितम् । रथन्तरमगायत्तु स्वरितेन समन्वितम् ॥ 23॥ तदाऽस्य स्वरभङ्गोऽभूत्कृते श्वासे मुहुर्मुहुः । देवदत्तश्चुकोपाशु गोभिलं प्रत्युवाच ह ॥ 24॥ मूर्खोऽसि मुनिमुख्याद्य स्वरभङ्गस्त्वया कृतः । काम्यकर्मणि सञ्जाते पुत्रार्थं यजतश्च मे ॥ 25॥ गोभिलस्तु तदोवाच देवदत्तं सुकोपितः । मूर्खस्ते भविता पुत्रः शठः शब्दविवर्जितः ॥ 26॥ सर्वप्राणिशरीरे तु श्वासोच्छ्वासः सुदुर्ग्रहः । न मेऽत्र दूषणं किञ्चित्स्वरभङ्गे महामते ॥ 27॥ तच्छ्रुत्वा वचनं तस्य गोभिलस्य महात्मनः । शापाद्भीतो देवदत्तस्तमुवाचातिदुःखितः ॥ 28॥ कथं क्रुद्धोऽसि विप्रेन्द्र वृथा मयि निरागसि । अक्रोधना हि मुनयो भवन्ति सुखदाः सदा ॥ 29॥ स्वल्पेऽपराधे विप्रेन्द्र कथं शप्तस्त्वया ह्यहम् । अपुत्रोऽहं सुतप्तः प्राक् तापयुक्तः पुनः कृतः ॥ 30॥ मूर्खपुत्रादपुत्रत्वं वरं वेदविदो विदुः । तथापि ब्राह्मणो मूर्खः सर्वेषां निन्द्य एव हि ॥ 31॥ पशुवच्छूद्रवच्चैव न योग्यः सर्वकर्मसु । किं करोमीह मूर्खेण पुत्रेण द्विजसत्तम ॥ 32॥ यथा शूद्रस्तथा मूर्खो ब्राह्मणो नात्र संशयः । न पूजार्हो न दानार्हो निन्द्यश्च सर्वकर्मसु ॥ 33॥ देशे वै वसमानश्च ब्राह्मणो वेदवर्जितः । करदः शूद्रवच्चैव मन्तव्यः स च भूभुजा ॥ 34॥ नासने पितृकार्येषु देवकार्येषु स द्विजः । मूर्खः समुपवेश्यश्च कार्यश्च फलमिच्छता ॥ 35॥ राज्ञा शूद्रसमो ज्ञेयो न योज्यः सर्वकर्मसु । कर्षकस्तु द्विजः कार्यो ब्राह्मणो वेदवर्जितः ॥ 36॥ विना विप्रेण कर्तव्यं श्राद्धं कुशचटेन वै । न तु विप्रेण मूर्खेण श्राद्धं कार्यं कदाचन ॥ 37॥ आहारादधिकं चान्नं न दातव्यमपण्डिते । दाता नरकमाप्नोति ग्रहीता तु विशेषतः ॥ 38॥ धिग्राज्यं तस्य राज्ञो वै यस्य देशेऽबुधा जनाः । पूज्यन्ते ब्राह्मणा मूर्खा दानमानादिकैरपि ॥ 39॥ आसने पूजने दाने यत्र भेदो न चाण्वपि । मूर्खपण्डितयोर्भेदो ज्ञातव्यो विबुधेन वै ॥ 40॥ मूर्खा यत्र सुगर्विष्ठा दानमानपरिग्रहैः । तस्मिन्देशे न वस्तव्यं पण्डितेन कथञ्चन ॥ 41॥ असतामुपकाराय दुर्जनानां विभूतयः । पिचुमन्दः फलाढ्योऽपि काकैरेवोपभुज्यते ॥ 42॥ भुक्त्वान्नं वेदविद्विप्रो वेदाभ्यासं करोति वै । क्रीडन्ति पूर्वजास्तस्य स्वर्गे प्रमुदिताः किल ॥ 43॥ गोभिलातः विमुक्तं वै त्वया वेदविदुत्तम । संसारे मूर्खपुत्रत्वं मरणादतिगर्हितम् ॥ 44॥ कृपां कुरु महाभाग शापस्यानुग्रहं प्रति । दीनोद्धारणशक्तोऽसि पतामि तव पादयोः ॥ 45॥ लोमश उवाच । इत्युक्त्वा देवदत्तस्तु पतितस्तस्य पादयोः । स्तुवन्दीनहृदत्यर्थं कृपणः साश्रुलोचनः ॥ 46॥ गोभिलस्तु तदा तत्र दृष्ट्वा तं दीनचेतसम् । क्षणकोपा महान्तो वै पापिष्ठाः कल्पकोपनाः ॥ 47॥ जलं स्वभावतः शीतं पावकातपयोगतः । उष्णं भवति तच्छीघ्रं तद्विना शिशिरं भवेत् ॥ 48॥ दयावान्गोभिलस्त्वाह देवदत्तं सुदुःखितम् । मूर्खो भूत्वा सुतस्ते वै विद्वानपि भविष्यति ॥ 49॥ इति दत्तवरः सोऽथ मुदितोऽभूद्द्विजर्षभः । इष्टिं समाप्य विप्रान्वै विससर्ज यथाविधि ॥ 50॥ कालेन कियता तस्य भार्या रूपमती सती । गर्भं दधार काले सा रोहिणी रोहिणीसमा ॥ 51॥ गर्भाधानादिकं कर्म चकार विधिवद्द्विजः । पुंसवनविधानञ्च शृङ्गारकरणं तथा ॥ 52॥ सीमन्तोन्नयनञ्चैव कृतं वेदविधानतः । ददौ दानानि मुदितो मत्वेष्टिं सफलां तथा ॥ 53॥ शुभेऽह्नि सुषुवे पुत्रं रोहिणी रोहिणीयुते । दिने लग्ने शुभेऽत्यर्थं जातकर्म चकार सः ॥ 54॥ पुत्रदर्शनकं कृत्वा नामकर्म चकार च । उतथ्य इति पुत्रस्य कृतं नाम पुराविदा ॥ 55॥ स चाष्टमे तथा वर्षे शुभे वै शुभवासरे । तस्योपनयनं कर्म चकार विधिवत्पिता ॥ 56॥ वेदमध्यापयामास गुरुस्तं वै व्रते स्थितम् । नोच्चचार तथोतथ्यः संस्थितो मुग्धवत्तदा ॥ 57॥ बहुधा पाठितः पित्रा न दधार मतिं शठः । मूढवत्तिष्ठतेऽत्यर्थं तं शुशोच पिता तदा ॥ 58॥ एवं कुर्वन्सदाऽभ्यासं जातो द्वादशवार्षिकः । न वेद विधिवत्कर्तुं सन्ध्यावन्दनकं विधिम् ॥ 59॥ मूर्खोऽभूदिति लोकेषु गता वार्ताऽतिविस्तरा । ब्राह्मणेषु च सर्वेषु तापसेष्वितरेषु च ॥ 60॥ जहास लोकस्तं विप्रं यत्र तत्र गतं मुने । पिता माता निनिन्दाथ मूर्खं तमतिभर्त्सयन् ॥ 61॥ निन्दितोऽथ जनैः कामं पितृभ्यामथ बान्धवैः । वैराग्यमगमद्विप्रो जगाम वनमप्यसौ ॥ 62॥ अन्धो वरस्तथा पङ्गुर्न मूर्खस्तु वरः सुतः । इत्युक्तोऽसौ पितृभ्यां वै विवेश काननं प्रति ॥ 63॥ गङ्गातीरे शुभे स्थाने कृत्वोटजमनुत्तमम् । वन्यां वृत्तिं च सङ्कल्प्य स्थितस्तत्र समाहितः ॥ 64॥ नियमं च परं कृत्वा नासत्यं प्रब्रवीम्यहम् । स्थितस्तत्राश्रमे रम्ये ब्रह्मचर्यव्रतो हि सः ॥ 65॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सत्यव्रताख्यानवर्णनं नाम दशमोऽध्यायः ॥ 3\.10॥ \section{3\.11 एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् |} लोमश उवाच । न वेदाध्ययनं किञ्चिज्जानाति न जपं तथा । ध्यानं न देवतानाञ्च न चैवाराधनं तथा ॥ 1॥ नासनं वेद विप्रोऽसो प्राणायामं तथा पुनः । प्रत्याहारं तु नो वेद भूतशुद्धिञ्च कारणम् ॥ 2॥ न मन्त्रकीलकं जाप्यं गायत्रीञ्च न वेद सः । शौचं स्नानविधिञ्चैव तथाचमनकं पुनः ॥ 3॥ प्राणाग्निहोत्रं नो वेद बलिदानं न चातिथिम् । न सन्ध्यां समिधो होमं विवेद च तथा मुनिः ॥ 4॥ सोऽकरोत्प्रातरुत्थाय यत्किञ्चिद्दन्तधावनम् । स्नानं च शूद्रवत्तत्र गङ्गायां मन्त्रवर्जितम् ॥ 5॥ फलान्यादाय वन्यानि मध्यान्हेऽपि यदृच्छया । भक्ष्याभक्ष्यपरिज्ञानं न जानाति शठस्तथा ॥ 6॥ सत्यं ब्रूते स्थितस्तत्र नानृतं वदते पुनः । जनैः सत्यतपा नाम कृतमस्य द्विजस्य वै ॥ 7॥ नाहितं कस्यचित्कुर्यान्न तथाऽविहितं क्वचित् । सुखं स्वपिति तत्रैव निर्भयश्चिन्तयन्निति ॥ 8॥ कदा मे मरणं भावि दुःखं जीवामि कानने । जीवितं धिक्च मूर्खस्य तरसा मरणं ध्रुवम् ॥ 9॥ दैवेनाहं कृतो मूर्खो नान्योऽत्र कारणं मम । प्राप्य चैवोत्तमं जन्म वृथा जातं ममाधुना ॥ 10॥ यथा वन्ध्या सुरूपा च यथा वा निष्फलो द्रुमः । अदुग्धदोहा धेनुश्च तथाऽहं निष्फलः कृतः ॥ 11॥ किं नु निन्दाम्यहं दैवं नूनं कर्म ममेदृशम् । न दत्तं पुस्तकं कृत्वा ब्राह्मणाय महात्मने ॥ 12॥ न वै विद्या मया दत्ता पूर्वजन्मनि निर्मला । तेनाहं कर्मयोगेन शठोऽस्मि च द्विजाधमः ॥ 13॥ न च तीर्थे तपस्तप्तं सेविता न च साधवः । न द्विजाः पूजिता द्रव्यैस्तेन जातोऽस्मि दुष्टधीः ॥ 14॥ वर्तन्ते मुनिपुत्राश्च वेदशास्त्रार्थपारगाः । अहं सुमूढः सञ्जातो दैवयोगेन केनचित् ॥ 15॥ न जानामि तपस्तप्तुं किं करोमि सुसाधनम् । मिथ्यायं मेऽत्र सङ्कल्पो न मे भाग्यं शुभं किल ॥ 16॥ दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । वृथा श्रमकृतं कार्यं दैवाद्भवति सर्वथा ॥ 17॥ ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्याः किल देवताः । कालस्य वशगाः सर्वे कालो हि दुरतिक्रमः ॥ 18॥ एवंविधान्वितर्कांस्तु कुर्वाणोऽहर्निशं द्विजः । स्थितस्तत्राश्रमे तीरे जान्हव्याः पावने स्थले ॥ 19॥ विरक्तः स तु सञ्जातः स्थितस्तत्राश्रमे द्विजः । कालातिवाहनं शान्तश्चकार विजने वने ॥ 20॥ एवं स्थितस्य तु वने विमलोदके वै वर्षाणि तत्र नवपञ्च गतानि कामम् । नाराधनं न च जपं न विवेद मन्त्रं कालातिवाहनमसौ कृतवान् वने वै ॥ 21॥ जानाति तस्य विततं व्रतमेव लोकः सत्यं वदत्यपि मुनिः किल नामजातम् । जातं यशश्च सकलेषु जनेषु कामं सत्यव्रतोऽयमनिशं न मृषाभिभाषी ॥ 22॥ तत्रैकदा तु मृगयां रममाण एव प्राप्तो निषादनिशठो धृतचापबाणः । क्रीडन् वनेऽतिविपुले यमतुल्यदेहः क्रूराकृतिर्हननकर्मणि चातिदक्षः ॥ 23॥ तेनातिकृष्टेन शरेण विद्धः कोलः किरातेन धनुर्धरेण । पलायमानो भयविह्वलश्च मुनेः समीपं विद्रुतो जगाम ॥ 24॥ विकम्पमानो रुधिरार्द्रदेहो यदा जगामाश्रममण्डलं वै । कालस्तदातीव दयार्द्रभावं प्राप्तो मुनिस्तत्र समीक्ष्य दीनम् ॥ 25॥ अग्रे व्रजन्तं रुधिरार्द्रदेहं दृष्ट्वा मुनिः सूकरमाशु विद्धम् । दयाभिवेशादतिकम्पमानः सारस्वतं बीजमथोच्चचार ॥ 26॥ अज्ञातपूर्वं च तथाश्रुतञ्च दैवान्मुखे वै समुपागतञ्च । न ज्ञातवान्बीजमसौ विमूढो ममज्ज शोके स मुनिर्महात्मा ॥ 27॥ कोलः प्रविश्याश्रममण्डलं तद् गतो निकुञ्जे प्रविलीय गूढम् । अप्राप्तमार्गो दृढनिर्विण्णचेताः प्रवेपमानः शरपीडितत्वात् ॥ 28॥ ततः क्षणादाकरणान्तकृष्टं चापं दधानोऽतिकरालदेहः । प्राप्तस्तदन्ते स च मृग्यमाणो निषादराजः किल काल एव ॥ 29॥ दृष्ट्वा मुनिं तत्र कुशासने स्थितं नाम्ना तु सत्यव्रतमद्वितीयम् । व्याधः प्रणम्य प्रमुखे स्थितोऽसौ पप्रच्छ कोलः क्व गतो द्विजेश ॥ 30॥ जानामि तेऽहं सुव्रतं प्रसिद्धं तेनाद्य पृच्छे मम बाणविद्धः । क्षुधार्दितं मे सकलं कुटुम्बं विभर्तुकामः किल आगतोऽस्मि ॥ 31॥ वृत्तिर्ममैषा विहिता विधात्रा नान्याऽस्ति विप्रेन्द्र ऋतं ब्रवीमि । भर्तव्यमेवेह कुटुम्बमञ्जसा केनाप्युपायेन शुभाशुभेन ॥ 32॥ सत्यं ब्रवीत्वद्य सत्यव्रतोऽसि क्षुधातुरो वर्तते पोष्यवर्गः । क्वासो गतः सूकरो बाणविद्धः पृच्छाम्यहं वाडव ब्रूहि तूर्णम् ॥ 33॥ तेनेति पृष्टः स मुनिर्महात्मा वितर्कमग्नः प्रबभूव कामम् । सत्यव्रतं मेऽद्य भवेन्न भग्नं न दृष्ट इत्युच्चरितेन किं वै ॥ 34॥ गतोऽत्र कोलः शरविद्धदेहः कथं ब्रवीम्यद्य मृषाऽमृषा वा । क्षुधार्दितोऽयं परिपृच्छतीव दृष्ट्वा हनिष्यत्यपि सूकरं वै ॥ 35॥ सत्यं न सत्यं खलु यत्र हिंसा दयान्वितं चानृतमेव सत्यम् । हितं नराणां भवतीह येन तदेव सत्यं न तथाऽन्यथैव ॥ 36॥ हितं कथं स्यादुभयोर्विरुद्धयो\- स्तदुत्तरं किं न यथा मृषा वचः । विचारयन्वाडव धर्मसङ्कटे न प्राप वक्तुं वचनं यथोचितम् ॥ 37॥ बाणाहतं वीक्ष्य दयान्वितञ्च कोलं तदन्ते समुदाहृतं वचः । तेन प्रसन्ना निजबीजतः शिवा विद्यां दुरापां प्रददौ च तस्मै ॥ 38॥ बीजोच्चारणतो देव्या विद्या प्रस्फुरिताखिला । वाल्मीकेश्च यथापूर्वं तथा स ह्यभवत्कविः ॥ 39॥ तमुवाच द्विजो व्याधं सम्मुखस्थं धनुर्धरम् । सत्यकामस्तु धर्मात्मा श्लोकमेकं दयापरः ॥ 40॥ या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति । अहो व्याध स्वकार्यार्थिन् किं पृच्छसि पुनः पुनः ॥ 41॥ इत्युक्तस्तु तदा तेन गतोऽसौ पशुहा पुनः । निराशः सूकरे तस्मिन्परावृत्तो निजालये ॥ 42॥ ब्राह्मणस्तु कविर्जातः प्राचेतस इवापरः । प्रसिद्धः सर्वलोकेषु नाम्ना सत्यव्रतो द्विजः ॥ 43॥ सारस्वतं ततो बीजं जजाप विधिपूर्वकम् । पण्डितश्चातिविख्यातो द्विजोऽसौ धरणीतले ॥ 44॥ प्रतिपर्वसु गायन्ति ब्राह्मणा यद्यशः सदा । आख्यानं चातिविस्तीर्ण स्तुवन्ति मुनयः किल ॥ 45॥ तच्छ्रुत्वा सदनं तस्य समागम्य तदाश्रमे । येन त्यक्तः पुरा तेन गृहं नीतोऽतिमानितः ॥ 46॥ तस्माद्राजन्सदा सेव्या पूजनीया च भक्तितः । आदिशक्तिः परा देवी जगतां कारणं हि सा ॥ 47॥ तस्या यज्ञं महाराज कुरु वेदविधानतः । सर्वकामप्रदं नित्यं निश्चयं कथितं पुरा ॥ 48॥ स्मृता सम्पूजिता भक्त्या ध्याता चोच्चारिता स्तुता । ददाति वाञ्छितानर्थान्कार्यदा तेन कीर्त्यते ॥ 49॥ अनुभावमिदं राजन् कर्तव्यं सर्वथा बुधैः । दृष्ट्वा रोगयुतान्दीनान्क्षुधितान्निर्धनाञ्छठान् ॥ 50॥ जनानार्तांस्तथा मूर्खान्पीडितान्वैरिभिः सदा । दासानाज्ञाकरान्क्षुद्रान्विकलान्विह्वलानथ ॥ 51॥ अतृप्तान्भोजने भोगे सदार्तानजितेन्द्रियान् । तृष्णाधिकानशक्तांश्च सदाधिपरिपीडितान् ॥ 52॥ तथा विभवसम्पन्नान् पुत्रपौत्रविवर्धनान् । पुष्टदेहांश्च सम्भोगैः संयुतान्वेदवादिनः ॥ 53॥ राजलक्ष्म्या युताञ्छूरान्वशीकृतजनानथ । स्वजनैरवियुक्तांश्च सर्वलक्षणलक्षितान् ॥ 54॥ व्यतिरेकान्वयाभ्यां च विचेतव्यं विचक्षणैः । एभिर्न पूजिता देवी सर्वार्थफलदा शिवा ॥ 55॥ समाराधिता च तथा नृभिरेभिः सदाम्बिका । यतोऽमी सुखिनः सर्वे संसारेऽस्मिन्न संशयः ॥ 56॥ व्यास उवाच । इति राजञ्छ्रुतं तत्र मया मुनिसमागमे । लोमशस्य मुखात्कामं देवीमाहात्म्यमुत्तमम् ॥ 57॥ इति सञ्चिन्त्य राजेन्द्र कर्तव्यं च सदार्चनम् । भक्त्या परमया देव्याः प्रीत्या च पुरुषर्षभ ॥ 58॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सत्यव्रताख्यानवर्णनं नामैकादशोऽध्यायः ॥ 3\.11॥ \section{3\.12 द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् |} राजोवाच । वद यज्ञविधिं सम्यग्देव्यास्तस्याः समन्ततः । श्रुत्वा करोम्यहं स्वामिन्यथाशक्ति ह्यतन्द्रितः ॥ 1॥ पूजाविधिं च मन्त्रांश्च होमद्रव्यमसंशयम् । ब्राह्मणाः कतिसङ्ख्याश्च दक्षिणाश्चतथा पुनः ॥ 2॥ व्यास उवाच । शृणु राजन् प्रवक्ष्यामि देव्या यज्ञं विधानतः । त्रिविधं तु सदा ज्ञेयं विधिदृष्टेन कर्मणा ॥ 3॥ सात्त्विकं राजसं चैव तामसं च तथापरम् । मुनीनां सात्त्विकं प्रोक्तं नृपाणां राजसं स्मृतम् ॥ 4॥ तामसं राक्षसानां वै ज्ञानिनां तु गुणोज्झितम् । विमुक्तानां ज्ञानमयं विस्तरात्प्रब्रवीमि ते ॥ 5॥ देशः कालस्तथा द्रव्यं मन्त्राश्च ब्राह्मणास्तथा । श्रद्धा च सात्वकी यत्र तं यज्ञं सात्त्विकं विदुः ॥ 6॥ द्रव्यशुद्धिः क्रियाशुद्धिर्मन्त्रशुद्धिश्च भूमिप । भवेद्यदि तदा पूर्णं फलं भवति नान्यथा ॥ 7॥ अन्यायोपार्जितेनैव कर्तव्यं सुकृतं कृतम् । न कीर्तिरिह लोके च परलोके न तत्फलम् ॥ 8॥ तस्मान्न्यायार्जितेनैव कर्तव्यं सुकृतं सदा । यशसे परलोकाय भवत्येव सुखाय च ॥ 9॥ प्रत्यक्षं तव राजेन्द्र पाण्डवैस्तु मखः कृतः । राजसूयः क्रतुवरः समाप्तवरदक्षिणः ॥ 10॥ यत्र साक्षाद्धरिः कृष्णो यादवेन्द्रो महामनाः । ब्राह्मणाः पूर्णविद्याश्च भारद्वाजादयस्तथा ॥ 11॥ कृत्वा यज्ञं सुसम्पूर्णं मासमात्रेण पाण्डवैः । प्राप्तं महत्तरं कष्टं वनवासश्च दारुणः ॥ 12॥ पीडनञ्चैव पाञ्चाल्यास्तथा द्यूते पराजयः । वनवासो महत्कष्टं क्व गतं मखजं फलम् ॥ 13॥ दासत्वञ्च विराटस्य कृतं सर्वमहात्मभिः । कीचकेन परिक्लिष्टा द्रौपदी च प्रमद्वरा ॥ 14॥ आशीर्वादा द्विजातीनां क्व गताः शुद्धचेतसाम् । भक्तिर्वा वासुदेवस्य क्व गता तत्र सङ्कटे ॥ 15॥ न रक्षिता तदा बाला केनापि द्रुपदात्मजा । प्राप्तकेशग्रहा काले साध्वी च वरवर्णिनी ॥ 16॥ किमत्र चिन्तनीयं वै धर्मवैगुण्यकारणम् । केशवे सति देवेशे धर्मपुत्रे युधिष्ठिरे ॥ 17॥ भवितव्यमिति प्रोक्ते निष्फलः स्यात्तदागमः । वेदमन्त्रास्तथान्ये च वितथाः स्युरसंशयम् ॥ 18॥ साधनं निष्फलं सर्वमुपायश्च निरर्थकः । भवितव्यं भवत्येव वचने प्रतिपादके ॥ 19॥ आगमोऽप्यर्थवादः स्यात्क्रियाः सर्वा निरर्थकाः । स्वर्गार्थञ्च तपो व्यर्थं वर्णधर्मश्च वै तथा ॥ 20॥ सर्वं प्रमाणं व्यर्थं स्याद्भवितव्ये कृते हृदि । उभयञ्चापि मन्तव्यं दैवं चोपाय एव च ॥ 21॥ कृते कर्मणि चेत्सिद्धिर्विपरिता यदा भवेत् । वैगुण्यं कल्पनीयं स्यात्प्राज्ञैः पण्डितमौलिभिः ॥ 22॥ तत्कर्म बहुधा प्रोक्तं विद्वद्भिः कर्मकारिभिः । कर्तृभेदान्मन्त्रभेदाद्द्रव्यभेदात्तथा पुनः ॥ 23॥ यथा मघवता पूर्वं विश्वरूपो वृतो गुरुः । विपरीतं कृतं तेन कर्म मातृहिताय वै ॥ 24॥ देवेभ्यो दानवेभ्यस्तु स्वस्तीत्युक्त्वा पुनः पुनः । असुरा मातृपक्षीयाः कृतं तेषाञ्च रक्षणम् ॥ 25॥ दैत्यान् दृष्ट्वातिसम्पुष्टांश्चुकोप मघवा तदा । शिरांसि तस्य वज्रेण चिच्छेद तरसा हरिः ॥ 26॥ क्रियावैगुण्यमत्रैव कर्तृभेदादसंशयम् । नोचेत्पञ्चालराजेन रोषेणापि कृता क्रिया ॥ 27॥ भारद्वाजविनाशाय पुत्रस्योत्पादनाय च । धृष्टद्युम्नः समुत्पन्नो वेदिमध्याच्च द्रौपदी ॥ 28॥ पुरा दशरथेनापि पुत्रेष्टिस्तु कृता यदा । अपुत्रस्य सुतास्तस्य चत्वारः सम्प्रजज्ञिरे ॥ 29॥ अतः क्रिया कृता युक्त्या सिद्धिदा सर्वथा भवेत् । अयुक्त्या विपरिता स्यात्सर्वथा नृपसत्तम ॥ 30॥ पाण्डवानां यथा यज्ञे किञ्चिद्वैगुण्ययोगतः । विपरीतं फलं प्राप्तं निर्जितास्ते दुरोदरे ॥ 31॥ सत्यवादी तथा राजन् धर्मपुत्रो युधिष्ठिरः । द्रौपदी च तथा साध्वी तथान्येप्यनुजाः शुभाः ॥ 32॥ कुद्रव्ययोगाद्वैगुण्यं समुत्पन्नं मखेऽथवा । साभिमानैः कृताद्वापि दूषणं समुपस्थितम् ॥ 33॥ सात्त्विकस्तु महाराज दुर्लभो वै मखः स्मृतः । वैखानसमुनीनां हि विहितोऽसौ महामखः ॥ 34॥ सात्त्विकं भोजनं ये वै नित्यं कुर्वन्ति तापसाः । न्यायार्जितञ्च वन्यञ्च तथा ऋष्यं सुसंस्कृतम् ॥ 35॥ पुरोडाशपरा नित्यं वियूपा मन्त्रपूर्वकाः । श्रद्धाधिका मखा राजन् सात्त्विकाः परमाः स्मृताः ॥ 36॥ राजसा द्रव्यबहुलाः सयूपाश्च सुसंस्कृताः । क्षत्रियाणां विशाञ्चैव साभिमानाश्च वै मखाः ॥ 37॥ तामसा दानवानां वै सक्रोधा मदवर्धकाः । सामर्षाः संस्कृताः क्रूरा मखाः प्रोक्ता महात्मभिः ॥ 38॥ मुनीनां मोक्षकामानां विरक्तानां महात्मनाम् । मानसस्तु स्मृतो यागः सर्वसाधनसंयुतः ॥ 39॥ अन्येषु सर्वयज्ञेषु किञ्चिन्न्यूनं भवेदपि । द्रव्येण श्रद्धया वाऽपि क्रियया ब्राह्मणैस्तथा ॥ 40॥ देशकालपृथग्द्रव्यसाधनैः सकलैस्तथा । नान्यो भवति पूर्णे वै तथा भवति मानसः ॥ 41॥ प्रथमं तु मनः शोध्यं कर्तव्यं गुणवर्जितम् । शुद्धे मनसि देहो वै शुद्ध एव न संशयः ॥ 42॥ इन्द्रियार्थपरित्यक्तं यदा जातं मनः शुचि । तदा तस्य मखस्यासौ प्रभवेदधिकारवान् ॥ 43॥ तदाऽसौ मण्डपं कृत्वा बहुयोजनविस्तृतम् । स्तम्भैश्च विपुलैः श्लक्ष्णैर्यज्ञियद्रुमसम्भवैः ॥ 44॥ वेदीं च विशदां तत्र मनसा परिकल्पयेत् । अग्नयोऽपि तथा स्थाप्या विधिवन्मनसा किल ॥ 45॥ ब्राह्मणानाञ्च वरणं तथैव प्रतिपाद्य च । ब्रह्माध्वर्युस्तथा होता प्रस्तोता विधिपूर्वकम् ॥ 46॥ उद्गाता प्रतिहर्ता च सभ्याश्चान्ये यथाविधि । पूजनीयाः प्रयत्नेन मनसैव द्विजोत्तमाः ॥ 47॥ प्राणोऽपानस्तथा व्यानः समानोदान एव च । पावकाः पञ्च एवैते स्थाप्या वेद्यां विधानतः ॥ 48॥ गार्हपत्यस्तदा प्राणोऽपानश्चाहवनीयकः । दक्षिणाग्निस्तथा व्यानः समानश्चावसथ्यकः ॥ 49॥ सभ्योदानः स्मृता ह्येते पावकाः परमोत्कटाः । द्रव्यञ्च मनसा भाव्यं निर्गुणं परमं शुचि ॥ 50॥ मन एव तदा होता यजमानस्तथैव तत् । यज्ञाधिदेवता ब्रह्म निर्गुणं च सनातनम् ॥ 51॥ फलदा निर्गुणा शक्तिः सदा निर्वेददा शिवा । ब्रह्मविद्याखिलाधारा व्याप्य सर्वत्र संस्थिता ॥ 52॥ तदुद्देशेन तद्द्रव्यं हुनेत्प्राणाग्निषु द्विजः । पश्चाच्चित्तं निरालम्बं कृत्वा प्राणानपि प्रभो ॥ 53॥ कुण्डलीमुखमार्गेण हुनेद्ब्रह्मणि शाश्वते । स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां महेश्वरीम् ॥ 