% Text title : Devi Bhagavata Mahapurana Skandha 11 % File name : devIbhAgavatam11.itx % Category : purana, devI, devii, devibhagavatam % Location : doc\_purana % Transliterated by : Vishwas Bhide, satsangdhara.net % Proofread by : Vishwas Bhide, satsangdhara.net % Latest update : March 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 11. Shrimaddevibhagavatamahapurane Ekadashah Skandhah ..}## \itxtitle{.. 11\. श्रीमद्देवीभागवतमहापुराणे एकादशः स्कन्धः ..}##\endtitles ## \section{11\.1 प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् |} नारद उवाच । भगवन् भूतभव्येश नारायण सनातन । आख्यातं परमाश्चर्यं देवीचारित्रमुत्तमम् ॥ 1॥ प्रादुर्भावः परो मातुः कार्यार्थमसुरद्रुहाम् । अधिकाराप्तिरुक्तात्र देवीपूर्णकृपावशात् ॥ 2॥ अधुना श्रोतुमिच्छामि येन प्रीणाति सर्वदा । स्वभक्तान्परिपुष्णाति तमाचारं वद प्रभो ॥ 3॥ श्रीनारायण उवाच । शृणु नारद तत्त्वज्ञ सदाचारविधिक्रमम् । यदनुष्ठानमात्रेण देवी प्रीणाति सर्वदा ॥ 4॥ प्रातरुत्थाय कर्तव्यं यद् द्विजेन दिने दिने । तदहं सम्प्रवक्ष्यामि द्विजानामुपकारकम् ॥ 5॥ उदयास्तमयं यावद् द्विजः सत्कर्मकृद्भवेत् । नित्यनैमित्तिकैर्युक्तः काम्यैश्चान्यैरगर्हितैः ॥ 6॥ आत्मनश्च सहायार्थं पिता माता न तिष्ठति । न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलम् ॥ 7॥ तस्माद्धर्मं सहायार्थं नित्यं सञ्चिनु साधनैः । धर्मेणैव सहायात्तु तमस्तरति दुस्तरम् ॥ 8॥ आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मनो द्विजः ॥ 9॥ आचाराल्लभते चायुराचाराल्लभते प्रजाः । आचारादन्नमक्षय्यमाचारो हन्ति पातकम् ॥ 10॥ आचारः परमो धर्मो नृणां कल्याणकारकः । इह लोके सुखी भूत्वा परत्र लभते सुखम् ॥ 11॥ अज्ञानान्धजनानां तु मोहितैर्भ्रामितात्मनाम् । धर्मरूपो महादीपो मुक्तिमार्गप्रदर्शकः ॥ 12॥ आचारात्प्राप्यते श्रैष्ठ्यमाचारात्कर्म लभ्यते । कर्मणो जायते ज्ञानमिति वाक्यं मनोः स्मृतम् ॥ 13॥ सर्वधर्मवरिष्ठोऽयमाचारः परमं तपः । तदेव ज्ञानमुद्दिष्टं तेन सर्वं प्रसाध्यते ॥ 14॥ यस्त्वाचारविहीनोऽत्र वर्तते द्विजसत्तमः । स शूद्रवद् बहिष्कार्यो यथा शूद्रस्तथैव सः ॥ 15॥ आचारो द्विविधः प्रोक्तः शास्त्रीयो लौकिकस्तथा । उभावपि प्रकर्तव्यौ न त्याज्यौ शुभमिच्छता ॥ 16॥ ग्रामधर्मा जातिधर्मा देशधर्माः कुलोद्भवाः । परिग्राह्या नृभिः सर्वैर्नैव ताँल्लङ्घयेन्मुने ॥ 17॥ दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधिना व्याप्त एव च ॥ 18॥ परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । धर्ममप्यसुखोदर्कं लोकविद्विष्टमेव च ॥ 19॥ नारद उवाच । बहुत्वादिह शास्त्राणां निश्चयः स्यात्कथं मुने । कियत्प्रमाणं तद् ब्रूहि धर्ममार्गविनिर्णये ॥ 20॥ श्रीनारायण उवाच । श्रुतिस्मृती उभे नेत्रे पुराणं हृदयं स्मृतम् । एतत्त्रयोक्त एव स्याद्धर्मो नान्यत्र कुत्रचित् ॥ 21॥ विरोधो यत्र तु भवेत्त्रयाणां च परस्परम् । श्रुतिस्तत्र प्रमाणं स्याद् द्वयोर्द्वैधे स्मृतिर्वरा ॥ 22॥ श्रुतिद्वैधं भवेद्यत्र तत्र धर्मावुभौ स्मृतौ । स्मृतिद्वैधं तु यत्र स्याद्विषयः कल्प्यतां पृथक् ॥ 23॥ पुराणेषु क्वचिच्चैव तन्त्रदृष्टं यथातथम् । धर्मं वदन्ति तं धर्मं गृह्णीयान्न कथञ्चन ॥ 24॥ वेदाविरोधि चेत्तन्त्रं तत्प्रमाणं न संशयः । प्रत्यक्षश्रुतिरुद्धं यत्तत्प्रमाणं भवेन्न च ॥ 25॥ सर्वथा वेद एवासौ धर्ममार्गप्रमाणकः । तेनाविरुद्धं यत्किञ्चित्तत्प्रमाणं न चान्यथा ॥ 26॥ यो वेदधर्ममुज्झित्य वर्ततेऽन्यप्रमाणतः । कुण्डानि तस्य शिक्षार्थं यमलोके वसन्ति हि ॥ 27॥ तस्मात्सर्वप्रयत्नेन वेदोक्तं धर्ममाश्रयेत् । स्मृतिः पुराणमन्यद्वा तन्त्रं वा शास्त्रमेव च ॥ 28॥ तन्मूलत्वे प्रमाणं स्यान्नान्यथा तु कदाचन । ये कुशास्त्राभियोगेन वर्तयन्तीह मानवान् ॥ 29॥ अधोमुखोर्ध्वपादास्ते यास्यन्ति नरकार्णवम् । कामाचाराः पाशुपतास्तथा वै लिङ्गधारिणः ॥ 30॥ तप्तमुद्राङ्किता ये च वैखानसमतानुगाः । ते सर्वे निरयं यान्ति वेदमार्गबहिष्कृताः ॥ 31॥ वेदोक्तमेव सद्धर्मं तस्मात्कुर्यान्नरः सदा । उत्थायोत्थाय बोद्धव्यं किं मयाद्य कृतं कृतम् ॥ 32॥ दत्तं वा दापितं वापि वाक्येनापि च भाषितम् । उपपापेषु सर्वेषु पातकेषु महत्स्वपि ॥ 33॥ अवाप्य रजनीयामं ब्रह्मध्यानं समाचरेत् । ऊरुस्थोत्तानचरणः सव्ये चोरौ तथोत्तरम् ॥ 34॥ उत्तानं किञ्चिदुत्तानं मुखमवष्टभ्य चोरसा । निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तान्न संस्पृशेत् ॥ 35॥ तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः । सन्निरुद्धेन्द्रियग्रामो नातिनिम्नस्थितासनः ॥ 36॥ द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् । ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः ॥ 37॥ धारयेत्तत्र चात्मानं धारणां धारयेद्बुधः । सधूमश्च विधूमश्च सगर्भश्चाप्यगर्भकः ॥ 38॥ सलक्ष्यश्चाप्यलक्ष्यश्च प्राणायामस्तु षड्विधः । प्राणायामसमो योगः प्राणायाम इतीरितः ॥ 39॥ प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः । वर्णत्रयात्मका ह्येते रेचपूरककुम्भकाः ॥ 40॥ स एव प्रणवः प्रोक्तः प्राणायामश्च तन्मयः । इडया वायुमारोप्य पूरयित्वोदरे स्थितम् ॥ 41॥ शनैः षोडशमात्राभिरन्यया तं विरेचयेत् । एवं सधूमः प्राणानामायामः कथितो मुने ॥ 42॥ आधारेलिङ्गनाभिप्रकटितहृदये तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदलद्वादशार्धे चतुष्के । वासान्ते बालमध्ये डफकतसहिते कण्ठदेशे स्वराणां हङ्क्षन्तत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ॥ 43॥ अरुणकमलसंस्था तद्रजःपुञ्जवर्णा हरनियमितचिह्ना पद्मतन्तुस्वरूपा । रविहुतवहराकानायकास्यस्तनाढ्या सकृदपि यदि चित्ते संवसेत्स्यात्स भुक्तः ॥ 44॥ स्थितिः सैव गतिर्यात्रा मतिश्चिन्ता स्तुतिर्वचः । अहं सर्वात्मको देवः स्तुतिः सर्वं त्वदर्चनम् ॥ 45॥ अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् । सच्चिदानन्दरूपोऽहं स्वात्मानमिति चिन्तयेत् ॥ 46॥ प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् । अन्तःपदव्यामनुसञ्चरन्ती\- मानन्दरूपामबलां प्रपद्ये ॥ 47॥ ततो निजब्रह्मरन्ध्रे ध्यायेत्तं गुरुमीश्वरम् । उपचारैर्मानसैश्च पूजयेत्तु यथाविधि ॥ 48॥ स्तुवीतानेन मन्त्रेण साधको नियतात्मवान् । गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ 49॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे मनुकृतंदेवीस्तवनं नाम प्रथमोऽध्यायः ॥ 11\.1॥ \section{11\.2 द्वितीयोऽध्यायः | शौचविधिवर्णनम् |} श्रीनारायण उवाच । आचारहीनं न पुनन्ति वेदा यदप्यधीताः सह षड्भिरङ्गैः । छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥ 1॥ ब्राह्मे मुहूर्त्ते चोत्थाय तत्सर्वं सम्यगाचरेत् । रात्रेरन्तिमयामे तु वेदाभ्यासं चरेद् बुधः ॥ 2॥ किञ्चित्कालं ततः कुर्यादिष्टदेवानुचिन्तनम् । योगी तु पूर्वमार्गेण ब्रह्मध्यानं समाचरेत् ॥ 3॥ जीवब्रह्मैक्यता येन जायते तु निरन्तरम् । जीवन्मुक्तश्च भवति तत्क्षणादेव नारद ॥ 4॥ पञ्चपञ्च उषःकालः सप्तपञ्चारुणोदयः । अष्टपञ्चभवेत्प्रातः शेषः सूर्योदयः स्मृतः ॥ 5॥ प्रातरुत्थाय यः कुर्याद्विण्मूत्रं द्विजसत्तमः । नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ॥ 6॥ विण्मूत्रेऽपि च कर्णस्थ आश्रमे प्रथमे द्विजः । निवीतं पृष्ठतः कुर्याद्वानप्रस्थगृहस्थयोः ॥ 7॥ कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् । विण्मूत्रं तु गृही कुर्यात्कर्णस्थं प्रथमाश्रमी ॥ 8॥ अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा । वाचं नियम्य यत्नेन ष्ठीवनश्वासवर्जितः ॥ 9॥ न फालकृष्टे न जले न चितायां न पर्वते । जीर्णदेवालये कुर्यान्न वल्मीके न शाद्वले ॥ 10॥ न ससत्त्वेषु गर्तेषु न गच्छन्न पथि स्थितः । सन्ध्ययोरुभयोर्जप्ये भोजने दन्तधावने ॥ 11॥ पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः । उत्साहे मैथुने वापि तथा वै गुरुसन्निधौ ॥ 12॥ यागे दाने ब्रह्मयज्ञे द्विजो मौनं समाचरेत् । देवता ऋषयः सर्वे पिशाचोरगराक्षसाः ॥ 13॥ इतो गच्छन्तु भूतानि बहिर्भूमिं करोम्यहम् । इति सम्प्रार्थ्य पश्चात्तु कुर्याच्छौचं यथाविधि ॥ 14॥ वाय्वग्नी विप्रमादित्यमापः पश्यंस्तथैव गाः । न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ 15॥ उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः । तत आच्छाद्य विण्मूत्रं लोष्ठपर्णतृणादिभिः ॥ 16॥ गृहीतलिङ्ग उत्थाय स गच्छेद्वारिसन्निधौ । पात्रे जलं गहीत्वा तु गच्छेदन्यत्र चैव हि ॥ 17॥ गृहीत्वा मृत्तिकां कूलाच्छ्वेतां ब्राह्मणसत्तमः । रक्तां पीतां तथा कृष्णां गृह्णीयुश्चान्यवर्णकाः ॥ 18॥ अथवा या यत्र देशे सैव ग्राह्या द्विजोत्तमैः । अन्तर्जलाद्देवगृहाद्वल्मीकान्मूषकोत्करात् ॥ 19॥ कृतशौचावशिष्टाच्च न ग्राह्याः पञ्चमृत्तिकाः । मूत्रात्तु द्विगुणं शौचे मैथुने त्रिगुणं स्मृतम् ॥ 20॥ एका लिङ्गे करे तिस्र उभयोर्मृद्द्वयं स्मृतम् । मूत्रशौचं समाख्यातं शौचे तद् द्विगुणं स्मृतम् ॥ 21॥ विट्शौचे लिङ्गदेशे तु प्रदद्यान्मृत्तिकाद्वयम् । पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥ 22॥ वामपादं पुरस्कृत्य पश्चाद्दक्षिणमेव च । प्रत्येकं च चतुर्वारं मृत्तिकां लेपयेत्सुधीः ॥ 23॥ एवं शौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः । त्रिगुणं वानप्रस्थस्य यतीनां च चतुर्गुणम् ॥ 24॥ आर्द्रामलकमाना तु मृत्तिका शौचकर्मणि । प्रत्येकं तु सदा ग्राह्या नातो न्यूना कदाचन ॥ 25॥ एतद्दिवा स्याद्विट्शौचं तदर्धं निशि कीर्तितम् । आतुरस्य तदर्धं तु मार्गस्थस्य तदर्धकम् ॥ 26॥ स्त्रीशूद्राणामशक्तानां बालानां शौचकर्मणि । यथा गन्धक्षयः स्यात्तु तथा कुर्यादसङ्ख्यकम् ॥ 27॥ गन्धलेपक्षयो यावत्तावच्छौचं विधीयते । सर्वेषामेव वर्णानामित्याह भगवान्मनुः ॥ 28॥ वामहस्तेन शौचं तु कुर्याद्वै दक्षिणेन न । नाभेरधो वामहस्तो नाभेरूर्ध्वं तु दक्षिणः ॥ 29॥ शौचकर्मणि विज्ञेयो नान्यथा द्विजपुङ्गवैः । जलपात्रं न गृह्णीयाद्विण्मूत्रोत्सर्जने बुधः ॥ 30॥ गृह्णीयाद्यदि मोहेन प्रायश्चित्तं चरेत्ततः । मोहाद्वाप्यथवाऽऽलस्यान्न कुर्याच्छौचमात्मनः ॥ 31॥ जलाहारस्त्रिरात्रः स्यात्ततो जापाच्च शुध्यति । देशकालद्रव्यशक्तिस्वोपपत्तीश्च सर्वशः ॥ 32॥ ज्ञात्वा शौचं प्रकर्तव्यमालस्यं नात्र धारयेत् । पुरीषोत्सर्जने कुर्याद् गण्डूषान्द्वादशैव तु ॥ 33॥ चतुरो मूत्रविक्षेपे नातो न्यूनान्कदाचन । अधोमुखं नरः कृत्वा त्यजेत्तं वामतः शनैः ॥ 34॥ आचम्य च ततः कुर्याद्दन्तधावनमादरात् । कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलमव्रणम् ॥ 35॥ कनिष्ठिकाग्रवत्स्थूलं पूर्वार्धे कृतकूर्चकम् । करञ्जोदुम्बरौ चूतः कदम्बो लोध्रचम्पकौ । बदरीति द्रुमाश्चेति प्रोक्ता दन्तप्रधावने ॥ 36॥ अन्नाद्याय व्यूहध्वंसे सोमो राजायमागमत् । स मे मुखं प्रक्षाल्य तेजसा च भगेन च ॥ 37॥ आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्मप्रज्ञां च मेधां च त्वन्नो देहि वनस्पते ॥ 38॥ अभावे दन्तकाष्ठस्य प्रतिषिद्धदिनेषु च । अपां द्वादशगण्डूषैर्विदध्याद्दन्तधावनम् ॥ 39॥ रवेर्दिने यः कुरुते प्राणी दन्तस्य धावनम् । सविता भक्षितस्तेन स्वकुलं तेन घातितम् ॥ 40॥ प्रतिपद्दर्शषष्ठीषु नवम्येकादशीरवौ । दन्तानां काष्ठसंयोगाद्दहत्यासप्तमं कुलम् ॥ 41॥ कृत्वालं पादशौचं ह्यमलमथ जलं त्रिःपिबेद् द्विर्विमृज्य तर्जन्याङ्गुष्ठवत्या सजलमभिमृशे\- न्नासिकारन्ध्रयुग्मम् । अङ्गुष्ठानामिकाभ्यां नयनयुगयुतं कर्णयुग्मं कनिष्ठा\- ङ्गुष्ठाभ्यां नाभिदेशे हृदयमथ तले\- नाङ्गुलीभिः शिरांसि ॥ 42॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे शौचविधिवर्णनं नाम द्वितीयोऽध्यायः ॥ 11\.2॥ \section{11\.3 तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् |} श्रीनारायण उवाच । (शुद्धं स्मार्तं चाचमनं पौराणं वैदिकं तथा । तान्त्रिकं श्रौतमित्याहुः षड्विधं श्रुतिचोदितम् ॥ विण्मूत्रादिकशौचं च शुद्धं च परिकीर्तितम् । स्मार्तं पौराणिकं कर्म आचान्ते विधिपूर्वकम् ॥ वैदिकं श्रौत्रमित्यादि ब्रह्मयज्ञादिपूर्वकम् । अस्त्रविद्यादिकं कर्म तान्त्रिको विधिरुच्यते ॥) स्मृत्वा चोङ्कारगायत्रीं निबध्नीयाच्छिखां तथा । पुनराचम्य हृदयं बाहू स्कन्धौ च संस्पृशेत् ॥ 1॥ क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते । पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत् ॥ 2॥ अग्निरापश्च वेदाश्च सोमः सूर्योऽनिलस्तथा । सर्वे नारद विप्रस्य कर्णे तिष्ठन्ति दक्षिणे ॥ 3॥ ततस्तु गत्वा नद्यादौ प्रातःस्नानं विशोधनम् । समाचरेन्मुनिश्रेष्ठ देहसंशुद्धिहेतवे ॥ 4॥ अत्यन्तमलिनो देहो नवद्वारैर्मलं वहन् । सदाऽऽस्ते तच्छोधनाय प्रातःस्नानं विधीयते ॥ 5॥ अगम्यागमनात्पापं यच्च पापं प्रतिग्रहात् । रहस्याचरितं पापं मुच्यते स्नानकर्मणा ॥ 6॥ अस्नातस्य क्रियाः सर्वा भवन्ति विफला यतः । तस्मात्प्रातश्चरेत्स्नानं नित्यमेव दिने दिने ॥ 7॥ दर्भयुक्तश्चरेत्स्नानं तथा सन्ध्याभिवन्दनम् । सप्ताहं प्रातरस्नायी सन्ध्याहीनस्त्रिभिर्दिनैः ॥ 8॥ द्वादशाहमनग्निः सन्द्विजः शूद्रत्वमाप्नुयात् । अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः ॥ 9॥ प्रातर्न तु तथा स्नायाद्धोमकाले विगर्हितः । गायत्र्यास्तु परं नास्ति इह लोके परत्र च ॥ 10॥ गायन्तं त्रायते यस्माद्गायत्रीत्यभिधीयते । प्रणवेन तु संयुक्तां व्याहृतित्रयसंयुताम् ॥ 11॥ वायुं वायौ जयेद्विप्रः प्राणसंयमनत्रयात् । ब्राह्मणः श्रुतिसम्पन्नः स्वधर्मनिरतः सदा ॥ 12॥ स वैदिकं जपेन्मन्त्रं लौकिकं न कदाचन । गौशृङ्गे सर्षपो यावत् तावद्येषां न स स्थिरः ॥ 13॥ न तारयन्त्युभौ पक्षौ पितॄनेकोत्तरं शतम् । सगर्भो जपसंयुक्तस्त्वगर्भो ध्यानमात्रकः ॥ 14॥ स्नानाङ्गतर्पणं कृत्वा देवर्षिपितृतोषकम् । शुद्धे वस्त्रे परीधाय जलाद्बहिरुपागतः ॥ 15॥ विभूतिधारणं कार्यं रुद्राक्षाणां च धारणम् । क्रमयोगेन कर्तव्यं सर्वदा जपसाधकैः ॥ 16॥ रुद्राक्षान्कण्ठदेशे दशनपरिमिता\- न्मस्तके विंशती द्वे षट् षट् कर्णप्रदेशे करयुगलकृते द्वादश द्वादशैव । बाह्वोरिन्दोः कलाभिर्नयनयुगकृते त्वेकमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति शतकं स स्वयं नीलकण्ठः ॥ 17॥ बद्ध्वा स्वर्णेन रुद्राक्षं रजतेनाथवा मुने । शिखायां धारयेन्नित्यं कर्णयोर्वा समाहितः ॥ 18॥ यज्ञोपवीते हस्ते वा कण्ठे तुन्देऽथवा नरः । श्रीमत्पञ्चाक्षरेणैव प्रणवेन तथापि वा ॥ 19॥ निर्व्याजभक्त्या मेधावी रुद्राक्षं धारयेन्मुदा । रुद्राक्षधारणं साक्षाच्छिवज्ञानस्य साधनम् ॥ 20॥ रुद्राक्षं यच्छिखायां तत्तारतत्त्वमिति स्मरेत् । कर्णयोरुभयोर्ब्रह्मन् देवं देवीं च भावयेत् ॥ 21॥ यज्ञोपवीते वेदांश्च तथा हस्ते दिशः स्मरेत् । कण्ठे सरस्वतीं देवीं पावकं चापि भावयेत् ॥ 22॥ सर्वाश्रमाणां वर्णानां रुद्राक्षाणां च धारणम् । कर्तव्यं मन्त्रतः प्रोक्तं द्विजानां नान्यवर्णिनाम् ॥ 23॥ रुद्राक्षधारणाद्रुद्रो भवत्येव न संशयः । पश्यन्नपि निषिद्धांश्च तथा शृण्वन्नपि स्मरन् ॥ 24॥ जिघ्रन्नपि तथा चाश्नन् प्रलपन्नपि सन्ततम् । कुर्वन्नपि सदा गच्छन्विसृजन्नपि मानवः ॥ 25॥ रुद्राक्षधारणादेव सर्वपापैर्न लिप्यते । अनेन भुक्तं देवेन भुक्तं यत्तु तथा भवेत् ॥ 26॥ पीतं रुद्रेण तत्पीतं घ्रातं घ्रातं शिवेन तत् । रुद्राक्षधारणे लज्जा येषामस्ति महामुने ॥ 27॥ तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः । रुद्राक्षधारिणं दृष्ट्वा परिवादं करोति यः ॥ 28॥ उत्पत्तौ तस्य साङ्कर्यमस्त्वेवेति विनिश्चयः । रुद्राक्षधारणादेव रुद्रो रुद्रत्वमाप्नुयात् ॥ 29॥ मुनयः सत्यसङ्कल्पा ब्रह्मा ब्रह्मत्वमागतः । रुद्राक्षधारणाच्छ्रेष्ठं न किञ्चिदपि विद्यते ॥ 30॥ रुद्राक्षधारिणे भक्त्या वस्त्रं धान्यं ददाति यः । सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ 31॥ रुद्राक्षधारिणं श्राद्धे भोजयेत विमोदतः । पितृलोकमवाप्नोति नात्र कार्या विचारणा ॥ 32॥ रुद्राक्षधारिणः पादौ प्रक्षाल्याद्भिः पिबेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ 33॥ हारं वा कटकं वापि सुवर्णं वा द्विजोत्तमः । रुद्राक्षसहितं भक्त्या धारयन् रुद्रतामियात् ॥ 34॥ रुद्राक्षं केवलं वापि यत्र कुत्र महामते । समन्त्रकं वा मन्त्रेण रहितं भाववर्जितम् ॥ 35॥ यो वा को वा नरो भक्त्या धारयेल्लज्जयापि वा । सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ॥ 36॥ अहो रुद्राक्षमाहात्म्यं मया वक्तुं न शक्यते । तस्मात्सर्वप्रयत्नेन कुर्याद्रुद्राक्षधारणम् ॥ 37॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सदाचारनिरूपणे रुद्राक्षमाहात्म्यवर्णनं नाम तृतीयोऽध्यायः ॥ 11\.3॥ \section{11\.4 चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् |} नारद उवाच । एवम्भूतानुभावोऽयं रुद्राक्षो भवतानघ । वर्णितो महतां पूज्यः कारणं तत्र किं वद ॥ 1॥ श्रीनारायण उवाच । एवमेव पुरा पृष्टो भगवान् गिरिशः प्रभुः । षण्मुखेन च रुद्रस्तं यदुवाच शृणुष्व तत् ॥ 2॥ ईश्वर उवाच । शृणु षण्मुख तत्त्वेन कथयामि समासतः । त्रिपुरो नाम दैत्यस्तु पुराऽऽसीत्सर्वदुर्जयः ॥ 3॥ जितास्तेन सुराः सर्वे बह्मविष्ण्वादिदेवताः । सर्वैस्तु कथिते तस्मिंस्तदाहं त्रिपुरं प्रति ॥ 4॥ अचिन्तयं महाशस्त्रमघोराख्यं मनोहरम् । सर्वदेवमयं दिव्यं ज्वलन्तं घोररूपि यत् ॥ 5॥ त्रिपुरस्य वधार्थाय देवानां तारणाय च । सर्वविघ्नोपशमनमघोरास्त्रमचिन्तयम् ॥ 6॥ दिव्यवर्षसहस्रं तु चक्षुरुन्मीलितं मया । पश्चान्ममाकुलाक्षिभ्यः पतिता जलबिन्दवः ॥ 7॥ तत्राश्रुबिन्दुतो जाता महारुद्राक्षवृक्षकाः । ममाज्ञया महासेन सर्वेषां हितकाम्यया ॥ 8॥ बभूवुस्ते च रुद्राक्षा अष्टत्रिंशत्प्रभेदतः । सूर्यनेत्रसमुद्भूताः कपिला द्वादश स्मृताः ॥ 9॥ सोमनेत्रोत्थिताः श्वेतास्ते षोडशविधाः क्रमात् । वह्निनेत्रोद्भवाः कृष्णा दश भेदा भवन्ति हि ॥ 10॥ श्वेतवर्णश्च रुद्राक्षो जातितो ब्राह्म उच्यते । क्षात्रो रक्तस्तथा मिश्रो वैश्यः कृष्णस्तु शूद्रकः ॥ 11॥ एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति । द्विवक्त्रो देवदेव्यो स्याद्विविधं नाशयेदघम् ॥ 12॥ त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात् । चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ॥ 13॥ पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः । अभक्ष्यभक्षणोद्भूतैरगम्यागमनोद्भवैः ॥ 14॥ मुच्यते सर्वपापैस्तु पञ्चवक्त्रस्य धारणात् । षड्वक्त्रः कार्तिकेयस्तु स धार्यो दक्षिणे करे ॥ 15॥ ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः । सप्तवक्त्रो महाभागो ह्यनङ्गो नाम नामतः ॥ 16॥ तद्धारणान्मुच्यते हि स्वर्णस्तेयादिपातकैः । अष्टवक्त्रो महासेन साक्षाद्देवो विनायकः ॥ 17॥ अन्तकूटं तूलकूटं स्वर्णकूटं तथैव च । दुष्टान्वयस्त्रियं वाथ संस्पृशंश्च गुरुस्त्रियम् ॥ 18॥ एवमादीनि पापानि हन्ति सर्वाणि धारणात् । विघ्नास्तस्य प्रणश्यन्ति याति चान्ते परं पदम् ॥ 19॥ भवन्त्येते गुणाः सर्वे ह्यष्टवक्त्रस्य धारणात् । नववक्त्रो भैरवस्तु धारयेद्वामबाहुके ॥ 20॥ भुक्तिमुक्तिप्रदः प्रोक्तो मम तुल्यबलो भवेत् । भ्रूणहत्यासहस्राणि ब्रह्महत्याशतानि च ॥ 21॥ सद्यः प्रलयमायान्ति नववक्त्रस्य धारणात् । दशवक्त्रस्तु देवेशः साक्षाद्देवो जनार्दनः ॥ 22॥ ग्रहाश्चैव पिशाचाश्च वेताला ब्रह्मराक्षसाः । पन्नगाश्चोपशाम्यन्ति दशवक्त्रस्य धारणात् ॥ 23॥ वक्त्रैकादशरुद्राक्षो रुद्रैकादशकं स्मृतम् । शिखायां धारयेद्यो वै तस्य पुण्यफलं शृणु ॥ 24॥ अश्वमेधसहस्रस्य वाजपेयशतस्य च । गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ 25॥ तत्फलं लभते शीघ्रं वक्त्रैकादशधारणात् । द्वादशास्यस्य रुद्राक्षस्यैव कर्णे तु धारणात् ॥ 26॥ आदित्यास्तोषिता नित्यं द्वादशास्ये व्यवस्थिताः । गोभेधे चाश्वमेधे च यत्फलं तदवाप्नुयात् ॥ 27॥ शृङ्गिणां शस्त्रिणां चैव व्याघ्रादीनां भयं न हि । न च व्याधिभयं तस्य नैव चाधिः प्रकीर्तितः ॥ 28॥ न च किञ्चिद्भयं तस्य न च व्याधिः प्रवर्तते । न कुतश्चिद्भयं तस्य सुखी चैवेश्वरो भवेत् ॥ 29॥ हस्त्यश्वमृगमार्जारसर्पमूषकदर्दुरान् । खरांश्च श्वशृगालांश्च हत्वा बहुविधानपि ॥ 30॥ मुच्यते नात्र सन्देहो वक्त्रद्वादशधारणात् । वक्त्रत्रयोदशो वत्स रुद्राक्षो यदि लभ्यते ॥ 31॥ कार्तिकेयसमो ज्ञेयः सर्वकामार्थसिद्धिदः । रसो रसायनं चैव तस्य सर्वं प्रसिद्ध्यति ॥ 32॥ तस्यैव सर्वभोग्यानि नात्र कार्या विचारणा । मातरं पितरं चैव भ्रातरं वा निहन्ति यः ॥ 33॥ मुच्यते सर्वपापेभ्यो धारणात्तस्य षण्मुख । चतुर्दशास्यो रुद्राक्षो यदि लभ्येत पुत्रक ॥ 34॥ धारयेत्सततं मूर्ध्नि तस्य पिण्डः शिवस्य तु । किं मुने बहुनोक्तेन वर्णनेन पुनः पुनः ॥ 35॥ पूज्यते सन्ततं देवैः प्राप्यते च परा गतिः । रुद्राक्ष एकः शिरसा धार्यो भक्त्या द्विजोत्तमैः ॥ 36॥ षड्विंशद्भिः शिरोमाला पञ्चाशद्धृदयेन तु । कलाक्षैर्बाहुवलये अर्काक्षैर्मणिबन्धनम् ॥ 37॥ अष्टोत्तरशतैर्माला पञ्चाशद्भिः षडानन । अथवा सप्तविंशत्या कृत्वा रुद्राक्षमालिकाम् ॥ 38॥ धारणाद्वा जपाद्वापि ह्यनन्तं फलमश्नुते । अष्टोत्तरशतैर्माला रुद्राक्षैर्धार्यते यदि ॥ 39॥ क्षणे क्षणेऽश्वमेधस्य फलं प्राप्नोति षण्मुख । त्रिःसप्तकुलमुद्धृत्य शिवलोके महीयते ॥ 40॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे रुद्राक्षमाहाम्यवर्णनं नाम चतुर्थोऽध्यायः ॥ 11\.4॥ \section{11\.5 पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् |} ईश्वर उवाच । लक्षणं जपमालायाः शृणु वक्ष्यामि षण्मुख । रुद्राक्षस्य मुखं ब्रह्मा बिन्दू रुद्र इतीरितः ॥ 1॥ विष्णुः पुच्छं भवेच्चैव भोगमोक्षफलप्रदम् । पञ्चविंशतिभिश्चाक्षैः पञ्चवक्त्रैः सकण्टकैः ॥ 2॥ रक्तवर्णैः सितैर्मिश्रैः कृतरन्ध्रविदर्भितैः । अक्षसूत्रं प्रकर्तव्यं गोपुच्छवलयाकृति ॥ 3॥ वक्त्रं वक्त्रेण संयोज्य पुच्छं पुच्छेन योजयेत् । मेरुमूर्ध्वमुखं कुर्यात्तदूर्ध्वं नागपाशकम् ॥ 4॥ एवं सङ्ग्रथितां मालां मन्त्रसिद्धिप्रदायिनीम् । प्रक्षाल्य गन्धतोयेन पञ्चगव्येन चोपरि ॥ 5॥ ततः शिवाम्भसाऽऽक्षाल्य ततो मन्त्रगणान्न्यसेत् । स्पृष्ट्वा शिवास्त्रमन्त्रेण कवचेनावगुण्ठयेत् ॥ 6॥ मूलमन्त्रं न्यसेत्पश्चात्पूर्ववत्कारयेत्तथा । सद्योजातादिभिः प्रोक्ष्य यावदष्टोत्तरं शतम् ॥ 7॥ मूलमन्त्रं समुच्चार्य शुद्धभूमौ निधाय च । तस्योपरि न्यसेत्साम्बं शिवं परमकारणम् ॥ 8॥ प्रतिष्ठिता भवेन्माला सर्वकामफलप्रदा । यस्य देवस्य यो मन्त्रस्तां तेनैवाभिपूजयेत् ॥ 9॥ मूर्ध्नि कण्ठेऽथवा कर्णे न्यसेद्वा जपमालिकाम् । रुद्राक्षमालया चैवं जप्तव्यं नियतात्मना ॥ 10॥ कण्ठे मूर्ध्नि हृदि प्रान्ते कर्णे बाहुयुगेऽथवा । रुद्राक्षधारणं नित्यं भक्त्या परमया युतः . 11॥ किमत्र बहुनोक्तेन वर्णनेन पुनः पुनः । रुद्राक्षधारणं नित्यं तस्मादेतत्प्रशस्यते ॥ 12॥ स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने । प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः ॥ 13॥ अरुद्राक्षधरो भूत्वा यत्किञ्चित्कर्म वैदिकम् । कुर्वन्विप्रस्तु मोहेन नरके पतति ध्रुवम् ॥ 14॥ रुद्राक्षं धारयेन्मूर्ध्नि कण्ठे सूत्रे करेऽथवा । सुवर्णमणिसम्भिन्नं शुद्धं नान्यैर्धृतं शिवम् ॥ 15॥ नाशुचिर्धारयेदक्षं सदा भक्त्यैव धारयेत् । रुद्राक्षतरुसम्भूतवातोद्भूततृणान्यपि ॥ 16॥ पुण्यलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् । रुद्राक्षं धारयन्पापं कुर्वन्नपि च मानवः ॥ 17॥ सर्वं तरति पाप्मानं जाबालश्रुतिराह हि । पशवो हि च रुद्राक्षधारणाद्यान्ति रुद्रताम् ॥ 18॥ किमु ये धारयन्ति स्म नरा रुद्राक्षमालिकाम् । रुद्राक्षः शिरसा ह्येको धार्यो रुद्रपरैः सदा ॥ 19॥ ध्वंसनं सर्वदुःखानां सर्वपापविमोचनम् । व्याहरन्ति च नामानि ये शम्भोः परमात्मनः ॥ 20॥ रुद्राक्षालङ्कृता ये च ते वै भागवतोत्तमाः । रुद्राक्षधारणं कार्यं सर्वश्रेयोऽर्थिभिर्नृभिः ॥ 21॥ कर्णपाशे शिखायां च कण्ठे हस्ते तथोदरे । महादेवश्च विष्णुश्च ब्रह्मा तेषां विभूतयः ॥ 22॥ देवाश्चान्ये तथा भक्त्या खलु रुद्राक्षधारिणः । गोत्रर्षयश्च सर्वेषां कूटस्था मूलरूपिणः ॥ 23॥ तेषां वंशप्रसूताश्च मुनयः सकला अपि । श्रौतधर्मपराः शुद्धाः खलु रुद्राक्षधारिणः ॥ 24॥ श्रद्धा न जायते साक्षाद्वेदसिद्धे विमुक्तिदे । बहूनां जन्मनामन्ते महादेवप्रसादतः ॥ 25॥ रुद्राक्षधारणे वाञ्छा स्वभावादेव जायते । रुद्राक्षस्य तु माहात्म्यं जाबालैरादरेण तु ॥ 26॥ पठ्यते मुनिभिः सर्वैर्मया पुत्र तथैव च । रुद्राक्षस्य फलं चैव त्रिषु लोकेषु विश्रुतम् ॥ 27॥ फलस्य दर्शने पुण्यं स्पर्शात्कोटिगुणं भवेत् । शतकोटिगुणं पुण्यं धारणाल्लभते नरः ॥ 28॥ लक्षकोटिसहस्राणि लक्षकोटिशतानि च । जपाच्च लभते नित्यं नात्र कार्या विचारणा ॥ 29॥ हस्ते चोरसि कण्ठे च कर्णयोर्मस्तके तथा । रुद्राक्षं धारयेद्यस्तु स रुद्रो नात्र संशयः ॥ 30॥ अवध्यः सर्वभूतानां रुद्रवद्धि चरेद्भुवि । सुराणामसुराणां च वन्दनीयो यथा शिवः ॥ 31॥ रुद्राक्षधारी सततं वन्दनीयस्तथा नरैः । उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः ॥ 32॥ मुच्यते सर्वपापेभ्यो रुद्राक्षस्य तु धारणात् । कण्ठे रुद्राक्षमाबध्य श्वापि वा म्रियते यदि ॥ 33॥ सोऽपि मुक्तिमवाप्नोति किं पुनर्मानुषोऽपि सः । जपध्यानविहीनोऽपि रुद्राक्षं यदि धारयेत् ॥ 34॥ सर्वपापविनिर्मुक्तः स याति परमां गतिम् । एकं वापि हि रुद्राक्षं कृत्वा यत्नेन धारयेत् ॥ 35॥ एकविंशतिमुद्धृत्य रुद्रलोके महीयते । अतः परं प्रवक्ष्यामि रुद्राक्षस्य पुनर्विधिम् ॥ 36॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे रुद्राक्षजपमालाविधानवर्णनं नाम पञ्चमोऽध्यायः ॥ 11\.5॥ \section{11\.6 षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् |} ईश्वर उवाच । महासेन कुशग्रन्थिपुत्राजीवादयः परे । रुद्राक्षस्य तु नैकोऽपि कलामर्हति षोडशीम् ॥ 1॥ पुरुषाणां यथा विष्णुर्ग्रहाणां च यथा रविः । नदीनां तु यथा गङ्गा मुनीनां कश्यपो यथा ॥ 2॥ उच्चैःश्रवा यथाश्वानां देवानामीश्वरो यथा । देवीनां तु यथा गौरी तद्वच्छ्रेष्ठमिदं भवेत् ॥ 3॥ नातः परतरं स्तोत्रं नातः परतरं व्रतम् । अक्षय्येषु च दानेषु रुद्राक्षस्तु विशिष्यते ॥ 4॥ शिवभक्ताय शान्ताय दद्याद्रुद्राक्षमुत्तमम् । तस्य पुण्यफलस्यान्तं न चाहं वक्तुमुत्सहे ॥ 5॥ धृतरुद्राक्षकण्ठाय यस्त्वन्नं सम्प्रयच्छति । त्रिसप्तकुलमुद्धृत्य रुद्रलोकं स गच्छति ॥ 6॥ यस्य भाले विभूतिर्न नाङ्गे रुद्राक्षधारणम् । न शम्भोर्भवने पूजा स विप्रः श्वपचाधमः ॥ 7॥ खादन्मांसं पिबन्मद्यं सङ्गच्छन्नन्त्यजानपि । पातकेभ्यो विमुच्येत रुद्राक्षं शिरसि स्थिते ॥ 8॥ सर्वयज्ञतपोदानवेदाभ्यासैश्च यत्फलम् । तत्फलं लभते सद्यो रुद्राक्षस्य तु धारणात् ॥ 9॥ वेदैश्चतुर्भिर्यत्पुण्यं पुराणपठनेन च । यत्तीर्थसेवनेनैव सर्वविद्यादिभिस्तथा ॥ 10॥ तत्पुण्यं लभते सद्यो रुद्राक्षस्य तु धारणात् । प्रयाणकाले रुद्राक्षं बन्धयित्वा म्रियेद्यदि ॥ 11॥ स रुद्रत्वमवाप्नोति पुनर्जन्म न विद्यते । रुद्राक्षं धारयेत्कण्ठे बाह्वोर्वा म्रियते यदि ॥ 12॥ कुलैकविंशमुत्तार्य रुद्रलोके वसेन्नरः । ब्राह्मणो वापि चाण्डालो निर्गुणः सगुणोऽपि च ॥ 13॥ भस्मरुद्राक्षधारी यः स देवत्वं शिवं व्रजेत् । शुचिर्वाप्यशुचिर्वापि तथाभक्ष्यस्य भक्षकः ॥ 14॥ म्लेच्छो वाप्यथ चाण्डालो युतो वा सर्वपातकैः । रुद्राक्षधारणादेव स रुद्रो नात्र संशयः ॥ 15॥ शिरसा धारिते कोटिः कर्णयोर्दशकोटयः । शतकोटिर्गले बद्धो मूर्ध्नि कोटिसहस्रकम् ॥ 16॥ अयुतं चोपवीते तु लक्षकोटिर्भुजे स्थिते । मणिबन्धे तु रुद्राक्षो मोक्षसाधनकः परः ॥ 17॥ रुद्राक्षधारको भूत्वा यत्किञ्चित्कर्म वैदिकम् । कुर्वन्विप्रः सदा भक्त्या महदाप्नोति तत्फलम् ॥ 18॥ रुद्राक्षमालिकां कण्ठे धारयेद्भक्तिवर्जितः । पापकर्मा तु यो नित्यं स मुक्तः सर्वबन्धनात् ॥ 19॥ रुद्राक्षार्पितचेता यो रुद्राक्षस्तु न वै धृतः । असौ माहेश्वरो लोके नमस्यः स तु लिङ्गवत् ॥ 20॥ अविद्यो वा सविद्यो वा रुद्राक्षस्य तु धारणात् । शिवलोकं प्रपद्येत कीकटे गर्दभो यथा ॥ 21॥ स्कन्द उवाच । रुद्राक्षान्सन्दधे देव गर्दभः केन हेतुना । कीकटे केन वा दत्तस्तद्ब्रूहि परमेश्वर ॥ 22॥ श्रीभगवानुवाच । शृणु पुत्र पुरावृत्तं गर्दभो विन्ध्यपर्वते । धत्ते रुद्राक्षभारं तु वाहितः पथिकेन तु ॥ 23॥ श्रान्तोऽसमर्थस्तद्भारं वोढुं पतितवान्भुवि । प्राणैस्त्वक्तस्त्रिनेत्रस्तु शूलपाणिर्महेश्वरः ॥ 24॥ मत्प्रसादान्महासेन मदन्तिकमुपागतः । यावद्वक्त्रस्य सङ्ख्यानं रुद्राक्षाणां सुदुर्लभम् ॥ 25॥ तावद्युगसहस्राणि शिवलोके महीयते । स्वशिष्येभ्यस्तु वक्तव्यं नाशिष्येभ्यः कदाचन ॥ 26॥ अभक्तेभ्योऽपि मूर्खेभ्यः कदाचिन्न प्रकाशयेत् । अभक्तो वास्तु भक्तो वा नीचो नीचतरोऽपि वा ॥ 27॥ रुद्राक्षान्धारयेद्यस्तु मुच्यते सर्वपातकैः । रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ॥ 28॥ महाव्रतमिदं प्राहुर्मुनयस्तत्त्वदर्शिनः । सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः ॥ 29॥ तं नमन्ति सुराः सर्वे यथा रुद्रस्तथैव सः । अभावे तु सहस्रस्य बाह्वोः षोडश षोडश ॥ 30॥ एकं शिखायां करयोर्द्वादश द्वादशैव तु । द्वात्रिंशत्कण्ठदेशे तु चत्वारिंशच्च मस्तके ॥ 31॥ एकैकं कर्णयोः षट् षट् वक्षस्यष्टोत्तरं शतम् । यो धारयति रुद्राक्षान् रुद्रवत्स तु पूज्यते ॥ 32॥ मुक्ताप्रवालस्कटिकरौप्यवैदूर्यकाञ्चनैः । समेतान्धारयेद्यस्तु रुद्राक्षान्स शिवो भवेत् ॥ 33॥ केवलानपि रुद्राक्षान्यद्यालस्याद्बिभर्ति यः । तं न स्पृशन्ति पापानि तमांसीव विभावसुम् ॥ 34॥ रुद्राक्षमालया मन्त्रो जप्तोऽनन्तफलप्रदः । यस्याङ्गे नास्ति रुद्राक्ष एकोऽपि बहुपुण्यदः ॥ 35॥ तस्य जन्म निरर्थं स्यात्त्रिपुण्ड्ररहितं यथा । रुद्राक्षं मस्तके धृत्वा शिरःस्नानं करोति यः ॥ 36॥ गङ्गास्नानफलं तस्य जायते नात्र संशयः । एकवक्त्रः पञ्चवक्त्र एकादशमुखाः परे ॥ 37॥ चतुर्दशमुखाः केचिद्रुद्राक्षा लोकपूजिताः । भक्त्या सम्पूज्यते नित्यं रुद्राक्षः शङ्करात्मकः ॥ 38॥ दरिद्रं वापि पुरुषं राजानं कुरुते भुवि । अत्र ते कथयिष्यामि पुराणं मतमुत्तमम् ॥ 39॥ कोसलेषु द्विजः कश्चिद्गिरिनाथ इति श्रुतः । महाधनी च धर्मात्मा वेदवेदाङ्गपारगः ॥ 40॥ यज्ञकृद्दीक्षितस्तस्य तनयः सुन्दराकृतिः । नाम्ना गुणनिधिः ख्यातस्तरुणः कामसुन्दरः ॥ 41॥ गुरोः सुधिषणस्याथ पत्नीं मुक्तावलीमथ । मोहयामास रूपेण यौवनेन मदेन च ॥ 42॥ सङ्गतस्तु तया सार्धं कञ्चित्कालं ततो भिया । विषं ददौ च गुरवे येभे पश्चात्तु निर्भयः ॥ 43॥ यदा माता पिता कर्म किञ्चिज्जानाति यत्क्षणे । मातरं पितरं चापि मारयामास तद्विषात् ॥ 44॥ नानाविलासभोगैश्च जाते द्रव्यव्यये ततः । ब्राह्मणानां गृहे चौर्यं चकार स तदा खलः ॥ 45॥ सुरापानमदोन्मत्तस्तदा ज्ञातिबहिष्कृतः । ग्रामान्निष्कासितः सर्वैस्तदा सोऽभूद्वनेचरः ॥ 46॥ मुक्तावल्या तया सार्धं जगाम गहनं वनम् । मार्गे स्थितो द्रव्यलोभाज्जघान ब्राह्मणान्बहून् ॥ 47॥ एवं बहुगते काले ममार स तदाधमः । नेतुं तं यमदूताश्च समाजग्मुः सहस्रशः ॥ 48॥ शिवलोकाच्छिवगणास्तथैव च समागताः । तयोः परस्परं वादो बभूव गिरिजासुत ॥ 49॥ यमदूतास्तदा प्रोचुः पुण्यमस्य किमस्ति हि । ब्रुवन्तु सेवकाः शम्भोर्यद्येनं नेतुमिच्छथ ॥ 50॥ शिवदूतास्तदा प्रोचुरयं यस्मिन्स्थले मृतः । दशहस्तादधो भूमे रुद्राक्षस्तत्र चास्ति हि ॥ 51॥ तत्प्रभावेण हे दूता नेष्यामः शिवसन्निधिम् । ततो विमानमारुह्य दिव्यरूपधरो द्विजः ॥ 52॥ गतो गुणनिधिर्दूतैः सहितः शङ्करालयम् । इति रुद्राक्षमाहात्म्यं कथितं तव सुव्रत ॥ 53॥ एवं रुद्राक्षमहिमा समासात्कथितो मया । सर्वपापक्षयकरो महापुण्यफलप्रदः ॥ 54॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनं नाम षष्ठोऽध्यायः ॥ 11\.6॥ \section{11\.7 सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् |} श्रीनारायण उवाच । एवं नारद षड्वक्त्रो गिरिशेन विबोधितः । रुद्राक्षमहिमानं च ज्ञात्वासीत्स कृतार्थकः ॥ 1॥ इत्थं भूतानुभावोऽयं रुद्राक्षो वर्णितो मया । सदाचारप्रसङ्गेन शृणु चान्यत्समाहितः ॥ 2॥ यथा रुद्राक्षमहिमा वर्णितोऽनन्तपुण्यदः । लक्षणं मन्त्रविन्यासं तथाहं वर्णयामि ते ॥ 3॥ लक्षं तु दर्शनात्युण्यं कोटिस्तत्स्पर्शनाद्भवेत् । तस्य कोटिगुणं पुण्यं लभते धारणान्नरः ॥ 4॥ लक्षकोटिसहस्राणि लक्षकोटिशतानि च । तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् ॥ 5॥ रुद्राक्षाणां तु भद्राक्षधारणात्स्यान्महाफलम् । धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥ 6॥ बदरीफलमात्रं तु प्रोच्यते मध्यमं बुधैः । अधमं चणमात्रं स्यात्प्रतिज्ञैषा मयोदिता ॥ 7॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया । वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ 8॥ श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः । पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्राः प्रकीर्तिताः ॥ 9॥ ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् । पीतान्वैश्यस्तु बिभृयात्कृष्णान् शूद्रस्तु धारयेत् ॥ 10॥ समाः स्निग्धा दृढास्तद्वत्कण्टकैः संयुताः शुभाः । कृमिदष्टाञ्छिन्नभिन्नान्कण्टकैरहितांस्तथा ॥ 11॥ व्रणयुक्तानावृतांश्च षड्रुद्राक्षांस्तु वर्जयेत् । स्वयमेव कृतद्वारो रुद्राक्षः स्यादिहोत्तमः ॥ 12॥ यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् । समान्स्निग्धान्दृढान्वृत्तान्क्षौमसूत्रेण धारयेत् ॥ 13॥ सर्वगात्रेषु साम्येन समानातिविलक्षणा । निर्घर्षे हेमलेखाभा यत्र लेखा प्रदृश्यते ॥ 14॥ तदक्षमुत्तमं विद्यात्स धार्यः शिवपूजकैः । शिखायामेकरुद्राक्षं त्रिंशद्वै शिरसा वहेत् ॥ 15॥ षट्त्रिंशच्च गले धार्या बाह्वोः षोडश षोडश । मणिबन्धे द्वादशाक्षान्स्कन्धे पञ्चाशतं भवेत् ॥ 16॥ अष्टोत्तरशतैर्मालोपवीतं च प्रकल्पयेत् । द्विसरं त्रिसरं वापि बिभृयात्कण्ठदेशतः ॥ 17॥ कुण्डले मुकुटे चैव कर्णिकाहारकेषु च । केयूरे कटके चैव कुक्षिवंशे तथैव च ॥ 18॥ सुप्ते पीते सर्वकालं रुद्राक्षं धारयेन्नरः । त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते ॥ 19॥ सहस्रमुत्तमं प्रोक्तं चैवं भेदेन धारयेत् । शिरसीशानमन्त्रेण कर्णे तत्पुरुषेण च ॥ 20॥ अघोरेण ललाटे तु तेनैव हृदयेऽपि च । अघोरबीजमन्त्रेण करयोर्धारयेत्पुनः ॥ 21॥ पञ्चाशदक्षग्रथितां वामदेवेन चोदरे । पञ्चब्रह्मभिरङ्गैश्चाप्येवं रुद्राक्षधारणम् ॥ 22॥ ग्रथितान्मूलमन्त्रेण सर्वानक्षांस्तु धारयेत् । एकवक्त्रस्तु रुद्राक्षः परतत्त्वप्रकाशकः ॥ 23॥ परतत्त्वधारणाच्च जायते तत्प्रकाशनम् । द्विवक्त्रस्तु मुनिश्रेष्ठ अर्धनारीश्वरो भवेत् ॥ 24॥ धारणादर्धनारीशः प्रीयते तस्य नित्यशः । त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात् ॥ 25॥ त्रिमुखश्चैव रुद्राक्षोऽप्यग्नित्रयस्वरूपकः । तद्धारणाच्च हुतभुक् तस्य तुष्यति नित्यशः ॥ 26॥ चतुर्मुखस्तु रुद्राक्षः पितामहस्वरूपकः । तद्धारणान्महाश्रीमान्महदारोग्यमुत्तमम् ॥ 27॥ महती ज्ञानसम्पत्तिः शुद्धये धारयेन्नरः । पञ्चमुखस्तु रुद्राक्षः पञ्चब्रह्मस्वरूपकः ॥ 28॥ तस्य धारणमात्रेण सन्तुष्यति महेश्वरः । षड्वक्त्रश्चैव रुद्राक्षः कार्तिकेयाधिदैवतः ॥ 29॥ विनायकं चापि देवं प्रवदन्ति मनीषिणः । सप्तवक्त्रस्तु रुद्राक्षः सप्तमात्राधिदैवतः ॥ 30॥ सप्ताश्वदैवतश्चैव मुनिसप्तकदैवतः । तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ 31॥ महती ज्ञानसम्पत्तिः शुचिर्वै धारयेन्नरः । अष्टवक्त्रस्तु रुद्राक्षोऽप्यष्टमात्राधिदैवतः ॥ 32॥ वस्वष्टकप्रीतिकरो गङ्गाप्रीतिकरः शुभः । तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः ॥ 33॥ नववक्त्रस्तु रुद्राक्षो यमदेव उदाहृतः । तद्धारणाद्यमभयं न भवत्येव सर्वथा ॥ 34॥ दशवक्त्रस्तु रुद्राक्षो दशाशादैवतः स्मृतः । दशाशाप्रीतिजनको धारणे नात्र संशयः ॥ 35॥ एकादशमुखस्त्वक्षो रुद्रैकादशदैवतः । तमिन्द्रदैवतं चाहुः सदा सौख्यविवर्धनम् ॥ 36॥ रुद्राक्षो द्वादशमुखो महाविष्णुस्वरूपकः । द्वादशादित्यदैवश्च बिभर्त्येव हि तत्परः ॥ 37॥ त्रयोदशमुखश्चाक्षः कामदः सिद्धिदः शुभः । तस्य धारणमात्रेण कामदेवः प्रसीदति ॥ 38॥ चतुर्दशमुखश्चाक्षो रुद्रनेत्रसमुद्भवः । सर्वव्याधिहरश्चैव सर्वारोग्यप्रदायकः ॥ 39॥ मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च । श्लेष्मातकं विड्वराहं भक्षणे वर्जयेत्ततः ॥ 40॥ ग्रहणे विषुवे चैव सङ्क्रमे त्वयने तथा । दर्शे च पौर्णमासे च पुण्येषु दिवसेष्वपि । रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते ॥ 41॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे रुद्राक्षमाहात्म्यवर्णनं नाम सप्तमोऽध्यायः ॥ 