% Text title : Mudgala Purana Khanda 1 Vakratundacharitam % File name : mudgalapurANam1.itx % Category : purana, ganesha % Location : doc\_purana % Proofread by : Yash Khasbage % Latest update : September 18-19, 2023 Ganeshachaturthi % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ंउद्गलपुरान Khanda 1 Vakratundacharitam ..}## \itxtitle{.. मुद्गलपुराणं खण्डः 1 वक्रतुण्डचरितम् ..}##\endtitles ## || मुद्गलपुराणं खण्डः 1॥ ॥ अथ श्रीमुद्गलपुराणे प्रथमः खण्डः प्रारभ्यते ॥ (##Page ## खं\. 1 a\. 1 पान 1) ॥ OM नमः श्रीस्वानन्देशगणेशाय पूर्णयोगात्मने ॥ \section{1\.1 शौनकसूतसंवादो नाम प्रथमोऽध्यायः} || श्रीगणेशाय नमः ॥ अथ श्रीमन्मौद्गलपुराणप्रारम्भः । ध्याये स्थिरेण चित्तेन गणेशं सर्वसिद्धिदम् । बुद्धिप्रकाशकं पूर्णं योगिनां हृदि संस्थितम् ॥ 1॥ जितं तेनाखिलं नानाब्रह्मवर्णनवर्णितम् । नानाजगत्समूहं वै गणेशेनोभयं कृतम् ॥ 2॥ भक्तसंरक्षणार्थाय निर्गुणः सगुणस्तु यः । नानावतारवान्सोऽपि नानाभेदधरो बभौ ॥ 3॥ तस्मै नमो गणेशाय नरकुञ्जररूपिणे । सगुणो नररूपो यो निर्गुणो गजवक्त्रकः ॥ 4॥ नमः शिवाय शान्ताय विष्णवे प्रभविष्णवे । सूर्याय शक्तये चैव चतुर्धा ते विभागिने ॥ 5॥ ब्रह्माणं शेषनागं च नरं नारायणं सदा । नमामि भावयुक्तोऽहं पुराणपुरुषं परम् ॥ 6॥ देवानां योगिनां चैव महर्षीणां महात्मनाम् । व्रजामि शरणं नित्यं पुराणज्ञानसिद्धये ॥ 7॥ पुराकल्पेऽभवन्विप्राः शौनकाद्याः सुसाधनाः । कलिदोषभयात्सर्वे नैमिषारण्यमाश्रिताः ॥ 8॥ तस्मिन्कलियुगावासं ज्ञात्वादौ ब्रह्मणो मुखात् । मुनिधर्मप्रसिद्ध्यर्थं कर्मज्ञान प्रसिद्धये ॥ 9॥ अन्यच्च ब्रह्मणा प्रोक्तं पुराणश्रवणं सदा । कलिदोषहरं पुण्यं तदर्थमभवन्यताः ॥ 10॥ कस्मिंश्चित्समये सूतो लोमहर्षण आययौ । मुनीनां दर्शनार्थाय पुराणज्ञो विचक्षणः ॥ 11॥ नैमिषारण्यशोभां च पश्यंस्तत्र सुविस्मितः । अहो धन्यं महारण्यं कलिदोषविवर्जितम् ॥ 12॥ दृष्टा वै मुनयस्तेन सुप्रसन्नाननाम्बुजाः । नित्यनैमित्तिककराः स्वधर्माचरणप्रियाः ॥ 13॥ पञ्चयज्ञरतास्तत्र वेदाध्ययनकारिणः । ब्रह्मतेजःसमायुक्ता ज्वलन्तः पावका इव ॥ 14॥ विनाऽस्तेन यथा सूर्यो योगिनो वेदवेदिनः । तारकाः सर्वजन्तूनां शौनकाद्या महर्षयः ॥ 15॥ तत्रागत्य महाभागः स सूतो रोमहर्षणः । साष्टाङ्गं प्रणतः पूर्वं परमाह्लादसंयुतः ॥ 16॥ अभिवाद्य मुनीन्सर्वान्भक्त्या नम्रात्मकन्धरः । प्राञ्जलिः प्रयतो भूत्वा प्रोवाच मधुरं वचः ॥ 17॥ सूत उवाच । वंशो धन्यो मदीयोऽद्य पितरौ च कुलं वयः । विद्या व्रतं तपो ज्ञानं धन्यं सर्वं मुनीश्वराः ॥ 18॥ भवतां पादपद्मं च सर्वाशुभविनाशनम् । काङ्क्षितं यत्सदा देवैर्मया दृष्टं सुपुण्यतः ॥ 19॥ साक्षाद् ब्रह्मस्वरूपा वै ब्राह्मणा ब्रह्मवित्तमाः । येषां दर्शनमात्रेण कृतकृत्याश्च जन्तवः ॥ 20॥ कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं न संशयः । (##Page ## खं\. 1 a\. 1 पान 2) भवतां दर्शनेनैव मुक्तोऽहं भवसागरात् ॥ 21॥ इति ब्रुवाणं साधुं तं सूतं वै रोमहर्षणम् । प्रत्यूचुर्ब्राह्मणाः सर्वे भक्तियुक्तं तपोधनाः ॥ 22॥ ब्राह्मणा ऊचुः । सूत सूत महाभाग स्थीयतां पुण्यवर्धन । तव दर्शनमात्रेण सन्तुष्टाः स्मो वयं खलु ॥ 23॥ इत्युक्तस्तत्र सूतस्तु मुनिदत्ते शुभासने । समासीनो महाबुद्धिः साञ्जलिः सन्प्रतापवान् ॥ 24॥ सुखासीनं च सूतं तं दृष्ट्वा तत्र महामुनिः । भृगुप्रेष्ठश्च मुख्योऽसौ मुनीनां प्रत्युवाच ह ॥ 25॥ शौनक उवाच । सूत सूत महाभाग सर्वज्ञ सुखदायक । आराधितस्त्वया प्राज्ञः कृष्णद्वैपायनो महान् ॥ 26॥ नारायणावतारो यः साक्षान्नारायणः स्वयम् । वेदस्य भागकारी स पुराणानां विभागकृत् ॥ 27॥ त्वं वै तस्मात्पुराणानि सेतिहासानि वेत्सि च । तेन सर्वज्ञता जाता तवेयं पुण्यवर्धन ॥ 28॥ वयं भीताश्च कालेन कलिकल्मषरूपिणा । नैमिषारण्यमास्थाय स्थिताज्ञप्ताः स्वयम्भुवा ॥ 29॥ तत्र विश्रान्तिदाता वै त्वं प्राप्तोऽसि महाद्युतिः । पुराणानां प्रवक्ता च पुण्यवान्पुण्यवर्धनः ॥ 30॥ यत्र पौराणिकी गाथा कलिस्तत्र न तिष्ठति । तस्मात्कारुण्यभावेन पुराणं ब्रुहि नः प्रभो ॥ 31॥ तव यद्दर्शनं जातं महापुण्येन सत्तम । धन्यं धन्यं महाभाग साक्षात्संशयछित्स्वयम् ॥ 32॥ छेदेन संशयानां वै सतां त्वं रोमहर्षणम् । करोषि तेन ते नाम रोमहर्षण इत्यहो ॥ 33॥ इति पृष्टो महात्मा स शौनकेन महर्षिणा । संहृष्टः सन्नुवाचेदं वचनं धर्मसंस्कृतम् ॥ 34॥ सूत उवाच । अद्याऽहं कृतकृत्यो वै कृतोऽनुग्रहकारिणा । सकलं कथयिष्यामि व्यासेन कथितं च यत् ॥ 35॥ इत्युक्त्वा कथयामास पुराणानि स कृत्स्नशः । नानाख्यानविभक्तानि नानाधर्मयुतानि च ॥ 36॥ सर्वार्थसाधनान्येव दुःखनाशकराणि च । ब्रह्मभूतप्रदान्येव नानामतयुतानि च ॥ 37॥ पुराणोपपुराणानि सेतिहासानि भागशः । धर्मार्थकाममोक्षाणां दातृत्वात्पुण्यदानि च ॥ 38॥ श्रुत्वा श्रुत्वा मुनीन्द्रास्ते हर्षयुक्ता बभूविरे । नित्यं प्रमुदितास्तेन प्रीताः सम्पूर्णभावतः ॥ 39॥ युगस्योत्क्रमणं तस्य चक्रुस्ते मुनयोऽखिलाः ॥ 40॥ पुराणेषु च सर्वेषु सेतिहासेषु सर्वतः । नानाभेदमतादीनि श्रुत्वा भ्रान्ता मुनीश्वराः ॥ 41॥ निश्चयं नाधिगच्छन्ति परं किं सर्वसम्मतम् । तदर्थंं मुनिवर्यस्तं पर्यपृच्छत्स शौनकः ॥ 42॥ शौनक उवाच । भो भो सूत महाभाग शृणु मे वचनं लघु । पुराणानि च संश्रुत्य भ्रान्ताः स्मो वै महाद्युते ॥ 43॥ इदं परमिदं नेति त्वया सर्वत्र वर्णितम् । भिन्नं भिन्नं महाबुद्धे तेन नो निश्चयः कथम् ॥ 44॥ कुत्रापि शङ्करः श्रेष्ठः कुत्र विष्णुस्तथा रविः । शक्तिश्चैव गणेशश्च विराजः कुत्र रूपकम् ॥ 45॥ कुत्र ब्रह्म च योगश्च ज्ञानं कर्म च कुत्र वै । आत्मा प्राणोऽन्नमित्युक्तं मनो वै परतः परम् ॥ 46॥ कुत्र बुद्धिर्महाभाग साङ्ख्यं स्वानन्द एव च । (##Page ## खं\. 1 a\. 2 पान 3) इत्यादिमतभेदेन निश्चयो नैव जायते ॥ 47॥ अतस्त्वं कृपया ब्रूहि वेदशास्त्रार्थ सम्मतम् । सर्वेषां मान्यमेकं च सर्वसंशयनाशनम् ॥ 48॥ इति पृष्टो महातेजाः शिष्यो व्यासस्य सत्तमः । एकं श्रुतिस्मृतीनां यत् सारं कथितुमारभत् ॥ 49॥ सूत उवाच । शृणुध्वं मुनयः सर्वे सारं मुद्गलभाषितम् । सर्वश्रुतिस्मृतीनां च सर्वमान्यं विशेषतः ॥ 50॥ पुरा दक्षाध्वरे जातं यज्ञविध्वंसनं महत् । रुद्रेणागत्य सहसा कृतो विघ्नो महत्तरः ॥ 51॥ देवाः पराजिताः सर्वे रुद्रैः परमदारुणैः । दक्षमस्तकसञ्छेदो वीरभद्रेण वै कृतः ॥ 52॥ ब्रह्मणागत्य तत्रासौ सान्त्वितो बहुलोक्तिभिः । शङ्करो जीवयामास दक्षं योगेन तत्त्वतः ॥ 53॥ यज्ञविध्वंसशोकार्तो दक्षः शापेन मोहितः । अज्ञानावरणेनापि न किञ्चिन्निश्चयं ययौ ॥ 54॥ तत्राजगाम भगवान् साक्षात्सूर्य इवोदितः । वेदशास्त्रार्थतत्त्वज्ञो योगीन्द्रो मुद्गलो मुनिः ॥ 55॥ गणेशभक्तप्रवरः सर्ववन्द्यो महायशाः । तपसां कर्मणां साक्षान्निधिरेष सनातनः ॥ 56॥ तं दृष्ट्वोत्थाय दक्षोऽसौ प्रणनाम महामुनिम् । आसनाद्यैः सुसम्पूज्य वक्तुं समुपचक्रमे ॥ 57॥ दक्ष उवाच । भो भो मुनीन्द्र वन्द्यस्त्वमाङ्गिरस महाद्युते । यज्ञविध्वंसशोकार्तं मां पालय जडीकृतम् ॥ 58॥ मुद्गल उवाच । मा चिन्तां कुरु भो दक्ष प्रजापालेन्द्रसत्तम । विघ्नराजं स्मर त्वं वै तेन सर्वं न दुर्लभम् ॥ 59॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते शौनकसूतसंवादो नाम प्रथमोऽध्यायः ॥ 1\.1 \section{1\.2 दक्षनन्दिविवादो नाम द्वितीयोऽध्यायः} || श्रीगणेशाय नमः ॥ सूत उवाच । दक्षेण मुनिशार्दूलाः श्रुतं मुद्गलभाषितम् । प्रणिपत्य पुनः सोऽपि पप्रच्छ हितकारकम् ॥ 1॥ शौनक उवाच । दक्षमुद्गलसंवादं श्रोतुमिच्छामहे वयम् । विस्तरेण समाचक्ष्व सूत सन्तोषकारक ॥ 2॥ सूत उवाच । शृणुध्वं मुनयः सर्वे कथां लोकैकपावनीम् । यां श्रुत्वा पुरुषस्येह नान्यत्कृत्यं प्रविद्यते ॥ 3॥ दक्षमुद्गलसंवादं समासेन विवर्णये । सारं सर्वत्र सम्पूर्णं भवरोगविमोचनम् ॥ 4॥ मुद्गलोक्तं वचः श्रुत्वा दक्षः प्रोवाच धर्मवित् । प्राञ्जलिः प्रयतो भूत्वा हृष्टरोमा महायशाः ॥ 5॥ दक्ष उवाच । पुण्यं महन्मेऽस्ति पुरातनं यत्तेनैव जातं तव दर्शनं भोः । मोक्षप्रदं तत्परलोकदं च भोगप्रदं धर्म्यमनन्तपुण्यम् ॥ 6॥ शापेन नष्टो मम सर्वबोधः प्रजापतित्वं प्रगतं मदीयम् । यज्ञस्य भङ्गो विविधं हि कष्टं तत्रैव ते दर्शनमत्र चित्रम् ॥ 7॥ (##Page ## खं\. 1 a\. 