% Text title : Devi Bhagavata Mahapurana Skandha 06 % File name : devIbhAgavatam06.itx % Category : purana, devI, devii, devibhagavatam % Location : doc\_purana % Transliterated by : Vishwas Bhide, satsangdhara.net % Proofread by : Vishwas Bhide, satsangdhara.net % Latest update : March 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 6. Shrimaddevibhagavatamahapurane Shashthah Skandhah ..}## \itxtitle{.. 6\. श्रीमद्देवीभागवतमहापुराणे षष्ठः स्कन्धः ..}##\endtitles ## \section{6\.1 प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् |} ऋषय ऊचुः । सूत सूत महाभाग मिष्टं ते वचनामृतम् । न तृप्ताः स्मो वयं पीत्वा द्वैपायनकृतं शुभम् ॥ 1॥ पुनस्त्वां प्रष्टुमिच्छामः कथां पौराणिकीं शुभाम् । वेदेऽपि कथितां रम्यां प्रसिद्धां पापनाशिनीम् ॥ 2॥ वृत्रासुर इति ख्यातो वीर्यवांस्त्वष्टुरात्मजः । स कथं निहतः सङ्ख्ये वासवेन महात्मना ॥ 3॥ त्वष्टा वै सुरपक्षीयस्तत्पुत्रो बलवत्तरः । शक्रेण घातितः कस्माद्ब्रह्मयोनिर्महाबलः ॥ 4॥ देवाः सत्त्वगुणोत्पना मानुषा राजसाः स्मृताः । तिर्यञ्चस्तामसाः प्रोक्ताः पुराणागमवादिभिः ॥ 5॥ विरोधोऽत्र महान् भाति नूनं शतमखेन ह । छलेन बलवान् वृत्रः शक्रेण विनिपातितः ॥ 6॥ विष्णुः प्रेरयिता तत्र स तु सत्त्वधरः परः । प्रविष्टः पविमध्ये स छद्मना भगवान् प्रभुः ॥ 7॥ सन्धिं विधाय स ह्येवं मन्त्रितोऽसौ महाबलः । हरिभ्यां सत्यमुत्सृज्य जलफेनेन शातितः ॥ 8॥ कृतमिन्द्रेण हरिणा किमेतत्सूत साहसम् । महान्तोऽपि च मोहेन वञ्चिताः पापबुद्धयः ॥ 9॥ अन्यायवर्तिनोऽत्यर्थं भवन्ति सुरसत्तमाः । सदाचारेण युक्तेन देवाः शिष्टत्वमागताः ॥ 10॥ एवं विशिष्टधर्मेण शिष्टत्वं कीदृशं पुनः । हत्वा वृत्रं तु विश्वस्तं शक्रेण छद्मना पुनः ॥ 11॥ प्राप्तं पापफलं नो वा ब्रह्महत्यासमुद्भवम् । किं च त्वया पुरा प्रोक्तं वृत्रासुरवधः कृतः ॥ 12॥ श्रीदेव्या इति तच्चापि चित्तं मोहयतीह नः । सूत उवाच । शृण्वन्तु मुनयो वृत्तं वृत्रासुरवधाश्रयम् ॥ 13॥ यथेन्द्रेण च सम्प्राप्तं दुःखं हत्यासमुद्भवम् । एवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः ॥ 14॥ पारीक्षितेन राज्ञापि स यदाह च तद्ब्रुवे । जनमेजय उवाच । कथं वृत्रासुरः पूर्वं हतो मघवता मुने ॥ 15॥ सहायं विष्णुमासाद्य छद्मना सात्त्विकेन ह । कथं च देव्या निहतो दैत्योऽसौ केन हेतुना ॥ 16॥ कथमेकवधो द्वाभ्यां कृतः स्यान्मुनिपुङ्गव । तदेतच्छ्रोतुमिच्छामि परं कौतूहलं हि मे ॥ 17॥ महतां चरितं शृण्वन् को विरज्येत मानवः । कथयाम्बावैभवं त्वं वृत्रासुरवधाश्रितम् ॥ 18॥ व्यास उवाच । धन्योऽसि राजंस्तव बुद्धिरीदृशी जाता पुराणश्रवणेऽतिसादरा । पीत्वामृतं देववरास्तु सर्वथा पाने वितृष्णाः प्रभवन्ति वै पुनः ॥ 19॥ दिने दिने तेऽधिकभक्तिभावः कथासु राजन् महनीयकीर्तेः । श्रोता यदैकप्रवणः शृणोति वक्ता तदा प्रीतमना ब्रवीति ॥ 20॥ युद्धं पुरा वासववृत्रयोर्यद् वेदे प्रसिद्धं च तथा पुराणे । दुःखं सुरेन्द्रेण तथैव लब्धं हत्वा रिपुं त्वाष्ट्रमपापमेव ॥ 21॥ चित्रं किमत्र नृपते हरिवज्रभृद्भ्यां यच्छद्मना विनिहतस्त्रिशिरोऽथ वृत्रः । मायाबलेन मुनयोऽपि विमोहितास्ते चक्रुश्च निन्द्यमनिशं किल पापभीताः ॥ 22॥ विष्णुः सदैव कपटेन जघान दैत्यान् सत्त्वात्ममूर्तिरपि मोहमवाप्य कामम् । कोऽन्योऽस्ति तां भगवतीं मनसापि जेतुं शक्तः समस्तजनमोहकरीं भवानीम् ॥ 23॥ मत्स्यादियोनिषु सहस्रयुगेषु सद्यः साक्षाद्भवत्यपि यया विनियोजितोऽत्र । नारायणो नरसखो भगवाननन्तः कार्यं करोति विहिताविहितं कदाचित् ॥ 24॥ देहं धनं गृहमिदं स्वजना मदीयं पुत्राः कलत्रमिति मोहमुपेत्य सर्वः । पुण्यं करोत्यथ च पापचयं करोति मायागुणैरतिबलैर्विकलीकृतो यत् ॥ 25॥ न जातु मोहं क्षपितुं नरः क्षमः कश्चिद्भवेद्भूप परावरार्थवित् । विमोहितस्तैस्त्रिभिरेव मूलतो वशीकृतात्मा जगतीतले भृशम् ॥ 26॥ अथ तौ मायया विष्णुवासवौ मोहितौ भृशम् । जघ्नतुश्छद्मना वृत्रं स्वार्थसाधनतत्परौ ॥ 27॥ तदहं सम्प्रवक्ष्यामि वृत्तान्तमवनीपते । कारणं पूर्ववैरस्य वृत्रवासवयोर्मिथः ॥ 28॥ त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः । देवानां कार्यकर्ता च निपुणो ब्राह्मणप्रियः ॥ 29॥ स पुत्रं वै त्रिशिरसमिन्द्रद्वेषात्किलासृजत् । विश्वरूपेति विख्यातं नाम्ना रूपेण मोहनम् ॥ 30॥ त्रिभिः स वदनैः श्रेष्ठैर्व्यरोचत मनोहरैः । त्रिभिर्भिन्नानि कार्याणि मुखैः समकरोन्मुनिः ॥ 31॥ वेदानेकेन सोऽधीते सुरां चैकेन सोऽपिबत् । तृतीयेन दिशः सर्वा युगपच्च निरीक्षते ॥ 32॥ त्रिशिरा भोगमुत्सृज्य तपश्चक्रे सुदुष्करम् । तपस्वी स मृदुर्दान्तो धर्ममेव समाश्रितः ॥ 33॥ पञ्चाग्निसाधनं काले पादपाग्रे निवेशनम् । जलमध्ये निवासं च हेमन्ते शिशिरे तथा ॥ 34॥ निराहारो जितात्मासौ त्यक्तसर्वपरिग्रहः । तपश्चचार मेधावी दुष्करं मन्दबुद्धिभिः ॥ 35॥ तं च दृष्ट्वा तपस्यन्तं खेदमाप शचीपतिः । विषादमगमत्तत्र शक्रोऽयं मास्मभूदिति ॥ 36॥ दृष्ट्वा तस्य तपो वीर्यं सत्यं चामिततेजसः । चिन्तां च महतीं प्राप ह्यनिशं पाकशासनः ॥ 37॥ विवर्धमानस्त्रिशिरा मामयं शातयिष्यति । नोपेक्ष्यः सर्वथा शत्रुर्वर्धमानबलो बुधैः ॥ 38॥ तस्मादुपायः कर्तव्यस्तपोनाशाय साम्प्रतम् । कामस्तु तपसां शत्रुः कामान्नश्यति वै तपः ॥ 39॥ तथैवाद्य प्रकर्तव्यं भोगासक्तो भवेद्यथा । इति सञ्चिन्त्य मनसा बुद्धिमान्बलमर्दनः ॥ 40॥ आज्ञापयत्सोऽप्सरसस्त्वाष्ट्रपुत्रप्रलोभने । उर्वशीं मेनकां रम्भां घृताचीं च तिलोत्तमाम् ॥ 41॥ समाहूयाब्रवीच्छक्रस्तास्तदा रूपगर्विताः । प्रियं कुरुध्वं मे सर्वाः कार्येऽद्य समुपस्थिते ॥ 42॥ यत्तो मेऽद्य महाञ्छत्रुस्तपस्तपति दुर्जयः । कार्यं कुरुत गच्छध्वं प्रलोभयत माचिरम् ॥ 43॥ शृङ्गारवेषैर्विविधैर्हावैर्देहसमुद्भवैः । प्रलोभयत भद्रं वः शमयध्वं ज्वरं मम ॥ 44॥ अस्वस्थोऽहं महाभागास्तस्य ज्ञात्वा तपोबलम् । बलवानासनं मेऽद्य ग्रहीष्यत्यविलम्बितः ॥ 45॥ भयं मे समुपायातं क्षिप्रं नाशयताबलाः । उपकुर्वन्तु सहिताः कार्येऽद्य समुपस्थिते ॥ 46॥ तच्छ्रुत्वा वचनं नार्य ऊचुस्तं प्रणताः पुरः । मा भयं कुरु देवेश यतिष्यामः प्रलोभने ॥ 47॥ यथा न स्याद्भयं तस्मात्तथा कार्यं महाद्युते । नृत्यगीतविहारैश्च मुनेस्तस्य प्रलोभने ॥ 48॥ कटाक्षैरङ्गभेदैश्च मोहयित्वा मुनिं विभो । लोलुपं वशमस्माकं करिष्यामो नियन्त्रितम् ॥ 49॥ व्यास उवाच । इत्याभाष्य हरिं नार्यो ययुस्त्रिशिरसोऽन्तिकम् । कुर्वन्त्यो विविधान्भावान्कामशास्त्रोचितानपि ॥ 50॥ गायन्त्यस्तालभेदैस्ता नृत्यन्त्यः पुरतो मुनेः । तं प्रलोभयितुं चक्रुर्नानाभावान्वराङ्गनाः ॥ 51॥ नापश्यत्स तपोराशिरङ्गनानां विडम्बनम् । इन्द्रियाणि वशे कृत्वा मूकान्धबधिरः स्थितः ॥ 52॥ दिनानि कतिचित्तस्थुर्नार्यस्तस्याश्रमे वरे । कुर्वन्त्यो गाननृत्यादिप्रपञ्चानतिमोहदान् ॥ 53॥ न चचाल यदा कामं ध्यानाच्च त्रिशिरा मुनिः । परावृत्य तदा देव्यः पुनः शक्रमुपस्थिताः ॥ 54॥ कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् । श्रान्ता दीना भयत्रस्ता विवर्णवदना भृशम् ॥ 55॥ देवदेव महाराज यत्नश्च परमः कृतः । न स शक्यो दुराधर्षो धैर्याच्चालयितुं विभो ॥ 56॥ उपायोऽन्यः प्रकर्तव्यः सर्वथा पाकशासन । नास्माकं बलमेतस्मिंस्तापसे विजितेन्द्रिये ॥ 57॥ दिष्ट्या वयं न शप्ताः स्म यदनेन महात्मना । मुनिना वह्नितुल्येन तपसा द्योतितेन हि ॥ 58॥ विसृज्याप्सरसः शक्रश्चिन्तयामास मन्दधीः । तस्यैव च वधोपायं पापबुद्धिरसाम्प्रतम् ॥ 59॥ विसृज्य लोकलज्जां स तथा पापभयं भृशम् । चकार पापबुद्धिं तु तद्वधाय महीपते ॥ 60॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनं नाम प्रथमोऽध्यायः ॥ 6\.1॥ \section{6\.2 द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् |} व्यास उवाच । अथ स लोभमुपेत्य सुराधिपः समधिगम्य गजासनसंस्थितः । त्रिशिरसं प्रति दुष्टमतिस्तदा मुनिमपश्यदमेयपराक्रमम् ॥ 1॥ तमभिवीक्ष्य दृढासनसंस्थितं जितगिरं सुसमाधिवशं गतम् । रविविभावसुसन्निभमोजसा सुरपतिः परमापदमभ्यगात् ॥ 2॥ कथमसौ विनिहन्तुमहो मया मुनिरपापमतिः किल सम्मतः । रिपुरयं सुसमिद्धतपोबलः कथमुपेक्ष्य इहासनकामुकः ॥ 3॥ इति विचिन्त्य पविं परमायुधं प्रति मुमोच मुनिं तपसि स्थितम् । शशिदिवाकरसन्निभमाशुगं त्रिशिरसं सुरसङ्घपतिः स्वयम् ॥ 4॥ तदभिघातहतः स धरातले किल पपात ममार च तापसः । शिखरिणः शिखरं कुलिशार्दितं निपतितं भुवि चाद्भुतदर्शनम् ॥ 5॥ तं निहत्य मुदमाप सुरेश\- श्चुक्रुशुश्च मुनयस्तु संस्थिताः । हा हतेति भृशमार्तनिःस्वनाः किं कृतं शतमखेन पापिना ॥ 6॥ विनापराधं तपसां निधिर्हतः शचीपतिः पापमतिर्दुरात्मा । फलं किलायं तरसा कृतस्य प्राप्नोतु पापी हननोद्भवस्य ॥ 7॥ तं निहत्य तरसा सुरराजो निर्जगाम निजमन्दिरमाशु । स हतोऽपि विरराज महात्मा जीवमान इव तेजसां निधिः ॥ 8॥ तं दृष्ट्वा पतितं भूमौ जीवन्तमिव वृत्रहा । चिन्तामापातिखिन्नाङ्गः किं वा जीवेदयं पुनः ॥ 9॥ विमृश्य मनसातीव तक्षाणं पुरतः स्थितम् । मघवा वीक्ष्य तं प्राह स्वकार्यसदृशं वचः ॥ 10॥ तक्षंश्छिन्धि शिरांस्यस्य कुरुष्व वचनं मम । मा जीवतु महातेजा भाति जीवन्निव स्वयम् ॥ 11॥ इत्याकर्ण्य वचस्तस्य तक्षोवाच विगर्हयन् । तक्षोवाच । महास्कन्धो भृशं भाति परशुर्न तरिष्यति ॥ 12॥ ततो नाहं करिष्यामि कार्यमेतद्विगर्हितम् । त्वया वै निन्दितं कर्म कृतं सद्भिर्विगर्हितम् ॥ 13॥ अहं बिभेमि पापाद्वै मृतस्यैव च मारणे । मृतोऽयं मुनिरस्त्येव शिरसः कृन्तनेन किम् ॥ 14॥ भयं किं तेऽत्र सञ्जातं पाकशासन कथ्यताम् । इन्द्र उवाच । सजीव इव देहोऽयमाभाति विशदाकृतिः ॥ 15॥ तस्माद्बिभेमि मा जीवेन्मुनिः शत्रुरयं मम । तक्षोवाच । नात्र किं त्रपसे विद्वन् क्रूरेणानेन कर्मणा ॥ 16॥ ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न किम् । इन्द्र उवाच । प्रायश्चित्तं करिष्यामि पश्चात्पापक्षयाय वै ॥ 17॥ शत्रुस्तु सर्वथा वध्यश्छलेनापि महामते । तक्षोवाच । त्वं लोभाभिहतः पापं करोषि मघवन्निह ॥ 18॥ तं विनाहं कथं पापं करोमि वद मे विभो । इन्द्र उवाच । मखेषु खलु भागं ते करिष्यामि सदैव हि ॥ 19॥ शिरः पशोस्तु ते भागं यज्ञे दास्यन्ति मानवाः । शुल्केनानेन छिन्धि त्वं शिरांस्यस्य कुरु प्रियम् ॥ 20॥ व्यास उवाच । एतच्छ्रुत्वा महेन्द्रस्य वचस्तक्षा मुदान्वितः । कुठारेण शिरांस्यस्य चकर्त सुदृढेन हि ॥ 21॥ छिन्नानि त्रीणि शीर्षाणि पतितानि यदा भुवि । तेभ्यस्तु पक्षिणः क्षिप्रं विनिष्पेतुः सहस्रशः ॥ 22॥ कलविङ्कास्तित्तिरयस्तथैव च कपिञ्जलाः । पृथक्पृथग्विनिष्पेतुर्मुखतस्तरसा तदा ॥ 23॥ येन वेदानधीते स्म सोमं च पिबते तथा । तस्माद्वक्त्रात्किलोत्पेतुः सद्य एव कपिञ्जलाः ॥ 24॥ येन सर्वा दिशः कामं पिबन्निव निरीक्षते । तस्मात्तु तित्तिरास्तत्र निःसृतास्तिग्मतेजसः ॥ 25॥ यत्सुरापं तु तद्वक्त्रं तस्मात्तु चटकाः किल । विनिष्पेतुस्त्रिशिरस एवं ते विहगा नृप ॥ 26॥ एवंविनिःसृतान्दृष्ट्वा तेभ्यः शक्रस्तदाण्डजान् । मुमोद मनसा राजन् जगाम त्रिदिवं पुनः ॥ 27॥ गते शक्रे तु तक्षापि स्वगृहं तरसा ययौ । यज्ञभागं परं लब्ध्वा मुदमाप महीपते ॥ 28॥ इन्द्रोऽथ स्वगृहं गत्वा हत्वा शत्रुं महाबलम् । मेने कृतार्थमात्मानं ब्रह्महत्यामचिन्तयन् ॥ 29॥ तं श्रुत्वा निहतं त्वष्टा पुत्रं परमधार्मिकम् । चुकोपातीव मनसा वचनं चेदमब्रवीत् ॥ 30॥ अनागसं मुनिं यस्मात्पुत्रं निहतवान्मम । तस्मादुत्पादयिष्यामि तद्वधार्थं सुतं पुनः ॥ 31॥ सुराः पश्यन्तु मे वीर्यं तपसश्च बलं तथा । जानातु सर्वं पापात्मा स्वकृतस्य फलं महत् ॥ 32॥ इत्युक्त्वाग्निं जुहावाथ मन्त्रैराथर्वणोदितैः । पुत्रस्योत्पादनार्थाय त्वष्टा क्रोधसमाकुलः ॥ 33॥ कृते होमेऽष्टरात्रं तु सन्दीप्ताच्च विभावसोः । प्रादुर्बभूव तरसा पुरुषः पावकोपमः ॥ 34॥ तं दृष्ट्वाग्रे सुतं त्वष्टा तेजोबलसमन्वितम् । वेगात्प्रकटितं वह्नेर्दीप्यमानमिवानलम् ॥ 35॥ उवाच वचनं त्वष्टा सुतं वीक्ष्य पुरःस्थितम् । इन्द्रशत्रो विवर्धस्व प्रतापात्तपसो मम ॥ 36॥ इत्युक्ते वचने त्वष्ट्रा क्रोधप्रज्वलितेन च । सोऽवर्धत दिवं स्तब्ध्वा वैश्वानरसमद्युतिः ॥ 37॥ जातः स पर्वताकारः कालमृत्युसमः स्वराट् । किं करोमीति तं प्राह पितरं परमातुरम् ॥ 38॥ कुरु मे नामकं नाथ कार्यं कथय सुव्रत । चिन्तातुरोऽसि कस्मात्त्वं ब्रूहि मे शोककारणम् ॥ 39॥ नाशयाम्यद्य ते शोकमिति मे व्रतमाहितम् । तेन जातेन किं भूयः पिता भवति दुःखितः ॥ 40॥ पिबामि सागरं सद्यश्चूर्णयामि धराधरान् । उद्यन्तं वारयाम्यद्य तरणिं तिग्मतेजसम् ॥ 41॥ हन्मीन्द्रं ससुरं सद्यो यमं वा देवतान्तरम् । क्षिपामि सागरे सर्वान्समुत्पाट्य च मेदिनीम् ॥ 42॥ इत्याकर्ण्य वचस्तस्य त्वष्टा पुत्रस्य पेशलम् । प्रत्युवाचातिमुदितस्तं सुतं पर्वतोपमम् ॥ 43॥ वृजिनात्त्रातुमधुना यस्माच्छक्तोऽसि पुत्रक । तस्माद्वृत्र इति ख्यातं तव नाम भविष्यति ॥ 44॥ भ्राता तव महाभाग त्रिशिरा नाम तापसः । त्रीणि तस्य च शीर्षाणि ह्यभवन्वीर्यवन्ति च ॥ 45॥ वेदवेदाङ्गतत्त्वज्ञः सर्वविद्याविशारदः । संस्थितस्तपसि प्रायस्त्रिलोकीविस्मयप्रदे ॥ 46॥ शक्रेण तु हतः सोऽद्य वज्रघातेन साम्प्रतम् । विनापराधं सहसा छिन्नानि मस्तकानि च ॥ 47॥ तस्मात्त्वं पुरुषव्याघ्र जहि शक्रं कृतागसम् । ब्रह्महत्यायुतं पापं निस्त्रपं दुर्मतिं शठम् ॥ 48॥ इत्युक्त्वा च तदा त्वष्टा पुत्रशोकसमाकुलः । आयुधानि च दिव्यानि चकार विविधानि च ॥ 49॥ ददावस्मै सहस्राक्षवधाय प्रबलानि च । खड्गशूलगदाशक्तितोमरप्रमुखानि वै ॥ 50॥ शार्ङ्ग धनुस्तथा बाणं परिघं पट्टिशं तथा । चक्रं दिव्यं सहस्रारं सुदर्शनसमप्रभम् ॥ 51॥ तूणीरौ चाक्षयौ दिव्यौ कवचं चातिसुन्दरम् । रथं मेघप्रतीकाशं दृढं भारसहं जवम् ॥ 52॥ युद्धोपकरणं सर्वं कृत्वा पुत्राय पार्थिव । दत्त्वासौ प्रेरयामास त्वष्टा क्रोधसमन्वितः ॥ 53॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ 6\.2॥ \section{6\.3 तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् |} व्यास उवाच । कृतस्वस्त्ययनो वृत्रो ब्राह्मणैर्वेदपारगैः । निर्जगाम रथारूढो हन्तुं शक्रं महाबलः ॥ 1॥ तदैव राक्षसाः क्रूराः पुरा देवपराजिताः । समाजग्मुश्च सेवार्थं वृत्रं ज्ञात्वा महाबलम् ॥ 2॥ इन्द्रदूतास्तु तं दृष्ट्वा युद्धाय तु समागतम् । वेगादागत्य वृत्तान्तं शशंसुस्तस्य चेष्टितम् ॥ 3॥ दूता ऊचुः । स्वामिञ्छीघ्रमिहायाति वृत्रो नाम रिपुस्तव । बलवान्स्यन्दने रूढस्त्वष्ट्रा चोत्पादितः किल ॥ 4॥ अविचारेण नाशार्थं तव क्रोधान्वितेन वै । पुत्रघाताभितप्तेन दुःसहो राक्षसैर्युतः ॥ 5॥ यत्नं कुरु महाभाग शीघ्रमायाति साम्प्रतम् । मेरुमन्दरसङ्काशो घोरशब्दोऽतिदारुणः ॥ 6॥ एतस्मिन्नन्तरे तत्र भीता देवगणा भृशम् । आगत्योचुः सुरपतिं शृण्वन्तं दूतभाषितम् ॥ 7॥ गणाः ऊचुः । मघवन् दुर्निमित्तानि भवन्ति त्रिदशालये । बहूनि भयशंसीनि पक्षिणां विरुतानि च ॥ 8॥ काकगृध्रास्तथा श्येनाः कङ्काद्या दारुणाः खगाः । रुदन्ति विकृतैः शब्दैरुत्कारैर्भवनोपरि ॥ 9॥ चीचीकूचीति निनदान् कुर्वन्ति विहगा भृशम् । वाहनानां च नेत्रेभ्यो जलधाराः पतन्त्यधः ॥ 10॥ श्रूयतेऽतिमहाञ्छब्दो रुदतीनां निशासु च । राक्षसीनां महाभाग भवनोपरि दारुणः ॥ 11॥ प्रपतन्ति ध्वजास्तूर्णं विना वातेन मानद । प्रभवन्ति महोत्पाता दिवि भूम्यन्तरिक्षजाः ॥ 12॥ कृष्णाम्बरधरा नार्यो भ्रमन्ति च गृहे गृहे । यान्तु यान्तु गृहात्तूर्णं कुर्वन्त्यो विकृताननाः ॥ 13॥ रात्रौ स्वप्नेषु कान्तानां सुप्तानां निजमन्दिरे । केशाँल्लुनन्ति राक्षस्यो भीषयन्त्यो भृशातुराः ॥ 14॥ एवंविधानि देवेश भूकम्पोल्कादयस्तथा । गोमायवो रुदन्ति स्म निशायां भवनाङ्गणे ॥ 15॥ सरटानां च जालानि प्रभवन्ति गृहे गृहे । अङ्गप्रस्फुरणादीनि दुर्निमित्तानि सर्वशः ॥ 16॥ व्यास उवाच । इति तेषां वचः श्रुत्वा चिन्तामाप सुरेश्वरः । बृहस्पतिं समाहूय पप्रच्छ च मनोगतम् ॥ 17॥ इन्द्र उवाच । ब्रह्मन् किमुत घोराणि निमित्तानि भवन्ति वै । वाताश्च दारुणा वान्ति प्रपतन्त्युलकाः खतः ॥ 18॥ सर्वज्ञोऽसि महाभाग समर्थो विघ्ननाशने । बुद्धिमाञ्छास्त्रतत्त्वज्ञो देवतानां गुरुस्तथा ॥ 19॥ कुरु शान्तिं विधानज्ञ शत्रुक्षयविधायिनीम् । यथा मे न भवेद्दुःखं तथा कार्यं विधीयताम् ॥ 20॥ बृहस्पतिरुवाच । किं करोमि सहस्राक्ष त्वयाद्य दुष्कृतं कृतम् । अनागसं मुनिं हत्वा किं फलं समुपार्जितम् ॥ 21॥ अत्युग्रं पुण्यपापानां फलं भवति सत्वरम् । विचार्य खलु कर्तव्यं कार्यं तद्भूतिमिच्छता ॥ 22॥ परोपतापनं कर्म न कर्तव्यं कदाचन । न सुखं विन्दते प्राणी परपीडापरायणः ॥ 23॥ मोहाल्लोभाद्ब्रह्महत्या कृता शक्र त्वयाधुना । तस्य पापस्य सहसा फलमेतदुपागतम् ॥ 24॥ अवध्यः सर्वदेवानां जातोऽसौ वृत्रसंज्ञकः । हन्तुं त्वां स समायाति दानवैर्बहुभिर्वृतः ॥ 25॥ आयुधानि च सर्वाणि वज्रतुल्यानि वासव । त्वष्ट्रा दत्तानि दिव्यानि गृहीत्वा समुपस्थितः ॥ 26॥ समागच्छति दुर्धर्षो रथारूढः प्रतापवान् । देवेन्द्र प्रलयं कुर्वन्नास्य मृत्युर्भविष्यति ॥ 27॥ कोलाहलस्तदा जातस्तथा ब्रुवति वाक्पतौ । गन्धर्वाः किन्नरा यक्षा मुनयश्च तपोधनाः ॥ 28॥ सदनानि विहायैवामराः सर्वे पलायिताः । तद्दृष्ट्वा महदाश्चर्यं शक्रश्चिन्तापरायणः ॥ 29॥ आज्ञापयामास तदा सेनोद्योगाय सेवकान् । आनयध्वं वसून् रुद्रानश्विनौ च दिवाकरान् ॥ 30॥ पूषणं च भगं वायुं कुबेरं वरुणं यमम् । विमानेषु समारुह्य सायुधाः सुरसत्तमाः ॥ 31॥ समागच्छन्तु तरसा शत्रुरायाति साम्प्रतम् । इत्याज्ञाप्य सुरपतिः समारुह्य गजोत्तमम् ॥ 32॥ बृहस्पतिं पुरोधाय निर्गतो निजमन्दिरात् । तथैव त्रिदशाः सर्वे स्वं स्वं वाहनमास्थिताः ॥ 33॥ युद्धाय कृतसङ्कल्पा निर्ययुः शस्त्रपाणयः । वृत्रोऽथ दानवैर्युक्तः सम्प्राप्तो मानसोत्तरम् ॥ 34॥ पर्वतं देवतावासं रम्यं पादपशोभितम् । इन्द्रोऽप्यागत्य सङ्ग्रामं चकार मानसोत्तरे ॥ 35॥ पर्वते देवतायुक्तो वाचस्पतिपुरःसरः । तत्राभूद्दारुणं युद्धं वृत्रवासवयोस्तदा ॥ 36॥ गदासिपरिघैः पाशैर्बाणैः शक्तिपरश्वधैः । मानुषेण प्रमाणेन सङ्ग्रामः शरदां शतम् ॥ 37॥ बभूव भयदो नॄणामृषीणां भावितात्मनाम् । वरुणः प्रथमं भग्नस्ततो वायुगणः किल ॥ 38॥ यमो विभावसुः शक्रः सर्वे ते निर्गता रणात् । पलायनपरान् दृष्ट्वा देवानिन्द्रपुरोगमान् ॥ 39॥ वृत्रोऽपि पितरं प्रागादाश्रमस्थं मुदान्वितम् । प्रणम्य प्राह त्वष्टारं पितः कार्यं मया कृतम् ॥ 40॥ देवा विनिर्जिताः सर्वे सेन्द्राः समरसंस्थिताः । विद्रुतास्ते गताः स्थानं यथा सिंहान्मृगा गजाः ॥ 41॥ इन्द्रः पदातिरगमन्मयानीतो गजोत्तमः । ऐरावतोऽयं भगवन् गृहाण द्विरदोत्तमम् ॥ 42॥ न हतास्ते मया यस्मादयुक्तं भीतमारणम् । आज्ञापय पुनस्तात किं करोमि तवेप्सितम् ॥ 43॥ निर्जरा निर्गताः सर्वे भयभीता श्रमातुराः । इन्द्रोऽप्यैरावतं त्यक्त्वा भयभीतः पलायितः ॥ 44॥ व्यास उवाच । इति पुत्रवचः श्रुत्वा त्वष्टा प्राह मुदान्वितः । पुत्रवानद्य जातोऽस्मि सफलं मम जीवितम् ॥ 45॥ त्वयाहं पावितः पुत्र गतो मे मानसो ज्वरः । निश्चलं मे मनो जातं दृष्ट्वा वीर्यं तवाद्भुतम् ॥ 46॥ शृणु वक्ष्याम्यहं पुत्र हितं तेऽद्य निशामय । तपः कुरु महाभाग सावधानः स्थिरासनः ॥ 47॥ विश्वासो नैव कर्तव्यः केषाञ्चित्पाकशासनः । शत्रुस्ते छलकर्तास्ति नानाभेदविशारदः ॥ 48॥ तपसा प्राप्यते लक्ष्मीस्तपसा राज्यमुत्तमम् । तपसा बलवृद्धिः स्यात्सङ्ग्रामे विजयस्तथा ॥ 49॥ आराध्य द्रुहिणं देवं लब्ध्वा वरमनुत्तमम् । जहि शक्रं दुराचारं ब्रह्महत्यासमावृतम् ॥ 50॥ सावधानः स्थिरो भूत्वा दातारं भज शङ्करम् । वाञ्छितं स वरं दद्यात्सन्तुष्टश्चतुराननः ॥ 51॥ तोषयित्वा विश्वयोनिं ब्रह्माणममितौजसम् । अविनाशित्वमासाद्य जहि शक्रं कृतागसम् ॥ 52॥ वैरं मनसि मे पुत्र वर्तते सुतघातजम् । न शान्तिमनुगच्छामि न स्वपामि सुखेन ह ॥ 53॥ तापसो मे हतः पुत्रो निरागाः पाप्मना यतः । न विन्दामि सुखं वृत्र त्वं मामुद्धर दुःखितम् ॥ 54॥ व्यास उवाच । तदाकर्ण्य पितुर्वाक्यं वृत्रः क्रोधयुतस्तदा । आज्ञामादाय च पितुर्जगाम तपसे मुदा ॥ 55॥ गन्धमादनमासाद्य पुण्यां देवधुनीं शुभाम् । स्नात्वा कुशासनं कृत्वा संस्थितश्च स्थिरासनः ॥ 56॥ त्यक्त्वान्नं वारिपानं च योगाभ्यासपरायणः । ध्यायन्विश्वसृजं चित्ते सोपविष्टः स्थिरासने ॥ 57॥ मघवा तं तपस्यन्तं ज्ञात्वा चिन्तातुरो ह्यभूत् । गन्धर्वान्प्रेषयामास विघ्नार्थं पाकशासनः ॥ 58॥ यक्षांश्च पन्नगान्सर्पान्किन्नरानमितौजसः । विद्याधरानप्सरसो देवदूताननेकशः ॥ 59॥ उपायास्तैः कृताः सम्यक् तपोविघ्नाय मायिभिः । न चचाल ततो ध्यानात्त्वाष्ट्रः परमतापसः ॥ 60॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनं नाम तृतीयोऽध्यायः ॥ 6\.3॥ \section{6\.4 चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् |} व्यास उवाच । निर्गतास्ते परावृत्तास्तपोविघ्नकराः सुराः । निराशाः कार्यसंसिद्ध्यै तं दृष्ट्वा दृढचेतसम् ॥ 1॥ जाते वर्षशते पूर्णे ब्रह्मा लोकपितामहः । तत्राजगाम तरसा हंसारूढश्चतुर्मुखः ॥ 2॥ आगत्य तमुवाचेदं त्वष्ट्टपुत्र सुखी भव । त्यक्त्वा ध्यानं वरं ब्रूहि ददामि तव वाञ्छितम् ॥ 3॥ तपसा तेऽद्य तुष्टोऽस्मि त्वां दृष्ट्वा चातिकर्शितम् । वरं वरय भद्रं ते मनोऽभिलषितं तव ॥ 4॥ व्यास उवाच । वृत्रस्तदातिविशदां पुरतो निशम्य वाचं सुधासमरसां जगदेककर्तुः । सन्त्यज्य योगकलनां सहसोदतिष्ठ\- त्सञ्जातहर्षनयनाश्रुकलाकलापः ॥ 5॥ पादौ प्रणम्य शिरसा प्रणयाद्विधातु\- र्बद्धाञ्जलिः पुरत एव समाससाद । प्रोवाच तं सुवरदं तपसा प्रसन्नं प्रेम्णातिगद्गदगिरा विनयेन नम्रः ॥ 6॥ प्राप्तं मया सकलदेवपदं प्रभोऽद्य यद्दर्शनं तव सुदुर्लभमाशु जातम् । वाञ्छास्ति नाथ मनसि प्रवणे दुरापा तां प्रब्रवीमि कमलासन वेत्सि भावम् ॥ 7॥ मृत्युश्च मा भवतु मे किल लोहकाष्ठ\- शुष्कार्द्रवंशनिचयैरपरैश्च शस्त्रैः । वृद्धि प्रयातु मम वीर्यमतीव युद्धे यस्माद्भवामि सबलैरमरैरजेयः ॥ 8॥ व्यास उवाच । इत्थं सम्प्रार्थितो ब्रह्मा तमाह प्रहसन्निव । उत्तिष्ठ गच्छ भद्रं ते वाञ्छितं सफलं सदा ॥ 9॥ न शुष्केण न चार्द्रेण न पाषाणेन दारुणा । भविष्यति च ते मृत्युरिति सत्यं ब्रवीम्यहम् ॥ 10॥ इति दत्त्वा वरं ब्रह्मा जगाम भुवनं परम् । वृत्रस्तु तं वरं लब्धा मुदितः स्वगृहं ययौ ॥ 11॥ शशंस पितुरग्रे तद्वरदानं महामतिः । त्वष्टा तु मुदितः प्राप्तं पुत्रं प्राप्तवरं तदा ॥ 12॥ स्वस्ति तेऽस्तु महाभाग जहि शक्रं रिपुं मम । हत्वागच्छ त्रिशिरसो हन्तारं पापसंयुतम् ॥ 13॥ भव त्वं त्रिदशाधीशः सम्प्राप्य विजयं रणे । ममाधिं छिन्धि विपुलं पुत्रनाशसमुद्भवम् ॥ 14॥ जीवतो वाक्यकरणात्क्षयाहे भूरिभोजनात् । गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता ॥ 15॥ तस्मात्पुत्र ममात्यर्थं दुःखं नाशितुमर्हसि । त्रिशिरा मम चित्तात्तु नापसर्पति कर्हिचित् ॥ 16॥ सुशीलः सत्यवादी च तापसो वेदवित्तमः । अपराधं विना तेन निहतः पापबुद्धिना ॥ 17॥ व्यास उवाच । इति तस्य वचः श्रुत्वा वृत्रः परमदुर्जयः । रथमारुह्य तरसा निर्जगाम पितुर्गृहात् ॥ 18॥ रणदुन्दुभिनिर्घोषं शङ्खनादं महाबलम् । कारयित्वा प्रयाणं स चकार मदगर्वितः ॥ 19॥ निर्ययौ नयसंयुक्तः सेवकानिति संवदन् । हत्वा शक्रं ग्रहीष्यामि सुरराज्यमकण्टकम् ॥ 20॥ इत्युक्त्वा निर्जगामाशु स्वसैन्यपरिवारितः । महता सैन्यनादेन भीषयन्नमरावतीम् ॥ 21॥ तमागच्छन्तमाज्ञाय तुराषाडपि सत्वरः । सेनोद्योगं भयत्रस्तः कारयामास भारत ॥ 22॥ सर्वानाहूय तरसा लोकपालानरिन्दमः । युद्धार्थं प्रेरयन्सर्वान्व्यरोचत महाद्युतिः ॥ 23॥ गृध्रन्व्यूहं ततः कृत्वा संस्थितः पाकशासनः । तत्राजगाम वेगात्तु वृत्रः परबलार्दनः ॥ 24॥ देवदानवयोस्तावत्सङ्ग्रामस्तुमुलोऽभवत् । वृत्रवासवयोः सङ्ख्ये मनसा विजयैषिणोः ॥ 25॥ एवं परस्परं युद्धे सन्दीप्ते भयदे भृशम् । आकूतं देवताः प्रापुर्दैत्याश्च परमां मुदम् ॥ 26॥ तोमरैर्भिन्दिपालैश्च खड्गैः परशुपट्टिशैः । जघ्नुः परस्परं देवदैत्या स्वस्ववरायुधैः ॥ 27॥ एवं युद्धे वर्तमाने दारुणे लोमहर्षणे । शक्रं जग्राह सहसा वृत्रः क्रोधसमन्वितः ॥ 28॥ अपावृत्य मुखे क्षिप्त्वा स्थितो वृत्रः शतक्रतुम् । मुदितोऽभून्महाराज पूर्ववैरमनुस्मरन् ॥ 29॥ शक्रे ग्रस्तेऽथ वृत्रेण सम्भ्रान्ता निर्जरास्तदा । चुक्रुशः परमार्तास्ते हा शक्रेति मुहुर्मुहुः ॥ 30॥ अपावृतं मुखे शक्रं ज्ञात्वा सर्वे दिवौकसः । बृहस्पतिं प्रणम्योचुर्दीना व्यथितचेतसः ॥ 31॥ किं कर्तव्यं द्विजश्रेष्ठ त्वमस्माकं गुरुः परः । शक्रो ग्रस्तस्तु वृत्रेण रक्षितो देवतान्तरैः ॥ 32॥ विना शक्रेण किं कुर्मः सर्वे हीनपराक्रमाः । अभिचारं कुरु विभो सत्वरः शक्रमुक्तये ॥ 33॥ बृहस्पतिरुवाच । किं कर्तव्यं सुराः क्षिप्तो मुखमध्येऽस्ति वासवः । वृत्रेणोत्सादितो जीवन्नस्ति कोष्ठान्तरे रिपोः ॥ 34॥ व्यास उवाच । देवाश्चिन्तातुराः सर्वे तुरासाहं तथाकृतम् । दृष्ट्वा विमृश्य तरसा चक्रुर्यत्नं विमुक्तये ॥ 35॥ असृजन्त महासत्त्वां जृम्भिकां रिपुनाशिनीम् । ततो विजृम्भमाणः स व्यावृतास्यो बभूव ह ॥ 36॥ विजृम्भमाणस्य ततो वृत्रस्यास्यादवापतत् । स्वान्यङ्गान्यपि सङ्क्षिप्य निष्क्रान्तो बलसूदनः ॥ 37॥ ततः प्रभृति लोकेषु जृम्भिका प्राणिसंस्थिता । जहृषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिर्गतम् ॥ 38॥ ततः प्रववृते युद्धं तयोर्लोकभयप्रदम् । वर्षाणामयुतं यावद्दारुणं लोमहर्षणम् ॥ 39॥ एकतश्च सुराः सर्वे युद्धाय समुपस्थिताः । एकतो बलवांस्त्वाष्ट्रः सङ्ग्रामे समवर्तत ॥ 40॥ यदा व्यवर्धत रणे वृत्रो वरमदावृतः । पराजितस्तदा शक्रस्तेजसा तस्य धर्षितः ॥ 41॥ विव्यथे मघवा युद्धे ततः प्राप्य पराजयम् । विषादमगमन्देवा दृष्ट्वा शक्रं पराजितम् ॥ 42॥ जग्मुस्त्यक्त्वा रणं सर्वे देवा इन्द्रपुरोगमाः । गृहीतं देवसदनं वृत्रेणागत्य रंहसा ॥ 43॥ देवोद्यानानिसर्वाणि भुङ्क्तेऽसौ दानवो बलात् । ऐरावतोऽपि दैत्येन गृहीतोऽसौ गजोत्तमः ॥ 44॥ विमानानि च सर्वाणि गृहीतानि विशाम्पते । उच्चैःश्रवा हयवरो जातस्तस्य वशे तदा ॥ 45॥ कामधेनुः पारिजातो गणश्चाप्सरसां तथा । गृहीतं रत्नमात्रं तु तेन त्वष्ट्टसुतेन ह ॥ 46॥ स्थानभ्रष्टाः सुराः सर्वे गिरिदुर्गेषु संस्थिताः । दुःखमापुः परिभ्रष्टा यज्ञभागात्सुरालयात् ॥ 47॥ वृत्रः सुरपदं प्राप्य बभूव मदगर्वितः । त्वष्टातीव सुखं प्राप्य मुमोद सुतसंयुतः ॥ 48॥ अमन्त्रयन्हितं देवा मुनिभिः सह भारत । किं कर्तव्यमिति प्राप्ते विचिन्त्य भयमोहिताः ॥ 49॥ जग्मुः कैलासमचलं सुराः शक्रसमन्विताः । महादेवं प्रणम्योचुः प्रह्वाः प्राञ्जलयो भृशम् ॥ 50॥ देवदेव महादेव कृपासिन्धो महेश्वर । रक्षास्मान्भयभीतांस्तु वृत्रेणातिपराजितान् ॥ 51॥ गृहीतं देवसदनं तेन देव बलीयसा । किं कर्तव्यमतः शम्भो ब्रूहि सत्यं शिवाद्य नः ॥ 52॥ किं कुर्मः क्व च गच्छामः स्थानभ्रष्टा महेश्वर । दुःखस्य नाधिगच्छामो विनाशोपायमीश्वर ॥ 53॥ साहाय्यं कुरु भूतेश व्यथिताः स्म कृपानिधे । वृत्रं जहि मदोत्सिक्तं वरदानबलाद्विभो ॥ 54॥ शिव उवाच । ब्रह्माणं पुरतः कृत्वा वयं सर्वे हरेः क्षयम् । गत्वा समेत्य तं विष्णुं चिन्तयामो वधोद्यमम् ॥ 55॥ स शक्तश्च छलज्ञश्च बलवान्बुद्धिमत्तरः । शरण्यश्च दयाब्धिश्च वासुदेवो जनार्दनः ॥ 