11\.7॥ \section{11\.8 अष्टमोऽध्यायः | भूतशुद्धिवर्णनम् |} श्रीनारायण उवाच । भूतशुद्धिप्रकारं च कथयामि महामुने । मूलाधारात्समुत्थाय कुण्डलीं परदेवताम् ॥ 1॥ सुषुम्णामार्गमाश्रित्य ब्रह्मरन्ध्रगतां स्मरेत् । जीवं ब्रह्मणि संयोज्य हंसमन्त्रेण साधकः ॥ 2॥ पादादिजानुपर्यन्तं चतुष्कोणं सवज्रकम् । लं बीजाख्यं स्वर्णवर्णं स्मरेदवनिमण्डलम् ॥ 3॥ जान्वाद्यानाभिचन्द्रार्धनिभं पद्मद्वयाङ्कितम् । वं बीजयुक्तं श्वेताभमम्भसो मण्डलं स्मरेत् ॥ 4॥ नाभेर्हृदयपर्यन्तं त्रिकोणं स्वस्तिकान्वितम् । रं बीजेन युतं रक्तं स्मरेत्पावकमण्डलम् ॥ 5॥ हृदो भूमध्यपर्यन्तं वृत्तं षड्बिन्दुलाञ्छितम् । यं बीजयुक्तं धूम्राभं नभस्वन्मण्डलं स्मरेत् ॥ 6॥ आब्रह्मरन्ध्रं भ्रूमध्याद्वृत्तं स्वच्छं मनोहरम् । हं बीजयुक्तमाकाशमण्डलं च विचिन्तयेत् ॥ 7॥ एवं भूतानि सञ्चिन्त्य प्रत्येकं संविलापयेत् । भुवं जले जलं वह्नौ वह्निं वायौ नभस्यमुम् ॥ 8॥ विलाप्य खमहङ्कारे महत्तत्त्वेऽप्यहङ्कृतिम् । महान्तं प्रकृतौ मायामात्मनि प्रविलापयेत् ॥ 9॥ शुद्धसंविन्मयो भूत्वा चिन्तयेत्पापपूरुषम् । वामकुक्षिस्थितं कृष्णमङ्गुष्ठपरिमाणकम् ॥ 10॥ ब्रह्महत्याशिरोयुक्तं कनकस्तेयबाहुकम् । मदिरापानहृदयं गुरुतल्पकटीयुतम् ॥ 11॥ तत्संसर्गिपदद्वन्द्वमुपपातकमस्तकम् । खड्गचर्मधरं कृष्णमधोवक्त्रं सुदुःसहम् ॥ 12॥ वायुबीजं स्मरन्वायुं सम्पूर्यैनं विशोषयेत् । स्वशरीरयुतं मन्त्रो वह्निबीजेन निर्दहेत् ॥ 13॥ कुम्भके परिजप्तेन ततः पापनरोद्भवम् । बहिर्भस्म समुत्सार्य वायुबीजेन रेचयेत् ॥ 14॥ सुधाबीजेन देहोत्थं भस्म सम्प्लावयेत्सुधीः । भूबीजेन घनीकृत्य भस्म तत्कनकाण्डवत् ॥ 15॥ विशुद्धमुकुराकारं जपन्बीजं विहायसः । मूर्धादिपादपर्यन्तान्यङ्गानि रचयेत्सुधीः ॥ 16॥ आकाशादीनि भूतानि पुनरुत्पादयेच्चितः । सोऽहं मन्त्रेण चात्मानमानयेद्धृदयाम्बुजे ॥ 17॥ कुण्डलीजीवमादाय परसङ्गात्सुधामयम् । संस्थाप्य हृदयाम्भोजे मूलाधारगतां स्मरेत् ॥ 18॥ रक्ताम्भोधिस्थपोतोल्लसदरुण\- सरोजाधिरूढा कराब्जैः शूलं कोदण्डमिक्षूद्भवमणिगुण\- मप्यङ्कुशं पञ्चबाणान् । बिभ्राणासृक्कपालं त्रिनयन\- लसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥ 19॥ एवं ध्यात्वा प्राणशक्तिं परमात्मस्वरूपिणीम् । विभूतिधारणं कार्यं सर्वाधिकृतिसिद्धये ॥ 20॥ विभूतेर्विस्तरं वक्ष्ये धारणे च महाफलम् । श्रुतिस्मृतिप्रमाणोक्तं भस्मधारणमुत्तमम् ॥ 21॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे भूतशुद्धिवर्णनं नामाष्टमोऽध्यायः ॥ 11\.8॥ \section{11\.9 नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् |} श्रीनारायण उवाच । इदं शिरोव्रतं चीर्णं विधिवद्यैर्द्विजातिभिः । तेषामेव परां विद्यां वदेदज्ञानबाधिकाम् ॥ 1॥ विधिवच्छ्रद्धया सार्धं न चीर्णं यैः शिरोव्रतम् । श्रौतस्मार्तसमाचारस्तेषामनुपकारकः ॥ 2॥ शिरोव्रतसमाचारादेव ब्रह्मादिदेवताः । देवता अभवन्विद्वन् खलु नान्येन हेतुना ॥ 3॥ शिरोव्रतस्य माहात्म्यं पूर्वैः पूर्वतरं कृतम् । ब्रह्मा विष्णुश्च रुद्रश्च देवताः सकला अपि ॥ 4॥ सर्वपातकयुक्तोऽपि मुच्यते सर्वपातकैः । शिरोव्रतमिदं येन चरितं विधिवद्बुधैः ॥ 5॥ शिरोव्रतमिदं नाम शिरस्याथर्वणश्रुतेः । यदुक्तं तद्धि नैवान्यत्तत्तु पुण्येन लभ्यते ॥ 6॥ शाखाभेदेषु नामानि व्रतस्यास्य विभेदतः । पठ्यन्ते मुनिशार्दूल शाखास्वेकव्रतं हि तत् ॥ 7॥ सर्वशाखासु वस्त्वेकं शिवाख्यं सत्यचिद्घनम् । तथा तद्विषयं ज्ञानं तथैव च शिरोतव्रतम् ॥ 8॥ शिरोव्रतविहीनस्तु सर्वधर्मविवर्जितः । अपि सर्वासु विद्यासु सोऽधिकारी न संशयः ॥ 9॥ शिरोव्रतमिदं कार्यं पापकान्तारदाहकम् । साधनं सर्वविद्यानां यतस्तत्सम्यगाचरेत् ॥ 10॥ श्रुतिराथर्वणी सूक्ष्मा सूक्ष्मार्थस्य प्रकाशिनी । यदुवाच व्रतं प्रीत्या तन्नित्यं सम्यगाचरेत् ॥ 11॥ अग्निरित्यादिभिर्मन्त्रैः षड्भिः शुद्धेन भस्मना । सर्वाङ्गोद्धूलनं कुर्याच्छिरोव्रतसमाह्वयम् ॥ 12॥ एतच्छिरोव्रतं कुर्यात्सन्ध्याकालेषु सादरम् । यावद्विद्योदयस्तावत्तस्य विद्या खलूत्तमा ॥ 13॥ द्वादशाब्दमथाब्दं वा तदर्धं च तदर्धकम् । प्रकुर्याद्द्वादशाहं वा सङ्कल्पेन शिरोव्रतम् ॥ 14॥ शिरोव्रतेन यः स्नातस्तं तु नोपदिशेत्तु यः । तस्य विद्या विनष्टा स्यान्निर्घृणः स गुरुः खलु ॥ 15॥ ब्रह्मविद्यागुरुः साक्षान्मुनिः कारुणिकः खलु । यथा सर्वेश्वरः श्रीमान्मृदुः कारुणिकः खलु ॥ 16॥ जन्मान्तरसहस्रेषु नरा ये धर्मचारिणः । तेषामेव खलु श्रद्धा जायते न कदाचन ॥ 17॥ प्रत्युताज्ञानबाहुल्याद्द्वेष एव विजायते । अतः प्रद्वेषयुक्तस्य न भवेदात्मवेदनम् ॥ 18॥ ब्रह्मविद्योपदेशस्य साक्षादेवाधिकारिणः । त एव नेतरे विद्वन् ये तु स्नाताः शिरोव्रतैः ॥ 19॥ व्रतं पाशुपतं चीर्णं यैर्द्विजैरादरेण तु । तेषामेवोपदेष्टव्यमिति वेदानुशासनम् ॥ 20॥ यः पशुस्तत्पशुत्वं च व्रतेनानेन सन्त्यजेत् । तान्हत्वा न स पापीयान्भवेद्वेदान्तनिश्चयः ॥ 21॥ त्रिपुण्ड्रधारणं प्रोक्तं जाबालैरादरेण तु । त्रियम्बकेन मन्त्रेण सतारेण शिवेन च ॥ 22॥ त्रिपुण्ड्रं धारयेन्नित्यं गहस्थाश्रममाश्रितः । ओङ्कारेण त्रिरुक्तेन सहंसेन त्रिपुण्ड्रकम् ॥ 23॥ धारयेद्भिक्षुको नित्यमिति जाबालिकी श्रुतिः । त्रियम्बकेन मन्त्रेण प्रणवेन शिवेन च ॥ 24॥ गृहस्थश्च वानप्रस्थो धारयेच्च त्रिपुण्ड्रकम् । मेधावीत्यादिना वापि ब्रह्मचारी दिने दिने ॥ 25॥ भस्मना सजलेनापि धारयेच्च त्रिपुण्ड्रकम् । ब्राह्मणो विधिनोत्पन्नस्त्रिपुण्ड्रभस्मनैव तु ॥ 26॥ ललाटे धारयेन्नित्यं तिर्यग्भस्मावगुण्ठनम् । (महादेवस्य सम्बन्धात्तद्धर्मेऽप्यस्ति सङ्गतिः .) सम्यक् त्रिपुण्ड्रधर्मं च ब्राह्मणो नित्यमाचरेत् ॥ 27॥ आदिब्राह्मणभूतेन त्रिपुण्ड्रं भस्मना धृतम् । यतोऽत एव विप्रस्तु त्रिपुण्ड्रं धारयेत्सदा ॥ 28॥ भस्मना वेदसिद्धेन त्रिपुण्ड्रं देहगुण्ठनम् । रुद्रलिङ्गार्चनं वापि मोहतोऽपि च न त्यजेत् ॥ 29॥ त्रियम्बकेन मन्त्रेण सतारेण तथैव च । पञ्चाक्षरेण मन्त्रेण प्रणवेन तथैव च ॥ 30॥ ललाटे हृदये चैव दोर्द्वन्द्वे च महामुने । त्रिपुण्ड्रं धारयेन्नित्यं संन्यासाश्रममाश्रितः ॥ 31॥ त्रियायुषेण मन्त्रेण मेधावीत्यादिनाथवा । गौणेन भस्मना धार्यं त्रिपुण्ड्रं ब्रह्मचारिणा ॥ 32॥ नमोऽन्तेन शिवेनैव शूद्रः शुश्रूषणे रतः । उद्धूलनं त्रिपुण्ड्रं च नित्यं भक्त्या समाचरेत् ॥ 33॥ अन्येषामपि सर्वेषां विना मन्त्रेण सुव्रत । उद्धूलनं त्रिपुण्ड्रं च कर्तव्यं भक्तितो मुने ॥ 34॥ भूत्यैवोद्धूलनं तिर्यक् त्रिपुण्ड्रस्य च धारणम् । वरेण्यं सर्वधर्मेभ्यस्तस्मान्नित्यं समाचरेत् ॥ 35॥ भस्माग्निहोत्रजं वाथ विरजाग्निसमुद्भवम् । आदरेण समादाय शुद्धे पात्रे निधाय तत् ॥ 36॥ प्रक्षाल्य पादौ हस्तौ च द्विराचम्य समाहितः । गृहीत्वा भस्म तत्पञ्चब्रह्ममन्त्रैः शनैः शनैः ॥ 37॥ प्राणायामत्रयं कृत्वा अग्निरित्यादिमन्त्रितम् । तैरेव सप्तभिर्मन्त्रैस्त्रिवारमभिमन्त्रयेत् ॥ 38॥ ओमापोज्योतिरित्युक्त्वा ध्यात्वा मन्त्रानुदीरयेत् । सितेन भस्मना पूर्वं समुद्धूल्य शरीरकम् ॥ 39॥ विपापो विरजो मर्त्यो जायते नात्र संशयः । ततो ध्यात्वा महाविष्णुं जगन्नाथं जलाधिपम् ॥ 40॥ संयोज्य भस्मना तोयमग्निरित्यादिभिः पुनः । विमृज्य साम्बं ध्यात्वा च समुद्धूल्योर्ध्वमस्तकम् ॥ 41॥ तेन भावनया ब्राह्मभूतेन सितभस्मना । ललाटवक्षःस्कन्धेषु स्वाश्रमोचितमन्त्रतः ॥ 42॥ मध्यमानामिकाङ्गुष्ठैरनुलोमविलोमतः । त्रिपुण्ड्रं धारयेन्नित्यं त्रिकालेष्वपि भक्तितः ॥ 43॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सशिरोव्रतं त्रिपुण्डधारणवर्णनं नाम नवमोऽध्यायः ॥ 11\.9॥ \section{11\.10 दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् |} श्रीनारायण उवाच । आग्नेयं गौणमज्ञानध्वंसकं ज्ञानसाधकम् । गौणं नानाविधं विद्धि ब्रह्मन्ब्रह्मविदांवर ॥ 1॥ अग्निहोत्राग्निजं तद्वद्विरजानलजं मुने । औपासनसमुत्पन्नं समिदग्निसमुद्भवम् ॥ 2॥ पचनाग्निसमुत्पन्नं दावानलसमुद्भवम् । त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम् ॥ 3॥ विरजानलजं चैव धार्यं भस्म महामुने । औपासनसमुत्पन्नं गृहस्थानां विशेषतः ॥ 4॥ समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा । शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम् ॥ 5॥ अन्येषामपि सर्वेषां धार्यं दावानलोद्भवम् । कालश्चित्रा पौर्णमासी देशः स्वीयः परिग्रहः ॥ 6॥ क्षेत्रारामाद्यरण्यं वा प्रशस्तः शुभलक्षणः । तत्र पूर्वत्रयोदश्यां सुस्नातः सुकृताह्निकः ॥ 7॥ अनुज्ञाप्य स्वमाचार्यं सम्पूज्य प्रणिपत्य च । पूजां वैशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम् ॥ 8॥ शुद्धयज्ञोपवीती च शुक्लमाल्यानुलेपनः । दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ॥ 9॥ प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः । ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ 10॥ व्रतमेतत्करोमीति भवेत्सङ्कल्पदीक्षितः । यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ 11॥ तदर्धं वा तदर्धं वा मासद्वादशकं तु वा । तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ 12॥ दिनद्वादशकं वापि दिनषट्कमथापि वा । तदर्धं दिनमेकं वा व्रतसङ्कल्पनावधि ॥ 13॥ अग्निमाधाय विधिवद्विरजाहोमकारणात् । हुत्वाऽऽज्येन समिद्भिश्च चरुणा च यथाविधि ॥ 14॥ पूताहात्पुरतो भूयस्तत्त्वानां शुद्धिमुद्दिशन् । जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ 15॥ तत्त्वान्येतानि मे देहे शुध्यन्तामित्यनुस्मरन् । पश्चाद्भूतादितन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ 16॥ ज्ञानकर्मविभेदेन पञ्च पञ्च विभागशः । त्वगादिधातवः सप्त पञ्च प्राणादिवायवः ॥ 17॥ मनो बुद्धिरहङ्कारो गुणाः प्रकृतिपूरुषौ । रागो विद्या कला चैव नियतिः काल एव च ॥ 18॥ माया च शुद्धविद्या च महेश्वरसदाशिवौ । शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ 19॥ मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजो भवेत् । अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च ॥ 20॥ न्यस्याग्नौ तं च संरक्ष्य दिने तस्मिन् हविष्यभुक् । प्रभाते च चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ॥ 21॥ तस्मिन्दिने निराहारः कालशेषं समापयेत् । प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः ॥ 22॥ उपसंहृत्य रुद्राग्निं गृहीत्वा भस्म यत्नतः । ततश्च जटिलो मुण्डः शिखैकजट एव च ॥ 23॥ भूत्वा स्नात्वा पुनर्वीतलज्जश्चेत्स्याद्दिगम्बरः । अन्यः काषायवसनश्चर्मचीराम्बरोऽथवा ॥ 24॥ एकाम्बरो वल्कलवान्भवेद्दण्डी च मेखली । प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ॥ 25॥ सङ्कलीकृत्य तद्भस्म विरजानलसम्भवम् । अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैः क्रमात् ॥ 26॥ विमृज्याङ्गानि मूर्धादिचरणान्तं च तैः स्पृशेत् । ततस्तेन क्रमेणैव समुद्धूल्य च भस्मना ॥ 27॥ सर्वाङ्गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा । ततश्च पुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ॥ 28॥ शिवभावं समागम्य शिवभावमथाचरेत् । कुर्यात्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ॥ 29॥ भुक्तिमुक्तिप्रदं चैव पशुत्वं विनिवर्तयेत् । तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ॥ 30॥ पूजनीयो महादेवो लिङ्गमूर्तिः सदाशिवः । भस्मस्नानं महापुण्यं सर्वसौख्यकरं परम् ॥ 31॥ आयुष्यं बलमारोग्यं श्रीपुष्टिवर्धनं यतः । रक्षार्थं मङ्गलार्थं च सर्वसम्पत्समृद्धये ॥ 32॥ भस्मस्निग्धमनुष्याणां महामारीभयं न च । शान्तिकं पौष्टिकं भस्म कामदं च त्रिधा भवेत् ॥ 33॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे भस्ममाहात्म्ये पाशुपतव्रतवर्णनं नाम दशमोऽध्यायः ॥ 11\.10॥ \section{11\.11 एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् |} नारद उवाच । त्रिविधत्वं कथं चास्य भस्मनः परिकीर्तितम् । एतत्कथय मे देव महत्कौतूहलं मम ॥ 1॥ श्रीनारायण उवाच । त्रिविधत्वं प्रवक्ष्यामि देवर्षे भस्मनः शृणु । महापापक्षयकरं महाकीर्तिकरं परम् ॥ 2॥ गोमयं योनिसम्बद्धं तद्धस्तेनैव गृह्यते । ब्राह्मैर्मन्त्रैस्तु सन्दग्धं तच्छान्तिकृदिहोच्यते ॥ 3॥ सावधानस्तु गृह्णीयान्नरो वै गोमयं तु यत् । अन्तरिक्षे गृहीत्वा तत्षडङ्गेन दहेदतः ॥ 4॥ पौष्टिकं तत्समाख्यातं कामदं च ततः शृणु । प्रासादेन दहेदेतत्कामदं भस्म कीर्तितम् ॥ 5॥ प्रातरुत्थाय देवर्षे भस्मव्रतपरः शुचिः । गवां गोष्ठेषु गत्वा तु नमस्कृत्य तु गोकुलम् ॥ 6॥ गवां वर्णानुरूपाणां गृह्णीयाद्गोमयं शुभम् । ब्राह्मणस्य च गौः श्वेता रक्ता गौः क्षत्रियस्य च ॥ 7॥ पीतवर्णा तु वैश्यस्य कृष्णा शूद्रस्य कथ्यते । पौर्णमास्याममावास्यामष्टम्यां वा विशुद्धधीः ॥ 8॥ प्रासादेन तु मन्त्रेण गृहीत्वा गोमयं शुभम् । हृदयेन तु मन्त्रेण पिण्डीकृत्य तु गोमयम् ॥ 9॥ रविरश्मिसुसन्तप्तं शुचौ देशे मनोहरे । तुषेण वा बुसैर्वापि प्रासादेन तु निक्षिपेत् ॥ 10॥ अरण्युद्भवमग्निं वा श्रोत्रियागारजं तु वा । तदग्नौ विन्यसेत्तं च शिवबीजेन मन्त्रतः ॥ 11॥ गृह्णीयादथ तत्राग्निकुण्डाद्भस्म विचक्षणः । नवपात्रं समादाय प्रासादेन तु निक्षिपेत् ॥ 12॥ केतकी पाटली तद्वदुशीरं चन्दनं तथा । नानासुगन्धिद्रव्याणि काश्मीरप्रभृतीनि च ॥ 13॥ निक्षिपेत्तत्र पात्रे तु सद्योमन्त्रेण शुद्धधीः । जलस्नानं पुरा कृत्वा भस्मस्नानमतः परम् ॥ 14॥ जलस्नाने त्वशक्तश्च भस्मस्नानं समाचरेत् । प्रक्षाल्य पादौ हस्तौ च शिरश्चेशानमन्त्रतः ॥ 15॥ समुद्धूल्य ततः पश्चादाननं तत्पुरुषेण तु । अघोरेण तु हृदयं नाभिं वामेन तत्परम् ॥ 16॥ सद्योमन्त्रेण सर्वाङ्गं समूद्धूल्य विचक्षणः । पूर्ववस्त्रं परित्यज्य शुद्धवस्त्रं परिग्रहेत् ॥ 17॥ प्रक्षाल्य पादौ हस्तौ च पश्चादाचमनं चरेत् । भस्मनोद्धूलनाभावे त्रिपुण्ड्रं तु विधीयते ॥ 18॥ मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् । तर्जन्यनामिकामध्यैस्त्रिपुण्ड्रं च समाचरेत् ॥ 19॥ मूर्ध्नि चैव ललाटे च कर्णे कण्ठे तथैव च । हृदये चैव बाह्वोश्च न्यासस्थानं हि चोच्यते ॥ 20॥ पञ्चाङ्गुलैर्न्यसेन्मूर्ध्नि प्रासादेन तु मन्त्रतः । त्र्यङ्गुलैर्विन्यसेद्भाले शिरोमन्त्रेण देशिकः ॥ 21॥ सद्येन दक्षिणे कर्णे वामदेवेन वामतः । अघोरेण तु कण्ठे च मध्याङ्गुल्या स्पृशेद्बुधः ॥ 22॥ हृदयं हृदयेनैव त्रिभिरङ्गुलिभिः स्पृशेत् । विन्यसेद्दक्षिणे बाहौ शिखामन्त्रेण देशिकः ॥ 23॥ वामबाहौ न्यसेद्धीमान्कवचेन त्रियङ्गुलैः । मध्येन संस्पृशेन्नाभ्यामीशान इति मन्त्रतः ॥ 24॥ ब्रह्मविष्णुमहेशानास्तिस्रो रेखा इति स्मृताः । आद्यो ब्रह्मा ततो विष्णुस्तदूर्ध्वं तु महेश्वरः ॥ 25॥ एकाङ्गुलेन न्यस्तं यदीश्वरस्तत्र देवता । शिरोमध्ये त्वयं ब्रह्मा ईश्वरस्तु ललाटके ॥ 26॥ कर्णयोरश्विनौ देवौ गणेशस्तु गले तथा । क्षत्रियश्च तथा वैश्यः शूद्रश्चोद्धूलनं त्यजेत् ॥ 27॥ सर्वेषामन्त्यजातीनां मन्त्रेण रहितं भवेत् । (अदीक्षितं मनुष्याणामपि मन्त्रं विना भवेत्)॥ 28॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे त्रिविधभस्ममाहात्म्यवर्णनं नामकादशोऽध्यायः ॥ 11\.11॥ \section{11\.12 द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् |} श्रीनारायण उवाच । देवर्षे शृणु तत्सर्वं भस्मोद्धूलनजं फलम् । सरहस्यविधानं च सर्वकामफलप्रदम् ॥ 1॥ कपिलायाः शकृत्स्वच्छं गृहीत्वा गगनेऽपतत् । न क्लिन्नं नापि कठिनं न दुर्गन्धं न चोषितम् ॥ 2॥ उपर्यधः परित्यज्य गह्णीयात्पतितं यदि । पिण्डीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमन्त्रितम् ॥ 3॥ आदाय वाससाऽऽच्छाद्य भस्माधाने विनिक्षिपेत् । सुकृते सुदृढे शुद्धे क्षालिते प्रोक्षिते शुभे ॥ 4॥ विन्यस्य मन्त्री मन्त्रेण पात्रे भस्म विनिक्षिपेत् । तैजसं दारवं चाथ मृण्मयं चैलमेव च ॥ 5॥ अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् । क्षौमे चैवातिशुद्धे वा धनवद्भस्म निक्षिपेत् ॥ 6॥ प्रस्थितो भस्म गृह्णीयात्स्वयं चानुचरोऽपि वा । न चायुक्तकरे दद्यान्न चाशुचितले क्षिपेत् ॥ 7॥ न संस्पृशेत्तु नीचाङ्गैर्न क्षिपेन्न च लङ्घयेत् । तस्माद्भसितमादाय विनियुञ्जीत मन्त्रितम् ॥ 8॥ विभूतिधारणविधिः स्मृतिप्रोक्तो मयेरितः । यदीयाचरणेनैव शिवतुल्यो न संशयः ॥ 9॥ शैवैः सम्पादितं भस्म वैदिकैः शिवसन्निधौ । भक्त्या परमया ग्राह्यं प्रार्थयित्वा तु पूजयेत् ॥ 10॥ तन्त्रोक्तवर्त्मना सिद्धं भस्म तान्त्रिकपूजकैः । यत्रकुत्रापि दत्तं चेत्तद्ग्राह्यं नैव वैदिकैः ॥ 11॥ शूद्रैः कापालिकैर्वाथ पाखण्डैरपरैस्तु तत् । त्रिपुण्ड्रं धारयेद्भक्त्या मनसापि न लङ्घयेत् ॥ 12॥ श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् । त्रिपुण्ड्रधारणं भक्त्या तथा देहावगुण्ठनम् ॥ 13॥ द्विजः कुर्याद्धि मन्त्रेण तत्त्यागी पतितो भवेत् । उद्धूलनं त्रिपुण्ड्रं च भक्त्या नैवाचरन्ति ये ॥ 14॥ तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः । येन भस्मोक्तमार्गेण धृतं न मुनिपुङ्गव ॥ 15॥ तस्य विद्धि मुने जन्म निष्कलं सौकरं यथा । येषां वपुर्मनुष्याणां त्रिपुण्ड्रेण विना स्थितम् ॥ 16॥ श्मशानसदृशं तत्स्यान्न प्रेक्ष्यं पुण्यकृज्जनैः । धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ॥ 17॥ धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् । त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते ॥ 18॥ धारयन्ति च ये भक्त्या धारयन्ति तमेव ते । यथा कृशानुरहितो भूधरो न विराजते ॥ 19॥ अशेषसाधनेऽप्येवं भस्महीनं शिवार्चनम् । उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ॥ 20॥ तैः पूर्वाचरितं सर्वं विपरीतं भवेदपि । भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य च धारणम् ॥ 21॥ विना वेदोचिताचारं स्मार्तस्यानर्थकारणम् । कृतं स्यादकृतं तेन श्रुतमप्यश्रुतं भवेत् ॥ 22॥ अधीतमनधीतं च त्रिपुण्ड्रं यो न धारयेत् । वृथा वेदा वृथा यज्ञा वृथा दानं वृथा तपः ॥ 23॥ वृथा व्रतोपवासेन त्रिपुण्ड्रं यो न धारयेत् । भस्मधारणकं त्यक्त्वा मुक्तिमिच्छति यः पुमान् ॥ 24॥ विषपानेन नित्यत्वं कुरुते ह्यात्मनो हि सः । स्रष्टा सृष्टिच्छलेनाह त्रिपुण्ड्रस्य च धारणम् ॥ 25॥ ससर्ज स ललाटं हि तिर्यगूर्ध्वं न वर्तुलम् । तिर्यग्रेखाः प्रदृश्यन्ते ललाटे सर्वदेहिनाम् ॥ 26॥ तथापि मानवा मूर्खा न कुर्वन्ति त्रिपुण्ड्रकम् । न तद्ध्यानं न तन्मोक्षं न तज्ज्ञानं न तत्तपः ॥ 