54॥ समाधिनैव योगेन ध्यायेच्चेतस्यनाकुलः । सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ॥ 55॥ यदा पश्यति भूतात्मा तदा पश्यति तां शिवाम् । दृष्ट्वा तां ब्रह्मविद्भूयात्सच्चिदानन्दरूपिणीम् ॥ 56॥ तदा मायादिकं सर्वं दग्धं भवति भूमिप । प्रारब्धं कर्ममात्रं तु यावद्देहं च तिष्ठति ॥ 57॥ जीवन्मुक्तस्तदा जातो मृतो मोक्षमवाप्नुयात् । कृतकृत्यो भवेत्तात यो भजेज्जगदम्बिकाम् ॥ 58॥ तस्मात्सर्वप्रयत्नेन ध्येया श्रीभुवनेश्वरी । श्रोतव्या चैव मन्तव्या गुरुवाक्यानुसारतः ॥ 59॥ राजन्नेवं कृतो यज्ञो मोक्षदो नात्र संशयः । अन्ये यज्ञाः सकामास्तु प्रभवन्ति क्षयोन्मुखाः ॥ 60॥ अग्निष्टोमेन विधिवत्स्वर्गकामो यजेदिति । वेदानुशासनं चैतत्प्रवदन्ति मनीषिणः ॥ 61॥ क्षीणे पुण्ये मृत्युलोकं विशन्ति च यथामति । तस्मात्तु मानसः श्रेष्ठो यज्ञोऽप्यक्षय एव सः ॥ 62॥ न राज्ञा साधितुं योग्यो मखोऽसौ जयमिच्छता । तामसस्तु कृतः पूर्वं सर्पयज्ञस्त्वयाधुना ॥ 63॥ वैरं निर्वाहितं राजंस्तक्षकस्य दुरात्मनः । यत्कृते निहताः सर्पास्त्वयाऽग्नौ कोटिशः परे ॥ 64॥ देवीयज्ञं कुरुष्वाद्य विततं विधिपूर्वकम् । विष्णुना यः कृतः पूर्वं सृष्ट्यादौ नृपसत्तम ॥ 65॥ तथा त्वं कुरु राजेन्द्र विधिं ते प्रब्रवीम्यहम् । ब्राह्मणाः सन्ति राजेन्द्र विधिज्ञा वेदवित्तमाः ॥ 66॥ देवीबीजविधानज्ञा मन्त्रमार्गविचक्षणाः । याजकास्ते भविष्यन्ति यजमानस्त्वमेव हि ॥ 67॥ कृत्वा यज्ञं विधानेन दत्त्वा पुण्यं मखार्जितम् । समुद्धर महाराज पितरं दुर्गतिङ्गतम् ॥ 68॥ विप्रावमानजं पापं दुर्घटं नरकप्रदम् । तथैव शापजो दोषः प्राप्तः पित्रा तवानघ ॥ 69॥ तथा दुर्मरणं प्राप्तं सर्पदंशेन भूभुजा । अन्तराले तथा मृत्यूर्न भूमौ कुशसंस्तरे ॥ 70॥ न सङ्ग्रामे न गङ्गायां स्नानदानादिवर्जितम् । मरणं ते पितुस्तत्र सौधे जातं कुरूद्वह ॥ 71॥ कृपणानि च सर्वाणि नरकस्य नृपोत्तम । तत्रैकं कारणं तस्य न जातं चातिदुर्लभम् ॥ 72॥ यत्र यत्र स्थितःप्राणो ज्ञात्वा कालं समागतम् । साधनानामभावेऽपि ह्यवशश्चातिसङ्कटे ॥ 73॥ यदा निर्वेदमायाति मनसा निर्मलेन वै । पञ्चभूतात्मको देहो मम किञ्चात्र दुःखदम् ॥ 74॥ पतत्वद्य यथाकामं मुक्तोऽहं निर्गुणोऽव्ययः । नाशात्मकानि तत्त्वानि तत्र का परिदेवना ॥ 75॥ ब्रह्मैवाहं न संसारी सदा मुक्तः सनातनः । देहेन मम सम्बन्धः कर्मणा प्रतिपादितः ॥ 76॥ तानि सर्वाणि मुक्तानि शुभानि चेतराणि च । मनुष्यदेहयोगेन सुखदुःखानुसाधनात् ॥ 77॥ विमुक्तोऽतिभयाद्घोरादस्मात्संसारसङ्कटात् । इत्येवं चिन्त्यमानस्तु स्नानदानविवर्जितः ॥ 78॥ मरणं चेदवाप्नोति स मुच्च्येज्जन्मदुःखतः । एषा काष्ठा परा प्रोक्ता योगिनामपि दुर्लभा ॥ 79॥ पिता ते नृपशार्दूल श्रुत्वा शापं द्विजोदितम् । देहे ममत्वं कृतवान्न निर्वेदमवाप्तवान् ॥ 80॥ नीरोगो मम देहोऽयं राज्यं निहतकण्टकम् । कथं जीवाम्यहं कामं मन्त्रज्ञानानयन्तु वै ॥ 81॥ औषधं मणिमन्त्रं च यन्त्रं परमकं तथा । आरोहणं तथा सौधे कृतवान्नृपतिस्तदा ॥ 82॥ न स्नानं न कृतं दानं न देव्याः स्मरणं कृतम् । न भूमौ शयनं चैव दैवं मत्वा परं तथा ॥ 83॥ मग्नो मोहार्णवे घोरे मृतः सौधेऽहिना हतः । कृत्वा पापं कलेर्योगात्तापसस्यावमानजम् ॥ 84॥ अवश्यमेव नरकमेतैराचरणैर्भवेत् । तस्मात्तं पितरं पापात्समुद्धर नृपोत्तम ॥ 85॥ सूत उवाच । इति श्रुत्वा वचस्तस्य व्यासस्यामिततेजसः । साश्रुकण्ठोऽतिदुःखार्तो बभूव जनमेजयः ॥ 86॥ धिगिदं जीवितं मेऽद्य पिता मे नरके स्थितः । तत्करोमि यथैवाद्य स्वर्गं यात्युत्तरासुतः ॥ 87॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे अम्बायज्ञविधिवर्णनं नाम द्वादशोऽध्यायः ॥ 3\.12॥ \section{3\.13 त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् |} राजोवाच । हरिणा तु कथं यज्ञः कृतः पूर्वं पितामह । जगत्कारणरूपेण विष्णुना प्रभविष्णुना ॥ 1॥ के सहायास्तु तत्रासन्ब्राह्मणाः के महामते । ऋत्विजो वेदतत्त्वज्ञास्तन्मे ब्रूहि परन्तप ॥ 2॥ पश्चात्करोम्यहं यज्ञं विधिदृष्टेन कर्मणा । श्रुत्वा विष्णुकृतं यागमम्बिकायाः समाहितः ॥ 3॥ व्यास उवाच । राजञ्छृणु महाभाग विस्तरं परमाद्भुतम् । यथा भगवता यज्ञः कृतश्च विधिपूर्वकः ॥ 4॥ विसर्जिता यदा देव्या दत्त्वा शक्तीश्च तास्त्रयः । काजेशाः पुरुषा जाता विमानवरमास्थिताः ॥ 5॥ प्राप्ता महार्णवं घोरं त्रयस्ते विबुधोत्तमाः । चक्रुः स्थानानि वासार्थं समुत्पाद्य धरां स्थिताः ॥ 6॥ आधारशक्तिरचला मुक्ता देव्या स्वयं ततः । तदाधारा स्थिता जाता धरा मेदःसमन्विता ॥ 7॥ मधुकैटभयोर्मेदः संयोगान्मेदिनी स्मृता । धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥ 8॥ मही चापि महीयस्त्वाद्धृता सा शेषमस्तके । गिरयश्च कृताः सर्वे धारणार्थ प्रविस्तराः ॥ 9॥ लोहकीलं यथा काष्टे तथा ते गिरयः कृताः । महीधरो महाराज प्रोच्यते विबुधैर्जनैः ॥ 10॥ जातरूपमयो मेरुर्बहुयोजनविस्तरः । कृतो मणिमयैः शृङ्गैः शोभितः परमाद्भुतः ॥ 11॥ मरीचिर्नारदोऽत्रिश्च पुलस्त्यः पुलहः क्रतुः । दक्षो वसिष्ठ इत्येते ब्रह्मणः प्रथिताः सुताः ॥ 12॥ मरीचेः कश्यपो जातो दक्षकन्यास्त्रयोदश । ताभ्यो देवाश्च दैत्याश्च समुत्पन्ना ह्यनेकशः ॥ 13॥ ततस्तु काश्यपी सृष्टिः प्रवृत्ता चातिविस्तरा । मनुष्यपशुसर्पादिजातिभेदैरनेकधा ॥ 14॥ ब्रह्मणश्चार्धदेहात्तु मनुः स्वायम्भुवोऽभवत् । शतरूपा तथा नारी सञ्जाता वामभागतः ॥ 15॥ प्रियव्रतोत्तानपादौ सुतौ तस्या बभूवतुः । तिस्त्रः कन्या वरारोहा ह्यभवन्नतिसुन्दरीः ॥ 16॥ एवं सृष्टिं समुत्पाद्य भगवान्कमलोद्भवः । चकार ब्रह्मलोकञ्च मेरुशृङ्गे मनोहरम् ॥ 17॥ वैकुण्ठं भगवान्विष्णू रमारमणमुत्तमम् । क्रीडास्थानं सुरम्यञ्च सर्वलोकोपरिस्थितम् ॥ 18॥ शिवोऽपि परमं स्थानं कैलासाख्यं चकार ह । समासाद्य भूतगणं विजहार यथारुचि ॥ 19॥ स्वर्गस्त्रिविष्टपो मेरुशिखरोपरि कल्पितः । तच्च स्थानं सुरेन्द्रस्य नानारत्नविराजितम् ॥ 20॥ समुद्रमथनात्प्राप्तः पारिजातस्तरुत्तमः । चतुर्दन्तस्तथा नागः कामधेनुश्च कामदा ॥ 21॥ उच्चैःश्रवास्तथाश्वो वै रम्भाद्यप्सरसस्तथा । इन्द्रेणोपात्तमखिलं जातं वै स्वर्गभूषणम् ॥ 22॥ धन्वन्तरिश्चन्द्रमाश्च सागराच्च समुद्बभौ । स्वर्गस्थितौ विराजेते देवौ बहुगणैर्वृतौ ॥ 23॥ एवं सृष्टिः समुत्पन्ना त्रिविधा नृपसत्तम । देवतिर्यङ्मनुष्यादिभेदैर्विविधकल्पिता ॥ 24॥ अण्डजाः स्वेदजाश्चैव चोद्भिज्जाश्च जरायुजाः । चतुर्भेदैः समुत्पन्ना जीवाः कर्मयुताः किल ॥ 25॥ एवं सृष्टिं समासाद्य ब्रह्मविष्णुमहेश्वराः । विहारं स्वेषु स्थानेषु चक्रुः सर्वे यथेप्सितम् ॥ 26॥ एवं प्रवर्तिते सर्गे भगवान्प्रभुरच्युतः । महालक्ष्म्या समं तत्र चिक्रीड भुवने स्वके ॥ 27॥ एकस्मिन्समये विष्णुर्वैकुण्ठे संस्थितः पुरा । सुधासिन्धुस्थितं द्वीपं सस्मार मणिमण्डितम् ॥ 28॥ यत्र दृष्ट्वा महामायां मन्त्रश्चासादितः शुभः । स्मृत्वा तां परमां शक्तिं स्त्रीभावं गमितो यथा ॥ 29॥ यज्ञं कर्तुं मनश्चक्रे अम्बिकाया रमापतिः । उत्तीर्य भुवनात्तस्मात्समाहूय महेश्वरम् ॥ 30॥ ब्रह्माणं वरुणं शक्रं कुबेरं पावकं यमम् । वसिष्ठं कश्यपं दक्षं वामदेवं बृहस्पतिम् ॥ 31॥ सम्भारं कल्पयामास यज्ञार्थं चातिविस्तरम् । महाविभवसंयुक्तं सात्त्विकञ्च मनोहरम् ॥ 32॥ मण्डपं विततं तत्र कारयामास शिल्पिभिः । ऋत्विजो वरयामास सप्तविंशतिसुव्रतान् ॥ 33॥ चितिञ्च कारयामास वेदीश्चैव सुविस्तराः । प्रजेपुर्ब्राह्मणा मन्त्रान्देव्या बीजसमन्वितान् ॥ 34॥ जुहुवुस्ते हविः कामं विधिवत्परिकल्पिते । कृते तु वितते होमे वागुवाचाशरीरिणी ॥ 35॥ विष्णुं तदा समाभाष्य सुस्वरा मधुराक्षरा । विष्णो त्वं भव देवानां हरे श्रेष्ठतमः सदा ॥ 36॥ मान्यश्च पूजनीयश्च समर्थश्च सुरेष्वपि । सर्वे त्वामर्चयिष्यन्ति ब्रह्माद्याश्च सवासवाः ॥ 37॥ प्रभविष्यन्ति भो भक्त्या मानवा भुवि सर्वतः । वरदस्त्वं च सर्वेषां भविता मानवेषु वै ॥ 38॥ कामदः सर्वदेवानां परमः परमेश्वरः । सर्वयज्ञेषु मुख्यस्त्वं पूज्यः सर्वैश्च याज्ञिकैः ॥ 39॥ त्वां जनाः पूजयिष्यन्ति वरदस्त्वं भविष्यसि । श्रयिष्यन्ति च देवास्त्वां दानवैरतिपीडिताः ॥ 40॥ शरणस्त्वञ्च सर्वेषां भविता पुरुषोत्तम । पुराणेषु च सर्वेषु वेदेषु विततेषु च ॥ 41॥ त्वं वै पूज्यतमः कामं कीर्तिस्तव भविष्यति । यदा यदा हि धर्मस्य ग्लानिर्भवति भूतले ॥ 42॥ तदांशेनावतीर्याशु कर्तव्यं धर्मरक्षणम् । अवताराः सुविख्याताः पृथिव्यां तव भागशः ॥ 43॥ भविष्यन्ति धरायां वै माननीया महात्मनाम् । अवतारेषु सर्वेषु नानायोनिषु माधव ॥ 44॥ विख्यातः सर्वलोकेषु भविता मधुसूदन । अवतारेषु सर्वेषु शक्तिस्ते सहचारिणी ॥ 45॥ भविष्यति ममांशेन सर्वकार्यप्रसाधिनी । वाराही नारसिंही च नानाभेदैरनेकधा ॥ 46॥ नानायुधाः शुभाकाराः सर्वाभरणमण्डीताः । ताभिर्युक्तः सदा विष्णो सुरकार्याणि माधव ॥ 47॥ साधयिष्यसि तत्सर्वं मद्दत्तवरदानतः । तास्त्वया नावमन्तव्याः सर्वदा गर्वलेशतः ॥ 48॥ पूजनीयाः प्रयत्नेन माननीयाश्च सर्वथा । नूनं ता भारते खण्डे शक्तयः सर्वकामदाः ॥ 49॥ भविष्यन्ति मनुष्याणां पूजिताः प्रतिमासु च । तासां तव च देवेश कीर्तिः स्यान्दखिलेष्वपि ॥ 50॥ द्वीपेषु सप्तस्वपि च विख्याता भुवि मण्डले । ताश्च त्वां वै महाभाग मानवा भुवि मण्डले ॥ 51॥ अर्चयिष्यन्ति वाञ्छार्थं सकामाः सततं हरे । अर्चासु चोपहारैश्च नानाभावसमन्विताः ॥ 52॥ पूजयिष्यन्ति वेदोक्तैर्मन्त्रैर्नामजपैस्तथा । महिमा तव भूर्लोके स्वर्गे च मधुसूदन ॥ 53॥ पूजनाद्देवदेवेश वृद्धिमेष्यति मानवैः । व्यास उवाच । इति दत्त्वा वरान्वाणी विरराम खसम्भवा ॥ 54॥ भगवानपि प्रीतात्मा ह्यभवच्छ्रवणादिव । समाप्य विधिवद्यज्ञं भगवान्हरिरीश्वरः ॥ 55॥ विसर्जयित्वा तान्देवान्ब्रह्मपुत्रान्मुनीनथ । जगामानुचरैः सार्धं वैकुण्ठं गरुडध्वजः ॥ 56॥ स्वानि स्वानि च धिष्ण्यानि पुनः सर्वे सुरास्ततः । मुनयो विस्मिता वार्तां कुर्वन्तस्ते परस्परं .57॥ ययुः प्रमुदिताः कामं स्वाश्रमान्पावनानथ ॥ 58॥ श्रुत्वा वाणीं परमविशदां व्योमजां श्रोत्ररम्यां सर्वेषां वै प्रकृतिविषये भक्तिभावश्च जातः । चक्रुः सर्वे द्विजमुनिगणाः पूजनं भक्तियुक्ता\- स्तस्याः कामं निखिलफलदं चागमोक्तं मुनीन्द्राः ॥ 59॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे अम्बिकामखस्य विष्णुनानुष्ठानवर्णनं त्रयोदशोऽध्यायः ॥ 3\.13॥ \section{3\.14 चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् |} जनमेजय उवाच । श्रुतो वै हरिणा क्लृप्तो यज्ञो विस्तरतो द्विज । महिमानं तथाम्बाया वद विस्तरतो मम ॥ 1॥ श्रुत्वा देव्याश्चरित्रं वै कुर्वे मखमनुत्तमम् । प्रसादात्तव विप्रेन्द्र भविष्यामि च पावनः ॥ 2॥ व्यास उवाच । शृणु राजन्प्रवक्ष्यामि देव्याश्चरितमुत्तमम् । इतिहासं पुराणञ्च कथयामि सुविस्तरम् ॥ 3॥ कोसलेषु नृपश्रेष्ठः सूर्यवंशसमुद्भवः । पुष्यपुत्रो महातेजा ध्रुवसन्धिरिति स्मृतः ॥ 4॥ धर्मात्मा सत्यसन्धश्च वर्णाश्रमहिते रतः । अयोध्यायां समृद्धायां राज्यं चक्रे शुचिव्रतः ॥ 5॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये तथा द्विजाः । स्वां स्वां वृत्तिं समास्थाय तद्राज्ये धर्मतोऽभवन् ॥ 6॥ न चौराः पिशुना धूर्तास्तस्य राज्ये च कुत्रचित् । दम्भाः कृतघ्ना मूर्खाश्च वसन्ति किल मानवाः ॥ 7॥ एवं वै वर्तमानस्य नृपस्य कुरुसत्तम । द्वे पत्न्यौ रूपसम्पन्ने ह्यासतुः कामभोगदे ॥ 8॥ मनोरमा धर्मपत्नी सुरूपाऽतिविचक्षणा । लीलावती द्वितीया च साऽपि रूपगुणान्विता ॥ 9॥ विजहार सपत्नीभ्यां गृहेषूपवनेषु च । क्रीडागिरौ दीर्घिकासु सौधेषु विविधेषु च ॥ 10॥ मनोरमा शुभे काले सुषुवे पुत्रमुत्तमम् । सुदर्शनाभिधं पुत्रं राजलक्षणसंयुतम् ॥ 11॥ लीलावत्यपि तत्पत्नी मासेनैकेन भामिनी । सुषुवे सुन्दरं पुत्रं शुभे पक्षे दिने तथा ॥ 12॥ चकार नृपतिस्तत्र जातकर्मादिकं द्वयोः । ददौ दानानि विप्रेभ्यः पुत्रजन्मप्रमोदितः ॥ 13॥ प्रीतिं तयोः समां राजा चकार सुतयोर्नृप । नृपश्चकार सौहार्देष्वन्तरं न कदाचन ॥ 14॥ चूडाकर्म तयोश्चक्रे विधिना नृपसत्तमः । यथाविभवमेवासौ प्रीतियुक्तः परन्तपः ॥ 15॥ कृतचूडौ सुतौ कामं जह्रतुर्नृपतेर्मनः । क्रीडमानावुभौ कान्तौ लोकानामनुरञ्जकौ ॥ 16॥ तयोः सुदर्शनो ज्येष्ठो लीलावत्याः सुतः शुभः । शत्रुजित्संज्ञकः कामं चाटुवाक्यो बभूव ह ॥ 17॥ नृपतेः प्रीतिजनको मञ्जुवाक्चारुदर्शनः । प्रजानां वल्लभः सोऽभूत्तथा मन्त्रिजनस्य वै ॥ 18॥ तथा तस्मिन्नृपः प्रीतिञ्चकार गुणयोगतः । मन्दभाग्यान्मन्दभावो न तथा वै सुदर्शने ॥ 19॥ एवं गच्छति काले तु ध्रुवसन्धिर्नृपोत्तमः । जगाम वनमध्येऽसौ मृगयाभिरतः सदा ॥ 20॥ निघ्नन्मृगान् रुरून्कम्बून्सूकरान्गवयाञ्छशान् । महिषाञ्छरभान्खड्गांश्चिक्रीड नृपतिर्वने ॥ 21॥ क्रीडमाने नृपे तत्र वने घोरेऽतिदारुणे । उदतिष्ठन्निकुञ्जात्तु सिंहः परमकोपनः ॥ 22॥ राज्ञा शिलीमुखेनादौ विद्धः क्रोधवशं गतः । दृष्ट्वाग्रे नृपतिं सिंहो ननाद मेघनिःस्वनः ॥ 23॥ कृत्वा चोर्ध्वं स लाङ्गूलं प्रसारितबृहत्सटः । हन्तुं नृपतिमाकाशादुत्पपातातिकोपनः ॥ 24॥ नृपतिस्तरसा वीक्ष्य दधारासिं करे तदा । वामे चर्म समादाय स्थितः सिंह इवापरः ॥ 25॥ सेवकास्तस्य ये सर्वे तेऽपि बाणान्पृथक्पृथक् । अमुञ्चन्कुपिताः कामं सिंहोपरि रुषान्विताः ॥ 26॥ हाहाकारो महानासीत्सम्प्रहारश्च दारुणः । उत्पपात ततः सिंहो नृपस्योपरि दारुणः ॥ 27॥ तं पतन्तं समालोक्य खड्गेनाभ्यहनन्नृपः । सोऽपि क्रूरैर्नखाग्रैश्च तत्रागत्य विदारितः ॥ 28॥ स नखैराहतो राजा पपात च ममार वै । चुक्रुशुः सैनिकास्ते तु निर्जघ्नुर्विशिखैस्तदा ॥ 29॥ मृतः सिंहोऽपि तत्रैव भूपतिश्च तथा मृतः । सैनिकैर्मन्त्रिमुख्याश्च तत्रागत्य निवेदिताः ॥ 30॥ परलोकगतं भूपं श्रुत्वा ते मन्त्रिसत्तमाः । संस्कारं कारयामासुर्गत्वा तत्र वनान्तिके ॥ 31॥ परलोकक्रियां सर्वां वसिष्ठो विधिपूर्वकम् । कारयामास तत्रैव परलोकसुखावहम् ॥ 32॥ प्रजाः प्रकृतयश्चैव वसिष्ठश्च महामुनिः । सुदर्शनं नृपं कर्तुं मन्त्रं चक्रुः परस्परम् ॥ 33॥ धर्मपत्नीसुतः शान्तः पुरुषश्च सुलक्षणः । अयं नृपासनार्हश्च ह्यब्रुवन्मन्त्रिसत्तमाः ॥ 34॥ वसिष्ठोऽपि तथैवाह योग्योऽयं नृपतेः सुतः । बालोऽपि धर्मवान् राजा नृपासनमिहार्हति ॥ 35॥ कृते मन्त्रे मन्त्रिवृद्धैर्युधाजिन्नाम पार्थिवः । तत्राजगाम तरसा श्रुत्वा तूज्जयिनीपतिः ॥ 36॥ मृतं जामातरं श्रुत्वा लीलावत्याः पिता तदा । तत्राजगाम त्वरितो दौहित्रप्रियकाम्यया ॥ 37॥ वीरसेनस्तथाऽऽयातः सुदर्शनहितेच्छया । कलिङ्गाधिपतिश्चैव मनोरमापिता नृपः ॥ 38॥ उभौ तौ सैन्यसंयुक्तौ नृपौ साध्वससंस्थितौ । चक्रतुर्मन्त्रिमुख्यैस्तैर्मन्त्रं राज्यस्य कारणात् ॥ 39॥ युधाजित्तु तदाऽपृच्छज्ज्येष्ठः कः सुततोर्द्वयोः । राज्यं प्राप्नोति ज्येष्ठो वै न कनीयान्कदाचन ॥ 40॥ वीरसेनोऽपि तत्राह धर्मपत्नीसुतः किल । राज्यार्हः स यथा राजन् शास्त्रज्ञेभ्यो मया श्रुतम् ॥ 41॥ युधाजित्पुनराहेदं ज्येष्ठोऽयं च यथा गुणैः । राजलक्षणसंयुक्तो न तथायं सुदर्शनः ॥ 42॥ विवादोऽत्र सुसम्पन्नो नृपयोस्तत्र लुब्धयोः । कः सन्देहमपाकर्तुं क्षमः स्यादतिसङ्कटे ॥ 43॥ युधाजिन्मन्त्रिणः प्राह यूयं स्वार्थपराः किल । सुदर्शनं नृपं कृत्वा धनं भोक्तुं किलेच्छथ ॥ 44॥ युष्माकं तु विचारोऽयं मया ज्ञातस्तथेङ्गितैः । शत्रुजित्सबलस्तस्मात्सम्मतो वो नृपासने ॥ 45॥ मयि जीवति कः कुर्यात्कनीयांसं नृपं किल । त्यक्त्वा ज्येष्ठं गुणार्हञ्च सेनया च समन्वितम् ॥ 46॥ नूनं युद्धं करिष्यामि तस्मिन्खड्गस्य मेदिनी । धारया च द्विधा भूयाद्युष्माकं तत्र का कथा ॥ 47॥ वीरसेनस्तु तच्छ्रुत्वा युधाजितमभाषत । बालौ द्वौ सदृशप्रज्ञौ को भेदोऽत्र विचक्षण ॥ 48॥ एवं विवदमानौ तौ संस्थितौ नृपती तदा । प्रजाश्च ऋषयश्चैव बभूवुर्व्यग्रमानसाः ॥ 49॥ समाजग्मुश्च सामन्ताः ससैन्याः क्लेशतत्पराः । विग्रहञ्चाभिकाङ्क्षन्तः परस्परमतन्द्रिताः ॥ 50॥ निषादा ह्याययुस्तत्र शृङ्गवेरपुराश्रयाः । राजद्रव्यमपाहर्तुं मृतं श्रुत्वा महीपतिम् ॥ 51॥ पुत्रौ च बालकौ श्रुत्वा विग्रहं च परस्परम् । चौरास्तत्र समाजग्मुर्देशदेशान्तरादपि ॥ 52॥ सम्मर्दस्तत्र सञ्जातः कलहे समुपस्थिते । युधाजिद्वीरसेनश्च युद्धकामौ बभूवतुः ॥ 53॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनं नाम चतुर्दशोऽध्यायः ॥ 3\.14॥ \section{3\.15 पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् |} व्यास उवाच । संयुगे च सति तत्र भूपयोराहवाय समुपात्तशस्त्रयोः । क्रोधलोभवशयोः समं ततः सम्बभूव तुमुलस्तु विमर्दः ॥ 1॥ संस्थितः स समरे धृतचापः पार्थिवः पृथुलबाहुयुधाजित् । संयुतः स्वबलवाहनादिकैराहवाय कृतनिश्चयो नृपः ॥ 2॥ वीरसेन इह सैन्यसंयुतः क्षात्रधर्ममनुसृत्य सङ्गरे । पुत्रिकात्मजहिताय पार्थिवः संस्थितः सुरपतेः समतेजाः ॥ 3॥ स बाणवृष्टिं विससर्ज पार्थिवो युधाजितं वीक्ष्य रणे स्थितञ्च । गिरिं तडित्वानिव तोयवृष्टिभिः क्रोधान्वितः सत्यपराक्रमोऽसौ ॥ 4॥ तं वीरसेनो विशिखैः शिलाशितैः समावृणोदाशुगमैरजिह्मगैः । चिच्छेद बाणैश्च शिलीमुखानसौ तेनैव मुक्तानतिवेगपातिनः ॥ 5॥ गजरथतुरगाणां सम्बभूवातियुद्धं सुरनरमुनिसङ्घैर्वीक्षितञ्चातिघोरम् । विततविहगवृन्दैरावृतं व्योम सद्यः पिशितमशितुकामैः कामगृध्रादिभिश्च ॥ 6॥ तत्राद्भुता क्षतजसिन्धुरुवाह घोरा वृन्देभ्य एव गजवीरतुरङ्गमाणाम् । त्रासावहा नयनमार्गगता नराणां पापात्मनां रविजमार्गभवेव कामम् ॥ 7॥ कीर्णानि भिन्नपुलिने नरमस्तकानि केशावृतानि च विभान्ति यथैव सिन्धौ । तुम्बीफलानि विहितानि विहर्तुकामै\- र्बालैर्यथा रविसुताप्रभवैश्च नूनम् ॥ 8॥ वीरं मृतं भुवि गतं पतितं रथाद्वै गृध्रः पलार्थमुपरि भ्रमतीति मन्ये । जीवोऽप्यसौ निजशरीरमवेक्ष्य कान्तं काङ्क्षत्यहोऽतिविवशोऽपि पुनः प्रवेष्टुम् ॥ 9॥ आजौ हतोऽपि नृवरः सुविमानरूढः स्वाङ्के स्थितां सुरवधूं प्रवदत्यभीष्टम् । पश्याधुना मम शरीरमिदं पृथिव्यां बाणाहतं निपतितं करभोरु कान्तम् ॥ 10॥ एको हतस्तु रिपुणैव गतोऽन्तरिक्षं देवाङ्गनां समधिगम्य युतो विमाने । तावत्प्रिया हुतवहे सुसमर्प्य देहं जग्राह कान्तमबला सबला स्वकीया ॥ 11॥ युद्धे मृतौ च सुभटौ दिवि सङ्गतौ ता\- वन्योन्यशस्त्रनिहतौ सह सम्प्रयातौ । तत्रैव जघ्नतुरलं परमाहितास्त्रा\- वेकाप्सरोऽर्थविहतौ कलहाकुलौ च ॥ 12॥ कश्चिद्युवा समधिगम्य सुराङ्गनां वै रूपाधिकां गुणवतीं किल भक्तियुक्तः । स्वीयान् गुणान्प्रविततान्प्रवदंस्तदाऽसौ तां प्रेमदामनुचकार च योगयुक्तः ॥ 13॥ भौमं रजोऽतिविततं दिवि संस्थितञ्च रात्रिं चकार तरणिञ्च समावृणोद्यत् । मग्नं तदेव रुधिराम्बुनिधावकस्मात् प्रादुर्बभूव रविरप्यतिकान्तियुक्तः ॥ 14॥ कश्चिद्गतस्तु गगनं किल देवकन्यां सम्प्राप्य चारुवदनां किल भक्तियुक्ताम् । नाङ्गीचकार चतुरो व्रतनाशभीतो यास्यत्ययं मम वृथा ह्यनुकूलशब्दः ॥ 15॥ सङ्ग्रामे संवृते तत्र युधाजित्पृथिवीपतिः । जघान वीरसेनं तं बाणैस्तीव्रैः सुदारुणैः ॥ 16॥ निहतः स पपातोर्व्यां छिन्नमूर्धा महीपतिः । प्रभग्नं तद्बलं सर्वं निर्गतं च चतुर्दिशम् ॥ 17॥ मनोरमा हतं श्रुत्वा पितरं रणमूर्धनि । भयत्रस्ताथ सञ्जाता पितुर्वैरमनुस्मरन् ॥ 18॥ हनिष्यति युधाजिद्वै पुत्रं मम दुराशयः । राज्यलोभेन पापात्मा सेति चिन्तापराभवत् ॥ 19॥ किं करोमि क्व गच्छामि पिता मे निहतो रणे । भर्ता चापि मृतोऽद्यैव पुत्रोऽयं मम बालकः ॥ 20॥ लोभोऽतीव च पापिष्ठस्तेन को न वशीकृतः । किं न कुर्यात्तदाविष्टः पापं पार्थिवसत्तमः ॥ 21॥ पितरं मातरं भ्रातॄन्गुरून्स्वजनबान्धवान् । हन्ति लोभसमाविष्टो जनो नात्र विचारणा ॥ 22॥ अभक्ष्यभक्षणं लोभादगम्यागमनं तथा । करोति किल तृष्णार्तो धर्मत्यागं तथा पुनः ॥ 23॥ न सहायोऽस्ति मे कश्चिन्नगरेऽत्र महाबलः । यदाधारे स्थिता चाहं पालयामि सुतं शुभम् ॥ 24॥ हते पुत्रे नृपेणाद्य किं करिष्याम्यहं पुनः । न मे त्राताऽस्ति भुवने येन वै सुस्थिता ह्यहम् ॥ 25॥ सापि वैरयुता कामं सपत्नी सर्वदा भवेत् । लीलावती न मे पुत्रे भविष्यति दयावती ॥ 26॥ युधाजिति समायाते न मे निःसरणं भवेत् । ज्ञात्वा बालं सुतं सोऽद्य कारागारं नयिष्यति ॥ 27॥ श्रूयते हि पुरेन्द्रेण मातुर्गर्भगतः शिशुः । कृन्तितः सप्तधा पश्चात्कृतास्ते सप्त सप्तधा ॥ 28॥ प्रविश्य चोदरं मातुः करे कृत्वाल्पकं पविम् । एकोनपञ्चाशदपि तेऽभवन्मरुतो दिवि ॥ 29॥ सपत्न्यै गरलं दत्तं सपत्न्या नृपभार्यया । गर्भनाशार्थमुद्दिश्य पुरैतद्वै मया श्रुतम् ॥ 30॥ जातस्तु बालकः पश्चाद्देहे विषयुतः किल । तेनासौ सगरो नाम विख्यातो भुवि मण्डले ॥ 31॥ जीवमानोऽथ भर्ता वै कैकेय्या नृपभार्यया । रामः प्रव्राजितो ज्येष्ठो मृतो दशरथो नृपः ॥ 32॥ मन्त्रिणस्त्ववशाः कामं ये मे पुत्रं सुदर्शनम् । राजानं कर्तुकामा वै युधाजिद्वशगाश्च ते ॥ 33॥ न मे भ्राता तथा शूरो यो मां बन्धात्प्रमोचयेत् । महत्कष्टञ्च सम्प्राप्तं मया वै दैवयोगतः ॥ 34॥ उद्यमः सर्वथा कार्यः सिद्धिर्दैवाद्धि जायते । उपायं पुत्ररक्षार्थं करोम्यद्य त्वरान्विता ॥ 35॥ इति सञ्चिन्त्य सा बाला विदल्लं चातिमानिनम् । निपुणं सर्वकार्येषु चिन्त्यं मन्त्रिवरोत्तमम् ॥ 36॥ समाहूय तमेकान्ते प्रोवाच बहुदुःखिता । गृहीत्वा बालकं हस्ते रुदती दीनमानसा ॥ 37॥ पिता मे निहतः सङ्ख्ये पुत्रोऽयं बालकस्तथा । युधाजिद्बलवान् राजा किं विधेयं वदस्व मे ॥ 38॥ तामुवाच विदल्लोऽसौ नात्र स्थातव्यमेव च । गमिष्यामो वने कामं वाराणस्याः पुनः किल ॥ 39॥ तत्र मे मातुलः श्रीमान्वर्तते बलवत्तरः । सुबाहुरिति विख्यातो रक्षिता स भविष्यति ॥ 40॥ युधाजिद्दर्शनोत्कण्ठमनसा नगराद्बहिः । निर्गत्य रथमारुह्य गन्तव्यं नात्र संशयः ॥ 41॥ इत्युक्ता तेन सा राज्ञी गत्वा लीलावतीं प्रति । उवाच पितरं द्रष्टुं गच्छाम्यद्य सुलोचने ॥ 42॥ इत्युक्त्वा रथमारुह्य सैरन्ध्रीसंयुता तदा । विदल्लेन च संयुक्ता निःसृता नगराद्बहिः ॥ 43॥ त्रस्ता ह्यार्तातिकृपणा पितुः शोकसमाकुला । दृष्ट्वा युधाजितं भूपं पितरं गतजीवितम् ॥ 44॥ संस्कार्य च त्वरायुक्ता वेपमाना भयाकुला । दिनद्वयेन सम्प्राप्ता राज्ञी भागीरथीतटम् ॥ 45॥ निषादइलुण्ठिता तत्र गृहीतं सकलं वसु । रथञ्चापि गृहीत्वा ते निर्गता दस्यवः शठाः ॥ 46॥ रुदती सुतमादाय चारुवस्त्रा मनोरमा । निर्ययौ जाह्नवीतीरे सैरन्ध्रीकरलम्बिता ॥ 47॥ आरुह्य च भयाच्छीघ्रमुडुपं सा भयाकुला । तीर्त्वा भागीरथीं पुण्यां ययौ त्रिकूटपर्वतम् ॥ 48॥ भारद्वाजाश्रमं प्राप्ता त्वरया च भयाकुला । संवीक्ष्य तापसांस्तत्र सञ्जाता निर्भया तदा ॥ 49॥ मुनिना सा ततः पृष्टा काऽसि कस्य परिग्रहः । कष्टेनात्र कथं प्राप्ता सत्यं ब्रूहि शुचिस्मिते ॥ 50॥ देवी वा मानुषी वासि बालपुत्रा वने कथम् । राज्यभ्रष्टेव वामोरु भासि त्वं कमलेक्षणे ॥ 51॥ एवं सा मुनिना पृष्टा नोवाच वरवर्णिनी । रुदती दुःखसन्तप्ता विदल्लं च समादिशत् ॥ 52॥ विदल्लस्तमुवाचेदं ध्रुवसन्धिर्नृपोत्तमः । तस्य भार्या धर्मपत्नी नाम्ना चेयं मनोरमा ॥ 53॥ सिंहेन निहतो राजा सूर्यवंशी महाबलः । पुत्रोऽयं नृपतेस्तस्य नाम्ना चैव सुदर्शनः ॥ 54॥ अस्याः पितातिधर्मात्मा दौहित्रार्थं मृतो रणे । युधाजिद्भयसन्त्रस्ता सम्प्राप्ता विजने वने ॥ 55॥ त्वामेव शरणं प्राप्ता बालपुत्रा नृपात्मजा । त्राता भव महाभाग त्वमस्या मुनिसत्तम ॥ 56॥ आर्तस्य रक्षणे पुण्यं यज्ञाधिकमुदाहृतम् । भयतस्तस्य दीनस्य विशेषफलदं स्मृतम् ॥ 57॥ ऋषिरुवाच । निर्भया वस कल्याणि पुत्रं पालय सुव्रते । न ते भयं विशालाक्षि कर्तव्यं शत्रुसम्भवम् ॥ 58॥ पालयस्व सुतं कान्तं राजा तेऽयं भविष्यति । नात्र दुःखं तथा शोकः कदाचित्सम्भविष्यति ॥ 59॥ व्यास उवाच । इत्युक्ता मुनिना राज्ञी स्वस्था सा सम्बभूव ह । उटजे मुनिना दत्ते वीतशोका तदावसत् ॥ 60॥ सैरन्ध्रीसहिता तत्र विदल्लेन च संयुता । सुदर्शनं पालयाना न्यवसत्सा मनोरमा ॥ 61॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे मनोरमया भारद्वाजाश्रमं प्रति गमनं नाम पञ्चदशोऽध्यायः ॥ 3\.15॥ \section{3\.16 षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् |} व्यास उवाच । युधाजित्त्वथ सङ्ग्रामाद्गत्वाऽयोध्यां महाबलः । मनोरमां च पप्रच्छ सुदर्शनजिघांसया ॥ 1॥ सेवकान् प्रेषयामास क्व गतेति मुहुर्वदन् । शुभे दिनेऽथ दौहित्रं स्थापयामास चासने ॥ 2॥ मन्त्रिभिश्च वसिष्ठेन मन्त्रैराथर्वणैः शुभैः । अभिषिक्तश्च सम्पूर्णैः कलशैर्जलपूरितैः ॥ 3॥ भेरीशङ्खनिनादैश्च तूर्याणां चाथ निःस्वनैः । उत्सवस्तु नगर्या वै सम्बभूव कुरूद्वह ॥ 4॥ विप्राणां वेदपाठैश्च बन्दिनां स्तुतिभिस्तथा । अयोध्या मुदितेवासीज्जयशब्दैः सुमङ्गलैः ॥ 5॥ हृष्टपुष्टजनाकीर्णा स्तुतिवादित्रनिःस्वना । नवे तस्मिन्महीपाले पूर्बभौ नूतनेव सा ॥ 6॥ केचित्साधुजना ये वै चक्रुः शोकं गृहे स्थिताः । सुदर्शनं विचिन्त्याद्य क्व गतोऽसौ नृपात्मजः ॥ 7॥ मनोरमातिसाध्वी सा क्व गता सुतसंयुता । पिताऽस्या निहतः सङ्ख्ये राज्यलोभेन वैरिणा ॥ 8॥ इत्येवं चिन्त्यमानास्ते साधवः समबुद्धयः । अतिष्ठन्दुःखितास्तत्र शत्रुजिद्वशवर्तिनः ॥ 9॥ युधाजिदपि दौहित्रं स्थापयित्वा विधानतः । राज्यञ्च मन्त्रिसात्कृत्वा चलितः स्वां पुरीं प्रति ॥ 10॥ श्रुत्वा सुदर्शनं तत्र मुनीनामाश्रमे स्थितम् । हन्तुकामो जगामाशु चित्रकूटं स पर्वतम् ॥ 11॥ निषादाधिपतिं शूरं पुरस्कृत्य बलाभिधम् । दुर्दर्शाख्यमगादाशु शृङ्गवेरपुराधिपम् ॥ 12॥ श्रुत्वा मनोरमा तत्र बभूवातिसुदुःखिता । आगच्छन्तं बालपुत्रा भयार्ता सैन्यसंयुतम् ॥ 13॥ तमुवाचातिशोकार्ता मुनिं साश्रुविलोचना । किं करोमि क्व गच्छामि युधाजित्समुपस्थितः ॥ 14॥ पिता मे निहतोऽनेन दौहित्रो भूपतिः कृतः । सुतं मे हन्तुकामोऽत्र समायाति बलान्वितः ॥ 15॥ पुरा श्रुतं मया स्वामिन्पाण्डवा वै वने स्थिताः । मुनीनामाश्रमे पुण्ये पाञ्चाल्या सहितास्तदा ॥ 16॥ गतास्ते मृगयां पार्था भ्रातरः पञ्च एव ते । द्रौपदी संस्थिता तत्र मुनीनामाश्रमे शुभे ॥ 17॥ धौम्योऽत्रिर्गालवः पैलो जावालिर्गौतमो भृगुः । च्यवनश्चात्रिगोत्रश्च कण्वश्चैव जतुः क्रतुः ॥ 18॥ वीतिहोत्रः सुमन्तुश्च यज्ञदत्तोऽथ वत्सलः । राशासनः कहोडश्च यवक्रीर्यज्ञकृत्क्रतुः ॥ 19॥ एते चान्ये च मुनयो भारद्वाजादयः शुभाः । वेदपाठयुताः सर्वे संस्थिताश्चाश्रमे स्थिताः ॥ 20॥ दासीभिः सहिता तत्र याज्ञसेनी स्थिता मुने । आश्रमे चारुसर्वाङ्गी निर्भया मुनिसंवृते ॥ 21॥ पार्था मृगानुगास्तावत्प्रयाताश्च वनाद्वनम् । धनुर्बाणधरा वीराः पञ्च वै शत्रुतापनाः ॥ 22॥ तावत्सिन्धुपतिः श्रीमान्मार्गस्थो बलसंयुतः । आगतश्चाश्रमाभ्याशे श्रुत्वा तु निगमन्ध्वनिम् ॥ 23॥ श्रुत्वा वेदध्वनिं राजा मुनीनां भावितात्मनाम् । उत्ततार रथात्तूर्णं दर्शनाकाङ्क्षया नृपः ॥ 24॥ यदा निरगमत्तत्र भृत्यद्वयसमन्वितः । वेदपाठयुतान्वीक्ष्य मुनीनुद्यमसंस्थितः ॥ 25॥ कृताञ्जलिपुटः स्वामिन्संस्थितोऽथ जयद्रथः । आश्रमे मुनिभिर्जुष्टे भूपतिः संविवेश ह ॥ 26॥ तत्रोपविष्टं राजानं द्रष्टुकामाः स्त्रियस्तदा । आययुर्मुनिभार्याश्च कोऽयमित्यब्रुवन्नृपम् ॥ 27॥ तासां मध्ये वरारोहा याज्ञसेनी समागता । जयद्रथेन दृष्टा सा रूपेण श्रीरिवापरा ॥ 28॥ तां विलोक्यासितापाङ्गीं देवकन्यामिवापराम् । पप्रच्छ नृपतिर्धौम्यं केयं श्यामा वरानना ॥ 29॥ भार्या कस्य सुता कस्य नाम्ना का वरवर्णिनी । रूपलावण्यसंयुक्ता शचीव वसुधाङ्गता ॥ 30॥ बर्बूलवनमध्यस्था लवङ्गलतिका यथा । राक्षसीवृन्दगा नूनं रम्भेवाभाति भामिनी ॥ 31॥ सत्यं वद महाभाग कस्येयं वल्लभाबला । राजपत्नीव चाभाति नैषा मुनिवधूर्द्विज ॥ 32॥ धौम्य उवाच । पाण्डवानां प्रिया भार्या द्रौपदी शुभलक्षणा । पाञ्चाली सिन्धुराजेन्द्र वसत्यत्र वराश्रमे ॥ 33॥ जयद्रथ उवाच । क्व गताः पाण्डवाः पञ्च शूराः सम्प्रति विश्रुताः । वसन्त्यत्र वने वीरा वीतशोका महाबलाः ॥ 34॥ धौम्य उवाच । मृगयार्थं गताः पञ्च पाण्डवा रथसंस्थिताः । आगमिष्यन्ति मध्यान्हे मृगानादाय पार्थिवाः ॥ 35॥ तच्छ्रुत्वा वचनं तस्य उदतिष्ठदसौ नृपः । द्रौपदीसन्निधौ गत्वा प्रगम्येदमुवाच ह ॥ 36॥ कुशलं ते वरारोहे क्व गताः पतयश्च ते । एकादश गतान्यद्य वर्षाणि च वने किल ॥ 37॥ द्रौपदी तु तदोवाच स्वस्ति तेऽस्तु नृपात्मज । विश्रमस्वाश्रमाभ्याशे क्षणादायान्ति पाण्डवाः ॥ 38॥ एवं ब्रुवन्त्यां तस्यां तु लोभाविष्टः स भूपतिः । जहार द्रौपदीं वीरोऽनादृत्य मुनिसत्तमान् ॥ 39॥ कस्यचिन्नैव विश्वासः कर्तव्यः सर्वथा बुधैः । कुर्वन्दुःखमवाप्नोति दृष्टान्तस्त्वत्र वै बलिः ॥ 40॥ वैरोचनसुतः श्रीमान्धर्मिष्ठः सत्यसङ्गरः । यज्ञकर्ता च दाता च शरण्यः साधुसम्मतः ॥ 41॥ नाधर्मे निरतः क्वापि प्रल्हादस्य च पौत्रकः । एकोनशतयज्ञान्वै स चकार सदक्षिणान् ॥ 42॥ सत्त्वमूर्त्तिः सदा विष्णुः सेव्यः स योगिनामपि । निर्विकारोऽपि भगवान्देवकार्यार्थसिद्धये ॥ 43॥ कश्यपाच्च समुद्भूतो विष्णुः कपटवामनः । राज्यं छलेन हृतवान्महीं चैव ससागराम् ॥ 44॥ सोऽभवत्सत्यवाग्राजा बलिर्वैरोचनिस्तदा । कपटं कृतवान्विष्णुरिन्द्रार्थे तु मया श्रुतम् ॥ 45॥ अन्यः किं न करोत्येवं कृतं वै सत्त्वमूर्तिना । वामनं रूपमास्थाय यज्ञपातं चिकीर्षता ॥ 46॥ न च विश्वसितव्यं वै कदाचित्केनचित्तथा । लोभश्चेतसि चेत्स्वामिन्कीदृक्पापकृतं भयम् ॥ 47॥ लोभाहताः प्रकुर्वन्ति पापानि प्राणिनः किल । परलोकाद्भयं नास्ति कस्यचित्कर्हिचिन्मुने ॥ 48॥ मनसा कर्मणा वाचा परस्वादानहेतुतः । प्रपतन्ति नराः सम्यग्लोभोपहतचेतसः ॥ 49॥ देवानाराध्य सततं वाञ्छन्ति च धनं नराः । न देवास्तत्करे कृत्वा समर्था दातुमञ्जसा ॥ 50॥ अन्यस्यानीयते वित्तं प्रयच्छन्ति मनीषितम् । वाणिज्येनाथ दानेन चौर्येणापि बलेन वा ॥ 51॥ विक्रयार्थं गृहीत्वा च धान्यवस्त्रादिकं बहु । देवानर्चयते वैश्यो महर्द्धिर्मे भवेदिति ॥ 52॥ नात्र किं परवित्तेच्छा वाणिज्येन परन्तप । ग्रहणकाले तु सम्प्राप्ते महर्घञ्चापि काङ्क्षति ॥ 53॥ एवं हि प्राणिनः सर्वे परस्वादानतत्पराः । वर्तन्ते सततं ब्रह्मन् विश्वासः कीदृशः पुनः ॥ 54॥ वृथा तीर्थं वृथा दानं वृथाऽध्ययनमेव च । लोभमोहावृतानां वै कृतं तदकृतं भवेत् ॥ 55॥ तस्मादेनं महाभाग विसर्जय गृहं प्रति । सपुत्राऽहं वसिष्यामि जानकीवद्द्विजोत्तम ॥ 56॥ इत्युक्तोऽसौ मुनिस्तावद्गत्वा युधाजितं नृपम् । उवाच वचनं राज्ञे भारद्वाजः प्रतापवान् ॥ 57॥ गच्छ राजन् यथाकामं स्वपुरं नृपसत्तम । नेयं मनोरमाभ्येति बालपुत्रा सुदुःखिता ॥ 58॥ युधाजिदुवाच । मुने मुञ्च हठं सौम्य विसर्जय मनोरमाम् । न च यास्याम्यहं मुक्त्वा नेष्याम्यद्य बलात्पुनः ॥ 59॥ ऋषिरुवाच । नयस्व यदि शक्तिस्ते बलेनाद्य ममाश्रमात् । विश्वामित्रो यथा धेनुं वसिष्ठस्य मुनेः पुरा ॥ 60॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे युधाजिद्भारद्वाजयोः संवादवर्णनं नाम षोडशोऽध्यायः ॥ 3\.16॥ \section{3\.17 सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् |} व्यास उवाच । इत्याकर्ण्य वचस्तस्य मुनेस्तत्रावनीपतिः । मन्त्रिवृद्धं समाहूय पप्रच्छ तमतन्द्रितः ॥ 1॥ किं कर्तव्यं सुबुद्धेऽत्र मयाऽद्य वद सुव्रत । बलान्नयामि तां कामं सपुत्राञ्च सुभाषिणीम् ॥ 2॥ रिपुरल्पोऽपि नोपेक्ष्यः सर्वथा शुभमिच्छता । राजयक्ष्मेव संवृद्धो मृत्यवे परिकल्पयेत् ॥ 3॥ नात्र सैन्यं न योद्धास्ति यो मामत्र निवारयेत् । गृहीत्वा हन्मि तं तत्र दौहित्रस्य रिपुं किल ॥ 4॥ निष्कण्टकं भवेद्राज्यं यताम्यद्य बलादहम् । हते सुदर्शने नूनं निर्भयोऽसौ भवेदिति ॥ 5॥ प्रधान उवाच । साहसं न हि कर्तव्यं श्रुतं राजन् मुनेर्वचः । विश्वामित्रस्य दृष्टान्तः कथितस्तेन मारिष ॥ 6॥ पुरा गाधिसुतः श्रीमान्विश्वामित्रोऽतिविश्रुतः । विचरन्स नृपश्रेष्ठो वसिष्ठाश्रममभ्यगात् ॥ 7॥ नमस्कृत्य च तं राजा विश्वामित्रः प्रतापवान् । उपविष्टो नृपश्रेष्ठो मुनिना दत्तविष्टरः ॥ 8॥ निमन्त्रितो वसिष्ठेन भोजनाय महात्मना । ससैन्यश्च स्थितो राजा गाधिपुत्रो महायशाः ॥ 9॥ नन्दिन्याऽऽसादितं सर्वं भक्ष्यभोज्यादिकं च यत् । भुक्त्वा राजा ससैन्यश्च वाञ्छितं तत्र भोजनम् ॥ 10॥ प्रतापं तञ्च नन्दिन्याः परिज्ञाय स पार्थिवः । ययाचे नन्दिनीं राजा वसिष्ठं मुनिसत्तमम् ॥ 11॥ विश्वामित्र उवाच । मुने धेनुसहस्रं ते घटोध्नीनां ददाम्यहम् । नन्दिनीं देहि मे धेनुं प्रार्थयामि परन्तप ॥ 12॥ वसिष्ठ उवाच । होमधेनुरियं राजन्न ददामि कथञ्चन । सहस्रञ्चापि धेनूनां तवेदं तव तिष्ठतु ॥ 13॥ विश्वामित्र उवाच । अयुतं वाथ लक्ष्यं वा ददामि मनसेप्सितम् । द्देहि मे नन्दिनीं साधो ग्रहीष्यामि बलादथ ॥ 14॥ वसिष्ठ उवाच । कामं गृहाण नृपते बलादद्य यथारुचि । नाहं ददामि ते राजन्स्वेच्छया नन्दिनीं गृहात् ॥ 15॥ तच्छ्रुत्वा नृपतिर्भृत्यानादिदेश महाबलान् । नयघ्वं नन्दिनीं धेनुं बलदर्पसुसंस्थिताः ॥ 16॥ ते भृत्या जगृहुस्तां तु हठादाक्रम्य यन्त्रिताम् । वेपमाना मुनिं प्राह सुरभिः साश्रुलोचना ॥ 17॥ मुने त्यजसि मां कस्मात्कर्षयन्ति सुयन्त्रिताम् । मुनिस्तां प्रत्युवाचेदं त्यजे नाहं सुदुग्धदे ॥ 18॥ बलान्नयति राजाऽसौ पूजितोऽद्य मया शुभे । किं करोमि न चेच्छामि त्यक्तुं त्वां मनसा किल ॥ 19॥ इत्युक्ता मुनिना धेनुः क्रोधयुक्ता बभूव ह । हम्भारवं चकाराशु क्रूरशब्दं सुदारुणम् ॥ 20॥ उद्गतास्तत्र देहात्तु दैत्या घोरतरास्तदा । सायुधास्तिष्ठ तिष्ठेति ब्रुवन्तः कवचावृताः ॥ 21॥ सैन्यं सर्वं हतं तैस्तु नन्दिनी प्रतिमोचिता । एकाकी निर्गतो राजा विश्वामित्रोऽतिदुःखितः ॥ 22॥ हन्त पापोऽतिदीनात्मा निन्दन् क्षात्रबलं महत् । ब्राह्मं बलं दुराराध्यं मत्वा तपसि संस्थितः ॥ 23॥ तप्त्वा बहूनि वर्षाणि तपो घोरं महावने । ऋषित्वं प्राप गाधेयस्त्यक्त्वा क्षात्रं विधिं पुनः ॥ 24॥ तस्मात्त्वमपि राजेन्द्र मा कृथा वैरमद्भुतम् । कुलनाशकरं नूनं तापसैः सह संयुगम् ॥ 25॥ मुनिवर्यं व्रजाद्य त्वं समाश्वास्य तपोनिधिम् । सुदर्शनोऽपि राजेन्द्र तिष्ठत्वत्र यथासुखम् ॥ 26॥ बालोऽयं निर्धनः किं ते करिष्यति नृपाहितम् । वृथा ते वैरभावोऽयमनाथे दुर्बले शिशौ ॥ 27॥ दया सर्वत्र कर्तव्या दैवाधीनमिदं जगत् । ईर्ष्यया किं नृपश्रेष्ठ यद्भाव्यं तद्भविष्यति ॥ 28॥ वज्रं तृणायते राजन् दैवयोगान्न संशयः । तृणं वज्रायते क्वापि समये दैवयोगतः ॥ 29॥ शशको हन्ति शार्दूलं मशको वै तथा गजम् । साहसं मुञ्च मेधाविन् कुरु मे वचनं हितम् ॥ 30॥ व्यास उवाच । तच्छ्रुत्वा वचनं तस्य युधाजिन्नृपसत्तमः । प्रणम्य तं मुनिं मूर्घ्ना जगाम स्वपुरं नृपः ॥ 31॥ मनोरमाऽपि स्वस्थाऽभूदाश्रमे तत्र संस्थिता । पालयामास पुत्रं तं सुदर्शनमृतव्रतम् ॥ 32॥ दिने दिने कुमारोऽसौ जगामोपचयं ततः । मुनिबालगतः क्रीडन्निर्भयः सर्वतः शुभः ॥ 33॥ एकस्मिन्समये तत्र विदल्लं समुपागतम् । क्लीबेति मुनिपुत्रस्तमामन्त्रयत्तदन्तिके ॥ 34॥ सुदर्शनस्तु तच्छ्रुत्वा दधारैकाक्षरं स्फुटम् । अनुस्वारयुतं तच्च प्रोवाचापि पुनः पुनः ॥ 35॥ बीजं वै कामराजाख्यं गृहीतं मनसा तदा । जजाप बालकोऽत्यर्थं धृत्वा चेतसि सादरम् ॥ 36॥ भावियोगान्महाराज कामराजाख्यमद्भुतम् । स्वभावेनैव तेनेत्थं गृहीतं बालकेन वै ॥ 37॥ तदाऽसौ पञ्चमे वर्षे प्राप्य मन्त्रमनुत्तमम् । ऋषिच्छन्दोविहीनञ्च ध्यानन्यासविवर्जितम् ॥ 38॥ प्रजपन्मनसा नित्यं क्रीडत्यपि स्वपित्यपि । विसस्मार न तं मन्त्रं ज्ञात्वा सारमिति स्वयम् ॥ 39॥ वर्षे चैकादशे प्राप्ते कुमारोऽसौ नृपात्मजः । मुनिना चोपनीतोऽथ वेदमध्यापितस्तथा ॥ 40॥ धनुर्वेदं तथा साङ्गं नीतिशास्त्रं विधानतः । अभ्यस्ताः सकला विद्यास्तेन मन्त्रबलादिना ॥ 41॥ कदाचित्सोऽपि प्रत्यक्षं देवीरूपं ददर्श ह । रक्ताम्बरं रक्तवर्णं रक्तसर्वाङ्गभूषणम् ॥ 42॥ गरुडे वाहने संस्थां वैष्णवीं शक्तिमद्भुताम् । दृष्ट्वा प्रसन्नवदनः स बभूव नृपात्मजः ॥ 43॥ वने तस्मिंस्थितः सोऽथ सर्वविद्यार्थतत्त्ववित् । मातरं सेवमानस्तु विजहार नदीतटे ॥ 44॥ शरासनञ्च सम्प्राप्तं विशिखाश्च शिलाशिताः । तूणीरकवचं तस्मै दत्तं चाम्बिकया वने ॥ 45॥ एतस्मिन्समये पुत्री काशिराजस्य सुप्रिया । नाम्ना शशिकला दिव्या सर्वलक्षणसंयुता ॥ 46॥ शुश्राव नृपपुत्रं तं वनस्थञ्च सुदर्शनम् । सर्वलक्षणसम्पन्नं शूरं काममिवापरम् ॥ 