56॥ विना तं देवदेवेशं नार्थसिद्धिर्भविष्यति । तस्मात्तत्र च गन्तव्यं सर्वकार्यार्थसिद्धये ॥ 57॥ व्यास उवाच । इति सञ्चिन्त्य ते सर्वे ब्रह्मा शक्रः सशङ्करः । जग्मुर्विष्णोः क्षयं देवाः शरण्यं भक्तवत्सलम् ॥ 58॥ गत्वा विष्णुपदं देवास्तुष्टुवुः परमेश्वरम् । हरिं पुरुषसूक्तेन वेदोक्तेन जगद्गुरुम् ॥ 59॥ प्रत्यक्षोऽभूज्जगन्नाथस्तेषां स कमलापतिः । सम्मान्य च सुरान्सर्वानित्युवाच पुरःस्थितः ॥ 60॥ किमागताः स्म लोकेशा हरब्रह्मसमन्विताः । कारणं कथयध्वं वः सर्वेषां सुरसत्तमाः ॥ 61॥ व्यास उवाच । इति श्रुत्वा हरेर्वाक्यं नोचुर्देवा रमापतिम् । चिन्ताविष्टाः स्थिताः प्रायः सर्वेप्राञ्जलयस्तथा ॥ 62॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनं नाम चतुर्थोऽध्यायः ॥ 6\.4॥ \section{6\.5 पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् |} व्यास उवाच । तथा चिन्तातुरान्वीक्ष्य सर्वान्मर्वार्थतत्त्ववित् । प्राह प्रेमभरोद्भ्रान्तान्माधवो मेदिनीपते ॥ 1॥ विष्णुरुवाच । किं मौनमाश्रिता यूयं ब्रुवन्तु कारणं सुराः । सदसद्वापि यच्छ्रुत्वा यतिष्ये तन्निवारणे ॥ 2॥ देवा ऊचुः । किमज्ञातं तव विभो त्रिषु लोकेषु वर्तते । सर्वं वेद भवान्कार्यं किं पृच्छसि पुनः पुनः ॥ 3॥ त्वया पूर्वं बलिर्बद्धः शक्रो देवाधिपः कृतः । वामनं वपुरास्थाय क्रान्तं त्रिभुवनं पदैः ॥ 4॥ अमृतं त्वाहृतं विष्णो दैत्याश्च विनिपातिताः । त्वं प्रभुः सर्वदेवानां सर्वापद्विनिवारणे ॥ 5॥ विष्णुरुवाच । न भेतव्यं सुरवरा वेद्म्युपायं सुसम्मतम् । तद्वधाय प्रवक्ष्यामि येन सौख्यं भविष्यति ॥ 6॥ अवश्यं करणीयं मे भवतां हितमात्मना । बुद्ध्या बलेन चार्थेन येन केनच्छलेन वा ॥ 7॥ उपायाः खलु चत्वारः कथितास्तत्त्वदर्शिभिः । सामादयः सुहृत्स्वेव दुर्हृदेषु विशेषतः ॥ 8॥ ब्रह्मणास्य वरो दत्तस्तपसाऽऽराधितेन च । दुर्जयत्वं च सम्प्राप्तं वरदानप्रभावतः ॥ 9॥ अजेयः सर्वभूतानां त्वष्ट्रा समुपपादितः । ततो बलेन वृद्धिं स प्राप्तः परपुरञ्जयः ॥ 10॥ दुःसाध्योऽसौ सुराः शत्रुर्विना सामप्रतारणम् । प्रलोभ्य वशमानेयो हन्तव्यस्तु ततः परम् ॥ 11॥ गच्छध्वं सर्वगन्धर्वा यत्रास्ति बलवत्तरः । साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥ 12॥ सङ्गम्य शपथात्कृत्वा विश्वास्य समयेन हि । मित्रत्वं च समाधाय हन्तव्यः प्रबलो रिपुः ॥ 13॥ अदृश्यः सम्प्रवेक्ष्यामि वज्रमस्य वरायुधम् । साहाय्यं च करिष्यामि शक्रस्याहं सुरोत्तमाः ॥ 14॥ समयं च प्रतीक्षध्वं सर्वथैवायुषः क्षये । मरणं विबुधास्तस्य नान्यथा सम्भविष्यति ॥ 15॥ गच्छध्वमृषिभिः सार्धं गन्धर्वाः कपटावृताः । इन्द्रेण सह मित्रत्वं कुरुध्वं वाक्यदानतः ॥ 16॥ यथा स याति विश्वासं तथा कार्यं प्रतारणम् । गुप्तोऽहं सम्प्रवेक्ष्यामि पविं सञ्छादितं दृढम् ॥ 17॥ विश्वस्तं मघवा शत्रुं हनिष्यति न चान्यथा । विश्वासस्य कृते पापं कृत्वा शक्रस्तु पृष्ठतः ॥ 18॥ मत्सहायोऽथ वज्रेण शातयिष्यति पापिनम् । न दोषोऽत्र शठे शत्रौ शाठ्यमेव प्रकुर्वतः ॥ 19॥ नान्यथा बलवान्वध्यः शूरधर्मेण जायते । वामनं रूपमाधाय मयायं वञ्चितो बलिः ॥ 20॥ कृत्वा च मोहिनीवेषं दैत्याः सर्वेऽपिवञ्चिताः । भवन्तः सहिताः सर्वे देवीं भगवतीं शिवाम् ॥ 21॥ गच्छध्वं शरणं भावैः स्तोत्रमन्त्रैः सुरोत्तमाः । साहाय्यं सा योगमाया भवतां संविधास्यति ॥ 22॥ वन्दामहे सदा देवीं सात्त्विकीं प्रकृतिं पराम् । सिद्धिदां कामदां कामां दुरापामकृतात्मभिः ॥ 23॥ इन्द्रोऽपि तां समाराध्य हनिष्यति रिपुं रणे । मोहिनी सा महामाया मोहयिष्यति दानवम् ॥ 24॥ मोहितो मायया वृत्रः सुखसाध्यो भविष्यति । प्रसन्नायां पराम्बायां सर्वं साध्यं भविष्यति ॥ 25॥ नोचेन्मनोरथावाप्तिर्न कस्यापि भविष्यति । अन्तर्यामिस्वरूपा सा सर्वकारणकारणा ॥ 26॥ तस्मात्तां विश्वजननीं प्रकृतिं परमादृताः । भजध्वं सात्त्विकैर्भावैः शत्रुनाशाय सत्तमाः ॥ 27॥ पुरा मयापि सङ्ग्रामं कृत्वा परमदारुणम् । पञ्चवर्षसहस्राणि निहतौ मधुकैटभौ ॥ 28॥ स्तुता मया तदात्यर्थं प्रसन्ना प्रकृतिः परा । मोहितौ तौ तदा दैत्यौ छलेन च मया हतौ ॥ 29॥ विप्रलब्धौ महाबाहू दानवौ मदगर्वितौ । तथा कुरुध्वं प्रकृतेर्भजनं भावसंयुताः ॥ 30॥ सर्वथा कार्यसिद्धिं सा करिष्यति सुरोत्तमाः । एवं ते दत्तमतयो विष्णुना प्रभविष्णुना ॥ 31॥ जग्मुस्ते मेरुशिखरं मन्दारद्रुममण्डितम् । एकान्ते संस्थिता देवाः कृत्वा ध्यानं जपं तपः ॥ 32॥ तुष्टुवुर्जगतां धात्रीं सृष्टिसंहारकारिणीम् । भक्तकामदुघामम्बां संसारक्लेशनाशिनीम् ॥ 33॥ देवा ऊचुः । देवि प्रसीद परिपाहि सुरान्प्रतप्तान् वृत्रासुरेण समरे परिपीडितांश्च । दीनार्तिनाशनपरे परमार्थतत्त्वे प्राप्तांस्त्वदङ्घ्रिकमलं शरणं सदैव ॥ 34॥ त्वं सर्वविश्वजननी परिपालयास्मान् पुत्रानिवातिपतितान् रिपुसङ्कटेऽस्मिन् । मातर्न तेऽस्त्यविदितं भुवनत्रयेऽपि कस्मादुपेक्षसि सुरानसुरप्रतप्तान् ॥ 35॥ त्रैलोक्यमेतदखिलं विहितं त्वयैव ब्रह्मा हरिः पशुपतिस्तव वासनोत्थाः । कुर्वन्ति कार्यमखिलं स्ववशा न ते ते भ्रूभङ्गचालनवशाद्विहरन्ति कामम् ॥ 36॥ माता सुतान्परिभवात्परिपाति दीनान् रीतिस्त्वयैव रचिता प्रकटापराधान् । कस्मान्न पालयसि देवि विनापराधा\- नस्मांस्त्वदङ्घ्रिशरणान्करुणारसाब्धे ॥ 37॥ नूनं मदङ्घ्रिभजनाप्तपदाः किलैते भक्तिं विहाय विभवे सुखभोगलुब्धाः । नेमे कटाक्षविषया इति चेन्न चैषा रीतिः सुते जननकर्तरि चापि दृष्टा ॥ 38॥ दोषो न नोऽत्र जननि प्रतिभाति चित्ते यत्ते विहाय भजनं विभवे निमग्नाः । मोहस्त्वया विरचितः प्रभवत्यसौ न\- स्तस्मात्स्वभावकरुणे दयसे कथं न ॥ 39॥ पूर्वं त्वया जननि दैत्यपतिर्बलिष्ठो व्यापादितो महिषरूपधरः किलाजौ । अस्मत्कृते सकललोकभयावहोऽसौ वृत्रं कथं न भयदं विधुनोषि मातः ॥ 40॥ शुम्भस्तथातिबलवाननुजो निशुम्भ\- स्तौ भ्रातरौ तदनुगा निहता हतौ च । वृत्रं तथा जहि खलं प्रबलं दयार्द्रे मत्तं विमोहय तथा न भवेद्यथासौ ॥ 41॥ त्वं पालयाद्य विबुधानसुरेण मातः सन्तापितानतितरां भयविह्वलांश्च । नान्योऽस्ति कोऽपि भुवनेषु सुरार्तिहन्ता यः क्लेशजालमखिलं निदहेत्स्वशक्त्या ॥ 42॥ वृत्रे दया तव यदि प्रथिता तथापि जह्येनमाशु जनदुःखकरं खलं च । पापात्समुद्धर भवानि शरैः पुनाना नोचेत्प्रयास्यति तमो ननु दुष्टबुद्धिः ॥ 43॥ ते प्रापिताः सुरवनं विबुधारयो ये हत्वा रणेऽपि विशिखैः किल पावितास्ते । त्राता न किं निरयपातभयाद्दयार्द्रे यच्छत्रवोऽपि न हि किं विनिहंसि वृत्रम् ॥ 44॥ जानीमहे रिपुरसौ तव सेवको न प्रायेण पीडयति नः किल पापबुद्धिः । यस्तावकस्त्विह भवेदमरानसौ किं त्वत्पादपङ्कजरतान्ननु पीडयेद्वा ॥ 45॥ कुर्मः कथं जननि पूजनमद्य तेऽम्ब पुष्पादिकं तव विनिर्मितमेव यस्मात् । मन्त्रा वयं च सकलं परशक्तिरूपं तस्माद्भवानि चरणे प्रणताः स्म नूनम् ॥ 46॥ धन्यास्त एव मनुजा हि भजन्ति भक्त्या पादाम्बुजं तव भवाब्धिजलेषु पोतम् । यं योगिनोऽपि मनसा सततं स्मरन्ति मोक्षार्थिनो विगतरागविकारमोहाः ॥ 47॥ ये याज्ञिकाः सकलवेदविदोऽपि नूनं त्वां संस्मरन्ति सततं किल होमकाले । स्वाहां तु तृप्तिजननीममरेश्वराणां भूयः स्वधां पितृगणस्य च तृप्तिहेतुम् ॥ 48॥ मेधासि कान्तिरसि शान्तिरपि प्रसिद्धा बुद्धिस्त्वमेव विशदार्थकरी नराणाम् । सर्वं त्वमेव विभवं भुवनत्रयेऽस्मि\- न्कृत्वा ददासि भजतां कृपया सदैव ॥ 49॥ व्यास उवाच । एवं स्तुता सुरैर्देवी प्रत्यक्षा साभवत्तदा । चारुरूपधरा तन्वी सर्वाभरणभूषिता ॥ 50॥ पाशाङ्कुशवराभीतिलसद्बाहुचतुष्टया । रणत्किङ्किणिकाजालरसनाबद्धसत्कटिः ॥ 51॥ कलकण्ठीरवा कान्ता क्वणत्कङ्कणनूपुरा । चन्द्रखण्डसमाबद्धरत्नमौलिविराजिता ॥ 52॥ मन्दस्मितारविन्दास्या नेत्रत्रयविभूषिता । पारिजातप्रसूनाच्छनालवर्णसमप्रभा ॥ 53॥ रक्ताम्बरपरीधाना रक्तचन्दनचर्चिता । प्रसादसुमुखी देवी करुणारससागरा ॥ 54॥ सर्वशृङ्गारवेषाढ्या सर्वद्वैतारणिः परा । सर्वज्ञा सर्वकर्त्री च सर्वाधिष्ठानरूपिणी ॥ 55॥ सर्ववेदान्तसंसिद्धा सच्चिदानन्दरूपिणी । प्रणेमुस्तां समालोक्य सुरा देवीं पुरःस्थिताम् ॥ 56॥ तानाह प्रणतानम्बा किं वः कार्यं ब्रुवन्तु माम् । देवा ऊचुः । मोहयैनं रिपुं वृत्रं देवानामतिदुःखदम् ॥ 57॥ यथा विश्वसते देवांस्तथा कुरु विमोहितम् । आयुधे च बलं देहि हतः स्याद्येन वा रिपुः ॥ 58॥ व्यास उवाच । तथेत्युक्त्वा भगवती तत्रैवान्तरधीयत । स्वानि स्वानि निकेतानि जग्मुर्देवा मुदान्विताः ॥ 59॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे देवीसमाराधनाय देवकृतस्तुतिवर्णनं नाम पञ्चमोऽध्यायः ॥ 6\.5॥ \section{6\.6 षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् |} व्यास उवाच । एवं प्राप्तवरा देवा ऋषयश्च तपोधनाः । (जग्मुः सर्वे च सम्मन्त्र्य वृत्रस्याश्रममुत्तमं .) ददृशुस्तत्र तं वृत्रं ज्वलन्तमिव तेजसा ॥ 1॥ धक्ष्यन्तमिव लोकांस्त्रीन्ग्रसन्तमिव चामरान् । ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः ॥ 2॥ देवकार्यार्थसिद्ध्यर्थं सामयुक्तं रसात्मकम् । ऋषय ऊचुः । वृत्र वृत्र महाभाग सर्वलोकभयङ्कर ॥ 3॥ व्याप्तं त्वयैतत्सकलं ब्रह्माण्डमखिलं किल । शक्रेण तव वैरं यत्तत्तु सौख्यविघातकम् ॥ 4॥ युवयोर्दुःखदं कामं चिन्तावृद्धिकरं परम् । न त्वं स्वपिषि सन्तुष्टो न चापि मघवा तथा ॥ 5॥ सुखं स्वपिति चिन्तार्तो द्वयोर्यद्वैरिजं भयम् । युवयोर्युध्यतोः कालो व्यतीतस्तु महानिह ॥ 6॥ पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः । संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः ॥ 7॥ न सुखं कृतवैरस्य भवतीति विनिर्णयः । सङ्ग्रामरसिकाः शूराः प्रशंसन्ति न पण्डिताः ॥ 8॥ युद्धं शृङ्गारचतुरा इन्द्रियार्थविघातकम् । पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः ॥ 9॥ युद्धे विजयसन्देहो निश्चयं बाणताडनम् । दैवाधीनमिदं विश्वं तथा जयपराजयौ ॥ 10॥ दैवाधीनाविति ज्ञात्वा न योद्धव्यं कदाचन । कालेऽथ भोजनं स्नानं शय्यायां शयनं तथा ॥ 11॥ परिचर्यापरा भार्या संसारे सुखसाधनम् । किं सुखं युध्यतः सङ्ख्ये बाणवृष्टिभयङ्करे ॥ 12॥ खड्गपातातिरौद्रे च तथारातिसुखप्रदे । सङ्ग्रामे मरणात्स्वर्गसुखप्राप्तिरिति स्फुटम् ॥ 13॥ प्रलोभनपरं वाक्यं नोदनार्थं निरर्थकम् । छित्त्वा देहं व्यथां प्राप्य शृगालकरटादिभिः ॥ 14॥ पश्चात्स्वर्गसुखावाप्तिं को वा वाञ्छति मन्दधीः । सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा ॥ 15॥ अवाप्स्यसि सुखं त्वं च शक्रश्चापि निरन्तरम् । वयं च तापसाः सर्वे गन्धर्वाश्च निजाश्रमे ॥ 16॥ सुखवासं गमिष्यामः शान्ते वैरेऽधुनैव वाम् । सङ्ग्रामे युवयोर्धीर वर्तमाने दिवानिशम् ॥ 17॥ पीड्यन्ते मुनयः सर्वे गन्धर्वाः किन्नरा नराः । सर्वेषां शान्तिकामानां सख्यमिच्छामहे वयम् ॥ 18॥ मुनयस्त्वं च शक्रश्च प्राप्नुवन्तु सुखं किल । मध्यस्थाश्च वयं वृत्र युवयोः सख्यकारणे ॥ 19॥ शपथं कारयित्वात्र योजयामो मिथः प्रियम् । शक्रस्तु शपथान्कृत्वा यथोक्तांश्च तवाग्रतः ॥ 20॥ चित्तं ते प्रीतिसंयुक्तं करिष्यति तु साम्प्रतम् । सत्याधारा धरा नूनं सत्येन च दिवाकरः ॥ 21॥ तपत्ययं यथाकालं वायुः सत्येन वात्यथ । उदन्वानपि मर्यादां सत्येनैव न मुञ्चति ॥ 22॥ तस्मात्सत्येन सख्यं वा भवत्वद्य यथासुखम् । एकत्र शयनं क्रीडा जलकेलिं सुखासनम् ॥ 23॥ युवाभ्यां सर्वथा कार्यं कर्तव्यं सख्यमेत्य च । व्यास उवाच । महर्षिवचनं श्रुत्वा तानुवाच महामतिः ॥ 24॥ अवश्यं भगवन्तो मे माननीयास्तपस्विनः । भवन्तो मुनयः क्वापि न मिथ्यावादिनो भृशम् ॥ 25॥ सदाचाराः सुशान्ताश्च न विदुश्छलकारणम् । कृतवैरे शठे स्तब्धे कामुके च गतत्विषि ॥ 26॥ निर्लज्जे नैव कर्तव्यं सख्यं मतिमता सदा । निर्लज्जोऽयं दुराचारो ब्रह्महा लम्पटः शठः ॥ 27॥ न विश्वासस्तु कर्तव्यः सर्वथैवेदृशे जने । भवन्तो निपुणाः सर्वे न द्रोहमतयः सदा ॥ 28॥ अनभिज्ञास्तु शान्तत्वाच्चित्तानामतिवादिनाम् । मुनय ऊचुः । जन्तुः कृतस्य भोक्ता वै शुभस्य त्वशुभस्य च ॥ 29॥ द्रोहं कृत्वा कुतः शान्तिमाप्नुयान्नष्टचेतनः । विश्वासघातकर्तारो नरकं यान्ति निश्चयम् ॥ 30॥ दुःखं च समवाप्नोति नूनं विश्वासघातकः । निष्कृतिर्ब्रह्महन्तॄणां सुरापानां च निष्कृतिः ॥ 31॥ विश्वासघातिनां नैव मित्रद्रोहकृतामपि । समयं ब्रूहि सर्वज्ञ यथा ते चेतसि ध्रुवम् ॥ 32॥ तेनैव समयेनाद्य सन्धिः स्यादुभयोः किल । वृत्र उवाच । न शुष्केण न चार्द्रेण नाश्मना न च दारुणा ॥ 33॥ न वज्रेण महाभाग न दिवा निशि नैव च । वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः ॥ 34॥ एवं मे रोचते सन्धिः शक्रेण सह नान्यथा । व्यास उवाच । ऋषयस्तं तदा प्राहुर्बाढमित्येव चादृताः ॥ 35॥ समयं श्रावयामासुस्तत्रानीय सुरेश्वरम् । इन्द्रोऽपि शपथांस्तत्र चकार विगतज्वरः ॥ 36॥ साक्षिणं पावकं कृत्वा मुनीनां सन्निधौ किल । वृत्रस्तु वचनैस्तस्य विश्वासमगमत्तदा ॥ 37॥ बभूव मित्रवच्छक्रे सहचर्यापरायणः । कदाचिन्नन्दने चोभौ कदाचिद्गन्धमादने ॥ 38॥ कदाचिदुदधेस्तीरे मोदमानौ विचेरतुः । एवं कृते च सन्धाने वृत्रः प्रमुदितोऽभवत् ॥ 39॥ शक्रोऽपि वधकामस्तु तदुपायानचिन्तयत् । रन्ध्रान्वेषी समुद्विग्नस्तदासीन्मघवा भृशम् ॥ 40॥ एवं चिन्तयतस्तस्य कालः समभिवर्तत । विश्वासं परमं प्राप वृत्रः शक्रेऽतिदारुणे ॥ 41॥ एवं कतिचिदब्दानि गतानि समये कृते । वृत्रस्य मरणोपायान्मनसीन्द्रोऽप्यचिन्तयत् ॥ 42॥ त्वष्टैकदा सुतं प्राह विश्वस्तं पाकशासने । पुत्र वृत्र महाभाग शृणु मे वचनं हितम् ॥ 43॥ न विश्वासस्तु कर्तव्यः कृतवैरे कथञ्चन । मघवा कृतवैरस्ते सदासूयापरः परैः ॥ 44॥ लोभान्मत्तो द्वेषरतः परदुःखोत्सवान्वितः । परदारलम्पटः स पापबुद्धिः प्रतारकः ॥ 45॥ रन्ध्रान्वेषी द्रोहपरो मायावी मदगर्वितः । यः प्रविश्योदरे मातुर्गर्भच्छेदं चकार ह ॥ 46॥ सप्तकृत्वः सप्तकृत्वः क्रन्दमानमनातुरः । तस्मात्पुत्र न कर्तव्यो विश्वासस्तु कथञ्चन ॥ 47॥ कृतपापस्य का लज्जा पुनः पुत्र प्रकुर्वतः । व्यास उवाच । एवं प्रबोधितः पित्रा वचनैर्हेतुसंयुतैः ॥ 48॥ न बुबोध तदा वृत्र आसन्नमरणः किल । स कदाचित्समुद्रान्ते तमपश्यन्महासुरम् ॥ 49॥ सन्ध्याकाल उपावृत्ते मुहूर्तेऽतीव दारुणे । ततः सञ्चिन्त्य मघवा वरदानं महात्मनाम् ॥ 50॥ सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसो न च । हन्तव्योऽयं मया चाद्य बलेनैव न संशयः ॥ 51॥ एकाकी विजने चात्र सम्प्राप्तः समयोचितः । एवं विचार्य मनसा सस्मार हरिमव्ययम् ॥ 52॥ तत्राजगाम भगवानदृश्यः पुरुषोत्तमः । वज्रमध्ये प्रविश्यासौ संस्थितो भगवान्हरिः ॥ 53॥ इन्द्रो बुद्धिं चकाराशु तदा वृत्रवधं प्रति । इति सञ्चिन्त्य मनसा कथं हन्यां रिपुं रणे ॥ 54॥ अजेयं सर्वथा सर्वदेवैश्च दानवैस्तथा । यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महाबलम् ॥ 55॥ न श्रेयो मम नूनं स्यात्सर्वथा रिपुरक्षणात् । अपां फेनं तदापश्यत्समुद्रे पर्वतोपमम् ॥ 56॥ नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा । अपां फेनं तदा शक्रो जग्राह किल लीलया ॥ 57॥ परां शक्तिं च सस्मार भक्त्या परमया युतः । स्मृतमात्रा तदा देवी स्वांशं फेने न्यधापयत् ॥ 58॥ वज्रं तदावृतं तत्र चकार हरिसंयुतम् । फेनावृतं पविं तत्र शक्रश्चिक्षेप तं प्रति ॥ 59॥ सहसा निपपाताशु वज्राहत इवाचलः । वासवस्तु प्रहृष्टात्मा बभूव निहते तदा ॥ 60॥ ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः । हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः ॥ 61॥ देवीं सम्पूजयामास यत्प्रसादाद्धतो रिपुः । प्रसादयामास तदा स्तोत्रैर्नानाविधैरपि ॥ 62॥ देवोद्याने पराशक्तेः प्रासादमकरोद्धरिः । पद्मरागमयीं मूर्तिं स्थापयामास वासवः ॥ 63॥ त्रिकालं महतीं पूजां चक्रुः सर्वेऽपि निर्जराः । तदाप्रभृति देवानां श्रीदेवी कुलदैवतम् ॥ 64॥ विष्णुं त्रिभुवनश्रेष्ठं पूजयामास वासवः । ततो हते महावीर्ये वृत्रे देवभयङ्करे ॥ 65॥ प्रववौ च शिवो वायुर्जहृषुर्देवतास्तथा । हते तस्मिन्सगन्धर्वा यक्षराक्षसकिन्नराः ॥ 66॥ इत्थं वृत्रः पराशक्तिप्रवेशयुतफेनतः । तया कृतविमोहाच्च शक्रेण सहसा हतः ॥ 67॥ ततो वृत्रनिहन्त्रीति देवी लोकेषु गीयते । शक्रेण निहतत्वाच्च शक्रेण हत उच्यते ॥ 68॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे छद्मेनेन्द्रेण फेनद्वारा पराशक्ति\- स्मरणमूर्वकं वृत्रहननवर्णनं नाम षष्ठोऽध्यायः ॥ 6\.6॥ \section{6\.7 सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् |} व्यास उवाच । अथ तं पतितं दृष्ट्वा विष्णुर्विष्णुपुरीं ययौ । मनसा शङ्कमानस्तु तस्य हत्याकृतं भयम् ॥ 1॥ इन्द्रोऽपि भयसन्त्रस्तो ययाविन्द्रपुरीं ततः । मुनयो भयसंविग्ना ह्यभवन्निहते रिपौ ॥ 2॥ किमस्माभिः कृतं पापं यदसौ वञ्चितः किल । मुनिशब्दो वृथा जातः सुरेशस्य च सङ्गमात् ॥ 3॥ अस्माकं वचनाद्वृत्रो विश्वासमगमत्किल । विश्वासघातिनः सङ्गाद्वयं विश्वासघातकाः ॥ 4॥ धिगियं ममता पापमूलमेवमनर्थकृत् । यदस्माभिश्छलं कृत्वा शपथैर्वञ्चितोऽसुरः ॥ 5॥ मन्त्रकृद्बुद्धिदाता च प्रेरकः पापकारिणाम् । पापभाक्स भवेन्नूनं पक्षकर्ता तथैव च ॥ 6॥ विष्णुनापि कृतं पापं यत्साहाय्यमवाप्तवान् । वज्रं प्रविश्य येनासौ पातितः सत्त्वमूर्तिना ॥ 7॥ नूनं स्वार्थपरः प्राणी न पापात्त्रासमश्नुते । हरिणा हरिसङ्गेन सर्वथा दुष्कृतं कृतम् ॥ 8॥ द्वावेव स्तः पदार्थानां द्वावेव निधनं गतौ । प्रथमश्च तुरीयश्च यौ त्रिलोक्यां तु दुर्लभौ ॥ 9॥ अर्थकामौ प्रशस्तौ द्वौ सर्वेषां सम्मतौ प्रियौ । धर्माधर्मेति वाग्वादो दम्भोऽयं महतामपि ॥ 10॥ मुनयोऽपि मनस्तापमेवं कृत्वा पुनः पुनः । जग्मुः स्वानाश्रमानेव विमनस्का हतोद्यमाः ॥ 11॥ त्वष्टा तु निहतं श्रुत्वा पुत्रमिन्द्रेण भारत । रुरोद दुःखसन्तप्तो निर्वेदमगमत्पुनः ॥ 12॥ यत्रासौ पतितस्तत्र गत्वा वीक्ष्य तथागतम् । संस्कारं कारयामास विधिवत्पारलौकिकम् ॥ 13॥ स्नात्वास्य सलिलं दत्त्वा कृत्वा चैवौर्ध्वदैहिकम् । शशापेन्द्रं स शोकार्तः पापिष्ठं मित्रघातकम् ॥ 14॥ यथा मे निहतः पुत्रः प्रलोभ्य शपथैर्भृशम् । तथेन्द्रोऽपि महद्दुःखं प्राप्नोतु विधिनिर्मितम् ॥ 15॥ इति शप्त्वा सुरेशानं त्वष्टा तापसमन्वितः । मेरोः शिखरमास्थाय तपस्तेपे सुदुष्करम् ॥ 16॥ जनमेजय उवाच । हत्वा त्वाष्ट्रं सुरेशोऽथ कामवस्थामवाप्तवान् । सुखं वा दुःखमेवाग्रे तन्मे ब्रूहि पितामह ॥ 17॥ व्यास उवाच । किं पृच्छसि महाभाग सन्देहः कीदृशस्तव । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ 18॥ बलिष्ठैर्दुर्बलैर्वापि स्वल्पं वा बहु वा कृतम् । सर्वथैव हि भोक्तव्यं सदेवासुरमानुषैः ॥ 19॥ शक्रायेत्थं मतिर्दत्ता हरिणा वृत्रघातिने । प्रविष्टोऽथ पविं विष्णुः सहायः प्रत्यपद्यत ॥ 20॥ न चापदि सहायोऽभूद्वासुदेवः कथञ्चन । समये स्वजनः सर्वः संसारेऽस्मिन्नराधिप ॥ 21॥ दैवे विमुखतां प्राप्ते न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या भ्राता वाथ सहोदरः ॥ 22॥ सेवको वापि मित्रं वा पुत्रश्चैव तथौरसः । प्रतिकूले गते दैवे न कोऽप्येति सहायताम् ॥ 23॥ भोक्ता पापस्य पुण्यस्य कर्ता भवति सर्वथा । वृत्रं हत्वा गताः सर्वे निस्तेजस्कः शचीपतिः ॥ 24॥ शेपुस्तं त्रिदशाः सर्वे ब्रह्महेत्यब्रुवञ्छनैः । को नाम शपथान्कृत्वा सत्यं दत्त्वा वचः पुनः ॥ 25॥ जिघांसति सुविश्वस्तं मुनिं मित्रत्वमागतम् । देवगोष्ठ्यां सुरोद्याने गन्धर्वाणां समागमे ॥ 26॥ सर्वत्रैव कथा तस्य विस्तारमगमत्किल । किं कृतं दुष्कृतं कर्म शक्रेणाद्य जिघांसता ॥ 27॥ वृत्रं छलेन विश्वस्तं मुनिभिश्च प्रतारितम् । वेदप्रमाणमुत्सृज्य स्वीकृतं सौगतं मतम् ॥ 28॥ यदयं निहतः शनुर्वञ्चयित्वातिसाहसात् । को नाम वचनं दत्त्वा विपरीतमथाचरेत् ॥ 29॥ विना शक्रं हरिं वापि यथायं विनिपातितः । एवंविधाः कथाश्चान्याः समाजेष्वभवन्भृशम् ॥ 30॥ शुश्रावेन्द्रोऽपि विविधाः स्वकीर्तेर्हानिकारकाः । यस्य कीर्तिर्हता लोके धिक्तस्यैव कुजीवितम् ॥ 31॥ यं दृष्ट्वा पथि गच्छन्तं शत्रुः स्मेरमुखो भवेत् । इन्द्रद्युम्नोऽपि राजर्षिः पतितः कीर्तिसङ्क्षयात् ॥ 32॥ स्वर्गादकृतपापोऽसौ पापकृत्किं न पात्यते । स्वल्पेऽपराधेऽपि नृपो ययातिः पतितः किल ॥ 33॥ नृपः कर्कटतां प्राप्तो युगानष्टादशैव तु । भृगुपत्नीशिरश्छेदाद्भगवान्हरिरच्युतः ॥ 34॥ ब्रह्मशापात्पशोर्योनौ सञ्जातो मकरादिषु । विष्णुश्च वामनो भूत्वा याचनार्थं बलेर्गृहे ॥ 35॥ गतः किमपरं दुःखं प्राप्नोति दुष्कृती नरः । रामोऽपि वनवासेषु सीताविरहजं बहु ॥ 36॥ दुःखं च प्राप्तवान्घोरं भृगुशापेन भारत । तथेन्द्रोऽपि ब्रह्महत्याकृतं प्राप्य महद्भयम् ॥ 37॥ न स्वास्थ्यं प्राप गेहेऽसौ सर्वसिद्धिसमन्विते । पौलोमी तं सभाहीनं दृष्ट्वा प्रोवाच वासवम् ॥ 38॥ निःश्वसन्तं भयत्रस्तं नष्टसंज्ञं विचेतसम् । किं प्रभोऽद्य भयार्तोऽसि मृतस्ते दारुणो रिपुः ॥ 39॥ का चिन्ता वर्तते कान्त तव शत्रुनिषूदन । कस्माच्छोचसि लोकेश निःश्वसन्प्राकृतो यथा ॥ 40॥ नान्योऽस्ति बलवाञ्छत्रुर्येन चिन्तापरो भवान् । इन्द्र उवाच । नारातिर्बलवान्मेऽस्ति न शान्तिर्न सुखं तथा ॥ 41॥ ब्रह्महत्याभयाद्राज्ञि बिभेमि सततं गृहे । न नन्दनं सुखकरं नामृतं न गृहं वनम् ॥ 42॥ गन्धर्वाणां तथा गेयं नृत्यमप्सरसां पुनः । न त्वं सुखकरा नारी नाना च सुरयोषितः ॥ 43॥ न तथा कामधेनुश्च देववृक्षः सुखप्रदः । किं करोमि क्व गच्छामि क्व शर्म मम जायते ॥ 44॥ इति चिन्तापरः कान्ते न लभे सुखमात्मनि । व्यास उवाच । इत्युक्त्वा वचनं शक्रः प्रियां परमकातराम् ॥ 45॥ निर्जगाम गृहान्मन्दो मानसं सर उत्तमम् । पद्मनाले प्रविष्टोऽसौ भयार्तः शोककर्षितः ॥ 46॥ न प्राज्ञायत देवेन्द्रस्त्वभिभूतश्च कल्मषैः । प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः ॥ 47॥ असहायस्तुराषाडइच्चिन्तार्तो विकलेन्द्रियः । ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते ॥ 48॥ सुराश्चिन्तातुराश्चासन्नुत्पाताश्चाभवन्नथ । ऋषयः सिद्धगन्धर्वा भयार्ताश्चाभवन्भृशम् ॥ 49॥ अराजकं जगत्सर्वमभिभूतमुपद्रवैः । अवर्षणं तदा जातं पृथिवी क्षीणवैभवा ॥ 50॥ विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि वै । एवं त्वराजके जाते देवता मुनयस्तथा ॥ 51॥ विचार्य नहुषं चक्रुः शक्रं सर्वे दिवौकसः । सम्प्राप्य नहुषो राजा धर्मिष्ठोऽपि रजोबलात् ॥ 52॥ बभूव विषयासक्तः पञ्चबाणशराहतः । अप्सरोभिर्वृतः क्रीडन्देवोद्यानेषु भारत ॥ 53॥ शक्रपत्नीगुणाञ्छ्रुत्वा चकमे तां स पार्थिवः । ऋषीनाह किमिन्द्राणी नोपगच्छति मां किल ॥ 54॥ भवद्भिश्चामरैः सर्वैः कृतोऽहं वासवस्त्विह । प्रेषयध्वं सुराः कामं सेवार्थं मम वै शचीम् ॥ 55॥ प्रियं चेन्मम कर्तव्यं सर्वथा मुनयोऽमराः । अहमिन्द्रोऽद्य देवानां लोकानां च तथेश्वरः ॥ 56॥ आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् । इति तस्य वचः श्रुत्वा देवा देवर्षयस्तथा ॥ 57॥ गत्वा चिन्तातुराः प्रोचुः पौलोमीं प्रणतास्ततः । इन्द्रपत्नि दुराचारो नहुषस्त्वामिहेच्छति ॥ 58॥ कुपितोऽस्मानुवाचेदं प्रेषयध्वं शचीमिह । किं कुर्मस्तदधीनाः स्मो येनेन्द्रोऽयं कृतः किल ॥ 59॥ तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह । रक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता ॥ 60॥ बृहस्पतिरुवाच । न भेतव्यं त्वया देवि नहुषात्पापमोहितात् । न त्वां दास्याम्यहं वत्से त्यक्त्वा धर्मं सनातनम् ॥ 61॥ शरणागतमार्तं च यो ददाति नराधमः । स एव नरकं याति यावदाभूतसम्प्लवम् । स्वस्था भव पृथुश्रोणि न त्यक्ष्ये त्वां कदाचन ॥ 62॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनं नाम सप्तमोऽध्यायः ॥ 6\.7॥ \section{6\.8 अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् |} व्यास उवाच । नहुषस्त्वथ तां श्रुत्वा गुरोस्तु शरणं गताम् । चुक्रोध स्मरबाणार्तस्तमाङ्गिरसमाशु वै ॥ 1॥ देवानाहाङ्गिरासूनुर्हन्तव्योऽयं मया किल । इतीन्द्राणीं गृहे मूढो रक्षतीति मया श्रुतम् ॥ 2॥ इति तं कुपितं दृष्ट्वा देवाः सर्षिपुरोगमाः । अब्रुवन्नहुषं घोरं सामपूर्वं वचस्तदा ॥ 3॥ क्रोधं संहर राजेन्द्र त्यज पापमतिं प्रभो । निन्दन्ति धर्मशास्त्रेषु परदाराभिमर्शनम् ॥ 4॥ शक्रपत्नी सदा साध्वी जीवमाने पतौ पुनः । कथमन्ये पतिं कुर्यात्सुभगातिपतिव्रता ॥ 5॥ त्रिलोकीशस्त्वमधुना शास्ता धर्मस्य वै विभो । त्वादृशोऽधर्ममातिष्ठेत्तदा नश्येत्प्रजा ध्रुवम् ॥ 6॥ सर्वथा प्रभुणा कार्यं शिष्टाचारस्य रक्षणम् । वारमुख्याश्च शतशो वर्तन्तेऽत्र शचीसमाः ॥ 7॥ रतिस्तु कारणं प्रोक्तं शृङ्गारस्य महात्मभिः । रसहानिर्बलात्कारे कृते सति तु जायते ॥ 8॥ उभयोः सदृशं प्रेम यदि पार्थिवसत्तम । तदा वै सुखसम्पत्तिरुभयोरुपजायते ॥ 9॥ तस्माद्भावमिमं मुञ्च परदाराभिमर्शने । सद्भावं कुरु देवेन्द्र पदं प्राप्तोऽस्यनुत्तमम् ॥ 10॥ ऋद्धिक्षयस्तु पापेन पुण्येनातिविवर्धनम् । तस्मात्पापं परित्यज्य सन्मतिं कुरु पार्थिव ॥ 11॥ नहुष उवाच । गौतमस्य यदा भुक्ता दाराः शक्रेण देवताः । वाचस्पतेस्तु सोमेन क्व यूयं संस्थितास्तदा ॥ 12॥ परोपदेशे कुशला प्रभवन्ति नराः किल । कर्ता चैवोपदेष्टा च दुर्लभः पुरुषो भवेत् ॥ 13॥ मामागच्छतु सा देवी हितं स्यादद्भुतं हि वः । एतस्याः परमं देवाः सुखमेव भविष्यति ॥ 14॥ अन्यथा न हि तुष्येऽहं सत्यमेतद्ब्रवीमि वः । विनयाद्वा बलाद्वापि तामाशु प्रापयन्त्विह ॥ 15॥ इति तस्य वचः श्रुत्वा देवाश्च मुनयस्तथा । तमूचुश्चातिसन्त्रस्ता नहुषं मदनातुरम् ॥ 16॥ इन्द्राणीमानयिष्यामः सामपूर्वं तवान्तिकम् । इत्युक्त्वा ते तदा जग्मुर्बृहस्पतिनिकेतनम् ॥ 17॥ व्यास उवाच । ते गत्वाङ्गिरसः पुत्रं प्रोचुः प्राञ्जलयः सुराः । जानीमः शरणं प्राप्तामिन्द्राणीं तव वेश्मनि ॥ 18॥ सा देया नहुषायाद्य वासवोऽसौ कृतो यतः । वृणोत्वियं वरारोहा पतित्वे वरवर्णिनी ॥ 19॥ बृहस्पतिः सुरानाह तच्छ्रुत्वा दारुणं वचः । नाहं त्यक्ष्ये तु पौलोमीं सतीं च शरणागताम् ॥ 20॥ देवा ऊचुः । उपायोऽन्यः प्रकर्तव्यो येन सोऽद्य प्रसीदति । अन्यथा कोपसंयुक्तो दुराराध्यो भविष्यति ॥ 21॥ गुरुरुवाच । तत्र गत्वा शची भूपं प्रलोभ्य वचसा भृशम् । करोतु समयं बाला पतिं ज्ञात्वा मृतं भजे ॥ 22॥ इन्द्रे जीवति मे कान्ते कथमन्यं करोम्यहम् । अन्वेषणार्थं गन्तव्यं मया तस्य महात्मनः ॥ 23॥ इति सा समयं कृत्वा वञ्चयित्वा च भूपतिम् । भर्तुरानयने यत्नं करोतु मम वाक्यतः ॥ 24॥ इति सञ्चिन्त्य मे सर्वे बृहस्पतिपुरोगमाः । नहुषं सहिता जग्मुरिन्द्रपत्न्या दिवौकसः ॥ 25॥ तानागतान्ममीक्ष्याह तदा कृत्रिमवासवः । जहर्ष च मुदायुक्तस्तां वीक्ष्य मुदितोऽब्रवीत् ॥ 26॥ अद्यास्मि वासवः कान्ते भज मां चारुलोचने । पतित्वे सर्वलोकस्य पूज्योऽहं विहितः सुरैः ॥ 27॥ इत्युक्ता सा नृपं प्राह वेपमाना त्रपायुता । वरमिच्छाम्यहं राजंस्त्वत्तः प्राप्तं सुरेश्वर ॥ 28॥ किञ्चित्कालं प्रतीक्षस्व यावत्कुर्वे विनिर्णयम् । इन्द्रोऽस्तीति न वास्तीति सन्देहो मे हृदि स्थितः ॥ 29॥ ततस्त्वां समुपस्थास्ये कृत्वा निश्चयमात्मनि । तावत्क्षमस्व राजेन्द्र सत्यमेतद्ब्रवीमि ते ॥ 30॥ न हि विज्ञायते शक्रो नष्टः किं वा क्व वा गतः । एवमुक्तः स चेन्द्राण्या नहुषः प्रीतिमानभूत् ॥ 31॥ व्यसर्जयत्स तां देवीं तथेत्युक्त्वा मुदान्वितः । सा विसृष्टा नृपेणाशु गत्वा प्राह सुरान्सती ॥ 