27॥ विना तिर्यक्त्रिपुण्ड्रं च विप्रेण यदनुष्ठितम् । वेदस्याध्ययने शूद्रो नाधिकारी यथा भवेत् ॥ 28॥ त्रिपुण्ड्रेण विना विप्रो नाधिकारी शिवार्चने । प्राङ्मुखश्चरणौ हस्तौ प्रक्षाल्याचम्य पूर्ववत् ॥ 29॥ प्राणानायम्य सङ्कल्प्य भस्मस्नानं समाचरेत् । आदाय भसितं शुद्धमग्निहोत्रसमुद्भवम् ॥ 30॥ ईशानेन तु मन्त्रेण स्वमूर्धनि विनिक्षिपेत् । तत आदाय तद्भस्म मुखे च पुरुषेण तु ॥ 31॥ अघोराख्येण हृदये गुह्ये वामाह्वयेन च । सद्योजाताभिधानेन भस्म पादद्वये क्षिपेत् ॥ 32॥ सर्वाङ्गं प्रणवेनैव मन्त्रेणोद्धूलनं ततः । एतदाग्नेयकं स्नानमुदितं परमर्षिभिः ॥ 33॥ सर्वकर्मसमृद्ध्यर्थं कुर्यादादाविदं बुधः । ततः प्रक्षाल्य हस्तादीनुपस्पृश्य यथाविधि ॥ 34॥ तिर्यक्त्रिपुण्ड्रं विधिना ललाटे हृदये गले । पञ्चभिर्ब्रह्मभिर्वापि कृतेन भसितेन च ॥ 35॥ घृतमेतत्त्रिपुण्ड्रं स्यात्सर्वकर्मसु पावनम् । शूद्रैरन्त्यजहस्तस्थं न धार्यं भस्म च क्वचित् ॥ 36॥ भस्मना साग्निहोत्रेण लिप्तः कर्म समाचरेत् । अन्यथा सर्वकर्माणि न फलन्ति कदाचन ॥ 37॥ सत्यं शौचं जपो होमस्तीर्थं देवादिपूजनम् । तस्य व्यर्थमिदं सर्वं यस्त्रिपुण्ड्रं न धारयेत् ॥ 38॥ त्रिपुण्ड्रधृग्विप्रवरो यो रुद्राक्षधरः शुचिः । स हन्ति रोगदुरितव्याधिदुर्भिक्षतस्करान् ॥ 39॥ समाप्नोति परं ब्रह्म यतो नावर्तते पुनः । स पङ्क्तिपावनः श्राद्धे पूज्यो विप्रैः सुरैरपि ॥ 40॥ श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने । धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः । भस्मधारणमाहात्म्यं भूयोऽपि कथयामि ते ॥ 41॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे भस्मधारणमाहाम्यवर्णनं नाम द्वादशोऽध्यायः ॥ 11\.12॥ \section{11\.13 त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् |} श्रीनारायण उवाच । महापातकसङ्घाश्च पातकान्यपराण्यपि । नश्यन्ति मुनिशार्दूल सत्यं सत्यं न चान्यथा ॥ 1॥ एकं भस्म धृतं येन तस्य पुण्यफलं शृणु । यतीनां ज्ञानदं प्रोक्तं वानस्थानां विरक्तिदम् ॥ 2॥ गृहस्थानां मुने तद्वद्धर्मवृद्धिकरं तथा । ब्रह्मचर्याश्रमस्थानां स्वाध्यायप्रदमेव च ॥ 3॥ शूद्राणां पुण्यदं नित्यमन्येषां पापनाशनम् । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ 4॥ रक्षार्थं सर्वभूतानां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ 5॥ यज्ञत्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ 6॥ सर्वधर्मतया तेषां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ 7॥ माहेश्वराणां लिङ्गार्थं विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ 8॥ विज्ञानार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः । शिवेन विष्णुना चैव ब्रह्मणा वज्रिणा तथा ॥ 9॥ हिरण्यगर्भेण तदवतारैर्वरुणादिभिः । देवताभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मकम् ॥ 10॥ उमादेव्या च लक्ष्या च वाचा चान्याभिरास्तिकैः । सर्वस्त्रीभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ 11॥ यक्षराक्षसगन्धर्वसिद्धविद्याधरादिभिः । मुनिभिश्च धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ 12॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रेरपि च सङ्करैः । अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ 13॥ उद्धूलनं त्रिपुण्ड्रं च यैः समाचरितं मुदा । त एव शिष्टा विद्वांसो नेतरे मुनिपुङ्गव ॥ 14॥ शिवलिङ्गं मणिः सख्यं मन्त्रः पञ्चाक्षरस्तथा । विभूतिरौषधं पुंसां मुक्तिस्त्रीवश्यकर्मणि ॥ 15॥ भुनक्ति यत्र भस्माङ्गो मूर्खो वा पण्डितोऽपि वा । तत्र भुङ्क्ते महादेवः सपत्नीको वृषध्वजः ॥ 16॥ भस्मसञ्छन्नसर्वाङ्गमनुगच्छति यः पुमान् । सर्वपातकयुक्तोऽपि पूजितो मानवोऽचिरात् ॥ 17॥ भस्मसञ्छन्नसर्वाङ्गं यः स्तौति श्रद्धया सह । सर्वपातकयुक्तोऽपि पूज्यते मानवोऽचिरात् ॥ 18॥ त्रिपुण्ड्रधारिणे भिक्षाप्रदानेन हि केवलम् । तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ॥ 19॥ येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना कृतम् । कीकटेष्वपि देशेषु यत्र भूतिविभूषणः ॥ 20॥ मानवस्तु वसेन्नित्यं काशीक्षेत्रसमं हि तत् । दुःशीलः शीलयुक्तो वा योगयुक्तोऽप्यलक्षणः ॥ 21॥ भूतिशासनयुक्तो वा स पूज्यो मम पुत्रवत् । छद्मनापि चरेद्यो हि भूतिशासनमैश्वरम् ॥ 22॥ सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि । सम्पर्काल्लीलया वापि भयाद्वा धारयेत्तु यः ॥ 23॥ विधियुक्तो विभूतिं तु स च पूज्यो यथा ह्यहम् । शिवस्य विष्णोर्देवानां ब्रह्मणस्तृप्तिकारणम् ॥ 24॥ पार्वत्याश्च महालक्ष्या भारत्यास्तृप्तिकारणम् । न दानेन न यज्ञेन न तपोभिः सुदुर्लभैः ॥ 25॥ न तीर्थयात्रया पुण्यं त्रिपुण्ड्रेण च लभ्यते । दानं यज्ञाश्च धर्माश्च तीर्थयात्राश्च नारद ॥ 26॥ ध्यानं तपस्त्रिपुण्ड्रस्य कलां नार्हन्ति षोडशीम् । यथा राजा स्वचिह्नाङ्कं स्वजनं मन्यते सदा ॥ 27॥ तथा शिवस्त्रिपुण्ड्राङ्कं स्वकीयमिव मन्यते । द्विजातिर्वान्यजातिर्वा शुद्धचित्तेन भस्मना ॥ 28॥ धारयेद्यस्त्रिपुण्ड्राङ्कं रुद्रस्तेन वशीकृतः । त्यक्तसर्वाश्रमाचारो लुप्तसर्वक्रियोऽपि सः ॥ 29॥ सकृत्तिर्यक्त्रिपुण्ड्राङ्कं धारयेत्सोऽपि मुच्यते । नास्य ज्ञानं परीक्षेत न कुलं न व्रतं तथा ॥ 30॥ त्रिपुण्ड्राङ्कितभालेन पूज्य एव हि नारद । शिवमन्त्रात्परो मन्त्रो नास्ति तुल्यं शिवात्परम् ॥ 31॥ शिवार्चनात्परं पुण्यं न हि तीर्थं च भस्मना । रुद्राग्नेर्यत्परं तीर्थं तद्भस्म परिकीर्तितम् ॥ 32॥ ध्वंसनं सर्वदुःखानां सर्वपापविशोधनम् । अन्त्यजो वाधमो वापि मूर्खो वा पण्डितोऽपि वा ॥ 33॥ यस्मिन्देशे वसेन्नित्यं भूतिशासनसंयुतः । तस्मिन्सदाशिवः सोमः सर्वभूतगणैर्वृतः । सर्वतीर्थेश्च संयुक्तः सान्निध्यं कुरुते सदा ॥ 34॥ एतानि पञ्चशिवमन्त्रपवित्रितानि भस्मानि कामदहनाङ्गविभूषितानि । त्रैपुण्ड्रकाणि रचितानि ललाटपट्टे लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ 35॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे त्रिपुण्डधारणमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ 11\.13॥ \section{11\.14 चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् |} श्रीनारायण उवाच । भस्मदिग्धशरीराय यो ददाति धनं मुदा । तस्य सर्वाणि पापानि विनश्यन्ति न संशयः ॥ 1॥ श्रुतयः स्मृतयः सर्वाः पुराणान्यखिलान्यपि । वदन्ति भूतिमाहाम्यं तत्तस्माद्धारयेद्द्विजः ॥ 2॥ सितेन भस्मना कुर्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ 3॥ योगी सर्वाङ्गकं स्तानमापादतलमस्तकम् । त्रिसन्ध्यमाचरेन्नित्यमाशु योगमवाप्नुयात् ॥ 4॥ भस्मस्नानेन पुरुषः कुलस्योद्धारको भवेत् । भस्मस्नानं जलस्नानादसङ्ख्येयगुणान्वितम् ॥ 5॥ सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् । तत्फलं लभते सर्वं भस्मस्नानान्न संशयः ॥ 6॥ महापातकयुक्तो वा युक्तो वाप्युपपातकैः । भस्मस्नानेन तत्सर्वं दहत्यग्निरिवेन्धनम् ॥ 7॥ भस्मस्नानात्परं स्नानं पवित्रं नैव विद्यते । एवमुक्तं शिवेनादौ तदा स्नातः स्वयं शिवः ॥ 8॥ तदाप्रभृति ब्रह्माद्या मुनयश्च शिवार्थिनः । सर्वकर्मसु यत्नेन भस्मस्नानं प्रचक्रिरे ॥ 9॥ तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् । अनेनैव शरीरेण स हि रुद्रो न संशयः ॥ 10॥ ये भस्मधारिणं दृष्ट्वा परितृप्ता भवन्ति ते । देवासुरमुनीन्द्रैश्च पूज्या नित्यं न संशयः ॥ 11॥ भस्मसञ्छन्नसर्वाङ्गं दृष्ट्वोत्तिष्ठति यः पुमान् । तं दृष्ट्वा देवराजोऽपि दण्डवत्प्रणमिष्यति ॥ 12॥ अभक्ष्यभक्षणं येषां भस्मधारणपूर्वकम् । तेषां तद्भक्ष्यमेव स्यान्मुने नात्र विचारणा ॥ 13॥ यः स्नाति भस्मना नित्यं जले स्नात्वा ततः परम् । ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽऽथवादरात् ॥ 14॥ सर्वपापविनिर्मुक्तः स याति परमां गतिम् । आग्नेयं भस्मना स्नानं यतीनां च विशिष्यते ॥ 15॥ आर्द्रस्नानाद्वरं भस्मस्नानमार्द्रवधो ध्रुवः । आर्द्रं तु प्रकृतिं विद्यात्प्रकृतिं बन्धनं विदुः ॥ 16॥ प्रकृतेस्तु प्रहाणाय भस्मना स्नानमिष्यते । भस्मना सदृशं ब्रह्यन्नास्ति लोकत्रयेष्वपि ॥ 17॥ रक्षार्थं मङ्गलार्थं च पवित्रार्थं पुरा सुरैः । भस्म दृष्ट्वा मुने पूर्वं दत्तं देव्यै प्रियेण तु ॥ 18॥ तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् । भवपाशैर्विनिर्मुक्तः शिवलोके महीयते ॥ 19॥ ज्वररक्षःपिशाचाश्च पूतनाकुष्ठगुल्मकाः । भगन्दराणि सर्वाणि चाशीतिर्वातरोगकाः ॥ 20॥ चतुःषष्टिः पित्तरोगाः श्लेष्मा सप्तत्रिपञ्चकाः । व्याघ्रचौरभयं चैवाप्यन्ये दुष्टग्रहा अपि ॥ 21॥ भस्मस्नानेन नश्यन्ति सिंहेनैव यथा गजाः । शुद्धशीतजलेनैव भस्मना च त्रिपुण्ड्रकम् ॥ 22॥ यो धारयेत्परं ब्रह्म स प्राप्नोति न संशयः । (भस्मना च त्रिपुण्ड्रं च यः कोऽपि धारयेत्परम् । स ब्रह्मलोकमाप्नोति मुक्तपापो न संशयः ॥) यथाविधि ललाटे वै वह्निवीर्यप्रधारणात् ॥ 23॥ नाशयेल्लिखितां यामीं ललाटस्थां लिपिं ध्रुवम् । कण्ठोपरिकृतं पापं नाशयेत्तत्प्रधारणात् ॥ 24॥ कण्ठे च धारणात्कण्ठभोगादिकृतपातकम् । बाह्वोर्बाहुकृतं पापं वक्षसा मनसा कृतम् ॥ 25॥ नाभ्यां शिश्नकृतं पापं गुदे गुदकृतं हरेत् । पार्श्वयोर्धारणाद्ब्रह्मन् परस्त्र्यालिङ्गनादिकम् ॥ 26॥ तद्भस्मधारणं शस्तं सर्वत्रैव त्रिलिङ्गकम् । ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् ॥ 27॥ गुणलोकत्रयाणां च धारणं तेन वै कृतम् । भस्मच्छन्नो द्विजो विद्वान्महापातकसम्भवैः ॥ 28॥ दोषैर्वियुज्यते सद्यो मुच्यते च न संशयः । भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् ॥ 29॥ भस्मस्नानविशुद्धात्मा आत्मनिष्ठ इति स्मृतः । भस्मना दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः ॥ 30॥ भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः । भूतप्रेतपिशाचाद्या रोगाश्चातीव दुःसहाः ॥ 31॥ भस्मनिष्ठस्य सान्निध्याद्विद्रवन्ति न संशयः । भासनाद्भसितं प्रोक्तं भस्म कल्मषभक्षणात् ॥ 32॥ भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी पुरा । त्रिपुण्ड्रधारिणं दृष्ट्वा भूतप्रेतपुरःसराः ॥ 33॥ भीताः प्रकम्पिताः शीघ्रं नश्यन्त्येव न संशयः । स्मरणादेव रुद्रस्य यथा पापं प्रणश्यति ॥ 34॥ अप्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना । तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम् ॥ 35॥ कृत्वापि चातुलं पापं मृत्युकालेऽपि यो द्विजः । भस्मस्नायी भवेत्कश्चित्क्षिप्रं पापैः प्रमुच्यते ॥ 36॥ भस्मस्नानाद्धि शुद्धात्मा जितक्रोधो जितेन्द्रियः । मत्समीपं समागम्य न स भूयोऽभिवर्तते ॥ 37॥ वनस्पतिगते सोमे भस्मोद्धूलितविग्रहः । अर्चितं शङ्करं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥ 38॥ आयुष्कामोऽथवा विद्वान्भूतिकामोऽथवा नरः । नित्यं वै धारयेद्भस्म मोक्षकामी च वै द्विजः ॥ 39॥ त्रिपुण्ड्रं परमं पुण्यं ब्रह्मविष्णुशिवात्मकम् । ये घोरा राक्षसाः प्रेता ये चान्ये क्षुद्रजन्तवः ॥ 40॥ त्रिपुण्ड्रधारणं दृष्ट्वा पलायन्ते न संशयः । कृत्वा शौचादिकं कर्म स्नात्वा तु विमले जले ॥ 41॥ भस्मनोद्धूलनं कार्यमापादतलमस्तकम् । केवलं वारुणं स्नानं देहे बाह्यमलापहम् ॥ 42॥ विभूतिस्तानमनघं बाह्यान्तरमलापहम् । त्यक्त्वापि वारुणं स्नानं तत्परः स्यान्न संशयः ॥ 43॥ कृतमप्यकृतं सत्यं भस्मस्नानं विना मुने । भस्मस्नानं श्रुतिप्रोक्तमाग्नेयं स्नानमुच्यते ॥ 44॥ अन्तर्बहिश्च संशुद्धं शिवपूजाफलं लभेत् । यद्बाह्यमलमात्रस्य नाशकं स्तानमस्ति तत् ॥ 45॥ तन्नाशयति तीव्रेण प्राणिबाह्यान्तरं मलम् । कृत्वापि कोटिशो नित्यं वारुणं स्नानमादरात् ॥ 46॥ न भवत्येव पूतात्मा भस्मस्नानं विना मुने । यद्भस्मस्नानमाहाम्यं तद्वेदो वेद तत्त्वतः ॥ 47॥ यद्वा वेद महादेवः सर्वदेवशिखामणिः । भस्मस्नानमकृत्वैव यः कुर्यात्कर्म वैदिकम् ॥ 48॥ स तत्कर्मकलार्धार्धमपि नाप्नोति वस्तुतः । यः करिष्यति यत्नेन भस्मस्नानं यथाविधि ॥ 49॥ स एवैकः सर्वकर्मस्वधिकारी श्रुतिश्रुतः । पावनं पावनानां च भस्मस्नानं श्रुतिश्रुतम् ॥ 50॥ न करिष्यति यो मोहात्स महापातकी भवेत् । अनन्तैर्वारुणैः स्नानैर्यत्पुण्यं प्राप्यते द्विजैः ॥ 51॥ ततोऽनन्तगुणं पुण्यं भस्मस्नानादवाप्यते । कालत्रयेऽपि कर्तव्यं भस्मस्नानं प्रयत्नतः ॥ 52॥ भस्मस्नानं स्मृतं श्रौतं तत्त्यागी पतितो भवेत् । मूत्राद्युत्सर्जनान्ते तु भस्मस्नानं प्रयत्नतः ॥ 53॥ कर्तव्यमन्यथा पूता न भविष्यन्ति मानवाः । विधिवत्कृतशौचोऽपि भस्मस्नानं विना द्विजः ॥ 54॥ न भविष्यति पूतात्मा नाधिकार्यपि कर्मणि । अपानवायुनिर्याते जृम्भणे स्कन्दने क्षुते ॥ 55॥ श्लेष्मोद्गारेऽपि कर्तव्यं भस्मस्नानं प्रयत्नतः । श्रीभस्मस्नानमाहात्म्यस्यैकदेशोऽत्र वर्णितः ॥ 56॥ पुनश्च सम्प्रवक्ष्यामि भस्मस्नानोत्थितं फलम् । सावधानेन मनसा श्रोतव्यं मुनिपुङ्गव ॥ 57॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे विभूतिधारणमाहात्म्यवर्णनं नाम चतुर्दशोऽध्यायः ॥ 11\.14॥ \section{11\.15 पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् |} श्रीनारायण उवाच । अग्निरित्यादिभिर्मन्त्रैर्भस्म संशोध्य सादरम् । धारणीयं ललाटादौ त्रिपुण्ड्रं केवलं द्विजैः ॥ 1॥ ब्रह्मक्षत्रियवैश्याश्च एते सर्वे द्विजाः स्मृताः । तस्माद्द्विजैः प्रयत्नेन त्रिपुण्ड्रं धार्यमन्वहम् ॥ 2॥ यस्योपनयनं ब्रह्मन् स एव द्विज उच्यते । तस्माच्छ्रौतं द्विजैः कार्यं त्रिपुण्ड्रस्य च धारणम् ॥ 3॥ विभूतिधारणं त्यक्त्वा यः सत्कर्म समाचरेत् । तत्कृतं चाकृतप्रायं भवत्येव न संशयः ॥ 4॥ न गायत्र्युपदेशोऽपि भस्मनो धारणं विना । ततो धृत्वैव भस्माङ्गे गायत्रीजपमाचरेत् ॥ 5॥ गायत्रीं मूलमेवाहुर्ब्राह्मण्ये मुनिपुङ्गव । सा भस्मधारणाभावे न केनाप्युपदिश्यते ॥ 6॥ न तावदधिकारोऽस्ति गायत्रीग्रहणे मुने । यावन्न भस्म भालादौ धृतमग्निसमुद्भवम् ॥ 7॥ भस्महीनललाटत्वं न ब्रह्मण्यानुमापकम् । एवमेव मया ब्रह्मन् हेतुरुक्तः सुपुण्यदः ॥ 8॥ मन्त्रपूतं सितं भस्म ललाटे परिवर्तते । स एव ब्राह्मणो विद्वान्सत्यं सत्यं मयोच्यते ॥ 9॥ यस्यास्ति सहजा प्रीतिर्मणिवद्भस्मसङ्ग्रहे । स एव ब्राह्मणो ब्रह्मन् सत्यं सत्यं मयोच्यते ॥ 10॥ न यस्य सहजा प्रीतिर्मणिवद्भस्मसङ्ग्रहे । स चाण्डाल इति ज्ञेयो जन्मजन्मान्तरे ध्रुवम् ॥ 11॥ न यस्य सहजा प्रीतिस्त्रिपुण्ड्रोद्धूलनादिषु । स चाण्डाल इति ज्ञेयः सत्यं सत्यं मयोच्यते ॥ 12॥ ये भस्मधारणं त्यक्त्वा भुञ्जन्ते च फलादिकम् । ते सर्वे नरकं घोरं प्राप्नुवन्ति न संशयः ॥ 13॥ (विभूतिधारणं त्यक्त्वा यः शिवं पूजयिष्यति । स दुर्भगः शिवद्वेष्टा स द्वेषो नरकप्रदः । सर्वकर्मबहिर्भूतो भस्मधारणवर्जितः ॥) विभूतिधारणं त्यक्त्वा कुर्वन् हेमतुलामपि । न तत्फलमवाप्नोति पतितो हि भवेद्धि सः ॥ 14॥ यथोपवीतरहितैः सन्ध्या न क्रियते द्विजैः । तथा सन्ध्या न कर्तव्या विभूतिरहितैरपि ॥ 15॥ गतोपवीतैः सन्ध्यायां कार्यः प्रतिनिधिः क्वचित् । जपादिकं तु सावित्र्यास्तथैवोपोषणादिकम् ॥ 16॥ विभूतिधारणे त्वन्यो नास्ति प्रतिनिधिः क्वचित् । विभूतिधारणं त्यक्त्वा यदि सन्ध्यां करोति यः ॥ 17॥ प्रत्यवैत्येव येनासौ नाधिकारी तदा द्विजः । यथा श्रुत्वान्त्यजो वेदान्प्रत्यवैति तथा द्विजः ॥ 18॥ प्रत्यवैति न सन्देहः सन्ध्याकृद्भस्मवर्जितः । सम्पादनीय यत्नेन श्रौतं भस्म सदा द्विजैः ॥ 19॥ स्मार्तं वा तदभावे तु लौकिकं वा समाहितैः । यादृशं तादृशं वास्तु पवित्रं भस्म सन्ततम् ॥ 20॥ धारणीयं प्रयत्नेन द्विजैः सन्ध्यादिकर्मसु । न संविशन्ति पापानि भस्मनिष्ठे ततः सदा ॥ 21॥ कर्तव्यमपि यत्नेन ब्राह्मणैर्भस्मधारणम् । मध्याङ्गुलित्रयेणैव स्वदक्षिणकरस्य तु ॥ 22॥ षडङ्गुलायतं मानमपि चाधिकमानकम् । नेत्रयुग्मप्रमाणेन भाले दीप्तं त्रिपुण्ड्रकम् ॥ 23॥ कदाचिद्भस्मना कुर्यात्स रुद्रो नात्र संशयः । अकारोऽनामिका प्रोक्त उकारो मध्यमाङ्गुलिः ॥ 24॥ मकारस्तर्जनी तस्मात् त्रिपुण्ड्रं त्रिगुणात्मकम् । त्रिपुण्ड्रं मध्यमातर्जन्यनामाभिरनुलोमतः ॥ 25॥ अत्र ते कथयाम्येनमितिहासं पुरातनम् । कदाचिदथ दुर्वासाः पितृलोकं गतोऽभवत् ॥ 26॥ भस्मसन्दिग्धसर्वाङ्गो रुद्राक्षाभरणान्वितः । शिव शङ्कर सर्वात्मञ्छ्रीमातर्जगदम्बिके ॥ 27॥ नामानीति गृणन्नुच्चैस्तापसानां शिखामणिः । कव्यवाडादयस्ते तु प्रत्युत्थानाभिवादनैः ॥ 28॥ आसनाद्युपचारैश्च सम्मानं बहु चक्रिरे । नानाकथाभिरन्योन्यं सम्भाषाञ्चक्रिरे तदा ॥ 29॥ तस्मिंस्तु समये कुम्भीपाकस्थानां तु पापिनाम् । घोरः समभवच्छब्दो हा हताः स्मेतिवादिनाम् ॥ 30॥ मृताः स्मेति वदन्त्येके दग्धाः स्मेति परे जगुः । छिन्नाः स्मेति विभिन्नाः स्मेत्येवं रोदनकारिणः ॥ 31॥ श्रुत्वा तं करुण शब्दं दुःखितो मुनिराड् हृदि । पप्रच्छ पितृनाथांस्तान्केषां शब्दोऽयमित्यपि ॥ 32॥ ते समूचुर्मुनेऽत्रैव पुरी संयमनी परा । वर्तते यमराडत्र पापिनां भोगदायकः ॥ 33॥ नानादूतैः कालरूपैः कृष्णवर्णेर्भयङ्करैः । सहितोऽत्रैव तत्पुर्यां नायको विद्यतेऽनघ ॥ 34॥ तत्र कुण्डान्यनेकानि पापिनां भोगदानि च । षडशीतिर्घोररूपैर्दूतैः परिवृतानि च ॥ 35॥ तत्र मुख्यतमं कुण्डं कुम्भीपाकाभिधं महत् । वर्तते तद्गतानां च यातनानां तु वर्णनम् ॥ 36॥ कर्तुं न शक्यते कैश्चिदपि वर्षशतैरपि । ये शिवद्रोहिणः सन्ति तथा देवीविनिन्दकाः ॥ 37॥ ये विष्णुद्रोहिणः सन्ति पतन्त्यत्रैव ते मुने । ये वेदनिन्दकाः सन्ति सूर्यस्य च गणेशितुः ॥ 38॥ ब्राह्मणानां द्रोहिणो ये पतन्त्यत्रैव ते मुने । कामाचाराश्च ये सन्ति तप्तमुद्राङ्किताश्च ये ॥ 39॥ त्रिशूलधारिणो ये च पतन्त्यत्रैव ते मुने । मातृपितृगुरुज्येष्ठपुराणस्मृतिनिन्दकाः ॥ 40॥ ये धर्मदूषकाः सन्ति पतन्त्यत्रैव ते मुने । तेषामयं महाघोरः शब्दः श्रवणदारुणः ॥ 41॥ श्रूयतेऽस्माभिरनिशं वैराग्यं यच्छ्रुतेर्भवेत् । इति तेषां वचः श्रुत्वा मुनिराट् तद्दिदृक्षया ॥ 42॥ उत्थाय चलितस्तूर्णं ययौ कुण्डसमीपतः । अवाङ्मुखो ददर्शाधस्तस्मिन्नेव क्षणे मुने ॥ 43॥ तत्रत्यानां पापिनां तु स्वर्गाधिकमभूत्सुखम् । हसन्ति केचिद्गायन्ति नृत्यन्ति च तथापरे ॥ 44॥ परस्परं रमन्ते तेऽत्युन्मत्ताः सुखवर्धनात् । मृदङ्गमुरजावीणाढक्कादुन्दुभिनिस्वनाः ॥ 45॥ समुद्भूतास्तु मधुराः पञ्चमस्वरभूषिताः । वसन्तवल्लीपुष्पाणां सुगन्धमरुतो ववुः ॥ 46॥ मुनिस्तु चकितो दृष्ट्वा यमदूताश्च विस्मिताः । शीघ्रं ते कथयामासुर्धर्मराजाय वेदिने ॥ 