47॥ बन्दीजनमुखाच्छ्रुत्वा राजपुत्रं सुसङ्गतम् । चकमे मनसा तं वै वरं वरयितुं धिया ॥ 48॥ स्वप्ने तस्याः समागम्य जगदम्बा निशान्तरे । उवाच वचनं चेदं समाश्वास्य सुसंस्थिता ॥ 49॥ वरं वरय सुश्रोणि मम भक्तः सुदर्शनः । सर्वकामप्रदस्तेऽस्तु वचनान्मम भामिनि ॥ 50॥ एवं शशिकला दृष्टा स्वप्ने रूपं मनोहरम् । अम्बाया वचनं स्मृत्वा जहर्ष भृशभामिनी ॥ 51॥ उत्थिता सा मुदा युक्ता पृष्टा मात्रा पुनः पुनः । प्रमोदे कारणं बाला नोवाचातित्रपान्विता ॥ 52॥ जहास मुदमापन्ना स्मृत्वा स्वप्नं मुहुर्मुहुः । सखीं प्राह तदान्यां वै स्वप्नवृत्तं सविस्तरम् ॥ 53॥ कदाचित्सा विहारार्थमवापोपवनं शुभम् । सखीयुक्ता विशालाक्षी चम्पकैरुपशोभितम् ॥ 54॥ पुष्पाणि चिन्वती बाला चम्पकाधःस्थिताबला । अपश्यद्ब्राह्मणं मार्गे आगच्छन्तं त्वरान्वितम् ॥ 55॥ तं प्रणम्य द्विजं श्यामा बभाषे मधुरं वचः । कुतो देशान्महाभाग कृतमागमनं त्वया ॥ 56॥ द्विज उवाच । भारद्वाजाश्रमाद्बाले नूनमागमनं मम । जातं वै कार्ययोगेन किं पृच्छसि वदस्व मे ॥ 57॥ शशिकलोवाच । तत्राश्रमे महाभाग वर्णनीयं किमस्ति वै । लोकातिगं विशेषेण प्रेक्षणीयतमं किल ॥ 58॥ ब्राह्मण उवाच । ध्रुवसन्धिसुतः श्रीमानास्ते सुदर्शनो नृपः । यथार्थनामा सुश्रोणि वर्तते पुरुषोत्तमः ॥ 59॥ तस्य लोचनमत्यन्तं निष्फलं प्रतिभाति मे । येन दृष्टो न वामोरु कुमारस्तु सुदर्शनः ॥ 60॥ एकत्र निहिता धात्रा गुणाः सर्वे सिसृक्षुणा । गुणानामाकरं द्रष्टुं मन्ये तेनैव कौतुकात् ॥ 61॥ तव योग्यः कुमारोऽसौ भर्ता भवितुमर्हति । योगोऽयं विहितोऽप्यासीन्मणिकाञ्चनयोरिव ॥ 62॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनं नाम सप्तदशोऽध्यायः ॥ 3\.17॥ \section{3\.18 अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् |} व्यास उवाच । श्रुत्वा तद्वचनं श्यामा प्रेमयुक्ता बभूव ह । प्रतस्थे ब्राह्मणस्तस्मात्स्थानादुक्त्वा समाहितः ॥ 1॥ सा तु पूर्वानुरागाद्वै मग्ना प्रेम्णाऽतिचञ्चला । कामबाणहतेवास गते तस्मिन्द्विजोत्तमे ॥ 2॥ अथ कामार्दिता प्राह सखीं छन्दोऽनुवर्तिनीम् । विकारश्च समुत्पन्नो देहे यच्छ्रवणादनु ॥ 3॥ अज्ञातरसविज्ञानं कुमारं कुलसम्भवम् । दुनोति मदनः पापः किं करोमि क्व यामि च ॥ 4॥ स्वप्नेषु वा मया दृष्टः पञ्चबाण इवापरः । तपते मे मनोऽत्यर्थं विरहाकुलितं मृदु ॥ 5॥ चन्दनं देहलग्नं मे विषवद्भाति भामिनि । स्रगियं सर्पवच्चैव चन्द्रपादाश्च वह्निवत् ॥ 6॥ न च हर्म्ये वने शं मे दीर्घिकायां न पर्वते । न दिवा न निशायां वा न सुखं सुखसाधनैः ॥ 7॥ न शय्या न च ताम्बूलं न गीतं न च वादनम् । प्रीणयन्ति मनो मेऽद्य न तृप्ते मम लोचने ॥ 8॥ प्रयाम्यद्य वने तत्र यत्रासौ वर्तते शठः । भीतास्मि कुललज्जायाः परतन्त्रा पितुस्तथा ॥ 9॥ स्वयंवरं पिता मेऽद्य न करोति करोमि किम् । दास्यामि राजपुत्राय कामं सुदर्शनाय वै ॥ 10॥ सन्त्यन्ये पृथिवीपालाः शतशः सम्भृतर्द्धयः । रमणीया न मे तेऽद्य राज्यहीनोऽप्यसौ मतः ॥ 11॥ व्यास उवाच । एकाकी निर्धनश्चैव बलहीनः सुदर्शनः । वनवासी फलाहारस्तस्याश्चित्ते सुसंस्थिता ॥ 12॥ वाग्बीजस्य जपात्सिद्धिस्तस्या एषाप्युपस्थिता । सोपि ध्यानपरोऽत्यन्तं जजाप मन्त्रमुत्तमम् ॥ 13॥ स्वप्ने पश्यत्यसौ देवीं विष्णुमायामखण्डिताम् । विश्वमातरमव्यक्तां सर्वसम्पत्कराम्बिकाम् ॥ 14॥ शृङ्गवेरपुराध्यक्षो निषादः समुपेत्य तम् । ददौ रथवरं तस्मै सर्वोपस्करसंयुतम् ॥ 15॥ चतुर्भिस्तुरगैर्युक्तं पताकावरमण्डितम् । जैत्रं राजसुतं ज्ञात्वा ददौ चोपायनं तदा ॥ 16॥ सोऽपि जग्राह तं प्रीत्या मित्रत्वेन सुसंस्थितम् । वन्यैर्मूलफलैः सम्यगर्चयामास शम्बरम् ॥ 17॥ कृतातिथ्ये गते तस्मिन्निषादाधिपतौ तदा । मुनयः प्रीतियुक्तास्ते तमूचुस्तापसा मिथः ॥ 18॥ राजपुत्र ध्रुवं राज्यं प्राप्स्यसि त्वं च सर्वथा । स्वल्पैरहोभिरव्यग्रः प्रतापान्नात्र संशयः ॥ 19॥ प्रसन्ना तेऽम्बिका देवी वरदा विश्वमोहिनी । सहायस्तु सुसम्पन्नो न चिन्तां कुरु सुव्रत ॥ 20॥ मनोरमां तथोचुस्ते मुनयः संशितव्रताः । पुत्रस्तेऽद्य धराधीशो भविष्यति शुचिस्मिते ॥ 21॥ सा तानुवाच तन्वङ्गी वचनं वोऽस्तु सत्फलम् । दासोऽयं भवतां विप्राः किं चित्रं सदुपासनात् ॥ 22॥ न सैन्यं सचिवाः कोशो न सहायश्च कश्चन । केन योगेन पुत्रो मे राज्यं प्राप्तुमिहार्हति ॥ 23॥ आशीर्वादैश्च वो नूनं पुत्रोऽयं मे महीपतिः । भविष्यति न सन्देहो भवन्तो मन्त्रवित्तमाः ॥ 24॥ व्यास उवाच । रथारूढः स मेधावी यत्र याति सुदर्शनः । अक्षौहिणीसमावृत्त इवाभाति स तेजसा ॥ 25॥ प्रतापो मन्त्रबीजस्य नान्यः कश्चन भूपते । एवं वै जपतस्तस्य प्रीतियुक्तस्य सर्वथा ॥ 26॥ सम्प्राप्य सद्गुरोर्बीजं कामराजाख्यमद्भुतम् । जपेद्यस्तु शुचिः शान्तः सर्वान्कामानवाप्नुयात् ॥ 27॥ न तदस्ति पृथिव्यां वा दिवि वापि सुदुर्लभम् । प्रसन्नायाः शिवायाश्च यदप्राप्यं नृपोत्तम ॥ 28॥ ते मन्दास्तेऽतिदुर्भाग्या रोगैस्ते समभिद्रुताः । येषां चित्ते न विश्वासो भवेदम्बार्चनादिषु ॥ 29॥ या माता सर्वदेवानां युगादौ परिकीर्तिता । आदिमातेति विख्याता नाम्ना तेन कुरूद्वह ॥ 30॥ बुद्धिः कीर्तिर्धृतिर्लक्ष्मीः शक्तिः श्रद्धा मतिः स्मृतिः । सर्वेषां प्राणिनां सा वै प्रत्यक्षं वै विभासते ॥ 31॥ न जानन्ति नरा ये वै मोहिता मायया किल । न भजन्ति कुतर्कज्ञा देवीं विश्वेश्वरीं शिवाम् ॥ 32॥ ब्रह्मा विष्णुस्तथा शम्भुर्वासवो वरुणो यमः । वायुरग्निः कुबेरश्च त्वष्टा पूषाश्विनौ भगः ॥ 33॥ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । सर्वे ध्यायन्ति तां देवीं सृष्टिस्थित्यन्तकारिणीम् ॥ 34॥ को न सेवेत विद्वान्वै तां शक्तिं परमात्मिकाम् । सुदर्शनेन सा ज्ञाता देवी सर्वार्थदा शिवा ॥ 35॥ ब्रह्मैव साऽतिदुष्प्राप्या विद्याविद्यास्वरूपिणी । योगगम्या परा शक्तिर्मुमुक्षूणां च वल्लभा ॥ 36॥ परमात्मस्वरूपं को वेत्तुमर्हति तां विना । या सृष्टिं त्रिविधां कृत्वा दर्शयत्यखिलात्मने ॥ 37॥ सुदर्शनस्तु तां देवीं मनसा परिचिन्तयन् । राज्यलाभात्परं प्राप्य सुखं वै कानने स्थितः ॥ 38॥ सापि चन्द्रकलात्यर्थं कामबाणप्रपीडिता । नानोपचारैरनिशं दधार दुःखितं वपुः ॥ 39॥ तावत्तस्याः पिता ज्ञात्वा कन्यां पुत्रवरार्थिनीम् । सुबाहुः कारयामास स्वयंवरमतन्द्रितः ॥ 40॥ स्वयंवरस्तु त्रिविधो विद्वद्भिः परिकीर्तितः । राज्ञां विवाहयोग्यौ वै नान्येषां कथितः किल ॥ 41॥ इच्छास्वयंवरश्चैको द्वितीयश्च पणाभिधः । यथा रामेण भग्नं वै त्र्यम्बकस्य शरासनम् ॥ 42॥ तृतीयः शौर्यशुल्कश्च शूराणां परिकीर्तितः । इच्छास्वयंवरं तत्र चकार नृपसत्तमः ॥ 43॥ शिल्पिभिः कारिता मञ्चाः शुभैरास्तरणैर्युताः । ततश्च विविधाकाराः सुक्लृप्ताः सभ्यमण्डपाः ॥ 44॥ एवं कृतेऽतिसम्भारे विवाहार्थं सुविस्तरे । सखीं शशिकला प्राह दुःखिता चारुलोचना ॥ 45॥ इदं मे मातरं ब्रूहि त्वमेकान्ते वचो मम । मया वृतः पतिश्चित्ते ध्रुवसन्धिसुतः शुभः ॥ 46॥ नान्यं वरं वरिष्यामि तमृते वै सुदर्शनम् । स मे भर्ता नृपसुतो भगवत्या प्रतिष्ठितः ॥ 47॥ व्यास उवाच । इत्युक्ता सा सखी गत्वा मातरं प्राह सत्वरा । वैदर्भीं विजने वाक्यं मधुरं मञ्जुभाषिणी ॥ 48॥ पुत्री ते दुःखिता प्राह साध्वी त्वां मन्मुखेन यत् । शृणु त्वं कुरु कल्याणि तद्धितं त्वरिताऽधुना ॥ 49॥ भारद्वाजाश्रमे पुण्ये ध्रुवसन्धिसुतोऽस्ति यः । स मे भर्ता वृतश्चित्ते नान्यं भूपं वृणोम्यहम् ॥ 50॥ व्यास उवाच । राज्ञी तद्वचनं श्रुत्वा स्वपतौ गृहमागते । निवेदयामास तदा पुत्रीवाक्यं यथातथम् ॥ 51॥ तच्छ्रुत्वा वचनं राजा विस्मितः प्रहसन्मुहुः । भार्यामुवाच वैदर्भीं सुबाहुस्तु ऋतं वचः ॥ 52॥ सुभ्रु जानासि बालोऽसौ राज्यान्निष्कासितो वने । एकाकी सह मात्रा वै वसते निर्जने वने ॥ 53॥ तत्कृते निहतो राजा वीरसेनो युधाजिता । स कथं निर्धनो भर्ता योग्यः स्याच्चारुलोचने ॥ 54॥ ब्रूहि पुत्रीं ततो वाक्यं कदाचिदपि विप्रियम् । आगमिष्यन्ति राजानः स्थितिमन्तः स्वयंवरे ॥ 55॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे शशिकलया मातरं प्रति सन्देशप्रेषणं नामाष्टादशोऽध्यायः ॥ 3\.18॥ \section{3\.19 एकोनविंशोऽध्यायः । राजसंवादवर्णनम् |} व्यास उवाच । भर्त्रा साऽभिहिता बालां पुत्रीं कृत्वाङ्कसंस्थिताम् । उवाच वचनं श्लक्ष्णं समाश्वास्य शुचिस्मिताम् ॥ 1॥ किं वृथा सुदति त्वं हि विप्रियं मम भाषसे । पिता ते दुःखमाप्नोति वाक्येनानेन सुव्रते ॥ 2॥ सुदर्शनोऽतिदुर्भाग्यो राज्यभ्रष्टो निराश्रयः । बलकोशविहीनश्च परित्यक्तस्तु बान्धवैः ॥ 3॥ मात्रा सह वनं प्राप्तः फलमूलाशनः कृशः । न ते योग्यो वरोऽयं वै वनवासी च दुर्भगः ॥ 4॥ राजपुत्राः कृतप्रज्ञा रूपवन्तः सुसम्मताः । तवार्हाः पुत्रि सन्त्यन्ये राजचिह्नैरलङ्कृताः ॥ 5॥ भ्राताऽस्य वर्तते कान्तः स राज्यं कोसलेषु वै । करोति रूपसम्पन्नः सर्वलक्षणसंयुतः ॥ 6॥ अन्यच्च कारणं सुभ्रु शृणु यच्च यथा श्रुतम् । युधाजित्सततं तस्य वधकामोऽस्ति भूमिपः ॥ 7॥ दौहित्रः स्थापितस्तेन राज्ये कृत्वाऽतिसङ्गरम् । वीरसेनं नृपं हत्वा सम्मन्त्र्य सचिवैः सह ॥ 8॥ भारद्वाजाश्रमं प्राप्तं हन्तुकामः सुदर्शनम् । मुनिना वारितः पश्चाज्जगाम निजमन्दिरम् ॥ 9॥ शशिकलोवाच । मातर्ममेप्सितः कामं वनस्थोऽपि नृपात्मजः । शर्यातिवचनेनैव सुकन्या च पतिव्रता ॥ 10॥ च्यवनञ्च यथा प्राप्य पतिशुश्रूषणे रता । भर्तृशुश्रूषणं स्त्रीणां स्वर्गदं मोक्षदं तथा ॥ 11॥ अकैतवकृतं नूनं सुखदं भवति स्त्रियाः । भगवत्या समादिष्टं स्वप्ने वरमनुत्तमम् ॥ 12॥ तमृतेऽहं कथं चान्यं संश्रयामि नृपात्मजम् । मच्चित्तभित्तौ लिखितो भगवत्या सुदर्शनः ॥ 13॥ तं विहाय प्रियं कान्तं करिष्येऽहं न चापरम् । व्यास उवाच । प्रत्यादिष्टाऽथ वैदर्भी तया बहुनिदर्शनैः ॥ 14॥ भर्तारं सर्वमाचष्ट पुत्र्योक्तं वचनं भृशम् । विवाहस्य दिनादर्वागाप्तं श्रुतसमन्वितम् ॥ 15॥ द्विजं शशिकला तत्र प्रेषयामास सत्वरम् । यथा न वेद मे तातस्तथा गच्छ सुदर्शनम् ॥ 16॥ भारद्वाजाश्रमे ब्रूहि मद्वाक्यात्तरसा विभो । पित्रा मे सम्भृतः कामं मदर्थेन स्वयंवरः ॥ 17॥ आगमिष्यन्ति राजानो बलयुक्ता ह्यनेकशः । मया त्वं वै वृतश्चित्ते सर्वथा प्रीतिपूर्वकम् ॥ 18॥ भगवत्या समादिष्टः स्वप्ने मम सुरोपम । विषमद्मि हुताशे वा प्रपतामि प्रदीपिते ॥ 19॥ वरये त्वदृते नान्यं पितृभ्यां प्रेरिताऽपि वा । मनसा कर्मणा वाचा संवृतस्त्वं मया वरः ॥ 20॥ भगवत्याः प्रसादेन शर्मावाभ्यां भविष्यति । आगन्तव्यं त्वयात्रैव दैवं कृत्वा परं बलम् ॥ 21॥ यदधीनं जगत्सर्वं वर्तते सचराचरम् । भगवत्या यदादिष्टं न तन्मिथ्या भविष्यति ॥ 22॥ यद्वशे देवताः सर्वा वर्तन्ते शङ्करादयः । वक्तव्योऽसौ त्वया ब्रह्मन्नेकान्ते वै नृपात्मजः ॥ 23॥ यथा भवति मे कार्यं तत्कर्तव्यं त्वयानघ । इत्युक्त्वा दक्षिणां दत्त्वा मुनिर्व्यापारितस्तया ॥ 24॥ गत्वा सर्वं निवेद्याशु तत्र प्रत्यागतो द्विजः । सुदर्शनस्तु तज्ज्ञात्वा निश्चयं गमने तदा ॥ 25॥ चकार मुनिना तेन प्रेरितः परमादरात् । व्यास उवाच । गमनायोद्यतं पुत्रं तमुवाच मनोरमा ॥ 26॥ वेपमानाऽतिदुःखार्ता जातत्रासाऽश्रुलोचना । कुत्र गच्छसि पुत्राद्य समाजे भूभृतां किल ॥ 27॥ एकाकी कृतवैरश्च किं विचिन्त्य स्वयंवरे । युधाजिद्धन्तुकामस्त्वां समेष्यति महीपतिः ॥ 28॥ न तेऽन्योऽस्ति सहायश्च तस्मान्मा व्रज पुत्रक । एकपुत्रातिदीनास्मि तवाधारा निराश्रया ॥ 29॥ नार्हसि त्वं महाभाग निराशां कर्तुम्मद्य माम् । पिता ते निहतो येन सोऽपि तत्रागतो नृपः ॥ 30॥ एकाकिनं गतं तत्र युधाजित्त्वां हनिष्यति । सुदर्शन उवाच । भवितव्यं भवत्येव नात्र कार्या विचारणा ॥ 31॥ आदेशाच्च जगन्मातुर्गच्छाम्यद्य स्वयंवरे । मा शोकं कुरु कल्याणि क्षत्रियाऽसि वरानने ॥ 32॥ न बिभेमि प्रसादेन भगवत्या निरन्तरम् । व्यास उवाच । इत्युक्त्वा रथमारुह्य गन्तुकामं सुदर्शनम् ॥ 33॥ दृष्ट्वा मनोरमा पुत्रमाशीर्भिश्चान्वमोदयत् । अग्रतस्तेऽम्बिका पातु पार्वती पातु पृष्ठतः ॥ 34॥ पार्वती पार्श्वयोः पातु शिवा सर्वत्र साम्प्रतम् । वाराही विषमे मार्गे दुर्गा दुर्गेषु कर्हिचित् । कालिका कलहे घोरे पातु त्वां परमेश्वरी ॥ 35॥ मण्डपे तत्र मातङ्गी तथा सौम्या स्वयंवरे । भवानी भूपमध्ये तु पातु त्वां भवमोचनी ॥ 36॥ गिरिजा गिरिदुर्गेषु चामुण्डा चत्वरेषु च । कामगा काननेष्वेवं रक्षतु त्वां सनातनी ॥ 37॥ विवादे वैष्णवी शक्तिरवतात्त्वां रघूद्वह । भैरवी चरणे सौम्य शत्रूणां वै समागमे ॥ 38॥ सर्वदा सर्वदेशेषु पातु त्वां भुवनेश्वरी । महामाया जगद्धात्री सच्चिदानन्दरूपिणी ॥ 39॥ व्यास उवाच । इत्युक्त्वा तं तदा माता वेपमाना भयाकुला । उवाचाहं त्वया सार्धमागमिष्यामि सर्वथा ॥ 40॥ निमिषार्धं विना त्वां वै नाहं स्थातुमिहोत्सहे । सहैव नय मां वत्स यत्र ते गमने मतिः ॥ 41॥ इत्युक्त्वा निःसृता माता धात्रेयीसंयुता तदा । विप्रैर्दत्ताशिषः सर्वे निर्ययुर्हर्षसंयुताः ॥ 42॥ वाराणस्यां ततः प्राप्तो रथेनैकेन राघवः । ज्ञातः सुबाहुना तत्र पूजितश्चार्हणादिभिः ॥ 43॥ निवेशार्थं गृहं दत्तमन्नपानादिकं तथा । सेवकं समनुज्ञाप्य परिचर्यार्थमेव च ॥ 44॥ मिलितास्त्वथ राजानो नानादेशाधिपाः किल । युधाजिदपि सम्प्राप्तो दौहित्रेण समन्वितः ॥ 45॥ करूषाधिपतिश्चैव तथा मद्रेश्वरो नृपः । सिन्धुराजस्तथा वीरो योद्धा माहिष्मतीपतिः ॥ 46॥ पाञ्चालः पर्वतीयश्च कामरूपोऽतिवीर्यवान् । कार्णाटश्चोलदेशीयो वैदर्भश्च महाबलः ॥ 47॥ अक्षौहिणी त्रिषष्टिश्च मिलिता सङ्ख्यया तदा । वेष्टिता नगरी सा तु सैन्यैः सर्वत्र संस्थितैः ॥ 48॥ एते चान्ये च बहवः स्वयंवरदिदृक्षया । मिलितास्तत्र राजानो वरवारणसंयुताः ॥ 49॥ अन्योन्यं नृपपुत्रास्त इत्यूचुर्मिलितास्तदा । सुदर्शनो नृपसुतो ह्यागतोऽस्ति निराकुलः ॥ 50॥ एकाकी रथमारुह्य मात्रा सह महामतिः । विवाहार्थमिहायातः काकुत्स्थः किं नु साम्प्रतम् ॥ 51॥ एतान् राजसुतांस्त्यक्त्वा ससैन्यान्सायुधानथ । किमेनं राजपुत्री सा वरिष्यति महाभुजम् ॥ 52॥ युधाजिदथ राजेशस्तानुवाच महीपतीन् । अहमेनं हनिष्यामि कन्यार्थे नात्र संशयः ॥ 53॥ केरलाधिपतिः प्राह तं तदा नीतिसत्तमः । नात्र युद्धं प्रकर्तव्यं राजन्निच्छास्वयंवरे ॥ 54॥ बलेन हरणं नास्ति नात्र शुल्कस्वयंवरः । कन्येच्छयाऽत्र वरणं विवादः कीदृशस्त्विह ॥ 55॥ अन्यायेन त्वया पूर्वमसौ राज्यात्प्रवासितः । दौहित्रायार्पितं राज्यं बलवन्नृपसत्तम ॥ 56॥ काकुत्स्थोऽयं महाभाग कोसलाधिपतेः सुतः । कथमेनं राजपुत्रं हनिष्यसि निरागसम् ॥ 57॥ लप्स्यसे तत्फलं नूनमनयस्य नृपोत्तम । शास्तास्ति कश्चिदायुष्मञ्जगतोऽस्य जगत्पतिः ॥ 58॥ धर्मो जयति नाधर्मः सत्यं जयति नानृतम् । मानयं कुरु राजेन्द्र त्यज पापमतिं किल ॥ 59॥ दौहित्रस्तव सम्प्राप्तः सोऽपि रूपसमन्वितः । राज्ययुक्तस्तथा श्रीमान्कथं तं न वरिष्यति ॥ 60॥ अन्ये राजसुताः कामं वर्तन्ते बलवत्तराः । कन्यास्वयंवरे कन्या स्वीकरिष्यति साम्प्रतम् ॥ 61॥ वृते तथा विवादः कः प्रवदन्तु महीभुजः । परस्परं विरोधोऽत्र न कर्तव्यो विजानता ॥ 62॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे राजसंवादवर्णनं नामैकोनविंशोऽध्यायः ॥ 3\.19॥ \section{3\.20 विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् |} व्यास उवाच । इतिवादिनि भूपाले केरलाधिपतौ तदा । प्रत्युवाच महाभाग युधाजिदपि पार्थिवः ॥ 1॥ नीतिरेषा महीपाल यद्ब्रवीति भवानिह । समाजे पार्थिवानां वै सत्यवाग्विजितेन्द्रियः ॥ 2॥ योग्येषु वर्तमानेषु कन्यारत्नं कुलोद्वह । अयोग्योऽर्हति भूपाल न्यायोऽयं तव रोचते ॥ 3॥ भागं सिंहस्य गोमायुर्भोक्तुमर्हति वा कथम् । तथा सुदर्शनोऽयं वै कन्यारत्नं किमर्हति ॥ 4॥ बलं वेदो हि विप्राणां भूभुजां चापजं बलम् । किमन्याय्यं महाराज ब्रवीम्यहमिहाधुना ॥ 5॥ बलं शुल्कं यथा राज्ञां विवाहे परिकीर्तितम् । बलवानेव गृह्णातु नाबलस्तु कदाचन ॥ 6॥ तस्मात्कन्यापणं कृत्वा नीतिरत्र विधीयताम् । अन्यथा कलहः कामं भविष्यति महीभुजाम् ॥ 7॥ एवं विवादे संवृत्ते राज्ञां तत्र परस्परम् । आहूतस्तु सभामध्ये सुबाहुर्नृपसत्तमः ॥ 8॥ समाहूय नृपाः सर्वे तमूचुस्तत्त्वदर्शिनः । राजन्नीतिस्त्वया कार्या विवाहेऽत्र समाहिता ॥ 9॥ किं ते चिकीर्षितं राजंस्तद्वदस्व समाहितः । पुत्र्याः प्रदानं कस्मै ते रोचते नृप चेतसि ॥ 10॥ सुबाहुरुवाच । पुत्र्या मे मनसा कामं वृतः किल सुदर्शनः । मया निवारितोऽत्यर्थं न सा प्रत्येति मे वचः ॥ 11॥ किं करोमि सुताया मे न वशे वर्तते मनः । सुदर्शनस्तथैकाकी सम्प्राप्तोऽस्ति निराकुलः ॥ 12॥ व्यास उवाच । सम्पन्ना भूभुजः सर्वे समाहूय सुदर्शनम् । ऊचुः समागतं शान्तमेकाकिनमतन्द्रिताः ॥ 13॥ राजपुत्र महाभाग केनाहूतोऽसि सुव्रत । एकाकी यः समायातः समाजे भूभृतामिह ॥ 14॥ न वै सैन्यं न सचिवा न कोशो न बृहद्बलम् । किमर्थञ्च समायातस्तत्त्वं ब्रूहि महामते ॥ 15॥ युद्धकामा नृपतयो वर्तन्तेऽत्र समागमे । कन्यार्थं सैन्यसम्पन्नाः किं त्वं कर्तुमिहेच्छसि ॥ 16॥ भ्राता ते सुबलः शूरः सम्प्राप्तोऽस्ति जिघृक्षया । युधाजिच्च महाबाहुः साहाय्यं कर्तुमागतः ॥ 17॥ गच्छ वा तिष्ठ राजेन्द्र याथातथ्यमुदाहृतम् । त्वयि सैन्यविहीने च यथेष्टं कुरु सुव्रत ॥ 18॥ सुदर्शन उवाच । न बलं न सहायो मे न कोशो दुर्गसंश्रयः । न मित्राणि न सौहार्दी न नृपा रक्षका मम ॥ 19॥ अत्र स्वयंवरं श्रुत्वा द्रष्टुकाम इहागतः । स्वप्ने देव्या प्रेरितोऽस्मि भगवत्या न संशयः ॥ 20॥ नान्यच्चिकीर्षितं मेऽद्य मामाह जगदीश्वरी । तया यद्विहितं तच्च भविताऽद्य न संशयः ॥ 21॥ न शत्रुरस्ति संसारे कोऽप्यत्र जगतीश्वराः । सर्वत्र पश्यतो मेऽद्य भवानीं जगदम्बिकाम् ॥ 22॥ यः करिष्यति शत्रुत्वं मया सह नृपात्मजाः । शास्ता तस्य महाविद्या नाहं जानामि शत्रुताम् ॥ 23॥ यद्भावि तद्वै भविता नान्यथा नृपसत्तमाः । का चिन्ता ह्यत्र कर्तव्या दैवाधीनोऽस्मि सर्वथा ॥ 24॥ देवभूतमनुष्येषु सर्वभूतेषु सर्वदा । सर्वेषां तत्कृता भक्तिर्नान्यथा नृपसत्तमाः ॥ 25॥ सा यं चिकीर्षते भूपं तं करोति नृपाधिपाः । निर्धनं वा नरं कामं का चिन्ता वै तदा मम ॥ 26॥ तामृते परमां शक्तिं ब्रह्मविष्णुहरादयः । न शक्ताः स्पन्दितुं देवाः का चिन्ता मे तदा नृपाः ॥ 27॥ अशक्तो वा सशक्तो वा यादृशस्तादृशस्त्वहम् । तदाज्ञया नृपाद्यैव सम्प्राप्तोऽस्मि स्वयंवरे ॥ 28॥ सा यदिच्छति तत्कुर्यान्मम किं चिन्तनेन वै । नात्र शङ्का प्रकर्तव्या सत्यमेतद्ब्रवीम्यहम् ॥ 29॥ जये पराजये लज्जा न मेऽत्राण्वपि पार्थिवाः । भगवत्यास्तु लज्जास्ति तदधीनोऽस्मि सर्वथा ॥ 30॥ व्यास उवाच । इति तस्य तदाकर्ण्य वचनं राजसत्तमाः । ऊचुः परस्परं प्रेक्ष्य निश्चयज्ञा नराधिपाः ॥ 31॥ सत्यमुक्तं त्वया साधो न मिथ्या कर्हिचिद्भवेत् । तथाप्युज्जयनीनाथस्त्वां हन्तुं परिकाङ्क्षति ॥ 32॥ त्वत्कृते न दयादिष्टा त्वां ब्रवीमो महामते । यद्युक्तं तत्त्वया कार्यं विचार्य मनसाऽनघ ॥ 33॥ सुदर्शन उवाच । सत्यमुक्तं भवद्भिश्च कृपावद्भिः सुहृज्जनैः । किं ब्रवीमि पुनर्वाक्यमुक्त्वा नृपतिसत्तमाः ॥ 34॥ न मृत्युः केनचिद्भाव्यः कस्यचिद्वा कदाचन । दैवाधीनमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ 35॥ स्ववशोऽयं न जीवोऽस्ति स्वकर्मवशगः सदा । तत्कर्म त्रिविधं प्रोक्तं विद्वद्भिस्तत्त्वदर्शिभिः ॥ 36॥ सञ्चितं वर्तमानञ्च प्रारब्धञ्च तृतीयकम् । कालकर्मस्वभावैश्च ततं सर्वमिदं जगत् ॥ 37॥ न देवो मानुषं हन्तुं शक्तः कालागमं विना । हतं निमित्तमात्रेण हन्ति कालः सनातनः ॥ 38॥ यथा पिता मे निहतः सिंहेनामित्रकर्षणः । तथा मातामहोऽप्येवं युद्धे युधाजिता हतः ॥ 39॥ यत्नकोटिं प्रकुर्वाणो हन्यते दैवयोगतः । जीवेद्वर्षसहस्राणि रक्षणेन विना नरः ॥ 40॥ नाहं बिभेमि धर्मिष्ठाः कदाचिच्च युधाजितः । दैवमेव परं मत्वा सुस्थितोऽस्मि सदा नृपाः ॥ 41॥ स्मरणं सततं नित्यं भगवत्याः करोम्यहम् । विश्वस्य जननी देवी कल्याणं सा करिष्यति ॥ 42॥ पूर्वार्जितं हि भोक्तव्यं शुभं वाप्यशुभं तथा । स्वकृतस्य च भोगेन कीदृक्षोको विजानताम् ॥ 43॥ स्वकर्मफलयोगेन प्राप्य दुःखमचेतनः । निमित्तकारणे वैरं करोत्यल्पमतिः किल ॥ 44॥ न तथाऽहं विजानामि वैरं शोकं भयं तथा । निःशङ्कमिह सम्प्राप्तः समाजे भूभृतामिह ॥ 45॥ एकाकी द्रष्टुकामोऽहं स्वयंवरमनुत्तमम् । भविष्यति च यद्भाव्यं प्राप्तोऽस्मि चण्डिकाज्ञया ॥ 46॥ भगवत्याः प्रमाणं मे नान्यं जानामि संयतः । तत्कृतञ्च सुखं दुःखं भविष्यति च नान्यथा ॥ 47॥ युधाजित्सुखमाप्नोतु न मे वैरं नृपोत्तमाः । यः करिष्यति मे वैरं स प्राप्स्यति फलं तथा ॥ 48॥ व्यास उवाच । इत्युक्तास्ते तथा तेन सन्तुष्टा भूभुजः स्थिताः । सोऽपि स्वमाश्रमं प्राप्य सुस्थितः सम्बभूव ह ॥ 49॥ अपरेऽह्नि शुभे काले नृपाः सम्मन्त्रिताः किल । सुबाहुना नृपेणाथ रुचिरे वै स्वमण्डपे ॥ 50॥ दिव्यास्तरणयुक्तेषु मञ्चेषु रचितेषु च । उपविष्टाश्च राजानः शुभालङ्करणैर्युताः ॥ 51॥ दिव्यवेषधराः कामं विमानेष्वमरा इव । दीप्यमानाः स्थितास्तत्र स्वयंवरदिदृक्षया ॥ 52॥ इति चिन्तापराः सर्वे कदा साप्यागमिष्यति । भाग्यवन्तं नृपश्रेष्ठं श्रुतपुण्यं वरिष्यति ॥ 53॥ यदा सुदर्शनं दैवात्स्रजा सम्भूषयेदिह । विवादो वै नृपाणां च भविता नात्र संशयः ॥ 54॥ इत्येवं चिन्त्यमानास्ते भूपा मञ्चेषु संस्थिताः । वादित्रघोषः सुमहानुत्थितो नृपमण्डपे ॥ 55॥ अथ काशीपतिः प्राह सुतां स्नातां स्वलङ्कृताम् । मधूकमालासंयुक्तां क्षौमवासोविभूषिताम् ॥ 56॥ विवाहोपस्करैर्युक्तां दिव्यां सिन्धुसुतोपमाम् । चिन्तापरां सुवसनां स्मितपूर्वमिदं वचः ॥ 57॥ उत्तिष्ठ पुत्रि सुनसे करे धृत्वा शुभां स्रजम् । व्रज मण्डपमध्येऽद्य समाजं पश्य भूभुजाम् ॥ 58॥ गुणवान् रूपसम्पन्नः कुलीनश्च नृपोत्तमः । तव चित्ते वसेद्यस्तु तं वृणुष्व सुमध्यमे ॥ 59॥ देशदेशाधिपाः सर्वे मञ्चेषु रचितेषु च । संविष्टाः पश्य तन्वङ्गि वरयस्व यथारुचि ॥ 60॥ व्यास उवाच । तं तथा भाषमाणं वै पितरं मितभाषिणी । उवाच वचनं बाला ललितं धर्मसंयुतम् ॥ 61॥ शशिकलोवाच । नाहं दृष्टिपथे राज्ञां गमिष्यामि पितः किल । कामुकानां नरेशानां गच्छन्त्यन्याश्च योषितः ॥ 62॥ धर्मशास्त्रे श्रुतं तात मयेदं वचनं किल । एक एव वरो नार्या निरीक्ष्यः स्यान्न चापरः ॥ 63॥ सतीत्वं निर्गतं तस्या या प्रयाति बहूनथ । सङ्कल्पयन्ति ते सर्वे दृष्ट्वा मे भवतात्त्विति ॥ 64॥ स्वयंवरे स्रजं धृत्वा यदागच्छति मण्डपे । सामान्या सा तदा जाता कुलटेवापरा वधूः ॥ 65॥ वारस्त्री विपणे गत्वा यथा वीक्ष्य नरांस्थितान् । गुणागुणपरिज्ञानं करोति निजमानसे ॥ 66॥ नैकभावा यथा वेश्या वृथा पश्यति कामुकम् । तथाऽहं मण्डपे गत्वा कुर्वे वारस्त्रिया कृतम् ॥ 67॥ वृद्धैरेतैः कृतं धर्मं न करिष्यामि साम्प्रतम् । पत्नीव्रतं तथा कामं चरिष्येऽहं धृतव्रता ॥ 68॥ सामान्या प्रथमं गत्वा कृत्वा सङ्कल्पितं बहु । वृणोति चैकं तद्वद्वै वृणोमि कथमद्य वै ॥ 69॥ सुदर्शनो मया पूर्वं वृतः सर्वात्मना पितः । तमृते नान्यथा कर्तुमिच्छामि नृपसत्तम ॥ 70॥ विवाहविधिना देहि कन्यादानं शुभे दिने । सुदर्शनाय नृपते यदीच्छसि शुभं मम ॥ 71॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे स्वपितरं प्रति शशिकलावाक्यं नामविंशोऽध्यायः ॥ 3\.20॥ \section{3\.21 एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् |} व्यास उवाच । सुबाहुरपि तच्छ्रुत्वा युक्तमुक्तं तया तदा । चिन्ताविष्टो बभूवाशु किं कर्तव्यमतः परम् ॥ 1॥ सङ्गताः पृथिवीपालाः ससैन्याः सपरिग्रहाः । उपविष्टाश्च मञ्चेषु योद्धुकामा महाबलाः ॥ 2॥ यदि ब्रवीमि तान्सर्वान्सुता नायाति साम्प्रतम् । तथापि कोपसंयुक्ता हन्युर्मा दुष्टबुद्धयः ॥ 3॥ न मे सैन्यबलं तादृङ्न दुर्गबलमद्भुतम् । येनाहं नृपतीन्सर्वान् प्रत्यादेष्टुमिहोत्सहे ॥ 4॥ सुदर्शनस्तथैकाकी ह्यसहायोऽधनः शिशुः । किं कर्तव्यं निमग्नोऽहं सर्वथा दुःखसागरे ॥ 5॥ इति चिन्तापरो राजा जगाम नृपसन्निधौ । प्रणम्य तानुवाचाथ प्रश्रयावनतो नृपः ॥ 6॥ किं कर्तव्यं नृपाः कामं नैति मे मण्डपे सुता । बहुशः प्रेर्यमाणाऽपि सा मात्राऽपि मयाऽपि च ॥ 7॥ मूर्घ्ना पतामि पादेषु राज्ञां दासोऽस्मि साम्प्रतम् । पूजादिकं गृहीत्वाऽद्य व्रजन्तु सदनानि वः ॥ 8॥ ददामि बहुरत्नानि वस्त्राणि च गजान् रथान् । गृहीत्वाऽद्य कृपां कृत्वा व्रजन्तु भवनान्युत ॥ 9॥ न वशे मे सुता बाला म्रियते यदि खेदिता । तदा मे स्यान्महद्दुःखं तेन चिन्तातुरोऽस्म्यहम् ॥ 10॥ भवन्तः करुणावन्तो महाभाग्या महौजसः । किं मे तया दुहित्रा तु मन्दया दुर्विनीतया ॥ 11॥ अनुग्राह्योऽस्मि वः कामं दासोऽहमिति सर्वथा । सुता सुतेव मन्तव्या भवद्भिः सर्वथा मम ॥ 12॥ व्यास उवाच । श्रुत्वा सुबाहुवचनं नोचुः केचन भूमिपाः । युधाजित्क्रोधताम्राक्षस्तमुवाच रुषान्वितः ॥ 13॥ राजन्मूर्खोऽसि किं ब्रूषे कृत्वा कार्य सुनिन्दितम् । स्वयंवरः कथं मोहाद्रचितः संशये सति ॥ 14॥ मिलिता भूभुजः सर्वे त्वयाहूताः स्वयंवरे । कथमद्य नृपा गन्तुं योग्यास्ते स्वगृहान्प्रति ॥ 15॥ अवमान्य नृपान्सर्वांस्त्वं किं सुदर्शनाय वै । दातुमिच्छसि पुत्रीञ्च किमनार्यमतः परम् ॥ 16॥ विचार्य पुरुषेणादौ कार्यं वै शुभमिच्छता । आरब्धव्यं त्वया तत्तु कृतं राजन्नजानता ॥ 17॥ एतान्विहाय नृपतीन्बलवाहनसंयुतान् । वरं सुदर्शनं कर्तुं कथमिच्छसि साम्प्रतम् ॥ 18॥ अहं त्वां हन्मि पापिष्ठं तथा पश्चात्सुदर्शनम् । दौहित्रायाद्य ते कन्यां दास्यामीति विनिश्चयः ॥ 19॥ मयि तिष्ठति कोऽन्योस्ति यः कन्यां हर्तुमिच्छति । सुदर्शनः कियानद्य निर्धनो निर्बलः शिशुः ॥ 20॥ भारद्वाजाश्रमे पूर्वं मुक्तो मुनिकृते मया । नाद्याहं मोचयिष्यामि सर्वथा जीवितं शिशोः ॥ 21॥ तस्माद्विचार्य सम्यक्त्वं पुत्र्या च भार्यया सह । दौहित्राय प्रियां कन्यां देहि मे सुभ्रुवं किल ॥ 22॥ सम्बन्धी भव दत्त्वा त्वं पुत्रीमेतां मनोरमाम् । उच्चाश्रयः प्रकर्तव्यः सर्वदा शुभमिच्छता ॥ 23॥ सुदर्शनाय दत्त्वा त्वं पुत्रीं प्राणप्रियां शुभाम् । एकाकिनेऽप्यराज्याय किं सुखं प्राप्तुमिच्छसि ॥ 24॥ (कुलं वित्तं बलं रूपं राज्यं दुर्गं सुहृज्जनम् । दृष्ट्वा कन्या प्रदातव्या नान्यथा सुखमृच्छति)॥ परिचिन्तय धर्मं त्वं राजनीतिञ्च शाश्वतीम् । कुरु कार्यं यथायोग्यं मा कृथा मतिमन्यथा ॥ 25॥ सुहृदसि ममात्यर्थं हितं ते प्रब्रवीम्यहम् । समानय सुतां राजन् मण्डपे तां सखीवृताम् ॥ 26॥ सुदर्शनमृते चेयं वरिष्यति यदाऽप्यसौ । विग्रहो मे तदा न स्याद्विवाहोऽस्तु तवेप्सितः ॥ 27॥ अन्ये नृपतयः सर्वे कुलीनाः सबलाः समाः । विरोधः कीदृशस्त्वेनं वृणोद्यदि नृपोत्तम ॥ 28॥ अन्यथाऽहं हरिष्येऽद्य बलात्कन्यामिमां शुभाम् । मा विरोधं सुदुःसाध्यं गच्छ पार्थिवसत्तम ॥ 29॥ व्यास उवाच । युधाजिता समादिष्टः सुबाहुः शोकसंयुतः । निःश्वसन्भवनं गत्वा भार्यां प्राह शुचावृतः ॥ 30॥ पुत्रीं ब्रूहि सुधर्मज्ञे कलहे समुपस्थिते । किं कर्त्तव्यं मया शक्यं त्वद्वशोऽस्मि सुलोचने ॥ 31॥ व्यास उवाच । सा श्रुत्वा पतिवाक्यं तु गत्वा प्राह सुतान्तिकम् । वत्से राजातिदुःखार्तः पिता तेऽद्यापि वर्तते ॥ 32॥ त्वदर्थे विग्रहः कामं समुत्पन्नोऽद्य भूभृताम् । अन्यं वरय सुश्रोणि सुदर्शनमृते नृपम् ॥ 33॥ यदि सुदर्शनं वत्से हठात्त्वं वै वरिष्यसि । युधाजित्त्वां च मां चैव हनिष्यति बलान्वितः ॥ 34॥ सुदर्शनं च राजाऽसौ बलमत्तः प्रतापवान् । द्वितीयस्ते पतिः पश्चाद्भविता कलहे सति ॥ 35॥ तस्मात्सुदर्शनं त्यक्त्वा वरयान्यं नृपोत्तमम् । सुखमिच्छसि चेन्मह्यं तुभ्यं वा मृगलोचने । इति मात्रा बोधितां तां पश्चाद्राजाप्यबोधयत् ॥ 36॥ उभयोर्वचनं श्रुत्वा निर्भयोवाच कन्यका कन्योवाच । सत्यमुक्तं नृपश्रेष्ठ जानासि च व्रतं मम ॥ 37॥ नान्यं वृणोमि भूपाल सुदर्शनमृते क्वचित् । बिभेषि यदि राजेन्द्र नृपेभ्यः किल कातरः ॥ 38॥ सुदर्शनाय दत्त्वा मां विसर्जय पुराद्बहिः । स मां रथे सामारोप्य निर्गमिष्यति ते पुरात् ॥ 39॥ भवितव्यं तु पश्चाद्वै भविष्यति न चान्यथा । नात्र चिन्ता त्वया कार्या भवितव्ये नृपोत्तम ॥ 40॥ यद्भावि तद्भवत्येव सर्वथात्र न संशयः । राजोवाच । न पुत्रि साहसं कार्यं मतिमद्भिः कदाचन ॥ 41॥ बहुभिर्न विरोद्धव्यमिति वेदविदो विदुः । विस्रक्ष्यामि कथं कन्यां दत्त्वा राजसुताय च ॥ 42॥ राजानो वरसंयुक्ताः किं न कुर्युरसाम्प्रतम् । यदि ते रोचते वत्से पणं संविदधाम्यहम् ॥ 43॥ जनकेन यथा पूर्वं कृतः सीतास्वयंवरे । शैवं धनुर्यथा तेन धृतं कृत्वा पणं तथा ॥ 44॥ तथाहमपि तन्वङ्गि करोम्यद्य दुरासदम् । विवादो येन राज्ञां वै कृते सति शमं व्रजेत् ॥ 45॥ पालयिष्यति यः कामं स ते भर्ता भविष्यति । सुदर्शनस्तथाऽन्यो वा यः कश्चिद्बलवत्तरः ॥ 46॥ पालयित्वा पणं त्वां वै वरयिष्यति सर्वथा । एवं कृते नृपाणां तु विवादः शमितो भवेत् ॥ 47॥ सुखेनाहं विवाहं ते करिष्यामि ततः परम् । कन्योवाच । सन्देहे नैव मज्जामि मूर्खकृत्यमिदं यतः ॥ 48॥ मया सुदर्शनः पूर्वं धृतश्चेतसि नान्यथा । कारणं पुण्यपापानां मन एव महीपते ॥ 49॥ मनसा विधृतं त्यक्त्वा कथमन्यं वृणे पितः । कृते पणे महाराज सर्वेषां वशगा ह्यहम् ॥ 50॥ एकः पालयिता द्वौ वा बहवो वा भवन्ति चेत् । किं कर्तव्यं तदा तात विवादे समुपस्थिते ॥ 51॥ संशयाधिष्ठिते कार्ये मतिं नाहं करोम्यतः । मा चिन्तां कुरु राजेन्द्र देहि सुदर्शनाय माम् ॥ 52॥ विवाहं विधिना कृत्वा शं विधास्यति चण्डिका । यन्नामकीर्तनादेव दुःखौघो विलयं व्रजेत् ॥ 53॥ तां स्मृत्वा परमां शक्तिं कुरु कार्यमतन्द्रितः । गत्वा वद नृपेभ्यस्त्वं कृताञ्जलिपुटोऽद्य वै ॥ 54॥ आगन्तव्यञ्च श्वः सर्वैरिह भूपैः स्वयंवरे । इत्युक्त्वा त्वं विसृज्याशु सर्वं नृपतिमण्डलम् ॥ 55॥ विवाहं कुरु रात्रौ मे वेदोक्तविधिना नृप । पारिबर्हं यथायोग्यं दत्त्वा तस्मै विसर्जय ॥ 56॥ गमिष्यति गृहीत्वा मां ध्रुवसन्धिसुतः किल । कदाचित्ते नृपाः क्रुद्धाः सङ्ग्रामं कर्त्तुमुद्यताः ॥ 57॥ भविष्यति तदा देवी साहाय्यं नः करिष्यति । सोऽपि राजसुतस्तैस्तु सङ्ग्रामं संविधास्यति ॥ 58॥ दैवान्मृधे मृते तस्मिन्मरिष्याम्यहमप्युत । स्वस्ति तेस्तु गृहे तिष्ठ दत्त्वा मां सहसैन्यकः ॥ 59॥ एकैवाहं गमिष्यामि तेन सार्धं रिरंसया । व्यास उवाच । इति तस्या वचः श्रुत्वा राजाऽसौ कृतनिश्चयः । मतिं चक्रे तथा कर्तुं विश्वासं प्रतिपद्य च ॥ 60॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनं नामैकविंशोऽध्यायः ॥ 3\.21॥ \section{3\.22 द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् |} व्यास उवाच । श्रुत्वा सुतावाक्यमनिन्दितात्मा नृपांश्च गत्वा नृपतिर्जगाद । व्रजन्तु कामं शिविराणि भूपाः श्वो वा विवाहं किल संविधास्ये ॥ 1॥ भक्ष्याणि पेयानि मयाऽर्पितानि गृह्णन्तु सर्वे मयि सुप्रसन्नाः । श्वो भावि कार्यं किल मण्डपेऽत्र समेत्य सर्वैरिह संविधेयम् ॥ 2॥ नायाति पुत्री किल मण्डपेऽद्य करोमि किं भूपतयोऽत्र कामम् । प्रातः समाश्वास्य सुतां नयिष्ये गच्छन्तु तस्माच्छिविराणि भूपाः ॥ 3॥ न विग्रहो बुद्धिमतां निजाश्रिते कृपा विधेया सततं ह्यपत्ये । विधाय तां प्रातारिहानयिष्ये सुतां तु गच्छन्तु नृपा यथेष्टम् ॥ 4॥ इच्छापणं वा परिचिन्त्य चित्ते प्रातः करिष्याम्यथ संविवाहम् । सर्वैः समेत्यात्र नृपैः समेतैः स्वयंवरः सर्वमतेन कार्यः ॥ 5॥ श्रुत्वा नृपास्तेऽवितथं विदित्वा वचो ययुः स्वानि निकेतनानि । विधाय पार्श्वे नगरस्य रक्षां चक्रुः क्रिया मध्यदिनोदिताश्च ॥ 6॥ सुबाहुरप्यार्यजनैः समेत\- श्चकार कार्याणि विवाहकाले । पुत्रीं समाहूय गृहे सुगुप्ते पुरोहितैर्वेदविदां वरिष्ठैः ॥ 7॥ स्नानादिकं कर्म वरस्य कृत्वा विवाहभूषाकरणं तथैव । आनाय्य वेदीरचिते गृहे वै तस्यार्हणां भूमिपतिश्चकार ॥ 8॥ सविष्टरं चाचमनीयमर्घ्यं वस्त्रद्वयं गामथ कुण्डले द्वे । समर्प्य तस्मै विधिवन्नरेन्द्र ऐच्छत्सुतादानमहीनसत्त्वः ॥ 9॥ सोऽप्यग्रहीत्सर्वमदीनचेताः शशाम चिन्ताऽथ मनोरमायाः । कन्यां सुकेशीं निधिकन्यकासमां मेने तदाऽऽत्मानमनुत्तमञ्च ॥ 10॥ सुपूजितं भूषणवस्त्रदानै\- र्वरोत्तमं तं सचिवास्तदानीम् । निन्युश्च ते कौतुकमण्डपान्त\- र्मुदान्विता वीतभयाश्च सर्वे ॥ 11॥ समाप्तभूषां विधिवद्विधिज्ञाः स्त्रियश्च तां राजसुतां सुयाने । आरोप्य निन्युर्वरसन्निधानण् चतुष्कयुक्ते किल मण्डपे वै ॥ 12॥ अग्निं समाधाय पुरोहितः स हुत्वा यथावच्च तदन्तराले । आह्वाययत्तौ कृतकौतुकौ तु वधूवरौ प्रेमयुतौ निकामम् ॥ 13॥ लाजाविसर्गं विधिवद्विधाय कृत्वा हुताशस्य प्रदक्षिणाञ्च । तौ चक्रतुस्तत्र यथोचित्तं तत् सर्वं विधानं कुलगोत्रजातम् ॥ 14॥ शतद्वयं चाश्चयुजां रथानां सुभूषितं चापि शरौघसंयुतम् । ददौ नृपेन्द्रस्तु सुदर्शनाय सुपूजितं पारिबर्हं विवाहे ॥ 15॥ मदोत्कटान्हेमविभूषितांश्च गजान्गिरेः शृङ्गसमानदेहान् । शतं सपादं नृपसूनवेऽसौ ददावथ प्रेमयुतो नृपेन्द्रः ॥ 16॥ दासीशतं काञ्चनभूषितं च करेणुकानां च शतं सुचारु । समर्पयामास वराय राजा विवाहकाले मुदितोऽनुवेलम् ॥ 17॥ अदात्पुनर्दाससहस्रमेकं सर्वायुधैः सम्भृतभूषितञ्च । रत्नानि वासांसि यथोचितानि दिव्यानि चित्राणि तथाविकानि ॥ 18॥ ददौ पुनर्वासगृहाणि तस्मै रम्याणि दीर्घाणि विचित्रितानि । सिन्धूद्भवानां तुरगोत्तमाना\- मदात्सहस्रद्वितयं सुरम्यम् ॥ 19॥ क्रमेलकानाञ्च शतत्रयं वै प्रत्यादिशद्भारभृतां सुचारु । शतद्वयं वै शकटोत्तमानां तस्मै ददौ धान्यरसैः प्रपूरितम् ॥ 20॥ मनोरमां राजसुतां प्रणम्य जगाद वाक्यं विहिताञ्जलिः पुरः । दासोऽस्मि ते राजसुते वरिष्ठे तद्ब्रूहि यत्स्यात्तु मनोगतं ते ॥ 21॥ तं चारुवाक्यं निजगाद सापि स्वस्त्यस्तु ते भूप कुलस्य वृद्धिः । सम्मानिताऽहं मम सूनवे त्वया दत्ता यतो रत्नवरा स्वकन्या ॥ 22॥ न बन्दिपुत्री नृप मागधी वा स्तौमीह किं त्वां स्वजनं महत्तरम् । सुमेरुतुल्यस्तु कृतः सुतोऽद्य मे सम्बन्धिना भूपतिनोत्तमेन ॥ 23॥ अहोऽतिचित्रं नृपतेश्चरित्रं परं पवित्रं तव किं वदामि । यद्भ्रष्टराज्याय सुताय मेऽद्य दत्ता त्वया पूज्यसुता वरिष्ठा ॥ 24॥ वनाधिवासाय किलाधनाय पित्रा विहीनाय विसैन्यकाय । सर्वानिमान्भूमिपतीन्विहाय फलाशनायार्थविवर्जिताय ॥ 25॥ समानवित्तेऽथ कुले बले च ददाति पुत्रीं नृपतिश्च भूयः । न कोऽपि मे भूपसुतेऽर्थहीने गुणान्वितां रूपवतीञ्च दद्यात् ॥ 26॥ वैरं तु सर्वैः सह संविधाय नृपैर्वरिष्ठैर्बलसंयुतैश्च । सुदर्शनायाथ सुताऽर्पिता मे किं वर्णये धैर्यमिदं त्वदीयम् ॥ 27॥ निशम्य वाक्यानि नृपः प्रहृष्टः कृताञ्जलिर्वाक्यमुवाच भूयः । गृहाण राज्यं मम सुप्रसिद्धं भवामि सेनापतिरद्य चाहम् ॥ 28॥ नोचेत्तदर्धं प्रतिगृह्य चात्र सुतान्वितो राज्यफलानि भुङ्क्ष्व । विहाय वाराणसिकानिवासं वने पुरे वासमतो न मेऽस्ति ॥ 29॥ नृपास्तु सन्त्येव रुषान्विता वै गत्वा करिष्ये प्रथमं तु सान्त्वनम् । ततः परं द्वावपरावुपायौ नोचेत्ततो युद्धमहं करिष्ये ॥ 30॥ जयाजयो दैववशो तथापि धर्मे जयो नैव कृतेऽप्यधर्मे । तेषां किलाधर्मवतां नृपाणां कथं भविष्यत्यनुचिन्तितं वै ॥ 31॥ आकर्ण्य तद्भाषितमर्थवच्च जगाद वाक्यं हितकारकं तम् । मनोरमा मानमवाप्य तस्मात् सर्वात्मना मोदयुता प्रसन्ना ॥ 32॥ राजञ्छिवं तेऽस्तु कुरुष्व राज्यं त्यक्त्वा भयं त्वं स्वसुतैः समेतः । सुतोऽपि मे नूनमवाप्य राज्यं साकेतपुर्यां प्रचरिष्यतीह ॥ 33॥ विसर्जयास्मान्निजसद्म गन्तुं शिवं भवानी तव संविधास्यति । न काऽपि चिन्ता मम भूप वर्तते सञ्चिन्तयन्त्या परमाम्बिकां वै ॥ 34॥ दोषा गता विविधवाक्यपदै रसालै\- रन्योन्यभाषणपदैरमृतोपमैश्च । प्रातर्नृपाः समधिगम्य कृतं विवाहं रोषान्विता नगरबाह्यगतास्तथोचुः ॥ 35॥ अद्यैव तं नृपकलङ्कधरञ्च हत्वा बालं तथैव किल तं न विवाहयोग्यम् । गृह्णीम तां शशिकलां नृपतेश्च लक्ष्मीं लज्जामवाप्य निजसद्म कथं व्रजेम ॥ 36॥ शृण्वन्तु तूर्यनिनदान्किल वाद्यमाना\- ञ्छङ्खस्वनानभिभवन्ति मृदङ्गशब्दाः । गीतध्वनिं च विविधं निगमस्वनञ्च मन्यामहे नृपतिनाऽत्र कृतो विवाहः ॥ 37॥ अस्मान्प्रतार्य वचनैर्विधिवच्चकार वैवाहिकेन विधिना करपीडनं वै । कर्तव्यमद्य किमहो प्रविचिन्तयन्तु भूपाः परस्परमतिं च समर्थयन्तु ॥ 38॥ एवं वदत्सु नृपतिष्वथ कन्याकायाः कृत्वा विवाहविधिमप्रतिमप्रभावः । भूपान्निमन्त्रयितुमाशु जगाम राजा काशीपतिः स्वसुहृदैः प्रथितप्रभावैः ॥ 