2 पान 4) तव दर्शनमात्रेण किञ्चित् स्फूर्तिः समागता । धन्योऽसि योगिनां मध्ये पूतत्वं त्वीदृशं त्वयि ॥ 8॥ कोऽसौ विघ्नपतिः पूर्णः कीदृशः किंस्वभाववान् । कति तस्यावताराश्च कस्यांशो वाऽपि किंस्तवः ॥ 9॥ पूजितो विधिवत्कैश्च किं फलं दत्तवान् परम् । किंविहारश्च कस्मिन्वै लोके वसति स प्रभुः ॥ 10॥ एतत्सर्वं सुविस्तार्य पृच्छते ब्रूहि सादरम् । ज्ञात्वा तं देवदेवेशं भविष्यामि हितावहम् ॥ 11॥ इत्येवं कथयन्तं तं मुनयो विस्मयान्विताः । पप्रच्छुः सकलं तद्वै दक्षचेष्टितमादरात् ॥ 12॥ शौनकाद्या ऊचुः । दक्षः प्रजापतिः साक्षात्कथं मूढत्वमागतः । प्रजापतित्वं तस्यापि कथं नष्टं महात्मनः ॥ 13॥ यज्ञध्वंसः कथं प्राप्तः शम्भुः प्रकुपितः कथम् । एतत्सर्वं सुविस्तार्य ब्रूहि सूत महामते ॥ 14॥ श्रुत्वा मुनिवचो रम्यं कृष्णद्वैपायनस्य च । शिष्यः प्रोवाच मधुरं वचनं सम्प्रहर्षयन् ॥ 15॥ सूत उवाच । शृणु शौनक यत्नेन कथां भुवनपावनीम् । कथयामि यथातथ्यं श्रुतां व्यासमुखेन याम् ॥ 16॥ ब्रह्मणो दश पुत्रा ये तत्र दक्षो महान्प्रभुः । अतः प्रजापतिस्त्राता कृतस्तेन स वेधसा ॥ 17॥ स राज्यं प्राप्य मत्तोऽभूद् गर्वेणैव परिप्लुतः । अहं प्रजापतीनां च श्रेष्ठो राजा न मत्समः ॥ 18॥ एकदा गिरिवर्ये तु कैलासे शङ्करस्य च । दर्शनार्थं गता देवा मुनयः सिद्धकिन्नराः ॥ 19॥ गन्धर्वा नागमुख्याश्च विद्याधर्यप्सरोगणाः । ब्रह्मा विष्णुर्महेन्द्रश्च सर्वे तेन सुसत्कृताः ॥ 20॥ सभामध्ये समासीनाः शङ्करेण च पूजिताः । वामभागे स्थितो विष्णुदक्षिणाङ्गे पितामहः ॥ 21॥ क्रमेण सर्वे देवाश्च यथायोग्यं स्थिता मुने । गणा नन्दिमुखास्तत्र समीपे संस्थिता बभुः ॥ 22॥ तत्र ते मुनयो हृष्टा वसिष्ठाद्याः प्रतुष्टुवुः । नारदप्रमुखाः सर्वे गन्धर्वा ललितं जगुः ॥ 23॥ नृत्यमप्सरसश्चक्रुरेवं सर्वे पुपूजिरे । शङ्करं परिवाराढ्यमानन्दन समन्वितम् ॥ 24॥ कथा नानाविधास्तत्र तेऽकुर्वन् भावपूर्वकम् । तत्राजगाम दक्षः स प्रजापतिपतिः स्वयम् ॥ 25॥ शिवेन मानितस्तत्र वचसा चैव सत्कृतः । नमनं न कृतं तस्मा ईश्वरेण प्रभावतः ॥ 26॥ तेन सङ्कुपितोऽत्यन्तमृचिवान् गर्वमोहितः । शृणुध्वं ये सभाश्रेष्ठा याथातथ्यानुवर्तिनः ॥ 27॥ रुद्रस्य श्वशुरोऽहं वै पुत्रतुल्यो ममाप्ययम् । नमनं न कृतं कस्मात् तस्मात्त्याज्यो महेश्वरः ॥ 28॥ ऐश्वर्यगर्वयुक्तोऽयं स्वधर्मन्यूनतां गतः । देवपङ्क्तो कथं योग्यः पिशाचानामधीश्वरः ॥ 29॥ वर्णाश्रमविहीनोऽयं नग्नो भिक्षाशने रतः । सर्पभूषणसक्तश्च चिताभस्माङ्गलेपनः ॥ 30॥ व्याघ्राजिनपरीतश्च मुण्डमालाधरः सदा । इत्यादिदोषयुक्तत्वान्न स्पृश्योऽयं महात्मभिः ॥ 31॥ अशिवः शिवनामा वै वृथेशित्वाभिमानवान् । अतो न भाषणीयोऽयं दोषकारी पिशाचराट् ॥ 32॥ इति ब्रुवन्तमत्यन्तं स्वयम्भूस्तं निराकरोत् । (##Page ## खं\. 1 a\. 3 पान 5) न गृहीतं पितुर्वाक्यं क्रोधावेशेन तेन तत् ॥ 33॥ नानानिन्दायुतं वीक्ष्य भगवान्नन्दिकेश्वरः । उवाच सर्वसान्निध्ये क्रोधेनारक्तलोचनः ॥ 34॥ नन्दिकेश्वर उवाच । धिक्त्वां व्यर्थं प्रजापाल शिवनिन्दापरायण । शिवतत्त्वं न जानासि मदेनासिक्त दुर्मते ॥ 35॥ मायाखेलनवानेष तथा तद्दोषवर्जितः । तेनायं शिवतां प्राप्तः कथं निन्दा करोषि रे ॥ 36॥ शिवनिन्दाकराः शास्त्रे नारका ज्ञानवर्जिताः । अतस्त्वं ज्ञानहीनस्तु भवितास्यपवाक्यतः ॥ 37॥ निन्दा येनैव वक्त्रेण कृता शम्भोर्महात्मनः । अजास्यो भवितासि त्वं भ्रष्टराज्यो भविष्यसि ॥ 38॥ इति श्रुत्वा वचः सोऽपि तं पुनः प्रत्युवाच ह । न त्वं जानासि दुर्बुद्धे शङ्करं कर्मदूषितम् ॥ 39॥ वर्णाश्रमविहीनश्च यस्तिष्ठेत्पुरुषः कदा । पदे पदे महापापो नारकी मरणे भवेत् ॥ 40॥ तस्माद्यूयं महापापाः शैवाः स्पृश्या न कुत्रचित् । भुवि ये शाङ्करा नित्यं ज्ञानहीना भवन्तु ते ॥ 41॥ कलौ प्राप्ते च पाखण्डा भविष्यन्ति जटाधराः । शूद्रा नेदं पठिष्यन्ति नग्ना भस्माङ्गलेपनाः ॥ 42॥ स्त्रीमांसमदिरासक्ता नानाभोगकरास्तथा । नरके वै पतिष्यन्ति शम्भुमार्गपरायणाः ॥ 43॥ प्रजापतिं प्रभुः साक्षाद् ब्रह्मा तं निरभत्सर्यत् । ततो जगाम स्वगृहं दक्षः क्रोधपरिप्लुतः ॥ 44॥ सर्वे ते स्वस्थलं जग्मुदुःखितास्तेन वै कृताः । शिवोऽपि दुःखसंयुक्तो म्लानतां परमां गतः ॥ 45॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दक्षनन्दिविवादो नाम द्वितीयोऽध्यायः ॥ 1\.2 \section{1\.3 पार्वतीदेहत्यागो नाम तृतीयोऽध्यायः} || श्रीगणेशाय नमः ॥ सूत उवाच । शृणुध्वं मुनयः सर्वे स्थिरीकृत्य मनश्चलम् । विघ्नेशभक्तिहीना ये विघ्नाक्रान्ता भवन्ति ते ॥ 1॥ दक्षोऽभूत् स्वगृहं गत्वा क्रोधामर्षसमन्वितः । न किञ्चित् सुखवान् विप्राः शूलयुक्तो यथा नरः ॥ 2॥ शिक्षां शिवस्य कर्तुं स हृदि व्यवसितोऽभवत् । न किञ्चित्प्राप्तवांस्तत्र विचारं भृशदुःखितः ॥ 3॥ एतस्मिन्नन्तरे तत्र नारदो दिव्यदर्शनः । आजगाम महातेजा दक्षेणैव सुसत्कृतः ॥ 4॥ आसनं पाद्यमर्घ्यं च दत्वा सम्यक् प्रपूजितः । पृष्टः स कुशलं प्रश्नैःप्रसन्नो नारदोऽब्रवीत् ॥ 5॥ नारद उवाच । दक्ष किं दुःखितस्त्वं ते मुखं म्लानतया युतम् । कथयस्व महातेजाः प्रजापतिपतिर्भवान् ॥ 6॥ दक्ष उवाच । शृणु नारद येनाहं दुःखितो म्लानतां गतः । (##Page ## खं\. 1 a\. 3 पान 6) शिवेनासत्कृतस्तत्र सभायां सर्वसन्निधौ ॥ 7॥ दर्पणैवावृतः शम्भुस्तस्य दर्पहृतिः कथम् । तादृशं ब्रूहि मे शीघ्रं सर्वार्थज्ञ विचक्षण ॥ 8॥ नारद उवाच । बृहस्पतिसवं दक्ष कुरु त्वं सर्वभावनः । यज्ञभागविहीनं तं तत्र शम्भुं कुरुष्व भोः ॥ 9॥ यज्ञभागेन हीनोऽयं देवपङ्क्तिबहिष्कृतः । पिशाचेशो भवेच्छम्भुर्देवत्वं तत्र संहृतम् ॥ 10॥ प्रजापतिपतिः साक्षाद्भवान्सर्वत्र सम्मतः । करिष्यसि यथा पूर्वं पश्चाद्वै तादृशं भवेत् ॥ 11॥ एवं परम्पराप्राप्तं तस्यैश्वर्य प्रकाशितम् । इति मे मनसि प्राप्तं यथेच्छसि तथा कुरु ॥ 12॥ इत्युक्त्वा नारदस्तस्माद् गतो ब्रह्माण्डमण्डले । वीणागानरतो भूत्वा योगी ब्रह्मणि तत्परः ॥ 13॥ दक्षोऽपि हर्षितो जातः सत्यं मानितवानभूत् । बृहस्पतिसवं कर्तुं समारेभे स तत्क्षणात् ॥ 14॥ तत्राजगाम भगवान् विष्णुर्देववरः प्रभुः । आजग्मुर्देवगन्धर्वा नानावाहनशोभिताः ॥ 15॥ तत्राजग्मुर्द्विजाः सर्वे नानातत्त्वार्थकोविदाः । जामातरः सपत्नीकाः कश्यपप्रमुखास्तथा ॥ 16॥ यथोद्दिष्टं चकारासौ दक्षः परमहर्षितः । गणनाथविहीनं तं यज्ञं शङ्करवर्जितम् ॥ 17॥ गणेशस्यास्मृतिर्जाता सर्वेषां भाविगौरवात् । दधीचिप्रमुखास्तत्र शैवाः क्रोधेन पूरिताः ॥ 18॥ दधीचिस्तत्र तूवाच क्रोधावेशसमन्वितः । शृणु दक्ष महाप्राज्ञ हितं वचनमुत्तमम् ॥ 19॥ शङ्करेण विहीनोऽयं यज्ञो नैव प्रशोभते । प्राणहीनो यथा देहस्तथैवासौ न राजते ॥ 20॥ इति श्रुत्वा वचस्तस्य दक्षो रोषसमन्वितः । उवाच गर्वमोहेन शापेनैव विमोहितः ॥ 21॥ शिवोऽशिवरूपश्च पिशाचानामधीश्वरः । वर्णाश्रमविहीनत्वान्न योग्यो यज्ञ कर्मणि ॥ 22॥ यत्र लक्ष्मीपतिः साक्षाद् भगवान्मङ्गलालयः । तत्र किं न्यूनतां याति मिथ्यावाचं तु मा वद ॥ 23॥ श्रुत्वा तस्य वचः क्रूरं दधीचिः पुनरब्रवीत् । शिवनिन्दां करोषि त्वमज्ञानेन विमोहितः ॥ 24॥ यज्ञनाशो भवेद् दक्ष शङ्करद्वेषतस्तव । न सिद्धिं लभसे त्वं तु नष्टभाग्यो न संशयः ॥ 25॥ अत्र ये ब्राह्मणाद्या वै वर्णा नाना समागताः । सर्वे कलियुगे पापाः पाखण्डाश्च भवन्तु ते ॥ 26॥ स्वधर्महीनतां प्राप्य नरकेऽन्ते पचन्तु वै । विष्णुः प्रमोदयुक्तोऽत्र स वै पाखण्ड कारकः ॥ 27॥ कलौ देवो भवेन्नित्यं पाखण्डानां सहायवान् । पाखण्डप्रियवज्जन्तुः कलौ मलकरः सदा ॥ 28॥ शिवहीने तथा यज्ञे मुख्यो जातो हि केशवः । वेदबाह्यं स्वयं कर्म कुरुते तेन शापितः ॥ 29॥ सर्वे देवाश्च शीघ्रं हि भवितारः पराजिताः । मुनयो दुःखसंयुक्ता एवं शप्त्वा गतो मुनिः ॥ 30॥ तमनुप्रययुः सर्वे शैवाः परमधार्मिकाः । गौतमो गालवश्चैव वामदेवो द्वितस्त्रितः ॥ 31॥ मार्कण्डेयो ह्यगस्त्याद्याः क्रोधयुक्ता महर्षयः । यज्ञोऽयं नावलोक्यो वै वेदबाह्यक्रियात्मकः ॥ 32॥ (##Page ## खं\. 1 a\. 3 पान 7) विष्णुनान्ये ततः सर्वे सान्त्विताः संस्थिताः पदे । देवता मुनयो वर्णा द्रष्टुं यज्ञं प्रहर्षिताः ॥ 33॥ भृग्वादिमुनिभिस्तत्र यज्ञारम्भः कृतोऽभवत् । यथाविधि यथाभागं देवास्तत्राश्रिता मखे ॥ 34॥ दक्षो हृष्टोऽभवत् तत्र यजमानः सुमन्दधीः । वेदकल्पानुसारेण मुनयस्तन्विरे मखम् ॥ 35॥ एतस्मिन्नन्तरे तत्र कैलासे नारदो गतः । शिवया सह शम्भुं च प्रणतोऽभूत्स भाविकः ॥ 36॥ सतीं प्रति प्रहस्याह नारदः कलहप्रियः । देवि दक्षाध्वरे कस्माद् गमनं न कृतं त्वया ॥ 37॥ हृष्टपुष्टजनाः सर्वे महोत्सवसुमोदिताः । भगिन्यस्तत्र ते रेजुः पतिभिः सह मोदिताः ॥ 38॥ पितृभर्तृगृहे स्त्रीणां मानामानं न विद्यते । इत्युक्त्वा नारदस्तस्मात्प्रययौ कौतुकी मुनिः ॥ 39॥ गते मुनौ सती तत्र मानसे दुःखिता भृशम् । शङ्करं प्रणिपत्याह हृदयेन विदूयता ॥ 40॥ नीलकण्ठ नमस्तुभ्यं शङ्कराय शिवाय च । सगुणाय मृडायैव निर्गुणाय नमो नमः ॥ 41॥ गन्तुमिच्छा त्वया सार्धमस्ति मे दक्षमन्दिरे । तत्र यज्ञोत्सवो नाथ प्रसीद प्रार्थये विभो ॥ 42॥ एवं श्रुत्वा भारतीं तां सती शम्भुः सुबोधयन् । स्मयमानश्च तामूचे किमिदं भाषसे प्रिये ॥ 43॥ मद्द्वेषी जनको दक्षस्तव तेन निमन्त्रितः । नाहं तस्मान्न गन्तव्यं विपरीतं भविष्यति ॥ 44॥ भवती च महामाया मायिकोऽहं न संशयः । सृज त्वं मुनिदेवादीनत्र यज्ञं करोम्यहम् ॥ 45॥ श्रुत्वा शम्भुवचो रम्यं हृदयेन विदूयता । उवाच दुःखिता देवी ममाज्ञां देहि शङ्कर ॥ 46॥ न किञ्चिदुक्तवान् शम्भुस्तदा देवी पितुर्गृहे । न प्रयोजनमाज्ञाया विचार्यैवं जगाम च ॥ 47॥ एतज्ज्ञात्वा महाऽऽश्चर्यं विस्मितेन शिवेन च । भावि यद्भविता तद्वै विमानं प्रेषितं वरम् ॥ 48॥ विमानमास्थाय शक्तिराजगाम विहायसा । पितुर्गृहं महाभागा मानिता सर्वबन्धुभिः ॥ 49॥ मात्रा पित्रा स्वसृभिस्तु सत्कृता हर्षितात्मभिः । दक्षस्तत्र प्रमोदेन जगाद तनयां प्रति ॥ 50॥ आगता त्वं महाभागे यज्ञोऽयं शोभितस्त्वया । श्रुत्वा पितृवचो रम्यं तं सा प्रोवाच दुःखिता ॥ 51॥ सत्युवाच । शोभयामि कथं यज्ञं नाहूता भवतात्र भोः । अनाहूताऽगता चाहं त्वदीये यजनालये ॥ 52॥ ततः स कुपितो दक्ष उवाच शृणु पुत्रिके । मदीयो बहुलो दोषस्तेन त्वां दत्तवान्भ्रमात् ॥ 53॥ पिशाचभूतराजाय पित्रा मे कथितं कृतम् । वर्णाश्रमविहीनाय वृथेश्वरपदाय च ॥ 54॥ तस्य दोषेण देवि त्वं नाहूता यज्ञकर्मणि । स्वागतं ते तथाप्यद्य तिष्ठ त्वं मत्समीपगा ॥ 55॥ सूत उवाच । पितुर्वचनमाकर्ण्य शिवनिन्दायुतं महत् । क्रोधसन्तप्तगात्रा सा पश्यन्ती यज्ञमन्दिरम् ॥ 56॥ अरुद्रभागसंयुक्तं यज्ञं दृष्ट्वा चुकोप ह । उवाच किं कृतं तात वेदबाह्यक्रियात्मकः ॥ 57॥ रुद्रभागविहीनोऽयं यज्ञो नैव फलप्रदः । शिवनिन्दां करोषि त्वं ह्यशिवोऽसि न संशयः ॥ 58॥ (##Page ## खं\. 1 a\. 4 पान 8) शिवेति द्व्यक्षरं ब्रह्म निगुर्णं गुणधारणम् । न जानासि यतस्त्वं भोस्तेनाहं दुःखिता भृशम् ॥ 59॥ तव देहात समुद्भूतो मम देहस्त्वयं पितः । न योग्यः शिवनिन्दायाः कारणात् तं त्यजाम्यहम् ॥ 60॥ इत्युक्त्वा सा हृदि ध्याने नीत्वा तं शङ्करं प्रभुम् । योगाग्निना समुज्ज्वाल्य देहं धाम्नि गताऽभवत् ॥ 61॥ पुनः स्वमायया देवी हिमाचलसुताऽभवत् । शिवध्यानपरा साक्षात्तं लेभे सा पुनः पतिम् ॥ 62॥ तपस्तप्तं सुतीव्रं यत्तेन चात्मवशेन सा । लेभे मुदं शिवेनापि पार्वती प्रेमविह्वला ॥ 63॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते पार्वतीदेहत्यागो नाम तृतीयोऽध्यायः ॥ 1\.3 \section{1\.4 दक्षचरितं नाम चतुर्थोऽध्यायः} || श्रीगणेशाय नमः ॥ सूत उवाच । कैलासशिखरे रम्ये शिवश्चिन्तापरोऽभवत् । अनाहूता गता देवी द्विट्गृहे किं भविष्यति ॥ 1॥ वटमूले समासीनो नन्दिकेशादिभिर्वृतः । योगिभिः सेवितस्तत्र कथा नाना प्रवर्तयन् ॥ 2॥ नानाऽपशकुनं तत्र बभूवातिभयानकम् । स्तुतिभिस्तेन सर्वे ते उत्पाताशङ्कया भृशम् ॥ 3॥ एतस्मिन्नतरे तत्र नारदो मुनिराययौ । तं प्रणम्य स्थितो योगी शिवं कल्याणदं परम् ॥ 4॥ कथावसरमासाद्य प्रोवाच कठिनं वचः । धन्या सती त्रिभुवने न समा कामिनी तया ॥ 5॥ सतीत्येव च यन्नाम कृतं तत्सार्थकं परम् । शिवनिन्दां समाकर्ण्य तृणवज्ज्वलितं वपुः ॥ 6॥ नारदस्य वचः श्रुत्वा वज्रसारमयोपमम् । उवाच तमृषिं शम्भुः किं नु देवी मृता मुने ॥ 7॥ न किञ्चिदुक्तवांस्तत्र शम्भुक्रोधभयाकुलः । शोकाग्निर्मां दहेत्किं वा ततो देवोऽन्वबुध्यत ॥ 8॥ शोकसागरमग्नोऽभूत्किं मां त्यक्त्वा गता शिवा । शक्तिहीनः कृतोऽहं वै ह्यशक्त सर्वकर्मणि ॥ 9॥ निःश्वासपरमोप्यासीदर्धमङ्गं गतं त्विति । जीवितेन च किं कार्यं देहत्यागं करोम्यहम् ॥ 10॥ योगिभि सान्त्वितो देवो न किञ्चित्सुखवानभूत् । शिवश्चिन्तापरो भूत्वा विचारं कृतवान् हृदि ॥ 11॥ अहो विघ्नाकुलोऽहं वै कृतो विघ्नकरेण च । गर्वितः परमैश्वर्यात्कृतं गर्वस्य खण्डनम् ॥ 12॥ अतुला शक्तिरर्धाङ्गे जगन्माताऽस्ति मे सदा । अर्धनारीश्वरोऽहं च न वियोगो मम क्वचित् ॥ 13॥ शक्तियुक्ततया नित्यं शक्तोऽहं प्रभुरीश्वरः । अखण्डैश्वर्यमोहेन विघ्नराजं च नामस्मरम् ॥ 14॥ (##Page ## खं\. 1 a\. 4 पान 9) इति गत्वा स्वयं शम्भुर्मनसा गणपं भजन् । भक्त्यैकचेतसा चैव ध्यात्वा रूपमनुत्तमम् ॥ 15॥ चतुर्भुजं महाकायं गजवक्त्रं महोदरम् । मुकुटेन विराजन्तं कर्णकुण्डलधारिणम् ॥ 16॥ रत्नमालाधरं पूर्णं नाभिशेषविभूषितम् । किङ्किणीकायुक्तपादं क्वणच्चरणनूपुरम् ॥ 17॥ सिद्धिबुद्धियुतं चिन्तामणिभूषितवक्षसम् । एकचित्तेन च ध्यात्वाऽसाधयत्तं समाधिना ॥ 18॥ तुष्टाव विविधैर्वाक्यैर्गणेशं ब्रह्मरूपिणम् । निराकारं च साकारं विघ्नराजं हृदि स्थितम् ॥ 19॥ शिव उवाच । नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । विघ्नकर्त्रे गणेशाय विघ्नानां पतये नमः ॥ 20॥ लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणे । त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणे ॥ 21॥ नैर्गुण्येन च वै साक्षाद् ब्रह्मरूपधराय च । नमो नमो बन्धहन्त्रे भक्तानां पालकाय ते ॥ 22॥ अभक्तेभ्यस्तमोदाय नानाभयकराय च । हेरम्बाय नमस्तुभ्यं वेदवेद्याय शाश्वते ॥ 23॥ अनन्ताननरूपायानन्तबाह्वङ्घ्रिकाय ते । अनन्तकरकर्णायानन्तोदरधराय ते ॥ 24॥ नमो नमस्ते गणनायकाय ते अनादिपूज्याय च सर्वरूपिणे । अखण्डलीलाकरपूर्णमूर्तये महोत्कटायास्तु नमो महात्मने ॥ 25॥ आदौ च निर्माय विधिं रजोमयं तेनैव सृष्टिं विदधासि देव । सत्त्वात्मकं विष्णुमथो हि मध्ये निर्माय पासि त्वमखण्डविक्रम ॥ 26॥ अन्ते तमोरूपिणमेव सृष्ट्वा शम्भु स्वशक्त्या हरसि त्वमाद्य । एवंविधं त्वां प्रवदन्ति वेदाः तं वै गणेशं शरणं प्रपद्ये ॥ 27॥ मायामयं वै गुणपं तु सृष्ट्वा तस्मात्पुरस्त्वं गणराज चादौ । स्वानन्दसंज्ञे नगरे विभासि सिद्ध्या च बुद्ध्या सहितः परेश ॥ 28॥ तं त्वां गणेशं शरणं प्रपद्ये स्थितं सदा हृत्सु च योगिनां वै । वेदैर्न वेद्यं मनसा न लभ्यं तं वक्रतुण्डं हृदि चिन्तयामि ॥ 29॥ अर्धनारीश्वरत्वं यत्तद्गतं मेऽधुना प्रभो । शक्तिहीनत्वमापन्नो नष्टवत्कर्मणा कृतः ॥ 30॥ नानैश्वर्ययुता देवी सा गता गणप प्रभो । अनीश्वरपदं प्राप्तं मम वै देवदेव भोः ॥ 31॥ निर्गुणोऽहं सदा शम्भुः सगुणः सर्वभाववित् । शक्त्या युक्तो यदा स्वामिन्नधुना किं करोम्यहम् ॥ 32॥ शक्तिहीनः पदा गन्तुं न शक्नोमि गणेश्वर । अतस्त्वं कृपया देव शक्तं मां कुरु कर्मणि ॥ 33॥ ततः प्रादुरभूत्तस्य पुरतः स गणाधिपः । उवाच शङ्करं तत्र हर्षयन् श्लक्ष्णया गिरा ॥ 34॥ अहो पश्य च मां शम्भो किं शोचसि महेश्वर । भवितासि सशक्तिस्त्वं मद्वाक्यान्नात्र संशयः ॥ 35॥ अहमेवेश्वरो देवो ह्येको ब्रह्माण्डमण्डले । तेन गर्वेण युक्तस्त्वं स विघ्नः सहसा कृतः ॥ 36॥ अधुना ते गतो मोहो मदीया स्मृतिरागता । ध्यातस्तुतश्च तेनाऽहं प्रसन्नोऽस्मि न संशयः ॥ 37॥ हिमाचलसुता देवी भविष्यति न संशयः । वृणोषि त्वं सतीं तां वै पार्वतीं च पुनः शिव ॥ 38॥ (##Page ## खं\. 1 a\. 4 पान 10) रमसे च तया सार्धं मद्भक्त्या भावितो दृढम् । ईश्वरः सहशक्तिस्त्वं मत्प्रसादात्सदा भव ॥ 39॥ स्मृतमात्रस्तवाग्रेऽहं प्रत्यक्षः स्यां सदाशिव । इति दत्त्वा वरं देवस्तत्रैवान्तरधीयत ॥ 40॥ ततश्च शङ्करः क्षुब्धः शक्तो जातः स्वकर्मणि । जटामास्फालयामास गणेशं मनसा स्मरन् ॥ 41॥ तस्माज्जातो महाबाहुर्वीरभद्रस्त्रिमस्तकः । त्रिपदः शूलवान् साक्षान्मृत्युरूपो महाद्युतिः ॥ 42॥ शङ्कर प्रणनामाथ प्राञ्जलिः सन्पुरः स्थितः । आज्ञां कुरु महादेव दासोऽहं ते वशे स्थितः ॥ 43॥ वचनं तस्य संश्रुत्य प्रहृष्टः शङ्करोऽब्रवीत् । सयज्ञस्य च दक्षस्य हरणं कुरु साम्प्रतम् ॥ 44॥ तदाज्ञां शिरसा धृत्वा अट्टहासमथाकरोत् । तेन त्रिभुवनं सर्वं कम्पितं भयविह्वलम् ॥ 45॥ ततो निर्गम्य वेगेन शरीरान्निर्ममे महान् । नानारुद्रानपारांश्च तैर्वृतः स गतो मखम् ॥ 46॥ तमन्वयुर्गणाः शम्भोर्नन्दिकेशादयोऽपरे । क्षुभिताः क्रोधसंयुक्ता ब्रह्माण्डाशनसन्निभाः ॥ 47॥ दुर्निमित्तानि सर्वाणि दक्षगेहेऽभवंस्तदा । शङ्किता मुनयो देवाः किं भवेदिति विह्वलाः ॥ 48॥ एतस्मिन्नन्तरे तत्र दक्षयज्ञे महाबलः । आजगामावृतो रुद्रैर्वीरभद्रो भयानकः ॥ 49॥ नन्दी भृङ्गरिटिर्भृङ्गी पुष्पदन्तमुखास्तथा । आगताः क्रोधदीप्तास्या भक्षयन्तो यथान्तकाः ॥ 50॥ सहसा वेगतः सर्वे मारयन्त इतस्ततः । पलायन्त च दिक्प्रान्ते दक्षस्यानुचरास्तदा ॥ 51॥ यज्ञमण्डपमासाद्य बभञ्जुस्तत्क्षणेन च । देवान् सर्वान् मुनींश्चैव पीडयन्तः सुदारुणाः ॥ 52॥ ऋषिपत्नीर्दधुस्तत्र देवपत्नीः सहस्रशः । अताडयन्महावीर्या हाहाकाराः प्रवर्तिताः ॥ 53॥ कथं त्वसाधुपतयो भवतीभिर्वृताः खलु । शिवद्वेषकरा दुष्टास्तस्य प्राप्तं महत्फलम् ॥ 54॥ एवमूचुर्हविद्रव्यं बभक्षुस्ते प्रहर्षिताः । वेदिकायां प्रचक्रुस्ते विट्सर्गं मूत्रणं तथा ॥ 55॥ जगाम भगवांस्तत्र शङ्करः क्रोधसंयुतः । धनुर्बाणधरः साक्षात्प्रलयाग्निरिवोत्थितः ॥ 56॥ तत्र युद्धमभूद् घोरं देवानां रुद्रचारिणाम् । स्वयं च युयुधे शम्भुः शस्त्रास्त्रैर्मर्मभेदिभिः ॥ 57॥ पूष्णो दन्तांश्च नाराचैर्भेदयामास शङ्करः । भगस्य नेत्रमुन्मूल्य पाटयामास संयुगे ॥ 58॥ धर्मं धृत्वा महावीरो नन्दिकेशोऽब्रवीत्तदा । को धर्मो वद रे दुष्ट शिवहीने मखे खल ॥ 59॥ कश्यपं धृतवांस्तत्र भृङ्गी तेजस्विनां वरः । वरुणं ताडयामास पुष्पदन्तश्च वीर्यवान् ॥ 60॥ भैरवेण धृतस्तत्र देवेन्द्रो मूर्छितः कृतः । वीरभद्रो बलाद्दक्षं पातयामास भूतले ॥ 61॥ एवं प्रमथिते यज्ञे शङ्खचक्रगदाधरः । युयुधे विष्णुरव्यग्रो महाबलसमन्वितः ॥ 62॥ शस्त्रास्त्रैर्बहुभिस्तेन मर्दिता बलवत्तराः । रुद्रा भूतपिशाचाद्या हाहाकारं प्रचक्रिरे ॥ 63॥ तं दृष्ट्वा सहसा शम्भुर्हृदि ध्यात्वा गणाधिपम् । बाणैस्तं हृदि संविध्य पातयामास भूतले ॥ 64॥ पुनः संज्ञां समासाद्य स्वास्त्रं नारायणात्मकम् । (##Page ## खं\. 1 a\. 4 पान 11) मोचयामास गोविन्दो जगत्संहारकारकम् ॥ 65॥ ततः शम्भुर्मुमोचापि स्वास्त्रं पाशुपतं महत् । ते उभे व्योम्नि चात्यन्तं युयुधाते परस्परम् ॥ 66॥ तस्माज्जातो महानग्निर्ददाह पृथिवीमिमाम् । भयक्रान्तं त्रिभुवनं जातं तत्र मृतोपमम् ॥ 67॥ एतस्मिन्समये तत्र वीरभद्रेण कल्पितम् । पशुरूपं शिरश्छित्वा दक्षस्याग्नौ हुतं ततः ॥ 68॥ रुद्रैर्नानाविधैः कोलाहलस्तत्र प्रवर्तितः । छिन्नभिन्नाः सुरा जातास्त्रातारं लेभिरे न ते ॥ 69॥ मुनयोऽपिभयोद्विग्ना व्यद्रवंस्तु दिशो दश । पिशाचादिभिराकृष्टाश्चक्रुशुश्चातिदारुणम् ॥ 70॥ विष्णुना तत्र चक्रं वै भ्रामितं क्रोधधारिणा । कृतान्तसदृशं मुक्तं शम्भोः सन्निधिमागतम् ॥ 71॥ चक्रं तच्छङ्करं दृष्ट्वा तं नत्वा तत्र संस्थितम् । तेन क्रोधपरीताङ्गः शिवः शूलं समाददे ॥ 72॥ शूलमुद्यम्य तं विष्णुं हन्तुं यावत्प्रवर्तते । तत्राकाशोद्भवा वाणी वारयामास शङ्करम् ॥ 73॥ न हन्तव्यो हरिः शम्भो त्वया पाल्योऽयमप्युत । जहि कोपं महादेव शिवाय सततं नमः ॥ 74॥ तत्राजगाम सहसा स्वयम्भूस्तं न्यषेधयत् । मा कुरुष्व वधं शम्भो विष्णोः संहारकारक ॥ 75॥ नमः शिवाय शान्ताय शूलिने शम्भवे नमः । महादेवाय रुद्राय पशूनां पतये नमः ॥ 76॥ संहाररूपी त्वं साक्षादकाले किं प्रवर्तसे । जहि कोपं महाबाहो नमस्ते परमेश्वर ॥ 77॥ ब्रह्मणा संस्तुतो देवः प्रशान्तोऽभून्महामुने । तस्मिन्काले स्वयं विष्णुर्ब्रह्मणा ज्ञापितः प्रभुः ॥ 78॥ शिवाय नमनं कृत्वा स्थितः संलज्जितो भृशम् । प्रोवाच मधुरं ब्रह्मा शङ्करं वृषभध्वजम् ॥ 79॥ शान्त उर्वरितं यज्ञे हविर्द्रव्यं च यत्प्रभो । रुद्रभागः स विज्ञेयो गृहाण त्वं सदाशिव ॥ 80॥ विघ्नेशमायया भ्रान्ता दक्षाद्याः सततं शिव । मोहितानां विशेषेण द्रष्टव्यं न प्रचेष्टितम् ॥ 81॥ अतस्त्वं कृपया देव प्रसन्नो भव शङ्कर । सर्वेभ्यः सुखदाता वै यज्ञं तं पुनरारभ ॥ 82॥ देवानां च मुनीनां च स्त्रीणां दासादिजीविनाम् । यथापूर्वं स्थितं रूपं तादृशं कुरु शङ्कर ॥ 83॥ भगः स नेत्रसंयुक्तः पूषा वै पिष्टभुक् कृतः । देवाश्च मुनयः सर्वे स्त्रियो दासादयस्तथा ॥ 84॥ यथापूर्वं कृतास्तेन युक्ता रूपेण तेजसा । गतदुःखाश्च सर्वे ते ववन्दुः शङ्करं पुनः ॥ 85॥ दक्षस्य मस्तकं तत्र दग्धं वै जातवेदसि । तज्ज्ञात्वा शङ्करो देवो भृङ्गिणं प्रत्युवाच ह ॥ 86॥ गच्छ चानय तं हत्वा य आदौ दृश्यते त्वया । तस्य मस्तकमेतत्तु भवेद् दक्षस्य मस्तकम् ॥ 87॥ तदा तेन पुरो दृष्टो ह्यजः परमशोभितः । तं हत्वा तच्छिरस्तत्र समानीतं च भृङ्गिणा ॥ 88॥ तदेव योजयित्वा तमजीवयत शङ्करः । स सद्य उत्थितस्तत्र दक्षोऽजमुखतां गतः ॥ 89॥ ब्रह्मणा प्रेरितो दक्षः पुनस्तुष्टाव शङ्करम् । गतमानो महाबाहुः भक्त्या सर्वेश्वरं ततः ॥ 90॥ (##Page ## खं\. 1 a\. 4 पान 12) दक्ष उवाच । नमामि शङ्कर साक्षाद्यदाधारमिदं जगत् । कालरूपं यथाकालं बोधयामास तं शिवम् ॥ 91॥ कालेन फलमूलानि जायन्तेऽन्नादिकानि च । शीतोष्णसमभावश्च सदा कालेन जायते ॥ 92॥ सूर्यस्तपति कालेन ज्योतिषां गण एव च । कालेन जायते वृष्टिरनावृष्टिस्तथा विभो ॥ 93॥ कालेन सृज्यते सृष्टिर्ब्रह्मणा वै पुनः पुनः । कालेन पालनं तत्र कुरुते विष्णुरव्ययः ॥ 94॥ कालेन स्वेच्छया शम्भुः संहारं प्रकरोति च । यत्किञ्चिदिह तत्सर्वं कालाधीनं न संशयः ॥ 95॥ स एव कालो भगवानीश्वरो ब्रह्मसंज्ञितः । शिवः साक्षाच्च वेदेषु कथ्यते वेदवादिभिः ॥ 96॥ क्षमस्व मेऽपराधं त्वं त्वन्मायागर्वितस्य च । यत्कृतं तद्दयासिन्धो नमस्ते परमेश्वर ॥ 97॥ सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः । सृष्टिकर्त्रे च संहर्त्रे पात्रे नानास्वरूपिणे ॥ 98॥ अनन्तगुणराशिस्त्वं वर्णनीयं किमप्यहो । नान्तं ब्रह्मादयो जग्मुर्मादृशानां च का कथा ॥ 99॥ नमो नमो ब्रह्ममयाय देवादये शिवायाथ च पूर्णमूर्ते । अनादिमध्यान्तविहीन भूम्ने नमो नमो भक्तभयापहन्त्रे ॥ 100॥ इत्येवं स्तुवतस्तत्र प्रेमगद्गदया गिरा । अजवत्तस्य सञ्जातं भाषणं लललल्ललम् ॥ 101॥ तेन हृष्टो महादेवस्तं पुनर्नरमस्तकम् । भगवान् कारयामास यथापूर्वं मुनीश्वराः ॥ 102॥ प्रोवाच मधुरं वाक्यं शिवस्तं सर्वसन्निधौ । प्रजापतिपतिर्दक्ष सर्वमान्यो भविष्यसि ॥ 103॥ त्वया यद्रचितं स्तोत्रं मदीयं मत्प्रियं भवेत् । यस्तोष्यति प्रदास्यामि तस्मै काममनेन माम् ॥ 104॥ इह भुक्त्वाऽखिलान्भोगानन्ते मल्लोकमाप्नुयात् । मम प्रीतिकरश्चासौ भविष्यति न संशयः ॥ 105॥ त्वया यदजवद्वाक्यं कृतं मे खलु सन्निधौ । तद्वद्यो मत्समीपे वै करिष्यति नरः सकृत् ॥ 106॥ तेन हृष्टो भविष्यामि वाञ्छितं पूरयामि च । एवं दत्त्वा वरं शम्भुस्तत्रैवान्तरधीयत ॥ 107॥ सर्वे स्वस्वस्थलं जग्मुर्हर्षिता धर्षितास्तथा । दक्षश्च स्वगृहे विप्रा दुःखितः स्थितवान् स्वयम् ॥ 108॥ तदादि शिवभक्ता ये ते कुर्वन्ति शिवालये । अजवन्निनदं तेन हृष्टो भवति शङ्करः ॥ 109॥ इति सर्वं समाख्यातं दक्षशापादिकं च यत् । यज्ञभङ्गस्य हेतुं च पुनः किं श्रोतुमिच्छथ ॥ 110॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दक्षचरितं नाम चतुर्थोऽध्यायः ॥ 1\.4 (##Page ## खं\. 1 a\. 5 पान 13) \section{1\.5 पार्वतीप्रश्नविचारो नाम पञ्चमोऽध्यायः} ॥ श्रीगणेशाय नमः । शौनक उवाच । श्रुतं दक्षस्य चरितं यज्ञध्वंसादिकं महत् । मुद्गलस्य च दक्षस्य संवादं कथयस्व भोः ॥ 1॥ सूत उवाच । शृणु शौनक संवादं दक्षमुद्गलसम्भवम् । ब्रह्मभूयकरं पूर्णं भावेन च श्रुतं हृदि ॥ 2॥ दक्षप्रश्नं परं धृत्वा मुद्गलो गणपप्रियः । तं प्रत्युवाच भावेन महर्षिर्योगिनां वरः ॥ 3॥ मुद्गल उवाच । सर्वेषां गणपो माता पिता चैव न संशयः । तेन सर्वादिपूज्योऽयं सर्वपूज्यः स देवराट् ॥ 4॥ ज्येष्ठराजेति यद्वाक्यं वेदेन प्रतिपादितम् । ज्येष्ठं भावाच्च तस्यापि ज्ञातव्यं सर्वसम्मतम् ॥ 5॥ तस्य सर्वे कलांशा वै कलांशांशाश्च केचन । न कला तस्य सम्पूर्णा जगत्यां कुत्र दृश्यते ॥ 6॥ विनायको नाम तेन जातोऽसौ भगवान् खलु । विशेषेण च सर्वेषां नायकोऽयं गणाधिपः ॥ 7॥ विगतो नायको यस्य स्वेच्छाचारी विनायकः । स्वानन्दलोकवासी च स्वसुखेन प्रभावतः ॥ 8॥ ब्रह्मविष्णुशिवाद्यैश्च वेदैर्योगिभिरेव च । सर्वैः सम्पूजितो देवो धर्मकामार्थमुक्तये ॥ 9॥ अहं ब्रह्मेति माहात्म्याद् गर्वो भवति शाश्वतः । शिवादीनां यदाधारादिदं सर्वं प्रवर्तते ॥ 10॥ तदा मदहरोऽयं वै तेषां ज्ञानार्थसिद्धये । विघ्नकर्ता महाराजः स्वयं भवति विघ्नपः ॥ 11॥ पदभ्रष्टाः कृतास्तेन सर्वे देवादयो द्विजाः । किमाधारमिदं सर्वं विचिन्वन्ति समाधिना ॥ 