47॥ महाराज महाश्चर्यमधुनैवाभवद्विभो । स्वर्गादप्यधिकं सौख्यं कुम्भीपाकस्थपापिनाम् ॥ 48॥ निमित्तं नैव जानीमः कस्मादिदमभूद्विभो । चकिताः स्म वयं सर्वे प्राप्ता देव त्वदन्तिकम् ॥ 49॥ निशम्य दूतवाणीं तां धर्मराट् शीघ्रमुत्थितः । महामहिषमारूढो ययौ ते यत्र पापिनः ॥ 50॥ तां वार्तां प्रेषयामास दूतद्वारामरावतीम् । श्रुत्वा तां देवराजोऽपि प्राप्तो देवगणैः सह ॥ 51॥ ब्रह्मलोकात्पद्मजोऽपि वैकुण्ठाद्विष्टरश्रवाः । तत्तल्लोकाच्च दिक्पालाः समाजग्मुर्गणैः सह ॥ 52॥ परिवार्य स्थिताः सर्वे कुम्भीपाकमितस्ततः । अपश्यंस्तद्गताञ्जीवान्स्वर्गाधिकसुखान्त्वितान् ॥ 53॥ चकिता एव ते सर्वे न विदुस्तस्य कारणम् । अहो पापस्य भोगार्थं कुण्डमेतद्विनिर्मितम् ॥ 54॥ तत्र सौख्यं यदा जातं तदा पापात्तु किं भयम् । उच्छिन्ना वेदमर्यादा परमेशकृता कथम् ॥ 55॥ भगवान् स्वस्य सङ्कल्पं वितथं कृतवान्कथम् । आश्चर्यमेतदाश्चर्यमेतदित्येव भाषिणः ॥ 56॥ तटस्था अभवन्सर्वे न विदुस्तत्र कारणम् । एतस्मिन्नन्तरे शौरिः सम्मन्त्र्य विबुधादिभिः ॥ 57॥ ययौ कैश्चित्सुरगणैः सहितः शङ्करालयम् । पार्वत्या सहितं देवं कोटिकन्दर्पसुन्दरम् ॥ 58॥ रमणीयतमाङ्गं तं लावण्यखनिमद्भुतम् । सदा षोडशवर्षीयं नानालङ्कारभूषितम् ॥ 59॥ नानागणैः परिवृतं लालयन्तं परां शिवाम् । ददर्श चन्द्रमौलिं स चतुर्वेदं ननाम ह ॥ 60॥ वृत्तान्तं कथयामास चमत्कृतमतिस्फुटम् । एतस्य कारणं देव न जानीमः कथञ्चन ॥ 61॥ वद तत्कारणं देव सर्वज्ञोऽसि यतः प्रभो । विष्णुवाक्यं तदा श्रुत्वा प्रसन्नमुखपङ्कजः ॥ 62॥ उवाच मधुरं वाक्यं मेघगम्भीरया गिरा । शृणु विष्णो तन्निमित्तं नाश्चर्यं त्वत्र विद्यते ॥ 63॥ भस्मनो महिमैवायं भस्मना किं भवेन्न हि । कुम्भीपाकं गतो द्रष्टुं दुर्वासाः शैवसम्मतः ॥ 64॥ अवाङ्मुखो ददर्शाधस्तदा वायुवशाद्धरे । भालभस्मकणास्तत्र पतिता दैवयोगतः ॥ 65॥ तेन जातमिदं सर्वं भस्मनो महिमा त्वयम् । इतः परं तु तत्तीर्थं पितृलोकनिवासिनाम् ॥ 66॥ भविष्यति न सन्देहो यत्र स्नात्वा सुखी भवेत् । पितृतीर्थं तु तन्नाम्नाप्यत ऊर्ध्वं भविष्यति ॥ 67॥ मल्लिङ्गस्थापनं तत्र कार्यं देव्याश्च सत्तम । पूजयिष्यन्ति ते तत्र पितृलोकनिवासिनः ॥ 68॥ त्रैलोक्ये यानि तीर्थानि तत्र श्रेष्ठमिदं भवेत् । पित्रीश्वरीपूजया तु त्रैलोक्यं पूजितं भवेत् ॥ 69॥ श्रीनारायण उवाच । इति देववचः श्रुत्वा देवं मूर्ध्ना प्रणम्य च । तदनुज्ञां समादाय ययौ देवान्तिकं हरिः ॥ 70॥ तत्सर्वं कथयामास कारणं शङ्करोदितम् । साधु साध्विति ते प्रोचुरमरा मौलिचालनैः ॥ 71॥ शशंसुर्भस्ममाहात्म्यं हरिब्रह्मादयः सुराः । पितरश्चैव सन्तुष्टास्तीर्थलाभात्परन्तप ॥ 72॥ तत्तीर्थतीरे लिङ्गं च देव्या मूर्तिं यथाविधि । स्थापयामासुरमराः पूजयामासुरन्वहम् ॥ 73॥ तत्र ये प्राणिनोऽभूवन्पापभोगार्थमास्थिताः । ते विमानं समारुह्य गताः कैलासमण्डलम् ॥ 74॥ नाम्ना भद्रगणास्ते तु वसन्त्यद्यापि तत्र हि । पुनश्च दूरदेशे तु कुम्भीपाको विनिर्मितः ॥ 75॥ निरुद्धं शैवगमनं देवैस्तत्र तु तद्दिनात् । इति ते सर्वमाख्यातं भस्ममाहात्म्यमुत्तमम् ॥ 76॥ नातः परतरं किञ्चिदधिकं विद्यते मुने । ऊर्ध्वपुण्ड्रविधिं चैवाप्यधिकारिविभेदतः ॥ 77॥ प्रवक्ष्ये मुनिशार्दूल वैष्णवागमलोकनात् । ऊर्ध्वपुण्ड्रप्रमाणानि दिव्यान्यङ्गुलिभेदतः ॥ 78॥ वर्णाभिमन्त्रदेवांश्च प्रवक्ष्यामि फलानि च । पर्वताग्रे नदीतीरे शिवक्षेत्रे विशेषतः ॥ 79॥ सिन्धुतीरे च वल्मीके तुलसीमूलमाश्रिते । मृद एतास्तु सङ्ग्राह्या वर्जयेदन्यमृत्तिकाः ॥ 80॥ श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं भवेत् । श्रीकरं पीतमित्याहुर्धर्मदं श्वेतमुच्यते ॥ 81॥ अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत् । अनामिकान्नदा नित्यं मुक्तिदा च प्रदेशिनी ॥ 82॥ एतैरङ्गुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् । वर्तिदीपावलिकृतिं वेणपत्राकृतिं तथा ॥ 83॥ पद्मस्य मुकुलाकारं तथा कुर्यात्प्रयत्नतः । मत्स्यकूर्माकृतिं वापि शङ्खाकारं ततः परम् ॥ 84॥ दशाङ्गुलिप्रमाणं तु उत्तमोत्तममुच्यते । नवाङ्गुलं मध्यमं स्यादष्टाङ्गुलमतः परम् ॥ 85॥ सप्तषट्पञ्चभिः पुण्ड्रं मध्यमं त्रिविधं स्मृतम् । चतुस्त्रिद्व्यङ्गुलैः पुण्ड्रं कनिष्ठं त्रिविधं भवेत् ॥ 86॥ ललाटे केशवं विद्यान्नारायणमथोदरे । माधवं हृदि विन्यस्य गोविन्दं कण्ठकूपके ॥ 87॥ उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते । तत्पार्श्वबाहुमध्ये च मधुसूदनमेव च ॥ 88॥ त्रिविक्रमं कर्णदेशे वामकुक्षौ तु वामनम् । श्रीधरं बाहुके वामे हृषीकेशं तु कर्णके ॥ 89॥ पृष्ठे च पद्मनाभं तु ककुद्दामोदरं स्मरेत् । द्वादशैतानि नामानि वासुदेवेति मूर्धनि ॥ 90॥ पूजाकाले च होमे च सायं प्रातः समाहितः । नामान्युच्चार्य विधिना धारयेदूर्ध्वपुण्ड्रकम् ॥ 91॥ अशुचिर्वाप्यनाचारो मनसा पापमाचरेत् । शुचिरेव भवेन्नित्यं मूर्ध्नि पुण्ड्राङ्कितो नरः ॥ 92॥ ऊर्ध्वपुण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् । श्वपाकोऽपि विमानस्थो मम लोके महीयते ॥ 93॥ एकान्तिनो महाभागा मत्स्वरूपविदोऽमलाः । सान्तरालान्प्रकुर्वन्ति पुण्ड्रान्विष्णुपदाकृतीन् ॥ 94॥ परमैकान्तिनोऽप्येवं मत्पादैकपरायणाः । हरिद्राचूर्णसंयुक्ताञ्छूलाकारांस्तु वामलान् ॥ 95॥ अन्ये तु वैष्णवाः पुण्ड्रानच्छिद्रानपि भक्तितः । प्रकुर्वीरन्दीपपद्मवेणुपत्रोपमाकृतीन् ॥ 96॥ अच्छिद्रानपि सच्छिद्रान् कुर्युः केवलवैष्णवाः । अच्छिद्रकरणे तेषां प्रत्यवायो न विद्यते ॥ 97॥ एकान्तिनां प्रपन्नानां परमैकान्तिनामपि । अच्छिद्रपुण्ड्राकरणे प्रत्यवायो महान्भवेत् ॥ 98॥ ऊर्ध्वपुण्ड्रं तु यः कुर्याद्दण्डाकारं तु शोभनम् । मध्ये छिद्रं वैष्णवाश्च नमोऽन्तैः केशवादिभिः ॥ 99॥ विमलान्यूर्ध्वपुण्ड्राणि सान्तरालानि यो नरः । करोति विपुलं तत्र मन्दिरं मे करोति सः ॥ 100॥ ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे । लक्ष्म्या साकं सहासीनो रमते विष्णुरव्ययः ॥ 101॥ निरन्तरालं यः कुर्यादूर्ध्वपुण्ड्रं द्विजाधमः । स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति ॥ 102॥ अच्छिद्रमूर्ध्वपुण्ड्रं तु यः करोति विमूढधीः । स पर्यायेण तानेति नरकानेकविंशतिम् ॥ 103॥ ऋजूनि स्फुटपार्श्वानि सान्तरालानि विन्यसेत् । ऊर्ध्वपुण्ड्राणि दण्डाब्जदीपमत्स्यनिभानि च ॥ 104॥ शिखोपवीतवद्धार्यमूर्ध्वपुण्ड्रं द्विजेन च । विना कृताश्चेद्विफलाः क्रियाः सर्वा महामुने ॥ 105॥ तस्मात्सर्वेषु कार्येषु कार्यं विप्रस्य धीमतः । ऊर्ध्वपुण्ड्रं त्रिशूलं च वर्तुलं चतुरस्रकम् ॥ 106॥ अर्धचन्द्रादिकं लिङ्गं वेदनिष्ठो न धारयेत् । जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः ॥ 107॥ पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत् । ख्यातिकान्त्यादिसिद्ध्यर्थं चापि विष्ण्वागमादिषु ॥ 108॥ स्थितं पुण्ड्रान्तरं नैव धारयेद्वैदिको जनः । तिर्यक्त्रिपुण्ड्रं सन्त्यज्य श्रौतं कथमपि भ्रमात् ॥ 111॥ ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम् । विना पुण्ड्रान्तरं मोहाद्धारयन्नारकी भवेत् ॥ 110॥ वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितो यदि । पतत्येव न सन्देहस्तथा पुण्ड्रान्तरादपि ॥ 111॥ नाङ्कनं विग्रहे कुर्याद्वेदमार्गं समाश्रितः । श्रौतधर्मैकनिष्ठानां लिङ्गं तु श्रौतमेव हि ॥ 112॥ अश्रौतधर्मनिष्ठानामश्रौत लिङ्गमीरितम् । देवता वेदसिद्धा यास्तासां लिङ्गं तु वैदिकम् ॥ 113॥ अश्रौततन्त्रनिष्ठा यास्तासामश्रौतमेव हि । वेदसिद्धो महादेवः साक्षात्संसारमोचकः ॥ 114॥ भक्तानामुपकाराय श्रौतं लिङ्गं दधाति च । वेदसिद्धस्य विष्णोश्च श्रौतं लिङ्गं न चेतरत् ॥ 115॥ प्रादुर्भावविशेषाणामपि तस्य तदेव हि । श्रौतं लिङ्गं तु विज्ञेयं त्रिपुण्ड्रोद्धूलनादिकम् ॥ 116॥ अश्रौतमूर्ध्वपुण्ड्रादि नैव तिर्यक्त्रिपुण्ड्रकम् । वेदमार्गैकनिष्ठानां वेदोक्तेनैव वर्त्मना ॥ 117॥ ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं धार्यमेव हि । यस्तु नारायणं देवं प्रपन्नः परमं पदम् । धारयेत्सर्वदा शूलं ललाटे गन्धवारिणा ॥ 118॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनं नाम पञ्चदशोऽध्यायः ॥ 11\.15॥ \section{11\.16 षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् |} श्रीनारायण उवाच । अथातः श्रूयतां पुण्यं सन्ध्योपासनमुत्तमम् । भस्मधारणमाहात्म्यं कथितं चैव विस्तरात् ॥ 1॥ प्रातःसन्ध्याविधानं च कथयिष्यामि तेऽनघ । प्रातःसन्ध्यां सनक्षत्रां मध्याह्ने मध्यभास्कराम् ॥ 2॥ ससूर्यां पश्चिमां सन्ध्यां तिस्रः सन्ध्या उपासते । तद्भेदानपि वक्ष्यामि शृणु देवर्षिसत्तम ॥ 3॥ उत्तमा तारकोपेता मध्यमा लुप्ततारका । अधमा सूर्यसहिता प्रातःसन्ध्या त्रिधा मता ॥ 4॥ उत्तमा सूर्यसहिता मध्यमास्तमिते रवौ । अधमा तारकोपेता सायंसन्ध्या त्रिधा मता ॥ 5॥ विप्रो वृक्षो मूलकान्यत्र सन्ध्या वेदः शाखा धर्मकर्माणि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव वृक्षो न शाखा ॥ 6॥ सन्ध्या येन न विज्ञाता सन्ध्या येनानुपासिता । जीवमानो भवेच्छूद्रो मृतः श्वा चैव जायते ॥ 7॥ तस्मान्नित्यं प्रकर्तव्यं सन्ध्योपासनमुत्तमम् । तदभावेऽन्यकर्मादावधिकारी भवेन्न हि ॥ 8॥ उदयास्तमयादूर्ध्वं यावत्स्याद्घटिकात्रयम् । तावत्सन्ध्यामुपासीत प्रायश्चित्तं ततः परम् ॥ 9॥ कालातिक्रमणे जाते चतुर्थार्घ्यं प्रदापयेत् । अथवाष्टशतं देवीं जप्त्वादौ तां समाचरेत् ॥ 10॥ यस्मिन्काले तु यत्कर्म तत्कालाधीश्वरीं च ताम् । सन्ध्यामुपास्य पश्चात्तु तत्कालीनं समाचरेत् ॥ 11॥ गृहे साधारणा प्रोक्ता गोष्ठे वै मध्यमा भवेत् । नदीतीरे चोत्तमा स्याद्देवीगेहे तदुत्तमा ॥ 12॥ यतो देव्या उपासेयं ततो देव्यास्तु सन्निधौ । सन्ध्यात्रयं प्रकर्तव्यं तदानन्त्याय कल्पते ॥ 13॥ एतस्या अपरं दैवं ब्राह्मणानां च विद्यते । न विष्णूपासना नित्या न शिवोपासना तथा ॥ 14॥ यथा भवेन्महादेव्या गायत्र्याः श्रुतिचोदिता । सर्ववेदसारभूता गायत्र्यास्तु समर्चना ॥ 15॥ ब्रह्मादयोऽपि सन्ध्यायां तां ध्यायन्ति जपन्ति च । वेदा जपन्ति तां नित्यं वेदोपास्या ततः स्मृता ॥ 16॥ तस्मात्सर्वे द्विजाः शाक्ता न शैवा न च वैष्णवाः । आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम् ॥ 17॥ आचान्तः प्राणमायम्य केशवादिकनामभिः । केशवश्च तथा नारायणो माधव एव च ॥ 18॥ गोविन्दो विष्णुरेवाथ मधुसूदन एव च । त्रिविक्रमो वामनश्च श्रीधरोऽपि ततः परम् ॥ 19॥ हृषीकेशः पद्मनाभो दामोदर अतः परम् । सङ्कर्षणो वासुदेवः प्रद्युम्नोऽप्यनिरुद्धकः ॥ 20॥ पुरुषोत्तमाधोक्षजौ च नारसिंहोऽप्युतस्तथा । जनार्दन उपेन्द्रश्च हरिः कृष्णोऽन्तिमस्तथा ॥ 21॥ ओङ्कारपूर्वकं नाम चतुर्विंशतिसङ्ख्यया । स्वाहान्तैः प्राशयेद्वारि नमोऽन्तैः स्पर्शयेत्तथा ॥ 22॥ केशवादित्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्करौ । मुखं प्रक्षालयेद्द्वाभ्यां द्वाभ्यामुन्मार्जनं तथा ॥ 23॥ एकेन पाणिं सम्प्रोक्ष्य पादावपि शिरोऽपि च । सङ्कर्षणादिदेवानां द्वादशाङ्गानि संस्पृशेत् ॥ 24॥ दक्षिणेनोदकं पीत्वा वामेन संस्पृशेद्बुधः । तावन्न शुध्यते तोयं यावद्वामेन न स्पृशेत् ॥ 25॥ गोकर्णाकृतिहस्तेन माषमात्रं जलं पिबेत् । ततो न्यूनाधिकं पीत्वा सुरापायी भवेद्द्विजः ॥ 26॥ संहताङ्गुलिना तोयं पाणिना दक्षिणेन तु । मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं विदुः ॥ 27॥ प्राणायामं ततः कृत्वा प्रणवस्मृतिपूर्वकम् । गायत्रीं शिरसा सार्धं तुरीयपदसंयुताम् ॥ 28॥ दक्षिणे रेचयेद्वायुं वामेन पूरितोदरम् । कुम्भेन धारयेन्नित्यं प्राणायामं विदुर्बुधाः ॥ 29॥ पीडयेद्दक्षिणां नाडीमङ्गुष्ठेन तथोत्तराम् । कनिष्ठानामिकाभ्यां तु मध्यमां तर्जनीं त्यजेत् ॥ 30॥ रेचकः पूरकश्चैव प्राणायामोऽथ कुम्भकः । प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ॥ 31॥ रेचकः सृजते वायुं पूरकः पूरयेत्तु तम् । साम्येन संस्थितिर्यत्तत्कुम्भकः परिकीर्तितः ॥ 32॥ नीलोत्पलदलश्यामं नाभिमध्ये प्रतिष्ठितम् । चतुर्भुजं महात्मानं पूरके चिन्तयेद्धरिम् ॥ 33॥ कुम्भके तु हृदि स्थाने ध्यायेत्तु कमलासनम् । प्रजापतिं जगन्नाथं चतुर्वक्त्रं पितामहम् ॥ 34॥ रेचके शङ्करं ध्यायेल्ललाटस्थं महेश्वरम् । शुद्धस्फटिकसङ्काशं निर्मलं पापनाशनम् ॥ 35॥ पूरके विष्णुसायुज्यं कुम्भके ब्रह्मणो गतिम् । रेचकेन तृतीयं तु प्राप्नुयादीश्वरं परम् ॥ 36॥ पौराणाचमनाद्यं च प्रोक्तं देवर्षिसत्तम । श्रौतमाचमनाद्यं च शृणु पापापहं मुने ॥ 37॥ प्रणवं पूर्वमुच्चार्य गायत्रीं तु तदित्यृचम् । पादादौ व्याहृतीस्तिस्रः श्रौताचमनमुच्यते ॥ 38॥ गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रितयं प्राणसंयमः ॥ 39॥ (सलक्षणं तु प्राणानामायामं कीर्त्यतेऽधुना । नानापापैकशमनं महापुण्यफलप्रदम् ॥) पञ्चाङ्गुलीभिर्नासाग्रं पीडयेत्प्रणवेन तु । सर्वपापहरा मुद्रा वानप्रस्थगृहस्थयोः ॥ 40॥ कनिष्ठानामिकाङ्गुष्ठैर्यतेश्च ब्रह्मचारिणः । आपो हि ष्ठेति तिसृभिः प्रोक्षणं स्यात्कुशोदकैः ॥ 41॥ ऋगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः । नवप्रणवयुक्तेन आपो हि ष्ठेत्यनेन तु ॥ 42॥ नश्येदघं मार्जनेन संवत्सरसमुद्भवम् । तत आचमनं कृत्वा सूर्यश्चेति पिबेदपः ॥ 43॥ अन्तःकरणसम्भिन्नं पापं तस्य विनश्यति । प्रणवेन व्याहृतिभिर्गायत्र्या प्रणवाद्यया ॥ 44॥ आपो हि ष्ठेति सूक्तेन मार्जनं चैव कारयेत् । उद्धृत्य दक्षिणे हस्ते जलं गोकर्णवत्कृते ॥ 45॥ नीत्वा तं नासिकाग्रं तु वामकुक्षौ स्मरेदघम् । पुरुषं कृष्णवर्णं च ऋतं चेति पठेत्ततः ॥ 46॥ द्रुपदां वा ऋचं पश्चाद्दक्षनासापुटेन च । श्वासमार्गेण तं पापमानयेत्करवारिणि ॥ 47॥ नावलोक्यैव तद्वारि वामभागेऽश्मनि क्षिपेत् । निष्पापं तु शरीरं मे सञ्जातमिति भावयेत् ॥ 48॥ उत्थाय तु ततः पादौ द्वौ समौ सन्नियोजयेत् । जलाञ्जलिं गृहीत्वा तु तर्जन्यङ्गुष्ठवर्जितम् ॥ 49॥ वीक्ष्य भानुं क्षिपेद्वारि गायत्र्या चाभिमन्त्रितम् । त्रिवारं मुनिशार्दूल विधिरेषोऽर्घ्यमोचने ॥ 50॥ ततः प्रदक्षिणां कुर्यादसावादित्यमन्त्रतः । मध्याह्ने सकृदेव स्यात्सन्ध्ययोस्तु त्रिवारतः ॥ 51॥ ईषन्नग्रः प्रभाते तु मध्याह्ने दण्डवत्स्थितः । आसने चोपविष्टस्तु द्विजः सायं क्षिपेदपः ॥ 52॥ उदकं प्रक्षिपेद्यस्मात्तत्कारणमतः शृणु । त्रिंशत्कोट्यो महावीरा मन्देहा नाम राक्षसाः ॥ 53॥ कृतघ्ना दारुणा घोराः सूर्यमिच्छन्ति खादितुम् । ततो देवगणाः सर्वे ऋषयश्च तपोधनाः ॥ 54॥ उपासते महासन्ध्यां प्रक्षिपन्त्युदकाञ्जलिम् । दह्यन्ते तेन दैत्यास्ते वज्रीभूतेन वारिणा ॥ 55॥ एतस्मात्कारणाद्विप्राः सन्ध्यां नित्यमुपासते । महापुण्यस्य जननं सन्ध्योपासनमीरितम् ॥ 56॥ अर्घ्याङ्गभूतमन्त्रोऽयं प्रोच्यते शृणु नारद । यदुच्चारणमात्रेण साङ्गं सन्ध्याफलं भवेत् ॥ 57॥ सोऽहमर्कोऽस्म्यहं ज्योतिरात्मा ज्योतिरहं शिवः । आत्मज्योतिरहं शुक्लः सर्वज्योती रसोऽस्म्यहम् ॥ 58॥ आगच्छ वरदे देवि गायत्रि ब्रह्मरूपिणि । जपानुष्ठानसिद्ध्यर्थं प्रविश्य हृदयं मम ॥ 59॥ उत्तिष्ठ देवि गन्तव्यं पुनरागमनाय च । अर्घ्येषु देवि गन्तव्यं प्रविश्य हृदयं मम ॥ 60॥ ततः शुद्धस्थले नैजमासनं स्थापयेद्बुधः । तत्रारुह्य जपेत्पश्चाद्गायत्रीं वेदमातरम् ॥ 61॥ अत्रैव खेचरी मुद्रा प्राणायामोत्तरं मुने । प्रातःसन्ध्याविधाने च कीर्तिता मुनिपुङ्गव ॥ 62॥ तन्नामार्थं प्रवक्ष्यामि सादरं शृणु नारद । चित्तं चरति खे यस्माज्जिह्वा चरति खे गता ॥ 63॥ भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी । न चासनं सिद्धसमं न कुम्भसदृशोऽनिलः ॥ 64॥ न खेचरीसमा मुद्रा सत्यं सत्यं च नारद । घण्टावत्पणवोच्चाराद्वायुं निर्जित्य यत्नतः ॥ 65॥ स्थिरासने स्थिरो भूत्वा निरहङ्कारनिर्ममः । लक्षणं नारद मुने शृणु सिद्धासनस्य च ॥ 66॥ योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसे\- न्मेढ्रे पादमथैकमेव हृदयं कृत्वा समं विग्रहम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्भ्रुवोरन्तरं तिष्ठत्येतदतीव योगिसुखदं सिद्धासनं प्रोच्यते ॥ 67॥ आयातु वरदा देवी अक्षरं ब्रह्मसम्मितम् । गायत्री छन्दसां मातरिदं ब्रह्म जुषस्व मे ॥ 68॥ यदह्ना कुरुते पापं तदह्ना प्रतिमुच्यते । यद्रात्र्या कुरुते पापं तद्रात्र्या प्रतिमुच्यते ॥ 69॥ सर्ववर्णे महादेवि सन्ध्याविद्ये सरस्वति । अजरे अमरे देवि सर्वदेवि नमोऽस्तु ते ॥ 70॥ तेजोऽसीत्यादिमन्त्रेण देवीमावाहयेत्ततः । यत्कृतं त्वदनुष्ठानं तत्सर्वं पूर्णमस्तु मे ॥ 71॥ ततः शापविमोक्षाय विधानं सम्यगाचरेत् । ब्रह्मशापस्ततो विश्वामित्रस्य च तथैव च ॥ 72॥ वसिष्ठशाप इत्येतत्त्रिविधं शापलक्षणम् । ब्रह्मणः स्मरणेनैव ब्रह्मशापो निवर्तते ॥ 73॥ विश्वामित्रस्मरणतो विश्वामित्रस्य शापतः । वसिष्ठस्मरणादेव तस्य शापो विनश्यति ॥ 74॥ हृत्पद्ममध्ये पुरुषं प्रमाणं सत्यात्मकं सर्वजगत्स्वरूपम् । ध्यायामि नित्यं परमात्मसंज्ञं चिद्रूपमेकं वचसामगम्यम् ॥ 75॥ अथ न्यासविधिं वक्ष्ये सन्ध्याया अङ्गसम्भवम् । ओङ्कारं पूर्ववद्योज्यं ततो मन्त्रानुदीरयेत् ॥ 76॥ भूरित्युक्त्वा च पादाभ्यां नम इत्येव चोच्चरेत् । भुवः पूर्वं तु जानुभ्यां स्वः कटिभ्यां नमो वदेत् ॥ 77॥ महर्नाभ्यै जनश्चैव हदयाय ततस्तपः । कण्ठाय च ततः सत्यं ललाटे परिकीर्तयेत् ॥ 78॥ अङ्गुष्ठाभ्यां तत्सवितुस्तर्जनीभ्यां वरेण्यकम् । भर्गो देवस्य मध्याध्यां धीमहीत्येव कीर्तयेत् ॥ 79॥ अनामाभ्यां कनिष्ठाभ्यां धियो यो नः पदं वदेत् । प्रचोदयात्करपृष्ठतलयोर्विन्यसेत्सुधीः ॥ 80॥ ब्रह्मात्मने तत्सवितुर्हृदयाय नमस्तथा । विष्ण्वात्मने वरेण्यं च शिरसे नम इत्यपि ॥ 81॥ भर्गो देवस्थ रुद्रात्मने शिखायै प्रकीर्तितम् । शक्त्यात्मने धीमहीति कवचाय ततः परम् ॥ 82॥ कालात्मने धियो यो नो नेत्रत्रय उदीरितम् । प्रचोदयाच्च सर्वात्मनेऽस्त्राय परिकीर्तितम् ॥ 83॥ अक्षरन्यासमेवाग्रे कथयामि महामुने । गायत्रीवर्णसम्भूतन्यासः पापहरः परः ॥ 84॥ प्रणवं पूर्वमुच्चार्य वर्णन्यासः प्रकीर्तितः । तत्कारमादावुच्चार्य पादाङ्गुष्ठद्वये न्यसेत् ॥ 85॥ सकारं गुल्फयोस्तद्वद्विकारं जङ्घयोर्न्यसेत् । जान्वोस्तुकारं विन्यस्य ऊर्वोश्चैव वकारकम् ॥ 86॥ रेकारं च गुदे न्यस्य णिकारं लिङ्ग एव च । कट्यां यकारमेवात्र भकारं नाभिमण्डले ॥ 87॥ गोकारं हृदये न्यस्य देकारं स्तनयोर्द्वयोः । वकारं हृदि विन्यस्य स्यकारं कण्ठकूपके ॥ 88॥ धीकारं मुखदेशे तु मकारं तालुदेशके । हिकारं नासिकाग्रे तु धिकारं नेत्रमण्डले ॥ 