39॥ आगच्छन्तं च तं दृष्ट्वा नृपाः काशीपतिं तदा । नोचुः किञ्चिदपि क्रोधान्मौनमाधाय संस्थिताः ॥ 40॥ स गत्वा प्रणिपत्याह कृताञ्जलिरभाषत । आगन्तव्यं नृपैः सर्वैर्भोजनार्थं गृहे मम ॥ 41॥ कन्ययाऽसौ वृतो भूपः किं करोमि हिताहितम् । भवद्भिस्तु शुभः कार्यो महान्तो हि दयालवः ॥ 42॥ तन्निशम्य वचस्तस्य नृपाः क्रोधपरिप्लुताः । प्रत्यूचुर्भुक्तमस्माभिः स्वगृहं नृपते व्रज ॥ 43॥ कुरु कार्याण्यशेषाणि यथेष्टं सुकृतं कृतम् । नृपाः सर्वे प्रयान्त्वद्य स्वानि स्वानि गृहाणि वै ॥ 44॥ सुबाहुरपि तच्छ्रुत्वा जगाम शङ्कितो गृहम् । किं करिष्यन्ति संविग्नाः क्रोधयुक्ता नृपोत्तमाः ॥ 45॥ गते तस्मिन्महीपालाश्चक्रुश्च समयं पुनः । रुद्ध्वा मार्गं ग्रहीष्यामः कन्यां हत्वा सुदर्शनम् ॥ 46॥ केचनोचुः किमस्माकं हन्त तेन नृपेण वै । दृष्ट्वा तु कौतुकं सर्वं गमिष्यामो यथागतम् ॥ 47॥ इत्युक्त्वा ते नृपाः सर्वे मार्गमाक्रम्य संस्थिताः । चकारोत्तरकार्याणि सुबाहुः स्वगृहं गतः ॥ 48॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सुदर्शनशशिकलयोर्विवाहवर्णनं नाम द्वाविंशोऽध्यायः ॥ 3\.22॥ \section{3\.23 त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् |} व्यास उवाच । तस्मै गौरवभोज्यानि विधाय विधिवत्तदा । वासराणि च षड्राजा भोजयामास भक्तितः ॥ 1॥ एवं विवाहकार्याणि कृत्वा सर्वाणि पार्थिवः । पारिबर्हं प्रदत्वाऽथ मन्त्रयन्सचिवैः सह ॥ 2॥ दूतैस्तु कथितं श्रुत्वा मार्गसंरोधनं कृतम् । बभूव विमना राजा सुबाहुरमितद्युतिः ॥ 3॥ सुदर्शनस्तदोवाच श्वशुरं संशितव्रतः । अस्मान्विसर्जयाशु त्वं गमिष्यामो ह्यशङ्किताः ॥ 4॥ भारद्वाजाश्रमं पुण्यं गत्वा तत्र समाहिताः । निवासाय विचारो वै कर्तव्यः सर्वथा नृप ॥ 5॥ नृपेभ्यश्च न कर्तव्यं भयं किञ्चित्त्वयाऽनघ । जगन्माता भवानी मे साहाय्यं वै करिष्यति ॥ 6॥ व्यास उवाच । तस्येति मतमाज्ञाय जामातुर्नुपसत्तमः । विससर्ज धनं दत्वा प्रतस्थे सोऽपि सत्वरः ॥ 7॥ बलेन महताऽऽविष्टो ययावनु नृपोत्तमः । सुदर्शनो वृतस्तत्र चचाल पथि निर्भयः ॥ 8॥ रथैः परिवृतः शूरः सदारो रथसंस्थितः । गच्छन्ददर्श सैन्यानि नृपाणां रघुनन्दनः ॥ 9॥ सुबाहुरपि तान्वीक्ष्य चिन्ताविष्टो बभूव ह । विधिवत्स शिवां चित्ते जगाम शरणं मुदा ॥ 10॥ जजापैकाक्षरं मन्त्रं कामराजमनुत्तमम् । निर्भयो वीतशोकश्च पत्न्या सह नवोढया ॥ 11॥ ततः सर्वे महीपालाः कृत्वा कोलाहलं तदा । उत्थिताः सैन्यसंयुक्ता हन्तुकामास्तु कन्यकाम् ॥ 12॥ काशिराजस्तु तान्दृष्ट्वा हन्तुकामो बभूव ह । निवारितस्तदाऽत्यर्थं राघवेण जिगीषता ॥ 13॥ तत्रापि नेदुः शङ्खाश्च भेर्यश्चानकदुन्दुभिः । सुबाहोश्च नृपाणाञ्च परस्परजिघांसताम् ॥ 14॥ शत्रुजित्तु सुसंवृत्तः स्थितस्तत्र जिघांसया । युधाजित्तत्सहायार्थं सन्नद्धः प्रबभूव ह ॥ 15॥ केचिच्च प्रेक्षकास्तस्य सहानीकैः स्थितास्तदा । युधाजिदग्रतो गत्वा सुदर्शनमुपस्थितः ॥ 16॥ शत्रुजित्तेन सहितो हन्तुं भ्रातरमानुजः । परस्परं ते बाणौघैस्ततक्षुः क्रोधमूर्छिताः ॥ 17॥ सम्मर्दः सुमहांस्तत्र सम्प्रवृत्तः सुमार्गणैः । काशीपतिस्तदा तूर्णं सैन्येन बहुना वृतः ॥ 18॥ साहाय्यार्थं जगामाशु जामातरमनिन्दितम् । एवं प्रवृत्ते सङ्ग्रामे दारुणे लोमहर्षणे ॥ 19॥ प्रादुर्बभूव सहसा देवी सिंहोपरि स्थिता । नानायुधधरा रम्या वराभूषणभूषिता ॥ 20॥ दिव्याम्बरपरीधाना मन्दारस्रक्सुसंयुता । तां दृष्ट्वा तेऽथ भूपाला विस्मयं परमं गताः ॥ 21॥ केयं सिंहसमारूढा कुतो वेति समुत्थिता । सुदर्शनस्तु तां वीक्ष्य सुबाहुमिति चाब्रवीत् ॥ 22॥ पश्य राजन्महादेवीमागतां दिव्यदर्शनाम् । अनुग्रहाय मे नूनं प्रादुर्भूता दयान्विता ॥ 23॥ निर्भयोऽहं महाराज जातोऽस्मि निर्भयादपि । सुदर्शनः सुबाहुश्च तामालोक्य वराननाम् ॥ 24॥ प्रणामं चक्रतुस्तस्या मुदितौ दर्शनेन च । ननाद च तदा सिंहो गजास्त्रस्ताश्चकम्पिरे ॥ 25॥ ववुर्वाता महाघोरा दिशश्चासन्सुदारुणाः । सुदर्शनस्तदा प्राह निजं सेनापतिं प्रति ॥ 26॥ मार्गे व्रज त्वं तरसा भूपाला यत्र संस्थिताः । किं करिष्यन्ति राजानः कुपिता दुष्टचेतसः ॥ 27॥ शरणार्थञ्च सम्प्राप्ता देवी भगवती हि नः । निरातङ्कैश्च गन्तव्यं मार्गेऽस्मिन्भूपसङ्कुले ॥ 28॥ स्मृता मया महादेवी रक्षणार्थमुपागता । तच्छ्रुत्वा वचनं सेनापतिस्तेन पथाऽव्रजत् ॥ 29॥ युधाजित्तु सुसङ्क्रुद्धस्तानुवाच महीपतीन् । किं स्थिता भयसन्त्रस्ता निघ्नन्तु कन्यकान्वितम् ॥ 30॥ अवमन्य च नः सर्वान्बलहीनो बलाधिकान् । कन्यां गृहीत्वा संयाति निर्भयस्तरसा शिशुः ॥ 31॥ किं भीताः कामिनीं वीक्ष्य सिंहोपरि सुसंस्थिताम् । नोपेक्ष्यो हि महाभागा हन्तव्योऽत्र समाहितैः ॥ 32॥ हत्वैनं सङ्ग्रहीष्यामः कन्यां चारुविभूषणाम् । नायं केसरिणादत्तां छेत्तुमर्हति जम्बुकः ॥ 33॥ इत्युक्त्वा सैन्यसंयुक्तः शत्रुजित्सहितस्तदा । योद्धुकामः सुसम्प्राप्तो युधाजित्क्रोधसंवृतः ॥ 34॥ मुमोच विशिखांस्तूर्णं समपुङ्खाञ्छिलाशितान् । धनुराकृष्य कर्णान्तं कर्मारपरिमार्जितान् ॥ 35॥ हन्तुकामः सुदुर्मेधाः सुदर्शनमथोपरि । सुदर्शनस्तु तान्बाणैश्चिच्छेदापततः क्षणात् ॥ 36॥ एवं युद्धे प्रवृत्तेऽथ चुकोप चण्डिका भृशम् । दुर्गादेवी मुमोचाथ बाणान् युधाजितं प्रति ॥ 37॥ नानारूपा तदा जाता नानाशस्रधरा शिवा । सम्प्राप्ता तुमुलं तत्र चकार जगदम्बिका ॥ 38॥ शत्रुजिन्निहतस्तत्र युधाजिदपि पार्थिवः । पतितौ तौ रथाभ्यां तु जयशब्दस्तदाऽभवत् ॥ 39॥ विस्मयं परमं प्राप्ता भूपाः सर्वे विलोक्य ताम् । निधनं मातुलस्यापि भागिनेयस्य संयुगे ॥ 40॥ सुबाहुरपि तद्दृष्ट्वा निधनं संयुगे तयोः । तुष्टाव परमप्रीतो दुर्गां दुर्गार्तिनाशिनीम् ॥ 41॥ सुबाहुरुवाच । नमौ देव्यै जगद्धात्र्यै शिवायै सततं नमः । दुर्गायै भगवत्यै ते कामदायै नमो नमः ॥ 42॥ नमः शिवायै शान्त्यै ते विद्यायै मोक्षदे नमः । विश्वव्याप्त्यै जगन्मातर्जगद्धात्र्यै नमः शिवे ॥ 43॥ नाहं गतिं तव धिया परिचिन्तयन् वै जानामि देवि सगुणः किल निर्गुणायाः । किं स्तौमि विश्वजननीं प्रकटप्रभावां भक्तार्तिनाशनपरां परमाञ्च शक्तिम् ॥ 44॥ वाग्देवता त्वमसि सर्वगतैव बुद्धि\- र्विद्या मतिश्च गतिरप्यसि सर्वजन्तोः । त्वां स्तौमि किं त्वमसि सर्वमनोनियन्त्री किं स्तूयते हि सततं खलु चात्मरूपम् ॥ 45॥ ब्रह्मा हरश्च हरिरप्यनिशं स्तुवन्तो नान्तं गताः सुरवराः किल ते गुणानाम् । क्वाहं विभेदमतिरम्ब गुणैर्वृतो वै वक्तुं क्षमस्तव चरित्रमहोऽप्रसिद्धः ॥ 46॥ सत्सङ्गतिः कथमहो न करोति कामं प्रासङ्गिकापि विहिता खलु चित्तशुद्धिः । जामातुरस्य विहितेन समागमेन प्राप्तं मयाऽद्भुतमिदं तव दर्शनं वै ॥ 47॥ ब्रह्माऽपि वाञ्छति सदैव हरो हरिश्च सेन्द्राः सुराश्च मुनयो विदितार्थतत्त्वाः । यद्दर्शनं जननि तेऽद्य मया दुरापं प्राप्तं विना दमशमादिसमाधिभिश्च ॥ 48॥ क्वाहं सुमन्दमतिराशु तवावलोकं क्वेदं भवानि भवभेषजमद्वितीयम् । ज्ञाताऽसि देवि सततं किल भावयुक्ता भक्तानुकम्पनपरामरवर्गपूज्या ॥ 49॥ किं वर्णयामि तव देवि चरित्रमेतद् यद्रक्षितोऽस्ति विषमेऽत्र सुदर्शनोऽयम् । शत्रू हतौ सुबलिनौ तरसा त्वयाद्य भक्तानुकम्पि चरितं परमं पवित्रम् ॥ 50॥ नाश्चर्यमेतदिति देवि विचारितेऽर्थे त्वं पासि सर्वमखिलं स्थिरजङ्गमं वै । त्रातस्त्वया च विनिहत्य रिपुर्दयातः संरक्षितोऽयमधुना ध्रुवसन्धिसूनुः ॥ 51॥ भक्तस्य सेवनपरस्य स्वयशोऽतिदीप्तं कर्तुं भवानि रचितं चरितं त्वयैतत् । नोचेत्कथं सुपरिगृह्य सुतां मदीयां युद्धे भवेत्कुशलवाननवद्यशीलः ॥ 52॥ शक्ताऽसि जन्ममरणादिभयान्विहन्तुं किं चित्रमत्र किल भक्तजनस्य कामम् । त्वं गीयसे जननि भक्तजनैरपारा त्वं पापपुण्यरहिता सगुणाऽगुणा च ॥ 53॥ त्वद्दर्शनादहमहो सुकृती कृतार्थो जातोऽस्मि देवि भुवनेश्वरि धन्यजन्मा । बीजं न ते न भजनं किल वेद्मि मात\- र्ज्ञातस्तवाद्य महिमा प्रकटप्रभावः ॥ 54॥ व्यास उवाच । एवं स्तुता तदा देवी प्रसन्नवदना शिवा । उवाच च नृपं देवी वरं वरय सुव्रत ॥ 55॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सुबाहुकृतदेवीस्तुतिवर्णनं नाम त्रयोविंशोऽध्यायः ॥ 3\.23॥ \section{3\.24 चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् |} व्यास उवाच । तस्यास्तद्वचनं श्रुत्वा भवान्याः स नृपोत्तमः । प्रोवाच वचनं तत्र सुबाहुर्भक्तिसंयुतः ॥ 1॥ सुबाहुरुवाच । एकतो देवलोकस्य राज्यं भूमण्डलस्य च । एकतो दर्शनं ते वै न च तुल्यं कदाचन ॥ 2॥ दर्शनात्सदृशं किञ्चित्त्रिषु लोकेषु नास्ति मे । कं वरं देवि याचेऽहं कृतार्थोऽस्मि धरातले ॥ 3॥ एतदिच्छाम्यहं मातर्याचितुं वाञ्छितं वरम् । तव भक्तिः सदा मेऽस्तु निश्चला ह्यनपायिनी ॥ 4॥ नगरेऽत्र त्वया मातः स्थातव्यं मम सर्वदा । दुर्गादेवीति नाम्ना वै त्वं शक्तिरिह संस्थिता ॥ 5॥ रक्षा त्वया च कर्तव्या सर्वदा नगरस्य ह । यथा सुदर्शनस्त्रातो रिपुसङ्घादनामयः ॥ 6॥ तथाऽत्र रक्षा कर्तव्या वाराणस्यास्त्वयाम्बिके । यावत्पुरी भवेद्भूमौ सुप्रतिष्ठा सुसंस्थिता ॥ 7॥ तावत्त्वयाऽत्र स्थातव्यं दुर्गे देवि कृपानिधे । वरोऽयं मम ते देयः किमन्यत्प्रार्थयाम्यहम् ॥ 8॥ विविधान्सकलान्कामान्देहि मे विद्विषो जहि । अभद्राणां विनाशञ्च कुरु लोकस्य सर्वदा ॥ 9॥ व्यास उवाच । इति सम्प्रार्थिता देवी दुर्गा दुर्गार्तिनाशिनी । तमुवाच नृपं तत्र स्तुत्वा वै संस्थितं पुरः ॥ 10॥ दुर्गोवाच । राजन्सदा निवासो मे मुक्तिपुर्यां भविष्यति । रक्षार्थं सर्वलोकानां यावत्तिष्ठति मेदिनी ॥ 11॥ अथो सुदर्शनस्तत्र समागत्य मुदान्वितः । प्रणम्य परया भक्त्या तुष्टाव जगदम्बिकाम् ॥ 12॥ अहो कृपा ये कथयाम्यहं किं त्रातस्त्वया यत्किल भक्तिहीनः । भक्तानुकम्पी सकलो जनोऽस्ति विमुक्तभक्तेरवनं व्रतं ते ॥ 13॥ त्वं देवि सर्वं सृजसि प्रपञ्चं श्रुतं मया पालयसि स्वसृष्टम् । त्वमत्सि संहारपरे च काले न तेऽत्र चित्रं मम रक्षणं वै ॥ 14॥ करोमि किं ते वद देवि कार्यं क्व वा व्रजामीत्यनुमोदयाशु । कार्ये विमूढोऽस्मि तवाज्ञयाऽहं गच्छामि तिष्ठे विहरामि मातः ॥ 15॥ व्यास उवाच । तं तथा भाषमाणं तु देवी प्राह दयान्विता । गच्छायोध्यां महाभाग कुरु राज्यं कुलोचितम् ॥ 16॥ स्मरणीया सदाऽहं ते पूजनीया प्रयत्नतः । शं विधास्याम्यहं नित्यं राज्यं ते नृपसत्तम ॥ 17॥ अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः । मम पूजा प्रकर्तव्या बलिदानविधानतः ॥ 18॥ अर्चा मदीया नगरे स्थापनीया त्वयाऽनघ । पूजनीया प्रयत्नेन त्रिकालं भक्तिपूर्वकम् ॥ 19॥ शरत्काले महापूजा कर्तव्या मम सर्वदा । नवरात्रविधानेन भक्तिभावयुतेन च ॥ 20॥ चैत्रेऽश्विने तथाऽऽषाढे माघे कार्यो महोत्सवः । नवरात्रे महाराज पूजा कार्या विशेषतः ॥ 21॥ कृष्णपक्षे चतुर्दश्यां मम भक्तिसमन्वितैः । कर्तव्या नृपशार्दूल तथाऽष्टम्यां सदा बुधैः ॥ 22॥ व्यास उवाच । इत्युक्त्वान्तर्हिता देवी दुर्गा दुर्गार्तिनाशिनी । नता सुदर्शनेनाथ स्तुता च बहुविस्तरम् ॥ 23॥ अन्तर्हितां तु तां दृष्ट्वा राजानः सर्व एव ते । प्रणेमुस्तं समागम्य यथा शक्रं सुरास्तथा ॥ 24॥ सुबाहुरपि तं नत्वा स्थितश्चाग्रे मुदान्वितः । ऊचुः सर्वे महीपाला अयोध्याधिपतिं तदा ॥ 25॥ त्वमस्माकं प्रभुः शास्ता सेवकास्ते वयं सदा । कुरु राज्यमयोध्यायां पालयास्मान्नृपोत्तम ॥ 26॥ त्वत्प्रसादान्महाराज दृष्टा विश्वेश्वरी शिवा । आदिशक्तिर्भवानी सा चतुर्वर्गफलप्रदा ॥ 27॥ धन्यस्त्वं कृतकृत्योऽसि बहुपुण्यो धरातले । यस्माच्च त्वत्कृते देवी प्रादुर्भूता सनातनी ॥ 28॥ न जानीमो वयं सर्वे प्रभावं नृपसत्तम । चण्डिकायास्तमोयुक्ता मायया मोहिताः सदा ॥ 29॥ धनदारसुतानां च चिन्तनेऽभिरताः सदा । मग्ना महार्वणे घोरे कामक्रोधझषाकुले ॥ 30॥ पृच्छामस्त्वां महाभाग सर्वज्ञोऽसि महामते । केयं शक्तिः कुतो जाता किं प्रभावा वदस्व तत् ॥ 31॥ भव त्वं नौश्च संसारे साधवोऽति दयापराः । तस्मान्नो वद काकुत्स्थ देवीमाहात्म्यमुत्तमम् ॥ 32॥ यत्प्रभावा च सा देवी यत्स्वरुपा यदुद्भवा । सत्सर्वं श्रोतुमिच्छामस्त्वं ब्रूहि नृवरोत्तम ॥ 33॥ व्यास उवाच । इति पृष्टस्तदा तैस्तु ध्रुवसन्धिसुतो नृपः । विचिन्त्य मनसा देवीं तानुवाच मुदान्वितः ॥ 34॥ सुदर्शन उवाच । किं ब्रवीमि महीपालास्तस्याश्चरितमुत्तमम् । ब्रह्मादयो न जानन्ति सेशाः सुरगणास्तथा ॥ 35॥ सर्वस्याद्या महालक्ष्मीर्वरेण्या शक्तिरुत्तमा । सात्त्विकीयं महीपाला जगत्पालनतत्परा ॥ 36॥ सृजते या रजोरूपा सत्त्वरूपा च पालने । संहारे च तमोरूपा त्रिगुणा सा सदा मता ॥ 37॥ निर्गुणा परमा शक्तिः सर्वकामफलप्रदा । सर्वेषां कारणं सा हि ब्रह्मादीनां नृपोत्तमाः ॥ 38॥ निर्गुणा सर्वथा ज्ञातुमशक्या योगिभिर्नृपाः । सगुणा सुखसेव्या सा चिन्तनीया सदा बुधैः ॥ 39॥ राजान ऊचुः । बाल एव वनं प्राप्तस्त्वं तु नूनं भयातुरः । कथं ज्ञाता त्वया देवी परमा शक्तिरुत्तमा ॥ 40॥ उपासिता कथं चैव पूजिता च कथं नृप । या प्रसन्ना तु साहाय्यं चकार त्वरयान्विता ॥ 41॥ सुदर्शन उवाच । बालभावान्मया प्राप्तं बीजं तस्याः सुसम्मतम् । स्मरामि प्रजपन्नित्यं कामबीजाभिधं नृपाः ॥ 42॥ ऋषिभिः कथ्यमाना सा मया ज्ञाताम्बिका शिवा । स्मरामि तां दिवारात्रं भक्त्या परमया पराम् ॥ 43॥ व्यास उवाच । तन्निशम्य वचस्तस्य राजानो भक्तितत्पराः । तां मत्वा परमां शक्तिं निर्ययुः स्वगृहान्प्रति ॥ 44॥ सुबाहुरगमत्काश्यां तमापृच्छ्य सुदर्शनम् । सुदर्शनोऽपि धर्मात्मा निर्ज्जगाम सुकोसलान् ॥ 45॥ मन्त्रिणस्तु नृपं श्रुत्वा हतं शत्रुजितं मृधे । जितं सुदर्शनञ्चैव बभूवुः प्रेमसंयुताः ॥ 46॥ आगच्छन्तं नृपं श्रुत्वा तं साकेतनिवासिनः । उपायनान्युपादाय प्रययुः सम्मुखे जनाः ॥ 47॥ तथा प्रकृतयः सर्वे नानोपायनपाणयः । ध्रुवसन्धिसुतं दत्त्वा मुदिताः प्रययुः प्रजाः ॥ 48॥ स्त्रियोपसंयुतः सोऽथ प्राप्यायोध्यां सुदर्शनः । सम्मान्य सर्वलोकांश्च ययौ राजा निवेशनम् ॥ 49॥ वन्दिभिः स्तूयमानस्तु वन्द्यमानश्च मन्त्रिभिः । कन्याभिः कीर्यमाणश्च लाजैः सुमनसैस्तथा ॥ 50॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सुदर्शनेन देवीमहिमवर्णनं नाम तृतीयस्कन्धे चतुर्विशोऽध्यायः ॥ 3\.24॥ \section{3\.25 पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् |} व्यास उवाच । गत्वाऽयोध्यां नृपश्रेष्ठो गृहं राज्ञः सुहृद्वृतः । शत्रुजिन्मातरं प्राह प्रणम्य शोकसङ्कुलाम् ॥ 1॥ मातर्न ते मया पुत्रः सङ्ग्रामे निहतः किल । न पिता ते युधाजिच्च शपे ते चरणौ तथा ॥ 2॥ दुर्गया तौ हतौ सङ्ख्ये नापराधो ममात्र वै । अवश्यम्भाविभावेषु प्रतीकारो न विद्यते ॥ 3॥ न शोकोऽत्र त्वया कार्यो मृतपुत्रस्य मानिनि । स्वकर्मवशगो जीवो भुङ्क्ते भोगान्सुखासुखान् ॥ 4॥ दासोऽस्मि तव भो मातर्यथा मम मनोरमा । तथा त्वमपि धर्मज्ञे न भेदोऽस्ति मनागपि ॥ 5॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । तस्मान्न शोचितव्यं ते सुखे दुःखे कदाचन ॥ 6॥ दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम् । आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ॥ 7॥ दैवाधीनमिदं सर्वं नात्माधीनं कदाचन । न शोकेन तदाऽऽत्मानं शोषयेन्मतिमान्नरः ॥ 8॥ यथा दारुमयी योषा नटादीनां प्रचेष्टते । तथा स्वकर्मवशगो देही सर्वत्र वर्तते ॥ 9॥ अहं वनगतो मातर्नाभवं दुःखमानसः । चिन्तयन्स्वकृतं कर्म भोक्तव्यमिति वेद्मि च ॥ 10॥ मृतो मातामहोऽत्रैव विधुरा जननी मम । भयातुरा गृहीत्वा मां निर्ययौ गहनं वनम् ॥ 11॥ लुण्ठिता तस्करैर्मार्गे वस्त्रहीना तथा कृता । पाथेयञ्च हृतं सर्वं बालपुत्रा निराश्रया ॥ 12॥ माता गृहीत्वा मां प्राप्ता भारद्वाजाश्रमं प्रति । विदल्लोऽयं समायातस्तथा धात्रेयिकाऽबला ॥ 13॥ मुनिभिर्मुनिपत्नीभिर्दयायुक्तैः समन्ततः । पोषिताः फलनीवारैर्वयं तत्र स्थितास्त्रयः ॥ 14॥ दुःखं नमे तदा ह्यासीत्सुखं नाद्य धनागमे । न वैरं न च मात्सर्यं मम चित्ते तु कर्हिचित् ॥ 15॥ नीवारभक्षणं श्रेष्ठं राजभोगात्परन्तपे । तदाशी नरकं याति न नीवाराशनः क्वचित् ॥ 16॥ धर्मस्याचरणं कार्यं पुरुषेण विजानता । सञ्जित्येन्द्रियवर्गं वै यथा न नरकं व्रजेत् ॥ 17॥ मानुष्यं दुर्लभं मातः खण्डेऽस्मिन्भारते शुभे । आहारादि सुखं नूनं भवेत्सर्वासु योनिषु ॥ 18॥ प्राप्य तं मानुषं देहं कर्तव्यं धर्मसाधनम् । स्वर्गमोक्षप्रदं नॄणां दुर्लभं चान्ययोनिषु ॥ 19॥ व्यास उवाच । इत्युक्ता सा तदा तेन लीलावत्यतिलज्जिता । पुत्रशोकं परित्यज्य तमाहाश्रुविलोचना ॥ 20॥ सापराधाऽस्मि पुत्राहं कृता पित्रा युधाजिता । हत्या मातामहं तेऽत्र हृतं राज्यं तु येन वै ॥ 21॥ न तं वारयितुं शक्ता तदाऽहं न सुतं मम । यत्कृतं कर्म तेनैव नापराधोऽस्ति मे सुत ॥ 22॥ तौ मृतौ स्वकृतेनैव कारणं त्वं तयोर्न च । नाहं शोचामि तं पुत्रं सदा शोचामि तत्कृतम् ॥ 23॥ पुत्र त्वमसि कल्याण भगिनी मे मनोरमा । न क्रोधो न च शोको मे त्वयि पुत्र मनागपि ॥ 24॥ कुरु राज्यं महाभाग प्रजाः पालय सुव्रत । भगवत्याः प्रसादेन प्राप्तमेतदकण्टकम् ॥ 25॥ तदाकर्ण्य वचो मातुर्नत्वा तां नृपनन्दनः । जगाम भवनं रम्यं यत्र पूर्वं मनोरमा ॥ 26॥ न्यवसत्तत्र गत्वा तु सर्वानाहूय मन्त्रिणः । दैवज्ञानथ पप्रच्छ मुहूर्तं दिवसं शुभम् ॥ 27॥ सिंहासनं तथा हैमं कारयित्वा मनोहरम् । सिंहासने स्थितां देवीं पूजयिष्ये सदाऽप्यहम् ॥ 28॥ स्थापयित्वाऽऽसने देवीं धर्मार्थकाममोक्षदाम् । राज्यं पश्चात्करिष्यामि यथा रामादिभिः कृतम् ॥ 29॥ पूजनीया सदा देवी सर्वैर्नागरिकैर्जनैः । माननीया शिवा शक्तिः सर्वकामार्थसिद्धिदा ॥ 30॥ इत्युक्ता मन्त्रिणस्ते तु चक्रुर्वै राजशासनम् । प्रासादं कारयामासुः शिल्पिभिः सुमनोरमम् ॥ 31॥ प्रतिमां कारयित्वाऽथ मुहूर्तेऽथ शुभे दिने । द्विजानाहूय वेदज्ञान्स्थापयामास भूपतिः ॥ 32॥ हवनं विधिवत्कृत्वा पूजयित्वाऽथ देवताम् । प्रासादे मतिमान् देव्याः स्थापयामास भूमिपः ॥ 33॥ उत्सवस्तत्र संवृत्तो वादित्राणाञ्च निःस्वनैः । ब्राह्मणानां वेदघोषैर्गानैस्तु विधिधैर्नृप ॥ 34॥ व्यास उवाच । प्रतिष्ठाप्य शिवां देवीं विधिवद्वेदवादिभिः । पूजां नानाविधां राजा चकारातिविधानतः ॥ 35॥ कृत्वा पूजाविधिं राजा राज्यं प्राप्य स्वपैतृकम् । विख्यातश्चाम्बिका देवी कोसलेषु बभूव ह ॥ 36॥ राज्यं प्राप्य नृपः सर्वं सामन्तकनृपानथ । वशे चक्रेऽतिधर्मिष्ठान्सद्धर्मविजयी नृपः ॥ 37॥ यथा रामः स्वराज्येऽभूद्दिलीपस्य रघुर्यथा । प्रजानां वै सुखं तद्वन्मर्यादाऽपि तथाऽभवत् ॥ 38॥ धर्मो वर्णाश्रमाणां च चतुष्पादभवत्तथा । नाधर्मे रमते चित्तं केषामपि महीतले ॥ 39॥ ग्रामे ग्रामे च प्रासादांश्चक्रुः सर्वे जनाधिपाः । देव्याः पूजा तदा प्रीत्या कोसलेषु प्रवर्तिता ॥ 40॥ सुबाहुरपि काश्यां तु दुर्गायाः प्रतिमां शुभाम् । कारयित्वा च प्रासादं स्थापयामास भक्तितः ॥ 41॥ तत्र तस्या जनाः सर्वे प्रेमभक्तिपरायणाः । पूजां चक्रुर्विधानेन यथा विश्वेश्वरस्य ह ॥ 42॥ विख्याता सा बभूवाथ दुर्गादेवी धरातले । देशे देशे महाराज तस्या भक्तिर्व्यवर्धत ॥ 43॥ सर्वत्र भारते लोके सर्ववर्णेषु सर्वथा । भजनीया भवानी तु सर्वेषामभवत्तदा ॥ 44॥ शक्तिभक्तिरताः सर्वे मानिनश्चाभवन्नृप । आगमोक्तैरथ स्तोत्रैर्जपध्यानपरायणाः ॥ 45॥ नवरात्रेषु सर्वेषु चक्रुः सर्वे विधानतः । अर्चनं हवनं यागं देव्या भक्तिपरा जनाः ॥ 46॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे देवीस्थापनवर्णनं नाम पञ्चविंशोऽध्यायः ॥ 3\.25॥ \section{3\.26 षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् |} जनमेजय उवाच । नवरात्रे तु सम्प्राप्ते किं कर्तव्यं द्विजोत्तम । विधानं विधिवद्ब्रूहि शरत्काले विशेषतः ॥ 1॥ किं फलं खलु कस्तत्र विधिः कार्यो महामते । एतद्विस्तरतो ब्रूहि कृपया द्विजसत्तम ॥ 2॥ व्यास उवाच । शृणु राजन्प्रवक्ष्यामि नवरात्रव्रतं शुभम् । शरत्काले विशेषेण कर्तव्यं विधिपूर्वकम् ॥ 3॥ वसन्ते च प्रकर्तव्यं तथैव प्रेमपूर्वकम् । द्वावृतू यमदंष्ट्राख्यौ नूनं सर्वजनेषु वै ॥ 4॥ शरद्वसन्तनामानौ दुर्गमौ प्राणिनामिह । तस्माद्यत्नादिदं कार्यं सर्वत्र शुभमिच्छता ॥ 5॥ द्वावेव सुमहाघोरावृतू रोगकरौ नृणाम् । वसन्तशरदावेव सर्वनाशकरावुभौ ॥ 6॥ तस्मात्तत्र प्रकर्तव्यं चण्डिकापूजनं बुधैः । चैत्राश्विने शुभे मासे भक्तिपूर्वं नराधिप ॥ 7॥ अमावास्यां च सम्प्राप्य सम्भारं कल्पयेच्छुभम् । हविष्यं चाशनं कार्यमेकभुक्तं तु तद्दिने ॥ 8॥ मण्डपस्तु प्रकर्तव्यः समे देशे शुभे स्थले । हस्तषोडशमानेन स्तम्भध्वजसमन्वितः ॥ 9॥ गौरमृद्गोमयाभ्यां च लेपनं कारयेत्ततः । तन्मध्ये वेदिका शुभ्रा कर्तव्या च समा स्थिरा ॥ 10॥ चतुर्हस्ता च हस्तोच्छ्रा पीठार्थं स्थानमुत्तमम् । तोरणानि विचित्राणि वितानञ्च प्रकल्पयेत् ॥ 11॥ रात्रौ द्विजानथामन्त्र्य देवीतत्त्वविशारदान् । आचारनिरतान्दान्तान्वेदवेदाङ्गपारगान् ॥ 12॥ प्रतिपद्दिवसे कार्यं प्रातःस्नानं विधानतः । नद्यां नदे तडागे वा वाप्यां कूपे गृहेऽथवा ॥ 13॥ प्रातर्नित्यं पुरः कृत्वा द्विजानां वरणं ततः । अर्घ्यपाद्यादिकं सर्वं कर्तव्यं मधुपूर्वकम् ॥ 14॥ वस्त्रालङ्करणादीनि देयानि च स्वशक्तितः । वित्तशाठ्यं न कर्तव्यं विभवे सति कर्हिचित् ॥ 15॥ विप्रैः सन्तोषितैः कार्यं सम्पूर्णं सर्वथा भवेत् । नव पञ्च त्रयश्चैको देव्याः पाठे द्विजाः स्मृताः ॥ 16॥ वरयेद्ब्राह्मणं शान्तं पारायणकृते तदा । स्वस्तिवाचनकं कार्यं वेदमन्त्रविधानतः ॥ 17॥ वेद्यां सिंहासनं स्थाप्य क्षौमवस्त्रसमन्वितम् । तत्र स्थाप्याऽम्बिका देवी चतुर्हस्तायुधान्विता ॥ 18॥ रत्नभूषणसंयुक्ता मुक्ताहारविराजिता । दिव्याम्बरधरा सौम्या सर्वलक्षणसंयुता ॥ 19॥ शङ्खचक्रगदापद्मधरा सिंहे स्थिता शिवा । अष्टादशभुजा वाऽपि प्रतिष्ठाप्या सनातनी ॥ 20॥ अर्चाभावे तथा यन्त्रं नवार्णमन्त्रसंयुतम् । स्थापयेत्पीठपूजार्थं कलशं तत्र पार्श्वतः ॥ 21॥ पञ्चपल्लवसंयुक्तं वेदमन्त्रैः सुसंस्कृतम् । सुतीर्थजलसम्पूर्णं हेमरत्नैः समन्वितम् ॥ 22॥ पार्श्वे पूजार्थसम्भारान्परिकल्प्य समन्ततः । गीतवादित्रनिर्घोषान्कारयेन्मङ्गलाय वै ॥ 23॥ तिथौ हस्तान्वितायां च नन्दायां पूजनं वरम् । प्रथमे दिवसे राजन् विधिवत्कामदं नृणाम् ॥ 24॥ नियमं प्रथमं कृत्वा पश्चात्पूजां समाचरेत् । उपवासेन नक्तेन चैकभुक्तेन वा पुनः ॥ 25॥ करिष्यामि व्रतं मातर्नवरात्रमनुत्तमम् । साहाय्यं कुरु मे देवि जगदम्ब ममाखिलम् ॥ 26॥ यथाशक्ति प्रकर्तव्यो नियमो व्रतहेतवे । पश्चात्पूजा प्रकर्तव्या विधिवन्मन्त्रपूर्वकम् ॥ 27॥ चन्दनागुरुकर्पूरैः कुसुमैश्च सुगन्धिभिः । मन्दारकरजाशोकचम्पकैः करवीरकैः ॥ 28॥ मालतीब्रह्मकापुष्पैस्तथा बिल्वदलैः शुभैः । पूजयेज्जगतां धात्रीं धूपैर्दीपैर्विधानतः ॥ 29॥ फलैर्नानाविधैरर्घ्यं प्रदातव्यं च तत्र वै । नारिकेलैर्मातुलुङ्गैर्दाडिमीकदलीफलैः ॥ 30॥ नारङ्गैः पनसैश्चैव तथा पूर्णफलैः शुभैः । अन्नदानं प्रकर्तव्यं भक्तिपूर्वं नराधिप ॥ 31॥ मांसाशनं ये कुर्वन्ति तैः कार्यं पशुहिंसनम् । महिषाजवराहाणां बलिदानं विशिष्यते ॥ 32॥ देव्यग्रे निहता यान्ति पशवः स्वर्गमव्ययम् । न हिंसा पशुजा तत्र निघ्नतां तत्कृतेऽनघ ॥ 33॥ अहिंसा याज्ञिकी प्रोक्ता सर्वशास्त्रविनिर्णये । देवतार्थे विसृष्टानां पशूनां स्वर्गतिर्ध्रुवा ॥ 34॥ होमार्थं चैव कर्तव्यं कुण्डं चैव त्रिकोणकम् । स्थण्डिलं वा प्रकर्तव्यं त्रिकोणं मानतः शुभम् ॥ 35॥ त्रिकालं पूजनं नित्यं नानाद्रव्यैर्मनोहरैः । गीतवादित्रनृत्यैश्च कर्तव्यश्च महोत्सवः ॥ 36॥ नित्यं भूमौ च शयनं कुमारीणां च पूजनम् । वस्त्रालङ्करणैर्दिव्यैर्भोजनैश्च सुधामयैः ॥ 37॥ एकैकां पूजयेन्नित्यमेकवृद्ध्या तथा पुनः । द्विगुणं त्रिगुणं वाऽपि प्रत्येकं नवकं च वा ॥ 38॥ विभवस्यानुसारेण कर्तव्यं पूजनं किल । वित्तशाठ्यं न कर्तव्यं राजञ्छक्तिमखे सदा ॥ 39॥ एकवर्षा न कर्तव्या कन्या पूजाविधौ नृप । परमज्ञा तु भोगानां गन्धादीनां च बालिका ॥ 40॥ कुमारिका तु सा प्रोक्ता द्विवर्षा या भवेदिह । त्रिमूर्तिश्च त्रिवर्षा च कल्याणी चतुरब्दिका ॥ 41॥ रोहिणी पञ्चवर्षा च षड्वर्षा कालिका स्मृता । चण्डिका सप्तवर्षा स्यादष्टवर्षा च शाम्भवी ॥ 42॥ नववर्षा भवेद्दुर्गा सुभद्रा दशवार्षिकी । अत ऊर्ध्वं न कर्तव्या सर्वकार्यविगर्हिता ॥ 43॥ एभिश्च नामभिः पूजा कर्तव्या विधिसंयुता । तासां फलानि वक्ष्यामि नवानां पूजने सदा ॥ 44॥ कुमारी पूजिता कुर्याद्दुःखदारिद्रयनाशनम् । शत्रुक्षयं धनायुष्यं बलवृद्धिं करोति वै ॥ 45॥ त्रिमूर्तिपूजनादायुस्त्रिवर्गस्य फलं भवेत् । धनधान्यागमश्चैव पुत्रपौत्रादिवृद्धयः ॥ 46॥ विद्यार्थी विजयार्थी च राज्यार्थी यश्च पार्थिवः । सुखार्थी पूजयेन्नित्यं कल्याणीं सर्वकामदाम् ॥ 47॥ कालिकां शत्रुनाशार्थं पूजयेद्भक्तिपूर्वकम् । ऐश्वर्यधनकामश्च चण्डिकां परिपूजयेत् ॥ 48॥ पूजयेच्छाम्भवीं नित्यं नृपसम्मोहनाय च । दुःखदारिद्र्यनाशाय सङ्ग्रामे विजयाय च ॥ 49॥ क्रूरशत्रुविनाशार्थं तथोग्रकर्मसाधने । दुर्गाञ्च पूजयेद्भक्त्या परलोकसुखाय च ॥ 50॥ वाञ्छितार्थस्य सिद्ध्यर्थं सुभद्रां पूजयेत्सदा । रोहिणीं रोगनाशाय पूजयेद्विधिवन्नरः ॥ 51॥ श्रीरस्त्विति च मन्त्रेण पूजयेद्भक्तितत्परः । श्रीयुक्तमन्त्रैरथवा बीजमन्त्रैरथापि वा ॥ 52॥ कुमारस्य च तत्त्वानि या सृजत्यपि लीलया । कादीनपि च देवांस्तां कुमारीं पूजयाम्यहम् ॥ 53॥ सत्त्वादिभिस्त्रिमूर्तिर्या तैर्हि नानास्वरूपिणी । त्रिकालव्यापिनी शक्तिस्त्रिमूर्तिं पूजयाम्यहम् ॥ 54॥ कल्याणकारिणी नित्यं भक्तानां पूजिताऽनिशम् । पूजयामि च तां भक्त्या कल्याणीं सर्वकामदाम् ॥ 55॥ रोहयन्ती च बीजानि प्राग्जन्मसञ्चितानि वै । या देवी सर्वभूतानां रोहिणीं पूजयाम्यहम् ॥ 56॥ काली कालयते सर्वं ब्रह्माण्डं सचराचरम् । कल्पान्तसमये या तां कालिकां पूजयाम्यहम् ॥ 57॥ तां चण्डपापहरणीं चण्डिकां पूजयाम्यहम् ॥ 58॥ अकारणात्समुत्पत्तिर्यन्मयैः परिकीर्तिता । यस्यास्तां सुखदां देवीं शाम्भवीं पूजयाम्यहम् ॥ 59॥ दुर्गात्त्रायति भक्तं या सदा दुर्गातिनाशिनी । दुर्ज्ञेया सर्वदेवानां तां दुर्गां पूजयाम्यहम् ॥ 60॥ सुभद्राणि च भक्तानां कुरुते पूजिता सदा । अभद्रनाशिनीं देवीं सुभद्रां पूजयाम्यहम् ॥ 61॥ एभिर्मन्त्रैः पूजनीयाः कन्यकाः सर्वदा बुधैः । वस्त्रालङ्करणैर्माल्यैर्गन्धैरुच्चावचैरपि ॥ 62॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे कुमारीपूजावर्णनं नाम षड्विंशोऽध्यायः ॥ 3\.26॥ \section{3\.27 सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् |} व्यास उवाच । हीनाङ्गीं वर्जयेत्कन्यां कुष्ठयुक्तां व्रणाङ्किताम् । गन्धस्फुरितहीनाङ्गीं विशालकुलसम्भवाम् ॥ 1॥ जात्यन्धां केकरां काणां कुरूपां बहुरोमशाम् । सन्त्यजेद्रोगिणीं कन्यां रक्तपुष्पादिनाङ्किताम् ॥ 2॥ क्षामां गर्भसमुद्भूतां गोलकां कन्यकोद्भवाम् । वर्जनीयाः सदा चैताः सर्वपूजादिकर्मसु ॥ 3॥ अरोगिणीं सुरूपाङ्गीं सुन्दरीं व्रणवर्जिताम् । एकवंशसमुद्भूतां कन्यां सम्यक्प्रपूजयेत् ॥ 4॥ ब्राह्मणी सर्वकार्येषु जयार्थे नृपवंशजा । लाभार्थे वैश्यवंशोत्था मता वा शूद्रवंशजा ॥ 5॥ ब्राह्मणैर्ब्रह्मजाः पूज्या राजन्यैर्ब्रह्मवंशजाः । वैश्यैस्त्रिवर्गजाः पूज्याश्चतस्रः पादसम्भवैः ॥ 6॥ कारुभिश्चैव वंशोत्था यथायोग्यं प्रपूजयेत् । नवरात्रविधानेन भक्तिपूर्वं सदैव हि ॥ 7॥ अशक्तो नियतं पूजां कर्तुञ्चेन्नवरात्रके । अष्टम्यां च विशेषेण कर्तव्यं पूजनं सदा ॥ 8॥ पुराऽष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी । प्रादुर्भूता महाघोरा योगिनी कोटिभिः सह ॥ 9॥ अतोऽष्टम्यां विशेषेण कर्तव्यं पूजनं सदा । नानाविधोपहारैश्च गन्धमाल्यानुलेपनैः ॥ 10॥ पायसैरामिषैर्होमैर्ब्राह्मणानां च भोजनैः । फलपुष्पोपहारैश्च तोषयेज्जगदम्बिकाम् ॥ 11॥ उपवासे ह्यशक्तानां नवरात्रव्रते पुनः । उपोषणत्रयं प्रोक्तं यथोक्तफलदं नृप ॥ 12॥ सप्तम्यां च तथाऽष्टम्यां नवम्यां भक्तिभावतः । त्रिरात्रकरणात्सर्वं फलं भवति पूजनात् ॥ 13॥ पूजाभिश्चैव होमैश्च कुमारिपूजनैस्तथा । सम्पूर्णं तद्व्रतं प्रोक्तं विप्राणां चैव भोजनैः ॥ 14॥ व्रतानि यानि चान्यानि दानानि विविधानि च । नवरात्रव्रतस्यास्य नैव तुल्यानि भूतले ॥ 15॥ धनधान्यप्रदं नित्यं सुखसन्तानवृद्धिदम् । आयुरारोग्यदं चैव स्वर्गदं मोक्षदं तथा ॥ 16॥ विद्यार्थी वा धनार्थी वा पुत्रार्थी वा भवेन्नरः । तेनेदं विधिवत्कार्यं व्रतं सौभाग्यदं शिवम् ॥ 17॥ विद्यार्थी सर्वविद्यां वै प्राप्नोति व्रतसाधनात् । राजभ्रष्टो नृपो राज्यं समवाप्नोति सर्वदा ॥ 18॥ पूर्वजन्मनि यैर्नूनं न कृतं व्रतमुत्तमम् । ते व्याधिनो दरिद्राश्च भवन्ति पुत्रवर्जिताः ॥ 19॥ वन्ध्या च या भवेन्नारी विधवा धनवर्जिता । अनुमा तत्र कर्तव्या नेयं कृतवती व्रतम् ॥ 20॥ नवरात्रव्रतं प्रोक्तं न कृतं येन भूतले । स कथं विभवं प्राप्य मोदते च तथा दिवि ॥ 21॥ रक्तचन्दनसम्मिश्रैः कोमलैर्बिल्वपत्रकैः । भवानी पूजिता येन स भवेन्नृपतिः क्षितौ ॥ 22॥ नाराधिता येन शिवा सनातनी दुःखार्तिहा सिद्धिकरी जगद्वरा । दुःखावृतः शत्रुयुतश्च भूतले नूनं दरिद्रो भवतीह मानवः ॥ 23॥ यां विष्णुरिन्द्रो हरपद्मजौ तथा वह्निः कुबेरो वरुणो दिवाकरः । ध्यायन्ति सर्वार्थसमाप्तिनन्दिता\- स्तां किं मनुष्या न भजन्ति चण्डिकाम् ॥ 24॥ स्वाहा स्वधा नाम मनुप्रभावै\- स्तृप्यन्ति देवाः पितरस्तथैव । यज्ञेषु सर्वेषु मुदा हरन्ति यन्नाम युग्मश्रुतिभिर्मुनीन्द्राः ॥ 25॥ यस्येच्छया सृजति विश्वमिदं प्रजेशो नानावतारकलनं कुरुते हरिश्च । नूनं करोति जगतः किल भस्म शम्भु\- स्तां शर्मदां न भजते नु कथं मनुष्यः ॥ 26॥ नैकोऽस्ति सर्वभुवनेषु तया विहीनो देवो नरोऽथ विहगः किल पन्नगो वा । गन्धर्वराक्षसपिशाचनगेषु नूनं यः स्पन्दितुं भवति शक्तियुतो यथेच्छम् ॥ 27॥ तां न सेवेत कश्चण्डीं सर्वकामार्थदां शिवाम् । व्रतं तस्या न कः कुर्याद्वाञ्छन्नर्थचतुष्टयम् ॥ 28॥ महापातकसंयुक्तो नवरात्रव्रतं चरेत् । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ 29॥ पुरा कश्चिद्वणिग्दीनो धनहीनः सुदुःखितः । कुटुम्बी चाभवत्कश्चित् कोसले नृपसत्तम ॥ 30॥ अपत्यानि बहून्यस्याभवन्क्षुत्पीडितानि च । भक्ष्यं किञ्चित्तु सायाह्ने प्रापुस्तस्य च बालकाः ॥ 31॥ भुङ्क्ते स्म कार्यकर्ताऽसौ परस्याथ बुभुक्षितः । कुटुम्बभरणं तत्र चकारातिनिराकुलः ॥ 32॥ सदा धर्मरतः शान्तः सदाचारश्च सत्यवाक् । अक्रोधनश्च धृतिमान्निर्मदश्चानसूयकः ॥ 33॥ सम्पूज्य देवता नित्यं पितॄनप्यतिथींस्तथा । भुञ्जाने पोष्यवर्गेऽथ कृतवान्भोजनं वणिक् ॥ 34॥ एवं गच्छति काले वै सुशिलो नामतो गुणैः । दारिद्र्यार्तो द्विजं शान्तं पप्रच्छातिबुभुक्षितः ॥ 35॥ सुशील उवाच । भो भूदेव कृपां कृत्वा वदस्वाद्य महामते । कथं दारिद्र्यनाशः स्यादिति मे निश्चयेन वै ॥ 36॥ धनैषणा मे नैवास्ति धनी स्यामिति मानद । कुटुम्बभरणार्थं वै पृच्छामि त्वां द्विजोत्तम ॥ 37॥ पुत्री सुतस्तु मे बालो भक्षार्थी रोदते भृशम् । तावन्मात्रं गृहे नान्नं मुष्टिमेकां ददाम्यहम् ॥ 38॥ विसर्जितो यतो गेहाद्गतो बालो रुदन्मया । अतो मे दह्यतेऽत्यर्थं किं करोमि धनं विना ॥ 39॥ विवाहोऽस्ति सुताया मे नास्ति वित्तं करोमि किम् । दशवर्षाधिकायास्तु दानकालोऽपि यात्यलम् ॥ 40॥ तेन शोचामि विप्रेन्द्र सर्वज्ञोऽसि दयानिधे । तपो दानं व्रतं किञ्चिद्ब्रूहि मन्त्रजपं तथा ॥ 41॥ येनाहं पोष्यवर्गस्य करोमि द्विज पोषणम् । तावन्मे स्याद्धनप्राप्तिर्नाधिकं प्रार्थये किल ॥ 42॥ त्वत्प्रसादात्कुटुम्बं मे सुखितं प्रभवेदिह । तत्कुरुष्व महाभाग ज्ञानेन परिचिन्त्य च ॥ 43॥ व्यास उवाच । इति पृष्टस्तथा तेन ब्राह्मणः संशितव्रतः । उवाच परमप्रीतस्तं वैश्यं नृपसत्तम ॥ 44॥ वैश्यवर्य कुरुष्वाद्य नवरात्रव्रतं शुभम् । पूजनं भगवत्याश्च हवनं भोजनं तथा ॥ 45॥ वेदपारायणं शक्तिजपहोमादिकं तथा । कुरुष्वाद्य यथाशक्ति तव कार्यं भविष्यति ॥ 46॥ एतस्मादपरं किञ्चिद्व्रतं नास्ति धरातले । नवरात्राभिधं वैश्य पावनं सुखदं तथा ॥ 47॥ ज्ञानदं मोक्षदं चैव सुखसन्तानवर्धनम् । शत्रुनाशकरं कामं नवरात्रव्रतं सदा ॥ 48॥ राज्यभ्रष्टेन रामेण सीताविरहितेन च । किष्किन्धायां व्रतं चैतत्कृतं दुःखातुरेण वै ॥ 49॥ प्रतप्तेनापि रामेण सीताविरहवह्निना । विधिवत्पूजिता देवी नवरात्रव्रतेन वै ॥ 50॥ तेन प्राप्ताऽथ वैदेही कृत्वा सेतुं महार्णवे । हत्वा मन्दोदरीनाथं कुम्भकर्णं महाबलम् ॥ 51॥ मेघनादं सुतं हत्वा कृत्वा भूपं बिभीषणम् । पश्चादयोध्यामागत्य प्राप्तं राज्यमकण्टकम् ॥ 52॥ नवरात्रव्रतस्यास्य प्रभावेण विशांवर । सुखं भूमितले प्राप्तं रामेणामिततेजसा ॥ 53॥ व्यास उवाच । इति विप्रवचः श्रुत्वा स वैश्यस्तं द्विजं गुरुम् । कृत्वा जग्राह सन्मन्त्रं मायाबीजाभिधं नृप ॥ 54॥ जजाप परया भक्त्या नवरात्रमतन्द्रितः । नानाविधोपहारैश्च पूजयामास सादरम् ॥ 55॥ नवसंवत्सरं चैव मायाबीजपरायणः । नवमे वत्सरान्ते तु महाष्टम्यां महेश्वरी ॥ 56॥ अर्धरात्रे तु सञ्जाते प्रत्यक्षं दर्शनं ददौ । नानावरप्रदानैश्च कृतकृत्यञ्चकार तम् ॥ 57॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे देवीपूजामहत्त्ववर्णनं नाम सप्तविंशोऽध्यायः ॥ 3\.27॥ \section{3\.28 अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् |} जनमेजय उवाच । कथं रामेण तच्चीर्णं व्रतं देव्याः सुखप्रदम् । राज्यभ्रष्टः कथं सोऽथ कथं सीता हृता पुनः ॥ 1॥ व्यास उवाच । राजा दशरथः श्रीमानयोध्याधिपतिः पुरा । सूर्यवंशधरश्चासीद्देवब्राह्मणपूजकः ॥ 2॥ चत्वारो जज्ञिरे तस्य पुत्रा लोकेषु विश्रुताः । रामलक्ष्मणशत्रुघ्ना भरतश्चेति नामतः ॥ 3॥ राज्ञः प्रियकराः सर्वे सदृशा गुणरूपतः । कौसल्यायाः सुतो रामः कैकेय्या भरतः स्मृतः ॥ 4॥ सुमित्रातनयौ जातौ यमलौ द्वौ मनोहरौ । ते जाता वै किशोराश्च धनुर्बाणधराः किल ॥ 5॥ सूनवः कृतसंस्कारा भूपतेः सुखवर्धकाः । कौशिकेन तदाऽऽगत्य प्रार्थितो रघुनन्दनः ॥ 6॥ राघवं मखरक्षार्थं सूनुं षोडशवार्षिकम् । तस्मै सोऽयं ददौ रामं कौशिकाय सलक्ष्मणम् ॥ 7॥ तौ समेत्य मुनिं मार्गे जग्मतुश्चारुदर्शनौ । ताटका निहता मार्गे राक्षसी घोरदर्शना ॥ 8॥ रामेणैकेन बाणेन मुनीनां दुःखदा सदा । यज्ञरक्षा कृता तत्र सुबाहुर्निहतः शठः ॥ 9॥ मारीचोऽथ मृतप्रायो निक्षिप्तो बाणवेगतः । एवं कृत्वा महत्कर्म यज्ञस्य परिरक्षणम् ॥ 10॥ गतास्ते मिथिलां सर्वे रामलक्ष्मणकौशिकाः । अहल्या मोचिता शापान्निष्पापा सा कृताऽबला ॥ 11॥ विदेहनगरे तौ तु जग्मतुर्मुनिना सह । बभञ्ज शिवचापञ्च जनकेन पणीकृतम् ॥ 12॥ उपयेमे ततः सीतां जानकीञ्च रमांशजाम् । लक्ष्मणाय ददौ राजा पुत्रीमेकां तथोर्मिलाम् ॥ 13॥ कुशध्वजसुते कन्ये प्रापतुर्भ्रातरावुभौ । तथा भरतशत्रुघ्नौ सुशिलौ शुभलक्षणौ ॥ 14॥ एवं दारक्रियास्तेषां भ्रातॄणां चाभवन्नृप । चतुर्णां मिथिलायां तु यथाविधि विधानतः ॥ 15॥ राज्ययोग्यं सुतं दृष्ट्वा राजा दशरथस्तदा । राघवाय धुरं दातुं मनश्चक्रे निजाय वै ॥ 16॥ सम्भारं विहितं दृष्ट्वा कैकेयी पूर्वकल्पितौ । वरौ सम्प्रार्थयामास भर्तारं वशवर्तिनम् ॥ 17॥ राज्यं सुताय चैकेन भरताय महात्मने । रामाय वनवासञ्च चतुर्दशसमास्तथा ॥ 18॥ रामस्तु वचनात्तस्याः सीतालक्ष्मणसंयुतः । जगाम दण्डकारण्यं राक्षसैरुपसेवितम् ॥ 19॥ राजा दशरथः पुत्रविरहेण प्रपीडितः । जहौ प्राणानमेयात्मा पूर्वशापमनुस्मरन् ॥ 20॥ भरतः पितरं दृष्ट्वा मृतं मातृकृतेन वै । राज्यमृद्धं न जग्राह भ्रातुः प्रियचिकीर्षया ॥ 21॥ पञ्चवट्यां वसन् रामो रावणावरजां वने । शूर्पणखां विरूपां वै चकारातिस्मरातुराम् ॥ 22॥ खरादयस्तु तां दृष्ट्वा छिन्ननासां निशाचराः । चक्रुः सङ्ग्राममतुलं रामेणामिततेजसा ॥ 23॥ स जघान खरादींश्च दैत्यानतिबलान्वितान् । मुनीनां हितमन्विच्छन् रामः सत्यपराक्रमः ॥ 24॥ गत्वा शूर्पणखा लङ्कां खरदूषणघातनम् । दूषिता कथयामास रावणाय च राघवात् ॥ 25॥ सोऽपि श्रुत्वा विनाशं तं जातः क्रोधवशः खलः । जगाम रथमारुह्य मारीचस्याश्रमं तदा ॥ 26॥ कृत्वा हेममृगं नेतुं प्रेषयामास रावणः । सीताप्रलोभनार्थाय मायाविनमसम्भवम् ॥ 27॥ सोऽथ हेममृगो भूत्वा सीतादृष्टिपथं गतः । मायावी चातिचित्राङ्गश्चरन्प्रबलमन्तिके ॥ 28॥ तं दृष्ट्वा जानकी प्राह राघवं दैवनोदिता । चर्मानयस्व कान्तेति स्वाधीनपतिका यथा ॥ 