12॥ तेन पश्यन्ति योगेन चेतसः पञ्चवृत्तिभिः । तासां प्रकाशकोऽयं वै चिन्तामणिरिति स्मृतः ॥ 13॥ वेदैः सम्पादितं ज्ञात्वा शरणं तं व्रजन्ति ते । ततो विघ्नहरो जातस्तेषां सर्वार्थदः स्मृतः ॥ 14॥ सर्वसत्तात्मकोऽयं वै विघ्नराजः प्रकीर्तितः । अत एव गणेशाद्धि परं किचिन्न विद्यते ॥ 15॥ सविघ्नस्त्वं प्रजातोऽसि तमेव शरणं व्रज । चिन्तामणिं विघ्नहरं गणेशं च विनायकम् ॥ 16॥ सूत उवाच । प्रजापतिरिति श्रुत्वा दक्षो हृष्टमनाः पुनः । पप्रच्छ विनयेनैव कथां पापप्रणाशिनीम् ॥ 17॥ दक्ष उवाच । कोऽयं स्वानन्दवासी वै कथं ज्ञेयो भवेन्मया । वद तत्र विभो मार्गं तेन तं सततं भजे ॥ 18॥ मुद्गल उवाच । अत्र ते कथयिष्यामि इतिहासं पुरातनम् । पार्वतीशिवसंवादं यथा जातं शृणुष्व भोः ॥ 19॥ कैलासे गिरिवर्ये तु सुखासीनं महेश्वरम् । पार्वती प्रणता भूत्वा पृच्छति स्म मुदायुता ॥ 20॥ पार्वत्युवाच । शिव त्वं सर्वदेवानां नागानां रक्षसां तथा । मानवानां च सर्वेषां पूज्यः स्वामी न संशयः ॥ 21॥ तेभ्यः पदप्रदाता त्वं सर्वाधीशः पुरातनः । मायाविकारहीनश्च शिवस्तेन प्रकीर्तितः ॥ 22॥ त्वं किं समाधिना देव ध्यायसे मां वद प्रभो । त्वत्तः परतरं किञ्चिन्न दृष्टं नैव संश्रुतम् ॥ 23॥ इति पृष्टो महादेवस्तां प्रत्यूचे च सादरम् । सारं वेदादिमान्यं च ब्रह्मभूयकरं परम् ॥ 24॥ श्रीमहादेव उवाच । शृणु प्रिये प्रवक्ष्यामि यं ध्यायामि दिवानिशम् । (##Page ## खं\. 1 a\. 5 पान 14) गणेशं हृदि संस्थं मे स्वानन्दावासिनं परम् ॥ 25॥ साकारं च निराकारं तस्मिन्देवि न विद्यते । मनोवाणीविहीनं न मनोवाणीमयं न वै ॥ 26॥ शिवस्य वचनं श्रुत्वा पार्वती प्रेमसंयुता । उवाच मधुरं वाक्यं वाक्यज्ञा भावपूर्वकम् ॥ 27॥ पार्वत्युवाच । कोऽसौ गणेशनामा वै कथं स हृदि तिष्ठति । स्वानन्दवसतिः का च यत्र तिष्ठति स प्रभुः ॥ 28॥ साकारो न निराकारो कथं स ज्ञायते जनैः । मनोवाणीमयो नैव हीनस्ताभ्यां न च क्वचित् ॥ 29॥ तस्य ध्यानं महेशापि कर्तुं नैव प्रशक्यते । ध्यायसे केन मार्गेण भव मे कथय प्रभो ॥ 30॥ अहं दासी त्वदीया वै शिष्यभावेन संस्थिता । कथयस्व महादेव ध्यानं गाणेशकं मम ॥ 31॥ तमहं साधयिष्यामि साक्षात्कारेण वै यथा । कृतकृत्या भविष्यामि प्रसादात्ते न संशयः ॥ 32॥ मुद्गल उवाच । इति पृष्टो महादेवो देव्या भक्त्यादरेण च । पात्रं गणेशमार्गस्य दृष्ट्वा प्रेमयुतोऽब्रवीत् ॥ 33॥ तत्तेऽहं शृणु वक्ष्यामि गुह्याद् गुह्यतमं महत् । रहस्यं वेदशास्त्राणां यस्मात्परतरं न च ॥ 34॥ दक्ष उवाच । तव वाक्यामृतेनाऽहं प्रीतो मुद्गल साम्प्रतम् । उमामहेशसंवादं योगीन्द्र कथयस्व मे ॥ 35॥ सूत उवाच । दक्षस्य भावयुक्तं तद्वचनं मुद्गलेन वै । श्रुतं तेन सुसन्तुष्टो वक्तुं समुपचक्रमे ॥ 36॥ मुद्गल उवाच । शम्भुः स्मृत्वा गणेशानं हृदि ध्यात्वा महायशाः । प्रत्युवाच महादेवीं गाणपत्यः प्रतापवान् ॥ 37॥ श्रीशिव उवाच । सर्व मायामयं विद्धि जायते यच्च चेतसा । चित्तप्रवेशहीनं च मायातीतं निगद्यते ॥ 38॥ रचितं द्विविधं येन स एव गणनायकः । स्वसंवेदं महः प्रोक्तं वेदयेत्तद्विशेषतः ॥ 39॥ तत्रैव दृश्यते देवो योगिभिर्यागपारगैः । तेन स्वानन्दवासी स कथ्यते वेदवादिभिः ॥ 40॥ चित्तस्य पञ्चभूमीनां प्रकाशनकरः स्मृतः । चिन्तामणिरिति ख्यातो हृदि सन्तिष्ठति प्रभुः ॥ 41॥ समूहे गणधातुश्च तेषां स्वामी गणेश्वरः । अभेदयोगमार्गेण सदा ध्यातुं स शक्यते ॥ 42॥ मुद्गल उवाच । श्रुत्वा शिववचो रम्यं पार्वती विनयान्विता । चकिता प्रत्युवाचेदं वचनं हितकारकम् ॥ 43॥ पार्वत्युवाच । भगवन्कथितं कूटवचनं योगभावितम् । न बुद्धं तन्मया स्वामिंस्तस्माच्च सुलभं वद ॥ 44॥ ब्रह्म मायामयं प्रोक्तं कीदृशं कथय प्रभो । मायाहीनं कथं ज्ञेयं विस्तरेण वदस्व मे ॥ 45॥ मुद्गल उवाच । शक्तिप्रश्नं च संश्रुत्य हृष्टः शम्भुः सुयोगवित् । साश्रुनेत्रः सरोमाञ्चो भक्त्या जातो महायशाः ॥ 46॥ आदिमायां प्रशंसन् सन् वक्तुं तामुपचक्रमे । योगमार्गस्य सिद्धयर्थं विस्तरेण महेश्वरः ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते पार्वतीप्रश्नविचारो नाम पञ्चमोऽध्यायः ॥ 1\.5 (##Page ## खं\. 1 a\. 6 पान 15) \section{1\.6 प्रकृतिपुरुषवरप्रदानं नाम षष्ठोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । पार्वतीशिवसंवादं कथयस्व महामते । पाराशर्यस्य सर्वज्ञ शिष्य सर्वार्थतत्त्ववित् ॥ 1॥ सूत उवाच । मुद्गलेन यथा प्रोक्तं दक्षे वै शान्तिकारकम् । शिवयोस्तं च सञ्जातं संवादं कथयामि भोः ॥ 2॥ श्रीशिव उवाच । धन्या देवि महाभागे त्वत्समान्या न विद्यते । महापुण्येन ते बुद्धिगणेशज्ञानलालसा ॥ 3॥ कारितोऽहं त्वया शक्ते सत् स्त्रिया नात्र संशयः । ममैवेदं महद्भाग्यं गाणपत्यप्रिया गृहे ॥ 4॥ गणेशाय नमः कृत्वा कथयामि कथानकम् । आदौ मायामयं विद्धि मायातीतं ततः परम् ॥ 5॥ स्वस्वरूपमयं सर्वं ज्ञातव्यं योगिना सदा । द्विविधं योगमार्गेण साधनेन विशेषतः ॥ 6॥ आदौ ब्रह्म स्थितं देवि एकानेकादिवर्जितम् । स्वतः परत उत्थानात्तदेव द्विविधं बभौ ॥ 7॥ स्वत उत्थानके नैव विकल्पः सदृशः कृतः । अहमस्मीति भावेन बिम्बं भिन्नं विनिःसृतम् ॥ 8॥ सकलाभेदरूपं यन्निराकारं स्वभावतः । अहमस्मि सदा प्रोक्तं ब्रह्मरूपं च शाश्वतम् ॥ 9॥ तेनापि स्वस्वरूपं तद् दृष्टमात्मात्मकं परम् । कीदृशोऽहं विकल्पश्च कृतो मोहेन तत्क्षणात् ॥ 10॥ चतुश्चतुः पदार्था ये योगरूपेण संस्थिताः । तेषामभेदरूपं च दृष्टं सर्वात्मकं परम् ॥ 11॥ मायया बिम्बरूपोऽयं जातः सद्यश्च नामतः । माया बिम्बं द्वितीयं तत्तत्र मोहप्रधारणात् ॥ 12॥ मोहधारणमात्रेण विस्मृतं स्वस्वरूपकम् । मायासुखेप्सुना जाता तस्य देवस्य तत्क्षणात् ॥ 13॥ सर्वाकारा निराकारा माया जाता द्विधापरा । बुद्धिरूपा महाभागा तया सर्वं प्रबुध्यते ॥ 14॥ निराकारं च साकारं बुद्धया सम्बुध्यते जनैः । बुद्धया यद्बुध्यते क्षेत्र बुद्धिरूपं तदेव च ॥ 15॥ तत्र मोहो च साकारो निराकारः स्वयं प्रभुः । मोहहीन इति भ्रान्तिर्द्विधा गुणसमुत्थिता ॥ 16॥ सा सिद्धिर्मोहकर्त्री वै नानाभ्रान्तिप्रकाशिका । एका बुद्धिश्च सर्वत्र तथा द्वैधे प्रवर्तिता ॥ 17॥ सिध्या सम्मोहिता बुद्धिर्भ्रान्ता जाता च पार्वती । साकारमोहसंयुक्ता निराकारविमोहिता ॥ 18॥ मोहधारकबुद्धिश्च सिद्धिर्मोहप्रदायिनी । तयोः प्रकाशदाता स गणेशानोऽभवत् स्वयम् ॥ 19॥ स एव नामतस्तत्र न गतो निजरूपधृक् । बिम्बबिम्बिप्रभावत्वाद्भासते तादृशो वृथा ॥ 20॥ सर्वात्मकं च बिम्बं यत्परं तत्रैव बिम्बितम् । आत्मरूपं निराकारं तयोः संयोगितां गतः ॥ 21॥ स एव गणराजोऽयं मायाखेलकरः प्रभुः । तस्येच्छया तद् द्विविधं चलति प्रतिसूत्रवत् ॥ 22॥ त्रिविधं चैकभावं च जातं मोहेन पार्वती । विकल्पः प्रकृतस्तेन एकोऽहं स्यां बहुस्त्विति ॥ 23॥ विकल्पेन द्विधा भूतं देहदेहिस्वरूपकम् । सोऽहं ब्रह्मेति यत्प्रोक्तं वेद वै वेदवादिभिः ॥ 24॥ तदेव देहि रूपं च देहमोहप्रवारणात् । देहरूपं तथा तत्र बिन्दुमात्रं प्रकीर्तितम् ॥ 25॥ चतुर्विधानां देहानां ब्रह्मरूपं पुरातनम् । (##Page ## खं\. 1 a\. 6 पान 16) बहुरूपं च तद्विद्धि देहकैवल्यसंज्ञितम् ॥ 26॥ सोऽहं ब्रह्मैकरूपं यद्बहुरूपं च बिन्दुमत् । स्वस्वकार्येषु नो शक्तं सत्ताहीनतया शिवे ॥ 27॥ ताभ्यां तपः कृतं घोरं स्वस्वरूपस्य सुन्दरि । दिव्यवर्षसहस्रान्ते प्रसन्नोऽभूद् गजाननः ॥ 28॥ प्रत्यक्षतां ययौ तत्र शुण्डादण्डविराजितः । लम्बोदरो महाकर्णश्चतुर्बाहुस्त्रिनेत्रभृत् ॥ 29॥ तस्य दर्शनमात्रेण स्फूर्तिर्जाता तयोस्तदा । तया तं तौ समाबुध्य नतौ स्तोत्रं प्रचक्रतुः ॥ 30॥ प्रकृतिपुरुषावूचतुः । नमस्ते गणनाथाय स्वसंवेद्यमयाय ते । निराकारस्वरूपा वै शुण्डा यस्य विराजते ॥ 31॥ यस्य देहश्च साकारः कण्ठाधः परिकथ्यते । अभेद एतयोर्जातस्तेन त्वं वै गजानन ॥ 32॥ चतुर्विधं निजानन्दाद्वेदेषु कथितं भवेत् । एकमव्यक्तरूपं च द्वितीय समरूपकम् ॥ 33॥ तृतीयं सत्स्वरूपं च चतुर्थं यत्सदा ह्यसत् । चतुर्हस्तस्वरूपं ते तेन त्वं वै चतुर्भुजः ॥ 34॥ तवोदरे स्थितं सर्वं तेन लम्बोदरः स्मृतः । मायामायिकरूपं च द्वौ पादौ द्विविधं च ते ॥ 35॥ एते सर्वे गणा ढुण्ढे त्वदीया नात्र संशयः । गणनाथोऽसि तेन त्वं नाम्ना ख्यातश्च सर्वदा ॥ 36॥ एतादृशो निजात्मासावावयोर्ध्यान आबभौ । स्वसंवेद्यतया ध्यातो भक्तानुग्रहकारकः ॥ 37॥ भक्ताभिमानभावेन देहधारी स्वयं ह्यभूत् । एतैश्च लक्षणैर्युक्तो गणेशो नामधारकः ॥ 38॥ धन्यं सर्वं कृतं स्वामिन् येन त्वं देहवानभूः । स्वानन्दवासभृत् साक्षाद् हृदि नित्यं स्थिरो भव ॥ 39॥ नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । भक्तानां वै ह्यभक्तानां विघ्नकर्त्रे नमोऽस्तु ते ॥ 40॥ कर्मणां फलदात्रे च ज्ञानानां सिद्धिदायिने । अमेयशक्तये तुभ्यं सर्वाधाराय ते नमः ॥ 41॥ किं कर्तव्यं दयासिन्धो तदेवाज्ञापय प्रभो । तव भक्तिं महातीव्रां देहि नौ गणनायक ॥ 42॥ एवं स्तुतिं समाकर्ण्य परितुष्टो गणाधिपः । मेघगम्भीरया वाचा हर्षयन्नब्रवीत्तदा ॥ 43॥ श्रीगणेश उवाच । साधु साधु महाभागौ यदुक्तं स्तोत्रमुत्तमम् । मम प्रीतिकरं सर्वकामदं प्रभविष्यति ॥ 44॥ धमार्थकाममोक्षाणा दायकं पुष्टिवर्धनम् । कारागृहस्थितानां च मोचकं लक्षपाठतः ॥ 45॥ मारणोच्चाटनादीनां नाशकं तत्तथैव च । एकविंशतिवारं यः एकविंशद्दिनावधि ॥ 46॥ पठेत्तु यदि वै भत्त्या स ईप्सितफलं लभेत् । ब्रह्मभूयकरं चैतन्निष्कामपठनाद्भवेत् ॥ 47॥ भवतोस्तपसा तुष्टः स्तोत्रेणानेन भावतः । प्रीतो दास्यामि सम्पूर्णं भवद्भ्यामीप्सितं च यत् ॥ 48॥ बिन्दुमात्रस्वरूपेण यत्स्थितं ब्रह्म शाश्वतम् । तस्माच्चतुर्विधं विश्वं प्रकटं सम्भविष्यति ॥ 49॥ प्रकर्षेण च सर्वेषां कृतिस्तस्माद्विनिःसृता । प्रकृतिस्तेन ते नाम भविष्यति जनेष्विदम् ॥ 50॥ सृष्ट्वा चतुर्विधं विश्वं बन्धहीना भविष्यसि । मदीयां भक्तिमचलां प्रकृते प्राप्स्यसि ध्रुवम् ॥ 51॥ जनास्त्वदीयभक्तिं ये करिष्यन्ति सकामतः । (##Page ## खं\. 1 a\. 6 पान 17) निष्कामतश्च तेभ्यस्त्वं सर्वं दास्यसि शोभने ॥ 52॥ चतुर्विधेप्ययं शेते पुरे तेनैव पूरुषः । सोऽहम्मात्रात्मको भावी नाम्ना सर्वत्र तिष्ठतु ॥ 53॥ सर्वाकारविहीनोऽयं तत्र भ्रान्तो भविष्यति । बिम्बबिम्बित भावेन प्रकृतौ मोहितः सदा ॥ 54॥ स्वयं मोहविहीनः स सोऽहम्मात्रात्मकः सदा । मत्प्रसादाद्भवेन्नित्यं ब्रह्म सोऽहं सुखात्मकः ॥ 55॥ मदीया भक्तिरचला भविष्यति तवापि च । तया बन्धविहीनस्त्वं तथा मान्यो भविष्यसि ॥ 56॥ तव भक्तिं करिष्यन्ति जना भावेन संयुताः । तेभ्यस्तदीप्सितं सर्वं दास्यसि त्वं न संशयः ॥ 57॥ ब्रह्मभूयपदं चैव दास्यसे योगसेवया । साक्षात्पुरुषरूपस्त्वं सर्वसत्तात्मको भव ॥ 58॥ प्रकृतौ वीर्यमाधत्स्व सर्वसत्तात्मकं विभो । तेनेयं सर्वसूर्विश्वं सृजिष्यति न संशयः ॥ 59॥ सृष्ट्वा चतुर्विधं सर्वं पालनं हरणं तथा । कर्तव्यं कालयोगेन करणीयमिदं स्मृतम् ॥ 60॥ सर्वेषां प्रकृतिर्माता पिता पुरुष उच्यते । नानारूपाणि नामानि कल्पयिष्यन्ति वै जनाः ॥ 61॥ इत्युक्त्वा गणराजस्तु तत्रैवान्तरधीयत । प्रकृतिः पुरुषश्चैव यथाज्ञप्तौ प्रचक्रतुः ॥ 62॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते प्रकृतिपुरुषवरप्रदानं नाम षष्ठोऽध्यायः ॥ 1\.6 \section{1\.7 तत्त्वकृतस्तुतिवर्णनं नाम सप्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ पार्वत्युवाच । श्रुत्वेदं त्वन्मुखाम्भोजाद्धर्षश्चेतस्यजायत । पुनर्वदस्व मे स्वामिन् गणराजकथामृतम् ॥ 1॥ कथानां च रहस्यं यत्तदेवैतन्न संशयः । पुनाति प्राश्निकं श्रोतॄन् वक्तारं भक्तितः श्रुतम् ॥ 2॥ प्रकृतिः पुरुषश्चोभौ कथं सृष्टिं प्रचक्रतुः । अन्तर्हिते निजानन्दे गणेशे स्वेच्छया विभौ ॥ 3॥ मुद्गल उवाच । पार्वतीवचनं श्रुत्वा प्रहृष्टः शङ्करोऽब्रवीत् । कथां रसयुतां रम्यां पावनानां च पावनीम् ॥ 4॥ शङ्कर उवाच । शृणु देवि प्रवक्ष्यामि गणनाथकथां शुभाम् । धन्यासि सादरा जाता सप्रेमा विघ्ननाशिनी ॥ 5॥ अन्तर्हिते गणेशे च प्रकृतिः पुरुषस्तथा । सामर्थ्येन युतौ जातौ परस्परमनोनुगौ ॥ 6॥ तपसा वरदानेन मोहयामास तत्क्षणात् । पुरुषं प्रकृतिः सा वै नानाभावार्थदर्शिनी ॥ 7॥ नानाविभवयुक्तां तां दृष्ट्वा पुरुषसत्तमः । (##Page ## खं\. 1 a\. 7 पान 18) मोहितः पूर्णभावेन तदधीनोऽभवत्सदा ॥ 8॥ संवीक्षिता महामाया पुरुषेण महात्मना । हावभावयुता तत्र संस्थिता भक्तिभावतः ॥ 9॥ तस्यां सत्तात्मकं वीर्यं पुरुषेण प्रकाशकम् । निक्षिप्तं सहसा देवि तेन सा गर्भवत्यभूत् ॥ 10॥ स गर्भो ववृधे तत्र तेजसा स्वेन संवृतः । महता कालयोगेन पूर्णो जातः प्रतापवान् ॥ 11॥ समये सुषुवे सा तं पुत्रं तेजोमयं परम् । तस्य नामाऽभवल्लोके महानित्यभिविश्रुतम् ॥ 12॥ अन्तस्तु यत्स्थितं देवि सर्वान्तर्यामि तत्परम् । लोकेषु च महत्तत्वं ज्ञातव्यं तत्समाधिना ॥ 13॥ सर्वेषामादिभूतोऽयं महानात्माऽभवत्प्रभुः । ज्येष्ठोऽयं तत्त्वजातीनां हृदि तेषां समास्थितः ॥ 14॥ महता च ततः सृष्टं यदहङ्काररूपकम् । स एव त्रिविधो जातो भिन्नमूर्तिः प्रतापवान् ॥ 15॥ अहं सर्वत्र तिष्ठामि मदाधारमिदं स्मृतम् । तेनाहङ्कारनामा स सदाहङ्करणात् शिवे ॥ 16॥ स एव बाह्यभावेन स्थितः सर्वत्र सर्वराट् । इच्छितं महता यद्वै तत् कर्तुं सुसमाहितः ॥ 17॥ त्रिविधोऽसौ गुणैस्तत्र तन्निबोध जगन्मयि । सात्त्विको राजसश्चैव तामसः कथ्यते बुधैः ॥ 18॥ तेनाहङ्करणस्यापि त्रिशक्तित्वं समागतम् । सात्त्विकी ज्ञानशक्तिश्च तया भावः प्रबुध्यते ॥ 19॥ राजसी या क्रियाशक्तिस्तया कार्यं प्रवर्तते । तामसी द्रव्यशक्तिर्या देहरूपा प्रकथ्यते ॥ 20॥ तत्रादौ तामसी शक्तिः प्रेरिता विश्वयोनिना । निर्ममे शब्दरूपं सा तेनाकाशं विनिर्मितम् ॥ 21॥ आकाशेन स्पर्श एवं निर्मितः सर्वसिद्धये । स्पर्शेन निर्मितो वायुर्महाबलयुतः प्रभुः ॥ 22॥ वायुना निर्मितं रूपं तेजोरूपेण निर्मितम् । तेजसश्च रसोत्पत्ती रसादापो विनिःसृताः ॥ 23॥ अद्भिश्च निर्मितो गन्धो गन्धाद्भूमिरजायत । तमोगुणमयी सृष्टिरेषा जाता महाद्भुता ॥ 24॥ तन्मात्रा भूतसर्गश्च पञ्चपञ्चात्मकः स्वराट् । पञ्चभूतात्मको देहः सर्वत्रैव प्रदृश्यते ॥ 25॥ ततो राजसशक्त्या च पञ्चभूतमयानि वै । इन्द्रियाणि प्रसृष्टानि क्रियारूपाणि तानि वै ॥ 26॥ पञ्च ज्ञानेन्द्रियाण्याहुर्ज्ञानरूपधराणि च । जिह्वा चक्षुस्त्वचा नासा कर्णश्चैवाऽत्र पञ्चमः ॥ 27॥ कर्मेन्द्रियाणि पञ्चैव हस्तौ पादौ गुदं च वाक् । लिङ्गं पञ्चममत्रैव एभिः सञ्जायते क्रिया ॥ 28॥ पञ्च प्राणास्तथा ज्ञेयाः प्राणो व्यानस्त्वपानकः । उदानश्च समानो वै राजसाः पञ्च वायवः ॥ 29॥ सप्तधातुविभागार्थं क्रियारूपा उदाहृताः । एषां क्रियात्मिका सृष्टी राजसी कथिता प्रिये ॥ 30॥ सात्त्विक्या मायया देवा इन्द्रियाणां विनिर्मिताः । दिशो वायुश्च वरुणोऽश्विनौ सूर्यः प्रकीर्तितः ॥ 31॥ एता ज्ञानेन्द्रियाणां च देवताः परिकीर्तिताः । अग्निर्विष्णुः प्रजापाल इन्द्रो मित्रश्च पञ्चमः ॥ 32॥ एताः कर्मेन्द्रियाणां वै देवताः परिकीर्तिताः । सात्त्विकी सृष्टिरित्युक्ता दशदेवस्वरूपिणी ॥ 33॥ (##Page ## खं\. 1 a\. 7 पान 19) एते तत्त्वस्वरूपाख्या आदिदेवाः प्रकीर्तिताः । यथाविधि तथा जाता ज्ञानहीना बभूविरे ॥ 34॥ ज्ञानहीनत्वदोषेण सृष्टिं कर्तुं न च क्षमाः । तेभ्यो ज्ञानप्रदानार्थमुपदेशं प्रचक्रतुः ॥ 35॥ प्रकृतिः पुरुषश्चोभौ मन्त्रमेकाक्षरं परम् । अनुष्ठानविधायुक्तं ददतुर्गणपस्य तौ ॥ 36॥ ते तत्रैव स्थिताः सर्वे तपश्चक्रुर्महद् भृशम् । तेन सन्तुष्टतां यातो गणेशो गणवल्लभः ॥ 37॥ प्रत्यक्षतां ययौ तेषां समीपे संस्थितो महान् । तं दृष्ट्वा हर्षिताः सर्वे देवाः स्तोत्रं प्रचक्रिरे ॥ 38॥ तत्त्वान्यूचुः । नमस्ते वक्रतुण्डाय भक्तसंरक्षकाय च । सर्वाधीशाय सर्वाय गणानां पतये नमः ॥ 39॥ अव्यक्ताव्यक्तरूपाय सत्यासत्याय ते नमः । समाय विषमायैव विघ्नेशाय नमो नमः ॥ 40॥ आत्मनेऽनात्मने तुभ्यं निर्गुणाय गुणात्मने । नामरूपधरायैव द्वाभ्यां हीनाय ते नमः ॥ 41॥ अनन्तोदरसंस्थाय नानाभोगकराय च । भोगहीनाय सर्वत्र स्वानन्दपतये नमः ॥ 42॥ मायाधाराय वै तुभ्यं मायाहीनाय ते नमः । मायिनां मोहकाराय सर्वज्ञाय च ते नमः ॥ 43॥ सर्वसिद्धिधरायैव सिद्धीनां पतये नमः । सिद्धिहीनाय सिद्धाय सिद्धानां पतये नमः ॥ 44॥ जगन्मयाय वै तुभ्यं जगद्धीनाय ते नमः । कर्मणां फलदात्रे च कर्मरूपाय ते नमः ॥ 45॥ कर्महीनाय तेऽज्ञानज्ञानदात्रे नमो नमः । ज्ञानिनां ज्ञानकर्त्रे च ज्ञानहीनाय ते नमः ॥ 46॥ चतुर्विधधरायैव चतुर्विधमयाय च । चतुर्विधविहीनाय स्वसंवेद्याय ते नमः ॥ 47॥ पाशाङ्कुशधरायैव दन्ताभयधराय च । चतुर्भुजाय वै शूर्पश्रुतये तुन्दिलाय च ॥ 48॥ महते चैकदन्ताय महतां च महीयसे । लघवे लघुरूपाय लघूनां लाघवे नमः ॥ 49॥ गजवक्त्राय देवाय ब्रह्मणे ब्रह्मरूपिणे । ब्रह्मणस्पतये चैव ब्रह्मदात्रे नमो नमः ॥ 50॥ किमस्माभिः स्तुतिः कार्या ह्यपारगुणराशये । नमो नमो गणेशाय त्वं तुष्टो भव सर्वदा ॥ 