89॥ भ्रूमध्ये चैव योकारं योकारं च ललाटके । नकारं वै पूर्वमुखे प्रकारं दक्षिणे मुखे ॥ 90॥ चोकारं पश्चिममुखे दकारं चोत्तरे मुखे । याकारं मूर्ध्नि विन्यस्य तकारं व्यापकं न्यसेत् ॥ 91॥ एतन्न्यासविधिं केचिन्नेच्छन्ति जपतत्पराः । ततो ध्यायेन्महादेवीं जगन्मातरमम्बिकाम् ॥ 92॥ भास्वज्जपाप्रसूनाभां कुमारीं परमेश्वरीम् । रक्ताम्बुजासनारूढां रक्तगन्धानुलेपनाम् ॥ 93॥ रक्तमाल्याम्बरधरां चतुरास्यां चतुर्भुजाम् । द्विनेत्रां स्रुक्स्रुवो मालां कुण्डिकां चैव बिभ्रतीम् ॥ 94॥ सर्वाभरणसन्दीप्तामृग्वेदाध्यायिनीं पराम् । हंसपत्रामाहवनीयमध्यस्थां ब्रह्मदेवताम् ॥ 95॥ चतुष्पदामष्टकुक्षिं सप्तशीर्षां महेश्वरीम् । अग्निवक्त्रां रुद्रशिखां विष्णुचित्तां तु भावयेत् ॥ 96॥ ब्रह्मा तु कवचं यस्या गोत्रं साङ्ख्यायनं स्मृतम् । आदित्यमण्डलान्तःस्थां ध्यायेद्देवीं महेश्वरीम् ॥ 97॥ एवं ध्यात्वा विधानेन गायत्रीं वेदमातरम् । ततो मुद्राः प्रकुर्वीत देव्याः प्रीतिकराः शुभाः ॥ 98॥ सुमुखं सपुटं चैव विततं विस्तृतं तथा । द्विमुखं त्रिमुखं चैव चतुष्कं पञ्चकं तथा ॥ 99॥ षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा । शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम् ॥ 100॥ विलम्बं मुष्टिकं चैव मत्स्यं कूर्मं वराहकम् । सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ॥ 101॥ चतुर्विंशतिमुद्राश्च गायत्र्याः सम्प्रदर्शयेत् । शताक्षरां च गायत्रीं सकृदावर्तयेत्सुधीः ॥ 102॥ चतुर्विंशत्यक्षराणि गायत्र्या कीर्तितानि हि । जातवेदसनाम्नीं च ऋचमुच्चारयेत्ततः ॥ 103॥ त्र्यम्बकस्यर्चमावृत्य गायत्री शतवर्णका । भवतीयं महापुण्या सकृज्जप्या बुधैरियम् ॥ 104॥ ओङ्कारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च । चतुर्विंशत्यक्षरां च गायत्रीं प्रोच्चरेत्ततः ॥ 105॥ एवं नित्यं जपं कुर्याद्ब्राह्मणो विप्रपुङ्गवः । स समग्रं फलं प्राप्य सन्ध्यायाः सुखमेधते ॥ 106॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सन्ध्योपासननिरूपणं नाम षोडशोऽध्यायः ॥ 11\.16॥ \section{11\.17 सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् |} श्रीनारायण उवाच । भिन्नपादा तु गायत्री ब्रह्महत्याप्रणाशिनी । अभिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति ॥ 1॥ अच्छिन्नपादागायत्रीजपं कुर्वन्ति ये द्विजाः । अथोमुखाश्च तिष्ठन्ति कल्पकोटिशतानि च ॥ 2॥ सम्पुटैका षडोङ्कारा गायत्री विविधा मता । धर्मशास्त्रपुराणेषु इतिहासेषु सुव्रत ॥ 3॥ पञ्चप्रणवसंयुक्तां जपेदित्यनुशासनम् । जपसङ्ख्याष्टभागान्ते पादो जप्यस्तुरीयकः ॥ 4॥ स द्विजः परमो ज्ञेयः परं सायुज्यमाप्नुयात् । अन्यथा प्रजपेद्यस्तु स जपो विफलो भवेत् ॥ 5॥ सम्पुटैका षडोङ्कारा भवेत्सा ऊर्ध्वरेतसाम् । गृहस्थो ब्रह्मचारी वा मोक्षार्थी तुरीयां जपेत् ॥ 6॥ तुरीयपादो गायत्र्याः परोरजसे सावदोम् । ध्यानमस्य प्रवक्ष्यामि जपसाङ्गफलप्रदम् ॥ 7॥ हृदि विकसितपद्मं सार्कसोमाग्निबिम्बं प्रणवमयमचिन्त्यं यस्य पीतं प्रकल्प्यम् । अचलपरमसूक्ष्मं ज्योतिराकाशसारं भवतु मम मुदेऽसौ सच्चिदानन्दरूपः ॥ 8॥ त्रिशूलयोनी सुरभिमक्षमालां च लिङ्गकम् । अम्बुजं च महामुद्रामिति सप्त प्रदर्शयेत् ॥ 9॥ या सन्ध्या सैव गायत्री सच्चिदानन्दरूपिणी । भक्त्या तां ब्राह्मणो नित्यं पूजयेच्च नमेत्ततः ॥ 10॥ ध्यातस्य पूजां कुर्वीत पञ्चभिश्चोपचारकैः । लं पृथिव्यात्मने गन्धमर्पयामि नमो नमः ॥ 11॥ हमाकाशात्मने पुष्पं चार्पयामि नमो नमः । यं च वाय्वात्मने धूपं चार्पयामि ततो वदेत् ॥ 12॥ रं च वह्न्यात्मने दीपमर्पयामि ततो वदेत् । वममृतात्मने तस्मै नैवेद्यमपि चार्पयेत् ॥ 13॥ यं रं लं वं हमिति च पुष्पाञ्जलिमथार्पयेत् । एवं पूजां विधायाथ चान्ते मुद्राः प्रदर्शयेत् ॥ 14॥ ध्यायेत्तु मनसा देवीं मन्त्रमुच्चारयेच्छनैः । न कम्पयेच्छिरो ग्रीवा दन्तान्नैव प्रकाशयेत् ॥ 15॥ विधिनाष्टोत्तरशतमष्टाविंशतिरेव वा । दशवारमशक्तो वा नातो न्यूनं कदाचन ॥ 16॥ तत उद्वासयेद्देवीमुत्तमेत्यनुवाकतः । न गायत्रीं जपेद्विद्वाञ्जलमध्ये कथञ्चन ॥ 17॥ यतः साग्निमुखी प्रोक्तेत्याहुः केचिन्महर्षयः । सुरभिर्ज्ञानशूर्पं च कूर्मो योनिश्च पङ्कजम् ॥ 18॥ लिङ्गं निर्वाणकं चैव जपान्तेऽष्टौ प्रदर्शयेत् । यदक्षरपदभ्रष्टं स्वरव्यञ्जनवर्जितम् ॥ 19॥ तत्सर्वं क्षम्यतां देवि कश्यपप्रियवादिनि । गायत्रीतर्पणं चातः करणीयं महामुने ॥ 20॥ गायत्री छन्द आख्यातं विश्वामित्रऋषिः स्मृतः । सविता देवता प्रोक्ता विनियोगश्च तर्पणे ॥ 21॥ भूरित्युक्त्वा च ऋग्वेदपुरुषं तर्पयामि च । भुव इत्येतदुक्त्वा च यजुर्वेदमथो वदेत् ॥ 22॥ स्वर्व्याहृतिं समुक्त्वा च सामवेदं समुच्चरेत् । मह इत्येतदुक्त्वान्तेऽथर्ववेदं च तर्पयेत् ॥ 23॥ जनः पदान्त इतिहासपुराणमितीरयेत् । तपः सर्वागमं चैव पुरुषं तर्पयामि च ॥ 24॥ सत्यं च सत्यलोकाख्यपुरुषं तर्पयामि च । OM भूर्भूर्लोकपुरुषं तर्पयामि ततो वदेत् ॥ 25॥ भुवश्चेति भुवर्लोकपुरुषं तर्पयामि च । स्वः स्वर्गलोकपुरुषं तर्पयामि ततः परम् ॥ 26॥ ओम्भूरेकपदा नाम गायत्रीं तर्पयामि च । भुवो द्विपदां गायत्रीं तर्पयामीति कीर्तयेत् ॥ 27॥ स्वश्च त्रिपदां गायत्रीं तर्पयामि ततो वदेत् । ओम्भूर्भुवः स्वश्चेति तथा गायत्रीं च चतुष्पदाम् ॥ 28॥ उषसीं चैव गायत्रीं सावित्रीं च सरस्वतीम् । वेदानां मातरं पृथ्वीमजां चैव तु कौशिकीम् ॥ 29॥ साङ्कृतिं वै सार्वजितिं गायत्रीं तर्पणे वदेत् । तर्पणान्ते च शान्त्यर्थं जातवेदसमीरयेत् ॥ 30॥ मानस्तोकेति मन्त्रं च शान्त्यर्थं प्रजपेत्सुधीः । ततोऽपि त्र्यम्बको मन्त्रः शान्त्यर्थः परिकीर्तितः ॥ 31॥ तच्छंयोरिति मन्त्रं च जपेच्छान्त्यर्थमेव तु । अतो देवा इति द्वाभ्यां सर्वाङ्गस्पर्शनं चरेत् ॥ 32॥ स्योनापृथिविमन्त्रेण भूम्यै कुर्यात्प्रणामकम् । यथाविधि च गोत्रादीनुच्चरेद्द्विजसत्तमः ॥ 33॥ एवं विधानं सन्ध्यायाः प्रातःकाले प्रकीर्तितम् । सन्ध्याकर्म समाप्यान्तेऽप्यग्निहोत्रं स्वयं हुनेत् ॥ 34॥ पञ्चायतनपूजां च ततः कुर्यात्समाहितः । शिवां शिवं गणपतिं सूर्यं विष्णुं तथार्चयेत् ॥ 35॥ पौरुषेण तु सूक्तेन व्याहृत्या वा समाहितः । मूलमन्त्रेण वा कुर्याद्ध्रीश्च ते इति मन्त्रतः ॥ 36॥ भवानीं तु यजेन्मध्ये तथैशान्यां तु माधवम् । आग्नेय्यां गिरिजानाथं गणेशं रक्षसां दिशि ॥ 37॥ वायव्यामर्चयेत्सूर्यमिति देवस्थितिक्रमः । षोडशानुपचारांश्च षोडशर्ग्भिर्हरेन्नरः ॥ 38॥ देवीमभ्यर्च्य पुरतो यजेदन्याननुक्रमात् । न देवीपूजनात्पुण्यमधिकं क्वचिदीक्ष्यते ॥ 39॥ अत एव तु सन्ध्यासु सन्ध्योपास्तिः श्रुतीरिता । नाक्षतैरर्चयेर्द्विष्णुं न तुलस्या गणेश्वरम् ॥ 40॥ दूर्वाभिर्नार्चयेद्दुर्गां केतकैर्न महेश्वरम् । मल्लिकाजातिकुसुमं कुटजं पनसं तथा ॥ 41॥ किंशुकं बकुलं कुन्दं लोध्रं तु करवीरकम् । शिंशपाऽपराजितापुष्पं बब्धूकागस्त्यपुष्पके ॥ 42॥ मदन्तं सिन्दुवारं च पालाशकुसुमं तथा । दूर्वाङ्कुरं बिल्वदलं कुशमञ्जरिकां तथा ॥ 43॥ शल्लकीमाधवीपुष्पमर्कमन्दारपुष्पकम् । केतकीं कर्णिकारं च कदम्बकुसुमं तथा ॥ 44॥ पुन्नागश्चम्पकस्तद्वद्यूथिकातगरौ तथा । एवमादीनि पुष्पाणि देवीप्रियकराणि च ॥ 45॥ गुग्गुलस्य भवेद्धूपो दीपः स्यात्तिलतैलतः । कृत्वेत्थं देवतापूजां ततो मूलमनुं जपेत् ॥ 46॥ एवं पूजां समाप्यैव वेदाभ्यासं चरेद्बुधः । ततः स्ववृत्त्या कुर्वीत पोष्यवर्गार्थसाधनम् । तृतीयदिनभागे तु नियमेन विचक्षणः ॥ 47॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सन्ध्यादिकृत्यवर्णनं नाम सप्तदशोऽध्यायः ॥ 11\.17॥ \section{11\.18 अष्टादशोऽध्यायः । बृहद्रथकथानकम् |} नारद उवाच । पूजाविशेषं श्रीदेव्याः श्रोतुमिच्छामि मानद । येनाश्रितेन मनुजः कृतकृत्यत्वमावहेत् ॥ 1॥ श्रीनारायण उवाच । देवर्षे शृणु वक्ष्यामि श्रीमत्सु पूजनक्रमम् । भुक्तिमुक्तिप्रदं साक्षात्समस्तापन्निवारणम् ॥ 2॥ आचम्य मौनी सङ्कल्प्य भूतशुद्ध्यादिकं चरेत् । मातृकान्यासपूर्वं तु षडङ्गन्यासमाचरेत् ॥ 3॥ शङ्खस्य स्थापनं कृत्वा सामान्यार्घ्यं विधाय च । पूजाद्रव्याणि चास्त्रेण प्रोक्षयेन्मतिमान्नरः ॥ 4॥ गुरोरनुज्ञामादाय ततः पूजां समारभेत् । पीठपूजां पुरा कृत्वा देवीं ध्यायेत्ततः परम् ॥ 5॥ आसनाद्युपचारैश्च भक्तिप्रेमयुतः सदा । स्नापयेत्परदेवीं तां पञ्चामृतरसादिभिः ॥ 6॥ पौण्ड्रेक्षुरसपूर्णैस्तु कलशैः शतसङ्ख्यकैः । स्तापयेद्यो महेशानीं न स भूयोऽभिजायते ॥ 7॥ यश्च चूतरसैरेवं स्नापयेज्जगदम्बिकाम् । वेदपारायणं कृत्वा रसेनेक्षूद्भवेन वा ॥ 8॥ तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती । यस्तु द्राक्षारसेनैव वेदपारायणं चरन् ॥ 9॥ अभिषिञ्चेन्महेशानीं सकुटुम्बो नरोत्तमः । रसरेणुप्रमाणं च देवीलोके महीयते ॥ 10॥ कर्पूरागुरुकाश्मीरकस्तूरीपङ्कपङ्किलैः । सलिलैः स्नापयेद्देवीं वेदपारायणं चरन् ॥ 11॥ भस्मीभवन्ति पापानि शतजन्मार्जितानि च । यो दुग्धकलशैर्देवीं स्तापयेद्वेदपाठतः ॥ 12॥ आकल्पं स वसेन्नित्यं तस्मिन् वै क्षीरसागरे । यस्तु दध्नाभिषिञ्चेत्तां दधिकुल्यापतिर्भवेत् ॥ 13॥ मधुना च धृतेनैव तथा शर्करयापि च । स्नापयेन्मधुकुल्यादिनदीनां स पतिर्भवेत् ॥ 14॥ सहस्रकलशैर्देवीं स्नापयन्भक्तितत्परः । इह लोके सुखी भूत्वाप्यन्यलोके सुखी भवेत् ॥ 15॥ क्षौमं वस्त्रद्वयं दत्त्वा वायुलोकं स गच्छति । रत्ननिर्मितभूषाणां दाता निधिपतिर्भवेत् ॥ 16॥ काश्मीरचन्दनं दत्त्वा कस्तूरीबिन्दुभूषितम् । तथा सीमन्तसिन्दूरं चरणेऽलक्तपत्रकम् ॥ 17॥ इन्द्रासने समारूढो भवेद्देवपतिः परः । पुष्पाणि विविधान्याहुः पूजाकर्मणि साधवः ॥ 18॥ तानि दत्त्वा यथालाभं कैलासं लभते स्वयम् । बिल्वपत्राण्यमोघानि यो दद्यात्परशक्तये ॥ 19॥ तस्य दुःखं कदाचिच्च क्वचिच्च न भविष्यति । बिल्वपत्रत्रये रक्तचन्दनेन तु संल्लिखेत् ॥ 20॥ मायाबीजत्रयं यत्नात्सुस्फुटं चातिसुन्दरम् । मायाबीजादिकं नाम चतुर्थ्यन्तं समुच्चरेत् ॥ 21॥ नमोऽन्तं परया भक्त्या देवीचरणपङ्कजे । समर्पयेन्महादेव्यै कोमलं तच्च पत्रकम् ॥ 22॥ य एवं कुरुते भक्त्या मनुत्वं लभते हि सः । यस्तु कोटिदलैरेवं कोमलैरतिनिर्मलैः ॥ 23॥ पूजयेद्भुवनेशानीं ब्रह्माण्डाधिपतिर्भवेत् । कुन्दपुष्पैर्नवीनैस्तु लुलितैरष्टगन्धतः ॥ 24॥ कोटिसङ्ख्यैः पूजयेत्तु प्राजापत्यं लभेद्ध्रुवम् । मल्लिकामालतीपुष्पैरष्टगन्धेन लोलितैः ॥ 25॥ कोटिसङ्ख्यैः पूजया तु जायते स चतुर्मुखः । दशकोटिभिरप्येवं तैरेव कुसुमैर्मुने ॥ 26॥ विष्णुत्वं लभते मर्त्यो यत्सुरेष्वपि दुर्लभम् । विष्णुनैतद्व्रतं पूर्वं कृतं स्वपदलब्धये ॥ 27॥ शतकोटिभिरप्येवं सूत्रात्मत्वं व्रजेद्ध्रुवम् । व्रतमेतत्पुरा सम्यक्कृतं भक्त्या प्रयत्नतः ॥ 28॥ तेन व्रतप्रभावेण हिरण्योदरतां व्रजेत् । जपाकुसुमपुष्पस्य बन्धूककुसुमस्य च ॥ 29॥ दाडिमीकुसुमस्यापि विधिरेष उदीरितः । एवमन्यानि पुष्पाणि श्रीदेव्यै विधिनार्पयेत् ॥ 30॥ तस्य पुण्यफलस्यान्तं न जानातीश्वरोऽपि सः । तत्तदृतूद्भवैः पुष्पैर्नामसाहस्रसङ्ख्यया ॥ 31॥ समर्पयेन्महादेव्यै प्रतिवर्षमतन्द्रितः । य एवं कुरुते भक्त्या महापातकसंयुतः ॥ 32॥ उपपातकयुक्तोऽपि मुच्यते सर्वपातकैः । देहान्ते श्रीपदाम्भोजं दुर्लभं देवसत्तमैः ॥ 33॥ प्राप्नोति साधकवरो मुने नास्त्यत्र संशयः । कृष्णागुरुं सकर्पूरं चन्दनेन समन्वितम् ॥ 34॥ सिल्हकं चाज्यसंयुक्तं गुग्गुलेन समन्वितम् । धूपं दद्यान्महादेव्यै येन स्याद्धूपितं गृहम् ॥ 35॥ तेन प्रसन्ना देवेशी ददाति भुवनत्रयम् । दीपं कर्पूरखण्डैश्च दद्याद्देव्यै निरन्तरम् ॥ 36॥ सूर्यलोकमवाप्नोति नात्र कार्या विचारणा । शतदीपांस्तथा दद्यात्सहस्रान्वा समाहितः ॥ 37॥ नैवेद्यं पुरतो देव्याः स्थापयेत्पर्वताकृतिम् । लेह्यैश्चोष्यैस्तथा पेयैः षड्रसैस्तु समाहितैः ॥ 38॥ नानाफलानि दिव्यानि स्वादूनि रसवन्ति च । स्वर्णपात्रस्थितान्नानि दद्याद्देव्यै निरन्तरम् ॥ 39॥ तृप्तायां श्रीमहादेव्यां भवेत्तृप्तं जगत्त्रयम् । यतस्तदात्मकं सर्वं रज्जौ सर्पो यथा तथा ॥ 40॥ ततः पानीयकं दद्याच्छुभं गङ्गाजलं महत् । कर्पूरवालासंयुक्तं शीतलं कलशस्थितम् ॥ 41॥ ताम्बूलं च ततो देव्यै कर्पूरशकलान्वितम् । एलालवङ्गसंयुक्तं मुखसौगन्ध्यदायकम् ॥ 42॥ दद्याद्देव्यै महाभक्त्या येन देवी प्रसीदति । मृदङ्गवीणामुरजढक्कादुन्दुभिनिःस्वनैः ॥ 43॥ तोषयेज्जगतां धात्रीं गायनैरतिमोहनैः । वेदपारायणैः स्तोत्रैः पुराणादिभिरप्युत ॥ 44॥ छत्रं च चामरे द्वे च दद्याद्देव्यै समाहितः । राजोपचारान् श्रीदेव्यै नित्यमेव समर्पयेत् ॥ 45॥ प्रदक्षिणां नमस्कारं कुर्याद्देव्या अनेकधा । क्षमापयेज्जगद्धात्रीं जगदम्बां मुहुर्मुहुः ॥ 46॥ सकृत्स्मरणमात्रेण यत्र देवी प्रसीदति । एतादृशोपचारैश्च प्रसीदेदत्र कः स्मयः ॥ 47॥ स्वभावतो भवेन्माता पुत्रेऽतिकरुणावती । तेन भक्तौ कृतायां तु वक्तव्यं किं ततः परम् ॥ 48॥ अत्र ते कथयिष्यामि पुरावृत्तं सनातनम् । बृहद्रथस्य राजर्षेः प्रियं भक्तिप्रदायकम् ॥ 49॥ चक्रवाकोऽभवत्पक्षी क्वचिद्देशे हिमालये । भ्रमन्नानाविधान्देशान्ययौ काशीपुरं प्रति ॥ 50॥ अन्नपूर्णामहास्थाने प्रारब्धवशतो द्विजः । जगाम लीलया तत्र कणलोभादनाथवत् ॥ 51॥ कृत्वा प्रदक्षिणामेकां जगाम स विहायसा । देशान्तरं विहायैव पुरीं मुक्तिप्रदायिनीम् ॥ 52॥ कालान्तरे ममारासौ गतः स्वर्गपुरीं प्रति । बुभुजे विषयान्सर्वान् दिव्यरूपधरो युवा ॥ 53॥ कल्पद्वयं तथा भुक्त्वा पुनः प्राप भुवं प्रति । क्षत्रियाणां कुले जन्म प्राप सर्वोत्तमोत्तमम् ॥ 54॥ बृहद्रथेति नाम्नाभूत्प्रसिद्धः क्षितिमण्डले । महायज्वा धार्मिकश्च सत्यवादी जितेन्द्रियः ॥ 55॥ त्रिकालज्ञः सार्वभौमो यमी परपुरञ्जयः । पूर्वजन्मस्मृतिस्तस्य वर्तते दुर्लभा भुवि ॥ 56॥ इति श्रुत्वा किंवदन्तीं मुनयः समुपागताः । कृतातिथ्या नृपेन्द्रेण विष्टरेषूषुरेव ते ॥ 57॥ पप्रच्छुर्मुनयः सर्वे संशयोऽस्ति महान्नृप । केन पुण्यप्रभावेण पूर्वजन्मस्मृतिस्तव ॥ 58॥ त्रिकालज्ञानमेवापि केन पुण्यप्रभावतः । ज्ञानं तवेति तज्ज्ञातुमागताः स्म तवान्तिकम् ॥ 59॥ वद निर्व्याजया वृत्त्या तदस्माकं यथातथम् । श्रीनारायण उवाच । इति तेषां वचः श्रुत्वा राजा परमधार्मिकः ॥ 60॥ उवाच सकलं ब्रह्मन् त्रिकालज्ञानकारणम् । श्रूयतां मुनयः सर्वे मम ज्ञानस्य कारणम् ॥ 61॥ चक्रवाकः स्थितः पूर्वं नीचयोनिगतोऽपि वा । अज्ञानतोऽपि कृतवानन्नपूर्णाप्रदक्षिणाम् ॥ 62॥ तेन पुण्यप्रभावेण स्वर्गे कल्पद्वयस्थितिः । त्रिकालज्ञानताप्यस्मिन्नभूज्जन्मनि सुव्रताः ॥ 63॥ को वेद जगदम्बायाः पदस्मृतिफलं कियत् । स्मृत्वा तन्महिमानं तु पतन्त्यश्रूणि मेऽनिशम् ॥ 64॥ धिगस्तु जन्म तेषां वै कृतघ्नानां तु पापिनाम् । ये सर्वमातरं देवीं स्वोपास्यां न भजन्ति हि ॥ 65॥ न शिवोपासना नित्या न विष्णूपासना तथा । नित्योपास्तिः परा देव्या नित्या श्रुत्यैव चोदिता ॥ 66॥ किं मया बहु वक्तव्यं स्थाने संशयवर्जिते । सेवनीयं पदाम्भोजं भगवत्या निरन्तरम् ॥ 67॥ नातः परतरं किञ्चिदधिकं जगतीतले । सेवनीया परा देवी निर्गुणा सगुणाथवा ॥ 68॥ श्रीनारायण उवाच । इति तस्य वचः श्रुत्वा राजर्षेर्धार्मिकस्य च । प्रसन्नहृदयाः सर्वे गताः स्वस्वनिकेतनम् ॥ 69॥ एवम्प्रभावा सा देवी तत्पूजायाः फलं कियत् । अस्तीति केन प्रष्टव्यं वक्तव्यं वा न केनचित् ॥ 70॥ येषां तु जन्मसाफल्यं तेषां श्रद्धा तु जायते । येषां तु जन्मसाङ्कर्यं तेषां श्रद्धा न जायते ॥ 71॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे देवीमाहात्म्ये बृहद्रथकथानकं नामाष्टादशोऽध्यायः ॥ 11\.18॥ \section{11\.19 एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् |} श्रीनारायण उवाच । अथातः श्रूयतां ब्रह्मन् सन्ध्यां माध्याह्निकीं शुभाम् । यदनुष्ठानतोऽपूर्वं जायतेऽत्युत्तमं फलम् ॥ 1॥ सावित्रीं युवतीं श्वेतवर्णां चैव त्रिलोचनाम् । वरदां चाक्षमालाढ्यां त्रिशूलाभयहस्तकाम् ॥ 2॥ वृषारूढां यजुर्वेदसंहितां रुद्रदेवताम् । तमोगुणयुतां चैव भुवर्लोकव्यवस्थिताम् ॥ 3॥ आदित्यमार्गसञ्चारकर्त्रीं मायां नमाम्यहम् । आदिदेवीमथ ध्यात्वाऽऽचमनादि च पूर्ववत् ॥ 4॥ अथ चार्घ्यप्रकरणं पुष्पाणि चिनुयात्ततः । तदलाभे बिल्वपत्रं तोयेन मिश्रयेत्ततः ॥ 5॥ ऊर्ध्वं च सूर्याभिमुखं क्षिप्त्वार्घ्यं प्रतिपादयेत् । प्रातःसन्ध्यादिवत्सर्वमुपसंहारपूर्वकम् ॥ 6॥ मध्याह्ने केचिदिच्छन्ति सावित्रीं तु तदित्यृचम् । असम्प्रदायं तत्कर्म कार्यहानिस्तु जायते ॥ 7॥ कारणं सन्ध्ययोश्चात्र मन्देहा नाम राक्षसाः । भक्षितुं सूर्यमिच्छन्ति कारणं श्रुतिचोदितम् ॥ 8॥ अतस्तु कारणाद्विप्रः सन्ध्यां कुर्यात्प्रयत्नतः । सन्ध्ययोरुभयोर्नित्यं गायत्र्या प्रणवेन च ॥ 9॥ अम्भस्तु प्रक्षिपेत्तेन नान्यथा श्रुतिघातकः । आकृष्णेनेति मन्त्रेण पुष्पैर्वाम्बुविमिश्रितम् ॥ 10॥ अलाभे बिल्वदूर्वादिपत्रेणोक्तेन पूर्वकम् । अर्ध्यं दद्यात्प्रयत्नेन साङ्गं सन्ध्याफलं लभेत् ॥ 11॥ अत्रैव तर्पणं वक्ष्ये शृणु देवर्षिसत्तम । भुवः पुनः पूरुषं तु तर्पयामि नमो नमः ॥ 12॥ यजुर्वेदं तर्पयामि मण्डलं तर्पयामि च । हिरण्यगर्भं च तथान्तरात्मानं तथैव च ॥ 13॥ सावित्रीं च ततो देवमातरं साङ्कृतिं तथा । सन्ध्यां तथैव युवतीं रुद्राणीं नीमृजां तथा ॥ 14॥ सर्वार्थानां सिद्धिकरीं सर्वमन्त्रार्थसिद्धिदाम् । भूर्भुवः स्वः पूरुषं तु इति मध्याह्नतर्पणम् ॥ 15॥ उदुत्यमिति सूक्तेन सूर्योपस्थानमेव च । चित्रं देवानामिति च सूर्योपस्थानमाचरेत् ॥ 16॥ ततो जपं प्रकुर्वीत मन्त्रसाधनतत्परः । जपस्यापि प्रकारं तु वक्ष्यामि शृणु नारद ॥ 17॥ कृत्वोत्तानौ करौ प्रातः सायं चाधः करौ तथा । मध्याह्ने हृदयस्थौ तु कृत्वा जपमुदीरयेत् ॥ 18॥ पर्वद्वयमनामिक्याः कनिष्ठादिक्रमेण तु । तर्जनीमूलपर्यन्तं करमाला प्रकीर्तिता ॥ 19॥ गोघ्नः पितृघ्नो मातृघ्नो भ्रूणहा गुरुतल्पगः । ब्रह्मस्वक्षेत्रहारी च यश्च विप्रः सुरां पिबेत् ॥ 20॥ स गायत्र्या सहस्रेण पूतो भवति मानवः । मानसं वाचिकं पापं विषयेन्द्रियसङ्गजम् ॥ 21॥ तत्किल्बिषं नाशयति त्रीणि जन्मानि मानवः । गायत्रीं यो न जानाति वृथा तस्य परिश्रमः ॥ 22॥ पठेच्च चतुरो वेदान् गायत्रीं चैकतो जपेत् । वेदानां चावृतेस्तद्वद्गायत्रीजप उत्तमः ॥ 23॥ इति मध्याह्नसन्ध्यायाः प्रकारः कीर्तितो मया । अतः परं प्रवक्ष्यामि ब्रह्मयज्ञविधिक्रमम् ॥ 24॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे मध्याह्नसन्ध्यावर्णनं नामैकोनविंशोऽध्यायः ॥ 11\.19॥ \section{11\.20 विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् |} श्रीनारायण उवाच । त्रिराचम्य द्विजः पूर्वं द्विर्मार्जनमथाचरेत् । उपस्पृशेत्सव्यपाणिं पादौ च प्रोक्षयेत्ततः ॥ 1॥ शिरसि चक्षुषि तथा नासायां श्रोत्रदेशके । हृदये च तथा मौलौ प्रोक्षणं सम्यगाचरेत् ॥ 2॥ देशकालौ समुच्चार्य ब्रह्मयज्ञमथाचरेत् । द्वौ दर्भौ दक्षिणे हस्ते वामे त्रीनासने सकृत् ॥ 3॥ उपवीते शिखायां च पादमूले सकृत्सकृत् । विमुक्तये सर्वपापक्षयार्थं चैवमेव हि ॥ 4॥ सूत्रोक्तदेवताप्रीत्यै ब्रह्मयज्ञं करोम्यहम् । गायत्रीं त्रिर्जपेत्पूर्वं चाग्निमीळे ततः परम् ॥ 5॥ यदङ्गेति ततः प्रोच्य अग्निर्वै इति कीर्तयेत् । अथ महाव्रतं चैव पन्था एतच्च कीर्तयेत् ॥ 6॥ अथातः संहितायाश्च विदा मघवदित्यपि । महाव्रतस्येति तथा इषे त्वोर्जे इतीव हि ॥ 7॥ अग्न आयाहि चेत्येवं शन्तो देवीरितीति च । अथ तस्य समाम्नायो वृद्धिरादैजितीव हि ॥ 8॥ अथ शिक्षां प्रवक्ष्यामि पञ्चसंवत्सरेति च । मयरसतजभनेत्येव गौर्ग्मा इत्येव कीर्तयेत् ॥ 9॥ अथातो धर्मजिज्ञासा अथातो ब्रह्म इत्यपि । तच्छंयोरिति च प्रोच्य ब्रह्मणे नम इत्यपि ॥ 10॥ तर्पणं चैव देवानां ततः कुर्यात्प्रदक्षिणम् । प्रजापतिश्च ब्रह्मा च वेदा देवास्तथर्षयः ॥ 11॥ सर्वाणि चैव छन्दांसि तथोङ्कारस्तथैव च । वषट्कारो व्याहृतयः सावित्री च ततः परम् ॥ 12॥ गायत्री चैव यज्ञाश्च द्यावापृथिवी इत्यपि । अन्तरिक्षं त्वहोरात्राणि च साङ्ख्या अतः परम् ॥ 13॥ सिद्धाः समुद्रा नद्यश्च गिरयश्च ततः परम् । क्षेत्रौषधिवनस्पत्यो गन्धर्वाप्सरसस्तथा ॥ 14॥ नागा वयांसि गावश्च साध्या विप्रास्तथैव च । यक्षा रक्षांसि भूतानीत्येवमन्तानि कीर्तयेत् ॥ 15॥ अथो निवीती भूत्वा च ऋषीन्सन्तर्पयेदपि । शतर्चिनो माध्यमाश्च गृत्समदस्तथैव च ॥ 16॥ विश्वामित्रो वामदेवोऽत्रिर्भरद्वाज एव च । वसिष्ठश्च प्रगाथश्च पावमान्यस्ततः परम् ॥ 17॥ क्षुद्रसूक्ता महासूक्ताः सनकश्च सनन्दनः । सनातनस्तथैवात्र सनत्कुमार एव च ॥ 18॥ कपिलासुरिनामानौ वोहलिः पञ्चशीर्षकः । प्राचीनावीतिना तच्च कर्तव्यमथ तर्पणम् ॥ 19॥ सुमन्तुर्जैमिनिर्वैशम्पायनः पैलसूत्रयुक् । भाष्यभारतपूर्वं च महाभारत इत्यपि ॥ 20॥ धर्माचार्या इमे सर्वे तृप्यन्त्विति च कीर्तयेत् । जानन्ति बाहविगार्ग्यगौतमाश्चैव शाकलः ॥ 21॥ बाभ्रव्यमाण्डव्ययुतोमाण्डूकेयस्ततः परम् । गार्गी वाचक्नवी चैव वडवा प्रातिथेयिका ॥ 22॥ सुलभायुक्तमैत्रेयी कहोलश्च ततः परम् । कौषीतकं महाकौषीतकं वै तर्पयेत्ततः ॥ 23॥ भारद्वाजं च पैङ्ग्यं च महापैङ्ग्यं सुयज्ञकम् । साङ्ख्यायनमैतरेयं महैतरेयमेव च ॥ 24॥ बाष्कलं शाकलं चैव सुजातवक्त्रमेव च । औदवाहिं च सौजामिं शौनकं चाश्वलायनम् ॥ 25॥ ये चान्ये सर्व आचार्यास्ते सर्वे तृप्तिमाप्नुयुः । ये के चास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः ॥ 26॥ ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् । एवं ते ब्रह्मयज्ञस्य विधिरुक्तो महामुने ॥ 27॥ यश्चायं कुरुते ब्रह्मयज्ञस्य विधिमुत्तमम् । सर्ववेदाङ्गपाठस्य फलमाप्नोति साधकः ॥ 28॥ वैश्वदेवं ततः कुर्यान्नित्यश्राद्धं तथैव च । अतिथिभ्योऽन्नदानं च नित्यमेव समाचरेत् ॥ 29॥ गोग्रासं च ततो दत्त्वा भुञ्जीत ब्राह्मणैः सह । अह्नस्तु पञ्चमे भागे प्रकुर्यादेतदुत्तमम् ॥ 30॥ इतिहासपुराणाद्यैः षष्ठसप्तमकौ नयेत् । अष्टमे लोकयात्रा तु बहिः सन्ध्यां ततः पुनः ॥ 31॥ अथ सायन्तनीं सन्ध्यां प्रवक्ष्यामि महामुने । यदनुष्ठानमात्रेण महामाया प्रसीदति ॥ 32॥ आचम्य प्राणानायम्य साधकः स्थिरमानसः । बद्धपद्मासनो योगी सायङ्काले स्थिरो भवेत् ॥ 33॥ श्रुतिस्मृत्यादिकर्मादौ सगर्भः प्राणसंयमः । अगर्भो ध्यानमात्रं तु स चामन्त्रः प्रकीर्तितः ॥ 34॥ भूतशुद्ध्यादिकं कृत्वा नान्यथा कर्म कीर्तितम् । सलक्षो देवतां ध्यात्वा पूरकुम्भकरेचकैः ॥ 35॥ ध्यानं प्रकुर्यात्सन्ध्यायां सायङ्काले विचक्षणः । वृद्धां सरस्वतीं देवीं कृष्णाङ्गीं कृष्णवाससम् ॥ 36॥ शङ्खचक्रगदापद्महस्तां गरुडवाहनाम् । नानारत्नलसद्भूषां क्वणन्मञ्जीरमेखलाम् ॥ 37॥ अनर्घ्यरत्नमुकुटां तारहारावलीयुताम् । ताटङ्कबद्धमाणिक्यकान्तिशोभिकपोलकाम् ॥ 38॥ पीताम्बरधरां देवीं सच्चिदानन्दरूपिणीम् । सामवेदेन सहितां संयुतां सत्त्ववर्त्मना ॥ 39॥ व्यवस्थितां च स्वर्लोके आदित्यपय्हगामिनीम् । आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् ॥ 40॥ एवं ध्यात्वा च तां देवीं सन्ध्यासङ्कल्पमाचरेत् । आपो हि ष्ठेति मन्त्रेण अग्निश्चेति तथैव च ॥ 41॥ विदध्यादाचमनकं शेषं पूर्ववदीरितम् । गायत्रीमन्त्रमुक्च्चार्य श्रीनारायणप्रीतये ॥ 42॥ अर्घ्यं दद्याच्च सूर्याय साधकः शुद्धमानसः । उभौ पादौ समौ कृत्वा हस्ते धूत्वा जलाञ्जलिम् ॥ 43॥ देवं ध्यात्वा मण्डलस्थं क्षिपेदर्घ्यं ततः क्रमात् । अर्घ्यं दद्यात्तु यो नीरे मूढात्मा ज्ञानवर्जितः ॥ 44॥ उल्लङ्घ्य स्मृतिमन्त्रांश्च प्रायश्चित्ती भवेद्द्विजः । ततः सूर्यमुपस्थायाप्यसावादित्यमन्त्रतः ॥ 45॥ गायत्र्याश्च जपं कुर्यादुपविश्य ततो बृसीम् । सहस्रं वा तदर्धं वा श्रीदेवीध्यानपूर्वकम् ॥ 46॥ यथा प्रातः पुनस्तद्वदुपस्थानादिकं चरेत् । सायं सन्ध्यातर्पणे च क्रमेण परिकीर्तयेत् ॥ 47॥ वसिष्ठो ऋषिरेवात्र सरस्वत्याः प्रकीर्तितः । देवता विष्णुरूपा सा छन्दश्चैव सरस्वती ॥ 48॥ सायङ्कालीनसन्ध्यायास्तर्पणे विनियोगकः । स्वरित्युक्त्वा च पुरुषं सामवेदं तथैव च ॥ 49॥ मण्डलं चेति सम्प्रोच्य हिरण्यगर्भकं तथा । तथैव परमात्मानं ततोऽपि च सरस्वतीम् ॥ 50॥ वेदमातरमेवात्र सङ्कृतिं तद्वदेव च । सन्ध्यां वृद्धां तथा विष्णुरूपिणीमुषसीं तथा ॥ 51॥ निर्मृजीं च तथा सर्वसिद्धीनां कारिणीं तथा । सर्वमन्त्राधिपतिकां भूर्भुवः स्वश्च पूरुषम् ॥ 52॥ इत्येवं तर्पणं कार्यं सन्ध्यायाः श्रुतिसम्मतम् । सायं सन्ध्याविधानं च कथितं पापनाशनम् ॥ 53॥ सर्वदुःखहरं व्याधिनाशकं मोक्षदं तथा । सदाचारेषु सन्ध्यायाः प्राधान्यं मुनिपुङ्गव । सन्ध्याचरणतो देवी भक्ताभीष्टं प्रयच्छति ॥ 54॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे ब्रह्मयज्ञादिकीर्तनं नाम विंशोऽध्यायः ॥ 11\.20॥ \section{11\.21 एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् |} श्रीनारायण उवाच । अथातः श्रूयतां ब्रह्मन् गायत्र्या पापनाशनम् । पुरश्चरणकं पुण्यं यथैष्टफलदायकम् ॥ 1॥ पर्वताग्रे नदीतीरे बिल्वमूले जलाशये । गोष्ठे देवालयेऽश्वत्थे उद्याने तुलसीवने ॥ 2॥ पुण्यक्षेत्रे गुरोः पार्श्वे चित्तैकाग्र्यस्थलेऽपि च । पुरश्चरणकृन्मन्त्री सिध्यत्येव न संशयः ॥ 3॥ यस्य कस्यापि मन्त्रस्य पुरश्चरणमारभेत् । व्याहृतित्रयसंयुक्तां गायत्रीं चायुतं जपेत् ॥ 4॥ नृसिंहार्कवराहाणां तान्त्रिकं वैदिकं तथा । विना जप्त्वा तु गायत्रीं तत्सर्वं निष्कलं भवेत् ॥ 5॥ सर्वे शाक्ता द्विजाः प्रोक्ता न शैवा न च वैष्णवाः । आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम् ॥ 6॥ मन्त्रं संशोध्य यत्नेन पुरश्चरणतत्परः । मन्त्रशोधनपूर्वाङ्गमात्मशोधनमुत्तमम् ॥ 7॥ आत्मतत्त्वशोधनाय त्रिलक्षं प्रजपेद्बुधः । अथवा चैकलक्षं तु श्रुतिप्रोक्तेन वर्त्मना ॥ 8॥ आत्मशुद्धिं विना कर्तुर्जपहोमादिकाः क्रियाः । निष्फलास्तास्तु विज्ञेयाः कारणं श्रुतिचोदितम् ॥ 9॥ तपसा तापयेद्देहं पितृदेवांश्च तर्पयेत् । तपसा स्वर्गमाप्नोति तपसा विन्दते महत् ॥ 10॥ क्षत्रियो बाहुवीर्येण तरेदापद आत्मनः । धनेन वैश्यः शूद्रस्तु जपहोमैर्द्विजोत्तमः ॥ 11 अतएव तु विप्रेन्द्र तपः कुर्यात्प्रयत्नतः । शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥ 12 शोधयेद्विधिमार्गेण कृच्छ्रचान्द्रायणादिभिः । अथान्नशुद्धिकरणं वक्ष्यामि शृणु नारद ॥ 13 अयाचितोञ्छशुक्लाख्यभिक्षावृत्तिचतुष्टयम् । तान्त्रिकैर्वैदिकैश्चैवं प्रोक्तान्नस्य विशुद्धता ॥ 14 भिक्षान्नं शुद्धमानीय कृत्वा भागचतुष्टयम् । एकं भागं द्विजेभ्यस्तु गोग्रासस्तु द्वितीयकः ॥ 15 अतिथिभ्यस्तृतीयस्तु तदूर्ध्वं तु स्वभार्ययोः । आश्रमस्य यथा यस्य कृत्वा ग्रासविधिं क्रमात् ॥ 16 आदौ क्षिप्त्वा तु गोमूत्रं यथाशक्ति यथाक्रमम् । तदूर्ध्वं ग्राससङ्ख्या स्याद्वानप्रस्थगृहस्थयोः ॥ 17 कुक्कुटाण्डप्रमाणं तु ग्रासमानं विधीयते । अष्टौ ग्रासा गृहस्थस्य वनस्थस्य तदर्धकम् ॥ 18 ब्रह्मचारी यथेष्टं च गोमूत्रं विधिपूर्वकम् । प्रोक्षणं नववारं च षड्वारं च त्रिवारकम् ॥ 19 निश्छिद्रं च करं कृत्वा सावित्रीं च तदित्यृचम् । मन्त्रमुच्चार्य मनसा प्रोक्षणे विधिरुच्यते ॥ 20 चौरो वा यदि चाण्डालो वैश्यः क्षत्रस्तथैव च । अन्नं दद्यात्तु यः कश्चिदधमो विधिरुच्यते ॥ 21 शूद्रान्नं शूद्रसम्पर्कं शूद्रेण च सहाशनम् । ते यान्ति नरकं घोरं यावच्चन्द्रदिवाकरौ ॥ 22 गायत्रीच्छन्दो मन्त्रस्य यथासङ्ख्याक्षराणि च । तावल्लक्षाणि कर्तव्यं पुरश्चरणकं तथा ॥ 23 द्वात्रिंशल्लक्षमानं तु विश्वामित्रमतं तथा । जीवहीनो यथा देहः सर्वकर्मसु न क्षमः ॥ 24 पुरश्चरणहीनस्तु तथा मन्त्रः प्रकीर्तितः । ज्येष्ठाषाढौ भाद्रपदं पौषं तु मलमासकम् ॥ 25 अङ्गारं शनिवारं च व्यतीपातं च वैधृतिम् । अष्टमीं नवमीं षष्ठीं चतुर्थीं च त्रयोदशीम् ॥ 26 चतुर्दशीममावास्यां प्रदोषं च तथा निशाम् । यमाग्निरुद्रसर्पेन्द्रवसुश्रवणजन्मभम् ॥ 27 मेषकर्कतुलाकुम्भान्मकरं चैव वर्जयेत् । सर्वाण्येतानि वर्ज्यानि पुरश्चरणकर्मणि ॥ 28 चन्द्रतारानुकूले च शुक्लपक्षे विशेषतः । पुरश्चरणकं कुर्यान्मन्त्रसिद्धिः प्रजायते ॥ 29 स्वस्तिवाचनकं कुर्यान्नान्दीश्राद्धं यथाविधि । विप्रान्सन्तर्प्य यत्नेन भोजनाच्छादनादिभिः ॥ 30 आरभेत्तु ततः पश्चादनुज्ञानपुरःसरम् । प्रत्यङ्मुखः शिवस्थाने द्विजश्चान्यतमे जपेत् ॥ 31 काशीपुरी च केदारो महाकालोऽथ नासिकम् । त्र्यम्बकं च महाक्षेत्रं पञ्च दीपा इमे भुवि ॥ 32 सर्वत्रैव हि दीपस्तु कूर्मासनमिति स्मृतम् । प्रारम्भदिनमारभ्य समाप्तिदिवसावधि ॥ 33 न न्यूनं नातिरिक्तं च जपं कुर्याद्दिने दिने । नैरन्तर्येण कुर्वन्ति पुरश्चर्यां मुनीश्वराः ॥ 34 प्रातरारभ्य विधिवज्जपेन्मध्यदिनावधि । मनःसंहरणं शौचं ध्यानं मन्त्रार्थचिन्तनम् ॥ 35 गायत्रीच्छन्दो मन्त्रस्य यथासङ्ख्याक्षराणि च । तावल्लक्षाणि कर्तव्यं पुरश्चरणकं तथा ॥ 36 जुहुयात्तद्दशांशेन सघृतेन पयोऽन्धसा । तिलैः पत्रैः प्रसूनैश्च यवैश्च मधुरान्वितैः ॥ 37 कुर्याद्दशांशतो होमं ततः सिद्धो भवेन्मनुः । गायत्री चैव संसेव्या धर्मकामार्थमोक्षदा ॥ 38 नित्ये नैमित्तिके काम्ये त्रितये तु परायणः । गायत्र्यास्तु परं नास्ति इह लोके परत्र च ॥ 39 मध्याह्नमितभुङ् मौनी त्रिःस्नानार्चनतत्परः । जले लक्षत्रयं धीमाननन्यमानसक्रियः ॥ 40 कर्मणा यो जपेत्पश्चात्कर्मभिः स्वेच्छयापि वा । यावत्कार्यं न सिध्येत्तु तावत्कुर्याज्जपादिकम् ॥ 41 सामान्यकाम्यकर्मादौ यथावद्विधिरुच्यते । आदित्यस्योदये स्नात्वा सहस्रं प्रत्यहं जपेत् ॥ 42 आयुरारोग्यमैश्वर्यं धनं च लभते ध्रुवम् । षण्मासं वा त्रिमासं वा वर्षान्ते सिद्धिमाप्नुयात् ॥ 43 पद्मानां लक्षहोमेन घृताक्तानां हुताशने । प्राप्नोति निखिलं मोक्षं सिध्यत्येव न संशयः ॥ 44 मन्त्रसिद्धिं विना कर्तुर्जपहोमादिकाः क्रियाः । काम्यं वा यदि वा मोक्षः सर्वं तनिष्फलं भवेत् ॥ 45 पञ्चविंशतिलक्षेण दध्ना क्षीरेण वा हुतात् । स्वदेहे सिध्यते जन्तुर्महर्षीणां मतं तथा ॥ 46 अष्टाङ्गयोगसिद्ध्या च नरः प्राप्नोति यत्फलम् । तत्फलं सिद्धिमाप्नोति नात्र कार्या विचारणा ॥ 47 शक्तो वापि त्वशक्तो वा आहारं नियतं चरेत् । षण्मासात्तस्य सिद्धिः स्याद्गुरुभक्तिरतः सदा ॥ 48 एकाहं पञ्चगव्याशी चैकाहं मारुताशनः । एकाहं ब्राह्मणान्नाशी गायत्रीजपकृद्भवेत् ॥ 49 स्नात्वा गङ्गादितीर्थेषु शतमन्तर्जले जपेत् । शतेनापस्ततः पीत्वा सर्वपापैः प्रमुच्यते ॥ 50 चान्द्रायणादिकृच्छ्रस्य फलं प्राप्नोति निश्चितम् । राजा वा यदि वा विप्रस्तपः कुर्यात्स्वके गृहे ॥ 51 गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथवापि च । अधिकारपरत्वेन फलं यज्ञादिपूर्वकम् ॥ 52 श्रौतस्मार्तादिकं कर्म क्रियते मोक्षकाङ्क्षिभिः । साग्निकश्च सदाचारो विद्वद्भिश्च सुशिक्षितः ॥ 53 ततः कुर्यात्प्रयत्नेन फलमूलोदकादिभिः । भिक्षान्नं शुद्धमश्नीयादष्टौ ग्रासान्स्वयं भुजेत् ॥ 54 एवं पुरश्चरणकं कृत्वा मन्त्रसिद्धिमवाप्नुयात् । देवर्षे यदनुष्ठानाद्दारिद्र्यं विलयं व्रजेत् । यच्छ्रुत्वापि च पुण्यानां महतीं सिद्धिमाप्नुयात् ॥ 55 इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे गायत्रीपुरश्चरणविधिकथनं नामइएकविंशोऽध्यायः ॥ 11\.21॥ \section{11\.22 द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् |} श्रीनारायण उवाच । अथातः श्रूयतां ब्रह्मन् वैश्वदेवविधानकम् । पुरश्चर्याप्रसङ्गेन ममापि स्मृतिमागतम् ॥ 1॥ देवयज्ञो ब्रह्मयज्ञो भूतयज्ञस्तथैव च । पितृयज्ञो मनुष्यस्य यज्ञश्चैव तु पञ्चमः ॥ 2॥ पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डणी चोदकुम्भश्च तेषां पापस्य शान्तये ॥ 3॥ न चुल्ल्यां नायसे पात्रे न भूमौ न च खर्परे । वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा ॥ 4॥ न पाणिना न शूर्पेण न च मेध्याजिनादिभिः । मुखेनोपधमेदग्निं मुखादेव व्यजायत ॥ 5॥ पटकेन भवेद्व्याधिः शूर्पेण धननाशनम् । पाणिना मृत्युमाप्नोति कर्मसिद्धिर्मुखेन तु ॥ 6॥ फलैर्दधिघृतैः कुर्यान्मूलशाकोदकादिभिः । अलाभे येन केनापि काष्ठमूलतृणादिभिः ॥ 7॥ जुहुयात्सर्पिषाभ्यक्तं तैलक्षारविवर्जितम् । दध्यक्तं वा पायसाक्तं तदभावेऽम्भसापि वा ॥ 8॥ शुष्कैः पर्युषितैः कुष्ठी उच्छिष्टेन द्विषां वशी । रुक्षैर्द्ररिद्रतां याति क्षारं हुत्वा व्रजत्यधः ॥ 9॥ अङ्गारान्भस्ममिश्रांस्तु निर्हृत्योत्तरतोऽनलात् । जुहुयाद्वैश्वदेवं तु न क्षारादिविमिश्रितम् ॥ 10॥ अकृत्वा वैश्वदेवं तु यो भुङ्क्ते मूढधीर्द्विजः । स मूढो नरकं याति कालसूत्रमवाक्षिराः ॥ 11॥ शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् । सङ्कल्पयेद्यदाहारं तेनाग्नौ जुहुयादपि ॥ 12॥ अकृते वैश्वदेवे तु भिक्षौ भिक्षार्थमागते । उद्धृत्य वैश्वदेवार्थं भिक्षां दत्त्वा विसर्जयेत् ॥ 13॥ वैश्वदेवकृतं दोषं शक्तो भिक्षुर्व्यपोहितुम् । न तु भिक्षुकृतं दोषं वैश्वदेवो व्यपोहति ॥ 14॥ यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ । तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥ 15॥ वैश्वदेवानन्तरं च गोग्रासं प्रतिपादयेत् । तद्विधानं प्रवक्ष्यामि शृणु देवर्षिपूजित ॥ 16॥ सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता । गोग्रासं च मया दत्तं सुरभे प्रतिगृह्यताम् ॥ 17॥ गोभ्यश्च नम इत्येव पूजां कृत्वा गवेऽर्पयेत् । गोग्रासेन तु गोमाता सुरभिः सम्प्रसीदति ॥ 18॥ ततो गोदोहनं कालं तिष्ठेच्चैव गृहाङ्गणे । अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥ 19॥ स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति । माता पिता गुरुर्भ्राता प्रजा दासः समाश्रितः ॥ 20॥ अभ्यागतोऽतिथिश्चाग्निरेते पोष्या उदाहृताः । एवं ज्ञात्वा तु यो मोहान्न करोति गृहाश्रमम् ॥ 21॥ तस्य नायं तु न परो लोको भवति धर्मतः । यत्फलं सोमयागेन प्राप्नोति धनवान्द्विजः ॥ 22॥ सम्यक् पञ्चमहायज्ञैर्दरिद्रस्तेन चाप्नुयात् । अथ प्राणाग्निहोत्रं तु वक्ष्यामि मुनिपुङ्गव ॥ 23॥ यज्ज्ञात्वा मुच्यते जन्तुर्जन्ममृत्युजरादिभिः । परिज्ञानेन मुच्यन्ते नराः पातककिल्बिषैः ॥ 24॥ विधिना भुज्यते येन मुच्येत स ऋणत्रयात् । कुलान्युद्धरते विप्रो नरकानेकविंशतिम् ॥ 25॥ सर्वयज्ञफलप्राप्तिः सर्वलोकेषु गच्छति । हृत्पुण्डरीकमरणिर्मनो मन्धानसंज्ञकम् ॥ 26॥ वायुरज्ज्वा मथेदग्निं चक्षुरध्वर्युरेव च । तर्जनीमध्यमाङ्गुष्ठैः प्राणस्यैवाहुतिं क्षिपेत् ॥ 27॥ मध्यमानामिकाङ्गुष्ठैरपानस्याहुतिं क्षिपेत् । कनिष्ठानामिकाङ्गुष्ठैर्व्यानस्य तदनन्तरम् ॥ 28॥ कनिष्ठातर्जन्यङ्गुष्ठैरुदानस्याहुतिं क्षिपेत् । सर्वाङ्गुलैर्गृहीत्वान्नं समानस्याहुतिं क्षिपेत् ॥ 29॥ स्वाहान्तान्प्रणवाद्यांश्च नाममन्त्रांश्च वै पठेत् । मुखे चाहवनीयस्तु हृदये गार्हपत्यकः ॥ 30॥ नाभौ च दक्षिणाग्निः स्यादधः सभ्यावसथ्यकौ । वाग्घोता प्राण उद्गाता चक्षुरध्वर्युरेव च ॥ 31॥ मनो ब्रह्मा भवेच्छ्रोत्रमाग्नीध्रस्थान एव च । अहङ्कारः पशुश्चात्र प्रणवः पय ईरितम् ॥ 32॥ बुद्धिश्च पत्नी सम्प्रोक्ता यदधीनो गृहाश्रमी । उरो वेदिस्तु रोमाणि दर्भाः स्युः स्रुक्स्रुवौ करौ ॥ 33॥ प्राणमन्त्रस्य च ऋषी रुक्मवर्णः क्षुधाग्निकः । देवतादित्य एवात्र गायत्रीच्छन्द उच्यते ॥ 34॥ प्राणाय च तथा स्वाहा मन्त्रान्ते कीर्तयेदपि । इदमादित्यदेवाय न ममेति वदेदपि ॥ 35॥ अपानमन्त्रस्य तथा गोक्षीरधवलाकृतिः । श्रद्धाग्निऋषिरेवात्र सोमो वै देवता स्मृता ॥ 36॥ उष्णिक्छन्दस्तथापानाय स्वाहेत्यपि कीर्तयेत् । सोमायेदं च न ममेत्यत्रोहः परिकीर्तितः ॥ 37॥ व्यानमन्त्रस्य चाख्यातोऽम्बुजवर्णहुताशनः । ऋषिरुक्तो देवताग्निरनुष्टुप् छन्द ईरितम् ॥ 38॥ व्यानाय च तथा स्वाहाग्नयेदं न ममेत्यपि । उदानमन्त्रस्य तथा शक्रगोपसवर्णकः ॥ 39॥ ऋषिरग्निः समाख्यातो वायुर्वै देवता स्मृता । बृहतीच्छन्द आख्यातमुदानाय च पूर्ववत् ॥ 40॥ वायवे चेदं न मम एवं चैवोच्चरेद् द्विजः । समानवायुमन्त्रस्य विद्युद्वर्णो विरूपकः ॥ 41॥ ऋषिरग्निः समाख्यातः पर्जन्यो देवता मता । पङ्क्तिश्छन्दः समाख्यातं समानाय च पूर्ववत् ॥ 42॥ पर्जन्यायेदमित्युक्त्वा षष्ठीं चैवाहुतिं क्षिपेत् । वैश्वानरो महानग्निरृषिर्वै परिकीर्तितः ॥ 43॥ गायत्रीच्छन्द आख्यातं देवस्त्वात्मा भवेदपि । स्वाहान्तो मन्त्र आख्यातः परमात्मन उच्चरेत् ॥ 44॥ इदं न मम चेत्येवं जातं प्राणाग्निहोत्रकम् । एतज्ज्ञात्वा विधिं कृत्वा ब्रह्मभूयाय कल्पते । प्राणाग्निहोत्रविद्येयं सङ्क्षेपात्कथिता हि ते ॥ 45॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे वैश्वदेवादिविधिनिरूपणं नाम द्वाविंशोऽध्यायः ॥ 11\.22॥ \section{11\.23 त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् |} श्रीनारायण उवाच । अमृतापिधानमित्येवमुच्चार्य साधकोत्तमः । उच्छिष्टभाग्भ्यः पात्रान्नं दद्यादन्ते विचक्षणः ॥ 1॥ ये के चास्मत्कुले जाता दासदास्योऽनकाङ्क्षिणः । ते सर्वे तृप्तिमायान्तु मया दत्तेन भूतले ॥ 2॥ रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् । अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु ॥ 3॥ पवित्रग्रन्थिमुत्सृज्य मण्डले भुवि निक्षिपेत् । पात्रे तु निक्षिपेद्यस्तु स विप्रः पङ्क्तिदूषकः ॥ 