32॥ इन्द्रस्यागमने यत्नं कुरुताद्य कृतोद्यमाः । श्रुत्वा तद्वचनं देवा इन्द्राण्या रसवच्छुचि ॥ 33॥ मन्त्रयामासुरेकाग्राः शक्रार्थं नृपसत्तम । ते गत्वा वैष्णवं धाम तुष्टुवुः परमेश्वरम् ॥ 34॥ आदिदेवं जगन्नाथं शरणागतवत्सलम् । ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ॥ 35॥ देवदेव सुरपतिर्ब्रह्महत्याप्रपीडितः । अदृश्यः सर्वभूतानां क्वापि तिष्ठति वासवः ॥ 36॥ त्वद्धिया निहते विप्रे ब्रह्महत्या कुतः प्रभो । त्वं गतिस्तस्य भगवन्नस्माकं च तथैव हि ॥ 37॥ त्राहि नः परमापन्नान्मोक्षं तस्य विनिर्दिश । देवानां वचनं श्रुत्वा कातरं विष्णुरब्रवीत् ॥ 38॥ यजतामश्वमेधेन शक्रपापनिवृत्तये । पुण्येन हयमेधेन पावितः पाकशासनः ॥ 39॥ पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः । हयमेधेन सन्तुष्टा देवी श्रीजगदम्बिका ॥ 40॥ ब्रह्महत्यादिपापानि नाशयिष्यत्यसंशयम् । यस्याः स्मरणमात्रेण पापजालं विनश्यति ॥ 41॥ किं पुनर्वाजिमेधेन तत्प्रीत्यर्थं कृतेन च । इन्द्राणी कुरुतान्नित्यं भगवत्याः प्रपूजनम् ॥ 42॥ आराधनं शिवायास्तु सुखकारि भविष्यति । नहुषोऽपि जगन्मातुर्मायया मोहितः किल ॥ 43॥ विनाशं स्वकृतेनाशु गमिष्यत्येनसा सुराः । पावितश्चाश्वमेधेन तुराषाडपि वैभवम् ॥ 44॥ प्राप्स्यत्यचिरकालेन स्वमासनमनुत्तमम् । ते तु श्रुत्वा शुभां वाणीं विष्णोरमिततेजसः ॥ 45॥ जग्मुस्तं देशमनिशं यत्रास्ते पाकशासनः । तमाश्वास्य सुराः शक्रं बृहस्पतिपुरोगमाः ॥ 46॥ कारयामासुरखिलं हयमेधं महाक्रतुम् । विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च ॥ 47॥ पर्वतेषु पृथिव्यां च स्त्रीषु चैवाक्षिपद्विभुः । तां विसृज्य च भूतेषु विपापः पाकशासनः ॥ 48॥ विज्वरः समभूद्भूयः कालाकाङ्क्षी स्थितो जले । अदृश्यः सर्वभूतानां पद्मनाले व्यतिष्ठत ॥ 49॥ देवास्तु निर्गताः स्थाने कृत्वा कार्यं तदद्भुतम् । पौलोमी तु गुरुं प्राह दुःखिता विरहाकुला ॥ 50॥ कृतयज्ञोऽपि मे भर्ता किमदृश्यः पुरन्दरः । कथं द्रक्ष्ये प्रियं स्वामिंस्तमुपायं वदस्व मे ॥ 51॥ बृहस्पतिरुवाच । त्वमाराधय पौलोमि देवीं भगवतीं शिवाम् । दर्शयिष्यति ते नाथं देवी विगतकल्मषम् ॥ 52॥ आराधिता जगद्धात्री नहुषं वारयिष्यति । मोहयित्वा नृपं स्थानात्पातयिष्यति चाम्बिका ॥ 53॥ इत्युक्ता सा तदा तेन पुलोमतनया नृप । जग्राह मन्त्रं विधिवद्गुरोर्देव्याः ससाधनम् ॥ 54॥ विद्यां प्राप्य गुरोर्देवी देवीं श्रीभुवनेश्वरीम् । सम्यगाराधयामास बलिपुष्पार्चनैः शुभै ॥ 55॥ त्यक्तान्यभोगसम्भारा तापसीवेषधारिणी । चकार पूजनं देव्याः प्रियदर्शनलालसा ॥ 56॥ कालेन कियता तुष्टा प्रत्यक्षं दर्शनं ददौ । सौम्यरूपधरा देवी वरदा हंसवाहिनी ॥ 57॥ सूर्यकोटिप्रतीकाशा चन्द्रकोटिसुशीतला । विद्युत्कोटिसमानाभा चतुर्वेदसमन्विता ॥ 58॥ पाशाङ्कुशाभयवरान्दधती निजबाहुभिः । आपादलम्बिनीं स्वच्छां मुक्तामालां च बिभ्रती ॥ 59॥ प्रसन्तस्मेरवदना लोचनत्रयभूषिता । आब्रह्मकीटजननी करुणामृतसागरा ॥ 60॥ अनन्तकोटिब्रह्माण्डनायिका परमेश्वरी । सौम्यानन्तरसैर्युक्तस्तनद्वयविराजिता ॥ 61॥ सर्वेश्वरी च सर्वज्ञा कूटस्थाक्षररूपिणी । तामुवाच प्रसन्ना सा शक्रपत्नीं कृतोद्यमाम् ॥ 62॥ मेघगम्भीरशब्देन मुदमाददती भृशम् । देव्युवाच । वरं वरय सुश्रोणि वाञ्छितं शक्रवल्लभे ॥ 63॥ ददाम्यद्य प्रसन्नास्मि पूजिता सुभृशं त्वया । वरदाहं समायाता दर्शनं सहजं न मे ॥ 64॥ अनेककोटिजन्मोत्थपुण्यपुञ्जैर्हि लभ्यते । इत्युक्ता सा तदा देवी तामाह प्रणता पुरः ॥ 65॥ शक्रपत्नी भगवतीं प्रसन्नां परमेश्वरीम् । वाञ्छामि दर्शनं मातः पत्युः परमदुर्लभम् ॥ 66॥ नहुषाद्भयनाशं च स्वपदप्रापणं तथा । देव्युवाच । गच्छ त्वमनया दूत्या सार्धं श्रीमानसं सरः ॥ 67॥ यत्र मे मूर्तिरचला विश्वकामाभिधा मता । तत्र पश्यसि शक्रं त्वं दुःखितं भयविह्वलम् ॥ 68॥ मोहयिष्यामि राजानं कालेन कियता पुनः । स्वस्था भव विशालाक्षि करोमि तव चेप्सितम् ॥ 69॥ भ्रंशयिष्यामि भूपालं मोहितं त्रिदशासनात् । व्यास उवाच । देवीदूती तां गृहीत्वा शक्रपत्नीं त्वरान्विता ॥ 70॥ प्रापयामास सान्निध्यं स्वपत्युः परमेश्वरीम् । सा दृष्ट्वा तं पतिं बाला सुरेशं गुप्तसंस्थितम् । मुदिताभूद्वरं वीक्ष्य बहुकालाभिवाञ्छितम् ॥ 71॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे इन्द्राण्या शक्रदर्शनं नामाष्टमोऽध्यायः ॥ 6\.8॥ \section{6\.9 नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् |} व्यास उवाच । तां वीक्ष्य विपुलापाङ्गीं रहः शोकसमन्विताम् । आखण्डलः प्रियां भार्यां विस्मितश्चाब्रवीत्तदा ॥ 1॥ कथमत्रागता कान्ते कथं ज्ञातस्त्वया ह्यहम् । दुर्ज्ञेयः सर्वभूतानां संस्थितोऽस्मि शुभानने ॥ 2॥ शच्युवाच । देव देव्याः प्रसादेन ज्ञातोऽस्यद्य भवानिह । पुनस्तस्याः प्रसादेन प्राप्तास्मि त्वां दिवस्पते ॥ 3॥ नहुषो नाम राजर्षिः स्थापितो भवदासने । त्रिदशैर्मुनिभिश्चैव स मां बाधति नित्यशः ॥ 4॥ पतिं मां कुरु चार्वङ्गिः तुरासाहं सुराधिपम् । एवं वदति मां पाप्मा किं करोमि बलार्दन ॥ 5॥ इन्द्र उवाच । कालाकाङ्क्षी वरारोहे संस्थितोऽस्मि यदृच्छया । तथा त्वमपि कल्याणि सुस्थिरं स्वमनः कुरु ॥ 6॥ व्यास उवाच । इत्युक्ता तेन सा देवी पतिनातिप्रशंसिना । निःश्वसन्त्याह तं शक्रं वेपमानातिदुःखिता ॥ 7॥ कथं तिष्ठे महाभाग पापात्मा मां वशानुगाम् । करिष्यति मदोन्मत्तो वरदानेन गर्वितः ॥ 8॥ देवाश्च मुनयः सर्वे मामूचुस्तद्भयाकुलाः । तं भजस्व वरारोहे देवराजं स्मरातुरम् ॥ 9॥ बृहस्पतिस्तु शत्रुघ्न वाडवो बलवर्जितः । कथं मां रक्षितुं शक्तो भवेद्देवानुगः सदा ॥ 10॥ तस्माच्चिन्तास्ति महती नार्यहं वशवर्तिनी । अनाथा किं करिष्यामि विपरीते विधौ विभो ॥ 11॥ नार्यस्म्यहं न कुलटा त्वच्चित्तातिपतिव्रता । नास्ति मे शरणं तत्र यो मां रक्षति दुःखिताम् ॥ 12॥ इन्द्र उवाच । उपायं प्रब्रवीम्यद्य तं कुरुष्व वरानने । शीलं ते दुःखिते काले परित्रातं भविष्यति ॥ 13॥ परेण रक्षिता नारी न भवेच्च पतिव्रता । उपायैः कोटिभिः कामभिन्नचित्तातिचञ्चला ॥ 14॥ शीलमेव हि नारीणां सदा रक्षति पापतः । तस्मात्त्वं शीलमास्थाय स्थिरा भव शुचिस्मिते ॥ 15॥ यदा त्वां नहुषो राजा बलादाकर्षयेत्खलः । तदा त्वं समयं कृत्वा गजं वञ्चय भूपतिम् ॥ 16॥ एकान्ते तत्समीपे त्वं गत्वा वद मदालसे । ऋषियानेन दिव्येन मामुपैहि जगत्पते ॥ 17॥ एवं तव वशे प्रीता भविष्यामीति मे ततम् । इति तं वद सुश्रोणि तदा तु परिमोहितः ॥ 18॥ कामान्धः स मुनीन् याने योजयिष्यति पार्थिवः । अवश्यं तापसो भूपं शापदग्धं करिष्यति ॥ 19॥ साहाय्यं जगदम्बा ते करिष्यति न संशयः । जगदम्बापदस्मर्तुः सङ्कटं न कदाचन ॥ 20॥ यदि जायेत तच्चापि ज्ञेयं तत्स्वस्तये किल । तस्मात्सर्वप्रयत्नेन मणिद्वीपाधिवासिनीम् ॥ 21॥ भज त्वं भुवनेशानीं गुरुवाक्यानुसारतः । व्यास उवाच । इत्याख्याता शची तेन जगाम नहुषं प्रति ॥ 22॥ तथेत्युक्त्वातिविश्वस्ता भाविकार्ये कृतोद्यमा । नहुषस्तां समालोक्य मुदितो वाक्यमब्रवीत् ॥ 23॥ स्वागतं सत्यवचनैस्त्वदधीनोऽस्मि कामिनि । दासोऽहं तव सत्येन पालितं वचनं त्वया ॥ 24॥ यदागता समीपे मे तुष्टोऽस्मि मितभाषिणि । न च व्रीडा त्वया कार्या भक्तं मां भज सुस्मिते ॥ 25॥ कार्यं वद विशालाक्षि करिष्यामि तव प्रियम् । शच्युवाच । सर्वं कृतं त्वया कार्यं मम कृत्रिमवासव ॥ 26॥ मनोरथोऽस्ति मे देव शृणु चित्तेऽधुना विभो । वाञ्छितं कुरु कल्याण त्वद्वशाहमतः परम् ॥ 27॥ ब्रवीमि मानसोत्साहं त्वं तं कर्तुमिहार्हसि । नहुष उवाच । कार्यं त्वं ब्रूहि चन्द्रास्ये करोमि तव वाञ्छितम् ॥ 28॥ अलभ्यमपि दास्यामि तुभ्यं सुभ्रु वदस्व माम् । शच्युवाच । कथं ब्रवीमि राजेन्द्र प्रत्ययो नास्ति मे तव ॥ 29॥ शपथं कुरु राजेन्द्र यत्करोमि प्रियं तव । राजानः सत्यवचसो दुर्लभा एव भूतले ॥ 30॥ पश्चाद्ब्रवीम्यहं राजन् ज्ञात्वा सत्येन यन्त्रितम् । कृते चेद्वाञ्छिते भूप सदा ते वशवर्तिनी ॥ 31॥ भविष्यामि तुराषाड् वै सत्यमेतद्वचो मम । नहुष उवाच । अवश्यमेव कर्तव्यं वचनं तव सुन्दरि ॥ 32॥ शपामि सुकृतेनाहं यज्ञदानकृतेन वै । शच्युवाच । इन्द्रस्य हरयो वाहा गजश्चैव रथस्तथा ॥ 33॥ गरुडो वासुदेवस्य यमस्य महिषस्तथा । वृषभः शङ्करस्यापि ब्रह्मणो वरटापतिः ॥ 34॥ मयूरः कार्तिकेयस्य गजास्यस्य तु मूषकः । इच्छाम्यहमपूर्वं वै वाहनं ते सुराधिप ॥ 35॥ यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् । वहन्तु त्वां महाराज मुनयः संशितव्रताः ॥ 36॥ सर्वे शिबिकया राजन्नेतद्धि मम वाञ्छितम् । सर्वदेवाधिकं त्वां वै जानामि वसुधाधिप ॥ 37॥ तेन ते तेजसो वृद्धिं वाञ्छाम्यहमतन्द्रिता । व्यास उवाच । तस्यास्तद्वचनं श्रुत्वा प्रहस्य ज्ञानदुर्बलः ॥ 38॥ मोहितस्तु महादेव्या कृतमोहेन तत्क्षणम् । उवाच वचनं भूपः संस्तुवन्वासवप्रियाम् ॥ 39॥ नहुष उवाच । सत्यमुक्तं त्वया तन्वि वाहनं रुचिरं मम । करिष्यामि सुकेशान्ते वचनं तव सर्वथा ॥ 40॥ न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् । अहमारुह्य यानेन त्वामेष्यामि शुचिस्मिते ॥ 41॥ सप्तर्षयो मां वक्ष्यन्ति सर्वे देवर्षयस्तथा । समर्थं त्रिषु लोकेषु ज्ञात्वा मां तपसाधिकम् ॥ 42॥ व्यास उवाच । इत्युक्त्वा तां सुसन्तुष्टो विससर्ज हरिप्रियाम् । मुनीनाहूय सर्वास्तानित्युवाच स्मरान्वितः ॥ 43॥ नहुष उवाच । अहमिन्द्रोऽद्य भो विप्राः सर्वशक्तिसमन्वितः । कार्यमत्र प्रकुर्वन्तु भवन्तो विगतस्मयाः ॥ 44॥ इन्द्रासनं मया प्राप्तं नेन्द्राणी मामुपैति च । आकारिता च मां सूते प्रेमपूर्वमिदं वचः ॥ 45॥ मुनियानेन देवेन्द्र मामुपैहि सुराधिप । देवदेव महाराज मत्प्रियं कुरु मानद ॥ 46॥ एतत्कार्यं मुनिश्रेष्ठा ममात्यन्तं दुरासदम् । भवद्भिस्तु प्रकर्तव्यं सर्वथैव दयालुभिः ॥ 47॥ मनो दहति मे कामः शक्रपत्न्यां प्रवर्तितम् । भवन्तः शरणं मेऽद्य कुरुध्वं कार्यमद्भुतम् ॥ 48॥ अगस्तिप्रमुखास्तस्य श्रुत्वा वाक्यमसत्करम् । अङ्गीचक्रुश्च भावित्वात्कृपया परमर्षयः ॥ 49॥ अङ्गीकृतेऽथ तद्वाक्ये मुनिभिस्तत्त्वदर्शिभिः । मुदं प्राप नृपः कामं पौलोमीकृतमानसः ॥ 50॥ आरुह्य शिबिकां रम्यां संस्थितस्त्वरयान्वितः । वाहात्कृत्वा मुनीन्दिव्यान्सर्प सर्पेति चाब्रवीत् ॥ 51॥ कामार्तः सोऽस्मृशन्मूढः पादेन मुनिमस्तकम् । अगस्तिं तापसश्रेष्ठं लोपामुद्रापतिं तदा ॥ 52॥ वातापिभक्षकर्तारं समुद्रस्यापि शोषकम् । कशया ताडयामास पञ्चबाणशराहतः ॥ 53॥ इन्द्राणीहृतचित्तोऽसौ सर्पेति प्रब्रुवन्मुनिम् । तं शशाप मुनिः क्रुद्धः कशाघातमनुस्मरन् ॥ 54॥ सर्पो भव दुराचार वने घोरवपुर्महान् । बहुवर्षसहस्राणि यत्र क्लेशो महान्भवेत् ॥ 55॥ विचरिष्यसि वीर्येण पुनः स्वर्गमवाप्स्यसि । दृष्ट्वा युधिष्ठिरं नाम तव मोक्षो भविष्यति ॥ 56॥ प्रश्नानामुत्तरं श्रुत्वा धर्मपुत्रमुखात्ततः । व्यास उवाच । एवं शप्तः स राजर्षिः स्तुत्वा तं मुनिसत्तमम् ॥ 57॥ स्वर्गात्पपात सहसा सर्परूपधरोऽभवत् । बृहस्पतिस्ततो गत्वा तरसा मानसं प्रति ॥ 58॥ इन्द्राय सर्ववृत्तान्तं कथयामास विस्तरात् । तच्छ्रुत्वा मघवा राज्ञः स्वर्गात्प्रच्यवनादिकम् ॥ 59॥ मुदितोऽभून्महाराज स्थितस्तत्रैव वासवः । देवाश्च मुनयो दृष्ट्वा नहुषं पतितं भुवि ॥ 60॥ जग्मुः सर्वेऽपि तत्रैव यत्रेन्द्रः सरसि स्थितः । तमाश्वास्य सुराः सर्वे मुनिभिः सहितास्तदा ॥ 61॥ स्वर्गे समानयामासुर्मानपूर्वं शचीपतिम् । समागतं ततः शक्रं सर्वे ते मुनयः सुराः ॥ 62॥ स्थापयित्वाऽऽसने पश्चादभिषेकं दधुः शिवम् । इन्द्रोऽपि स्वासनं प्राप्य शच्या सह सुरालये ॥ 63॥ चिक्रीड नन्दने रम्ये कानने प्रेमयुक्तया । व्यास उवाच । एवमिन्द्रेण सम्प्राप्तं दुःखं परमदारुणम् ॥ 64॥ हत्वासुरं कामरूपं विश्वरूपं महामुनिम् । पुनर्देव्याः प्रसादेन स्वस्थानं प्राप्तवान्नृप ॥ 65॥ एतत्ते सर्वमाख्यातं वृत्रासुरवधाश्रयम् । यत्पृष्टोऽहं त्वया राजन् कथानकमनुत्तमम् ॥ 66॥ यादृशं कुरुते कर्म तादृशं फलमाप्नुयात् । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ 67॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नहुषस्वर्गच्युतिवर्णनं नाम नवमोऽध्यायः ॥ 6\.9॥ \section{6\.10 दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् |} जनमेजय उवाच । कथितं चरितं ब्रह्मञ्छक्रस्याद्भुतकर्मणः । स्थानभ्रंशस्तथा दुःखप्राप्तिरुक्ता विशेषतः ॥ 1॥ यत्र देवाधिदेव्याश्च महिमातीव वर्णितः । सन्देहोऽत्र ममाप्यस्ति यच्छक्रोऽपि महातपाः ॥ 2॥ देवाधिपत्यमासाद्य दुःसहं दुःखमन्वभूत् । मखानां तु शतं कृत्वा प्राप्तं स्थानमनुत्तमम् ॥ 3॥ देवेशत्वं च सम्प्राप्य भ्रष्टः स्थानादसौ कथम् । एतत्सर्वं समाचक्ष्व कारणं करुणानिधे ॥ 4॥ सर्वज्ञोऽसि मुनिश्रेष्ठ पुराणानां प्रवर्तकः । नावाच्यं महतां किञ्चिच्छिष्ये च श्रद्धयान्विते ॥ 5॥ तस्मात्कुरु महाभाग मत्सन्देहापनोदनम् । सूत उवाच । इति पृष्टः स राज्ञा वै तदा सत्यवतीसुतः ॥ 6॥ तमाहातिप्रसन्नात्मा यथानुक्रममुत्तरम् । व्यास उवाच । निबोध नृपतिश्रेष्ठ कारणं परमाद्भुतम् ॥ 7॥ कर्मणस्तु त्रिधा प्रोक्ता गतिस्तत्त्वविदां वरैः । सञ्चितं वर्तमानं च प्रारब्धमिति भेदतः ॥ 8॥ अनेकजन्मसञ्जातं प्राक्तनं सञ्चितं स्मृतम् । सात्त्विकं राजसं कर्म तामसं त्रिविधं पुनः ॥ 9॥ शुभं वाप्यशुभं भूप सञ्चितं बहुकालिकम् । अवश्यमेव भोक्तव्यं सुकृतं दुष्कृतं तथा ॥ 10॥ जन्मजन्मनि जीवानां सञ्चितानां च कर्मणाम् । निःशेषस्तु क्षयो नाभूत्कल्पकोटिशतैरपि ॥ 11॥ क्रियमाणं च यत्कर्म वर्तमानं तदुच्यते । देहं प्राप्य शुभं वापि ह्यशुभं वा समाचरेत् ॥ 12॥ सञ्चितानां पुनर्मध्यात्समाहृत्य कियान्किल । देहारम्भे च समये कालः प्रेरयतीव तत् ॥ 13॥ प्रारब्धं कर्म विज्ञेयं भोगात्तस्य क्षयः स्मृतः । प्राणिभिः खलु भोक्तव्यं प्रारब्धं नात्र संशयः ॥ 14॥ पुरा कृतानि राजेन्द्र ह्यशुभानि शुभानि च । अवश्यमेव कर्माणि भोक्तव्यानीति निश्चयः ॥ 15॥ देवैर्मनुष्यैरसुरैर्यक्षगन्धर्वकिन्नरैः । कर्मैव हि महाराज देहारम्भस्य कारणम् ॥ 16॥ कर्मक्षये जन्मनाशः प्राणिनां नात्र संशयः । ब्रह्मा विष्णुस्तथा रुद्र इन्द्राद्याश्च सुरास्तथा ॥ 17॥ दानवा यक्षगन्धर्वाः सर्वे कर्मवशा किल । अन्यथा देहसम्बन्धः कथं भवति भूपते ॥ 18॥ कारणं यस्तु भोगस्य देहिनः सुखदुःखयोः । तस्मादनेकजन्मोत्थसञ्चितानां च कर्मणाम् ॥ 19॥ मध्ये वेगः समायाति कस्यचित्कालपाकतः । तत्प्रारब्धवशात्पुण्यं करोति च यथा तथा ॥ 20॥ पापं करोति मनुजस्तथा देवादयोऽपि च । तथा नारायणो राजन्नरश्च धर्मजावुभौ ॥ 21॥ जातौ कृष्णार्जुनौ काममंशौ नारायणस्य तौ । पुराणपीठिकेयं वै मुनिभिः परिकीर्तिता ॥ 22॥ देवांशः स तु विज्ञेयो यो भवेद्विभवाधिकः । नानृषिः कुरुते काव्यं नारुद्रो रुद्रमर्चते ॥ 23॥ नादेवांशो ददात्यन्नं नाविष्णुः पृथिवीपतिः । इन्द्रादग्नेर्यमाद्विष्णोर्धनदादिति भूपते ॥ 24॥ प्रभुत्वं च प्रभावं च कोपं चैव पराक्रमम् । आदाय क्रियते नूनं शरीरमिति निश्चयः ॥ 25॥ यः कश्चिद्बलवाँल्लोके भाग्यवानथ भोगवान् । विद्यावान्दानवान्वापि स देवांशः प्रपढ्यते ॥ 26॥ तथैवैते मयाख्याता पाण्डवाः पृथिवीपते । देवांशो वासुदेवोऽपि नारायणसमद्युतिः ॥ 27॥ शरीरं प्राणिनां नूनं भाजनं सुखदुःखयोः । शरीरी प्राप्नुयात्कामं सुखं दुःखमनन्तरम् ॥ 28॥ देही नास्ति वशः कोऽपि दैवाधीनः सदैव हि । जननं मरणं दुःखं सुखं प्राप्नोति चावशः ॥ 29॥ पाण्डवास्ते वने जाताः प्राप्तास्तु स्वगृहं पुनः । स्वबाहुबलतः पश्चाद्राजसूयं क्रतूत्तमम् ॥ 30॥ वनवासं पुनः प्राप्ता बहुदुःखकरं परम् । अर्जुनेन तपस्तप्तं दुष्करं ह्यजितेन्द्रियैः ॥ 31॥ सन्तुष्टैस्तु सुरैर्दत्तं वरदानं पुनः शुभम् । नरदेहकृतं पुण्यं क्व गतं वनवासजम् ॥ 32॥ नरदेहे तपस्तप्तं चोग्रं बदरिकाश्रमे । नार्जुनस्य शरीरे तत्फलदं सम्बभूव ह ॥ 33॥ प्राणिनां देहसम्बन्धे गहना कर्मणो गतिः । दुर्ज्ञेया सर्वथा देवैर्मानवानां तु का कथा ॥ 34॥ वासुदेवोऽपि सञ्जातः कारागारेऽतिसङ्कटे । नीतोऽसौ वसुदेवेन नन्दगोपस्य गोकुलम् ॥ 35॥ एकादशैव वर्षाणि संस्थितस्तत्र भारत । पुनः स मथुरां गत्वा जघानोग्रसुतं बलात् ॥ 36॥ मोचयामास पितरौ बन्धनाद्भृशदुःखितौ । उग्रसेनं च राजानञ्चकार मधुरापुरे ॥ 37॥ जगाम द्वारवत्यां स म्लेच्छराजभयात्पुनः । सर्वं भाविवशात्कृष्णः कृतवान्पौरुषं महत् ॥ 38॥ कृत्वा कार्याण्यनेकानि द्वारवत्यां जनार्दनः । देहं त्यक्त्वा प्रभासे तु सकुटुम्बो दिवं गतः ॥ 39॥ पुत्राः पौत्राश्च सुहृदो भ्रातरो जामयस्तथा । प्रभासे यादवाः सर्वे विप्रशापात्क्षयं गताः ॥ 40॥ एवं ते कथिता राजन् कर्मणो गहना गतिः । वासुदेवोऽपि व्याधस्य बाणेन निधनं गतः ॥ 41॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे कर्मणां गहनगतिवर्णनं नाम दशमोऽध्यायः ॥ 6\.10॥ \section{6\.11 एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् |} जनमेजय उवाच । भारावतारणार्थाय कथितं जन्म कृष्णयोः । संशयोऽयं द्विजश्रेष्ठ हृदये मम तिष्ठति ॥ 1॥ पृथिवी गोस्वरूपेण ब्रह्माणं शरणं गता । द्वापरान्तेऽतिदीनार्ता गुरुभारप्रपीडिता ॥ 2॥ वेधसा प्रार्थितो विष्णुः कमलापतिरीश्वरः । भूभारोत्तारणार्थाय साधूनां रक्षणाय च ॥ 3॥ भगवन् भारते खण्डे देवैः सह जनार्दन । अवतारं गृहाणाशु वसुदेवगृहे विभो ॥ 4॥ एवं सम्प्रार्थितो धात्रा भगवान्देवकीसुतः । बभूव सह रामेण भूभारोत्तारणाय वै ॥ 5॥ कियानुत्तारितो भारो हत्वा दुष्टाननेकशः । ज्ञात्वा सर्वान्दुराचारान्पापबुद्धिनृपानिह ॥ 6॥ हतो भीष्मो हतो द्रोणो विराटो द्रुपदस्तथा । बाह्लीकः सोमदत्तश्च कर्णो वैकर्तनस्तथा ॥ 7॥ यैर्लुण्ठितं धनं सर्वं हृताश्च हरियोषितः । कथं न नाशिता दुष्टा ये स्थिताः पृथिवीतले ॥ 8॥ आभीराश्च शका म्लेच्छा निषादाः कोटिशस्तथा । भारावतरणं किं तत्कृतं कृष्णेन धीमता ॥ 9॥ सन्देहोऽयं महाभाग न निवर्तति चित्ततः । कलावस्मिन्मजाः सर्वाः पश्यतः पापनिश्चयाः ॥ 10॥ व्यास उवाच । राजन् यस्मिन्युगे यादृक्प्रजा भवति कालतः । नान्यथा तद्भवेन्नूनं युगधर्मोऽत्र कारणम् ॥ 11॥ ये धर्मरसिका जीवास्ते वै सत्ययुगेऽभवन् । धर्मार्थरसिका ये तु ते वै त्रेतायुगेऽभवन् ॥ 12॥ धर्मार्थकामरसिका द्वापरे चाभवन्युगे । अर्थकामपराः सर्वे कलावस्मिन्भवन्ति हि ॥ 13॥ युगधर्मस्तु राजेन्द्र न याति व्यत्ययं पुनः । कालः कर्तास्ति धर्मस्य ह्यधर्मस्य च वै पुनः ॥ 14॥ राजोवाच । ये तु सत्ययुगे जीवा भवन्ति धर्मतत्पराः । कुत्र तेऽद्य महाभाग तिष्ठन्ति पुण्यभागिनः ॥ 15॥ त्रेतायुगे द्वापरे वा ये दानव्रतकारकाः । वर्तन्ते मुनयः श्रेष्ठाः कुत्र ब्रूहि पितामह ॥ 16॥ कलावद्य दुराचारा येऽत्र सन्ति गतत्रपाः । आद्ये युगे क्व यास्यन्ति पापिष्ठा देवनिन्दकाः ॥ 17॥ एतत्सर्वं समाचक्ष्व विस्तरेण महामते । सर्वथा श्रोतुकामोऽस्मि यदेतद्धर्मनिर्णयम् ॥ 18॥ व्यास उवाच । ये वै कृतयुगे राजन् सम्भवन्तीह मानवाः । कृत्वा ते पुण्यकर्माणि देवलोकान्व्रजन्ति वै ॥ 19॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम । स्वधर्मनिरता यान्ति लोकान्कर्मजितान्किल ॥ 20॥ सत्यं दया तथा दानं स्वदारगमनं तथा । अद्रोहः सर्वभूतेषु समता सर्वजन्तुषु ॥ 21॥ एतत्साधारणं धर्मं कृत्वा सत्ययुगे पुनः । स्वर्गं यान्तीतरे वर्णा धर्मतो रजकादयः ॥ 22॥ तथा त्रेतायुगे राजन् द्वापरेऽथ युगे तथा । कलावस्मिन्युगे पापा नरकं यान्ति मानवाः ॥ 23॥ तावत्तिष्ठन्ति ते तत्र यावत्स्याद्युगपर्ययः । पुनश्च मानुषे लोके भवन्ति भुवि मानवाः ॥ 24॥ यदा सत्ययुगस्यादिः कलेरन्तश्च पार्थिव । तदा स्वर्गात्पुण्यकृतो जायन्ते किल मानवाः ॥ 25॥ यदा कलियुगस्यादिर्द्वापरस्य क्षयस्तथा । नरकात्पापिनः सर्वे भवन्ति भुवि मानवाः ॥ 26॥ एवं कालसमाचारो नान्यथाभूत्कदाचन । तस्मात्कलिरसत्कर्ता तस्मिंस्तु तादृशी प्रजा ॥ 27॥ कदाचिद्दैवयोगात्तु प्राणिनां व्यत्ययो भवेत् । कलौ ये साधवः केचिद्द्वापरे सम्भवन्ति ते ॥ 28॥ तथा त्रेतायुगे केचित्केचित्सत्ययुगे तथा । दुष्टाः सत्ययुगे ये तु ते भवन्ति कलावपि ॥ 29॥ कृतकर्मप्रभावेण प्राप्नुवन्त्यसुखानि च । पुनश्च तादृशं कर्म कुर्वन्ति युगभावतः ॥ 30॥ जनमेजय उवाच । युगधर्मान्महाभाग ब्रूहि सर्वानशेषतः । यस्मिन्वै यादृशो धर्मो ज्ञातुमिच्छामि तं तथा ॥ 31॥ व्यास उवाच । निबोध नृपशार्दूल दृष्टान्तं ते ब्रवीम्यहम् । साधूनामपि चेतांसि युगभावाद्भ्रमन्ति हि ॥ 32॥ पितुर्यथा ते राजेन्द्र वुद्धिर्विप्रावहेलने । कृता वै कलिना राजन् धर्मज्ञस्य महात्मनः ॥ 33॥ अन्यथा क्षत्रियो राजा ययातिकुलसम्भवः । तापसस्य गले सर्पं मृतं कस्मादयोजयत् ॥ 34॥ सर्वं युगबलं राजन्वेदितव्यं विजानता । प्रयत्नेन हि कर्तव्यं धर्मकर्म विशेषतः ॥ 35॥ नूनं सत्ययुगे राजन् ब्राह्मणा वेदपारगाः । पराशक्त्यर्चनरता देवीदर्शनलालसाः ॥ 36॥ गायत्रीप्रणवासक्ता गायत्रीध्यानकारिणः । गायत्रीजपसंसक्ता मायाबीजैकजापिनः ॥ 37॥ ग्रामे ग्रामे पराम्बायाः प्रासादकरणोत्सुकाः । स्वकर्मनिरताः सर्वे सत्यशौचदयान्विताः ॥ 38॥ त्रय्युक्तकर्मनिरतास्तत्त्वज्ञानविशारदाः । अभवन्क्षत्रियास्तत्र प्रजाभरणतत्पराः ॥ 39॥ वैश्यास्तु कृषिवाणिज्यगोसेवानिरतास्तथा । शूद्राः सेवापरास्तत्र पुण्ये सत्ययुगे नृप ॥ 40॥ पराम्बापूजनासक्ताः सर्वे वर्णाः परे युगे । तथा त्रेतायुगे किञ्चिन्न्यूना धर्मस्य संस्थितिः ॥ 41॥ द्वापरे च विशेषेण न्यूना सत्ययुगस्थितिः । पूर्वं ये राक्षसा राजन् ते कलौ ब्राह्मणाः स्मृताः ॥ 42॥ पाखण्डनिरताः प्रायो भवन्ति जनवञ्चकाः । असत्यवादिनः सर्वे वेदधर्मविवर्जिताः ॥ 43॥ दाम्भिका लोकचतुरा मानिनो वेदवर्जिताः । शूद्रसेवापराः केचिन्नानाधर्मप्रवर्तकाः ॥ 44॥ वेदनिन्दाकराः क्रूरा धर्मभ्रष्टातिवादुकाः । यथा यथा कलिर्वृद्धिं याति राजंस्तथा तथा ॥ 45॥ धर्मस्य सत्यमूलस्य क्षयः सर्वात्मना भवेत् । तथैव क्षत्रिया वैश्याः शूद्राश्च धर्मवर्जिताः ॥ 46॥ असत्यवादिनः पापास्तथा वर्णेतराः कलौ । शूद्रधर्मरता विप्राः प्रतिग्रहपरायणाः ॥ 47॥ भविष्यन्ति कलौ राजन् युगे वृद्धिं गताः किल । कामचाराः स्त्रियः कामलोभमोहसमन्विताः ॥ 48॥ पापा मिथ्याभिवादिन्यः सदा क्लेशरता नृप । स्वभर्तृवञ्जका नित्यं धर्मभाषणपण्डिताः ॥ 49॥ भवन्त्येवंविधा नार्यः पापिष्ठाश्च कलौ युगे । आहारशुद्ध्या नृपते चित्तशुद्धिस्तु जायते ॥ 50॥ शुद्धे चित्ते प्रकाशः स्याद्धर्मस्य नृपसत्तम । वृत्तसङ्करदोषेण जायते धर्मसङ्करः ॥ 51॥ धर्मस्य सङ्करे जाते नूनं स्याद्वर्णसङ्करः । एवं कलियुगे भूप सर्वधर्मविवर्जिते ॥ 52॥ स्ववर्णधर्मवार्तैषा न कुत्राप्युपलभ्यते । महान्तोऽपि च धर्मज्ञा अधर्मं कुर्वते नृप ॥ 53॥ कलिस्वभाव एवैष परिहार्यो न केनचित् । तस्मादत्र मनुष्याणां स्वभावात्पापकारिणाम् ॥ 54॥ निष्कृतिर्न हि राजेन्द्र सामान्योपायतो भवेत् । जनमेजय उवाच । भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥ 55॥ कलावधर्मबहुले नराणां का गतिर्भवेत् । यद्यस्ति तदुपायश्चेद्दयया तं वदस्व मे ॥ 56॥ व्यास उवाच । एक एव महाराज तत्रोपायोऽस्ति नापरः । सर्वदोषनिरासार्थं ध्यायेद्देवीपदाम्बुजम् ॥ 57॥ न सन्त्यघानि तावन्ति यावती शक्तिरस्ति हि । नास्ति देव्याः पापदाहे तस्माद्भीतिः कुतो नृप ॥ 58॥ अवशेनापि यन्नाम लीलयोच्चारितं यदि । किं किं ददाति तज्ज्ञातुं समर्था न हरादयः ॥ 59॥ प्रायश्चित्तं तु पापानां श्रीदेवीनामसंस्मृतिः । तस्मात्कलिभयाद्राजन् पुण्यक्षेत्रे वसेन्नरः ॥ 60॥ निरन्तरं पराम्बाया नामसंस्मरणं चरेत् । छित्त्वा भित्त्वा च भूतानि हत्वा सर्वमिदं जगत् ॥ 61॥ देवीं नमति भक्त्या यो न स पापैर्विलिप्यते । रहस्यं सर्वशास्त्राणां मया राजन्नुदीरितम् ॥ 62॥ विमृश्यैतदशेषेण भज देवीपदाम्बुजम् । अजपां नाम गायत्रीं जपन्ति निखिला जनाः ॥ 63॥ महिमानं न जानन्ति मायाया वैभवं महत् । गायत्रीं ब्राह्मणाः सर्वे जपन्ति हृदयान्तरे ॥ 64॥ महिमानं न जानन्ति मायाया वैभवं महत् । एतत्सर्वं समाख्यातं यत्पृष्टं तत्त्वया नृप । युगधर्मव्यवस्थायां किं भूयः श्रोतुमिच्छसि ॥ 65॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे युगधर्मव्यवस्थावर्णनं नामकादशोऽध्यायः ॥ 6\.11॥ \section{6\.12 द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् |} राजोवाच । तीर्थानि भुवि पुण्यानि ब्रूहि मे मुनिसत्तम । गम्यानि मानवैर्देवैः क्षेत्राणि सरितस्तथा ॥ 1॥ फलं च यादृशं यत्र तीर्थेषु स्नानदानतः । विधिं तु तीर्थयात्रायां नियमांश्च विशेषतः ॥ 2॥ व्यास उवाच । शृणु राजन् प्रवक्ष्यामि तीर्थानि विविधानि च । येषु तीर्थेषु देवीनां प्रशस्तान्यायनानि च ॥ 3॥ नदीनां जाह्नवी श्रेष्ठा यमुना च सरस्वती । नर्मदा गण्डकी सिन्धुर्गोमती तमसा तथा ॥ 4॥ कावेरी चन्द्रभागा च पुण्या वेत्रवती शुभा । चर्मण्वती च सरयूस्तापी साभ्रमती तथा ॥ 5॥ एताश्च कथिता राजन्नन्याश्च शतशः पुनः । तासां समुद्रगाः पुण्याः स्वल्पपुण्या ह्यनब्धिगाः ॥ 6॥ समुद्रगानां ताः पुण्याः सर्वदौघवहास्तु याः । मासद्वयं श्रावणादौ ताश्च सर्वा रजस्वलाः ॥ 7॥ भवन्ति वृष्टियोगेन ग्राम्यवारिवहास्तथा । पुष्करं च कुरुक्षेत्रं धर्मारण्यं सुपावनम् ॥ 8॥ प्रभासं च प्रयागं च नैमिषारण्यमेव च । विश्रुतं चार्बुदारण्यं शैलाश्च पावनास्तथा ॥ 9॥ श्रीशैलश्च सुमेरुश्च पर्वतो गन्धमादनः । सरांसि चैव पुण्यानि मानसं सर्वविश्रुतम् ॥ 10॥ तथा बिन्दुसरः श्रेष्ठमच्छोदं नाम पावनम् । आश्रमास्तु तथा पुण्या मुनीनां भावितात्मनाम् ॥ 11॥ विश्रुतस्तु सदा पुण्यः ख्यातो बदरिकाश्रमः । नरनारायणौ यत्र तेपाते तौ मुनी तपः ॥ 12॥ वामनाश्रम आख्यातः शतयूपाश्रमस्तथा । येन यत्र तपस्तप्तं तस्य नाम्नातिविश्रुतः ॥ 13॥ एवं पुण्यानि स्थानानि ह्यसङ्ख्यातानि भूतले । मुनिभिः परिगीतानि पावनानि महीपते ॥ 14॥ एषु स्थानेषु सर्वत्र देवीस्थानानि भूपते । दर्शनात्पापहारीणि वसन्ति नियमेन च ॥ 15॥ कथयिष्यामि तान्यग्रे प्रसङ्गेन च कानिचित् । तीर्थानि नृप दानानि व्रतानि च मखास्तथा ॥ 16॥ तपांसि पुण्यकर्माणि सापेक्षाणि महीपते । द्रव्यशुद्धिं क्रियाशुद्धिं मनःशुद्धिमपेक्ष्य च ॥ 17॥ पावनानि हि तीर्थानि तपांसि च व्रतानि च । कदाचिद्द्रव्यशुद्धिः स्यात्क्रियाशुद्धिः कदाचन ॥ 18॥ दुर्लभा मनसः शुद्धिः सर्वेषां सर्वदा नृप । मनस्तु चञ्चलं राजन्ननेकविषयाश्रितम् ॥ 19॥ कथं शुद्धं भवेद्राजन्नानाभावसमाश्रितम् । कामक्रोधौ तथा लोभो ह्यहङ्कारो मदस्तथा ॥ 20॥ सर्वविघ्नकरा ह्येते तपस्तीर्थव्रतेषु च । अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ॥ 21॥ स्वधर्मपालनं राजन् सर्वतीर्थफलप्रदम् । नित्यकर्मपरित्यागान्मार्गे संसर्गदोषतः ॥ 22॥ व्यर्थं तीर्थाधिगमनं पापमेवावशिष्यते । क्षालयन्ति हि तीर्थानि सर्वथा देहजं मलम् ॥ 23॥ मानसं क्षालितुं तानि न समर्थानि वै नृप । शक्तानि यदि चेत्तानि गङ्गातीरनिवासिनः ॥ 24॥ मुनयो द्रोहसंयुक्ताः कथं स्युर्भावितेश्वराः । वसिष्ठसदृशाः प्रह्वा विश्वामित्रादयः किल ॥ 25॥ रागद्वेषरताः सर्वे कामक्रोधाकुलाः सदा । चित्तशुद्धिमयं तीर्थं गङ्गादिभ्योऽतिपावनम् ॥ 26॥ यदि स्याद्दैवयोगेन क्षालयत्यान्तरं मलम् । विशेषेण तु सत्सङ्गो ज्ञाननिष्ठस्य भूपते ॥ 27॥ न वेदा न च शास्त्राणि न व्रतानि तपांसि न । न मखा न च दानानि चित्तशुद्धेस्तु कारणम् ॥ 28॥ वसिष्ठो ब्रह्मणः पुत्रो वेदविद्याविशारदः । रागद्वेषान्वितः कामं गङ्गातीरसमाश्रितः ॥ 