29॥ अविचार्याथ रामोऽपि तत्र संस्थाप्य लक्ष्मणम् । सशरं धनुरादाय ययौ मृगपदानुगः ॥ 30॥ सारङ्गोऽपि हरिं दृष्ट्वा मायाकोटिविशारदः । दृश्यादृश्यो बभूवाथ जगाम च वनान्तरम् ॥ 31॥ मत्वा हस्तगतं रामः क्रोधाकृष्टधनुः पुनः । जघान चातितीक्ष्णेन शरेण कृत्रिमं मृगम् ॥ 32॥ स हतोऽतिबलात्तेन चुक्रोश भृशदुःखितः । हा लक्ष्मण हतोऽस्मीति मायावी नश्वरः खलः ॥ 33॥ स शब्दस्तुमुलस्तावज्जानक्या संश्रुतस्तदा । राघवस्येति सा मत्वा दीना देवरमब्रवीत् ॥ 34॥ गच्छ लक्ष्मण तूर्णं त्वं हतोऽसौ रघुनन्दनः । त्वामाह्वयति सौमित्रे साहाय्यं कुरु सत्वरम् ॥ 35॥ तत्राह लक्ष्मणः सीतामम्ब रामवधादपि । नाहं गच्छेऽद्य मुक्त्वा त्वामसहायामिहाश्रमे ॥ 36॥ आज्ञा मे राघवस्यात्र तिष्ठेति जनकात्मजे । तदतिक्रमभीतोऽहं न त्यजामि तवान्तिकम् ॥ 37॥ दूरं वै राघवं दृष्ट्वा वने मायाविना किल । त्यक्त्वा त्वां नाधिगच्छामि पदमेकं शुचिस्मिते ॥ 38॥ कृरु धैर्यं न मन्येऽद्य रामं हन्तुं क्षमं क्षिप्तौ । नाहं त्यक्त्वा गमिष्यामि विलङ्घ्य रामभाषितम् ॥ .39॥ व्यास उवाच । रुदती सुदती प्राह ते तदा विधिनोदिता । अक्रूरा वचनं क्रूरं लक्ष्मणं शुभलक्षणम् ॥ 40॥ अहं जानामि सौमित्रे सानुरागं च मां प्रति । प्रेरितं भरतेनैव मदर्थमिह सङ्गतम् ॥ 41॥ नाहं तथाविधा नारी स्वैरिणी कुहकाधम । मृते रामे पतिं त्वां न कर्तुमिच्छामि कामतः ॥ 42॥ नागमिष्यति चेद्रामो जीवितं सन्त्यजाम्यहम् । विना तेन न जीवामि विधुरा दुःखिता भृशम् ॥ 43॥ गच्छ वा तिष्ठ सौमित्रे न जानेऽहं तवेप्सितम् । क्व गतं तेऽद्य सौहार्दं ज्येष्ठे धर्मरते किल ॥ 44॥ तच्छ्रुत्वा वचनं तस्या लक्ष्मणो दीनमानसः । प्रोवाच रुद्धकण्ठस्तु तां तदा जनकात्मजाम् ॥ 45॥ किमात्थ क्षितिजे वाक्यं मयि क्रूरतरं किल । किं वदस्यत्यनिष्टं ते भावि जाने धिया ह्यहम् ॥ 46॥ इत्युक्त्वा निर्ययौ वीरस्तां त्यक्त्वा प्ररुदन्भृशम् । अग्रजस्य ययौ पश्यञ्छोकार्तः पृथिवीपते ॥ 47॥ गतेऽथ लक्ष्मणे तत्र रावणः कपटाकृतिः । भिक्षुवेषं ततः कृत्वा प्रविवेश तदाश्रमे ॥ 48॥ जानकी तं यतिं मत्वा दत्त्वार्घ्यं वन्यमादरात् । भैक्ष्यं समर्पयामास रावणाय दुरात्मने ॥ 49॥ तां पप्रच्छ स दुष्टात्मा नम्रपूर्वं मृदुस्वरम् । काऽसि पद्मपलाशाक्षि वने चैकाकिनी प्रिये ॥ 50॥ पिता कस्तेऽथ वामोरु भ्राता कः कः पतिस्तव । मूढेवैकाकिनी चात्र स्थिताऽसि वरवर्णिनि ॥ 51॥ निर्जने विपिने किं त्वं सौधार्हा त्वमसि प्रिये । उटजे मुनिपत्नीवद्देवकन्यासमप्रभा ॥ 52॥ व्यास उवाच । इति तद्वचनं श्रुत्वा प्रत्युवाच विदेहजा । दिव्यं दिष्ट्या यतिं ज्ञात्वा मन्दोदर्याः पतिं तदा ॥ 53॥ राजा दशरथः श्रीमांश्चत्वारस्तस्य वै सुताः । तेषां ज्येष्ठः पतिर्मेऽस्ति रामनामेति विश्रुतः ॥ 54॥ विवासितोऽथ कैकेय्या कृते भूपतिना वरे । चतुर्दश समा रामो वसतेऽत्र सलक्ष्मणः ॥ 55॥ जनकस्य सुता चाहं सीतानाम्नीति विश्रुता । भङ्क्त्वा शैवं धनुः कामं रामेणाहं विवाहिता ॥ 56॥ रामबाहुबलेनात्र वसामो निर्भया वने । काञ्चनं मृगमालोक्य हन्तुं मे निर्गतः पतिः ॥ 57॥ लक्ष्मणोऽपि पुनः श्रुत्वा रवं भ्रातुर्गतोऽधुना । तयोर्बाहुबलादत्र निर्भयाऽहं वसामि वै ॥ 58॥ मयेदं कथितं सर्वं वृत्तान्तं वनवासके । तेऽत्रागत्यार्हणां ते वै करिष्यन्ति यथाविधि ॥ 59॥ यतिर्विष्णुस्वरूपोऽसि तस्मात्त्वं पूजितो मया । आश्रमो विपिने घोरे कृतोऽस्ति रक्षसां कुले ॥ 60॥ तस्मात्त्वां परिपृच्छामि सत्यं ब्रूहि ममाग्रतः । कोऽसि त्रिदण्डिरूपेण विपिने त्वं समागतः ॥ 61॥ रावण उवाच । लङ्केशोऽहं मरालाक्षि श्रीमान्मन्दोदरीपतिः । त्वत्कृते तु कृतं रूपं मयेत्थं शोभनाकृते ॥ 62॥ आगतोऽहं वरारोहे भगिन्या प्रेरितोऽत्र वै । जनस्थाने हतौ श्रुत्वा भ्रातरौ खरदूषणौ ॥ 63॥ अङ्गीकुरु नृपं मां त्वं त्यक्त्वा तं मानुषं पतिम् । हृतराज्यं गतश्रीकं निर्बलं वनवासिनम् ॥ 64॥ पट्टराज्ञी भव त्वं मे मन्दोदर्युपरि स्फुटम् । दासोऽस्मि तव तन्वङ्गि स्वामिनी भव भामिनि ॥ 65॥ जेताऽहं लोकपालानां पतामि तव पादयोः । करं गृहाण मेऽद्य त्वं सनाथं कुरु जानकि ॥ 66॥ पिता ते याचितः पूर्वं मया वै त्वत्कृतेऽबले । जनको मामुवाचेत्थं पणबन्धो मया कृतः ॥ 67॥ रुद्रचापभयान्नाहं सम्प्राप्तस्तु स्वयंवरे । मनो मे संस्थितं तावन्निमग्नं विरहातुरम् ॥ 68॥ वनेऽत्र संस्थितां श्रुत्वा पूर्वानुरागमोहितः । आगतोऽस्म्यसितापाङ्गि सफलं कुरु मे श्रमम् ॥ 69॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे रामचरित्रवर्णनं नाम अष्टाविंशोऽध्यायः ॥ 3\.28॥ \section{3\.29 एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् |} व्यास उवाच । तदाकर्ण्य वचो दुष्टं जानकी भयविह्वला । वेपमाना स्थिरं कृत्वा मनो वाचमुवाच ह ॥ 1॥ पौलस्त्य किमसद्वाक्यं त्वमात्थ स्मरमोहितः । नाहं वै स्वैरिणी किन्तु जनकस्य कुलोद्भवा ॥ 2॥ गच्छ लङ्कां दशास्य त्वं राम त्वां वै हनिष्यति । मत्कृते मरणं तत्र भविष्यति न संशयः ॥ 3॥ इत्युक्त्वा पर्णशालायां गता सा वह्निसन्निधौ । गच्छ गच्छेति वदती रावणं लोकरावणम् ॥ 4॥ सोऽथ कृत्वा निजं रूपं जगामोटजमन्तिकम् । बलाज्जग्राह तां बालां रुदती भयविह्वलाम् ॥ 5॥ रामरामेति क्रन्दन्ती लक्ष्मणेति मुहुर्मुहुः । गृहीत्वा निर्गतः पापो रथमारोप्य सत्वरः ॥ 6॥ गच्छन्नरुणपुत्रेण मार्गे रुद्धो जटायुषा । सङ्ग्रामोऽभून्महारौद्रस्तयोस्तत्र वनान्तरे ॥ 7॥ हत्वा तं तां गृहीत्वा च गतोऽसौ राक्षसाधिपः । लङ्कायां क्रन्दती तात कुररीव दुरात्मनः ॥ 8॥ अशोकवनिकायां सा स्थापिता राक्षसीयुता । स्ववृत्तान्नैव चलिता सामदानादिभिः किल ॥ 9॥ रामोऽपि तं मृगं हत्वा जगामादाय निर्वृतः । आयान्तं लक्ष्मणं वीक्ष्य किं कृतं तेऽनुजासमम् ॥ 10॥ एकाकिनीं प्रियां हित्वा किमर्थं त्वमिहागतः । श्रुत्वा स्वनं तु पापस्य राघवस्त्वब्रवीदिदम् ॥ 11॥ सौमित्रिस्त्वब्रवीद्वाक्यं सीतावाग्बाणपीडितः । प्रभोऽत्राहं समायातः कालयोगान्न संशयः ॥ 12॥ तदा तौ पर्णशालायां गत्वा वीक्ष्यातिदुःखितौ । जानक्यन्वेषणे यत्नमुभौ कर्तुं समुद्यतौ ॥ 13॥ मार्गमाणौ तु सम्प्राप्तौ यत्रासौ पतितः खगः । जटायुः प्राणशेषस्तु पतितः पृथिवीतले ॥ 14॥ तेनोक्तं रावणेनाद्य हृताऽसौ जनकात्मजा । मया निरुद्धः पापात्मा पातितोऽहं मृधे पुनः ॥ 15॥ इत्युक्त्वाऽसौ गतप्राणः संस्कृतो राघवेण वै । कृत्वौर्घ्वदैहिकं रामलक्ष्मणौ निर्गतौ ततः ॥ 16॥ कबन्धं घातयित्वासौ शापाच्चामोचयत्प्रभुः । वचनात्तस्य हरिणा सख्यं चक्रेऽथ राघवः ॥ 17॥ हत्वा च वालिनं वीरं किष्किन्धाराज्यमुत्तमम् । सुग्रीवाय ददौ रामः कृतसख्याय कार्यतः ॥ 18॥ तत्रैव वार्षिकान्मासांस्तस्थौ लक्ष्मणसंयुतः । चिन्तयञ्जानकीं चित्ते दशाननहृतां प्रियाम् ॥ 19॥ लक्ष्मणं प्राह रामस्तु सीताविरहपीडितः । सौमित्रे कैकयसुता जाता पूर्णमनोरथा ॥ 20॥ न प्राप्ता जानकी नूनं नाहं जीवामि तां विना । नागमिष्याम्ययोध्यायामृते जनकनन्दिनीम् ॥ 21॥ गतं राज्यं वने वासो मृतस्तातो हृता प्रिया । पीडयन्मां स दुष्टात्मा दैवोऽग्रे किं करिष्यति ॥ 22॥ दुर्ज्ञेयं भवितव्यं हि प्राणिनां भरतानुज । आवयोः का गतिस्तात भविष्यति सुदुःखदा ॥ 23॥ प्राप्य जन्म मनोर्वंशे राजपुत्रावुभौ किल । वनेऽतिदुःखभोक्तारौ जातौ पूर्वकृतेन च ॥ 24॥ त्यक्त्वा त्वमपि भोगांस्तु मया सह विनिर्गतः । दैवयोगाच्च सौमित्रे भुङ्क्ष्व दुःखं दुरत्ययम् ॥ 25॥ न कोऽप्यस्मत्कुले पूर्वं मत्समो दुःखभाङ्नरः । अकिञ्चनोऽक्षमः क्लिष्टो न भूतो न भविष्यति ॥ 26॥ किं करोम्यद्य सौमित्रे मग्नोऽस्मि दुःखसागरे । न चास्ति तरणोपायो ह्यसहायस्य मे किल ॥ 27॥ न वित्तं न बलं वीर त्वमेकः सहचारकः । कोपं कस्मिन्करोम्यद्य भोगेस्मिन्स्वकृतेऽनुज ॥ 28॥ गतं हस्तगतं राज्यं क्षणादिन्द्रासनोपमम् । वने वासस्तु सम्प्राप्तः को वेद विधिनिर्मितम् ॥ 29॥ बालभावाच्च वैदेही चलिता चावयोः सह । नीता दैवेन दुष्टेन श्यामा दुःखतरां दशाम् ॥ 30॥ लङ्केशस्य गृहे श्यामा कथं दुःखं भविष्यति । पतिव्रता सुशीला च मयि प्रीतियुता भृशम् ॥ 31॥ न च लक्ष्मण वैदेही सा तस्य वशगा भवेत् । स्वैरिणीव वरारोहा कथं स्याज्जनकात्मजा ॥ 32॥ त्यजेत्प्राणान्नियन्तृत्वे मैथिली भरतानुज । न रावणस्य वशगा भवेदिति सुनिश्चितम् ॥ 33॥ मृता चेज्जानकी वीर प्राणांस्त्यक्ष्याम्यसंशयम् । मृता चेदसितापाङ्गीं किं मे देहेन लक्ष्मण ॥ 34॥ एवं विलपमानं तं रामं कमललोचनम् । लक्ष्मणः प्राह धर्मात्मा सान्त्वयन्नृतया गिरा ॥ 35॥ धैर्यं कुरु महाबाहो त्यक्त्वा कातरतामिह । आनयिष्यामि वैदेहीं हत्वा तं राक्षसाधमम् ॥ 36॥ आपदि सम्पदि तुल्या धैर्याद्भवन्ति ते धीराः । अल्पधियस्तु निमग्नाः कष्टे भवन्ति विभवेऽपि ॥ 37॥ संयोगो विप्रयोगश्च दैवाधीनावुभावपि । शोकस्तु कीदृशस्तत्र देहेनात्मनि च क्वचित् ॥ 38॥ राज्याद्यथा वने वासो वैदेह्या हरणं यथा । तथा काले समीचीने संयोगोऽपि भविष्यति ॥ 39॥ प्राप्तव्यं सुखदुःखानां भोगान्निर्वर्तनं क्वचित् । नान्यथा जानकीजाने तस्माच्छोकं त्यजाधुना ॥ 40॥ वानराः सन्ति भूयांसो गमिष्यन्ति चतुर्दिशम् । शुद्धिं जनकनन्दिन्या आनयिष्यन्ति ते किल ॥ 41॥ ज्ञात्वा मार्गस्थितिं तत्र गत्वा कृत्वा पराक्रमम् । हत्वा तं पापकर्माणमानयिष्यामि मैथिलीम् ॥ 42॥ ससैन्यं भरतं वाऽपि समाहूय सहानुजम् । हनिष्यामो वयं शत्रुं किं शोचसि वृथाग्रज ॥ 43॥ रघुणैकरथेनैव जिताः सर्वा दिशः पुरा । तद्वंशजः कथं शोकं कर्तुमर्हसि राघव ॥ 44॥ एकोऽहं सकलाञ्जेतुं समर्थोऽस्मि सुरासुरान् । किं पुनः ससहायो वै रावणं कुलपांसनम् ॥ 45॥ जनकं वा समानीय साहाय्ये रघुनन्दन । हनिष्यामि दुराचारं रावणं सुरकण्टकम् ॥ 46॥ सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । चक्रनेमिरिवैकं यन्न भवेद्रघुनन्दन ॥ 47॥ मनोऽतिकातरं यस्य सुखदुःखसमुद्भवे । स शोकसागरे मग्नो न सुखी स्यात्कदाचन ॥ 48॥ इन्द्रेण व्यसनं प्राप्तं पुरा वै रघुनन्दन । नहुषः स्थापितो देवैः सर्वैर्मघवतः पदे ॥ 49॥ स्थितः पङ्कजमध्ये च बहुवर्षगणानपि । अज्ञातवासं मघवा भीतस्त्यक्त्वा निजं पदम् ॥ 50॥ पुनः प्राप्तं निजस्थानं काले विपरिवर्तिते । नहुषः पतितो भूमौ शापादजगराकृतिः ॥ 51॥ इन्द्राणीं कामयानस्तु ब्राह्मणानवमन्य च । अगस्तिकोपात्सञ्जातः सर्पदेहो महीपतिः ॥ 52॥ तस्माच्छोको न कर्तव्यो व्यसने सति राघव । उद्यमे चित्तमास्थाय स्थातव्यं वै विपश्चिता ॥ 53॥ सर्वज्ञोऽसि महाभाग समर्थोऽसि जगत्पते । किं प्राकृत इवात्यर्थं कुरुषे शोकमात्मनि ॥ 54॥ व्यास उवाच । इति लक्ष्मणवाक्येन बोधितो रघुनन्दनः । त्यक्त्वा शोकं तथात्यर्थं बभूव विगतज्वरः ॥ 55॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे लक्ष्मणकृतरामशोकसान्त्वनं नामैकोनत्रिंशोऽध्यायः ॥ 3\.29॥ \section{3\.30 त्रिंशोऽध्यायः । रामाय देवीवरदानम् |} व्यास उवाच । एवं तौ संविदं कृत्वा यावत्तूष्णीं बभूवतुः । आजगाम तदाऽऽकाशान्नारदो भगवानृषिः ॥ 1॥ रणयन्महतीं वीणां स्वरग्रामविभूषिताम् । गायन्बृहद्रथं साम तदा तमुपतस्थिवान् ॥ 2॥ दृष्ट्वा तं राम उत्थाय ददावथ वृषं शुभम् । आसनं चार्घ्यपाद्यञ्च कृतवानमितद्युतिः ॥ 3॥ पूजां परमिकां कृत्वा कृताञ्जलिरुपस्थितः । उपविष्टः समीपे तु कृताज्ञो मुनिना हरिः ॥ 4॥ उपविष्टं तदा रामं सानुजं दुःखमानसम् । पप्रच्छ नारदः प्रीत्या कुशलं मुनिसत्तमः ॥ 5॥ कथं राघव शोकार्तो यथा वै प्राकृतो नरः । हृतां सीतां च जानामि रावणेन दुरात्मना ॥ 6॥ सुरसद्मगतश्चाहं श्रुतवाञ्जनकात्मजाम् । पौलस्त्येन हृतां मोहान्मरणं स्वमजानता ॥ 7॥ तव जन्म च काकुत्स्थ पौलस्त्यनिधनाय वै । मैथिलीहरणं जातमेतदर्थं नराधिप ॥ 8॥ पूर्वजन्मनि वैदेही मुनिपुत्री तपस्विनी । रावणेन वने दृष्टा तपस्यन्ती शुचिस्मिता ॥ 9॥ प्रार्थिता रावणेनासौ भव भार्येति राघव । तिरस्कृतस्तयाऽसौ वै जग्राह कबरं बलात् ॥ 10॥ शशाप तत्क्षणं राम रावणं तापसी भृशम् । कुपिता त्यक्तुमिच्छन्ती देहं संस्पर्शदूषितम् ॥ 11॥ दुरात्मंस्तव नाशार्थं भविष्यामि धरातले । अयोनिजा वरा नारी त्यक्त्वा देहं जहावपि ॥ 12॥ सेयं रमांशसम्भूता गृहीता तेन रक्षसा । विनाशार्थं कुलस्यैव व्याली स्रगिव सम्भ्रमात् ॥ 13॥ तव जन्म च काकुत्स्थ तस्य नाशाय चामरैः । प्रार्थितस्य हरेरंशादजवंशेऽप्यजन्मनः ॥ 14॥ कुरु धैर्यं महाबाहो तत्र सा वर्ततेऽवशा । सती धर्मरता सीता त्वां ध्यायन्ती दिवानिशम् ॥ 15॥ कामधेनुपयः पात्रे कृत्वा मघवता स्वयम् । पानार्थं प्रेषितं तस्याः पीतं चैवामृतं यथा ॥ 16॥ सुरभीदुग्धपानात्सा क्षुत्तुड्दुःखविवर्जिता । जाता कमलपत्राक्षी वर्तते वीक्षिता मया ॥ 17॥ उपायं कथयाम्यद्य तस्य नाशाय राघव । व्रतं कुरुष्व श्रद्धावानाश्विने मासि साम्प्रतम् ॥ 18॥ नवरात्रोपवासञ्च भगवत्याः प्रपूजनम् । सर्वसिद्धिकरं राम जपहोमविधानतः ॥ 19॥ मेघ्यैश्च पशुभिर्देव्या बलिं दत्त्वा विशंसितैः । दशांशं हवनं कृत्वा सशक्तस्त्वं भविष्यसि ॥ 20॥ विष्णुना चरितं पूर्वं महादेवेन ब्रह्मणा । तथा मघवता चीर्णं स्वर्गमध्यस्थितेन वै ॥ 21॥ सुखिना राम कर्तव्यं नवरात्रव्रतं शुभम् । विशेषेण च कर्तव्यं पुंसा कष्टगतेन वै ॥ 22॥ विश्वामित्रेण काकुत्स्थ कृतमेतन्न संशयः । भृगुणाऽथ वसिष्ठेन कश्यपेन तथैव च ॥ 23॥ गुरुणा हृतदारेण कृतमेतन्महाव्रतम् । तस्मात्त्वं कुरु राजेन्द्र रावणस्य वधाय च ॥ 24॥ इन्द्रेण वृत्रनाशाय कृतं व्रतमनुत्तमम् । त्रिपुरस्य विनाशाय शिवेनापि पुरा कृतम् ॥ 25॥ हरिणा मधुनाशाय कृतं मेरौ महामते । विधिवत्कुरु काकुत्स्थ व्रतमेतदतन्द्रितः ॥ 26॥ श्रीराम उवाच । का देवी किं प्रभावा सा कुतो जाता किमाह्वया । व्रतं किं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे ॥ 27॥ नारद उवाच । शृणु राम सदा नित्या शक्तिराद्या सनातनी । सर्वकामप्रदा देवी पूजिता दुःखनाशिनी ॥ 28॥ कारणं सर्वजन्तूनां ब्रह्मादीनां रघूद्वह । तस्याः शक्तिं विना कोऽपि स्पन्दितुं न क्षमो भवेत् ॥ 29॥ विष्णोः पालनशक्तिः सा कर्तृशक्तिः पितुर्मम । रुद्रस्य नाशशक्तिः सा त्वन्याशक्तिः परा शिवा ॥ 30॥ यच्च किञ्चित्क्वचिद्वस्तु सदसद्भुवनत्रये । तस्य सर्वस्य या शक्तिस्तदुत्पत्तिः कुतो भवेत् ॥ 31॥ न ब्रह्मा न यदा विष्णुर्न रुद्रो न दिवाकरः । न चेन्द्राद्याः सुराः सर्वे न धरा न धराधराः ॥ 32॥ तदा सा प्रकृतिः पूर्णा पुरुषेण परेण वै । संयुता विहरत्येव युगादौ निर्गुणा शिवा ॥ 33॥ सा भूत्वा सगुणा पश्चात्करोति भुवनत्रयम् । पूर्वं संसृज्य ब्रह्मादीन्दत्त्वा शक्तीश्च सर्वशः ॥ 34॥ तां ज्ञात्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् । सा विद्या परमा ज्ञेया वेदाद्या वेदकारिणी ॥ 35॥ असङ्ख्यातानि नामानि तस्या ब्रह्मादिभिः किल । गुणकर्मविधानैस्तु कल्पितानि च किं ब्रुवे ॥ 36॥ अकारादिक्षकारान्तैः स्वरैर्वर्णैस्तु योजितैः । असङ्ख्येयानि नामानि भवन्ति रघुनन्दन ॥ 37॥ राम उवाच । विधिं मे ब्रूहि विप्रर्षे व्रतस्यास्य समासतः । करोम्यद्यैव श्रद्धावाञ्छ्रीदेव्याः पूजनं तथा ॥ 38॥ नारद उवाच । पीठं कृत्वा समे स्थाने संस्थाप्य जगदम्बिकाम् । उपवासान्नवैव त्वं कुरु राम विधानतः ॥ 39॥ आचार्योऽहं भविष्यामि कर्मण्यस्मिन्महीपते । देवकार्यविधानार्थमुत्साहं प्रकरोम्यहम् ॥ 40॥ व्यास उवाच । तच्छ्रुत्वा वचनं सत्यं मत्वा रामः प्रतापवान् । कारयित्वा शुभं पीठं स्थापयित्वाम्बिकां शिवाम् ॥ 41॥ विधिवत्पूजनं तस्याश्चकार व्रतवान् हरिः । सम्प्राप्ते चाश्विने मासि तस्मिन्गिरिवरे तदा ॥ 42॥ उपवासपरो रामः कृतवान्व्रतमुत्तमम् । होमञ्च विधिवत्तत्र बलिदानञ्च पूजनम् ॥ 43॥ भ्रातरौ चक्रतुः प्रेम्णा व्रतं नारदसम्मतम् । अष्टम्यां मध्यरात्रे तु देवी भगवती हि सा ॥ 44॥ सिंहारूढा ददौ तत्र दर्शनं प्रतिपूजिता । गिरिशृङ्गे स्थितोवाच राघवं सानुजं गिरा ॥ 45॥ मेघगम्भीरया चेदं भक्तिभावेन तोषिता । देव्युवाच । राम राम महाबाहो तुष्टाऽस्म्यद्म व्रतेन ते ॥ 46॥ प्रार्थयस्व वरं कामं यत्ते मनसि वर्तते । नारायणांशसम्भूतस्त्वं वंशे मानवेऽनघे ॥ 47॥ रावणस्य वधायैव प्रार्थितस्त्वमरैरसि । पुरा मत्स्यतनुं कृत्वा हत्वा घोरञ्च राक्षसम् ॥ 48॥ त्वया वै रक्षिता वेदाः सुराणां हितमिच्छता । भूत्वा कच्छपरूपस्तु धृतवान्मन्दरं गिरिम् ॥ 49॥ अकूपारं प्रमन्थानं कृत्वा देवानपोषयः । कोलरूपं परं कृत्वा दशनाग्रेण मेदिनीम् ॥ 50॥ धृतवानसि यद्राम हिरण्याक्षं जघान च । नारसिंहीं तनुं कृत्वा हिरण्यकशिपुं पुरा ॥ 51॥ प्रह्लादं राम रक्षित्वा हतवानसि राघव । वामनं वपुरास्थाय पुरा छलितवान्बलिम् ॥ 52॥ भूत्वेन्द्रस्यानुजः कामं देवकार्यप्रसाधकः । जमदग्निसुतस्त्वं मे विष्णोरंशेन सङ्गतः ॥ 53॥ कृत्वान्तं क्षत्रियाणां तु दानं भूमेरदाद्द्विजे । तथेदानीं तु काकुत्स्थ जातो दशरथात्मज ॥ 54॥ प्रार्थितस्तु सुरैः सर्वै रावणेनातिपीडितैः । कपयस्ते सहाया वै देवांशा बलवत्तराः ॥ 55॥ भविष्यन्ति नरव्याघ्र मच्छक्तिसंयुता ह्यमी । शेषांशोऽप्यनुजस्तेऽयं रावणात्मजनाशकः ॥ 56॥ भविष्यति न सन्देहः कर्तव्योऽत्र त्वयाऽनघ । वसन्ते सेवनं कार्यं त्वया तत्रातिश्रद्धया ॥ 57॥ हत्वाऽथ रावणं पापं कुरु राज्यं यथासुखम् । एकादश सहस्राणि वर्षाणि पृथिवीतले ॥ 58॥ कृत्वा राज्यं रघुश्रेष्ठ गन्ताऽसि त्रिदिवं पुनः । व्यास उवाच । इत्युक्त्वान्तर्दधे देवी रामस्तु प्रीतमानसः ॥ 59॥ समाप्य तद्व्रतं चक्रे प्रयाणं दशमीदिने । विजयापूजनं कृत्वा दत्त्वा दानान्यनेकशः ॥ 60॥ कपिपतिबलयुक्तः सानुजः श्रीपतिश्च प्रकटपरमशक्त्या प्रेरितः पूर्णकामः । उदधितटगतोऽसौ सेतुबन्धं विधाया\- प्यहनदमरशत्रुं रावणं गीतकीर्तिः ॥ 61॥ यः शृणोति नरो भक्त्या देव्याश्चरितमुत्तमम् । स भुक्त्वा विपुलान्भोगान्प्राप्नोति परमं पदम् ॥ 62॥ सन्त्यन्यानि पुराणानि विस्तराणि बहूनि च । श्रीमद्भागवतस्यास्य न तुल्यानीति मे मतिः ॥ 63॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे रामाय देवीवरदानं नाम त्रिंशोऽध्यायः ॥ 3\.30॥ ॥ इति श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धः समाप्तः ॥ ## Encoded and proofread by Vishwas Bhide \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}