4॥ उच्छिष्टस्तेन संस्पृष्टः शुना शूद्रेण च द्विजः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ 5॥ अनुच्छिष्टेन संस्पृष्टैः स्नानमेव विधीयते । एकाहुतिप्रदानेन कोटियज्ञफलं लभेत् ॥ 6॥ पञ्चभिः पञ्चकोटीनां तदनन्तफलं स्मृतम् । प्राणाग्निहोत्रवेत्रे यो ह्यन्नदानं करोति च ॥ 7॥ दातुश्चैव तु यत्पुण्यं भोक्तुश्चैव तु यत्फलम् । प्राप्नुतस्तौ तदेव द्वावुभौ तौ स्वर्गगामिनौ ॥ 8॥ सपवित्रकरो भुङ्क्ते यस्तु विप्रो विधानतः । ग्रासे ग्रासे फलं तस्य पञ्चगव्यसमं भवेत् ॥ 9॥ पूजाकालत्रये नित्यं जपस्तर्पणमेव च । होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ 10॥ अधःशयानो धर्मात्मा जितक्रोधो जितेन्द्रियः । लघुमिष्टहिताशी च विनीतः शान्तचेतसा ॥ 11॥ नित्यं त्रिषवणस्नायी नित्यं स शुभभाषणः । स्त्रीशूद्रपतितत्व्रात्यनास्तिकोच्छिष्टभाषणम् ॥ 12॥ चाण्डालभाषणं चैव न कुर्यान्मुनिसत्तम । नत्वा नैव च भाषेत जपहोमार्चनादिषु ॥ 13॥ मैथुनस्य तथालापं तद्गोष्ठीमपि वर्जयेत् । कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ 14॥ सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते । राज्ञश्चैव गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥ 15॥ ऋतुस्तातेषु दारेषु सङ्गतिर्या विधानतः । संस्कृतायां सवर्णायामृतुं दृष्ट्वा प्रयत्नतः ॥ 16॥ रात्रौ तु गमनं कार्यं ब्रह्मचर्यं हरेन्न तत् । ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि ॥ 17॥ तथा यज्ञाननिष्ट्वा च मोक्षमिच्छन्व्रजत्यधः । अजागलस्य यज्जन्म तज्जन्म श्रुतिचोदितम् ॥ 18॥ अतः कार्यं तु विप्रेन्द्र ऋणत्रयविशोधनम् । ते देवानामृषीणां च पितॄणामृणिनस्तथा ॥ 19॥ ऋषिभ्यो ब्रह्मचर्येण पितृभ्यस्तु तिलोदकैः । मुच्येद्यज्ञेन देवेभ्यः स्वाश्रमं धर्ममाचरेत् ॥ 20॥ क्षीराहारी फलाशी वा शाकाशी वा हविष्यभुक् । भिक्षाशी वा जपेद्विद्वान्कृच्छ्रचान्द्रायणादिकृत् ॥ 21॥ लवणं क्षारमम्लं च गृञ्जनं कांस्यभोजनम् । ताम्बूलं च द्विभुक्तं च दुष्टवासः प्रमत्तनम् ॥ 22॥ श्रुतिस्मृतिविरोधं च जपं रात्रौ विवर्जयेत् । वृथा न कालं गमयेद्द्यूतस्त्रीस्वापवादतः ॥ 23॥ गमयेद्देवतापूजास्तोत्रागमविलोकनैः । भूशय्या ब्रह्मचारित्वं मौनचर्या तथैव च ॥ 24॥ नित्यं त्रिषवणस्नानं शूद्रकर्मविवर्जनम् । नित्यपूजा नित्यदानमानन्दस्तुतिकीर्तनम् ॥ 25॥ नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः । जपनिष्ठस्य धर्मा ये द्वादशैते सुसिद्धिदाः ॥ 26॥ नित्यं सूर्यमुपस्थाय तस्य चाभिमुखो जपेत् । देवताप्रतिमादौ वा वह्नौ वाभ्यर्च्य तन्मुखः ॥ 27॥ स्नानपूजाजपध्यानहोमतर्पणतत्परः । निष्कामो देवतायां च सर्वकर्मनिवेदकः ॥ 28॥ एवमादींश्च नियमान्पुरश्चरणकृच्चरेत् । तस्माद्द्विजः प्रसन्नात्मा जपहोमपरायणः ॥ 29॥ तपस्यध्ययने युक्तो भवेद्भूतानुकम्पकः । तपसा स्वर्गमाप्नोति तपसा विन्दते महत् ॥ 30॥ तपोयुक्तस्य सिध्यन्ति कर्माणि नियतात्मनः । विद्वेषणं संहरणं मारणं रोगनाशनम् ॥ 31॥ येन येनाथ ऋषिणा यदर्थं देवताः स्तुताः । स स कामः समृद्ध्येत तेषां तेषां तथा तथा ॥ 32॥ तानि कर्माणि वक्ष्यामि विधानानि च कर्मणाम् । पुरश्चरणमादौ च कर्मणां सिद्धिकारकम् ॥ 33॥ स्वाध्यायाभ्यसनस्यादौ प्राजापत्यं चरेद्द्विजः । केशश्मश्रुलोमनखान् वापयित्वा ततः शुचिः ॥ 34॥ तिष्ठेदहनि रात्रौ तु शुचिरासीत वाग्यतः । सत्यवादी पवित्राणि जपेद्व्याहृतयस्तथा ॥ 35॥ ज्येकाराद्यास्तु ता जप्त्वा सावित्रीं च तदित्यृचम् । आपो हि ष्ठेति सूक्तं च पवित्रं पापनाशनम् ॥ 36॥ पुनन्त्यः स्वस्तिमत्यश्च पावमान्यस्तथैव च । सर्वत्रैतत्प्रयोक्तव्यमादावन्ते च कर्मणाम् ॥ 37॥ आसहस्रादाशताद्वाप्यादशादथवा जपेत् । अकारं व्याहृतीस्तिस्रः सावित्रीमथवायुतम् ॥ 38॥ तर्पयित्वाद्भिराचार्यानृषींश्छन्दांसि देवताः । अनार्येण न भाषेत शूद्रेणापि न गर्हितैः ॥ 39॥ नापि चोदक्यया वध्वा पतितैर्नान्त्यजैर्नृभिः । न देवब्राह्मणद्विष्टैर्नाचार्यगुरुनिन्दकैः ॥ 40॥ न मातृपितृविद्विष्टैर्नावमन्येत कञ्चन । कृच्छ्राणामेष सर्वेषां विधिरुक्तोऽनुपूर्वशः ॥ 41॥ प्राजापत्यस्य कृच्छ्रस्य तथा सान्तपनस्य च । पराकस्य च कृच्छ्रस्य विधिश्चान्द्रायणस्य च ॥ 42॥ पञ्चभिः पातकैः सर्वैर्दुष्कृतैश्च प्रमुच्यते । तप्तकृच्छ्रेण सर्वाणि पापानि दहति क्षणात् ॥ 43॥ त्रिभिश्चान्द्रायणैः पूतो ब्रह्मलोकं समश्नुते । अष्टभिर्देवताः साक्षात्पश्येत वरदास्तदा ॥ 44॥ छन्दांसि दशभिर्ज्ञात्वा सर्वान्कामान्समश्नुते । त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ॥ 45॥ त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरेद्द्विजः । गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ 46॥ एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् । एकैकं ग्रासमश्नीयादहानि त्रीणि पूर्ववत् ॥ 47॥ त्र्यहं चोपवसेदित्थमतिकृच्छ्रं चरेद्द्विजः । एवमेव त्रिभिर्युक्तं महासान्तपनं स्मृतम् ॥ 48॥ तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् । प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः ॥ 49॥ नियतस्तु पिबेदापः प्राजापत्यविधिः स्मृतः । यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ॥ 50॥ पराको नाम कृच्छ्रोऽयं सर्वपापप्रणोदनः । एकैकं तु ग्रसेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् ॥ 51॥ अमावास्यां न भुञ्जीत एवं चान्द्रायणे विधिः । उपस्पृश्य त्रिषवणमेतच्चान्द्रायणं स्मृतम् ॥ 52॥ चतुरः प्रातरश्नीयाद्विप्रः पिण्डात्कृताह्निकः । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ 53॥ अष्टावष्टौ समश्नीयात्पिण्डान्मध्यन्दिने स्थिते । नियतात्मा हविष्यस्य यतिचान्द्रायणं व्रतम् ॥ 54॥ एतद्रुद्रास्तथादित्या वसवश्च चरन्ति हि । सर्वे कुशलिनो देवा मरुतश्च भुवा सह ॥ 55॥ एकैकं सप्तरात्रेण पुनाति विधिवत्कृतम् । त्वगसृक्पिशितास्थीनि मेदोमज्जावसास्तथा ॥ 56॥ एकैकं सप्तरात्रेण शुध्यत्येव न संशयः । एभिर्व्रतैर्विपूतात्मा कर्म कुर्वीत नित्यशः ॥ 57॥ एवं शुद्धस्य कर्माणि सिध्यन्त्येव न संशयः । शुद्धात्मा कर्म कुर्वीत सत्यवादी जितेन्द्रियः ॥ 58॥ इष्टान्कामांस्ततः सर्वान्सम्प्राप्नोति न संशयः । त्रिरात्रमेवोपवसेद्रहितः सर्वकर्मणा ॥ 59॥ त्रीणि नक्तानि वा कुर्यात्ततः कर्म समारभेत् । एवं विधानं कथितं पुरश्चर्याफलप्रदम् ॥ 60॥ गायत्र्याश्च पुरश्चर्यां सर्वकामप्रदायिनी । कथिता तव देवर्षे महापापविनाशिनी ॥ 61॥ आदौ कुर्याद्व्रतं मन्त्री देहशोधनकारकम् । पुरश्चर्यां ततः कुर्यात्समस्तफलभाग्भवेत् ॥ 62॥ इति ते कथितं गुह्यं पुरश्चर्याविधानकम् । एतत्परस्मै नो वाच्यं श्रुतिसारं यतः स्मृतम् ॥ 63॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे तप्तकृच्छ्रादिलक्षणवर्णनं नाम त्रयोविंशोऽध्यायः ॥ 11\.23॥ \section{11\.24 चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् |} नारद उवाच । नारायण महाभाग गायत्र्यास्तु समासतः । शान्त्यादिकान्प्रयोगांस्तु वदस्व करुणानिधे ॥ 1॥ श्रीनारायण उवाच । अतिगुह्यमिदं पृष्टं त्वया ब्रह्यतनूद्भव । न कस्यापि च वक्तव्यं दुष्टाय पिशुनाय च ॥ 2॥ अथ शान्तिः पयोऽक्ताभिः समिद्भिर्जुहुयाद् द्विजः । शमीसमिद्भिः शाम्यन्ति भूतरोगग्रहादयः ॥ 3॥ आर्द्राभिः क्षीरवृक्षस्य समिद्भिर्जुहुयाद् द्विजः । जुहुयाच्छकलैर्वापि भूतरोगादिशान्तये ॥ 4॥ जलेन तर्पयेत्सूर्यं पाणिभ्यां शान्तिमाप्नुयात् । जानुदघ्ने जले जप्त्वा सर्वान्दोषाञ्छमं नयेत् ॥ 5॥ कण्ठदघ्ने जले जप्त्वा मुच्येत्प्राणान्तिकाद्भयात् । सर्वेभ्यः शान्तिकर्मभ्यो निमज्याप्सु जपः स्मृतः ॥ 6॥ सौवर्णे राजते वापि पात्रे ताम्रमयेऽपि वा । क्षीरवृक्षमये वापि निर्व्रणे मृण्मयेऽपि वा ॥ 7॥ सहस्रं पञ्चगव्येन हुत्वा सुज्वलितेऽनले । क्षीरवृक्षमयैः काष्ठैः शेषं सम्पादयेच्छनैः ॥ 8॥ प्रत्याहुतिं स्पृशञ्जप्त्वा सहस्रं पात्रसंस्थितम् । तेन तं प्रोक्षयेद्देशं कुशैर्मन्त्रमनुस्मरन् ॥ 9॥ बलिं किरंस्ततस्तस्मिन्ध्यायेत्तु परदेवताम् । अभिचारसमुत्पन्ना कृत्या पापं च नश्यति ॥ 10॥ देवभूतपिशाचाद्यान् यद्येवं कुरुते वशे । गृहं ग्रामं पुरं राष्ट्रं सर्वं तेभ्यो विमुच्यते ॥ 11॥ निखने मुच्यते तेभ्यो लिखने मध्यतोऽपि च । मण्डले शूलमालिख्य पूर्वोक्ते च क्रमेऽपि वा ॥ 12॥ अभिमन्त्र्य सहस्रं तन्निखनेत्सर्वशान्तये । सौवर्णं राजतं वापि कुम्भं ताम्रमयं च वा ॥ 13॥ मृण्मयं वा नवं दिव्यं सूत्रवेष्टितमव्रणम् । स्थण्डिले सैकते स्थाप्य पूरयेन्मन्त्रविज्जलैः ॥ 14॥ दिग्भ्य आहृत्य तीर्थानि चतसृभ्यो द्विजोत्तमैः । एलाचन्दनकर्पूरजातीपाटलमल्लिकाः ॥ 15॥ बिल्वपत्रं तथा क्रान्तां देवीं व्रीहियवांस्तिलान् । सर्षपान्क्षीरवृक्षाणां प्रवालानि च निक्षिपेत् ॥ 16॥ सर्वाण्यभिविधायैव कुशकूर्चसमन्वितम् । स्नातः समाहितो विप्रः सहस्रं मन्त्रयेद् बुधः ॥ 17॥ दिक्षु सौरानधीयीरन्मन्त्रान्विप्रास्त्रयीविदः । प्रोक्षयेत्पाययेदेनं नीरं तेनाभिषिञ्चयेत् ॥ 18॥ भूतरोगाभिचारेभ्यः स निर्मुक्तः सुखी भवेत् । अभिषेकेण मुच्येत मृत्योरास्यगतो नरः ॥ 19॥ अवश्यं कारयेद्विद्वान्राजा दीर्घं जिजीविषुः । गावो देयाश्च ऋत्विग्भ्य अभिषेके शतं मुने ॥ 20॥ दक्षिणा येन वा तुष्टिर्यथाशक्त्याथवा भवेत् । जपेदश्वत्थमालभ्य मन्दवारे शतं द्विजः ॥ 21॥ भूतरोगाभिचारेभ्यो मुच्यते महतो भयात् । गुडूच्याः पर्वविच्छिन्नाः पयोऽक्ता जुहुयाद् द्विजः ॥ 22॥ एवं मृत्युञ्जयो होमः सर्वव्याधिविनाशनः । आम्रस्य जुहुयात्पत्रैः पयोऽक्तैर्ज्वरशान्तये ॥ 23॥ वचाभिः पयसाक्ताभिः क्षयं हुत्वा विनाशयेत् । मधुत्रितयहोमेन राजयक्ष्मा विनश्यति ॥ 24॥ निवेद्य भास्करायान्नं पायसं होमपूर्वकम् । राजयक्ष्माभिभूतं च प्राशयेच्छान्तिमाप्नुयात् ॥ 25॥ लताः पर्वसु विच्छिद्य सोमस्य जुहुयाद् द्विजः । सोमे सूर्येण संयुक्ते पयोऽक्ताः क्षयशान्तये ॥ 26॥ कुसुमैः शङ्खवृक्षस्य हुत्वा कुष्ठं विनाशयेत् । अपस्मारविनाशः स्यादपामार्गस्य तण्डुलैः ॥ 27॥ क्षीरवृक्षसमिद्धोमादुन्मादोऽपि विनश्यति । औदुम्बरसमिद्धोमादतिमेहः क्षयं व्रजेत् ॥ 28॥ प्रमेहं शमयेद्धुत्वा मधुनेक्षुरसेन वा । मधुत्रितयहोमेन नयेच्छान्तिं मसूरिकाम् ॥ 29॥ कपिलासर्पिषा हुत्वा नयेच्छान्तिं मसूरिकाम् । उदुम्बरवटाश्वत्थैर्गोगजाश्वामयं हरेत् ॥ 30॥ पिपीलिमधुवल्मीके गृहे जाते शतं शतम् । शमीसमिद्भिरन्नेन सर्पिषा जुहुयाद् द्विजः ॥ 31॥ तदुत्थं शान्तिमायाति शेषैस्तत्र बलिं हरेत् । अभ्रस्तनितभूकम्पालक्ष्यादौ वनवेतसः ॥ 32॥ सप्ताहं जुहुयादेवं राष्ट्रे राज्यं सुखी भवेत् । यां दिशं शतजप्तेन लोष्ठेनाभिप्रताडयेत् ॥ 33॥ ततोऽग्निमारुतारिभ्यो भयं तस्य विनश्यति । मनसैव जपेदेनां बद्धो मुच्येत बन्धनात् ॥ 34॥ भूतरोगविषादिभ्यः स्पृशञ्जप्त्वा विमोचयेत् । भूतादिभ्यो विमुच्येत जलं पीत्वाभिमन्त्रितम् ॥ 35॥ अभिमन्त्र्य शतं भस्म न्यसेद्भूतादिशान्तये । शिरसा धारयेद्भस्म मन्त्रयित्वा तदित्यृचा ॥ 36॥ सर्वव्याधिविनिर्मुक्तः सुखी जीवेच्छतं समाः । अशक्तः कारयेच्छान्तिं विप्रं दत्त्वा तु दक्षिणाम् ॥ 37॥ अथ पुष्टिं श्रियं लक्ष्मीं पुष्पैर्हुत्वाप्नुयाद् द्विजः । श्रीकामो जुहुयात्पद्मै रक्तैः श्रियमवाप्नुयात् ॥ 38॥ हुत्वा श्रियमवाप्नोति जातीपुष्पैर्नवैः शुभैः । शालितण्डुलहोमेन श्रियमाप्नोति पुष्कलाम् ॥ 39॥ समिद्भिर्बिल्ववृक्षस्य हुत्वा श्रियमवाप्नुयात् । बिल्वस्य शकलैर्हुत्वा पत्रैः पुष्पैः फलैरपि ॥ 40॥ श्रियमाप्नोति परमां मूलस्य शकलैरपि । समिद्भिर्बिल्ववृक्षस्य पायसेन च सर्पिषा ॥ 41॥ शतं शतं च सप्ताहं हुत्वा श्रियमवाप्नुयात् । लाजैस्त्रिमधुरोपेतैर्होमे कन्यामवाप्नुयात् ॥ 42॥ अनेन विधिना कन्या वरमाप्नोति वाञ्छितम् । रक्तोत्पलशतं हुत्वा सप्ताहं हेम चाप्नुयात् ॥ 43॥ सूर्यबिम्बे जलं हुत्वा जलस्थं हेम चाप्नुयात् । अन्नं हुत्वाप्नुयादन्नं व्रीहीन्व्रीहिपतिर्भवेत् ॥ 44॥ करीषचूर्णैर्वत्सस्य हुत्वा पशुमवाप्नुयात् । प्रियङ्गुपायसाज्यैश्च भवेद्धोमादिभिः प्रजा ॥ 45॥ निवेद्य भास्करायान्नं पायसं होमपूर्वकम् । भोजयेत्तदृतुस्नातां पुत्रं परमवाप्नुयात् ॥ 46॥ सप्ररोहाभिरार्द्राभिरायुर्हुत्वा समाप्नुयात् । समिद्भिः क्षीरवृक्षस्य हुत्वायुषमवाप्नुयात् ॥ 47॥ सप्ररोहाभिरार्द्राभी रक्ताभिर्मधुरत्रयैः । व्रीहीणां च शतं हुत्वा हेम चायुरवाप्नुयात् ॥ 48॥ सुवर्णकुड्मलं हुत्वा शतमायुरवाप्नुयात् । दूर्वाभिः पयसा वापि मधुना सर्पिषापि वा ॥ 49॥ शतं शतं च सप्ताहमपमृत्युं व्यपोहति । शमीसमिद्भिरन्नेन पयसा वा च सर्पिषा ॥ 50॥ शतं शतं च सप्ताहमपमृत्युं व्यपोहति । न्यग्रोधसमिधो हुत्वा पायसं होमयेत्ततः ॥ 51॥ शतं शतं च सप्ताहमपमृत्युं व्यपोहति । क्षीराहारो जपेन्मृत्योः सप्ताहाद्विजयी भवेत् ॥ 52॥ अनश्नन्वाग्यतो जप्त्वा त्रिरात्रं मुच्यते यमात् । निमज्ज्याप्सु जपेदेवं सद्यो मृत्योर्विमुच्यते ॥ 53॥ जपेद् बिल्वं समाश्रित्य मासं राज्यमवाप्नुयात् । बिल्वं हुत्वाप्नुयाद्राज्यं समूलफलपल्लवम् ॥ 54॥ हुत्वा पद्मशतं मासं राज्यमाप्नोत्यकण्टकम् । यवागूं ग्राममाप्नोति हुत्वा शालिसमन्वितम् ॥ 55॥ अश्वत्थसमिधो हुत्वा युद्धादौ जयमाप्नुयात् । अर्कस्य समिधो हुत्वा सर्वत्र विजयी भवेत् ॥ 56॥ संयुक्तैः पयसा पत्रैः पुष्पैर्वा वेतसस्य च । पायसेन शतं हुत्वा सप्ताहं वृष्टिमाप्नुयात् ॥ 57॥ नाभिदघ्ने जले जप्त्वा सप्ताहं वृष्टिमाप्नुयात् । जले भस्मशतं हुत्वा महावृष्टिं निवारयेत् ॥ 58॥ पालाशाभिरवाप्नोति समिद्भिर्ब्रह्मवर्चसम् । पलाशकुसुमैर्हुत्वा सर्वमिष्टमवाप्नुयात् ॥ 59॥ पयो हुत्वाऽऽप्नुयान्मेधामाज्यं बुद्धिमवाप्नुयात् । अभिमन्त्र्य पिबेद् ब्राह्मं रसं मेधामवाप्नुयात् ॥ 60॥ पुष्पहोमे भवेद्वासस्तन्तुभिस्तद्विधं पटम् । लवणं मधुसम्मिश्रं हुत्वेष्टं वशमानयेत् ॥ 61॥ नयेदिष्टं वशं हुत्वा लक्ष्मीपुष्पैर्मधुप्लुतैः । नित्यमञ्जलिनाऽऽत्मानमभिषिञ्चेज्जले स्थितः ॥ 62॥ मतिमारोग्यमायुष्यमग्र्यं स्वास्थ्यमवाप्नुयात् । कुर्याद्विप्रोऽन्यमुद्दिश्य सोऽपि पुष्टिमवाप्नुयात् ॥ 63॥ अथ चारुविधिर्मासं सहस्रं प्रत्यहं जपेत् । आयुष्कामः शुचौ देशे प्राप्नुयादायुरूत्तमम् ॥ 64॥ आयुरारोग्यकामस्तु जपेन्मासद्वयं द्विजः । भवेदायुष्यमारोग्यं श्रियै मासत्रयं जपेत् ॥ 65॥ आयुः श्रीपुत्रदाराद्याश्चतुर्भिश्च यशो जपात् । पुत्रदारायुरारोग्यं श्रियं विद्यां च पञ्चभिः ॥ 66॥ एवमेवोत्तरान्कामान् मासैरेवोत्तरैर्व्रजेत् । एकपादो जपेदूर्ध्वबाहुः स्थित्वा निराश्रयः ॥ 67॥ मासं शतत्रयं विप्रः सर्वान्कामानवाप्नुयात् । एवं शतोत्तरं जप्त्वा सहस्रं सर्वमाप्नुयात् ॥ 68॥ रुद्ध्वा प्राणमपानं च जपेन्मासं शतत्रयम् । यदिच्छेत्तदवाप्नोति सहस्रात्परमाप्नुयात् ॥ 69॥ एकपादो जपेदूर्ध्वबाहू रुद्ध्वानिलं वशः । मासं शतमवाप्नोति यदिच्छेदिति कौशिकः ॥ 70॥ एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् । निमज्ज्याप्सु जपेन्मासं शतमिष्टमवाप्नुयात् ॥ 71॥ एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् । एकपादो जपेदूर्ध्वबाहू रुद्ध्वा निराश्रयः ॥ 72॥ नक्तमश्नन् हविष्यान्नं वत्सरादृषितामियात् । गीरमोघा भवेदेवं जप्त्वा संवत्सरद्वयम् ॥ 73॥ त्रिवत्सरं जपेदेवं भवेत्त्रैकालदर्शनम् । आयाति भगवान्देवश्चतुःसंवत्सरं जपेत् ॥ 74॥ पञ्चभिर्वत्सरैरेवमणिमादिगुणो भवेत् । एवं षड्वत्सरं जप्त्वा कामरूपित्वमाप्नुयात् ॥ 75॥ सप्तिभिर्वत्सरैरेवममरत्वमवाप्नुयात् । मनुत्वं नवभिः सिद्धमिन्द्रत्वं दशभिर्भवेत् ॥ 76॥ एकादशभिराप्नोति प्राजापत्यं सुवत्सरैः । बह्मत्वं प्राप्नुयादेवं जप्त्वा द्वादशवत्सरान् ॥ 77॥ एतेनैव जिता लोकास्तपसा नारदादिभिः । शाकमन्ये परे मूलं फलमन्ये पयः परे ॥ 78॥ घृतमन्ये परे सोममपरे चरुवृत्तयः । ऋषयः पक्षमश्नन्ति केचिद्भैक्ष्याशिनोऽहनि ॥ 79॥ हविष्यमपरेऽश्नन्तः कुर्वन्त्येव परं तपः । अथ शुद्ध्यै रहस्यानां त्रिसहस्रं जपेद् द्विजः ॥ 80॥ मासं शुद्धो भवेत्स्तेयात्सुवर्णस्य द्विजोत्तमः । जपेन्मासं त्रिसाहस्रं सुरापः शुद्धिमाप्नुयात् ॥ 81॥ मासं जपेत् त्रिसाहस्रं शुचिः स्याद् गुरुतल्पगः । त्रिसहस्रं जपेन्मासं कुटीं कृत्वा वने वसन् ॥ 82॥ ब्रह्महा मुच्यते पापादिति कौशिकभाषितम् । द्वादशाहं निमज्ज्याप्सु सहस्रं प्रत्यहं जपेत् ॥ 83॥ मुच्येरन्नंहसः सर्वे महापातकिनो द्विजाः । त्रिसाहस्रं जपेन्मासं प्राणानायम्य वाग्यतः ॥ 84॥ महापातकयुक्तो वा मुच्यते महतो भयात् । प्राणायामसहस्रेण ब्रह्महापि विशुध्यति ॥ 85॥ षट्कृत्वस्त्वभ्यसेदूर्ध्वं प्राणापानौ समाहितः । प्राणायामो भवेदेष सर्वपापप्रणाशनः ॥ 86॥ सहस्रमभ्यसेन्मासं क्षितिपः शुचितामियात् । द्वादशाहं त्रिसाहस्रं जपेद्धि गोवधे द्विजः ॥ 87॥ अगम्यागमनस्तेयहननाभक्ष्यभक्षणे । दशसाहस्रमभ्यस्ता गायत्री शोधयेद् द्विजम् ॥ 88॥ प्राणायामशतं कृत्वा मुच्यते सर्वकिल्विषात् । सर्वेषामेव पापानां सङ्करे सति शुद्धये ॥ 89॥ सहस्रमभ्यसेन्मासं नित्यजापी वने वसन् । उपवाससमं जप्यं त्रिसहस्रं तदित्यृचम् ॥ 90॥ चतुर्विंशतिसाहस्रमभ्यस्तात्कृच्छ्रसंज्ञिता । चतुःषष्टिसहस्राणि चान्द्रायणसमानि तु ॥ 91॥ शतकृत्वोऽभ्यसेन्नित्यं प्राणानायम्य सन्ध्ययोः । तदित्यृचमवाप्नोति सर्वपापक्षयं परम् ॥ 92॥ निमज्ज्याप्सु जपेन्नित्यं शतकृत्वस्तदित्यृचम् । ध्यायन्देवीं सूर्यरूपां सर्वपापैः प्रमुच्यते ॥ 93॥ इति ते सम्यगाख्याताः शान्तिशुद्ध्यादिकल्पनाः । रहस्यातिरहस्याश्च गोपनीयास्त्वया सदा ॥ 94॥ इति सङ्क्षेपतः प्रोक्तः सदाचारस्य सङ्ग्रहः । विधिनाऽऽचरणादस्य माया दुर्गा प्रसीदति ॥ 95॥ नैमित्तिकं च नित्यं च काम्यं कर्म यथाविधि । आचरेन्मनुजः सोऽयं भुक्तिमुक्तिफलाप्तिभाक् ॥ 96॥ आचारः प्रथमो धर्मो धर्मस्य प्रभुरीश्वरी । इत्युक्तं सर्वशास्त्रेषु सदाचारफलं महत् ॥ 97॥ आचारवान्सदा पूतः सदैवाचारवान्मसुखी । आचारवान्सदा धन्यः सत्यं सत्यं च नारद ॥ 98॥ देवीप्रसादजनकं सदाचारविधानकम् । यदपि शृणुयान्मर्त्यो महासम्पत्तिसौख्यभाक् ॥ 99॥ सदाचारेण सिद्धेच्च ऐहिकामुष्मिकं सुखम् । तदेव ते मया प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ 100॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सदाचारनिरूपणं नाम चतुर्विंशोऽध्यायः ॥ 11\.24॥ ॥ इति श्रीमद्देवीभागवते महापुराणे एकादशस्कन्धः समाप्तः ॥ ## Encoded and proofread by Vishwas Bhide \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}