29॥ आडीबकं महायुद्धं विश्वामित्रवसिष्ठयोः । जातं निरर्थकं द्वेषाद्देवानां विस्मयप्रदम् ॥ 30॥ विश्वामित्रो बकस्तत्र जातः परमतापसः । शप्तः स तु वसिष्ठेन हरिश्चन्द्रस्य कारणात् ॥ 31॥ कौशिकेन वसिष्ठोऽपि शस्त्वाडीदेहभाक्कृतः । शापादाडीबकौ जातौ तौ मुनी विशदप्रभौ ॥ 32॥ निवासं प्रापतुस्तीरे सरसो मानसस्य च । चक्रतुर्दारुणं युद्धं नखचञ्चुप्रताडनैः ॥ 33॥ वर्षाणामयुतं यावत्तावृषी रोषसंयुतौ । युयुधाते मदोन्मत्तौ सिंहाविव परस्परम् ॥ 34॥ राजोवाच । कथं तौ मुनिशार्दूलौ तापसौ धर्मतत्परौ । परस्परं वैरपरौ सञ्जातौ केन हेतुना ॥ 35॥ शापं परस्परं केन कारणेन महामती । दत्तवन्तौ मिथः क्लेशकारकौ दुःखदौ नृणाम् ॥ 36॥ व्यास उवाच । हरिश्चन्द्रो नृपश्रेष्ठस्त्रिशङ्कुतनयः पुरा । बभूव रविवंशीयो रामचन्द्रस्य पूर्वजः ॥ 37॥ अनपत्यः स राजर्षिर्वरुणाय महाक्रतुम् । प्रतिजज्ञे पुत्रकामो नरमेधं दुरासदम् ॥ 38॥ वरुणस्तस्य सन्तुष्टो यज्ञस्य नियमे कृते । दधार गर्भं राज्ञस्तु भार्या परमसुन्दरी ॥ 39॥ राजा बभूव सन्तुष्टो दृष्ट्वा भार्यां सदोहदाम् । चकार विधिवत्कर्म गर्भसंस्कारकारकम् ॥ 40॥ सुषुवे तनयं नारी सर्वलक्षणसंयुतम् । मुदं प्राप नृपस्तत्र पुत्रे जाते विशाम्पते ॥ 41॥ कृतवाञ्जातकर्मादिसंस्कारविधिमुत्तमम् । ददौ हिरण्यं गा दोग्धीर्ब्राह्मणेभ्यो विशेषतः ॥ 42॥ जन्मोत्सवेऽतिसंवृत्ते गेहे वै यादसाम्पतिः । आजगाम महाराज विप्रवेषधरस्तथा ॥ 43॥ पूजितः पार्थिवेनाथ दत्त्वा विधिवदासनम् । कार्ये पृष्टेऽब्रवीद्वाक्यं वरुणोऽस्मीति भूपतिम् ॥ 44॥ कुरु यज्ञं सुतं कृत्वा पशुं परमपावनम् । सत्यवाग्भव राजेन्द्र सङ्कल्पस्तु त्वया कृतः ॥ 45॥ तच्छ्रुत्वा वचनं राजा विह्वलोऽतिव्यथाकुलः । संस्तभ्याधिं नृपः प्राह वरुणं सत्कृताञ्जलिः ॥ 46॥ स्वामिन्करोमि तं यज्ञं सर्वथा विधिपूर्वकम् । मया ते यत्प्रतिज्ञातं भवामि सत्यवागहम् ॥ 47॥ पूर्णे मासे विशुध्येत धर्मपत्नी सुरोत्तम । विशुद्धायां तु भार्यायां कर्तव्यः स पशोर्मखः ॥ 48॥ व्यास उवाच । इत्युक्ते वचने राज्ञा वरुणः स्वगृहं गतः । राजा बभूव सन्तुष्टः किञ्चिच्चिन्तातुरस्तथा ॥ 49॥ पूर्णे मासि पुनः पाशी परीक्षार्थं नृपालये । आजगाम द्विजो भूत्वा सुवेषः सुष्ठुभाषकः ॥ 50॥ कृतार्हणं सुखासीनं भूपतिस्तं सुरोत्तमम् । उवाच विनयोपेतो हेतुगर्भं वचस्तदा ॥ 51॥ असंस्कृतं सुतं स्वामिन्यूपे बध्नामि तं कथम् । संस्कत्य क्षत्रियं कृत्वा यजेऽहं यज्ञमुत्तमम् ॥ 52॥ दयसे यदि देव त्वं ज्ञात्वा दीनं स्वसेवकम् । असंस्कृतस्य बालस्य नाधिकारोऽस्ति कुत्रचित् ॥ 53॥ वरुण उवाच । प्रतारयसि राजेन्द्र कृत्वा समयमग्रतः । दुस्त्यजस्तव जानामि सुतस्नेहो ह्यपुत्रिणः ॥ 54॥ गृहं व्रजामि भूपाल वचनात्तव कोमलात् । कियत्कालं प्रतीक्ष्याहमागमिष्यामि ते गृहम् ॥ 55॥ भवितव्यं त्वया तात तदा सत्यवचोऽन्वितम् । अन्यथा त्वयि मुञ्चामि कोपं शापसमन्वितम् ॥ 56॥ राजोवाच । समावर्तनकर्मान्ते सर्वथा यादसाम्पते । कृत्वा पुत्रपशुं यज्ञे यजिष्ये विधिपूर्वकम् ॥ 57॥ व्यास उवाच । तच्छ्रुत्वा वचनं राज्ञो वरुणः प्रीतमानसः । तथेत्युक्त्वा ययौ तूर्णं नृपस्तु सुस्थितोऽभवत् ॥ 58॥ रोहिताख्य इति ख्यातः सुतस्तस्य विवृद्धिमान् । सञ्जातश्चतुरः सर्वविद्यानां च विशारदः ॥ 59॥ यज्ञस्य कारणं तेन ज्ञातं सर्वं सविस्तरम् । भयभीतस्ततः सोऽपि मत्वा मरणमात्मनः ॥ 60॥ कृत्वा पलायनं वीरो गतोऽसौ गिरिगह्वरे । अगम्ये नृपतिस्थाने स्थितस्तत्र भयातुरः ॥ 61॥ प्राप्ते कालेऽथ वरुणो यज्ञार्थी नृपतेर्गृहम् । गत्वा तमाह भूपालं कुरु यज्ञं विशाम्पते ॥ 62॥ प्रम्लानवदनो राजा तमाह व्यथितेन्द्रियः । किं करोमि गतः क्वापि सुतो मे सुरसत्तम ॥ 63॥ श्रुत्वा तद्वचनं राज्ञः कुपितो यादसाम्पतिः । शशाप तं नृपं कोपादसत्यवादिनं भृशम् ॥ 64॥ जलोदराभिधो व्याधिर्देहे भवतु ते नृप । यतः प्रतारितश्चाहं कृत्वा कपटपण्डित ॥ 65॥ इति शप्त्वा ययौ धाम स्वकं पाशधरस्तदा । राजा चिन्तातुरस्तस्थौ भवने व्याधिपीडितः ॥ 66॥ यदातिव्याधितो राजा रोगेण शापजेन ह । तदा शुश्राव पुत्रोऽपि पितरं व्याधिपीडितम् ॥ 67॥ पान्थिकः प्राह पुत्रं हि पिता ते भृशदुःखितः । जलोदरविकारेण शापजेन नृपात्मज ॥ 68॥ विनष्टं जीवितं तेऽद्य वृथा जातस्य दुर्मते । यत्त्यक्त्वा पितरं दुःस्थं प्राप्तोऽसि गिरिगह्वरम् ॥ 69॥ किमनेन शरीरेण प्राप्तं ते जन्मनः फलम् । देहदं दुःखितं कृत्वा स्थितोऽस्यत्र सुताधम ॥ 70॥ प्राणास्त्याज्याः पितुः कार्ये सत्पुत्रेणेति निश्चयः । त्वदर्थे दुःखितो राजा क्रन्दति व्याधिपीडितः ॥ 71॥ व्यास उवाच । तदाकर्ण्य वचस्तथ्यं पान्थिकाद्धर्मसंयुतम् । यदा चक्रे मनो गन्तुं द्रष्टुं तातं व्यथातुरम् ॥ 72॥ तदा विप्रवपुर्भूत्वा वासवस्तमुपागमत् । रहः प्राह हितं वाक्यं दयावानिव भारत ॥ 73॥ मूर्खोऽसि राजपुत्र त्वं गमनाय मतिं वृथा । करोषि पितरं त्वद्य न जानासि व्यथायुतम् ॥ 74॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनं नाम द्वादशोऽध्यायः ॥ 6\.12॥ \section{6\.13 त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् |} इन्द्र उवाच । साहसं कृतवान् राजा पूर्वं यत्कथितो मखः । वरुणाय प्रतिज्ञातः पुत्रं कृत्वा पशुं प्रियम् ॥ 1॥ गते त्वयि पिता पुत्रं बद्ध्वा यूपेऽघृणः पुनः । पशुं कृत्वा महाबुद्धे वधिष्यति व्यथातुरः ॥ 2॥ इत्थं निषिद्धस्तत्पुत्रः शक्रेणामिततेजसा । स्थितस्तत्रैव मायेशीमायया मोहितो भृशम् ॥ 3॥ यदा पुनः पुनः श्रुत्वा पितरं रोगपीडितम् । गमनाय मतिं चक्रे तदेन्द्रः प्रत्यषेधयत् ॥ 4॥ हरिश्चन्द्रोऽतिदुःखार्तः पप्रच्छ गुरुमन्तिके । स्थितं वसिष्ठमेकान्ते सर्वज्ञं हिततत्परम् ॥ 5॥ राजोवाच । भगवन् कि करोम्यद्य कातरोऽस्मि व्यथाकुलः । त्राहि मां दुःखमनसं महाव्याधिभयातुरम् ॥ 6॥ वसिष्ठ उवाच । शृणु राजन्नुपायोऽस्ति रोगनाशं प्रति स्तुतः । त्रयोदशविधाः पुत्राः कथिता धर्मसङ्ग्रहे ॥ 7॥ तस्मात्क्रीतं सुतं कृत्वा यजस्व मखमुत्तमम् । द्रव्यं दत्त्वा यथोद्दिष्टमानयस्व द्विजोत्तमम् ॥ 8॥ एवं कृते मखे भूप रोगनाशो भविष्यति । वरुणोऽपि प्रसन्नात्मा भविष्यति यथासुखम् ॥ 9॥ व्यास उवाच । इति तस्य वचः श्रुत्वा राजा प्रोवाच मन्त्रिणम् । अन्वेषय महाबुद्धे विषयेष्वतियत्नतः ॥ 10॥ कदाचित्कोऽपि लोभार्थी ददाति स्वसुतं पिता । समानय धनं दत्त्वा यावत्प्रार्थयतेऽप्यसौ ॥ 11॥ सर्वथैव समानेयो यज्ञार्थे द्विजबालकः । न कार्या कृपणा बुद्धिस्त्वया मत्कार्यहेतवे ॥ 12॥ प्रार्थनीयस्त्वया पुत्रः कस्यचिद्द्विजवादिनः । द्रव्येण देहि यज्ञार्थं कर्तव्योऽसौ पशुः किल ॥ 13॥ इति सञ्चोदितस्तेन सचिवः कार्यहेतवे । अन्वेषयामास पुरे ग्रामे ग्रामे गृहे गृहे ॥ 14॥ एवमन्वेषतस्तस्य विषये कश्चिदातुरः । निर्धनस्त्रिसुतश्चासीदजीगर्तेति नामतः ॥ 15॥ तस्य पुत्रं शुनःशेपं मध्यमं मन्त्रिसत्तमः । आनयामास दत्त्वार्थं प्रार्थितं यद्धनं तदा ॥ 16॥ समानीय शुनःशेपं सचिवः कार्यतत्परः । राज्ञे निवेदयामास पशुयोग्यं द्विजात्मजम् ॥ 17॥ राजातिमुदितस्तेन विप्रानानीय सर्वतः । कारयामास सम्भारान्यज्ञार्थं वेदवित्तमान् ॥ 18॥ प्रारब्धे तु मखे तत्र विश्वामित्रो महामुनिः । बद्धं दृष्ट्वा शुनःशेपं निषिषेध नृपं तदा ॥ 19॥ राजन्मा साहसं कार्षीर्मुञ्चैनं द्विजबालकम् । प्रार्थयाम्यहमायुष्मन् सुखं तेऽद्य भविष्यति ॥ 20॥ क्रन्दत्ययं शुनःशेपः करुणा मां दुनोत्यपि । दयावान्भव राजेन्द्र कुरु मे वचनं नृप ॥ 21॥ परदेहस्य रक्षायै स्वदेहं ये दयापराः । ददति क्षत्रियाः पूर्वं स्वर्गकामाः शुचिव्रताः ॥ 22॥ त्वं स्वदेहस्य रक्षार्थं हंसि द्विजसुतं बलात् । पापं मा कुरु राजेन्द्र दयावान् भव बालके ॥ 23॥ सर्वेषां सदृशी प्रीतिर्देहे वेत्सि स्वयं नृप । मुञ्चैनं बालकं तस्मात्प्रमाणं यदि मे वचः ॥ 24॥ व्यास क्त्वच अनादृत्य च तद्वाक्यं राजा दुःखातुरो भृशम् । न मुमोच मुनिस्तस्मै चूकोपातीव तापसः ॥ 25॥ उपदेशं ददौ तस्मै शुनःशेपाय कौशिकः । मन्त्रं पाशधरस्याथ दयावान्वेदवित्तमः ॥ 26॥ शुनःशेपोऽपि तं मन्त्रमसकृद्वधकर्शितः । स्तुतस्वरेण चुक्रोश संस्मरन्वरुणं भृशम् ॥ 27॥ स्तुवन्तं मुनिपुत्रं तं ज्ञात्वा वै यादसां पतिः । तत्रागत्य शुनःशेपं मुमोच करुणार्णवः ॥ 28॥ रोगहीनं नृपं कृत्वा वरुणः स्वगृहं ययौ । विश्वामित्रस्तु तं पुत्रं कृतवान्मोचितं मृतेः ॥ 29॥ न कृतं वचनं राज्ञा कौशिकस्य महात्मनः । रोषं दधार मनसा राजोपरि स गाधिजः ॥ 30॥ एकस्मिन्समये राजा हयारूढो वनं गतः । सूकरं हन्तुकामस्तु मध्याह्ने कौशिकीतटे ॥ 31॥ वृद्धब्राह्मणवेषेण विश्वामित्रेण वञ्चितः । सर्वस्वं प्रार्थितं तस्य गृहीतं राज्यमद्भुतम् ॥ 32॥ पीडितोऽसौ हरिश्चन्द्रो यजमानो यतो भृशम् । वसिष्ठः कौशिकं प्राह वने प्राप्तं यदृच्छया ॥ 33॥ क्षत्रियाधम दुर्बुद्धे वृथा ब्राह्मणवेषभृत् । बकधर्म वृथा किं त्वं गर्वं वहसि दाम्भिक ॥ 34॥ कस्मात्त्वया नृपश्रेष्ठो यजमानो ममाप्यसौ । अपराधं विना जाल्म गमितो दुःखमद्भुतम् ॥ 35॥ बकध्यानपरो यस्मात्तस्मात्त्वं वै बको भव । इति शप्तो वसिष्ठेन कौशिकः प्राह तं पुनः ॥ 36॥ त्वमप्याडिर्भवायुष्मन् बकोऽहं यावदेव हि । व्यास उवाच । एवं परस्परं दत्त्वा शापं तौ क्रोधपीडितौ ॥ 37॥ अण्डजौ तरसा जातौ सरस्याडीबकौ मुनी । एकस्मिन्पादपे नीडं कृत्वासौ बकरूपभाक् ॥ 38॥ विश्वामित्रः स्थितस्तत्र दिव्ये सरसि मानसे । अन्यस्मित्पादपे कृत्वा वसिष्ठो नीडमुत्तमम् ॥ 39॥ आडीरूपधरस्तस्थावन्योन्यं द्वेषतत्परौ । दिने दिने तौ सङ्ग्रामं चक्रतुः क्रोधसंयुतौ ॥ 40॥ दुःखदं सर्वलोकानां क्रन्दमानावुभौ भृशम् । चञ्चुपक्षप्रहारैस्तु नखाघातैः परस्परम् ॥ 41॥ जघ्नतू रुधिरक्लिनौ पुष्पिताविव किंशुकौ । एवं बहूनि वर्षाणि पक्षिरूपधरौ मुनी ॥ 42॥ स्थितौ तत्र महाराज शापपाशेन यन्त्रितौ । राजोवाच । कथं मुक्तौ मुनिश्रेष्ठौ शापाद्वसिष्ठकौशिकौ ॥ 43॥ तन्ममाचक्ष्व विप्रर्षे परं कौतूहलं हि मे । व्यास उवाच । युध्यमानाब्वुभौ दृष्ट्वा ब्रह्मा लोकपितामहः ॥ 44॥ तत्राजगामानिमिषैर्वृतः सर्वैर्दयापरैः । तावाश्वास्य जगत्कर्ता युद्धतो विनिवार्य च ॥ 45॥ शापं सम्मोचयामास तयोः क्षिप्तं परस्परम् । ततो जग्मुः सुराः सर्वे स्वानि धिष्ण्यानि पद्मभूः ॥ 46॥ सत्यलोकं जगामाशु हंसारूढः प्रतापवान् । विश्वामित्रोऽप्यगात्तूर्णं वसिष्ठः स्वाश्रमं गतः ॥ 47॥ मिथः स्नेहं ततः कृत्वा प्रजापत्युपदेशतः । मैत्रावरुणिनाप्येवं कृतं युद्धमकारणम् ॥ 48॥ कौशिकेन समं भूप दुःखदं च परस्परम् । को नाम मानवो लोके देवो वा दानवोऽपि वा ॥ 49॥ अहङ्कारजयं कृत्वा सर्वदा सुखभाग्भवेत् । तस्माद्राजंश्चित्तशुद्धिर्महतामपि दुर्लभा ॥ 50॥ यत्नेन साधनीया सा तद्विहीनं निरर्थकम् । तीर्थं दानं तपः सत्यं यत्किञ्चिद्धर्मसाधनम् ॥ 51॥ (श्रद्धात्र त्रिविधा प्रोक्ता सात्त्विकी राजसी तथा । तामसी सर्वदेहेषु देहिनां धर्मकर्मसु ॥ सात्त्विकी दुर्लभा लोके यथोक्तफलदा सदा । तदर्धफलदा प्रोक्ता राजसी विधिसंयुता ॥ तामसी त्वफला राजन्न तु कीर्तिकरी पुनः । कामक्रोधाभिभूतानां जनानां नृपसत्तम ॥) वासनारहितं कृत्वा तच्चित्तं श्रवणादिना । तीर्थादिषु वसेन्नित्यं देवीपूजनतत्परः ॥ 52॥ देवीनामानि वचसा गृह्णंस्तस्या गुणान्स्तुवन् । ध्यायंस्तस्याः पदाम्भोजं कलिदोषभयार्दितः ॥ 53॥ एवं तु कुर्वतस्तस्य न कदाचित्कलेर्भयम् । अनायासेन संसारान्मुच्यते पातकी जनः ॥ 54॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ 6\.13॥ \section{6\.14 चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् |} जनमेजय उवाच । मैत्रावरुणिरित्युक्तं नाम तस्य मुनेः कथम् । वसिष्ठस्य महाभाग ब्रह्मणस्तनुजस्य ह ॥ 1॥ किमसौ कर्मतो नाम प्राप्तवान् गुणतस्तथा । ब्रूहि मे वदतांश्रेष्ठ कारणं तस्य नामजम् ॥ 2॥ व्यास उवाच । निबोध नृपतिश्रेष्ठ वसिष्ठो ब्रह्मणः सुतः । निमिशापात्तनुं त्यक्त्वा पुनर्जातो महाद्युतिः ॥ 3॥ मित्रावरुणयोर्यस्मात्तस्मात्तन्नाम विश्रुतम् । मैत्रावरुणिरित्यस्मिँल्लोके सर्वत्र पार्थिव ॥ 4॥ राजोवाच । कस्माच्छप्तः स धर्मात्मा राज्ञा ब्रह्मात्मजो मुनिः । चित्रमेतन्मुनिं लग्नो राज्ञः शापोऽतिदारुणः ॥ 5॥ अनागसं मुनिं राजा किमसौ शप्तवान्मुने । कारणं वद धर्मज्ञ तस्य शापस्य मूलतः ॥ 6॥ व्यास उवाच । कारणं तु मया प्रोक्तं तव पूर्वं विनिश्चितम् । संसारोऽयं त्रिभिर्व्याप्तो राजन्मायागुणैः किल ॥ 7॥ धर्मं करोतु भूपालश्चरन्तु तापसास्तपः । सर्वेषां तु गुणैर्विद्धं नोज्ज्वलं तद्भवेदिह ॥ 8॥ कामक्रोधाभिभूताश्च राजानो मुनयस्तथा । लोभाहङ्कारसंयुक्ताश्चरन्ति दुश्चरं तपः ॥ 9॥ यजन्ति क्षत्रिया राजन् रजोगुणसमावृताः । ब्राह्मणास्तु तथा राजन् न कोऽपि सत्त्वसंयुतः ॥ 10॥ ऋषिणासौ निमिः शप्तस्तेन शप्तो मुनिः पुनः । दुःखाद्दुःखतरं प्राप्तावुभावपि विधेर्बलात् ॥ 11॥ द्रव्यशुद्धिः क्रियाशुद्धिर्मनसः शुद्धिरुज्ज्वला । दुर्लभा प्राणिनां भूप संसारे त्रिगुणात्मके ॥ 12॥ पराशक्तिप्रभावोऽयं नोल्लङ्घ्यः केनचित्क्वचित् । यस्यानुगृहमिच्छेत्सा मोचयत्येव तं क्षणात् ॥ 13॥ महान्तोऽपि न मुच्यन्ते हरिब्रह्महरादयः । पामरा अपि मुच्यन्ते यथा सत्यव्रतादयः ॥ 14॥ तस्यास्तु हृदयं कोऽपि न वेत्ति भुवनत्रये । तथापि भक्तवश्येयं भवत्येव सुनिश्चितम् ॥ 15॥ तस्मात्तद्भक्तिरास्थेया दोषनिर्भूलनाय च । रागदम्भादियुक्ता चेत्सा भक्तिर्नाशिनी भवेत् ॥ 16॥ इक्ष्याकुकुलसम्भूतो निमिर्नाम नराधिपः । रूपवान् गुणसम्पन्नो धर्मज्ञो लोकरञ्जकः ॥ 17॥ सत्यवादी दानपरो याजको ज्ञानवाच्छुचिः । द्वादशस्तनयो धीमान्प्रजापालनतत्परः ॥ 18॥ पुरं निवेशयामास गौतमाश्रमसन्निधौ । जयन्तपुरसंज्ञं तु ब्राह्मणानां हिताय सः ॥ 19॥ बुद्धिस्तस्य समुत्पन्ना यजेयमिति राजसी । यज्ञेन बहुकालेन दक्षिणासंयुतेन च ॥ 20॥ इस्वाकुं पितरं पृष्ट्वा यज्ञकार्याय पार्थिवः । कारयामास सम्भारं यथोद्दिष्टं महात्मभिः ॥ 21॥ भृगुमङ्गिरसं चैव वामदेवं च गौतमम् । वसिष्ठं च पुलस्त्यं च ऋचीकं पुलहं क्रतुम् ॥ 22॥ मुनीनामन्त्रयामास सर्वज्ञान्वेदपारगान् । यज्ञविद्याप्रवीणांश्च तापसान्वेदवित्तमान् ॥ 23॥ राजा सम्भृतसम्भारः सम्पूज्य गुरुमात्मनः । वसिष्ठं प्राह धर्मज्ञो विनयेन समन्वितः ॥ 24॥ यजेयं मुनिशार्दूल याजयस्व कृपानिधे । गुरुस्त्वं सर्ववेत्तासि कार्यं मे कुरु साम्प्रतम् ॥ 25॥ यज्ञोपकरणं सर्वं समानीतं सुसंस्कृतम् । पञ्चवर्षसहस्रं तु दीक्षां कर्तुं मतिश्च मे ॥ 26॥ यस्मिन्यज्ञे समाराध्या देवी श्रीजगदम्बिका । तत्प्रीत्यर्थमहं यज्ञं करोमि विधिपूर्वकम् ॥ 27॥ तच्छ्रुत्वासौ निमेर्वाक्यं वसिष्ठः प्राह भूपतिम् । इन्द्रेणाहं वृतः पूर्वं यज्ञार्थं नृपसत्तम ॥ 28॥ पराशक्तिमखं कर्तुमुद्युक्तः पाकशासनः । स दीक्षां गमितो देवः पञ्चवर्षशतात्मिकाम् ॥ 29॥ तस्मात्त्वमन्तरं तावत्प्रतिपालय पार्थिव । इन्द्रयज्ञे समाप्तेऽत्र कृत्वा कार्यं दिवस्पतेः ॥ 30॥ आगमिष्याम्यहं राजंस्तावत्त्वं प्रतिपालय । राजोवाच । मया निमन्त्रिताश्चान्ये मुनयो यज्ञकारणात् ॥ 31॥ सम्भाराः सम्भृताः सर्वे पालयामि कथं गुरो । इक्ष्वाकूणां कुले ब्रह्मन्गुरुस्त्वं वेदवित्तमः ॥ 32॥ कथं त्यक्त्वाद्य मे कार्यमुद्यतो गन्तुमाशु वै । न ते युक्तं द्विजश्रेष्ठ यदुत्सृज्य मखं मम ॥ 33॥ गन्तासि धनलोभेन लोभाकुलितचेतनः । निवारितोऽपि राज्ञा स जगामेन्द्रमखं गुरुः ॥ 34॥ राजापि विमना भूत्वा गौतमं प्रत्यपूजयत् । इयाज हिमवत्पार्श्वे सागरस्य समीपतः ॥ 35॥ दक्षिणा बहुला दत्ता विप्रेभ्यो मखकर्मणि । निमिना पञ्चसाहस्री दीक्षा तत्र कृता नृप ॥ 36॥ ऋत्विजः पूजिताः कामं धनैर्गोभिर्मुदा युताः । शक्रयज्ञसमाप्ते तु पञ्चवर्षशतात्मके ॥ 37॥ आजगाम वसिष्ठस्तु राज्ञः सत्रदिदृक्षया । आगत्य संस्थितस्तत्र दर्शनार्थं नृपस्य च ॥ 38॥ तदा राजा प्रसुप्तस्तु निद्रयापहृतो भृशम् । नासौ प्रबोधितो भृत्यैर्नागतस्तु मुनिं नृपः ॥ 39॥ वसिष्ठस्य ततो मन्युः प्रादुर्भूतोऽवमानतः । अदर्शनान्निमेस्तत्र चुकोप मुनिसत्तमः ॥ 40॥ शापं च दत्तवांस्तस्मै राज्ञे मन्युवशं गतः । यस्मात्त्वं मां गुरुं त्यक्त्वा कृत्वान्यं गुरुमात्मनः ॥ 41॥ दीक्षितोऽसि बलान्मन्द मामवज्ञाय पार्थिव । वारितोऽपि मया तस्माद्विदेहस्त्वं भविष्यसि ॥ 42॥ पतत्विदं शरीरं ते विदेहो भव भूपते । व्यास उवाच । इति तद्व्याहृतं श्रुत्वा राज्ञस्तु परिचारकाः ॥ 43॥ सद्यः प्रबोधयामासुर्मुनिमाहुः प्रकोपितम् । कुपितं तं समागत्य राजा विगतकल्मषः ॥ 44॥ उवाच वचनं श्लक्ष्णं हेतुगर्भं च युक्तिमत् . | मम दोषो न धर्मज्ञ गतस्त्वं तृष्णयाऽऽकुलः ॥ 45॥ हित्वा मां यजमानं वै प्रार्थितोऽपि मया भृशम् । न लज्जसे द्विजश्रेष्ठ कृत्वा कर्म जुगुप्सितम् ॥ 46॥ सन्तोषे ब्राह्मणश्रेष्ठ जानन्धर्मस्य निश्चयम् । पुत्रोऽसि ब्रह्मणः साक्षाद्वेदवेदाङ्गवित्तमः ॥ 47॥ न वेत्सि विप्रधर्मस्य गतिं सूक्ष्मां दुरत्ययाम् । आत्मदोषं मयि ज्ञात्वा मृषा मां शस्तुमिच्छसि ॥ 48॥ त्याज्यस्तु सुजनैः क्रोधश्चण्डालादधिको यतः । वृथा क्रोधपरीतेन मयि शापः प्रपातितः ॥ 49॥ तवापि च पतत्वद्य देहोऽयं क्रोधसंयुतः । एवं शप्तो मुनी राज्ञा राजा च मुनिना तथा ॥ 50॥ परस्परं प्राप्य शापं दुःखितौ तौ बभूवतुः । वसिष्ठस्त्वतिचिन्तार्तो ब्रह्माणं शरणं गतः ॥ 51॥ निवेदयामास तथा शापं भूपकृतं महत् । वसिष्ट उवाच । राज्ञा शप्तोऽस्मि देहोऽयं पतत्वद्य तवेति वै ॥ 52॥ किं करोमि पितः प्राप्यं कष्टं कायप्रपातजम् । अन्यदेहसमुत्पत्तौ जनकं वद साम्प्रतम् ॥ 53॥ तथा मे देहसंयोगः पूर्ववत्समपद्यताम् । यादृशं ज्ञानमेतस्मिन्देहे तत्रास्तु तत्पितः ॥ 54॥ समर्थोऽसि महाराज प्रसादं कर्तुमर्हसि । वसिष्ठस्य वचः श्रुत्वा ब्रह्मा प्रोवाच तं सुतम् ॥ 55॥ मित्रावरुणयोस्तेजस्त्वं प्रविश्य स्थिरो भव । तस्मादयोनिजः काले भविता त्वं न संशयः ॥ 56॥ पुनर्देहं समासाद्य धर्मयुक्तो भविष्यसि । भूतात्मा वेदवित्कामं सर्वज्ञः सर्वपूजितः ॥ 57॥ एवमुक्तस्तदा पित्रा प्रययौ वरुणालयम् । कृत्वा प्रदक्षिणं प्रीत्या प्रणम्य च पितामहम् ॥ 58॥ विवेश स तयोर्देहे मित्रावरुणयोः किल । जीवांशेन वसिष्ठोऽथ त्यक्त्वा देहमनुत्तमम् ॥ 59॥ कदाचित्तूर्वशी राजन्नागता वरुणालयम् । यदृच्छया वरारोहा सखीगणसमावृता ॥ 60॥ दृष्ट्वा तामप्सरां दिव्यां रूपयौवनसंयुताम् । जातौ कामातुरौ देवौ तदा तामूचतुर्नृप ॥ 61॥ विवशौ चारुसर्वाङ्गीं देवकन्यां मनोरमाम् । आवां त्वमनवद्याङ्गि वरयस्व समाकुलौ ॥ 62॥ विहरस्व यथाकामं स्थानेऽस्मिन्वरवर्णिनि । तथोक्ता सा ततो देवी ताभ्यां तत्र स्थितावशा ॥ 63॥ कृत्वा भावं स्थिरं देवी मित्रावरुणयोर्गृहे । सा गृहीत्वा तयोर्भावं संस्थिता चारुदर्शना ॥ 64॥ तयोस्तु पतितं वीर्यं कुम्भे दैवादनावृते । तस्माज्जातौ मुनी राजन्द्वावेवातिमनोहरौ ॥ 65॥ अगस्तिः प्रथमस्तत्र वसिष्ठश्चापरस्तथा । मित्रावरुणयोर्वीर्यात्तापसावृषिसत्तमौ ॥ 66॥ प्रथमस्तु वनं प्राप्तो बाल एव महातपाः । इक्ष्वाकुस्तु वसिष्ठं तं बालं वव्रे पुरोहितम् ॥ 67॥ वंशस्यास्य सुखार्थं ते पालयामास पार्थिव । विशेषेण मुनिं ज्ञात्वा प्रीत्या युक्तो बभूव ह ॥ 68॥ एतत्ते सर्वमाख्यातं वसिष्ठस्य च कारणम् । शापाद्देहान्तरप्राप्तिर्मित्रावरुणयोः कुले ॥ 69॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनं नाम चतुर्दशोऽध्यायः ॥ 6\.14॥ \section{6\.15 पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् |} जनमेजय उवाच । देहप्राप्तिर्वसिष्ठस्य कथिता भवता किल । निमिः कथं पुनर्देहं प्राप्तवानिति मे वद ॥ 1॥ व्यास उवाच । वसिष्ठेन च सम्प्राप्तः पुनर्देहो नराधिप । निमिना न तथा प्राप्तो देहः शापादनन्तरम् ॥ 2॥ यदा शप्तो वसिष्ठेन तदा ते ब्राह्मणाः क्रतौ ऋत्विजो ये वृता राज्ञा ते सर्वे समचिन्तयन् ॥ 3॥ किं कर्तव्यमहोऽस्माभिः शापदग्धो महीपतिः । अस्मिन्यज्ञे त्वसम्पूर्णे दीक्षायुक्तश्च धार्मिकः ॥ 4॥ किं कर्तव्यं कार्यमेतद्विपरीतमभूत्किल । अवश्यम्भाविभावत्वादशक्ताः स्म निवारणे ॥ 5॥ मन्त्रैर्बहुविधैर्देहं तदा तस्य महात्मनः । रक्षितं धारयामासुः किञ्चिच्छ्वसनसंयुतम् ॥ 6॥ गन्धैर्माल्यैश्च विविधैः पूज्यमानं मुहुर्मुहुः । मन्त्रशक्त्या प्रतिष्टभ्य निर्विकारं सुपूजितम् ॥ 7॥ समाप्ते च क्रतौ तत्र देवाः सर्वे समागताः । ऋत्विग्भिस्तु स्तुताः सर्वे सुप्रीताश्चाभवन्नृप ॥ 8॥ विज्ञप्ता मुनिभिः स्तोत्रैर्निर्विण्णात्मानमब्रुवन् । प्रसन्नाः स्म महीपाल वरं वरय सुव्रत ॥ 9॥ यज्ञेनानेन राजर्षे वरं जन्म विधीयते । देवदेहं नृदेहं वा यत्ते मनसि वाञ्छितम् ॥ 10॥ दृप्तः कामं पुरोधास्ते मृत्युलोके यथासुखम् । एवमुक्तो निमेरात्मा सन्तुष्टस्तानुवाच ह ॥ 11॥ न देहे मम वाञ्छास्ति सर्वदैव विनश्वरे । वासो मे सर्वसत्त्वानां दृष्टावस्तु सुरोत्तमाः ॥ 12॥ नेत्रेषु सर्वभूतानां वायुभूतश्चराम्यहम् । एवमुक्ताः सुरास्तत्र निमेरात्मानमब्रुवन् ॥ 13॥ प्रार्थय त्वं महाराज देवीं सर्वेश्वरीं शिवाम् । मखेनानेन सन्तुष्टा सा तेऽभीष्टं विधास्यति ॥ 14॥ स देवैरेवमुक्तस्तु प्रार्थयामास देवताम् । स्तोत्रैर्नानाविधैर्दिव्यैर्भक्त्या गद्गदया गिरा ॥ 15॥ प्रसन्ना सा तदा देवी प्रत्यक्षं दर्शनं ददौ । कोटिसूर्यप्रतीकाशं रूपं लावण्यदीपितं . 16 दृष्ट्वा प्रमुदिताः सर्वे कृतकृत्याश्च चेतसि । प्रसन्नायां देवतायां राजा वव्रे वरं नृप ॥ 17॥ ज्ञानं तद्विमलं देहि येन मोक्षो भवेदपि । नेत्रेषु सर्वभूतानां निवासो मे भवेदिति ॥ 18॥ ततः प्रसन्ना देवेशी प्रोवाच जगदम्बिका । ज्ञानं ते विमलं भूयात्प्रारब्धस्यावशेषतः ॥ 19॥ नेत्रेषु सर्वभूतानां निवासोऽपि भविष्यति । निमिषं यान्ति चक्षूंषि त्वत्कृतेनैव देहिनाम् ॥ 20॥ तव वासात्सनिमिषा मानवाः पशवस्तथा । पतङ्गाश्च भविष्यन्ति पुनश्चानिमिषाः सुराः ॥ 21॥ इति दत्त्वा वरं तस्मै तदा श्रीवरदेवता । आमन्त्र्य च मुनीन्सर्वांस्तत्रैवान्तर्हिताभवत् ॥ 22॥ अन्तर्हितायां देव्यां तु मुनयस्तत्र संस्थिताः । विचिन्त्य विथिवत्सर्वे निमेर्देहं समाहरन् ॥ 23॥ अरणिं तत्र संस्थाप्य ममन्धुर्मन्त्रवत्तदा । मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेरथ ॥ 24॥ अरण्यां मथ्यमानायां पुत्रः प्रादुरभूत्तदा । सर्वलक्षणसम्पन्नः साक्षान्निमिरिवापरः ॥ 25॥ अरण्या मथनाज्जातस्तस्मान्मिथिरिति स्मृतः । येनायं जनकाज्जातस्तेनासौ जनकोऽभवत् ॥ 26॥ विदेहस्तु निमिर्जातो यस्मात्तस्मात्तदन्वये । समुद्भूतास्तु राजानो विदेहा इति कीर्तिताः ॥ 27॥ एवं निमिसुतो राजा प्रथितो जनकोऽभवत् । नगरी निर्मिता तेन गङ्गातीरे मनोहरा ॥ 28॥ मिथिलेति सुविख्याता गोपुराट्टालसंयुता । धनधान्यसमायुक्ता हट्टशालाविराजिता ॥ 29॥ वंशेऽस्मिन्येऽपि राजानस्ते सर्वे जनकास्तथा । विख्याता ज्ञानिनः सर्वे विदेहाः परिकीर्तिताः ॥ 30॥ एतत्ते कथितं राजन्निमेराख्यानमुत्तमम् । शापाद्यस्य विदेहत्वं विस्तरादुदितं मया ॥ 31॥ राजोवाच । भगवन्भवता प्रोक्तं निमिशापस्य कारणम् । श्रुत्वा सन्देहमापन्नं मनो मेऽतीव चञ्चलम् ॥ 32॥ वसिष्ठो ब्राह्मणः श्रेष्ठो राज्ञश्चैव पुरोहितः । पुत्रः पङ्कजयोनेस्तु राज्ञा शप्तः कथं मुनिः ॥ 33॥ गुरुं च ब्राह्मणं ज्ञात्वा निमिना न कृता क्षमा । यज्ञकर्म शुभं कृत्वा कथं क्रोधमुपागतः ॥ 34॥ ज्ञात्वा धर्मस्य विज्ञानं कथमिक्ष्वाकुसम्भवः । क्रोधस्य वशमापन्तः शप्तवान्ब्राह्मणं गुरुम् ॥ 35॥ व्यास उवाच । क्षमातिदुर्लभा राजन्प्राणिभिरजितात्मभिः । क्षमावान्दुर्लभो लोके सुसमर्थो विशेषतः ॥ 36॥ सर्वसङ्गपरित्यागी मुनिर्भवतु तापसः । निद्राक्षुधोर्विजेता च योगाभ्यासे सुनिष्ठितः ॥ 37॥ कामः क्रोधस्तथा लोभो ह्यहङ्कारश्चतुर्थकः । दुर्ज्ञेया देहमध्यस्था रिपवस्तेन सर्वथा ॥ 38॥ न भूतपूर्वः संसारे न चैव वर्ततेऽधुना । भविता न पुमान्कश्चिद्यो जयेत रिपूनिमान् ॥ 39॥ न स्वर्गे न च भूलोके ब्रह्मलोके हरेः पदे । कैलासे नेदृशः कश्चिद्यो जयेत रिपूनिमान् ॥ 40॥ मुनयो ब्रह्मपुत्राश्च तथान्ये तापसोत्तमाः । तेऽपि गुणत्रयाविद्धाः किं पुनर्मानवा भुवि ॥ 41॥ कपिलः साङ्ख्यवेत्ता च योगाभ्यासरतः शुचिः । तेनापि दैवयोगाद्धि प्रदग्धाः सगरात्मजाः ॥ 42॥ तस्माद्राजन्नहङ्कारात्सञ्जातं भुवनत्रयम् । कार्यकारणभावात्तु तद्वियुक्तं कथं भवेत् ॥ 43॥ ब्रह्मा गुणत्रयाविष्टो विष्णुश्चैवाथ शङ्करः । प्रभवन्ति शरीरेषु तेषां भावाः पृथक्पृथक् ॥ 44॥ मानवानां च का वार्ता सत्त्वैकान्तव्यवस्थितौ । गुणानां सङ्करो राजन्सर्वत्र समवस्थितः ॥ 45॥ कदाचित्सत्त्ववृद्धिः स्यात्कदाचिद्रजसः किल । कदाचित्तमसो वृद्धिः समभावः कदाचन ॥ 46॥ निर्गुणः परमात्मासौ निर्लेपः परमोऽव्ययः । अलक्ष्यः सर्वसत्त्वानामप्रमेयः सनातनः ॥ 47॥ तथैव परमा शक्तिर्निर्गुणा ब्रह्मसंस्थिता । दुर्ज्ञेया चाल्पमतिभिः सर्वभूतव्यवस्थितिः ॥ 48॥ परात्मनस्तथा शक्तेस्तयोरैक्यं सदैव हि । अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते सर्वदोषतः ॥ 49॥ तज्ज्ञानादेव मोक्षः स्यादिति वेदान्तडिण्डिमः । यो वेद स विमुक्तोऽस्मिन्संसारे त्रिगुणात्मके ॥ 50॥ ज्ञानं तु द्विविधं प्रोक्तं शाब्दिकं प्रथमं स्मृतम् । वेदशास्त्रार्थविज्ञानात्तद्भवेद्बुद्धियोगतः ॥ 51॥ विकल्पास्तत्र बहवो भवन्ति मतिकल्पिताः । (कुतर्ककल्पिताः केचित्सतर्ककल्पिताः परे । वितर्कैर्विभ्रमोत्पत्तिर्विभ्रमाद्बुद्धिभ्रंशता । बुद्धिभ्रंशाज्ज्ञाननाशः प्राणिनां परिकीर्तितः . ) अनुभवाख्यं द्वितीयं तु ज्ञानं तद्दुर्लभं नृप ॥ 52॥ तत्तदा प्राप्यते तस्य वेत्तुः सङ्गो यदा भवेत् । शब्दज्ञानान्न कार्यस्य सिद्धिर्भवति भारत ॥ 53॥ तस्मान्नानुभवज्ञानं सम्भवत्यतिमानुषम् । अन्तर्गतं तमश्छेत्तुं शाब्दबोधो हि न क्षमः ॥ 54॥ यथा न नश्यति तमः कृतया दीपवार्तया । तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये ॥ 55॥ आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् । शीलं परहितत्वं च कोपाभावः क्षमा धृतिः ॥ 56॥ सन्तोषश्चेति विद्यायाः परिपाकोज्ज्वलं फलम् । विद्यया तपसा वापि योगाभ्यासेन भूपते ॥ 57॥ विना कामादिशत्रूणां नैव नाशः कदाचन । (मनस्तु चञ्चलं रास्वभावादतिदुर्ग्रहम् । तद्वशः सर्वथा प्राणी त्रिविधो भुवनत्रये . ) कामक्रोधादयो भावाश्चित्तजाः परिकीर्तिताः ॥ 58॥ ते तदा न भवन्त्येव यदा वै निर्जितं मनः । तस्मात्तु निमिना राजन्न क्षमा विहिता मुनौ ॥ 59॥ यथा ययातिना पूर्वं कृता शुक्रे कृतागसि । भृगुपुत्रेण शप्तोऽपि ययातिर्नृपसत्तमः ॥ 60॥ न शशाप मुनिं क्रोधाज्जरां राजा गृहीतवान् । कश्चित्सौम्यो भवेत्कश्चित्क्रूरो भवति पार्थिवः ॥ 61॥ स्वभावभेदान्नृपते कस्य दोषोऽत्र कल्प्यते । हैहया भार्गवान्पूर्वं धनलोभात्पुरोहितान् ॥ 62॥ ब्राह्मणान्मूलतः सर्वांश्चिच्छिदुः क्रोधमूर्च्छिताः । पातकं पृष्ठतः कृत्वा ब्रह्महत्यासमुद्भवम् ॥ 63॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे देवीमहिम्नि नानाभाववर्णनं नाम पञ्चदशोऽध्यायः ॥ 6\.15॥ \section{6\.16 षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् |} जनमेजय उवाच । कुले कस्य समुत्पन्नाः क्षत्रिया हैहयाश्च ते । ब्रह्महत्यामनादृत्य निजघ्नुर्भार्गवांश्च ये ॥ 1॥ वैरस्य कारणं तेषां किं मे ब्रूहि पितामह । निमित्तेन विना क्रोधं कथं कुर्वन्ति सत्तमाः ॥ 2॥ वैरं पुरोहितैः सार्धं कस्मात्तेषामजायत । नाल्पहेतोर्हि तद्वैरं क्षत्रियाणां भविष्यति ॥ 3॥ अन्यथा ब्राह्मणान् पूज्यान्कथं जघ्नुरनागसः । बाहुजा बलवन्तोऽपि पापभीताः कथं न ते ॥ 4॥ स्वल्पेऽपराधे को हन्याद्वाडवान्क्षत्रियर्षभः । सन्देहो मे मुनिश्रेष्ठ कारणं वक्तुमर्हसि ॥ 5॥ सूत उवाच । इति पृष्टस्तदा तेन राज्ञा सत्यवतीसुतः । उवाच परमप्रीतः कथां संस्मृत्य चेतसा ॥ 6॥ व्यास उवाच । शृणु पारिक्षिते वार्तां क्षत्रियाणां पुरातनीम् । आश्चर्यकारिणीं सम्यग्विदितां च पुरा मया ॥ 7॥ कार्तवीर्येति नाम्नाभूद्धैहयः पृथिवीपतिः । सहस्रबाहुर्बलवानर्जुनो धर्मतत्परः ॥ 8॥ दत्तात्रेयस्य शिष्योऽभूदवतारो हरेरिव । सिद्धः सर्वार्थदः शाक्तो भृगूणां याज्य एव सः ॥ 9॥ यज्वा परमधर्मिष्ठः सदा दानपरायणः । ददौ वित्तं भृगुभ्योऽसौ कृत्वा यज्ञाननेकशः ॥ 10॥ धनिनस्ते द्विजा जाता भृगवो नृपदानतः । हयरत्नसमृद्ध्याढ्याः सञ्जाताः प्रथिता भुवि ॥ 11॥ स्वर्याते नृपशार्दूले कार्तवीर्यार्जुने पुनः । हैहया निर्धना जाताः कालेन महता नृप ॥ 12॥ धनकार्यं समुत्पन्नं हैहयानां कदाचन । याचिष्णवोऽभिजग्मुस्तान्भूगूंस्ते हैहया नृप ॥ 13॥ विनयं क्षत्रियाः कृत्वाप्ययाचन्त धनं बहु । न ददुस्तेऽतिलोभार्ता नास्ति नास्तीतिवादिनः ॥ 14॥ भूमौ च निदधुः केचिद्भृगवो धनमुत्तमम् । ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ॥ 15॥ कृत्वा स्थानान्तरे द्रव्यं ब्राह्मणा भयविह्वलाः । त्यक्त्वाऽऽश्रमान्ययुः सर्वे भृगवस्तृष्णयान्विताः ॥ 16॥ याज्यांश्च दुःखितान्दृष्ट्वा न ददुर्लोभमोहिताः । पलायित्वा गताः सर्वे गिरिदुर्गानुपाश्रिताः ॥ 17॥ ततस्ते हैहयास्तात दुःखिताः कार्यगौरवात् । भृगूणामाश्रमाञ्जग्मुर्द्रव्यार्थं क्षत्रियर्षभाः ॥ 18॥ भृगूंस्तु निर्गतान्वीक्ष्य शून्यांस्त्यक्त्या गृहानथ । चखनुर्भूतलं तत्र द्रव्यार्थं हैहया भृशम् ॥ 19॥ खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि । ददृशुः क्षत्रियाः सर्वे तद्वित्तं श्रमकर्शिताः ॥ 20॥ यत्र यत्र समुत्पन्नं भूरि द्रव्यं महीतलात् । तदा ते पार्श्वभागस्थब्राह्मणानां गृहाण्यपि ॥ 21॥ निर्भिद्य हैहया द्रव्यं ददृशुर्धनलिप्सया । ब्राह्मणाश्चुकुशः सर्वे भीताश्च शरणं गताः ॥ 22॥ अतिचिन्वत्सु विप्राणां भवनान्निःसृतं बहु । निजघ्नुस्ताञ्छरैः कोपाद्वाडवाञ्छरणागतान् ॥ 23॥ ययुस्ते गिरिदुर्गांश्च यत्र वै भृगवः स्थिताः । आगर्भादनुकृन्तन्तश्चेरुश्चैव महीमिमाम् ॥ 24॥ प्राप्तान्प्राप्तान्भृगून्सर्वान्निजघ्नुर्निशितैः शरैः । आबालवृद्धानपरानवमन्य च पातकम् ॥ 25॥ एवमुत्पाट्यमानेषु भार्गवेषु यतस्ततः । हन्युर्गर्भांश्च नारीणां गृहीत्वा हैहया भृशम् ॥ 26॥ रुरुदुस्ताः स्त्रियः कामं कुरर्य इव दुःखिताः । गर्भाश्च कृन्तिता यासां क्षत्रियैः पापनिश्चयैः ॥ 27॥ अन्येऽप्याहुश्च तान्दृप्तान्मुनयस्तीर्थवासिनः । मुञ्चन्तु क्षत्रियाः क्रोधं ब्राह्मणेषु भयावहम् ॥ 28॥ अयुक्तमेतदारब्धं भवद्भिः कर्म गर्हितम् । यद्गर्भान्भृगुपत्नीनां निहन्युः क्षत्रियर्षभाः ॥ 29॥ अत्युग्रपुण्यपापानामिहैव फलमाप्नुयात् । तस्माज्जुगुप्सितं कर्म त्यक्तव्यं भूतिमिच्छता ॥ 30॥ तानाहुर्हैहयाः क्रुद्धा मुनीनथ दयापरान् । भवन्तः साधवः सर्वे नार्थज्ञाः पापकर्मणाम् ॥ 31॥ एभिर्हृतं धनं सर्वं पूर्वजानां महात्मनाम् । वञ्चयित्वा छलाभिज्ञैर्मार्गे पाटच्चरैरिव ॥ 32॥ एते प्रतारका दम्भास्तादृशा बकवृत्तयः । उत्पन्ने च महाकार्ये प्रार्थिता विनयेन ते ॥ 33॥ न ददुः प्रार्थितं विप्राः पादवृद्ध्यापि याचिताः । नास्तीतिवादिनः स्तब्धाः दुःखितान्वीक्ष्य याज्यकान् ॥ 34॥ धनं प्राप्तं कार्तवीर्याद्रक्षितं केन हेतुना । न कृताः क्रतवः किं तैर्दानं चार्थिषु भूरिशः ॥ 35॥ न सञ्चितव्यं विप्रैस्तु धनं चापि कदाचन । यष्टव्यं विधिवद्देयं भोक्तव्यं च यथासुखम् ॥ 36॥ द्रव्ये चौरभयं प्रोक्तं तथा राजभयं द्विजाः । वह्नेर्भयं महाघोरं तथा धूर्तभयं महत् ॥ 37॥ येन केनाप्युपायेन धनं त्यजति रक्षकम् । अथवासौ मृतो याति द्रव्यं त्यक्त्वा ह्यसद्गतिम् ॥ 38॥ पादवृद्ध्या तथास्माभिः प्रार्थितं विनयान्वितैः । तथापि लोभसन्दिग्धैर्न दत्तं नः पुरोहितैः ॥ 39॥ दानं भोगस्तथा नाशो धनस्य गतिरीदृशी । दानभोगौ कृतीनां च नाशः पापात्मनां किल ॥ 40॥ न दाता न च यो भोक्ता कृपणो गुप्तितत्परः । राज्ञासौ सर्वथा दण्ड्यो वञ्चको दुःखभाङ्नरः ॥ 41॥ तस्माद्वयं गुरूनेतान्वञ्चकान्ब्राह्मणाधमान् । हन्तुं समुद्यताः सर्वे न क्रोधव्यं महात्मभिः ॥ 42॥ व्यास उवाच । इत्युक्त्वा हेतुमद्वाक्यं तानाश्वास्य मुनीनथ । विचेरुश्च विचिन्वाना भृगुदाराननेकशः ॥ 43॥ भयार्ता भृगुपत्न्यस्तु हिमवन्तं धराधरम् । प्रपेदिरे रुदन्त्यश्च वेपमानाः कृशा भृशम् ॥ 44॥ एवं ते हैहयैर्विप्राः पीडिता धनकामुकैः । निहताश्च यथाकामं संरब्धैः पापकर्मभिः ॥ 45॥ लोभ एव मनुष्याणां देहसंस्थो महारिपुः । सर्वदुःखाकरः प्रोक्तो दुःखदः प्राणनाशकः ॥ 46॥ सर्वपापस्य मूलं हि सर्वदा तृष्णयान्वितः । विरोधकृत्त्रिवर्णानां सर्वार्तेः कारणं तथा ॥ 47॥ लोभात्त्यजन्ति धर्मं वै कुलधर्मं तथैव हि । मातरं भ्रातरं हन्ति पितरं बान्धवं तथा ॥ 48॥ गुरुं मित्रं तथा भार्यां पुत्रं च भगिनीं तथा । लोभाविष्टो न किं कुर्यादकृत्यं पापमोहितः ॥ 49॥ क्रोधात्कामादहङ्काराल्लोभ एव महारिपुः । प्राणांस्त्यजति लोभेन किं पुनः स्यादनावृतम् ॥ 50॥ पूर्वजास्ते महाराज धर्मज्ञाः सत्पथे स्थिताः । पाण्डवाः कौरवाश्चैव लोभेन निधनं गताः ॥ 51॥ यत्र भीष्मश्च द्रोणश्च कृपः कर्णश्च बाह्लिकः । भीमसेनो धर्भपुत्रस्तथैवार्जुनकेशवौ ॥ 52॥ तथापि युद्धमत्युग्रं कृतं तैश्च परस्परम् । कुटुम्बकदनं भूरि कृतं लोभातुरैरिह ॥ 53॥ हतो द्रोणो हतो भीष्मस्तथैव पाण्डवात्मजाः । भ्रातरः पितरः पुत्राः सर्वे वै निहता रणे ॥ 54॥ तस्माल्लोभाभिभूतस्तु किं न कुर्यान्नरः किल । हैहयैर्निहताः सर्वे भृगवः पापबुद्धिभिः ॥ 55॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनं नाम षोडशोऽध्यायः ॥ 6\.16॥ \section{6\.17 सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् |} जनमेजय उवाच । कथं ताश्च स्त्रियः सर्वा भृगूणां दुःखसागरात् । मुक्ता वंशः पुनस्तेषां ब्राह्मणानां स्थिरोऽभवत् ॥ 1॥ हैहयैः किं कृतं कार्यं हत्वा तान्ब्राह्मणानपि । क्षत्रियैर्लोभसंयुक्तैः पापाचारैर्वदस्व तत् ॥ 2॥ न तृप्तिरस्ति मे ब्रह्मन् पिबतस्ते कथामृतम् । पावनं सुखदं नॄणां परलोके फलप्रदम् ॥ 3॥ व्यास उवाच । शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । यथा स्त्रियस्तु ता मुक्ता दुःखात्तस्माद्दुरत्ययात् ॥ 4॥ भृगुपत्न्यो यदा राजन् हिमवन्तं गिरिं गताः । भयत्रस्ता विभग्नाशा हैहयैः पीडिता भृशम् ॥ 5॥ गौरीं तत्र तु संस्थाप्य मृण्मयीं सरितस्तटे । उपोषणपराश्चकुर्निश्चयं मरणं प्रति ॥ 6॥ स्वप्ने गत्वा तदा देवी प्राह ताः प्रमदोत्तमाः । युष्मासु मध्ये कस्याश्चिद्भविता चोरुजः पुमान् ॥ 7॥ मदंशशक्तिसम्भिन्नः स वः कार्यं विधास्यति । इत्यादिश्य पराम्बा सा पश्चादन्तर्हिताभवत् ॥ 8॥ जागृतास्तु ततः सर्वा मुदमापुर्वराङ्गनाः । काचित्तासां भयोद्विग्ना कामिनी चतुरा भृशम् ॥ 9॥ दधार चोरुणैकेन गर्भं सा कुलवृद्धये । पलायनपरा दृष्टा क्षत्रियैर्ब्राह्मणी यदा ॥ 10॥ विह्वला तेजसा युक्ता तदा ते दुद्रुवुर्भृशम् । गृह्यतां वध्यतां नारी सगर्भा याति सत्वरा ॥ 11॥ इति ब्रुवन्तः सम्प्राप्ताः कामिनीं खड्गपाणयः । सा भयार्ता तु तान्दृष्ट्वा रुरोद समुपागतान् ॥ 12॥ गर्भस्य रक्षणार्थं सा चुक्रोशातिभयातुरा । रुदतीं मातरं श्रुत्वा दीनां प्राणविवर्जिताम् ॥ 13॥ निराधारां क्रन्दमानां क्षत्रियैर्भृशतापिताम् । गृहीतामिव सिंहेन सगर्भां हरिणीं यथा ॥ 14॥ साश्रुनेत्रां वेपमानां सङ्क्रुध्य बालकस्तदा । भित्त्वोरुं निर्जगामाशु गर्भः सूर्य इवापरः ॥ 15॥ मुष्णन्दृष्टीः क्षत्रियाणां तेजसा बालकः शुभः । दर्शनाद्बालकस्याशु सर्वे जाता विलोचनाः ॥ 16॥ बभ्रमुर्गिरिदुर्गेषु जन्मान्धा इव क्षत्रियाः । चिन्तितं मनसा सर्वैः किमेतदिति साम्प्रतम् ॥ 17॥ सर्वे चक्षुर्विहीना यज्जाता स्म बालदर्शनात् । ब्राह्मण्यास्तु प्रभावोऽयं सतीव्रतबलं महत् ॥ 18॥ क्षणाद्वामोघसङ्कल्पाः किं करिष्यन्तिदुःखिताः । इति सञ्चिन्त्य मनसा नेत्रहीना निराश्रयाः ॥ 19॥ ब्राह्मणीं शरणं जग्मुर्हैहया गतचेतसः । प्रणेमुस्तां भयत्रस्तां कृताञ्जलिपुटाश्च ते ॥ 20॥ ऊचुश्चैनां भयोद्विग्नां दृष्ट्यर्थं क्षत्रियर्षभाः । प्रसीद सुभगे मातः सेवकास्ते वयं किल ॥ 21॥ कृतापराधा रम्भोरु क्षत्रियाः पापबुद्धयः । दर्शनात्तव तन्वङ्गि जाताः सर्वे विलोचनाः ॥ 22॥ मुखं ते नैव पश्यामो जन्मान्धा इव भामिनि । अद्भुतं ते तपो वीर्यं किं कुर्मः पापकारिणः ॥ 23॥ शरणं ते प्रपन्नाः स्मो देहि चक्षूंषि मानदे । अन्धत्वं मरणादुग्रं कृपां कर्तुं त्वमर्हसि ॥ 24॥ पुनर्दृष्टिप्रदानेन सेवकान्क्षत्रियान्कुरु । उपरम्य च गच्छेम सहिताः पापकर्मणः ॥ 25॥ अतः परं न कर्तव्यमीदृशं कर्म कर्हिचित् । भार्गवाणां तु सर्वेषां सेवकाः स्मो वयं किल ॥ 26॥ अज्ञानाद्यत्कृतं पापं क्षन्तव्यं तत्त्वयाधुना । वैरं नातः परं क्वापि भृगुभिः क्षत्रियैः सह ॥ 27॥ कर्तव्यं शपथैः सम्यग्वर्तितव्यं तु हैहयैः । सपुत्रा भव सुश्रोणि प्रणताः स्मो वयं च ते ॥ 28॥ प्रसादं कुरु कल्याणि न द्विष्यामः कदाचन । व्यास उवाच । इति तेषां वचः श्रुत्वा ब्राह्मणी विस्मयान्विता ॥ 29॥ तानाह प्रणतान्दुःस्थानाश्वास्य गतलोचनान् । गृहीता न मया दृष्टिर्युष्माकं क्षत्रियाः किल ॥ 30॥ नाहं रुषान्विता सत्यं कारणं शृणुताद्य यत् । अयं च भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥ 31॥ चक्षूंषि तेन युष्माकं स्तम्भितानि रुषावता । स्वबन्धून्निहतांज्ञात्वा गर्भस्थानपि क्षत्रियैः ॥ 32॥ अनागसो धर्मपरांस्तापसान्धनकाम्यया । गर्भानपि यदा यूयं भृगूनघ्नंस्तु पुत्रकाः ॥ 33॥ तदायमूरुणा गर्भो मया वर्षशतं धृतः । षडङ्गश्चाखिलो वेदो गृहीतोऽनेन चाञ्जसा ॥ 34॥ गर्भस्थेनापि बालेन भृगुवंशविवृद्धये । सोऽपि पितृवधान्नूनं क्रोथेद्धो हन्तुमिच्छति ॥ 35॥ भगवत्याः प्रसादेन जातोऽयं मम बालकः । तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ॥ 36॥ तस्मादौर्वं सुतं मेऽद्य याचध्वं विनयान्विताः । प्रणिपातेन तुष्टोऽसौ दृष्टिं वः प्रतिमोक्ष्यति ॥ 37॥ व्यास उवाच । तच्छ्रुत्वा वचनं तस्या हैहयास्तुष्टुवुश्च तम् । प्रणेमुर्विनयोपेता ऊरुजं मुनिसत्तमम् ॥ 38॥ स सन्तुष्टो बभूवाथ तानुवाच विचक्षुषः । गच्छध्वं स्वगृहान्भूपा ममाख्यानकृतं वचः ॥ 39॥ अवश्यम्भाविभावास्ते भवन्ति देवनिर्मिताः । नात्र शोकस्तु कर्तव्यः पुरुषेण विजानता ॥ 40॥ पूर्ववदृषयः सर्वे प्राप्नुवन्तु यथासुखम् । व्रजन्तु विगतक्रोधा भवनानि यथासुखम् ॥ 41॥ इति तेन समादिष्टा हैहयाः प्राप्तलोचनाः । और्वमामन्त्र्य जग्मुस्ते सदनानि यथारुचि ॥ 42॥ ब्राह्मणी तं सुतं दिव्यं गृहीत्वा स्वाश्रमं गता । पालयामास भूपाल तेजस्विनमतन्द्रिता ॥ 43॥ एवं ते कथितं राजन् भृगूणां तु विनाशनम् । लोभाविष्टैः क्षत्रियैश्च यत्कृतं पातकं किल ॥ 44॥ जनमेजय उवाच । श्रुतं मया महत्कर्म क्षत्रियाणाञ्च दारुणम् । कारणं लोभ एवात्र दुःखदश्चोभयोस्तु सः ॥ 45॥ किञ्चित्प्रष्टुमिहेच्छामि संशयं वासवीसुत । हैहयास्ते कथं नाम्ना ख्याता भुवि नृपात्मजाः ॥ 46॥ यदोस्तु यादवाः कामं भरताद्भारतास्तथा । हैहयः कोऽपि राजाभूत्तेषां वंशे प्रतिष्ठितः ॥ 47॥ तदहं श्रोतुमिच्छामि कारणं करुणानिधे । हैहयास्ते कथं जाताः क्षत्रियाः केन कर्मणा ॥ 48॥ व्यास उवाच । हैहयानां समुत्पत्तिं शृणु भूप सविस्तराम् । पुरातनीं सुपुण्यां च कथां पापप्रणाशिनीम् ॥ 49॥ कस्मिंश्चित्समये भूप सूर्यपुत्रः सुशोभनः । रेवन्तेति च विख्यातो रूपवानमितप्रभः ॥ 50॥ उच्चैःश्रवसमारुह्य हयरत्नं मनोहरम् । जगाम विष्णुसदनं वैकुण्ठं भास्करात्मजः ॥ 51॥ भगवद्दर्शनाकाङ्क्षी हयारूढो यदागतः । हयस्थस्तु तदा दृष्टो लक्ष्म्यासौ रविनन्दनः ॥ 52॥ रमा वीक्ष्य हयं दिव्यं भ्रातरं सागरोद्भवम् । रूपेण विस्मिता तस्य तस्थौ स्तम्भितलोचना ॥ 53॥ भगवानपि तं दृष्ट्वा हयारूढं मनोहरम् । आगच्छन्तं रमां विष्णुः पप्रच्छ प्रणयात्प्रभुः ॥ 54॥ कोऽयमायाति चार्वङ्गि हयारूढ इवापरः । स्मरतेजस्तनुः कान्ते मोहयन्भुवनत्रयम् ॥ 55॥ प्रेक्षमाणा तदा लक्ष्मीस्तच्चित्ता दैवयोगतः । नोवाच वचनं किञ्चित्पृष्टापि च पुनः पुनः ॥ 56॥ व्यास उवाच । अश्वासक्तमतिं वीक्ष्य कामिनीमतिमोहिताम् । पश्यन्तीं परमप्रेम्णा चञ्चलाक्षीं च चञ्चलाम् ॥ 57॥ तामाह भगवान्कुद्धः किं पश्यसि सुलोचने । मोहिता च हरिं दृष्ट्वा पृष्टा नैवाभिभाषसे ॥ 58॥ सर्वत्र रमसे यस्माद्रमा तस्माद्भविष्यसि । चञ्चलत्वाच्चलेत्येवं सर्वथैव न संशयः ॥ 59॥ प्राकृता च यथा नारी नूनं भवति चञ्चला । तथा त्वमपि कल्याणि स्थिरा नैव कदाचन ॥ 60॥ त्वं हयं मत्समीपस्था समीक्ष्य यदि मोहिता । वडवा भव वामोरु मर्त्यलोकेऽतिदारुणे ॥ 61॥ इति शप्ता रमा देवी हरिणा दैवयोगतः । रुरोद वेपमाना सा भयभीतातिदुःखिता ॥ 62॥ तमुवाच रमानाथ शङ्किता चारुहासिनी । प्रणम्य शिरसा देवं स्वपतिं विनयान्विता ॥ 63॥ देवदेव जगन्नाथ करुणाकर केशव । स्वल्पेऽपराधे गोविन्द कस्माच्छापं ददासि मे ॥ 64॥ न कदाचिन्मया दृष्टः क्रोधस्ते हीदृशः प्रभो । क्व गतस्ते मयि स्नेहः सहजो न तु नश्वरः ॥ 65॥ वज्रपातस्तु शत्रौ वै कर्तव्यो न सुहृज्जने । सदाहं वरयोग्या ते शापयोग्या कथं कृता ॥ 66॥ प्राणांस्त्यक्ष्यामि गोविन्द पश्यतोऽद्य तवाग्रतः । कथं जीवे त्वया हीना विरहानलतापिता ॥ 67॥ प्रसादं कुरु देवेश शापादस्मात्सुदारुणात् । कदा मुक्ता समीपं ते प्राप्नोमि सुखदं विभौ ॥ 68॥ हरिरुवाच । यदा ते भविता पुत्रः पृथिव्यां मत्समः प्रिये । तदा मां प्राप्य तन्वङ्गि सुखिता त्वं भविष्यसि ॥ 69॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनं नाम सप्तदशोऽध्यायः ॥ 6\.17॥ \section{6\.18 अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् |} जनमेजय उवाच । इति शप्ता भगवता सिन्धुजा कोपयोगतः । कथं सा वडवा जाता रेवन्तेन च किं कृतम् ॥ 1॥ कस्मिन्देशेऽब्धिजा देवी वडवारूपधारिणी । संस्थितैकाकिनी बाला परोषित्पतिका यथा ॥ 2॥ कालं कियन्तमायुष्मन् वियुक्ता पतिना रमा । संस्थिता विजनेऽरण्ये किं कृतं च तया पुनः ॥ 3॥ समागमं कदा प्राप्ता वासुदेवस्य सिन्धुजा । पुत्रः कथं तया प्राप्तो नारायणवियुक्तया ॥ 4॥ एतद्वृत्तान्तमार्येश कथयस्व सविस्तरम् । श्रोतुकामोऽस्मि विप्रेन्द्र कथाख्यानमनुत्तमम् ॥ 5॥ सूत उवाच । इति पृष्टस्तदा व्यासः परीक्षित्तनयेन वै । कथयामास भो विप्राः कथामेतां सुविस्तराम् ॥ 6॥ व्यास उवाच । शृणु राजन् प्रवक्ष्यामि कथां पौराणिकीं शुभाम् । पावनीं सुखदां कर्णे विशदाक्षरसंयुताम् ॥ 7॥ रेवन्तस्तु रमां दृष्ट्वा शप्ता देवेन कामिनीम् । भयार्तः प्रययौ दूरात्प्रणम्य जगतां पतिम् ॥ 8॥ पितुः सकाशं त्वरितो वीक्ष्य कोपं जगत्पतेः । निवेदयामास कथां भास्कराय स शापजाम् ॥ 9॥ दुःखिता सा रमा देवी प्रणम्य जगदीश्वरम् । आज्ञप्ता मानुषं लोकं प्राप्ता कमललोचना ॥ 10॥ सूर्यपत्न्या तपस्तप्तं यत्र पूर्वं सुदारुणम् । तत्रैव सा ययावाशु वडवारूपधारिणी ॥ 11॥ कालिन्दीतमसासङ्गे सुपर्णाक्षस्य चोत्तरे । सर्वकामप्रदे स्थाने सुरम्यवनमण्डिते ॥ 12॥ तत्र स्थिता महादेवं शङ्करं वाञ्छितप्रदम् । दध्यौ चैकेन मनसा शूलिनं चन्द्रशेखरम् ॥ 13॥ पञ्चाननं दशभुजं गौरीदेहार्धधारिणम् । कर्पूरगौरदेहाभं नीलकण्ठं त्रिलोचनम् ॥ 14॥ व्याघ्राजिनधरं देवं गजचर्मोत्तरीयकम् । कपालमालाकलितं नागयज्ञोपवीतिनम् ॥ 15॥ सागरस्य सुता कृत्वा हयीरूपं मनोहरम् । तस्मिंस्तीर्थे रमादेवी चकार दुश्चरं तपः ॥ 16॥ ध्यायमाना परं देवं वैराग्यं समुपाश्रिता । दिव्यं वर्षसहस्रं तु गतं तत्र महीपते ॥ 17॥ ततस्तुष्टो महादेवो वृषारूढस्त्रिलोचनः । प्रत्यक्षोऽभून्महेशानः पार्वतीसहितः प्रभुः ॥ 18॥ तत्रैत्य सगणः शम्भुस्तामाह हरिवल्लभाम् । तपस्यन्तीं महाभागामश्विनीरूपधारिणीम् ॥ 19॥ किं तपस्यसि कल्याणि जगन्मातर्वदस्व मे । सर्वार्थदः पतिस्तेऽस्ति सर्वलोकविधायकः ॥ 20॥ हरिं त्यक्त्वाद्य मां कस्मात्स्तौषि देवि जगत्पतिम् । वासुदेवं जगन्नाथं भुक्तिमुक्तिप्रदायकम् ॥ 21॥ वेदोक्तं वचनं कार्यं नारीणां देवता पतिः । नान्यस्मिन्सर्वथा भावः कर्तव्यः कर्हिचित्क्वचित् ॥ 22॥ पतिशुश्रूषणं स्त्रीणां धर्म एव सनातनः । यादृशस्तादृशः सेव्यः सर्वथा शुभकाम्यया ॥ 23॥ नारायणस्तु सर्वेषां सेव्यो योग्यः सदैव हि । तं त्यक्त्वा देवदेवेशं किं मां ध्यायसि सिन्धुजे ॥ 24॥ लक्ष्मीरुवाच । आशुतोष महेशान शप्ताहं पतिना शिव । मां समुद्धर देवेश शापादस्माद्दयानिधे ॥ 25॥ तदोक्तं हरिणा शम्भो शापानुग्रहकारणम् । विज्ञप्तेन मया कामं दयायुक्तेन विष्णुना ॥ 26॥ यदा ते भविता पुत्रस्तदा शापस्य मोक्षणम् । भविष्यति च वैकुण्ठवासस्ते कमलालये ॥ 27॥ इत्युक्ताहं तपस्तप्तुमागतास्मि तपोवने । आराधितो मया देव त्वं सर्वार्थप्रदायकः ॥ 28॥ पतिसङ्गं विना पुत्रं देवदेव लभे कथम् । स तु तिष्ठति वैकुण्ठे त्यक्त्वा वामामनागसम् ॥ 29॥ वरं मे देहि देवेश यदि तुष्टोऽसि शङ्कर । तव तस्य द्विधा भावो नास्ति नूनं कदाचन ॥ 30॥ मयैतद्गिरिजाकान्त ज्ञातं पत्युः पुरो हर । यस्त्वं योऽसौ पुनर्योऽसौ स त्वं नास्त्यत्र संशयः ॥ 31॥ एकत्वं च मया ज्ञात्वा मया ते स्मरणं कृतम् । अन्यथा मम दोषस्त्वामाश्रयन्त्या भवेच्छिव ॥ 32॥ शिव उवाच । कथं ज्ञातस्त्वया देवि मम तस्य च सुन्दरि । ऐक्यभावो हरेर्नूनं सत्यं मे वद सिन्धुजे ॥ 33॥ एकत्वं च न जानन्ति देवाश्च मुनयस्तथा । ज्ञानिनो वेदतत्त्वज्ञाः कुतर्कोपहताः किल ॥ 34॥ मद्भक्ता वासुदेवस्य निन्दका बहवस्तथा । विष्णभक्तास्तु बहवो मम निन्दापरायणाः ॥ 35॥ भवन्ति कालभेदेन कलौ देवि विशेषतः । कथं ज्ञातस्त्वया भद्रे दुर्ज्ञेयो ह्यकृतात्मभिः ॥ 36॥ सर्वथा त्वैक्यभावस्तु हरेर्मम च दुर्लभः । व्यास उवाच । इति सा शम्भुना पुष्टा तुष्टेन हरिवल्लभा ॥ 37॥ वृत्तान्तं तस्य विज्ञातं प्रवक्तुमुपचक्रमे । शिवं प्रति रमा तत्र प्रसन्नवदना भृशम् ॥ 38॥ लक्ष्मीरुवाच । एकदा देवदेवेश विष्णुर्ध्यानपरो रहः । दृष्टो मया तपः कुर्वन्पद्मासनगतो यदा ॥ 39॥ तदाहं विस्मिता देवं तमपृच्छं पतिं किल । प्रबुद्धं सुप्रसन्नं च ज्ञात्वा विनयपूर्वकम् ॥ 40॥ देवदेव जगन्नाथ यदाहं निर्गतार्णवात् । मथ्यमानात्सुरैर्दैत्यैः सर्वैर्ब्रह्मादिभिः प्रभो ॥ 41॥ वीक्षिताश्च मया सर्वे पतिकामनया तदा । वृतस्त्वं सर्वदेवेभ्यः श्रेष्ठोऽसीति विनिश्चयात् ॥ 42॥ त्वं कं ध्यायसि सर्वेश संशयोऽयं महान्मम । प्रियोऽसि कैटभारे मे कथयस्व मनोगतम् ॥ 43॥ विष्णुरुवाच । शृणु कान्ते प्रवक्ष्यामि यं ध्यायामि सुरोत्तमम् । आशुतोषं महेशानं गिरिजावल्लभं हृदि ॥ 44॥ कदाचिद्देवदेवो मां ध्यायत्यमितविक्रमः । ध्यायाम्यहं च देवेशं शङ्करं त्रिपुरान्तकम् ॥ 45॥ शिवस्याहं प्रियः प्राणः शङ्करस्तु तथा मम । उभयोरन्तरं नास्ति मिथः संसक्तचेतसोः ॥ 46॥ नरकं यान्ति ते नूनं ये द्विषन्ति महेश्वरम् । भक्ता मम विशालाक्षि सत्यमेतद्ब्रवीम्यहम् ॥ 47॥ इत्युक्तं देवदेवेन विष्णुना प्रभविष्णुना । एकान्ते किल पृष्टेन मया शैलसुताप्रिय ॥ 48॥ तस्मात्त्वां वल्लभं विष्णोर्ज्ञात्वा ध्यातवती ह्यहम् । तथा कुरु महेशान यथा मे प्रियसङ्गमः ॥ 49॥ व्यास उवाच । इति श्रियो वचः श्रुत्वा प्रत्युवाच महेश्वरः । तामाश्वास्य प्रियैर्वाक्यैर्यथार्थं वाक्यकोविदः ॥ 50॥ स्वस्था भव पृथुश्रोणि तुष्टोऽहं तपसा तव । समागमस्ते पतिना भविष्यति न संशयः ॥ 51॥ अत्रैव हयरूपेण भगवाञ्जगदीश्वरः । आगमिष्यति ते कामं पूर्णं कर्तुं मयेरितः ॥ 52॥ तथाहं प्रेरयिष्यामि तं देवं मधुसूदनम् । यथासौ हयरूपेण त्वामेष्यति मदातुरः ॥ 53॥ पुत्रस्ते भविता सुभ्रु नारायणसमः क्षितौ । भविष्यति स भूपालः सर्वलोकनमस्कृतः ॥ 54॥ सुतं प्राप्य महाभागे त्वं तेन पतिना सह । गन्तासि देवि वैकुण्ठं प्रिया तस्य भविष्यसि ॥ 55॥ एकवीरेति नाम्नासौ ख्यातिं यास्यति ते सुतः । तस्मात्तु हैहयो वंशो भुवि विस्तारमेष्यति ॥ 56॥ परं तु विस्मृतासि त्वं हृदिस्थां परमेश्वरीम् । मदान्धा मत्तचित्ता च तेन ते फलमीदृशम् ॥ 57॥ अतस्तद्दोषशान्त्यर्थं हृदिस्थां परदेवताम् । शरणं याहि सर्वात्मभावेन जलधेः सुते ॥ 58॥ अन्यथा तव चित्तं तु कथं गच्छेद्धयोत्तमे । व्यास उवाच । इति दत्त्वा वरं देव्यै भगवाञ्छैलजापतिः ॥ 59॥ अन्तर्धानं गतः साक्षादुमया सहितः शिवः । सापि तत्रैव चार्वङ्गी संस्थिता कमलासना ॥ 60॥ ध्यायन्ती चरणाम्भोजं देव्याः परमशोभनम् । देवासुरशिरोरत्ननिघृष्टनखमण्डलम् ॥ 61॥ प्रेमगद्गदया वाचा तुष्टाव च मुहुर्मुहुः । प्रतीक्षमाणा भर्तारं हयरूपधरं हरिम् ॥ 62॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनं नामाष्टादशोऽध्यायः ॥ 6\.18॥ \section{6\.19 एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् |} व्यास उवाच । तस्यै दत्त्वा वरं शम्भुः कैलासं त्वरितो ययौ । रम्यं देवगणैर्जुष्टमप्सरोभिश्च मण्डितम् ॥ 1॥ तत्र गत्वा चित्ररूपं गणं कार्यविशारदम् । प्रेषयामास वैकुण्ठे लक्ष्मीकार्यार्थसिद्धये ॥ 2॥ शिव उवाच । चित्ररूप हरिं गत्वा ब्रूहि त्वं वचनान्मम । यथासौ दुःखितां पत्नीं विशोकां च करिष्यति ॥ 3॥ इत्युक्तश्चित्ररूपोऽथ निर्जगाम त्वरान्वितः । वैकुण्ठं परमं स्थानं वैष्णवैश्च गणैर्वृतम् ॥ 4॥ नानाद्रुमगणाकीर्णं वापीशतविराजितम् । सञ्जुष्टं हंसकारण्डमयूरशुककोकिलैः ॥ 5॥ उच्चप्रासादसंयुक्तं पताकाभिरलङ्कृतम् । नृत्यगीतकलापूर्णं मन्दारद्रुमसंयुतम् ॥ 6॥ बकुलाशोकतिलकचम्पकालिविमण्डितम् । कूजितैर्विहगानां तु कर्णाह्लादकरैर्युतम् ॥ 7॥ संवीक्ष्य भवनं विष्णोर्द्वास्थौ प्राह प्रणम्य च । जयविजयनामानौ वेत्रपाणी स्थितावुभौ ॥ 8॥ चित्ररूप उवाच । भो निवेदयत शीघ्रं हरये परमात्मने । दूतं प्राप्यं हरस्यात्र प्रेरितं शूलपाणिना ॥ 9॥ तच्छ्रुत्वा वचनं तस्य जयः परमबुद्धिमान् । गत्वा हरिं प्रणम्याह कृताञ्जलिपुटः पुरः ॥ 10॥ देवदेव रमाकान्त करुणाकर केशव । द्वारि तिष्ठति दूतोऽत्र शङ्करस्य समागतः ॥ 11॥ आज्ञापय प्रवेष्टव्यो न वेति गरुडध्वज । चित्ररूपधरोऽप्यस्ति न जाने कार्यगौरवम् ॥ 12॥ इत्याकर्ण्य हरिः प्राह जयं प्रज्ञातकारणः । प्रवेशयात्र रुद्रस्य भृत्यं समयसंस्थितम् ॥ 13॥ इत्याकर्ण्य जयस्तूर्णं गत्वा तं परमाद्भुतम् । एहीत्याकारयामास जयः शङ्करसेवकम् ॥ 14॥ प्रवेशितो जयेनाथ चित्ररूपस्तथाकृतिः । प्रणम्य दण्डवद्विष्णुं कृताञ्जलिपुटः स्थितः ॥ 15॥ दृष्ट्वा तं विस्मयं प्राप भगवान् गरुडध्वजः । चित्ररूपधरं शम्भोः सेवकं विनयान्वितम् ॥ 16॥ पप्रच्छ तं स्मितं कृत्वा चित्ररूपं रमापतिः । कुशलं देवदेवस्य सकुटुम्बस्य चानघ ॥ 17॥ कस्मात्त्वं प्रेषितोऽस्यत्र ब्रूहिकार्यं हरस्य किम् । अथवा देवतानां च किञ्चित्कार्यं समुत्थितम् ॥ 18॥ दूत उवाच । किमज्ञातं तवास्तीह संसारे गरुडध्वज । वर्तमानं त्रिकालज्ञ यदहं प्रब्रवीमि वै ॥ 19॥ प्रेषितोऽस्मि भवेनात्र विज्ञस्तु त्वां जनार्दन । हरस्य वचनाद्वाक्यं प्रब्रवीमि त्वयि प्रभो ॥ 20॥ तेनोक्तमेतद्देवेश भार्या ते कमलालया । तपस्तपति कालिन्दीतमसासङ्गमे विभो ॥ 21॥ हयीरूपधरा देवी सर्वार्थसिद्धिदायिनी । ध्यातुं योग्यामरगणैर्मानवैर्यक्षकिन्नरैः ॥ 22॥ विना तया नरः कोऽपिसुखभागी भवेन्न हि । तां त्यक्त्वा पुण्डरीकाक्ष प्राप्नोषि किं सुखं हरे ॥ 23॥ दुर्बलोऽपि स्त्रियं पाति निर्धनोऽपि जगत्पते । विनापराधं च विभो किं त्यक्ता जगदीश्वरी ॥ 24॥ दुःखं प्राप्नोति संसारे यस्य भार्या जगद्गुरो । धिक्तस्य जीवितं लोके निन्दितं त्वरिमण्डले ॥ 25॥ सकामा रिपवस्तेऽद्य दृष्ट्वा तां दुःखिता भृशम् । त्वां वियुक्तं च रमया हसिष्यन्ति दिवानिशम् ॥ 26॥ रमां रमय देवेश त्वदुत्सङ्गगतां कुरु । सर्वलक्षणसम्पन्नां सुशीलां च सुरूपिणीम् ॥ 27॥ सुखितो भव तां प्राप्य वल्लभां चारुहासिनीम् । कान्ताविरहजं दुःखं स्मराम्यहमनातुरः ॥ 28॥ मम भार्या मृता विष्णो दक्षयज्ञे सती यदा । तदाहं दुःसहं दुःखं भुक्तवानम्बुजेक्षण ॥ 29॥ संसारेऽस्मिन्नरः कोऽपि माभून्मत्सदृशोऽपरः । मनसाकरवं शोकं तस्या विरहपीडितः ॥ 30॥ कालेन महता प्राप्ता मया गिरिसुता पुनः । तपस्तप्त्वातिदुःसाध्यं या दग्धा तु रुषाध्वरे ॥ 31॥ हरे किं सुखमापन्नं त्वया सन्त्यज्य कामिनीम् । एकाकी तिष्ठता कालं सहस्रवत्सरात्मकम् ॥ 32॥ गत्वाश्वास्य महाभागां समानय निजालयम् । माभूत्कोऽपीह संसारे विमुक्तो रमया तया ॥ 33॥ कृत्वा तुरगरूपं त्वं भज तां कमलालयाम् । उत्पाद्य पुत्रमायुष्मंस्तामानय शुचिस्मिताम् ॥ 34॥ व्यास उवाच । हरिराकर्ण्य तद्वाक्यं चित्ररूपस्य भारत । तथेत्युक्त्वा तु तं दूतं प्रेषयामास शङ्करम् ॥ 35॥ गते दूतेऽथ भगवान्वैकुण्ठात्कामसंयुतः । जगाम धृत्वा तत्राशु वाजिरूपं मनोहरम् ॥ 36॥ यत्र सा वडवारूपं कृत्वा तपति सिन्धुजा । विष्णुस्तं देशमासाद्य तामपश्यद्धयीं स्थिताम् ॥ 37॥ सापि तं वीक्ष्य गोविन्दं हयरूपधरं पतिम् । ज्ञात्वा वीक्ष्य स्थिता साध्वी विस्मिता साश्रुलोचना ॥ 38॥ तयोस्तु सङ्गमस्तत्र प्रवृत्तो मन्मथार्तयोः । कालिन्दीतमसासङ्गे पावने लोकविश्रुते ॥ 39॥ सगर्भा सा तदा जाता वडवा हरिवल्लभा । सुषुवे सुन्दरं बालं तत्रैव सुगुणोत्तरम् ॥ 40॥ तामाह भगवान्वाक्यं प्रहस्य समयाश्रितम् । त्यजाद्य वाडवं देहं पूर्वदेहा भवाधुना ॥ 41॥ गमिष्यावः स्ववैकुण्ठमावां कृत्वा निजं वपुः । तिष्ठत्वत्र कुमारोऽयं त्वया जातः सुलोचने ॥ 42॥ लक्ष्मीरुवाच । स्वदेहसम्भवं पुत्रं कथं हित्वा व्रजाम्यहम् । स्नेहः सुदुस्त्यजः कामं स्वात्मजस्य सुरर्षभ ॥ 43॥ का गतिः स्यादमेयात्मन् बालस्यास्य नदीतटे । अनाथस्यासमर्थस्य विजनेऽल्पतनोरिह ॥ 44॥ अनाश्रयं सुतं त्यक्त्वा कथं गन्तुं मनो मम । समर्थं सदयं स्वामिन् भवेदम्बुजलोचन ॥ 45॥ दिव्यदेहौ ततो जातौ लक्ष्मीनारायणावुभौ । विमानवरसंविष्टौ स्तूयमानौ सुरैर्दिवि ॥ 46॥ गन्तुकामं पतिं प्राह कमला कमलापतिम् । गृहाणेमं सुतं नाथ नाहं शक्तास्मि हापितुम् ॥ 47॥ प्राणप्रियोऽस्ति मे पुत्रः कान्त्या त्वत्सदृशः प्रभो । गृहीत्वैनं गमिष्यावो वैकुण्ठं मधुसूदन ॥ 48॥ हरिरुवाच । मा विषादं प्रिये कर्तुं त्वमर्हसि वरानने । तिष्ठत्वयं सुखेनात्र रक्षा मे विहिता त्विह ॥ 49॥ कार्यं किमपि वामोरु वर्तते महदद्भुतम् । निबोध कथयाम्यद्य सुतस्यात्र विमोचने ॥ 50॥ तुर्वसुर्नाम विख्यातो ययातितनुजो भुवि । हरिवर्मेति पित्रास्य कृतं नाम सुविश्रुतम् ॥ 51॥ स राजा पुत्रकामोऽद्य तपस्तपति पावने । तीर्थे वर्षशतं जातं तस्य वै कुर्वतस्तपः ॥ 52॥ तस्यार्थे निर्मितः पुत्रो मयायं कमलालये । तत्र गत्वा नृपं सुभ्रु प्रेरयिष्यामि साम्प्रतम् ॥ 53॥ तस्मै दास्याम्यहं पुत्रं पुत्रकामाय कामिनि । गृहीत्वा स्वगृहं राजा प्रापयिष्यति बालकम् ॥ 54॥ व्यास उवाच । इत्याश्वास्य प्रियां पद्मां कृत्वा रक्षां च बालके । विमानवरमारुह्य प्रययौ प्रियया सह ॥ 55॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनं नामैकोनविंशोऽध्यायः ॥ 6\.19॥ \section{6\.20 विंशोऽध्यायः । एकवीराख्यानवर्णनम् |} जनमेजय उवाच । संशयोऽयं महानत्र जातमात्रः शिशुस्तथा । मुक्तः केन गृहीतोऽसावेकाकी विजने वने ॥ 1॥ का गतिस्तस्य बालस्य जाता सत्यवतीसुत । व्याघ्रसिंहादिभिर्हिंस्रैर्गृहीतो नातिबालकः ॥ 2॥ व्यास उवाच । लक्ष्मीनारायणौ तस्मात्स्थानाच्च चलितौ यदा । तदैव तत्र चम्पाख्यः प्राप्तो विद्याधरः किल ॥ 3॥ विमानवरमारूढः कामिन्या सहितो नृप । मदनालसया कामं क्रीडमानो यदृच्छया ॥ 4॥ विलोक्य तं शिशुं भूमावेकाकिनमनुत्तमम् । देवपुत्रप्रतीकाशं रममाणं यथासुखम् ॥ 5॥ विमानात्तरसोत्तीर्य चम्पकस्तं शिशु जवात् । जग्राह च मुदं प्राप निधिं प्राप्य यथाधनः ॥ 6॥ गृहीत्वा चम्पकः प्रादाद्देव्यै तं मदनोपमम् । मदनालसायै तं बालं जातमात्रं मनोहरम् ॥ 7॥ सा गृहीत्वा शिशुं प्रेम्णा सरोमाञ्चा सविस्मया । मुखं चुचुम्ब बालस्य कृत्वा तु हृदये भृशम् ॥ 8॥ आलिङ्गितश्चुम्बितश्च तयासौ प्रीतिपूर्वकम् । उत्सङ्गे च कृतस्तन्व्या पुत्रभावेन भारत ॥ 9॥ कृत्वाङ्के तौ समारूढौ विमानं दम्पती मुदा । पतिं पप्रच्छ चार्वङ्गी प्रहस्य मदनालसा ॥ 10॥ कस्यायं बालकः कान्त त्यक्तः केन च कानने । पुत्रोऽयं मम देवेन दत्तस्त्र्यम्बकपाणिना ॥ 11॥ चम्पक उवाच । प्रिये गत्वाद्य पृच्छेयं शक्रं सर्वज्ञमाशु वै । देवो वा दानवो वापि गन्धर्वो वा शिशुः किल ॥ 12॥ तेनाज्ञप्तः करिष्यामि पुत्रं प्राप्तं वनादमुम् । अपृष्ट्वा नैव कर्तव्यं कार्यं किञ्चिन्मया ध्रुवम् ॥ 13॥ इत्युक्त्वा तां गृहीत्वा तं विमानेनाथ चम्पकः । ययौ शक्रपुरं तूर्णं हर्षेणोत्फुल्ललोचनः ॥ 14॥ प्रणम्य पादयोः प्रीत्या चम्पकस्तु शचीपतिम् । निवेद्य बालकं प्राह कृताञ्जलिपुटः स्थितः ॥ 15॥ देवदेव मया लब्धस्तीर्थे परमपावने । कालिन्दीतमसासङ्गे बालकोऽयं स्मरप्रभः ॥ 16॥ कस्यायं बालकः कान्तः कथं त्यक्तः शचीपते । आज्ञा चेत्तव देवेश कुर्वेऽहं बालकं सुतम् ॥ 17॥ अतीव सुन्दरो बालः प्रियाया वल्लभः सुतः । कृत्रिमस्तु सुतः प्रोक्तो धर्मशास्त्रेषु सर्वथा ॥ 18॥ इन्द्र उवाच । पुत्रोऽयं वासुदेवस्य वाजिरूपधरस्य ह । हैहयोऽयं महाभाग लक्ष्म्यां जातः परन्तपः ॥ 19॥ उत्पादितो भगवता कार्यार्थं किल बालकः । दातुं नृपतये नूनं ययातितनयाय च ॥ 20॥ हरिणा प्रेरितः सोऽद्य राजा परमधार्मिकः । आगमिष्यति पुत्रार्थं तीर्थे तस्मिन्मनोरमे ॥ 21॥ तावत्त्वं गच्छ तत्रैव गृहीत्वा बालकं शुभम् । यावन्न याति नृपतिर्ग्रहीतुं हरिणेरितः ॥ 22॥ गत्वा तत्र विमुञ्चैनं विलम्बं मा कृथा वर । अदृष्ट्वा बालकं राजा दुःखितश्च भविष्यति ॥ 23॥ तस्माच्चम्पक मुञ्चैनं राजा प्राप्नोतु पुत्रकम् । एकवीरेति नाम्नायं ख्यातः स्यात् पृथिवीतले ॥ 24॥ व्यास उवाच । इति तस्य वचः श्रुत्वा चम्पकस्त्वरयान्वितः । जगाम पुत्रमादाय स्थले तस्मिन्महीपते ॥ 25॥ मुमोच बालकं तत्र यत्र पूर्वं स्थितो ह्यभूत् । आरुह्य स्वविमानं तु ययौ स्वाश्रममण्डलम् ॥ 26॥ तदैव कमलाकान्तो लक्ष्म्या सह जगद्गुरुः । विमानवरमारूढो जगाम नृपतिं प्रति ॥ 27॥ दृष्टस्तदा तेन नृपेण विष्णुः समुत्तरंस्तत्र विमानमुख्यात् । जहर्ष राजा हरिदर्शनेन पपात भूमौ खलु दण्डवच्च ॥ 28॥ उत्तिष्ठ वत्सेति हरिः पतन्त\- माश्वासयद्भूमिगतं स्वभक्तम् । सोऽप्युत्सुको वासुदेवं पुरःस्थं तुष्टाव भक्त्या मुखरीकृतोऽथ ॥ 29॥ देवाधिदेवाखिललोकनाथ कृपानिधे लोकगुरो रमेश । मन्दस्य मे ते किल दर्शनं य\- त्सुदुर्लभं योगिजनैरलभ्यम् ॥ 30॥ ये निःस्पृहास्ते विषयैरपेता\- स्तेषां त्वदीयं खलु दर्शनं स्यात् । आशापरोऽहं भगवन्ननन्त योग्यो न ते दर्शने देवदेव ॥ 31॥ इति स्तुतस्तेन नृपेण विष्णु\- स्तमाह वाक्येन सुधामयेन । वृणीष्व राजन् मनसेप्सितं ते ददामि तुष्टस्तपसा तवेति ॥ 32॥ ततो नृपस्तं प्रणिपत्य पादयोः प्रोवाच विष्णुं पुरतः स्थितं च । तपस्तु तप्तं हि मया सुतार्थे पुत्रं ददस्वात्मसमं मुरारे ॥ 33॥ श्रुत्वा नृपप्रार्थितमादिदेव\- स्तमाह राजानममोघवाक्यम् । ययातिसूनो व्रज तत्र तीर्थे कलिन्दकन्यातमसाप्रसङ्गे ॥ 34॥ मयाद्य पुत्रस्तु यथेप्सितस्ते तत्रैव मुक्तोऽस्त्यमितप्रभावः । लक्ष्म्याः प्रसूतो मम वीर्यजश्च कृतस्तवार्थेऽथ गृहाण राजन् ॥ 35॥ श्रुत्वा हरेर्वाक्यमतीव मृष्टं सन्तुष्टचित्तः प्रबभूव राजा । हरिस्तु दत्त्वेति वरं जगाम वैकुण्ठलोकं रमया युतश्च ॥ 36॥ गते हरौ सोऽथ ययातिसूनु\- र्ययावनुद्धातरथेन राजा । प्रेमान्वितस्तत्र सुतोऽस्ति यत्र वचो निशम्येति जनार्दनस्य ॥ 37॥ स तत्र गत्वातिमनोहरं तं ददर्श बालं भुवि खेलमानम् । मुखे निवेश्यैककरेण कृत्वा श्लक्ष्णं पदाङ्गुष्ठमनन्यसत्त्वः ॥ 38॥ तं वीक्ष्य पुत्रं मदनस्वरूपं नारायणांशं कमलाप्रसूतम् । हरिप्रभावं हरिवर्मनामा हर्षप्रफुल्लाननपङ्कजोऽभूत् ॥ 39॥ गृह्णन् सुवेगात् करपङ्कजाभ्यां बभूव प्रेमार्णवमग्नदेहः । मूर्धन्युपाघ्राय मुदान्वितोऽसौ ननन्द राजा सुतमालिलिङ्ग ॥ 40॥ मुखं समीक्ष्यातिमनोहरं त\- मुवाच नेत्राम्बुनिरुद्धकण्ठः । दत्तोऽसि देवेन जनार्दनेन मात्रा हि पुत्रावमदुःखभीतेः ॥ 41॥ तप्तं मया पुत्र तपस्तवार्थे सुदुष्करं वर्षशतं च पूर्णम् । तेनैव तुष्टेन रमाप्रियेण दत्तोऽसि संसारसुखोदयाय ॥ 42॥ माता रमा त्वां तनुजं मदर्थे त्यक्त्वा गता सा हरिणा समेता । धन्या तु सा या प्रहसन्तमङ्के कृत्वा सुतं त्वां मुदितानना स्यात् ॥ 43॥ त्वमेव संसारसमुद्रनौका\- रूपः कृतः पुत्र लक्ष्मीधरेण । इत्येवमुक्त्वा नृपतिः सुतं तं मुदा समादाय ययौ गृहाय ॥ 44॥ पुरीसमीपे नृपमागतं त\- माकर्ण्य सर्वे सचिवास्तु राज्ञः । ययुः समीपं नृपतेश्च लोकाः सोपायनास्ते सपुरोहिताश्च ॥ 45॥ बन्दीजना गायनकाश्च सूताः समाययुः सम्मुखमाशु राज्ञः । नृपः पुरं प्राप्य पुरः समागतं जनं समाश्वास्य वाक्यैश्च दृष्ट्या ॥ 46॥ सम्पूजितः पौरजनेन राजा विवेश पुत्रेण युतो नगर्याम् । मार्गेषु लाजैः कुसुमैः समन्ता\- द्विकीर्यमाणो नृपतिर्जगाम ॥ 47॥ गृहं समृद्धं सचिवैः समेतः सुतं समादाय मुदा कराभ्याम् । राज्ये ददौ चाथ सुतं मनोज्ञं सद्यःप्रसूतं च मनोभवाभम् ॥ 48॥ राज्ञी गृहीत्वाभिनवं तनूजं पप्रच्छ राजानमनिन्दिता सा । राजन् कुतश्चैव सुतः सुजन्मा प्राप्तस्त्वया मन्मथतुल्यरूपः ॥ 49॥ केनैष दत्तः कथयाशु कान्त चेतो मदीयं प्रहृतं सुतेन । नृपस्तदोवाच मुदान्वितोऽसौ प्रिये रमेशेन सुतो हि मह्यम् ॥ 50॥ लोलाक्षि दत्तः कमलासमुत्थो जनार्दनांशोऽयमहीनसत्त्वः । सा तं गृहीत्वा मुदमाप राज्ञी राजा चकारोत्सवमद्भुतं च ॥ 51॥ ददौ च दानं किल याचकेभ्यो गीतानि वाद्यानि बहूनि नेदुः । कृत्वोत्सवं भूपतिरात्मजस्य नामैकवीरेति चकार विश्रुतम् ॥ 52॥ सुखं च सम्प्राप्य मुदान्वितोऽसौ ननन्द देवाधिपतुल्यवीर्यः । पुत्रं हरे रूपगुणानुरूपं सम्प्राप्य वंशस्य ऋणाच्च मुक्तः ॥ 53॥ इति सकलसुराणामीश्वरेणार्पितं तं सकलगुणगणाढ्यं पुत्रमासाद्य राजा । विविधसुखविनोदैर्भार्यया सेव्यमानो व्यहरत निजगेहे शक्रतुल्यप्रतापः ॥ 54॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे एकवीराख्यानवर्णनं नाम विंशोऽध्यायः ॥ 6\.20॥ \section{6\.21 एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् |} व्यास उवाच । जातकर्मादिसंस्कारांश्चकार नृपतिस्तदा । दिने दिने जगामाशु वृद्धिं बालः सुलालितः ॥ 1॥ नृपः संसारजं प्राप्य सुखं पुत्रसभुद्भवम् । ऋणत्रयविमोक्षं च मेने तेन महात्मना ॥ 2॥ षष्ठेऽन्नप्राशनं तस्य कृत्वा मासि यथाविधि । तृतीयेऽथ तथा वर्षे चूडाकरणमुत्तमम् ॥ 3॥ चकार ब्राह्मणान् द्रव्यैः सम्पूज्य विविधैर्धनैः । गोभिश्च विविधैर्दानैर्याचकानितरानपि ॥ 4॥ वर्षे चैकादशे तस्य मौञ्जीबन्धनकर्म वै । कारयित्वा धनुर्वेदमध्यापयत पार्थिवः ॥ 5॥ अधीतवेदं पुत्रं तं राजधर्मविशारदम् । दृष्ट्वा तस्याभिषेकाय मतिं चक्रे जनाधिपः ॥ 6॥ पुष्यार्कयोगसंयुक्ते दिवसे नृपसत्तमः । कारयामास सम्भारानभिषेकार्थमादरात् ॥ 7॥ द्विजानाहूय वेदज्ञान् सर्वशास्त्रविचक्षणान् । अभिषेकं चकारासौ विधिवत् स्वात्मजस्य ह ॥ 8॥ जलमानीय तीर्थेभ्यः सागरेभ्यश्च पार्थिवः । स्वयं चकार विथिवदभिषेकं शुभे दिने ॥ 9॥ धनं दत्त्वाथ विप्रेभ्यो राज्यं पुत्रे निवेश्य सः । जगाम वनमेवाशु स्वर्गकामः स भूपतिः ॥ 10॥ एकवीरं नृपं कृत्वा सम्मान्य सचिवानथ । भार्यया सह भूपालः प्रविवेश वनं वशी ॥ 11॥ मैनाकशिखरे राजा कृत्वा तार्तीयमाश्रमम् । नित्यं पत्रफलाहारश्चिन्तयामास पार्वतीम् ॥ 12॥ एवं स नृपतिः कृत्वा दिष्टान्ते सह भार्यया । मृतोऽसौ वासवं लोकं गतः पुण्येन कर्मणा ॥ 13॥ इन्द्रलोकं पिता प्राप्त इति श्रुत्वाथ हैहयः । चकार वेदनिर्दिष्टं कर्म चैवौर्ध्वदैहिकम् ॥ 14॥ कृत्वोत्तराः क्रियाः सर्वाः पितुः पार्थिवनन्दनः । राज्यं चकार मेधावी पित्रा दत्तं सुसम्मतम् ॥ 15॥ एकवीरोऽथ धर्मज्ञः प्राप्य राज्यमनुत्तमम् । बुभुजे विविधान् भोगान्सचिवैश्च सुमानितः ॥ 16॥ एकस्मिन् दिवसे राजा मन्त्रिपुत्रैः समन्वितः । जगाम जाह्नवीतीरे हयारूढः प्रतापवान् ॥ 17॥ सम्पश्यन् पादपान् रम्यान् कोकिलालापसंयुतान् । पुष्पितान् फलसंयुक्तान् षट्पदालिविराजितान् ॥ 18॥ मुनीनामाश्रमान्दिव्यान् वेदध्वनिनिनादितान् । होमधूमावृताकाशान् मृगशावसमावृतान् ॥ 19॥ केदाराञ्छालिसम्पक्वान् गोपिकाभिः सुरक्षितान् । प्रफुल्लपङ्कजारामान्निकुञ्जांश्च मनोरमान् ॥ 20॥ प्रेक्षमाणः प्रियालांस्तु चम्पकान् पनसद्रुमान् । बकुलांस्तिलकान्नीपान्मन्दारांश्च प्रफुल्लितान् ॥ 21॥ शालांस्तालांस्तमालांश्च जम्बूचूतकदम्बकान् । स गच्छञ्जाह्नवीतोये प्रफुल्लं शतपत्रकम् ॥ 22॥ पङ्कजं चातिगन्धाढ्यमपश्यदवनीपतिः । दक्षिणे जलजस्याथ पार्श्वे कमललोचनाम् ॥ 23॥ कनकाभां सुकेशीं च कम्बुग्रीवां कृशोदरीम् । बिम्बोष्ठी सुन्दरीं किञ्चित्समुद्यत्सुपयोधराम् ॥ 24॥ सुनासां चारुसर्वाङ्गीमपश्यत् कन्यकां नृपः । रुदतीं तां सखीं त्यक्त्वा विह्वलां दुःखपीडिताम् ॥ 25॥ साश्रुनेत्रां क्रन्दमानां विजने कुररीमिव । संवीक्ष्य राजा पप्रच्छ कन्यकां शोककारणम् ॥ 26॥ सुनसे ब्रूहि कासि त्वं कस्य पुत्री शुभानने । गन्धर्वी देवकन्याथ कथं रोदिषि सुन्दरि ॥ 27॥ कथमेकाकिनी बाले त्यक्ता केन पिकस्वरे । पतिस्ते क्व गतः कान्ते पिता वा ब्रूहि साम्प्रतम् ॥ 28॥ किं ते दुःखमरालभ्रु कथयाद्य ममान्तिके । करोमि दुःखनाशं ते सर्वथैव कृशोदरि ॥ 29॥ न राज्ये मम तन्वङ्गि पीडां कोऽपि करोत्यलम् । न भयं चौरजं कान्ते न राक्षसभयं तथा ॥ 30॥ मयि शासति भूपाले नोत्पाता दारुणा भुवि । भयं न व्याघ्रसिंहेभ्यो न भयं कस्यचिद्भवेत् ॥ 31॥ वद वामोरु कस्मात्त्वं विलापं जाह्नवीतटे । करोषि त्राणहीनात्र किं ते दुःखं वदस्व मे ॥ 32॥ हन्म्यहं दुःखमत्युग्रं प्राणिनां पृथिवीतले । दैवं च मानुषं कान्ते व्रतमेतन्ममाद्भुतम् ॥ 33॥ विशाललोचने ब्रूहि करोमि तव चिन्तितम् । इत्युक्ते वचने राज्ञा श्रुत्वोवाच मृदुस्वना ॥ 34॥ शृणु राजेन्द्र वक्ष्यामि मम शोकस्य कारणम् । विपत्तिरहितः प्राणी कथं रुदति भूपते ॥ 35॥ प्रब्रवीमि महाबाहो यदर्थं रुदती त्वहम् । तव राज्यादन्यदेशे राजा परमधार्मिकः ॥ 36॥ रैभ्यो नाम महाराजः सन्तानरहितो भृशम् । तस्य भार्या सुविख्याता रुक्मरेखेति नामतः ॥ 37॥ सुरूपा चतुरा साध्वी सर्वलक्षणसंयुता । अपुत्रा दुःखिता कान्तमित्युवाच पुनः पुनः ॥ 38॥ किं जीवितेन मे नाथ धिग्वृथा जीवितं मम । वन्ध्यायाः सुखहीनाया ह्यपुत्राया धरातले ॥ 39॥ इत्येवं भार्यया भूपः प्रेरितो मखमुत्तमम् । चकार ब्राह्मणांस्तज्ज्ञानाहूय विधिवत्तदा ॥ 40॥ पुत्रकामो धनं भूरि ददावथ यथोदितम् । हूयमाने घृतेऽत्यर्थं पावकादतिसुप्रभात् ॥ 41॥ आविर्बभूव चार्वङ्गी कन्यका शुभलक्षणा । बिम्बोष्ठी सुदती सुभ्रूः पूर्णचन्द्रनिभानना ॥ 42॥ कनकाभा सुकेशान्ता रक्तपाणितला मृदुः । सुरक्तनयना तन्वी रक्तपादतला भृशम् ॥ 43॥ हुताशनात्समुद्भूता होत्रा सा स्वीकृता तदा । होता प्रोवाच राजानं गृहीत्वा तां सुमध्यमाम् ॥ 44॥ राजन् पुत्रीं गृहाणेमां सर्वलक्षणसंयुताम् । एकावलीव सम्भूता हूयमानाद्धुताशनात् ॥ 45॥ नाम्ना चैकावली लोके ख्याता पुत्री भविष्यति । सुखितो भव भूपाल पुत्र्या पुत्रसमानया ॥ 46॥ सन्तोषं कुरु राजेन्द्र दत्ता देवेन विष्णुना । होतुर्वाक्यं नृपः श्रुत्वा दृष्ट्वा तां कन्यकां शुभाम् ॥ 47॥ जग्राह परमप्रीतो होत्रा दत्तां सुसम्मताम् । गृहीत्वा नृपतिस्तां तु ददौ पत्न्यै वराननाम् ॥ 48॥ आभाष्य रुक्मरेखायै गृहाण सुभगे सुताम् । सा तां कमलपत्राक्षीं प्राप्य कन्यां मनोरमाम् ॥ 49॥ जहर्ष मुदिता राज्ञी पुत्रं प्राप्य यथासुखम् । चकार मङ्गलं कर्म जातकर्मादिकं शुभम् ॥ 50॥ पुत्रजन्मसमुत्थं यत्तत्सर्वं विधिवत्ततः । समाप्य च मखं राजा द्विजेभ्यो दक्षिणां शुभाम् ॥ 51॥ दत्त्वा विसृज्य विप्रेन्द्रान् मुदं प्राप महीपतिः । दिने दिनेऽसितापाङ्गी पुत्रवृद्ध्या भृशं बभौ ॥ 52॥ मुदं च परमां प्राप नृपभार्या सुतान्विता । उत्सवस्तद्दिने तस्य प्रवृत्तः सुतजन्मजः ॥ 53॥ पुत्री पुत्रसमात्यर्थं बभूव वल्लभा किल । राज्ञो मन्त्रिसुता चाहं सुबुद्धे मन्मथाकृते ॥ 54॥ यशोवती च मे नाम समानं वय आवयोः । वयस्याहं कृता राज्ञा क्रीडनाय तया सह ॥ 55॥ सदा सहचरी जाता प्रेमयुक्ता दिवानिशम् । एकावली गन्धवन्ति यत्र पद्मानि पश्यति ॥ 56॥ तत्र सा रमते बाला नान्यत्र सुखमाप्नुयात् । सुदूरे जाह्नवीतीरे भवन्ति कमलान्यपि ॥ 57॥ रममाणा तत्र याता मत्समेता सखीयुता । मया निवेदितं राजन् पुत्री ते कमलाकरान् ॥ 58॥ प्रेक्षमाणातिदूरे सा प्रयाति निर्जने वने । निषेधिताथ पित्रासौ गृहे कृत्वा जलाशयान् ॥ 59॥ कमलान् वापयित्वाथ पुष्पितान् भ्रमरावृतान् । तथापि निर्ययौ बाला कमलासक्तचेतना ॥ 60॥ तदा राज्ञा रक्षपालाः प्रेरिताः शस्त्रपाणयः । एवं रक्षायुता तन्वी मत्समेता सखीयुता । क्रीडार्थं जाह्नवीतोये नित्यमायाति याति च ॥ 61॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे राजपुत्र्याः एकावल्याः वर्णनं नामैकविंशोऽध्यायः ॥ 6\.21॥ \section{6\.22 द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् |} यशोवत्युवाच । प्रातरुत्थाय तन्वङ्गी चलिता च सखीयुता । चामरैर्वीज्यमाना सा रक्षिता बहुरक्षिभिः ॥ 1॥ सायुधैश्चातिसन्नद्धैः सहिता वरवर्णिनी । क्रीडार्थमत्र राजेन्द्र सम्प्राप्ता नलिनीं शुभाम् ॥ 2॥ अहमप्यनया सार्धं गङ्गातीरे समागता । अप्सरोभिः समेता च कमलैः क्रीडमानया ॥ 3॥ एकावली तथा चाहं जाते क्रीडापरे यदा । सहसैव तदायातो दानवो बलसंयुतः ॥ 4॥ कालकेतुरिति ख्यातो राक्षसैर्बहुभिर्युतः । परिघासिगदाचापबाणतोमरपाणिभिः ॥ 5॥ दृष्टा चैकावली तेन रूपयौवनशालिनी । द्वितीया कामपत्नीव क्रीडमाना सुपङ्कजैः ॥ 6॥ मयोक्तैकावली राजन् कोऽयं दैत्यः समागतः । गच्छावो रक्षपालानां मध्ये पङ्कजलोचने ॥ 7॥ विमृश्यैव सखी चाहं त्वरयैव गते भयात् । मध्ये वै सैनिकानां तु सायुधानां नृपात्मज ॥ 8॥ कालकेतुस्तु तां दृष्ट्वा मोहिनीं मदनातुरः । गदां गुर्वी गृहीत्वा तु धावमानः समागतः ॥ 9॥ रक्षकान्दूरतः कृत्वा जग्राहाम्बुजलोचनाम् । त्रस्तां वेपथुसंयुक्तां क्रन्दमानां कृशोदरीम् ॥ 10॥ त्यजैनां मां गृहाणेति मया चोक्तोऽपि दानवः । न मां जग्राह कामार्तस्तां गृहीत्वा विनिःसृतः ॥ 11॥ तिष्ठ तिष्ठेति भाषन्तो रक्षकास्तं महाबलम् । प्रतिषिध्य तु सङ्ग्रामं चक्रुर्विस्मयकारकम् ॥ 12॥ तस्यापि राक्षसाः क्रूराः सर्वतः शस्त्रपाणयः । युयुधू रक्षकैः सार्धं स्वामिकार्ये कृतोद्यमाः ॥ 13॥ सङ्ग्रामस्तु तदा जातः कालकेतोस्तथा रणे । निहत्य रक्षकान्सर्वान्गृहीत्वैनां महाबलः ॥ 14॥ युक्तो राक्षससैन्येन निर्जगाम पुरं प्रति । वीक्ष्य तां रुदतीं बालां गृहीता दानवेन तु ॥ 15॥ पृष्ठतोऽहं गता तत्र यत्र नीता सखी मम । विक्रोशन्ती यथा सा मां पश्येदिति पदानुगा ॥ 16॥ सापि मामागतां वीक्ष्य किञ्चित्स्वस्थाभवत्तदा । गताहं तत्समीपे तु तामाभाष्य पुनः पुनः ॥ 17॥ सा मां प्राप्यातिदुःखार्ता स्तम्भस्वेदसमाकुला । कण्ठे गृहीत्वा मां भूप रुरोद भृशदुःखिता ॥ 18॥ स मामाह कालकेतुः प्रीतिपूर्वमिदं वचः । समाश्वासय भीतां त्वं सखीं चञ्चललोचनाम् ॥ 19॥ प्राप्तं ममाद्य नगरं देवलोकसमं प्रिये । दासोऽस्मि तव रत्या हि कस्मात्क्रन्दसि कातरा ॥ 20॥ कथयैनां सखीं तेऽद्य स्वस्था भव सुलोचने । इत्युक्त्वा मां सखीपार्श्वे समारोप्य रथोत्तमे ॥ 21॥ जगाम तरसा दुष्टः पुरे स्वस्य मनोहरे । सैन्येन महता युक्तः प्रफुल्लवदनाम्बुजः ॥ 22॥ एकावली तथा मां च संस्थाप्य धवले गृहे । राक्षसान् गृहरक्षार्थं कल्पयामास कोटिशः ॥ 23॥ द्वितीये दिवसे सोऽथ मामुवाच रहो नृप । प्रबोधय सखीं बालां शोचन्तीं विरहातुराम् ॥ 24॥ पत्नी मे भव सुश्रोणि सुखं भुङ्क्षव यथेप्सितम् । राज्यं त्वदीयं चन्द्रास्ये सेवकोऽहं सदा तव ॥ 25॥ पुनरुक्तं मया वाक्यं श्रुत्वा तद्भाषितं खरम् । नाहं क्षमाप्रियं वक्तुं त्वमेनां कथय प्रभो ॥ 26॥ इत्युक्ते वचने दुष्टो मदनक्षतमानसः । उवाच विनयादेनां सखीं क्षामोदरीं प्रियाम् ॥ 27॥ कृशोदरि त्वया मन्त्रो निक्षिप्तोऽस्ति ममोपरि । तेन मे हृदयं कान्ते हृतं ते वशतां गतम् ॥ 28॥ तेनाहं तव दासोऽद्य कृतोऽस्मीति विनिश्चयः । भज मां कामबाणेन पीडितं विवशं भृशम् ॥ 29॥ यौवनं याति रम्भोरु चञ्चलं दुर्लभं तदा । सफलं कुरु कल्याणि पतिं मां परिरभ्य च ॥ 30॥ एकावल्युवाच । पित्राहं कल्पिता पूर्वं दातुं राजसुताय वै । हैहयस्तु महाभाग स मया मनसा वृतः ॥ 31॥ कथमन्यं भजे कान्तं त्यक्त्वा धर्मं सनातनम् । कन्याधर्मं विहायाद्य वेत्सि शास्त्रविनिश्चयम् ॥ 32॥ यस्मै दद्यात्पिता कामं कन्या तं पतिमाप्नुयात् । परतन्त्रा सदा कन्या न स्वातन्त्र्यं कदाचन ॥ 33॥ इत्युक्तोऽपि तया पापी विरराम न मोहितः । न मुमोच विशालाक्षीं मां च पार्श्वस्थितां तथा ॥ 34॥ पातालविवरे तस्य पुरं परमसङ्कटे । राक्षसइ रक्षितं दुर्गं मण्डितं परिखावृतम् ॥ 35॥ तत्र तिष्ठति दुःखार्ता सखी मे प्राणवल्लभा । तेनाहं विरहेणात्र रारटीमि सुदुःखिता ॥ 36॥ एकवीर उवाच । कथं त्वमत्र सम्प्राप्ता पुरात्तस्य दुरात्मनः । विस्मयो मे महानत्र तत्त्वं ब्रूहि वरानने ॥ 37॥ त्वया च कथितं वाक्यं सन्दिग्धं भाति भामिनि । हैहयार्थे कल्पिता सा पित्रेति मम साम्प्रतम् ॥ 38॥ हैहयो नाम राजाहं नान्योऽस्ति पृथिवीपतिः । मदर्थे कथिता सा किं सखी तव सुलोचना ॥ 39॥ एतन्मे संशयं सुभ्रु छेत्तुमर्हसि भामिनि । अहं तामानयिष्यामि तं हत्वा राक्षसाधमम् ॥ 40॥ स्थानं दर्शय मे तस्य यदि जानासि सुव्रते । राज्ञे निवेदितं किं वा तत्पित्रे चातिदुःखिता ॥ 41॥ यस्यैषा वल्लभा पुत्री न किं जानाति तां हृताम् । नोद्यमः किं कृतस्तेन ततो मोचनहेतवे ॥ 42॥ बन्दीकृतां सुतां ज्ञात्वा कथं तिष्ठति सुस्थिरः । असमर्थो नृपः किं वा कारणं ब्रूहि सत्वरम् ॥ 43॥ त्वया मेऽपहृतं चेतो गुणानुक्त्वा ह्यमानुषान् । सख्याः पङ्कजपत्राक्षि कृतः कामवशो भृशम् ॥ 44॥ कदा पश्यामि तां कान्तां मोचयित्वातिसङ्कटात् । इति मे हृदयं चाद्य करोत्यतिमनोरथम् ॥ 45॥ ब्रूहि मे गमनोपायं पुरे तस्यातिदुर्गमे । कथं त्वमागता तस्मात्सङ्कटादत्र तद्वद ॥ 46॥ यशोवत्युवाच । बालभावान्मया मन्त्रो भगवत्या विशाम्पते । प्राप्तोऽस्ति ब्राह्मणात्सिद्धात्सबीजध्यानपूर्वकः ॥ 47॥ तत्रावस्थितया राजन् मया चित्ते विचारितम् । आराधयामि सततं चण्डिकां चण्डविक्रमाम् ॥ 48॥ सा देवी सेविता कामं बन्धमोक्षं करिष्यति । भक्तानुकम्पिनी शक्तिः समर्था सर्वसाधने ॥ 49॥ या विश्वं सृजते शक्त्या पालयत्येव सा पुनः । कल्पान्ते संहरत्येव निराकारा निराश्रया ॥ 50॥ इति सञ्चिन्त्य मनसा देवीं विश्वेश्वरीं शिवाम् । ध्यात्वा रक्ताम्बरां सौम्यां सुरक्तनयनां हृदि ॥ 51॥ संस्मृत्य मनसा रूपं मन्त्रजाप्यपराभवम् । उपासिता मया देवी मासमेकं समाधिना ॥ 52॥ स्वप्ने मम समायाता भक्तिभावेन तोषिता । मामाहामृतया वाचा किं सुप्तासीति चण्डिका ॥ 53॥ उत्तिष्ठ याहि तरसा गङ्गातीरं मनोहरम् । आगमिष्यति तत्रासौ हैहयो नृपपुङ्गवः ॥ 54॥ एकवीरो महाबाहुः सर्वशत्रुविमर्दनः । दत्तात्रेयेण मन्मन्त्रो महाविद्याभिधः परः ॥ 55॥ दत्तोऽस्मै सोऽपि सततं मामुपास्तेऽतिभक्तितः । मय्यासक्तमतिर्नित्यं मम पूजापरायणः ॥ 56॥ मामेव सर्वभूतेषु ध्यायन्नास्ते च मत्परः । स ते दुःखविनाशं वै करिष्यति महामतिः ॥ 57॥ मासुतो विहरंस्तत्र तव त्राता भविष्यति । हत्वा तं राक्षसं घोरं मोचयिष्यति मानिनीम् ॥ 58॥ एकावलीमेकवीरः सर्वशास्त्रविशारदः । पश्चात्सैव पतिः कार्यस्त्वया राजसुतः शुभः ॥ 59॥ इत्युक्त्वान्तर्दधे देवी प्रबुद्धाहं तदैव हि । कथितं स्वप्नवृत्तान्तं देव्याश्चाराधनं तथा ॥ 60॥ प्रसन्नवदना जाता श्रुत्वा सा कमलेक्षणा । विशेषेण च सन्तुष्टा मामुवाच शुचिस्मिता ॥ 61॥ गच्छ तत्र त्वरायुक्ता कुरु कार्यं मम प्रिये । सत्यवाक्या भगवती सावां मोक्षं विधास्यति ॥ 62॥ इत्याज्ञप्ता तया चाहं सख्या वै प्रेमयुक्तया । मत्वोपसरणं युक्तं तस्मात्स्थानात्तदा नृप ॥ 63॥ चालिताहं ततः शीघ्रं महादेवीप्रसादतः । मार्गज्ञानं शीघ्रगतिर्मया प्राप्ता नृपात्मज ॥ 64॥ इत्येतत्कथितं सर्वं कारणं मम दुःखजम् । कस्त्वं कस्य सुतश्चेति वद वीर यथा तथा ॥ 65॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनं नाम द्वाविंशोऽध्यायः ॥ 6\.22॥ \section{6\.23 त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् |} व्यास उवाच । तस्यास्तु वचनं श्रुत्वा रमापुत्रः प्रतापवान् । प्रफुल्लवदनाम्भोजस्तामुवाच विशाम्पते ॥ 1॥ राजोवाच । रम्भोरु यस्त्वया पृष्टो वृत्तान्तो विशदाक्षरः । हेहयोऽहं चैकवीरनाम्ना सिन्धुसुतासुतः ॥ 2॥ मनो मे यत्त्वया नूनं परतन्त्रं कृतं किल । किं करोमि क्व गच्छामि विरहेणातिपीडितः ॥ 3॥ प्रथमं रूपमाख्यातं सर्वलोकातिगं त्वया । तेन मे विह्वलं जातं कामबाणहतं मनः ॥ 4॥ ततस्तस्या गुणाः प्रोक्तास्तैस्तु चित्तं हृतं पुनः । यत्त्वयोक्तं पुनर्वाक्यं तेन मे विस्मयोऽभवत् ॥ 5॥ एकावल्या वचः प्रोक्तं दानवाग्रे मया वृतः । हैहयस्तं विना नान्यं वृणोमीति विनिश्चयः ॥ 6॥ तेन वाक्येन तन्वङ्गि भृत्योऽहमधुना कृतः । त्वया तस्याः सुकेशान्ते ब्रूहि किं करवाणि वाम् ॥ 7॥ स्थानं तस्य न जानामि राक्षसस्य दुरात्मनः । गतिर्मे नास्ति गमने पुरे तस्मिन्सुलोचने ॥ 8॥ वद मां त्वं विशालाक्षि तत्र प्रापयितुं क्षमा । प्रापयाशु सखी ते सा यत्र तिष्ठति सुन्दरी ॥ 9॥ हत्वा तं राक्षसं क्रूरं मोचयिष्यामि साम्प्रतम् । विवशां शोकसन्तप्तां राजपुत्रीं तव प्रियाम् ॥ 10॥ विमुक्तदुःखां कृत्वाऽऽशु प्रापयिष्यामि ते पुरम् । पित्रे चास्याः प्रदास्यामि कन्यामेकावलीमहम् ॥ 11॥ पश्चाद्विवाहं कर्तासौ राजा पुत्र्याः परन्तपः । एवं ते मनसः कामो मम चापि प्रियंवदे ॥ 12॥ भविष्यति स सम्पूर्णः साधनेन तवाधुना । दर्शयाशु पुरं तस्य पश्य मे त्वं पराक्रमम् ॥ 13॥ यथा हन्मि दुराचारं परदारापहारकम् । तथा कुरु प्रियं कर्तुं शक्तासि वरवर्णिनि ॥ 14॥ मार्गं दर्शय तस्याद्य पुरस्य दुर्गमस्य च । व्यास उवाच । तन्निशम्य प्रियं वाक्यं मुदिता च यशोवती ॥ 15॥ तमुवाच रमापुत्रं गमनोपायमादरात् । मन्त्रं गृहाण राजेन्द्र भगवत्यास्तु सिद्धिदम् ॥ 16॥ दर्शयिष्यामि तस्याद्य पुरं राक्षसपालितम् । सज्जो भव महाभाग गमनाय मया सह ॥ 17॥ सैन्येन महता युक्तस्तत्र युद्धं भविष्यति । कालकेतुर्महावीरो राक्षसैर्बलिभिर्वृतः ॥ 18॥ तस्मान्मन्त्रं गृहीत्वा त्वं व्रज तत्र मया सह । दर्शयिष्यामि ते मार्गं पुरस्यास्य दुरात्मनः ॥ 19॥ हत्वा तं पापकर्माणं मोचयाशु च मे सखीम् । श्रुत्वा तद्वचनं वीरो मन्त्रं जग्राह सत्वरः ॥ 20॥ दत्तात्रेयाद्दैवयोगात्प्राप्ताज्ज्ञानिवराच्छुभात् । योगेश्वरीमहामन्त्रं त्रिलोकीतिलकाभिधम् ॥ 21॥ तेन सर्वज्ञता जाता सर्वान्तश्चारिता तथा । तया सह जगामाशु पुरं तस्य सुदुर्गमम् ॥ 22॥ रक्षितं राक्षसैघोरैः पातालमिव पन्नगैः । यशोवत्या च सैन्येन महता संयुतो नृपः ॥ 23॥ तमायान्तं समालोक्य दूतास्तस्य भयातुराः । क्रोशन्तोऽभिययुः पार्श्वं कालकेतोस्तरस्विनः ॥ 24॥ तमूचुः सहसा मत्वा राक्षसं काममोहितम् । एकावलीसमीपस्थं कुर्वन्तं विनयान्बहून् ॥ 25॥ दूता ऊचुः । राजन् यशोवती नारी कामिन्याः सहचारिणी । आयाति सह सैन्येन राजपुत्रेण संयुता ॥ 26॥ जयन्तो वा महाराज कार्तिकेयोऽथवा नु किम् । आगच्छति बलोन्मत्तो वाहिनीसहितः किल ॥ 27॥ संयत्तो भव राजेन्द्र सङ्ग्रामः समुपस्थितः । देवपुत्रेण युध्यस्व त्यज वा कमलेक्षणाम् ॥ 28॥ इतो दूरेऽस्ति सैन्यं तद्योजनत्रयमात्रतः । सज्जो भव महीपाल दुन्दुभिं घोषयाशु वै ॥ 29॥ व्यास उवाच । तेषां तद्वचनं श्रुत्वा राक्षसः क्रोधमूर्च्छितः । राक्षसान्प्रेरयामास सायुधान्सबलान्वहून् ॥ 30॥ गच्छध्वं राक्षसाः सर्वे सम्मुखाः शस्त्रपाणयः । तानाज्ञाप्य कालकेतुः पप्रच्छ प्रणयान्वितः ॥ 31॥ एकावलीं समीपस्थां विवशां भृशदुःखिताम् । कोऽयमायाति तन्वङ्गि पिता ते वापरः पुमान् ॥ 32॥ त्वदर्थे सैन्यसंयुक्तो ब्रूहि सत्यं कृशोदरि । पिता ते यदि सम्प्राप्तो नेतुं त्वां विरहातुरः ॥ 33॥ ज्ञात्वा ते पितरं सम्यक् सङ्ग्रामं न करोम्यहम् । आनयित्वा गृहे पूजां रत्नैर्वस्त्रैर्हयैः शुभैः ॥ 34॥ करोमि तस्य चातिथ्यं गृहे प्राप्तस्य सर्वथा । अन्यश्चेद्यदि सम्प्राप्तस्तं हन्मि निशितैः शरैः ॥ 35॥ आनीतः किल कालेन मरणाय महात्मना । तस्माद्वद विशालाक्षि कोऽयमायाति मन्दधीः ॥ 36॥ अज्ञात्वा मां दुराधर्षं कालरूपं महाबलम् । एकावल्युवाच । न जानेऽहं महाभाग कोऽयमायाति सत्वरः ॥ 37॥ नमेऽस्ति विदितः कोऽपि स्थितायास्तव बन्धने । नायं पिता मे न भ्राता कोऽप्यन्योऽस्ति महाबलः ॥ 38॥ किमर्थमिह चायाति नाहं वेद विनिश्चयम् । दैत्य उवाच । एवं वदन्त्यमी दूता वयस्या ते यशोवती ॥ 39॥ समानीय च तं वीरमागतेति कृतोद्यमा । क्व गता सा सखी कान्ते विदग्धा कार्यनिश्चये ॥ 40॥ नान्यः कोऽपि ममारातिर्यो मे प्रतिबलो भवेत् । व्यास उवाच । एतस्मिन्नन्तरे दूतास्तत्रान्ये वै समागताः ॥ 41॥ ते होचुस्त्वरिता भीताः कालकेतुं गृहे स्थितम् । किं स्वस्थोऽसि महाराज समीपे सैन्यमागतम् ॥ 42॥ निर्गच्छ नगरात्तूर्णं सैन्येन महताऽऽवृतः । इति तेषां वचः श्रुत्वा कालकेतुर्महाबलः ॥ 43॥ रथमारुह्य त्वरितो निर्ययौ स्वपुराद्बहिः । एकवीरोऽपि सहसा हयारूढः प्रतापवान् ॥ 44॥ आगतस्तत्र कामिन्या विरहेण समाकुलः । युद्धं तयोरभूत्तत्र वृत्रवासवयोरिव ॥ 45॥ शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् । वर्तमाने तदा युद्धे कातराणां भयावहे ॥ 46॥ गदया ताडयामास दैत्यं सिन्धुसुतासुतः । स गतासुः पपातोर्व्यां वज्राहत इवाचलः ॥ 47॥ पलायित्वा गताः सर्वे राक्षसा भयपीडिताः । यशोवती ततो गत्वा वेगादेकावलीं तदा ॥ 48॥ उवाच मधुरां वाणीं विस्मिता मुदिता भृशम् । एह्यालि नृपपुत्रेण दानवोऽसौ निपातितः ॥ 49॥ एकवीरेण धीरेण युद्धं कृत्वा सुदारुणम् । स्कन्धावारेऽप्यसौ राजा तिष्ठत्यद्य श्रमातुरः ॥ 50॥ दर्शनं काङ्क्षमाणस्ते श्रुतरूपगुणस्तव । पश्य तं कुटिलापाङ्गि मनोभवसमं नृपम् ॥ 51॥ कथिता त्वं मया पूर्वं तस्याग्रे जाह्नवीतटे । पूर्णानुरागः सञ्जातस्तेनासौ विरहातुरः ॥ 52॥ वाञ्छति त्वां चारुरूपां द्रष्टुं नृपतिनन्दनः । सा तस्या वचनं श्रुत्वा गमनाय मनो दधे ॥ 53॥ लज्जमाना भृशं भीत्या कौमारं प्राप्तया तया । कथं तस्य मुखं द्रक्ष्ये कुमारी ह्यवशा भृशम् ॥ 54॥ स मां गृह्णाति कामार्त इति चिन्ताकुला सती । यशोवत्या युता तत्र नरयानस्थिता ययौ ॥ 55॥ स्कन्धावारेऽतिमलिना मलिनाम्बरधारिणी । तामागतां विशालाक्षीं दृष्ट्वा राजसुतोऽब्रवीत् ॥ 56॥ दर्शनं देहि तन्वङ्गि तृषिते नयने मम । कामातुरं च तं वीक्ष्य तां च लज्जाभरावृताम् ॥ 57॥ नीतिज्ञा शिष्टमार्गज्ञा तमुवाच यशोवती । राजपुत्र पिताप्यस्यास्त्वामेनां दातुमिच्छति ॥ 58॥ एषापि त्वद्वशा नूनं भविता सङ्गमस्तव । कालं प्रतीक्ष्य राजेन्द्र नयैनां पितुरन्तिकम् ॥ 59॥ स विवाहविधिं कृत्वा दास्यतीति विनिश्चयः । स तस्या वचनं तथ्यं मत्वा सैन्यसमन्वितः ॥ 60॥ समेतः कामिनीभ्यां तु ययौ तत्पितुराश्रमम् । राजपुत्रीं तथायातां श्रुत्वा प्रेमसमन्वितः ॥ 61॥ प्रययौ सम्मुखस्तूर्णं सचिवैः परिवेष्टितः । बहुभिर्दिवसैर्दृष्टा पुत्री सा मलिनाम्बरा ॥ 62॥ यशोवत्या तु वृत्तान्तः कथितो विस्तरात्पुनः । एकवीरं मिलित्वासौ गृहमानीय चादरात् ॥ 63॥ पुण्येऽह्नि कारयामास विवाहं विधिपूर्वकम् । पारिबर्हं ततो दत्त्वा सम्पूज्य विधिवत्तदा ॥ 64॥ पुत्रीं विसर्जयामास यशोवत्या समन्विताम् । एवं विवाहे संवृत्ते रमापुत्रो मुदान्वितः ॥ 65॥ गृहं प्राप्य बहून्भोगाम्बुभुजे प्रियया समम् । बभूव तस्यां पुत्रस्तु कृतवीर्याभिधः किल । तत्सुतः कार्तवीर्यस्तु वंशोऽयं कथितो मया ॥ 66॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे एकवीरैकावल्योर्विवाहवर्णनं नाम त्रयोविंशोऽध्यायः ॥ 6\.23॥ \section{6\.24 चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् |} राजोवाच । भगवंस्त्वन्मुखाम्भोजाच्च्युतं दिव्यकथारसम् । न तृप्तिमधिगच्छामि पिबंस्तु सुधया समम् ॥ 1॥ विचित्रमिदमाख्यानं कथितं भवता मम । हैहयानां समुत्पत्तिर्विस्तराद्विस्मयप्रदा ॥ 2॥ परं कौतूहलं मेऽत्र यद्विष्णुः कमलापतिः । देवदेवो जगन्नाथः सृष्टिस्थित्यन्तकारकः ॥ 3॥ सोऽप्यश्वभावमापन्नो भगवान्हरिरच्युतः । परतन्त्रः कथं जातः स्वतन्त्रः पुरुषोत्तमः ॥ 4॥ एतन्मे संशयं ब्रह्मञ्छेत्तुमर्हसि साम्प्रतम् । सर्वज्ञस्त्वं मुनिश्रेष्ठ ब्रूहि वृत्तान्तमद्भुतम् ॥ 5॥ व्यास उवाच । शृणु राजन् प्रवक्ष्यामि सन्देहस्यास्य निर्णयम् । यथा श्रुतं मया पूर्वं नारदान्मुनिसत्तमात् ॥ 6॥ ब्रह्मणो मानसः पुत्रो नारदो नाम तापसः । सर्वज्ञः सर्वगः शान्तः सर्वलोकप्रियः कविः ॥ 7॥ स चैकदा मुनिश्रेष्ठो विचरन्पृथिवीमिमाम् । वादयन्महतीं वीणां स्वरतानसमन्विताम् ॥ 8॥ बृहद्रथन्तरादीनां साम्नां भेदाननेकशः । गायन्गायत्रममृतं सम्प्राप्तोऽथ ममाश्रमम् ॥ 9॥ शम्याप्रासं महातीर्थं सरस्वत्याः सुपावनम् । निवासं मुनिमुख्यानां शर्मदं ज्ञानदं तथा ॥ 10॥ तमागतमहं प्रेक्ष्य ब्रह्मपुत्रं महाद्युतिम् । अभ्युत्थानादिकं सर्वं कृतवानर्चनादिकम् ॥ 11॥ अर्घ्यपाद्यविधिं कृत्वा तस्यासनस्थितस्य च । उपविष्टः समीपेऽहं मुनेरमिततेजसः ॥ 12॥ दृष्ट्वा विश्रमिणं शान्तं नारदं ज्ञानपारदम् । तमपृच्छमहं राजन् यत्पृष्टोऽहं त्वयाधुना ॥ 13॥ असारेऽस्मिंस्तु संसारे प्राणिनां किं सुखं मुने । न पश्यामि विनिश्चित्य कदाचित्कुत्रचित्क्वचित् ॥ 14॥ द्वीपे जातो जनन्याहं सन्त्यक्तस्तत्क्षणादपि । अनाश्रयो वने वृद्धिं प्राप्तः कर्मानुसारतः ॥ 15॥ तपस्तप्तं मया चोग्रं पर्वते बहुवार्षिकम् । पुत्रकामेन देवर्षे शङ्करः समुपासितः ॥ 16॥ ततो मया शुकः प्राप्तः पुत्रो ज्ञानवतां वरः । पाठितस्तु मया सम्यग्वेदानां सार आदितः ॥ 17॥ स त्यक्त्वा मां गतः क्वापि रुदन्तं विरहातुरम् । लोकाल्लोकान्तरं साधो वचनात्तव बोधितः ॥ 18॥ ततोऽहं पुत्रसन्तप्तस्त्यक्त्वा मेरुं महागिरिम् । मातरं मनसा कृत्वा सम्प्राप्तः कुरुजाङ्गलम् ॥ 19॥ पुत्रस्नेहादतितरां कृशाङ्गः शोकसंयुतः । जानन्मिथ्येति संसारं मायापाशनियन्त्रितः ॥ 20॥ ततो राज्ञा वृतां ज्ञात्वा मातरं वासवीं शुभाम् । स्थितोऽत्रैवाश्रमं कृत्वा सरस्वत्यास्तटे शुभे ॥ 21॥ शन्तनुः स्वर्गतिं प्राप्तो विधुरा जननी स्थिता । पुत्रद्वययुता साध्वी भीष्मेण प्रतिपालिता ॥ 22॥ चित्राङ्गदः कृतो राजा गङ्गापुत्रेण धीमता । कालेन सोऽपि मे भ्राता मृतः कामसमद्युतिः ॥ 23॥ ततः सत्यवती माता निमग्ना शोकसागरे । चित्राङ्गदं मृतं पुत्रं रुरोद भृशमातुरा ॥ 24॥ सम्प्राप्तोऽहं महाभाग ज्ञात्वा तां दुःखितां सतीम् । आश्वासिता मयात्यर्थं भीष्मेण च महात्मना ॥ 25॥ विचित्रवीर्यस्त्वपरो वीर्यवान्पृथिवीपतिः । कृतो भीष्मेण भ्राता वै स्त्रीराज्यविमुखेन ह ॥ 26॥ काशिराजसुते रम्ये विजित्य पृथिवीपतीन् । भीष्मेणानीय स्वबलात्कन्यके द्वे समर्पिते ॥ 27॥ सत्यवत्यै शुभे काले विवाहः परिकल्पितः । भ्रातुर्विचित्रवीर्यस्य तदाहं सुखितोऽभवम् ॥ 28॥ पुनः सोऽपि मृतो भ्राता यक्ष्मणा पीडितो भृशम् । अनपत्यो युवा धन्वी माता मे दुःखिताभवत् ॥ 29॥ काशिराजसुते द्वे तु मृतं दृष्ट्वा पतिं तदा । पतिव्रताधर्मपरे भगिन्यौ सम्बभूवतुः ॥ 30॥ ते ऊचतुः सतीं श्वश्रूं रुदतीं भृशदुःखिताम् । पतिना सहगामिन्यौ भविष्यावो हुताशने ॥ 31॥ पुत्रेण सह ते श्वश्रु स्वर्गे गत्वाथ नन्दने । सुखेन विहरिष्यावः पतिना सह संयुते ॥ 32॥ निवारिते तदा मात्रा वध्वौ तस्मान्महोद्यमात् । स्नेहभावं समाश्रित्य भीष्मस्य वचनात्तदा ॥ 33॥ गाङ्गेयेन च मात्रा मे सम्मन्त्र्य च परस्परम् । कृत्वौर्ध्वदैहिकं सर्वं संस्मृतोऽहं गजाह्वये ॥ 34॥ स्मृतमात्रस्तु मात्रा वै ज्ञात्वा भावं मनोगतम् । तरसैवागतश्चाहं नगरं नागसाह्वयम् ॥ 35॥ प्रणम्य मातरं मूर्ध्ना संस्थितोऽथ कृताञ्जलिः । तामब्रवं सुतप्ताङ्गीं पुत्रशोकेन कर्शिताम् ॥ 36॥ मातस्त्वया किमाहूतो मनसाहं तपस्विनि । आज्ञापय महत्कार्ये दासोऽस्मि करवाणि किम् ॥ 37॥ त्वं मे तीर्थं परं मातर्देवश्च प्रथितः परः । आगतश्चिन्तितश्चात्र ब्रूहि कृत्यं तव प्रियम् ॥ 38॥ व्यास उवाच । इत्युक्त्वाहं स्थितस्तत्र मातुरग्रे यदा मुने । तदा सा मामुवाचेदं पश्यन्ती भीष्ममन्तिके ॥ 39॥ पुत्र तेऽद्य मृतो भ्राता पीडितो राजयक्ष्मणा । तेनाहं दुःखिता जाता वंशच्छेदभयादिह ॥ 40॥ तस्मात्त्वमद्य मेधाविन् मयाहूतः समाधिना । गाङ्गेयस्य मतेनात्र पाराशर्यार्थसिद्धये ॥ 41॥ कुलं स्थापय नष्टं त्वं शन्तनोर्नामकारणात् । रक्ष मां दुःखतः कृष्ण वंशच्छेदोद्भवाद्द्रुतम् ॥ 42॥ काशिराजसुते भार्ये भ्रातुस्तव यवीयसः । साधोर्विचित्रवीर्यस्य रूपयौवनभूषिते ॥ 43॥ ताभ्यां सङ्गम्य मेधाविन् पुत्रोत्पादनकं कुरु । रक्षस्व भारतं वंशं नात्र दोषोऽस्ति कर्हिचित् ॥ 44॥ व्यास उवाच । इति मातुर्वचः श्रुत्वा जातश्चिन्तातुरो ह्यहम् । लज्जयाऽऽकुलचित्तस्तामब्रवं विनयानतः ॥ 45॥ मातः पापाधिकं कर्म परदाराभिमर्शनम् । ज्ञात्वा धर्मपथं सम्यक्करोमि कथमादरात् ॥ 46॥ तथा यवीयसो भ्रातुर्वधूः कन्या प्रकीर्तिता । व्यभिचारं कथं कुर्यामधीत्य निगमानहम् ॥ 47॥ अन्यायेन न कर्तव्यं सर्वथा कुलरक्षणम् । न तरन्ति हि संसारात्पितरः पापकारिणः ॥ 48॥ लोकानामुपदेष्टा यः पुराणानां प्रवर्तकः । स कथं कुत्सितं कर्म ज्ञात्वा कुर्यान्महाद्भुतम् ॥ 49॥ पुनरुक्तो ह्यहं मात्रा रुदत्या भृशमन्तिके । पुत्रशोकातितप्ता या वंशरक्षणकाम्यया ॥ 50॥ पाराशर्य न ते दोषो वचनान्मम पुत्रक । गुरूणां वचनं तथ्यं सदोषमपि मानवैः ॥ 51॥ कर्तव्यमविचार्यैव शिष्टाचारप्रमाणतः । वचनं कुरु मे पुत्र न ते दोषोऽस्ति मानद ॥ 52॥ पुत्रस्य जननं कृत्वा सुखिनी कुरु मातरम् । विशेषेण तु सन्तप्तां मग्नां शोकार्णवे सुत ॥ 53॥ इति तां ब्रुवतीं श्रुत्वा तदा सुरनदीसुतः । मामुवाच विशेषज्ञः सूक्ष्मधर्मस्य निर्णये ॥ 54॥ द्वैपायन विचारोऽत्र न कर्तव्यस्त्वयानघ । मातुर्वचनमादाय विहरस्व यथासुखम् ॥ 55॥ व्यास उवाच । इति तस्य वचः श्रुत्वा मातुश्च प्रार्थनं तथा । निःशङ्कोऽहं तदा जातः कार्ये तस्मिञ्जुगुप्सिते ॥ 56॥ अम्बिकायां प्रवृत्तोऽहमृतुमत्यां मुदा निशि । मयि विमनसायां तु तापसे कुत्सिते भृशम् ॥ 57॥ शप्ता मया सा सुश्रोणी प्रसङ्गे प्रथमे तदा । अन्धस्ते भविता पुत्रो यतो नेत्रे निमीलिते ॥ 58॥ द्वितीयेऽह्नि मुनिश्रेष्ठ पृष्टो मात्रा रहः पुनः । भविष्यति सुतः पुत्र काशिराजसुतोदरे ॥ 59॥ मयोक्ता जननी तत्र व्रीडानम्रमुखेन ह । विनेत्रो भविता पुत्रो मातः शापान्ममैव हि ॥ 60॥ तया निर्भर्त्सितस्तत्र कठोरवचसा मुने । कथं पुत्र त्वया शप्ता पुत्रस्तेऽन्धो भविष्यति ॥ 61॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे अम्बिकायां नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनं नाम चतुर्विंशोऽध्यायः ॥ 6\.24॥ \section{6\.25 पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् |} व्यास उवाच । वासवी चकिता जाता श्रुत्वा मे वाक्यमीदृशम् । दाशेयी मामुवाचेदं पुत्रार्थे भृशमातुरा ॥ 1॥ अम्बालिका वधूर्धन्या काशिराजसुता सुत । भार्या विचित्रवीर्यस्य विधवा शोकसंयुता ॥ 2॥ सर्वलक्षणसम्पन्ना रूपयौवनशालिनी । तस्यां जनय सङ्गं त्वं कृत्वा पुत्रं सुसम्मतम् ॥ 3॥ नान्धो राजाधिकारी स्यात्तस्मात्पुत्र मनोहरम् । उत्पादय राजपुत्र्यां वचनान्मम मानद ॥ 4॥ इत्युक्तोऽहं तदा मात्रा स्थितस्तत्र गजाह्वये । यावदृतुमती जाता काशिराजसुता मुने ॥ 5॥ एकान्ते शयनागारे प्राप्ता सा मम सन्निधौ । लज्जमाना सुकेशान्ता स्वश्वश्रूवचनात्तदा ॥ 6॥ दृष्ट्वा मां जटिलं दान्तं तापसं रसवर्जितम् । सा स्वेदवदना जाता पाण्डुरा विमना भृशम् ॥ 7॥ कुपितोऽहं तदा दृष्ट्वा कामिनीं निशि सङ्गताम् । वेपमानां स्थितां पार्श्वे ह्यब्रवं तामहं रुषा ॥ 8॥ दृष्ट्वा मां यदि गर्वेण पाण्डुवर्णा समावृता । अतस्ते तनयः पाण्डुर्भविष्यति सुमध्यमे ॥ 9॥ इत्युक्त्वा निशि तत्रैव स्थितोऽम्बालिकया युतः । भुक्त्वा तां निशि निर्यातः स्थानमापृच्छ्य मातरम् ॥ 10॥ ततस्ताभ्यां सुतौ काले प्रसूतावन्धपाण्डुरौ । धृतराष्ट्रश्च पाण्डुश्च प्रथितौ सम्बभूवतुः ॥ 11॥ माता मे विमना जाता तादृशौ वीक्ष्य तौ सुतौ । ततः संवत्सरस्यान्ते मामाहूय तदाब्रवीत् ॥ 12॥ द्वैपायन सुतौ जातौ राज्ययोग्यौ न तादृशौ । अन्यं मनोहरं पुत्रं समुत्पादय मे प्रियम् ॥ 13॥ तथेति सा मया प्रोक्ता मुदिता जननी तदा । अम्बिकां प्रार्थयामास सुतार्थे काल आगते ॥ 14॥ पुत्रि व्यासं समालिङ्ग्य पुत्रमुत्पादयाद्भुतम् । कुरुवंशस्य कर्तारं राज्ययोग्यं वरानने ॥ 15॥ वधूर्लज्जान्विता किञ्चिन्नोवाच वचनं तदा । गतोऽहं शयनागारे मातुस्तद्वचनान्निशि ॥ 16॥ दासी विचित्रवीर्यस्य रूपयौवनसंयुता । प्रेषिताम्बिकया त्वत्र विचित्राभरणाम्बरा ॥ 17॥ चन्दनारक्तदेहा सा पुष्पमालाविभूषिता । आयाता हावसंयुक्ता सुकेशी हंसगामिनी ॥ 18॥ पर्यङ्के मां समावेश्य संस्थिता प्रेमसंयुता । प्रसन्नोऽहं तदा तस्या विलासेनाभवं मुने ॥ 19॥ रात्रौ सङ्क्रीडितं प्रेम्णा तया सह मया भृशम् । वरो दत्तः पुनस्तस्यै प्रसन्नेन तु नारद ॥ 20॥ सुभगे भविता पुत्रः सर्वलक्षणसंयुतः । सुरूपः सर्वधर्मज्ञः सत्यवादी शमे रतः ॥ 21॥ स तदा विदुरो जातस्त्रयः पुत्रा मयाभवन् । माया वृद्धिं गता साधो परक्षेत्रोद्भवे मम ॥ 22॥ विस्मृतः शुकसम्बन्धी विरहः शोककारणम् । दृष्ट्वा त्रीन्स्वसुतान्कामं बलिनो वीर्यसम्मतान् ॥ 23॥ माया बलवती ब्रह्मन् दुस्त्यजा ह्यकृतात्मभिः । अरूपा च निरालम्बा ज्ञानिनामपि मोहिनी ॥ 24॥ मातरि स्नेहसम्बद्धं तथा पुत्रेषु संवृतम् । न मे चित्तं वने शान्तिमगान्मुनिवरोत्तम ॥ 25॥ दोलारूढं मनो जातं कदाचिद्धस्तिनापुरे । पुनः सरस्वतीतीरे न चैकत्र व्यवस्थितिः ॥ 26॥ कदाचिच्चिन्तयन् ज्ञानं मानसे प्रतिभाति वै । केऽमी पुत्राः क्व मोहोऽयं न श्राद्धार्हा मृतस्य मे ॥ 27॥ व्यभिचारोद्भवाः किं मे सुखदाः स्युः सुताः किल । माया बलवती मोहं वितनोति हि मानसे ॥ 28॥ जानन्मोहान्धकूपेऽस्मिन्पतितोऽहं मृषा मुने । इत्यकुर्वं रहस्तापं कदाचित्स्सुसमाहितः ॥ 29॥ राज्यं प्राप ततः पाण्डुर्बलवान्भीष्मसम्मतः । तदा मम मनो जातं प्रसन्नं सुतकारणात् ॥ 30॥ कुन्ती माद्री सुरूपे द्वे भार्ये तस्य बभूवतुः । शूरसेनसुता कुन्ती मद्रराजसुतापरा ॥ 31॥ स शापं द्विजतः प्राप्य कामिनीद्वयसंयुतः । पाण्डुर्निर्वेदमापन्नस्त्यक्त्वा राज्यं वनं गतः ॥ 32॥ तदा मामाविशच्छोकः श्रुत्वा पुत्रं वने स्थितम् । गतोऽहं तत्र यत्रासौ भार्याभ्यां सह संस्थितः ॥ 33॥ तमाश्वास्य वने पाण्डुं पुनः प्राप्तो गजाह्वये । धृतराष्ट्रं समाभाष्य ह्यगमं ब्रह्मजातटे ॥ 34॥ क्षेत्रजान्पञ्चपुत्रान्स समुत्पाद्य वनाश्रमे । धर्मतो वायुतः शक्रादश्विभ्यां पञ्च पाण्डवान् ॥ 35॥ युधिष्ठिरो भीमसेनस्तथैवार्जुन इत्यपि । कुन्तीपुत्राः समाख्याता धर्मानिलसुरेशजाः ॥ 36॥ नकुलः सहदेवश्च मद्रराजसुतासुतौ । कदाचित्तु रहो माद्रीं समालिङ्ग्य महीपतिः ॥ 37॥ मृतः शापात्तु मुनिभिः संस्कृतो हुतभुङ्मुखे । माद्री तत्र सती भूत्वा प्रविष्टा पतिना सह ॥ 38॥ स्थिता पुत्रयुता कुन्ती ज्वलिते जातवेदसि । मुनयः सुतसंयुक्तां शूरसेनसुतां तदा ॥ 39॥ दुःखितां पतिहीनां तामानिन्युर्गजसाह्वये । समर्पिताथ भीष्माय विदुराय महात्मने ॥ 40॥ श्रुत्वाहं सुखदुःखाभ्यां पीडितस्तु परात्मभिः । भीष्मेण पालिताः पुत्राः पाण्डोरिति विचिन्त्य ते ॥ 41॥ विदुरेण तथा प्रीत्या धृतराष्ट्रेण धीमता । दुर्योधनादयस्तस्य पुत्रा ये क्रूरमानसाः ॥ 42॥ एकत्र स्थितिमापन्ना विरोधं चकुरद्भुतम् । द्रोणाचार्यस्तु सम्माप्तस्तत्र भीष्मेण मानितः ॥ 43॥ अध्यापनाय पुत्राणां पुरे तस्मिन्निवासितः । कर्णः कुन्त्या परित्यक्तो जातमात्रः शिशुर्यदा ॥ 44॥ सूतेन पालितो नद्यां प्रान्तश्चाधिरथेन ह । दुर्योधनप्रियश्चाभूत्कर्णः शूरतमस्तथा ॥ 45॥ परस्परं विरोधोऽभूद्भीमदुर्योधनादिषु । धृतराष्ट्रस्तु सञ्चिन्त्य क्लेशं पुत्रेषु तेषु च ॥ 46॥ निवासं कल्पयामास पाण्डवानां महात्मनाम् । विरोधशमनायैव नगरे वारणावते ॥ 47॥ दुर्योधनेन तत्रैव द्रोहाज्जतुगृहाणि वै । कारितानि च दिव्यानि प्रेष्य मित्रं पुरोचनम् ॥ 48॥ श्रुत्वा जतुगृहे दग्धान्पाण्डवान्पृथया युतान् । पौत्रभावान्मुनिश्रेष्ठ मग्नोऽहं व्यसनार्णवे ॥ 49॥ शोकातुरो भृशं शून्ये वने पश्यन्नहर्निशम् । दृष्टा मयैकचक्रायां पाण्डवा दुःखकर्शिताः ॥ 50॥ ततस्तुष्टमनाश्चाहं जातः पार्थान्विलोक्य च । प्रेरितास्ते मया तूर्णं द्रुपदस्य पुरं प्रति ॥ 51॥ ते गतास्तत्र दुःखार्ता विप्रवेषधराः कृशाः । मृगचर्मपरीधानाः सभायां संस्थितास्तदा ॥ 52॥ कृत्वा पराक्रमं जिष्णुः स जित्वा द्रुपदात्मजाम् । चक्रुर्विवाहं मानिन्या पञ्चैव मातृवाक्यतः ॥ 53॥ दृष्ट्वा विवाहं तेषां तु मुदितोऽहं भृशं तदा । ततो नागाह्वये प्राप्ताः पाञ्चालीसहिता मुने ॥ 54॥ निवासं खाण्डवप्रस्थं धृतराष्ट्रेण कल्पितम् । पाण्डवानां द्विजश्रेष्ठ वसुदेवसुतेन वै ॥ 55॥ तर्पितः पावकस्तत्र विष्णुना सह जिष्णुना । राजसूयः कृतो यज्ञस्तदाहं मुदितोऽभवम् ॥ 56॥ दृष्ट्वाथ विभवं तेषां तथा मयकृतां सभाम् । दुर्योधनोऽतिसन्तप्तो दुरोदरमथाकरोत् ॥ 57॥ दुर्द्यूतवेदी शकुनिरनक्षज्ञश्च धर्मजः । हृतं राज्यं धनं सर्वं याज्ञसेनी च क्लेशिता ॥ 58॥ वने द्वादश वर्षाणि पाण्डवास्ते विवासिताः । पाञ्चालीसहितास्तेन दुःखं मे जनितं भृशम् ॥ 59॥ एवं नारद संसारे सुखदुःखात्मके भृशम् । निमग्नोऽहं भ्रमेणैव जानन् धर्मं सनातनम् ॥ 60॥ कोऽहं कस्य सुतास्तेऽमी का माता किं सुखं पुनः । येन मे हृदयं मोहाद्भ्रमतीति दिवानिशम् ॥ 61॥ किं करोमि क्व गच्छामि सन्तोषो नाधिगच्छति । दोलारूढं मनो मेऽत्र चञ्चलं न स्थिरं भवेत् ॥ 62॥ सर्वज्ञोऽसि मुनिश्रेष्ठ सन्देहं मे निवर्तय । तथा कुरु यथाहं स्यां सुखितो विगतज्वरः ॥ 63॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे व्यासस्वकीयमोहवर्णनं नाम पञ्चविंशोऽध्यायः ॥ 6\.25॥ \section{6\.26 षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् |} व्यास उवाच । इति मे वचनं श्रुत्वा नारदः परमार्थवित् । मामाह च स्मितं कृत्वा पृच्छन्तं मोहकारणम् ॥ 1॥ नारद उवाच । पाराशर्य पुराणज्ञ किं पृच्छसि सुनिश्चयम् । संसारेऽस्मिन्विना मोहं कोऽपि नास्ति शरीरवान् ॥ 2॥ ब्रह्माविष्णुस्तथा रुद्रः सनकः कपिलस्तथा । मायया वेष्टिताः सर्वे भ्रमन्ति भववर्त्मनि ॥ 3॥ ज्ञानिनं मां जनो वेत्ति भ्रान्तोऽहं सर्वलोकवत् । शृणु मे पूर्ववृत्तान्तं प्रब्रवीमि सुनिश्चितम् ॥ 4॥ दुःखं मया यथा पूर्वमनुभूतं महत्तरम् । स्वकृतेन च मोहेन भार्यार्थे वासवीसुत ॥ 5॥ एकदा पर्वतश्चाहं देवलोकान्महीतलम् । प्राप्तो विलोकनार्थाय भारतं खण्डमुत्तमम् ॥ 6॥ भ्रमन्तौ सहितावुर्व्यां पश्यन्तौ तीर्थमण्डलम् । पावनानि च स्थानानि मुनीनामाश्रमाञ्छुभान् ॥ 7॥ शपथं देवलोकात्तु कृत्वा पूर्वं परस्परम् । चलितौ समयं चेमं सम्मन्त्र्य निश्चयेन वै ॥ 8॥ चित्तवृत्तिस्तु वक्तव्या यादृशी यस्य जायते । शुभा वाप्यशुभा वापि न गोप्तव्या कदाचन ॥ 9॥ भोजनेच्छा धनेच्छापि रतीच्छा वा भवेदपि । यादृशी यस्य चित्ते तु कथनीया परस्परम् ॥ 10॥ इत्यावां समयं कृत्वा स्वर्गाद्भूलोकमागतौ । एकचित्तौ मुनीभूतौ विचरन्तौ यथेच्छया ॥ 11॥ एवं भ्रमन्तौ लोकेऽस्मिन्ग्रीष्मान्ते समुपागते । सञ्जयस्य पुरं रम्यं सम्प्राप्तौ नृपते पुनः ॥ 12॥ तेन सम्पूजितौ भक्त्या राज्ञा सम्मानितौ भृशम् । स्थितौ तत्र गृहे तस्य चातुर्मास्यं महात्मनः ॥ 13॥ वार्षिकाश्चतुरो मासा दुर्गमाः पथि सर्वदा । तस्मादेकत्र विबुधैः स्थातव्यमिति निश्चयः ॥ 14॥ अष्टौ मासांस्तु प्रवसेत्सदा कार्यवशाद्द्विजः । वर्षाकाले न गन्तव्यं प्रवासे सुखमिच्छता ॥ 15॥ इति सञ्चिन्त्य मनसा सञ्जयस्य गृहे तदा । संस्थितौ मानितौ राज्ञा कृतातिथ्यौ महात्मना ॥ 16॥ दमयन्तीति विख्याता तस्य पुत्री महीपतेः । आज्ञप्ता परिचर्यार्थं सुदती सुन्दरी भृशम् ॥ 17॥ विवेकज्ञा विशालाक्षी राजपुत्री कृतोद्यमा । सेवनं सर्वकाले च व्यदधादुभयोरपि ॥ 18॥ स्नानार्थमुदकं काले भोजनं मृष्टमायतम् । मुखवासं तथा चान्यं यदिष्टं तद्ददाति सा ॥ 19॥ मनोऽभिलषितान्कामानुभयोरपि कन्यका । व्यजनासनशय्यादीन्वाञ्छितानप्यकल्पयत् ॥ 20॥ एवं संसेव्यमानौ तु स्थितौ राज्ञो गृहे किल । वेदाध्ययनसंशीलावावां वेदव्रते रतौ ॥ 21॥ अहं वीणां करे कृत्वा साधयित्वा स्वरोत्तमम् । गायत्रं साम सुस्वादमगां कर्णरसायनम् ॥ 22॥ राजपुत्री तु तच्छ्रुत्वा सामगानं मनोहरम् । बभूव मयि रागाढ्या प्रीतियुक्ता विशारदा ॥ 23॥ दिने दिनेऽनुरागोऽस्या मयि वृद्धिं गतः परः । ममापि प्रीतियुक्तायां मनो जातं स्पृहापरम् ॥ 24॥ मम तस्य च सा कन्या भोजनादिषु कर्हिचित् । अकरोदन्तरं किञ्चित्सेवाभेदं रसान्विता ॥ 25॥ स्नानायोष्णजलं मह्यं पर्वताय च शीतलम् । दधि मह्यं तथा तक्रं पर्वतायाप्यकल्पयत् ॥ 26॥ शयनास्तरणं शुभ्रं मदर्थे पर्यकल्पयत् । प्रीत्या परमया यद्वत्पर्वताय न तादृशम् ॥ 27॥ विलोकयति मां प्रेम्णा सुन्दरी न च पर्वतम् । ततोऽस्यास्तादृशं दृष्ट्वा पर्वतः प्रेमकारणम् ॥ 28॥ मनसा चिन्तयामास किमेतदिति विस्मितः । पप्रच्छ मां रहः सम्यग्ब्रूहि नारद सर्वथा ॥ 29॥ राजपुत्री त्वयि प्रेम करोति मुदिता भृशम् । ददाति भक्ष्यभोज्यानि स्नेहयुक्ता समन्ततः ॥ 30॥ न तथा मयि भेदोऽत्र सन्देहं जनयत्यसौ । मन्यते त्वां पतिं कर्तुं सर्वथा सञ्जयात्मजा ॥ 31॥ तवापि तादृशं भावं जानामि लक्षणैरहम् । नेत्रवक्त्रविकारैश्च ज्ञायते प्रीतिकारणम् ॥ 32॥ सत्यं वद न ते मिथ्या वक्तव्यं वचनं मुने । स्वर्गतः समयं कृत्वा चलितौ संस्मराधुना ॥ 33॥ नारद उवाच । पृष्टोऽहं पर्वतेनेदं कारणं तु हठाद्यदा । तदाहं ह्रीसमाक्रान्तः सञ्जातश्चाब्रुवं पुनः ॥ 34॥ पर्वतैषा विशालाक्षी पतिं मां कर्तुमुद्यता । ममापि मानसो भावो वर्ततेऽस्यां विशेषतः ॥ 35॥ तच्छ्रुत्वा वचनं सत्यं पर्वतः कोपसंयुतः । मामुवाच मुनिर्वाक्यं धिग्धिगिति पुनः पुनः ॥ 36॥ प्रथमं शपथान्कृत्वा वञ्चितोऽहं त्वया यतः । भव वानरवक्त्रस्त्वं शापाच्च मम मित्रधुक् ॥ 37॥ इति शप्तस्तु तेनाहं कुपितेन महात्मना । सहसा ह्यभवं क्रूरः शाखामृगमुखस्तदा ॥ 38॥ मयापि न कृता तस्मिन्क्षमा तु भगिनीसुते । सोऽपि शप्तोऽतिकोपाद्वै मा स्वर्गे ते गतिः किल ॥ 39॥ स्वल्पेऽपराधे यस्मान्मां शप्तवानसि पर्वत । तस्मात्तवापि मन्दात्मन् मृत्युलोके स्थितिः किल ॥ 40॥ पर्वतस्तु गतस्तस्मान्नगराद्विमना भृशम् । अहं वानरवक्त्रस्तु सञ्जातस्तत्क्षणादपि ॥ 41॥ दृष्ट्वा मां वानरं क्रूरं राजपुत्री विलक्षणा । विमनातीव सञ्जाता वीणाश्रवणलालसा ॥ 42॥ व्यास उवाच । ततः किमभवद्ब्रह्मन् कथं शापान्निवर्तितः । मानुषास्यः पुनर्जातो भवान्ब्रूहि यथाविधि ॥ 43॥ पर्वतः क्व गतो भूयः सङ्गमो युवयोरभूत् । कदा कुत्र कथं सर्वं विस्तरेण वदस्व ह ॥ 44॥ नारद उवाच । किं ब्रवीमि महाभाग मायायाश्चरितं महत् । दुःखितोऽहं भृशं तत्र पर्वते रुषिते गते ॥ 45॥ पुनः सेवापरात्यर्थं राजपुत्री ममाभवत् । गतेऽथ पर्वते कामं स्थितस्तत्रैव सद्मनि ॥ 46॥ अहं दुःखान्वितो दीनस्तथा वानरवन्मुखः । विशेषेण तु चिन्तार्तः किं मे स्यादिति चिन्तयन् ॥ 47॥ सञ्जयोऽथ सुतां दृष्ट्वा किञ्चित्प्रकटयौवनाम् । विवाहार्थे राजसुतामपृच्छत्सचिवं तदा ॥ 48॥ विवाहकालः सम्प्राप्तः सुताया मम साम्प्रतम् । योग्यं वरं मम ब्रूहि राजपुत्रं सुसम्मतम् ॥ 49॥ रूपौदार्यगुणैर्युक्तं शूरं सुकुलसम्भवम् । विवाहं विधिवत्पुत्र्याः करोमि किल साम्प्रतम् ॥ 50॥ प्रधानस्त्वब्रवीद्राजन् राजपुत्रा ह्यनेकशः । वर्तन्ते भुवि पुत्र्यास्ते योग्याः सर्वगुणान्विताः ॥ 51॥ यस्मिन् रुचिस्ते राजेन्द्र तमाहूय नृपात्मजम् । देहि कन्यां धनं भूरि हस्त्यश्वरथसंयुतम् ॥ 52॥ नारद उवाच । पितुश्चिकीर्षितं ज्ञात्वा दमयन्ती तदा नृपम् । धात्र्या मुखेन वाक्यज्ञा तमुवाच रहः स्थितम् ॥ 53॥ धात्र्युवाच । दमयन्ती महाराज पुत्री ते मामथाब्रवीत् । पितरं ब्रूहि धात्रेयि वचनान्मे सुखान्वितम् ॥ 54॥ मया वृतोऽथ मेधावी नारदो महतीयुतः । नादमोहितया कामं नान्यः कोऽपि प्रियो मम ॥ 55॥ कुरु मे वाञ्छितं तात विवाहं मुनिना सह । नान्यं वरिष्ये धर्मज्ञ नारदं तु पतिं विना ॥ 56॥ मग्नाहं नादसिन्धौ वै नक्रहीने रसात्मके । अक्षारे सुखसम्पूर्णे तिमिङ्गिलविवर्जिते ॥ 57॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे दमयन्तीविवाहप्रस्ताववर्णनं नाम षड्विंशोऽध्यायः ॥ 6\.26॥ \section{6\.27 सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् |} नारद उवाच । तत्पुत्र्या वचनं श्रुत्वा राजा धात्रीमुखात्ततः । भार्यां प्रोवाच कैकेयीं समीपस्थां सुलोचनाम् ॥ 1॥ राजोवाच । यदुक्तं वचनं कान्ते धात्र्या तत्तु त्वया श्रुतम् । वृतोऽयं नारदः कामं मुनिर्वानरवक्त्रभाक् ॥ 2॥ किमिदं चिन्तितं पुत्र्या बुद्धिहीनं विचेष्टितम् । कथमस्मै मया देया कन्या हरिमुखाय सा ॥ 3॥ क्वासौ भिक्षुः कुरूपः क्व दमयन्ती ममात्मजा । विपरीतमिदं कार्यं न विधेयं कदाचन ॥ 4॥ तामेकान्ते सुकेशान्ते निवारय हठात्सुताम् । युक्त्या मुनिरतां मुग्धां शास्त्रवृद्धानुसारया ॥ 5॥ इति भर्तृवचः श्रुत्वा जननी तामथाब्रवीत् । च ते रूपं मुनिः क्वासौ वानरास्योऽधनः पुनः ॥ 6॥ कथं मोहमवाप्तासि भिक्षुके चतुरा पुनः । लताकोमलदेहा त्वं भस्मरूक्षतनुस्त्वयम् ॥ 7॥ वार्ता वानरवक्त्रेण कथं युक्ता तवानघे । का प्रीतिः कुत्सिते पुंसि भविष्यति शुचिस्मिते ॥ 8॥ वरस्ते राजपुत्रोऽस्तु मा कुरु त्वं वृथा हठम् । पिता ते दुःखमाप्नोति श्रुत्वा धात्रीमुखाद्वचः ॥ 9॥ लग्नां बुबूलवृक्षेण कोमलां मालतीलताम् । दृष्ट्वा कस्य मनः खेदं चतुरस्य न गच्छति ॥ 10॥ दासेरकाय ताम्बूलीदलानि कोमलानि कः । ददाति भक्षणार्थाय मूर्खोऽपि धरणीतले ॥ 11॥ वीक्ष्य त्वां करसंलग्नां नारदस्य समीपतः । विवाहे वर्तमाने तु कस्य चेतो न दह्यति ॥ 12॥ कुमुखेन समं वार्ता न रुचिं जनयत्यतः । आमृतेस्तु कथं कालः क्षपितव्यस्त्वयामुना ॥ 13॥ नारद उवाच । इति मातुर्वचः श्रुत्वा दमयन्ती भृशातुरा । मातरं प्राह तन्वङ्गी मयि सा कृतनिश्चया ॥ 14॥ किं मुखेन च रूपेण मूर्खस्य च धनेन किम् । किं राज्येनाविदग्धस्य रसमार्गाविदोऽस्य च ॥ 15॥ हरिण्योऽपि वने धन्या या नादेन विमोहिताः । मातः प्राणान्प्रयच्छन्ति धिङ्मूर्खान्मानुषान्भुवि ॥ 16॥ नारदो वेत्ति यां विद्यां मातः सप्तस्वरात्मिकाम् । तृतीयः कोऽपि नो वेद शिवादन्यः पुमान्किल ॥ 17॥ मूर्खेण सह संवासो मरणं तत्क्षणे क्षणे । रूपवान्धनवांस्त्याज्यो गुणहीनो नरः सदा ॥ 18॥ धिङ्मैत्रीं मूर्खभूपाले वृथा गर्वसमन्विते । गुणज्ञे भिक्षुके श्रेष्ठा वचनात्सुखदायिनी ॥ 19॥ स्वरज्ञो ग्रामवित्कामं मूर्च्छनाज्ञानभेदभाक् । दुर्लभः पुरुषश्चाष्टरसज्ञो दुर्बलोऽपि वै ॥ 20॥ यथा नयति कैलासं गङ्गा चैव सरस्वती । तथा नयति कैलासं स्वरज्ञानविशारदः . 21॥ स्वरमानं तु यो वेद स देवो मानुषोऽपि सन् । सप्तभेदं न यो वेद स पशुः सुरराडपि ॥ 22॥ मूर्च्छनातानमार्गं तु श्रुत्वा मोदं न याति यः । स पशुः सर्वथा ज्ञेयो हरिणाः पशवो न हि ॥ 23॥ वरं विषधरः सर्पः श्रुत्वा नादं मनोहरम् । अश्रोत्रोऽपि मुदं याति धिक्सकर्णांश्च मानवान् ॥ 24॥ बालोऽपि सुस्वरं गेयं श्रुत्वा मुदितमानसः । जायते किन्तु ते वृद्धा न जानन्ति धिगस्तु तान् ॥ 25॥ पिता मे किं न जानाति नारदस्य गुणान् बत । द्वितीयः सामगो नास्ति त्रिषु लोकेषु तत्समः ॥ 26॥ तस्मादसौ मया नूनं वृतः पूर्वं समागमात् । पश्चाच्छापवशाज्जातो वानरास्यो गुणाकरः ॥ 27॥ किन्नरा न प्रियाः कस्य भवन्ति तुरगाननाः । गानविद्यासमायुक्ताः किं मुखेन वरेण ह ॥ 28॥ पितरं ब्रूहि मे मातर्वृतोऽयं मुनिसत्तमः । तस्मात्त्वमाग्रहं त्यक्त्वा देहि तस्मै च मां मुदा ॥ 29॥ नारद उवाच । इति पुत्र्या वचः श्रुत्वा राज्ञी राज्ञे न्यवेदयत् । आग्रहं सुन्दरी ज्ञात्वा सुताया नारदे मुनौ ॥ 30॥ विवाहं कुरु राजेन्द्र दमयन्त्याः शुभे दिने । मुनिना स च सर्वज्ञो वृतोऽसौ मनसानया ॥ 31॥ नारद उवाच । इति सञ्चोदितो राज्ञ्या सञ्जयः पृथिवीपतिः । चकार विथिवत्सर्वं विधिं वैवाहिकं ततः ॥ 32॥ एवं दारग्रहं कृत्वा वानरास्यः परन्तप । स्थितस्तत्रैव मनसा दह्यमानेन चान्वहम् ॥ 33॥ यदाऽऽगच्छद्राजसुता सेवार्थं मम सन्निधौ । अभवं दुःखसन्तप्तस्तदाहं वानराननः ॥ 34॥ दमयन्ती तु मां वीक्ष्य प्रफुल्लवदनाम्बुजा । शोकं वानरवक्त्रत्वान्न चकार कदाचन ॥ 35॥ एवं गच्छति काले तु सहसा पर्वतो मुनिः । कुर्वंस्तीर्थान्यनेकानि द्रष्टुं मां समुपागतः ॥ 36॥ मयातिमानितः प्रेम्णा पूजितश्च यथाविधि । आसीन आसने दिव्ये वीक्ष्य मां दुःखितो ह्यभूत् ॥ 37॥ कृतदारं वानरास्यं दीनं चिन्तातुरं भृशम् । दयावान्मामुवाचेदं पर्वतो मातुलं कृशम् ॥ 38॥ मया नारद कोपात्त्वं शप्तोऽसि मुनिसत्तम । निष्कृतिं तस्य शापस्य करोम्यद्य निशामय ॥ 39॥ भव त्वं चारुवदनो मम पुण्येन नारद । दृष्ट्वा राजसुतां चित्ते कृपा जाता ममाधुना ॥ 40॥ नारद उवाच । मयापि प्रवणं चित्तं कृत्वा श्रुत्वास्य भाषितम् । अनुग्रहः कृतः सद्यस्तस्य शापस्य तत्क्षणात् ॥ 41॥ भागिनेय तवाप्यस्तु गमनं सुरसद्मनि । शापस्यानुग्रहः कामं कृतोऽयं पर्वताधुना ॥ 42॥ नारद उवाच । जातोऽहं चारुवदनो वचनात्तस्य पश्यतः । राजपुत्री तु सन्तुष्टा मातरं प्राह सत्वरम् ॥ 43॥ मातस्ते सुमुखो जातो जामाता च महाद्युतिः । वचनात्पर्वतस्याद्य मुक्तशापो मुनेरभूत् ॥ 44॥ तच्छ्रुत्वा वचनं राज्ञ्या कथितं तत्तु राजनि । ययौ द्रष्टुं मुनिं तत्र सञ्जयः प्रीतिमांस्तदा ॥ 45॥ धनं समर्पितं राज्ञा सन्तुष्टेन तदा महत् । मह्यं च भागिनेयाय पारिबर्हं महात्मना ॥ 46॥ एतत्ते सर्वमाख्यातं वर्तनं यत्पुरातनम् । मायाया बलमाहात्म्यं ह्यनुभूतं यथा मया ॥ 47॥ संसारेऽस्मिन्महाभाग मायागुणकृतेऽनृते । तनुभृत्तु सुखी नास्ति न भूतो न भविष्यति ॥ 48॥ कामक्रोधौ तथा लोभो मत्सरो ममता तथा । अहङ्कारो मदः केन जिताः सर्वे महाबलाः ॥ 49॥ सत्त्वं रजस्तमश्चैव गुणास्त्रय इमे किल । कारणं प्राणिनां देहसम्भवे सर्वथा मुने ॥ 50॥ कस्मिंश्चित्समये व्यास वनेऽहं विष्णुना सह । गच्छन्हास्यविनोदेन स्त्रीभावं गमितः क्षणात् ॥ 51॥ राजपत्नीत्वमापन्नो मायाबलविमोहितः । पुत्राः प्रसूता बहवो गेहे तस्य नृपस्य ह ॥ 52॥ व्यास उवाच । संशयोऽयं महान्साधो श्रुत्वा ते वचनं किल । कथं नारीत्वमापन्नस्त्वं मुने ज्ञानवान्भृशम् ॥ 53॥ कथं च पुरुषो जातो ब्रूहि सर्वमशेषतः । कथं पुत्रास्त्वया जाताः कस्य राज्ञो गृहेऽञ्जसा ॥ 54॥ एतदाख्याहि चरितं मायाया महदद्भुतम् । मोहितं च यया सर्वमिदं स्थावरजङ्गमम् ॥ 55॥ न तृप्तिमधिगच्छामि शृण्वंस्तव कथामृतम् । सर्वग्रन्थार्थतत्त्वं च सर्वसंशयनाशनम् ॥ 56॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नारदस्य मायादमयन्त्या सह विवाहवर्णनं नाम सप्तविंशोऽध्यायः ॥ 6\.27॥ \section{6\.28 अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् |} नारद उवाच । निशामय मुनिश्रेष्ठ गदतो मम सत्कथाम् । मायाबलं सुदुर्ज्ञेयं मुनिभिर्योगवित्तमैः ॥ 1॥ मायया मोहितं सर्वं जगत्स्थावरजङ्गमम् । ब्रह्मादिस्तम्बपर्यन्तमजया दुर्विभाव्यया ॥ 2॥ कदाचित्सत्यलोकाद्वै श्वेतद्वीपे मनोहरे । गतोऽहं दर्शनाकाङ्क्षी हरेरद्भुतकर्मणः ॥ 3॥ वादयन्महतीं वीणां स्वरतानविभूषिताम् । गायत्रं गायमानस्तु साम सप्तस्वरान्वितम् ॥ 4॥ दृष्टो मया देवदेवश्चक्रपाणिर्गदाधरः । कौस्तुभोद्भासितोरस्को मेघश्यामश्चतुर्भुजः ॥ 5॥ पीताम्बरपरीधानो मुकुटाङ्गदराजितः । लक्ष्म्या सह विलासिन्या क्रीडमानो मुदा युतः ॥ 6॥ वीक्ष्य मां कमला देवी गतान्तर्धानमन्तिकात् । सर्वलक्षणसम्पन्ना सर्वभूषणभूषिता ॥ 7॥ नारीणां प्रवरा कान्ता रूपयौवनगर्विता । सुप्रिया वासुदेवस्य वरचामीकरप्रभा ॥ 8॥ अन्तर्गृहं गता दृष्ट्वा सिन्धुजां व्यञ्जनान्विताम् । मया पृष्टो देवदेवो वनमाली जगत्प्रभुः ॥ 9॥ भगवन्देवदेवेश पद्मनाभ सुरारिहन् । कथं च मा गता दृष्ट्वा मामागच्छन्तमन्तिकात् ॥ 10॥ नाहं विटो न वा धूर्तः तापसोऽहं जगद्गुरो । जितेन्द्रियो जितक्रोधो जितमायो जनार्दन ॥ 11॥ नारद उवाच । निशम्य वचनं किञ्चिद्गर्वयुक्तं जनार्दनः । उवाच मां स्मितं कृत्वा वीणावन्मधुरां गिरम् ॥ 12॥ विष्णुरुवाच । नारदैवंविधा नीतिर्न स्थातव्यं कदाचन । पतिं विनान्यसानिध्ये कस्यचिद्योषया क्वचित् ॥ 13॥ माया सुदुर्जया विद्वन् योगिभिर्जितमारुतैः । साङ्ख्यविद्भिर्निराहारैस्तापसैश्च जितेन्द्रियैः ॥ 14॥ देवैश्च मुनिशार्दूल यत्त्वयोक्तं वचोऽधुना । जितमायोऽस्मि गीतज्ञ नैवं वाच्यं कदाचन ॥ 15॥ नाहं शिवो न वा ब्रह्मा जेतुं तां प्रभवोऽप्यजाम् । मुनयः सनकाद्याश्च कस्त्वं केऽन्ये क्षमा जये ॥ 16॥ देवदेहं नृदेहं वा तिर्यग्देहमथापि वा । बिभृयाद्यः शरीरं च स कथं तां जयेदजाम् ॥ 17॥ त्रियुतस्तां कथं मायां जेतुं शक्तः पुमाम्भवेत् । वेदविद्योगविद्वापि सर्वज्ञो विजितेन्द्रियः ॥ 18॥ कालोऽपि तस्या रूपं हि रूपहीनः स्वरूपकृत् । तद्वशे वर्तते देही विद्वान्मूर्खोऽथ मध्यमः ॥ 19॥ कालः करोति धर्मज्ञं कदाचिद्विकलं पुनः । स्वभावात्कर्मतो वापि दुर्ज्ञेयं तस्य चेष्टितम् ॥ 20॥ नारद उवाच । इत्युक्त्वा विरतो विष्णुरहं विस्मयमानसः । तमब्रवं जगन्नाथं वासुदेवं सनातनम् ॥ 21॥ रमापते कथंरूपा माया सा कीदृशी पुनः । कियद्बला क्व संस्थाना कस्याधारा वदस्व मे ॥ 22॥ द्रष्टुकामोऽस्मि तां मायां दर्शयाशु महीधर । ज्ञातुमिच्छामि तां सम्यक्प्रसादं कुरु मापते ॥ 23॥ विष्णुरुवाच । त्रिगुणा साखिलाधारा सर्वज्ञा सर्वसम्मता । अजेयानेकरूपा च सर्वं व्याप्य स्थिता जगत् ॥ 24॥ दिदृक्षा यदि ते चित्ते नारदारोहणं कुरु । गरुडे मत्समेतोऽद्य गच्छावोऽन्यत्र साम्प्रतम् ॥ 25॥ दर्शयिष्यामि ते मायां दुर्जयामजितात्मभिः । दृष्ट्वा तां ब्रह्मपुत्र त्वं विषादे मा मनः कृथाः ॥ 26॥ इत्युक्त्वा देवदेवो मां सस्मार विनतासुतम् । स्मृतमात्रस्तु गरुडस्तदागाद्धरिसन्निधौ ॥ 27॥ आगतं गरुडं वीक्ष्य आरुरोह जनार्दनः । समारोप्य च मां पृष्ठे गमनाय कृतादरः ॥ 28॥ चलितो विनतापुत्रो वैकुण्ठाद्वायुवेगवान् । प्रेरितो यत्र कृष्णेन गन्तुकामेन काननम् ॥ 29॥ महावनानि दिव्यानि सरांसि सरितस्तथा । पुरग्रामाकरादींश्च खेटखर्वटगोव्रजान् ॥ 30॥ मुनीनामाश्रमान् रम्यान् वापीश्च सुमनोहराः । पल्वलानि विशालानि ह्रदान् पङ्कजभूषितान् ॥ 31॥ मृगाणां च वराहाणां वृन्दान्यप्यवलोक्य च । गतावावां कान्यकुब्जसमीपं गरुडासनौ ॥ 32॥ तत्र रम्यं सरो दिव्यं दृष्टं पङ्कजमण्डितम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ 33॥ नानावर्णैः प्रफुल्लैश्च पङ्कजैरुपरञ्जितम् । शुचि मिष्टजलं भृङ्गयूथनादविराजितम् ॥ 34॥ मामाह भगवान् वीक्ष्य तडागं परमाद्भुतम् । स्पर्धकं चोदधेः क्षीरं मिष्टं वारि विशेषतः ॥ 35॥ श्रीभगवानुवाच । पश्य नारद गम्भीरं सरः सारसनादितम् । सर्वत्र पङ्कजैश्छन्नं स्वच्छनीरप्रपूरितम् ॥ 36॥ अत्र स्नात्वा गमिष्यावः कान्यकुब्जं पुरोत्तमम् । इत्युक्त्वा गरुडादाशु मामुत्तार्य व्यतारयत् ॥ 37॥ विहस्य भगवांस्तत्र जग्राह मम तर्जनीम् । स्तुवन्सरोवरं भूयस्तीरे मामनयत्प्रभुः ॥ 38॥ विश्रम्य तटभागे तु स्निग्धच्छाये मनोहरे । मामुवाच मुने स्नानं कुरु त्वं विमले जले ॥ 39॥ पश्चादहं करिष्यामि तडागेऽस्मिन्सुपावने । साधूनामिव चेतांसि जलानि निर्मलानि च ॥ 40॥ सुरभीणि परागैस्तु पङ्कजानां विशेषतः । इत्युक्तोऽहं भगवता मुक्त्वा वीणां मृगाजिनम् ॥ 41॥ स्नानाय कृतधीस्तीरे गतः प्रेमसमन्वितः । पादौप्रक्षाल्य हस्तौच शिखां बद्ध्वा कुशग्रहम् ॥ 42॥ कृत्वाऽऽचम्य शुचिस्तोये स्नातवानस्मि तज्जले । यदा तस्मिज्जले रम्ये स्नातोऽहं पश्यतो हरेः ॥ 43॥ विहाय पौरुषं रूपं प्राप्तः स्त्रीत्वमनुत्तमम् । हरिर्गृहीत्वा वीणां मे तथा कृष्णाजिनं शुभम् ॥ 44॥ आरुह्य गरुडं तूर्णं जगाम स्वगृहं क्षणात् । ततोऽहं स्त्रीत्वमापन्नश्चारुभूषणभूषितः ॥ 45॥ तत्क्षणान्मनसो जाता पूर्वदेहस्य विस्मृतिः । विस्मृतोऽसौ जगन्नाथो महती विस्मृता पुनः ॥ 46॥ सम्प्राप्य मोहिनीरूपं तडागान्निर्गतो बहिः । अपश्यं नलिनीजुष्टं सरस्तद्विमलोदकम् ॥ 47॥ किमेतदिति मनसाकरवं विस्मयं मुहुः । एवं चिन्तयमानस्य नारीरूपधरस्य मे ॥ 48॥ सहसा दृक्पथं प्राप्तस्तत्र तालध्वजो नृपः । गजाश्वरथवृन्दैश्च संवृतो रथसंस्थितः ॥ 49॥ युवा भूषणसंवीतो देहवानिव मन्मथः । वीक्ष्य मां भूपतिस्तत्र दिव्यभूषणभूषिताम् ॥ 50॥ राकाचन्द्रमुखीं योषां विस्मयं परमं गतः । पप्रच्छ कासि कल्याणि कस्य पुत्री सुरस्य वा ॥ 51॥ मानुषस्य च वा कान्ते गन्धर्वस्योरगस्य च । एकाकिनी कथं बाला रूपयौवनभूषिता ॥ 52॥ विवाहिताथ कन्या वा सत्यं वद सुलोचने । किं पश्यसि सुकेशान्ते तडागेऽस्मिन्सुमध्यमे ॥ 53॥ चिकीर्षितं पिकालापे ब्रूहि मन्मथमोहिनि । भुङ्क्षव भोगान्मरालाक्षि मया सह कृशोदरि । वाञ्छितान्मनसा नूनं कृत्वा मां पतिमुत्तमम् ॥ 54॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नारदेन स्वस्त्रीत्वप्राप्तिवर्णनं नामाष्टाविंशोऽध्यायः ॥ 6\.28॥ \section{6\.29 एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् |} नारद उवाच । इत्युक्तोऽहं तदा तेन राज्ञा तालध्वजेन च । विमृश्य मनसात्यर्थं तमुवाच विशाम्पते ॥ 1॥ राजन्नाहं विजानामि पुत्री कस्येति निश्चयम् । पितरौ क्व च मे केन स्थापिता च सरोवरे ॥ 2॥ किं करोमि क्व गच्छामि कथं मे सुकृतं भवेत् । निराधारास्मि राजेन्द्र चिन्तयामि चिकीर्षितम् ॥ 3॥ दैवमेव परं राजन्नास्त्यत्र पौरुषं मम । धर्मज्ञोऽसि महीपाल यथेच्छसि तथा कुरु ॥ 4॥ तवाधीनास्म्यहं भूप न मे कोऽप्यस्ति पालकः । न पिता न च माता च न स्थानं न च बान्धवाः ॥ 5॥ इत्युक्तोऽसौ मया राजा बभूव मदनातुरः । मां निरीक्ष्य विशालाक्षीं सेवकानित्युवाच ह ॥ 6॥ नरयानमानयध्वं चतुर्वाह्यं मनोहरम् । आरोहणार्थमस्यास्तु कौशेयाम्बरवेष्टितम् ॥ 7॥ मृद्वास्तरणसंयुक्तं मुक्ताजालविभूषितम् । चतुरस्रं विशालं च सुवर्णरचितं शुभम् ॥ 8॥ तस्य तद्वचनं श्रुत्वा भृत्याः सत्वरगामिनः । आनिन्युः शिबिकां दिव्यां मदर्थे वस्त्रवेष्टिताम् ॥ 9॥ आरूढाऽहं तदा तस्यां तस्य प्रियचिकीर्षया । मुदितोऽसौ गृहे नीत्वा मां तदा पृथिवीपतिः ॥ 10॥ विवाहविधिना राजा शुभे लग्ने शुभे दिने । उपयेमे च मां तत्र हुतभुक्सन्निधौ ततः ॥ 11॥ तस्याहं वल्लभा जाता प्राणेभ्योऽपि गरीयसी । सौभाग्यसुन्दरीत्येवं नाम तत्र कृतं मम ॥ 12॥ रममाणो मया सार्धं सुखमाप महीपतिः । नानाभोगविलासैश्च कामशास्त्रोदितैस्तथा ॥ 13॥ राजकार्याणि सन्त्यज्य क्रीडासक्तो दिवानिशम् । नासौ विवेद गच्छन्तं कालं कामकलारतः ॥ 14॥ उद्यानेषु च रम्येषु वापीषु च गृहेषु च । हर्म्येषु वरशैलेषु दीर्घिकासु वरासु च ॥ 15॥ वारुणीमदमत्तोऽसौ विहरन्कानने शुभे । विसृज्य सर्वकार्याणि मदधीनो बभूव ह ॥ 16॥ व्यासाहं तेन संसक्ता क्रीडारसवशीकृता । स्मृतवान्पूर्वदेहं न पुम्भावं मुनिजन्म च ॥ 17॥ ममैवायं पतिर्योषाहं पत्नीषु प्रिया सती । पट्टराज्ञी विलासज्ञा सफलं जीवितं मम ॥ 18॥ इति चिन्तयती तस्मिन्प्रेमबद्धा दिवानिशम् । क्रीडासक्ता सुखे लुब्धा तं स्थिता वशवर्तिनी ॥ 19॥ विस्मृतं ब्रह्मविज्ञानं ब्रह्मज्ञानं च शाश्वतम् । धर्मशास्त्रपरिज्ञानं तदासक्तमना स्थिता ॥ 20॥ एवं विहरतस्तत्र वर्षाणि द्वादशैव तु । गतानि क्षणवत्कामक्रीडासक्तस्य मे मुने ॥ 21॥ जाता गर्भवती चाहं मुदं प्राप नृपस्तदा । कारयामास विधिवद्गर्भसंस्कारकर्म च ॥ 22॥ अपृच्छद्दोहदं राजा प्रीणयन्मां पुनः पुनः । नाब्रवं लज्जमानाहं नृपं प्रीतमना भृशम् ॥ 23॥ सम्पूर्णे दशमे मासि पुत्रो जातस्ततो मम । शुभेऽह्नि ग्रहनक्षत्रलग्नताराबलान्विते ॥ 24॥ बभूव नृपतेर्गेहे पुत्रजन्ममहोत्सवः । राजा परमसन्तुष्टो बभूव सुतजन्मतः ॥ 25॥ सूतकान्ते सुतं वीक्ष्य राजा मुदमवाप ह । अहं भूमिपतेश्चासं प्रिया भार्या परन्तप ॥ 26॥ ततो वर्षद्वयान्ते वै पुनर्गर्भो मया धृतः । द्वितीयस्तु सुतो जातः सर्वलक्षणसंयुतः ॥ 27॥ सुधन्वेति सुतस्याथ नाम चक्रे नृपस्तदा । वीरवर्मेति ज्येष्ठस्य ब्राह्मणैः प्रेरितस्त्वयम् ॥ 28॥ एवं द्वादश पुत्राश्च प्रसूता भूपसम्मताः । मोहितोऽहं तदा तेषां प्रीत्या पालनलालने ॥ 29॥ पुनरष्ट सुताः काले काले जाताः स्वरूपिणः । गार्हस्थ्यं मे ततः पूर्णं सम्पन्नं सुखसाधनम् ॥ 30॥ तेषां दारक्रियाः काले कृता राज्ञा यथोचिताः । स्नुषाभिश्च तथा पुत्रैः परिवारो महानभूत् ॥ 31॥ ततः पौत्रादिसम्भूतास्तेऽपि क्रीडारसान्विताः । आसन्नानारसोपेता मोहवृद्धिकरा भृशम् ॥ 32॥ कदाचित्सुखमैश्वर्यं कदाचिद्दुःखमद्भुतम् । पुत्रेषु रोगजनितं देहसन्तापकारकम् ॥ 33॥ परस्परं कदाचित्तु विरोधोऽभूत्सुदारुणः । पुत्राणां वा वधूनां च तेन सन्तापसम्भवः ॥ 34॥ सुखदुःखात्मके घोरे मिथ्याचारकरे भृशम् । सङ्कल्पजनिते क्षुद्रे मग्नोऽहं मुनिसत्तम ॥ 35॥ विस्मृतं पूर्वविज्ञानं शास्त्रज्ञानं तथा गतम् । योषाभावे विलीनोऽहं गृहकार्येषु सर्वथा ॥ 36॥ अहङ्कारस्तु सञ्जातो भृशं मोहविवर्धकः । एते मे बलिनः पुत्राः स्नुषाः सुकुलसम्भवाः ॥ 37॥ एते पुत्राः सुसन्नद्धाः क्रीडन्ति मम वेश्मसु । धन्याहं खलु नारीणां संसारेऽस्मिन्नहो भृशम् ॥ 38॥ नारदोऽहं भगवता वञ्चितो मायया किल । न कदाचिन्मयाप्येवं चिन्तितं मनसा किल ॥ 39॥ राजपत्नी शुभाचारा बहुपुत्रा पतिव्रता । धन्याहं किल संसारे कृष्णैवं मोहितस्त्वहम् ॥ 40॥ अथ कश्चिन्नृपः कामं दूरदेशाधिपो महान् । अरातिभावमापन्नः पतिना सह मानद ॥ 41॥ कृत्वा सैन्यसमायोगं रथैश्च वारणैर्युतम् । आजगाम कान्यकुब्जे पुरे युद्धमचिन्तयत् ॥ 42॥ वेष्टितं नगरं तेन राज्ञा सैन्ययुतेन च । मम पुत्राश्च पौत्राश्च निर्गता नगरात्तदा ॥ 43॥ सङ्ग्रामस्तुमुलस्तत्र कृतस्तैस्तेन पुत्रकैः । हता रणे सुताः सर्वे वैरिणा कालयोगतः ॥ 44॥ राजा भग्नस्तु सङ्ग्रामादागतः स्वगृहं पुनः । श्रुतं मया मृताः पुत्राः सङ्ग्रामे भृशदारुणे ॥ 45॥ स हत्वा मे सुतान्पौत्रान्गतो राजा बलान्वितः । क्रन्दमाना ह्यहं तत्र गता समरमण्डले ॥ 46॥ दृष्ट्वा तान्पतितान्पुत्रान्पौत्रांश्चदुःखपीडिता । विललापाहमायुष्मञ्छोकसागरसम्प्लवे ॥ 47॥ हा पुत्राः क्व गता मेऽद्य हा हतास्मि दुरात्मना । दैवेनातिबलिष्ठेन दुर्वारेणातिपापिना ॥ 48॥ एतस्मिन्नन्तरे तत्र भगवान्मधुसूदनः । कृत्वा रूपं द्विजस्यागाद्वृद्धः परमशोभनः ॥ 49॥ सुवासा वेदवित्कामं मत्समीपं समागतः । मामुवाचातिदीनां स क्रन्दमानां रणाजिरे ॥ 50॥ ब्राह्मण उवाच । किं विषीदसि तन्वङ्गि भ्रमोऽयं प्रकटीकृतः । मोहेन कोकिलालापे पतिपुत्रगृहात्मके ॥ 51॥ का त्वं कस्याः सुताः केऽमी चिन्तयात्मगतिं पराम् । उत्तिष्ठ रोदनं त्यक्त्वा स्वस्था भव सुलोचने ॥ 52॥ स्नानं च तिलदानं च पुत्राणां कुरु कामिनि । परलोकगतानां च मर्यादारक्षणाय वै ॥ 53॥ कर्तव्यं सर्वथा तीर्थे स्नानं तु न गृहे क्वचित् । मृतानां किल बन्धूनां धर्मशास्त्रविनिर्णयः ॥ 54॥ नारद उवाच । इत्युक्त्वा तेन विप्रेण वृद्धेन प्रतिबोधिता । उत्थिताहं नृपेणाथ युक्ता बन्धुभिरावृता ॥ 55॥ अग्रतो द्विजरूपेण भगवान्भूतभावनः । चलिताहं ततस्तूर्णं तीर्थं परमपावनम् ॥ 56॥ हरिर्मां कृपया तत्र पुन्तीर्थे सरसि प्रभुः । नीत्वाह भगवान्विष्णुर्द्विजरूपी जनार्दनः ॥ 57॥ स्नानं कुरु तडागेऽस्मिन्पावने गजगामिनि । त्यज शोकं क्रियाकालः पुत्राणां च निरर्थकम् ॥ 58॥ कोटिशस्ते मृताः पुत्रा जन्मजन्मसमुद्भवाः । पितरः पतयश्चैव भ्रातरो जामयस्तथा ॥ 59॥ केषां दुःखं त्वया कार्यं भ्रमेऽस्मिन्मानसोद्भवे । वितथे स्वप्नसदृशे तापदे देहिनामिह ॥ 60॥ नारद उवाच । इति तस्य वचः श्रुत्वा तीर्थे पुरुषसंज्ञके । प्रविष्टा स्नातुकामाहं प्रेरिता तत्र विष्णुना ॥ 61॥ मज्जनादेव तीर्थेषु पुमाञ्जातः क्षणादपि । हरिर्वीणां करे कृत्वा स्थितस्तीरे स्वदेहवान् ॥ 62॥ उन्मज्ज्य च मया तीरे दृष्टः कमललोचनः । प्रत्यभिज्ञा तदा जाता मम चित्ते द्विजोत्तम ॥ 63॥ सञ्चिन्तितं मया तत्र नारदोऽहमिहागतः । हरिणा सह स्त्रीभावं प्राप्तो मायाविमोहितः ॥ 64॥ इति चिन्तापरश्चाहं यदा जातस्तदा हरिः । मामाह नारदागच्छ किं करोषि जले स्थितः ॥ 65॥ विस्मितोऽहं तदा स्मृत्वा स्त्रीभावं दारुणं भृशम् । पुनः पुरुषभावश्च सम्पन्नः केन हेतुना ॥ 66॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नारदस्य पुनः स्वरूपप्राप्तिवर्णनं नामेकोनत्रिंशोऽध्यायः ॥ 6\.29॥ \section{6\.30 त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् |} नारद उवाच । मां दृष्ट्वा नारदं विप्रं विस्मितोऽसौ महीपतिः । क्व गता मम भार्या सा कुतोऽयं मुनिसत्तमः ॥ 1॥ विललाप नृपस्तत्र हा प्रियेति मुहुर्मुहुः । क्व गता मां परित्यज्य विलपन्तं वियोगिनम् ॥ 2॥ विना त्वां विपुलश्रोणि वृथा मे जीवितं गृहम् । राज्यं कमलपत्राक्षि किं करोमि शुचिस्मिते ॥ 3॥ न प्राणा मे बहिर्यान्ति विरहेण तवाधुना । गतो वै प्रीतिधर्मस्तु त्वामृते प्राणधारणात् ॥ 4॥ विलपामि विशालाक्षि देहि प्रत्युत्तरं प्रियम् । क्व गता सा मयि प्रीतिर्याभूत्प्रथमसङ्गमे ॥ 5॥ निमग्ना किं जले सुभ्रूर्भक्षिता मत्स्यकच्छपैः । गृहीता वरुणेनाशु मम दौर्भाग्ययोगतः ॥ 6॥ धन्या सुचारुसर्वाङ्गि या त्वं पुत्रैः समागता । अकृत्रिमस्तु पुत्रेषु स्नेहस्तेऽमृतभाषिणि ॥ 7॥ न युक्तमधुना यन्मां विहाय त्रिदिवं गता । विलपन्तं पतिं दीनं पुत्रस्नेहेन यन्त्रिता ॥ 8॥ उभयं मे गतं कान्ते पुत्रास्त्वं प्राणवल्लभा । तथापि मरणं नास्ति दुःखितस्य भृशं प्रिये ॥ 9॥ किं करोमि क्व गच्छामि रामो नास्ति महीतले । रामाविरहजं दुःखं जानाति रघुनन्दनः ॥ 10॥ विधिना निष्ठुरेणात्र विपरीतं कृतं भुवि । दम्पत्योर्मरणं भिन्नं सर्वथा समचित्तयोः ॥ 11॥ उपकारस्तु नारीणां मुनिभिर्विहितः किल । यदुक्तं धर्मशास्त्रेषु ज्वलनं पतिना सह ॥ 12॥ एवं विलपमानं तं राजानं भगवान्हरिः । निवारयामास तदा वचनैर्युक्तियोजितैः ॥ 13॥ श्रीभगवानुवाच । किं विषीदसि राजेन्द्र क्व गता ते प्रियाङ्गना । न श्रुतं किं त्वया शास्त्रं न कृतोऽसौ बुधाश्रयः ॥ 14॥ का सा कस्त्वं क्व संयोगो वियोगः कीदृशस्तव । प्रवाहरूपे संसारे नृणां नौतरतामिव ॥ 15॥ गृहे गच्छ नृपश्रेष्ठ वृथा ते रुदितेन किम् । संयोगश्च वियोगश्च दैवाधीनः सदा नृणाम् ॥ 16॥ अनया सह ते राजन् संयोगस्त्विह संवृतः । भुक्ता त्वया विशालाक्षी सुन्दरी तनुमध्यमा ॥ 17॥ न दृष्टौ पितरावस्यास्त्वया प्राप्ता सरोवरे । काकतालीप्रसङ्गेन यद्भूतं तत्तथा गतम् ॥ 18॥ मा शोकं कुरु राजेन्द्र कालो हि दुरतिक्रमः । कालयोगं समासाद्य भुङ्क्ष्व भोगान् गृहे यथा ॥ 19॥ यथागता गता सा तु तथैव वरवर्णिनी । यथा पूर्वं तथा तत्र गच्छ कार्यं कुरु प्रभो ॥ 20॥ रुदितेन तवाद्यैव नागमिष्यति कामिनी । वृथा शोचसि पृध्वीश योगयुक्तो भवाधुना ॥ 21॥ भोगः कालवशादेति तथैव प्रतियाति च । नात्र शोकस्तु कर्तव्यो निष्फले भववर्त्मनि ॥ 22॥ नैकत्र सुखसंयोगो दुःखयोगस्तु नैकतः । घटिकायन्त्रवत्कामं भ्रमणं सुखदुःखयोः ॥ 23॥ मनः कृत्वा स्थिरं भूप कुरु राज्यं यथासुखम् । अथवा न्यस्य दायादे वनं सेवय साम्प्रतम् ॥ 24॥ दुर्लभो मानुषो देहः प्राणिनां क्षणभङ्गुरः । तस्मिन्प्राप्ते तु कर्तव्यं सर्वथैवात्मसाधनम् ॥ 25॥ जिह्वोपस्थरसो राजन् पशुयोनिषु वर्तते । ज्ञानं मानुषदेहे वै नान्यासु च कुयोनिषु ॥ 26॥ तस्माद्गच्छ गृहं त्यक्त्वा शोकं कान्तासमुद्भवम् । मायेयं भगवत्यास्तु यया सम्मोहितं जगत् ॥ 27॥ नारद उवाच । इत्युक्तो हरिणा राजा प्रणम्य कमलापतिम् । कृत्वा स्नानविधिं सम्यग्जगाम निजमन्दिरम् ॥ 28॥ दत्त्वा राज्यं स्वपौत्राय प्राप्य निर्वेदमद्भुतम् । वनं जगाम भूपालस्तत्त्वज्ञानमवाप च ॥ 29॥ गते राजन्यहं वीक्ष्य भगवन्तमधोक्षजम् । तमब्रवं जगन्नाथं हसन्तं मां पुनः पुनः ॥ 30॥ वञ्चितोऽहं त्वया देव ज्ञातं मायाबलं महत् । स्मरामि चरितं सर्वं स्त्रीदेहे यत्कृतं मया ॥ 31॥ ब्रूहि मे देवदेवेश प्रविष्टोऽहं सरोवरे । विगतं पूर्वविज्ञानं स्नानादेव कथं हरे ॥ 32॥ योषिद्देहं समासाद्य मोहितोऽहं जगद्गुरो । पतिं प्राप्य नृपश्रेष्ठं पुलोमी वासवं यथा ॥ 33॥ मनस्तदेव तच्चित्तं देहः स च पुरातनः । लिङ्गं तदेव देवेश स्मृतेर्नाशः कथं हरे ॥ 34॥ विस्मयोऽयं महान्मेऽत्र ज्ञाननाशं प्रति प्रभो । कथयाद्य रमाकान्त कारणं परमं च यत् ॥ 35॥ नारीदेहं मया प्राप्य भुक्ता भोगा ह्यनेकशः । सुरापानं कृतं नित्यं विधिहीनं च भोजनम् ॥ 36॥ मया तदेव न ज्ञातं नारदोऽहमिति स्फुटम् । जानाम्यद्य यथा सर्वं विविक्तं न तथा तदा ॥ 37॥ विष्णुरुवाच । पश्य नारद मायावी विलासोऽयं महामते । देहेषु सर्वजन्तूनां दशाभेदा ह्यनेकशः ॥ 38॥ जाग्रत्स्वप्नसुषुप्तिश्च तुरीया देहिनां दशा । तथा देहान्तरे प्राप्ते सन्देहः कीदृशः पुनः ॥ 39॥ सुप्तो नरो न जानाति न शृणोति वदत्यपि । पुनः प्रबुद्धो जानाति सर्वं ज्ञातमशेषतः ॥ 40॥ निद्रया चाल्यते चित्तं भवन्ति स्वप्नसम्भवाः । नानाविधा मनोभेदा मनोभावा ह्यनेकशः ॥ 41॥ गजो मां हन्तुमायाति न शक्तोऽस्मि पलायने । किं करोमि न मे स्थानं यत्र गच्छामि सत्वरः ॥ 42॥ मृतं पितामहं स्वप्ने पश्यति स्वगृहागतम् । संयोगस्तेन वार्ता च भोजनं सह मन्यते ॥ 43॥ प्रबुद्धः खलु जानाति स्वप्ने दृष्टं सुखासुखम् । स्मृत्वा सर्वं जनेभ्यस्तु विस्तरात्प्रवदत्यपि ॥ 44॥ स्वप्नेकोऽपि न जानाति भ्रमोऽयमिति निश्चयः । तथा तथैव विभवो मायाया दुर्गमः किल ॥ 45॥ नाहं नारद जानामि पारं परमदुर्घटम् । गुणानां किल मायाया नैव शम्भुर्न पद्मजः ॥ 46॥ कोऽन्यो ज्ञातुं समर्थोऽभून्मानतो मन्दधीः पुनः । मायागुणपरिज्ञानं न कस्यापि भवेदिह ॥ 47॥ गुणत्रयकृतं सर्वं जगत्स्थावरजङ्गमम् । विना गुणैर्न संसारो वर्तते किञ्चिदप्यदः ॥ 48॥ अहं सत्त्वप्रधानोऽस्मि रजस्तमसमन्वितः । न कदाचित्त्रिभिर्हीनो भवामि भुवनेश्वरः ॥ 49॥ तथा ब्रह्मा पिता तेऽत्र रजोमुख्यः प्रकीर्तितः । तमःसत्त्वसमायुक्तो न ताभ्यामुज्झितः किल ॥ 50॥ शिवस्तथा तमोमुख्यो रजःसत्त्वसमावृतः । गुणत्रयविहीनस्तु नैव कोऽपि मया श्रुतः ॥ 51॥ तस्मान्मोहो न कर्तव्यः संसारेऽस्मिन्मुनीश्वर । मायाविनिर्मितेऽसारेऽपारे परमदुर्घटे ॥ 52॥ दृष्टा माया त्वयाद्यैव भुक्ता भोगा ह्यनेकशः । किं पृच्छसि महाभाग तस्याश्चरितमद्भुतम् ॥ 53॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे मायाप्राबल्यवर्णनं नाम त्रिंशोऽध्यायः ॥ 6\.30॥ \section{6\.31 एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् |} व्यास उवाच । निशामय महाराज ब्रवीमि विशदाक्षरम् । माहात्म्यं खलु मायाया नारदात्तु मया श्रुतम् ॥ 1॥ मया पुनर्मुनिः पृष्टो नारदः सर्ववित्तमः । श्रुत्वा कथां मुनेस्तस्य नारीदेहसमुद्भवाम् ॥ 2॥ ब्रूहि नारद पश्चात्किं कथितं हरिणा तदा । क्व गतश्च जगन्नाथो भवता सह माधवः ॥ 3॥ नारद उवाच । इत्युक्त्वा भगवांस्तस्मिंस्तडागेऽतिमनोहरे । आरुह्य गरुडं गन्तुं वैकुण्ठे च मनो दधे ॥ 4॥ मामुवाच रमाकान्तो यथेष्टं गच्छ नारद । एहि वा मम लोकं त्वं यथारुचि तथा कुरु ॥ 5॥ ब्रह्मलोकं गतश्चाहमापृच्छ्य मधुसूदनम् । भगवानपि देवेशस्तत्क्षणाद्गरुडासनः ॥ 6॥ वैकुण्ठमगमत्तूर्णं मामादिश्य यथासुखम् । ततोऽहं पितृसदनं गतो याते जनार्दने ॥ 7॥ चिन्तयन्सकलं दुःखं सुखं च परमाद्भुतम् । गत्वा प्रणम्य पितरं स्थितो यावत्पुरः पितुः ॥ 8॥ तावत्पृष्टो मुने पित्रा वीक्ष्य चिन्तातुरं तु माम् । ब्रह्योवाच । क्व गतोऽसि महाभाग कस्माच्चिन्तातुरः सुत ॥ 9॥ स्वस्थं नैवाद्य पश्यामि मनस्ते मुनिसत्तम । केनापि वञ्चितोऽसि त्वं दृष्टं वा किञ्चिदद्भुतम् ॥ 10॥ विषण्णं गतविज्ञानं पश्यामि त्वां कथं सुत । नारद उवाच । इति पृष्टस्तदा पित्रा बृस्यां समुपवेश्य च ॥ 11॥ तमब्रवं स्ववृत्तान्तं मायाबलसमुद्भवम् । वञ्चितोऽहं पितः कामं विष्णुना प्रभविष्णुना ॥ 12॥ स्त्रीभावं गमितः कामं वर्षाणि सुबहून्यपि । अनुभूतं महद्दुःखं पुत्रशोकसमुद्भवम् ॥ 13॥ प्रबोधितोऽहं तेनैव मृदुवाक्यामृतेन च । पुनः सरोवरे स्नात्वा जातोऽहं नारदः पुमान् ॥ 14॥ किमेतत्कारणं ब्रह्मन् यन्मोहमगमं तदा । विस्मृतं पूर्वविज्ञानं तन्मयस्तरसा कृतः ॥ 15॥ एतन्मायाबलं ब्रह्मन्न जानेऽहं दुरत्ययम् । ज्ञानहानिकरं जातं मूलं मोहस्य विस्फुटम् ॥ 16॥ अनुभूतं मया सम्यग्ज्ञातं सर्वं शुभाशुभम् । कथं त्वं जितवांस्तात तमुपायं वदस्व मे ॥ 17॥ नारद उवाच । विज्ञप्तोऽसौ मया धाता प्रीतिपूर्वमतः परम् । मामुवाच स्मितं कृत्वा पिता मे वासवीसुत ॥ 18॥ ब्रह्मोवाच । दुर्जयैषा सुरैः सर्वैर्मुनिभिश्च महात्मभिः । तापसैर्ज्ञानयुक्तैश्च योगिभिः पवनाशनैः ॥ 19॥ नाहं तां सर्वथा ज्ञातुं शक्तो मायां महाबलाम् । विष्णुर्ज्ञातुं न शक्तश्च तथा शम्भुरुमापतिः ॥ 20॥ दुर्ज्ञेया सा महामाया सृष्टिस्थित्यन्तकारिणी । कालकर्मस्वभावाद्यैर्निमित्तकारणैर्वृता ॥ 21॥ शोकं मा कुरु मेधाविंस्तत्र मायामहाबले । न चैव विस्मयः कार्यो वयं सर्वे विमोहिताः ॥ 22॥ नारद उवाच । पित्रेत्युक्तस्तदा व्यास तमापृच्छ्य गतस्मयः । आगतोऽस्म्यत्र पश्यन्वै तीर्थानि च वराणि च ॥ 23॥ तस्मात्त्वमपि सन्त्यज्य मोहं कौरवनाशजम् । कालक्षयं सुखासीनः स्थानेऽस्मिन् कुरु सत्तम ॥ 24॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । निश्चयं हृदये कृत्वा विचरस्व यथासुखम् ॥ 25॥ व्यास उवाच । इत्युक्त्वा नारदो राजन् गतो मां प्रतिबोध्य च । अहं तच्चिन्तयन्वाक्यं यदुक्तं मुनिना तदा ॥ 26॥ स्थितः सरस्वतीतीरे कल्पे सारस्वते वरे । कालातिवाहनायैतत्कृतं भागवतं मया ॥ 27॥ पुराणमुत्तमं भूप सर्वसंशयनाशनम् । नानाख्यानसमायुक्तं वेदप्रामाण्यसंश्रितम् ॥ 28॥ सन्देहोऽत्र न कर्तव्यः सर्वथा नृपसत्तम । यथेन्द्रजालिकः कश्चित्पाञ्चालीं दारवीं करे ॥ 29॥ कृत्वा नर्तयते कामं स्वेच्छया वशवर्तिनीम् । तथा नर्तयते माया जगत्स्थावरजङ्गमम् ॥ 30॥ ब्रह्मादिस्तम्बपर्यन्तं सदेवासुरमानुषम् । पञ्चेन्द्रियसमायुक्तं मनश्चित्तानुवर्तनम् ॥ 31॥ गुणास्तु कारणं राजन् सर्वेषां सर्वथा त्रयः । कार्यं कारणसंयुक्तं भवतीति विनिश्चयः ॥ 32॥ भिन्नभिन्नस्वभावास्ते गुणा मायासमुद्भवाः । शान्तो घोरस्तथा मूढस्त्रयस्तु विविधा यतः ॥ 33॥ तत्समेतः पुमान्नित्यं तद्विहीनः कथं भवेत् । न भवत्येव संसारे रहितस्तन्तुभिः पटः ॥ 34॥ तथा गुणैस्त्रिभिर्हीनो न देहीति विनिश्चयः । देवदेहो मनुष्यो वा तिरश्चो वा नराधिप ॥ 35॥ गुणैर्विरहितो न स्यान्मृद्विहीनो घटो यथा । ब्रह्मा विष्णुस्तथा रुद्रस्त्रयश्चामी गुणाश्रयाः ॥ 36॥ कदाचित्प्रीतियुक्तास्ते तथाप्रीतियुताः पुनः । तथा विषादयुक्तास्ते भवन्ति गुणयोगतः ॥ 37॥ ब्रह्मा कदाचित्सत्त्वस्थस्तदा शान्तः समाधिमान् । प्रीतियुक्तो भवेत्सर्वभूतेषु ज्ञानसंयुतः ॥ 38॥ पुनः सत्त्वविहीनस्तु रजोगुणसमावृतः । तदा भवेद् घोररूपः सर्वत्राप्रीतिसंयुतः ॥ 39॥ यदा तमोगुणाविष्टो बाहुल्येन भवेद्विधिः । तदा विषादसम्पन्नो मूढो भवति नान्यथा ॥ 40॥ माधवोऽपि सदा सत्त्वसंश्रितः सर्वथा भवेत् । यदा शान्तः प्रीतियुक्तो भवेज्ज्ञानसमन्वितः ॥ 41॥ स एव रजाधिक्यादप्रीतिसंयुतो भवेत् । घोरश्च सर्वभूतेषु गुणाधीनो रमापतिः ॥ 42॥ रुद्रोऽपि सत्त्वसंयुक्तः प्रीतिमाञ्छान्तिमान्भवेत् । रजोनिमीलितः सोऽपि घोरः प्रीतिविवर्जितः ॥ 43॥ तमोगुणयुतः सोऽपि मूढो विषादयुग्भवेत् । एते यदि गुणाधीना ब्रह्मविष्णुहरादयः ॥ 44॥ सूर्यवंशोद्भवास्तद्वत्सोमवंशभवा अपि । मन्वादयश्च ये प्रोक्ताश्चतुर्दश युगे युगे ॥ 45॥ अन्येषां चैव का वार्ता संसारेऽस्मिन्नृपोत्तम । मायाधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ 46॥ तस्माद्राजन्न कर्तव्यः सन्देहोऽत्र कदाचन । देही मायापराधीनश्चेष्टते तद्वशानुगः ॥ 47॥ सा च माया परे तत्त्वे संविद्रूपेऽपि सर्वदा । तदधीना प्रेरिता च तेन जीवेषु सर्वदा ॥ 48॥ ततो मायाविशिष्टां तां संविदं परमेश्वरीम् । मायेश्वरीं भगवतीं सच्चिदानन्दरूपिणीम् ॥ 49॥ ध्यायेत्तथाराधयेच्च प्रणमेच्च जपेदपि । तेन सा सदया भूत्वा मोचयत्येव देहिनम् ॥ 50॥ स्वमायां संहरत्येव स्वानुभूतिप्रदानतः । भुवनं खलु माया स्यादीश्वरी तस्य नायिका ॥ 51॥ भुवनेशी ततः प्रोक्ता देवी त्रैलोक्यसुन्दरी । तद्रूपे यदि सक्तं स्याच्चित्तं भूमिपते सदा ॥ 52॥ मायया किं भवेत्तत्र सदसद्भूतया नृप । तस्मान्मायानिरासार्थं नान्यद्वै देवतान्तरम् ॥ 53॥ समर्थं तु विना देवीं सच्चिदानन्दरूपिणीम् । तमोराशिं नाशयितुं शक्तं नैव तमो भवेत् ॥ 54॥ किन्तु भानुप्रभाचन्द्रविद्युद्वह्निप्रभादयः । तस्मान्मायेश्वरीमम्बां स्वप्रकाशां तु संविदम् ॥ 55॥ आराधयेदतिप्रीत्या मायागुणनिवृत्तये । इति सम्यङ्मयाख्यातं वृत्रासुरवधादिकम् ॥ 56॥ यत्पृष्टं राजशार्दूल किमन्यच्छ्रोतुमिच्छसि । पूर्वार्धोऽयं पुराणस्य कथितस्तव सुव्रत ॥ 57॥ यत्र देव्यास्तु महिमा विस्तरेणोपपादितः । एतद्रहस्यं श्रीमातुर्न देयं यस्य कस्यचित् ॥ 58॥ देयं भक्ताय शान्ताय देवीभक्तिरताय च । शिष्याय ज्येष्ठपुत्राय गुरुभक्तियुताय च ॥ 59॥ इदमखिलकथानां सारभूतं पुराणं निखिलनिगमतुल्यं सप्रमाणानुविद्धम् । पठति परमभावाद्यः शृणोतीह भक्त्या स भवति धनवान्वै ज्ञानवान्मानवोऽत्र ॥ 60॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे भगवतीमाहात्म्यवर्णनं नामकत्रिंशोऽध्यायः ॥ 6\.31॥ ॥ इति श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धः समाप्तः ॥ ॥ इति श्रीमद्देवीभागवतमहापुराणे पूर्वार्धः सम्पूर्णः ॥ ## Encoded and proofread by Vishwas Bhide \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}