51॥ कृताञ्जलिपुटाः सर्वे ऋषयश्च स्थिताः पुरः । तान् दृष्ट्वा गणराजस्तु हृष्टः सन् प्रत्युवाच ह ॥ 52॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते तत्त्वकृतस्तुतिवर्णनं नाम सप्तमोऽध्यायः ॥ 1\.7 (##Page ## खं\. 1 a\. 8 पान 20) \section{1\.8 गुणेशवरप्रदानं नामाष्टमोऽध्यायः} || श्रीगणेशाय नमः ॥ श्रीशिव उवाच । शृणु देवि गणेशस्य चरितं पापनाशनम् । भुक्तिमुक्तिप्रदं चैव स्मरणेन सुसिद्धिदम् ॥ 1॥ गजाननः प्रसन्नात्मा परमात्मा परात्परः । भक्तानन्दकरः साक्षादूचिवान् भक्तिभावितः ॥ 2॥ श्रीगजानन उवाच । भो भोस्तत्त्वानि सर्वाणि वरं ब्रूत हृदीप्सितम् । तपसाऽहं प्रसन्तुष्टो भक्त्या स्तोत्रेण भावतः ॥ 3॥ भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम । सर्वसिद्धिप्रदं चैव पठते शृण्वते भवेत् ॥ 4॥ विद्याकामो लभेद्विदयां धनकामो धनं लभेत् । स्त्रीकामः स्त्रियमाप्नोति पुत्रकामः सुपुत्रकान् ॥ 5॥ मुक्तिकामो लभेन्मुक्तिं जयकामो जयं लभेत् । अस्य स्तोत्रस्य पठनात् वाञ्छितं लभते परम् ॥ 6॥ श्रीशिव उवाच । गणेशवचनं श्रुत्वा भक्तिनम्रात्मकन्धराः । ऋषयस्तं प्रणम्यादावूचुस्ते हृष्टमानसाः ॥ 7॥ आदिऋषय ऊचुः । प्रसन्नो भगवन्नद्य यदि देयो वरो महान् । त्वदीयामचलां भक्तिं देहि नो गणनायक ॥ 8॥ सृष्टिसामर्थ्यमत्यन्तमस्माकं त्वत्प्रसादतः । अस्तु वै भजतां सर्वसिद्धिदाश्च वयं तथा ॥ 9॥ यद्यत् हृदीप्सितं देव तत्तत् सिध्यतु सर्वदा । बन्धहीनत्वमनिशं देहि त्वं विघ्ननाशन ॥ 10॥ तत्त्वानां वचनं सर्वे श्रुत्वा गणपतिः स्वयम् । ददौ तेषामभीष्टं स महादेवि महप्रदः ॥ 11॥ श्रीगजानन उवाच । दत्ता वरा मया देवा ये भवद्भिर्वृताः पराः । इत्युक्त्वान्तर्दधे ढुण्ढिः ऋषीणां पश्यतां खलु ॥ 12॥ स्वानन्दे च गते देवे गणेशे परमात्मनि । खिन्ना इवाऽभवन् देवाः परस्परमुखेक्षणाः ॥ 13॥ गणेशवरदानेन ज्ञानं प्राप्य महाद्भुतम् । बुद्धियुक्ता महादेवाः सृष्टिं चक्रुः प्रभावतः ॥ 14॥ परस्परप्रवेशं च चक्रुस्त ऋषयस्तदा । तेनैकभावतां प्राप्तास्तस्मादण्डं बभूव वै ॥ 15॥ तस्मिन्नण्डे पुमानादिरेकः सर्वात्मशक्तिमान् । जातो वै भगवान् साक्षाद् गुणेशो गुणवल्लभः ॥ 16॥ महता कालयोगेन देहात्तस्य विनिःसृताः । आपस्तत्र स्थितं ह्यण्डं तत्र वृद्धिं ययौ च सः ॥ 17॥ कालेनावयवी जातस्ततः सम्पूर्णदेहवान् । तस्य तेजःप्रभावेण तदण्डं स्फुटितं महत् ॥ 18॥ स एव निःसृतः साक्षादसङ्ख्यातार्कसन्निभः । अपारमहिमा यस्य सर्वादिः सर्वभावनः ॥ 19॥ सर्वतो हस्तपादो वै सर्वतो नासिकोदरः । सर्वतोऽक्षिमुखोऽनन्तः सर्वतः श्रुतिमान् बभौ ॥ 20॥ असङ्ख्यावयवो देवो ह्यसङ्ख्योदारविक्रमः । असङ्ख्यलीलया युक्तः परमात्मस्वभाववान् ॥ 21॥ आदिमध्यान्तहीनः स सर्वत्र व्याप्य संस्थितः । महतां च महीयान् यो यस्य पारो न दृश्यते ॥ 22॥ अणुभ्योऽणुतरो देवो रोमरन्ध्रेषु यस्य वै । ब्रह्माण्डानि भ्रमन्ति स्म परागा इव चाम्बरे ॥ 23॥ महाकारणनामा वै तुरीयो देहधारकः । आत्मप्रतीतिरूपं यत्कथ्यतेऽसौ महाद्युतिः ॥ 24॥ गुणानामधिपोऽयं वै गुणेशस्तेन कथ्यते । सर्वात्मा सर्वरूपश्च नाददेहधरः प्रभुः ॥ 25॥ (##Page ## खं\. 1 a\. 8 पान 21) गुणेशेन कृतं कर्म नानाचेष्टात्मकं ततः । तेन नामानि जातानि पश्चात्तस्य महात्मनः ॥ 26॥ आपः शरीरसंसृष्टास्तत्र सुप्तोऽयमीश्वरः । नारायण इति प्राप्तं नाम तस्य महात्मनः ॥ 27॥ आपो नरप्रसूताश्च तेन नाराः प्रकीर्तिताः । ता एवायतनं तस्य कर्मणा तेन स प्रभुः ॥ 28॥ भिन्नं भिन्नं सृजति च त्रिविधं त्रिविधं पृथक् । ब्रह्मेति तेन सम्प्राप्तं नाम तस्य प्रभावतः ॥ 29॥ वेदोपनिषदि प्रोक्तो ब्रह्मलोकः सनातनः । सर्वेभ्यो यः परः श्रेष्ठमेनं विद्धि सुनिश्चितम् ॥ 30॥ सर्वेषां यत्नदाता स कालरूपेण वर्तते । चालकस्तेन नामाभून् महादेव इति प्रभोः ॥ 31॥ कर्मणामयमाधारो जातः सूर्य इति स्मृतः । मोहको वस्तुजातानामादिशक्तिश्च तेन सः ॥ 32॥ इत्यादिनामतां प्राप्तो नानाभावेन कर्मणा । गुणेशस्तु तुरीयात्मा सर्वत्राऽसौ महान् प्रभुः ॥ 33॥ कारणानां च सर्वेषां कारणं च न संशयः । महाकारणमेतच्च पुराणेषु प्रपठ्यते ॥ 34॥ कर्तुः कर्ता स्वयं साक्षाद्धर्तुर्हर्ता न संशयः । पातुः पाता प्रकाशस्य प्रकाशोऽयं गुणेश्वरः ॥ 35॥ त्रिदेहो गुणतश्चायं वामे राजसतां गतः । सात्त्विको मध्यभागे स दक्षिणे तामसो बभौ ॥ 36॥ एतादृशो महात्मासावादिदेवो गुणेश्वरः । अज्ञानेनावृतो यस्मात्तेन वै तपसि स्थितः ॥ 37॥ सोऽतपत्तप उग्रं तु हृदि ध्यात्वा गजाननम् । बहुकाले व्यतिक्रान्ते प्रसन्नोभूद्गजाननः ॥ 38॥ आगतो देवदेवेशो धेनुर्वत्समिवादरात् । बोधयामास तं शीघ्रं गुणेशं भक्तवत्सलः ॥ 39॥ श्रीगणेश उवाच । एकाक्षरस्य मन्त्रस्य जपेन तपसाऽपि ते । प्रसन्नोऽहं महाबाहो गुणेश वृणु वाञ्छितम् ॥ 40॥ इत्येवं बोधितो देवि गणेशेन कृपावता । गुणेश्वरःप्रतुष्टाव भक्तिभावसमन्वितः ॥ 41॥ गुणेश उवाच । नमामि देवं गणनाथमीशं सदा सुशान्तं हृदि योगिनां वै । अपारयोगं दृढयोगनाथं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 42॥ अयोगरूपं कथितुं त्वशक्यं निवृत्तिमात्रं ह्यसमाधिसंस्थम् । अभेदभेदात्मकमूलहीनं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 43॥ सदा समाधिस्थमनन्तपारं प्रभुं स्वसंवेद्यमयं विभान्तम् । निजात्मयोगेन च लभ्यमेवं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 44॥ विदेहयोगेन च साङ्ख्यरूपं जनेन लभ्यं गणराजमीड्यम् । सदा ह्युपाधौ न हितं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 45॥ सुसंस्थितं सर्वविलासयुक्तं हृद्विज्ञबोधात्मकमादिदेवम् । अभेदमात्रं परमार्थरूपं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 46॥ अनादिमध्यान्तमनन्तपारं सुसंवृतं सन्ततमात्मरूपम् । गणेशमाद्यं पुरुषं पुराणं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 47॥ अनादिरूपं प्रकृतिप्रभेदं सदा सुबिन्द्वात्मकमप्रमेयम् । अमायिकं मोहकरं प्रसिद्धं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 48॥ गुणेषु रूपेण विराजमानमपारमव्यक्तमयं गणेशम् । (##Page ## खं\. 1 a\. 8 पान 22) गुणैर्विहीनं गुणचालकं च सुशान्तयोगेश्वरमानतोऽस्मि ॥ 49॥ समस्वरूपं जगदीशमेकं सुषुप्तिरूपं सकलावभासम् । अनादिमायामयमोहधारं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 50॥ जगन्मयं सूक्ष्मविभूतिधारं हिरण्मयं स्वप्नगतं गणेशम् । जनस्य विज्ञानकर पुराणं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 51॥ स्तुतं सदा देवमुनीन्द्रसिद्वैः स्थितं जगन्मोहमयं प्रसिद्धम् । सदा परं स्थूलविहारयुक्तं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 52॥ असत्स्वरूपं विविधेष्वभेदं गणेशमायामयशक्तिरूपम् । मनोवचोहीनमहानुभावं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 53॥ रविस्वरूपं ह्यमृतं पुराणमभेदोकात्मकमात्मरूपम् । अखण्डमानन्दघनं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 54॥ समं सदा विष्णुमचिन्त्यभावमभेदभेदादिविवर्जितं च । सदा सुखानन्दमयं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 55॥ अचिन्त्यरूपं सकलैर्विहीनं सदाशिवं मोहविहीनमाद्यम् । अपारवेशं स्वसुखावभासं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 56॥ पदार्थरूपं विविधप्रभेदं विकारयुक्तं परमप्रमेयम् । बोधात्मकं त्वम्पदरूपमेव सुशान्तयोगेश्वरमानतोऽस्मि ॥ 57॥ अखण्डमेकात्मकविश्वरूपं विकारहीनं महदप्रमेयम् । गणेशमेकं हृदि तत्पदस्थं सुशान्तयोगेश्वरमानतोऽस्मि ॥ 58॥ गणेश चैते विविधस्वरूपाः कलावतारा भवतो हि भव्याः । सुशान्तमेकं भवदीयरूपं कथं विभाव्यं मनसा न लभ्यम् ॥ 59॥ यदा च सर्वात्ममयं वदामि तदा तु सोऽहं प्रकृतिस्वरूपम् । गकाररूपं जगदीशभेदं गकारमेकं शरणं प्रपदये ॥ 60॥ मनोवचोहीनमथो वदामि ह्ययोगसंयोगमयं णकारम् । निवृत्तिरूपं शरणं सदा वै नमामि तं सर्ववरिष्ठमाद्यम् ॥ 61॥ न शक्यसे वक्तुमवक्तुमेवमतो भवन्तं प्रणमामि ढुण्ढे । गणेश विघ्नेश महानुभाव प्रसीद भो ब्रह्मपते महात्मन् ॥ 62॥ जन्म धन्यं धन्यमक्षि विद्या ज्ञानं तपः फलम् । येन दृष्टो गणाधीशः कृतकृत्योऽस्मि साम्प्रतम् ॥ 63॥ मह्यं यदि वरो देयस्तदा भक्तिं दृढां त्वयि । देहि मे परमेशान यया मोहो विनश्यति ॥ 64॥ सृष्टिसर्जनसामर्थ्यं भजतां कामपूरणम् । निर्विघ्नं सर्वकार्येषु देहि विघ्नविनाशन ॥ 65॥ गुणेशवचनं श्रुत्वा सुप्रसन्नो गजाननः । मेघगाम्भीर्यसादृश्यं वचनं त्विदमब्रवीत् ॥ 66॥ श्रीगणेश उवाच । भविता मे महाभक्तिः सृष्टीनां रचनास्तथा । नानाविधा भविष्यन्ति निर्विघ्नं सर्वदा भवेत् ॥ 67॥ भवद्भ्यः सर्वदातृत्वं भविष्यति तथाऽनघ । महाकार्ये समुत्पन्ने दास्येऽहं दर्शनं च ते ॥ 68॥ स्तोत्रं त्वया कृतं यच्च सर्वमान्यं भविष्यति । पठतां शृण्वतां चैव ब्रह्मभूतकरं mahat ॥ 69॥ (##Page ## खं\. 1 a\. 9 पान 23) स्तोत्रं ब्रह्मपतेः साक्षान्नाम्ना वै स्तुतिसारकम् । भविष्यति महाभाग सर्वसिद्धिकरं परम् ॥ 70॥ सकामेभ्यो जनेभ्योऽपि कामदं चिन्तितप्रदम् । निष्कामेभ्यः स्वभक्तेभ्यो मुक्तिदं प्रभविष्यति ॥ 71॥ मम प्रीतिकरं पूर्णं सारं सर्वत्र भाषितम् । त्रिकालपठनादस्य साध्योऽहं नात्र संशयः ॥ 72॥ श्रीशिव उवाच । इत्युक्त्वान्तर्हितः साक्षाद्गणेशो भक्तवत्सलः । देवस्यापि वियोगेन गुणेशो विमना ह्यभूत् ॥ 73॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथम खण्डे वक्रतुण्डचरिते गुणेशवरप्रदानं नामाष्टमोऽध्यायः ॥ 1\.8 \section{1\.9 अष्टधा प्रकृतिवर्णनं नाम नवमोऽध्यायः} ॥ श्रीगणेशाय नमः । श्रीशिव उवाच । वरदानप्रभावेण गुणेशो ज्ञानवानभूत् । समर्थो भगवान् साक्षात् स्रष्टुं तत्र मनो दधे ॥ 1॥ तस्य निःश्वासतो वेदा निःमृता रूपधारिणः । सर्वज्ञानकराः साक्षाद्भास्वन्तो गुरवः सताम् ॥ 2॥ पश्चात्तेन गुणेशेन समभूतात्मकं जगत् । सृष्टं सुषुप्तिसंज्ञं च महत्तत्त्वादिभिः समैः ॥ 3॥ आनन्दव्यवहारत्वात् प्रधानमिति कथ्यते । कारण द्वन्द्वभावानां तेन कारणकं स्मृतम् ॥ 4॥ माया तमःकरी यस्मात्तेन तामसतां गतम् । समानव्यवहारं च प्रधानं मोहदं बभौ ॥ 5॥ स्वस्यापि जडभावश्च तेन न ज्ञायते सदा । किं कर्तव्यमकर्तव्यमिति तेन ततो महत् ॥ 6॥ तपः कृतं महोग्रं च दिव्यं वर्षसहस्रकम् । तेन प्रत्यक्षतां यातो गणेशो भक्तवत्सलः ॥ 7॥ स्तुतः प्रपूजितस्तेन कारणेन महायशाः । सामर्थ्यं योगरूपं च ददौ परमभावितः ॥ 8॥ वेदैश्चापि कृतं घोरं तपः परमदारुणम् । तेषां प्रत्यक्षतां यातो विघ्नेशो विघ्नवारणः ॥ 9॥ वेदैश्च संस्तुतो देवः स्तोत्रैः स्वस्वसमुद्भवैः । ब्राह्मणस्पत्यसूक्तेन बह्वृचः स्तुतवान् प्रभुम् ॥ 10॥ गणेशशान्तिकेनैव यजुस्तं स्तुतवत्तथा । नामाष्टकार्थकृत्स्तोत्रं तेन साम्ना च संस्तुतः ॥ 11॥ अथर्वशीर्षकं नाम तेनैवाथर्वणास्तुतः । इत्यादि गाणपत्यश्च स्तोत्रैर्नानाविधैः स्तुतः ॥ 12॥ पूजितो मूलमन्त्रेण सन्तुष्टस्तेन विघ्नहा । सर्वेषां गुरुरूपा वै भविष्यथ वरं ददौ ॥ 13॥ सर्वमान्या जगत्पूज्या वेदास्तेन कृतास्तदा । साङ्गोपाङ्गसमाचारा गुरवस्ते मताः खलु ॥ 14॥ पार्वत्युवाच । तमोगुणमयं स्वामिन् प्रधानं समरूपकम् । (##Page ## खं\. 1 a\. 9 पान 24) वरं प्राप्य गणेशात्तु किं कृतं तेन तद्वद ॥ 15॥ मुद्गल उवाच । प्रियोक्तं वचनं श्रुत्वा हृष्टरोमा महेश्वरः । तां प्रत्युवाच भगवान् स्मयन्निव सुशान्तधीः ॥ 16॥ श्रीशिव उवाच । शृणु प्रिये प्रवक्ष्यामि गणेशप्रीतिवर्धने । विभूतिं तस्य देवस्य त्वं वै भाग्यवती शिवे ॥ 17॥ गणेशवरदानेन सृष्टं तेनापि सूक्ष्मकम् । हिरण्यगर्भमान्तर्यं सात्त्विकं स्वप्नरूपकम् ॥ 18॥ महदादिमहातत्त्वैः सूक्ष्मभूतैश्च संवृतम् । द्वन्द्वविज्ञानमूलं तदन्तरिक्षस्थितं बभौ ॥ 19॥ बोधहीनेन तेनैव तपस्तप्तं सुदुष्करम् । तेन तुष्टो गणेशानो वाञ्छितं प्रददौ वरम् ॥ 20॥ वरदानप्रभावेण नानासामर्थ्यवानभूत् । हिरण्यगर्भो भगवान् स्वप्नमायाधरः प्रभुः ॥ 21॥ तेन स्थूलस्वरूपं यत्सृष्टं राजससंज्ञकम् । जाग्रद्भोगकरं पूर्णं तत्त्वैश्च स्थूलरूपिभिः ॥ 22॥ ज्ञानहीनेन तेनाथ तपस्तप्तं सुदारुणम् । तपसा चैव सन्तुष्टो गणेशः करुणानिधिः ॥ 23॥ प्रत्यक्षतां ययौ तस्य जाग्रदन्नमयस्य च । तेनापि पूजितो देवः स्तुतस्तस्मै वरं ददौ ॥ 24॥ वरदानप्रभावेण नानासामर्थ्यवानभूत् । ईश्वरोन्नमयश्चासावेकोनेकमकल्पयत् ॥ 25॥ जाग्रत्स्वप्नसुषुप्त्याख्यत्र्यवस्थाप्रचुराणि च । भिन्नभिन्नानि जातानि कोटिशः कोटिशः खलु ॥ 26॥ गुणेशरोमकूपेभ्यो निःसृतानि महन्ति च । अण्डानि भिन्नभिन्नानि सर्वतः संस्थितानि वै ॥ 27॥ व्याप्यरूपाणि चाण्डानि व्यापकश्च गुणेश्वरः । तयोरभेदभावे सा प्रकृतिर्ब्रह्मबिन्दुकम् ॥ 28॥ जाग्रता सृष्टमाकाशं ब्रह्म सर्वप्रकाशम् । शब्दमात्रमयं भूतमादिरूपं सनातनम् ॥ 29॥ आकाशेन च संसृष्टो वायुः स्पर्शगुणात्मवान् । वायुना रूपतन्मात्रं तेजः सृष्टं प्रकाशवत् ॥ 30॥ तेजसा रससंयुक्ता आपः सृष्टाः प्रसारिणा । अद्भिर्गन्धगुणा पृथ्वी सृष्टा धारणधर्मिका ॥ 31॥ तत्रैकैकप्रवेशेन पञ्चीकरणभागतः । पृथ्वी पञ्चगुणा जाता चतुर्भूतप्रवेशनात् ॥ 32॥ आपश्चतुर्गुणा जातास्त्रयाणां सम्प्रवेशनात् । तेजस्त्रिगुणतां प्राप्तं भूतयोश्च प्रवेशनात् ॥ 33॥ वायुर्द्विगुणवान् जात आकाशस्य प्रवेशनात् । आकाशमेकगुणभृद्भूतानां ब्रह्मसंज्ञितम् ॥ 34॥ पञ्च भूतानि जातानि व्यवस्थासंयुतानि च । अष्टधा प्रकृतिः प्रोक्ता कोशरूपा सुशोभना ॥ 35॥ तत्र कोशीस्वरूपेण गुणेशो बिम्बितो यतः । तेन सामर्थ्यमाप्राप्ता प्रकृतिश्चाष्टरूपिणी ॥ 36॥ अष्टावरणसंयुक्तमण्डं सृष्टं स्वभावतः । तत्रैव पुरुषो जज्ञे विराट् स भगवान् शिवे ॥ 37॥ पञ्चाशत्कोटिविस्तारः पृथ्व्याः प्रोक्तो मया च ते । आपो दशाधिकास्तस्यास्तेजस्ताभ्यो दशाधिकम् ॥ 38॥ तस्माद्दशाधिको वायुस्तस्मात्स्वं वै दशाधिकम् । तस्माद्दशाधिकं जाग्रदभिमानं प्रकथ्यते ॥ 39॥ तस्माद्दशाधिकं स्वाप्नं महत्तत्वमिति स्मृतम् । द्वितीयं नाम तस्यापि कथ्यते मुनिभिः सदा ॥ 40॥ (##Page ## खं\. 1 a\. 10 पान 25) तस्माद्दशगुणा माया ज्ञेया सौषुप्तिकाऽधिका । गुणेशः पुरुषो ज्ञेयोऽनन्तोऽपारश्चतुर्थकः ॥ 41॥ विराडावरणं कृत्वा स्थिता पृथ्वी सनातना । अद्भिः समावृता पृथ्वी तेजसापः समावृताः ॥ 42॥ वायुना चावृतं तेजः खेन वायुः समावृतः । अहङ्कारेण संवृत्तमाकाशं देवि सर्वतः ॥ 43॥ अहङ्कारश्च महता संवृतो राजसः स्वयम् । मायया च महत्तत्त्वं संवृतं स्वप्नसंज्ञितम् ॥ 44॥ मायावरणमान्त्यं च ज्ञातव्यं विबुधैः परम् । अष्टावरणसंयुक्तमण्डं ते कथितं मया ॥ 45॥ अण्डान्येतादृशान्येवासङ्ख्यातानि प्रिये बभुः । तिर्यगूर्ध्वमधस्तद्वद् गुणेशेन धृतानि च ॥ 46॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते अष्टधा प्रकृतिवर्णनं नाम नवमोऽध्यायः ॥ 1\.9 \section{1\.10 नानाब्रह्माण्डवर्णनं नाम दशमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ पार्वत्युवाच । श्रोतुमिच्छामि सर्वेश विराजश्च स्वरूपकम् । कीदृशोऽयं महाभाग तन्मे कथय शङ्कर ॥ 1॥ शिव उवाच । पञ्चकोटिप्रविस्तारे योजनानां समन्ततः । तस्य देहे च भूतानि स्थावराणि चराणि च ॥ 2॥ संस्थितानि च सर्वाणि भुवनानि चतुर्दश । तत्तेऽहं सम्प्रवक्ष्यामि समाहितमनाः शृणु ॥ 3॥ पादयोस्तस्य पातालं गुल्फे तस्य रसातलम् । पार्ष्ण्योर्महातलं तस्य जङ्घयोश्च तलातलम् ॥ 4॥ सुतलं जानुभागेऽस्य वितलं तूरुमण्डले । अतलं कटिसन्धौ च कट्यां भूलोकसंस्थितिः ॥ 5॥ नाभौ तस्य भुवर्लोकः स्वर्लोकश्च हृदि स्थितः । महर्लोकश्व कण्ठे वै जनो लोको मुखे स्थितः ॥ 6॥ तपो लोको ललाटे च सत्यलोकः शिरःस्थितः । एतावद्देहरूपो वै विराट् स पुरुषो महान् ॥ 7॥ सहस्रशीर्षशोभाढ्यः सहस्राननपादवान् । सहस्रहस्तकर्णः स सहस्रोदरवान् प्रभुः ॥ 8॥ सर्वत्र व्याप्यभावेन स्थितोऽसौ परमेश्वरः । मर्त्येष्वमृतभोक्ता च स्वप्रकाशेन वर्तते ॥ 9॥ तस्यान्तरे स्थितं रूपं नाम्ना हैरण्यगर्भकम् । एतादृशं तथा स्वप्नं विश्वरूपं विराजति ॥ 10॥ बहिर्वैश्वानरश्चायं जाग्रद्वैराटसंज्ञितः । हिरण्यगर्भकोशस्थः स्वप्नवैराटधारकः ॥ 11॥ उभयोः समभावेन बाह्यान्तरसरूपतः । ईश्वरो नाम वैराटः सुषुप्तेर्धारको बभौ ॥ 12॥ त्रिविधं यद्विराड् रूपं कथितं ते तु पार्वति । (##Page ## खं\. 1 a\. 10 पान 26) तुरीयमात्मरूपं यत् त्रिविधेषु प्रवर्तते ॥ 13॥ अथ शृणु विभिन्नानामुत्पत्तिं त्वल्पभावनाम् । नानाभावधरां तां वै चराचरमयीं पराम् ॥ 14॥ विराडज्ञानभावेनावृतस्तेन तपः कृतम् । एकाक्षरविधानेन गणेशं सन्दधौ हृदि ॥ 15॥ सोऽतपत्तप उग्रं च दिव्यवर्षसहस्रकम् । तपसा ध्यानभावेन प्रत्यक्षो गणपोऽभवत् ॥ 16॥ बोधयामास तं देवो वरं ब्रूहीति सोऽब्रवीत् । गणेशं सहसा दृष्ट्वा पादयोः प्रणनाम तम् ॥ 17॥ धन्यं जन्म तपो मेऽद्य धन्यं ज्ञानं वपुश्च दृक् । धन्या मे सम्पदो देव त्वदङ्घ्रियुगदर्शनात् ॥ 18॥ इत्युक्त्वा स्तोतुमारेभे गणेशं ब्रह्मनायकम् । वाचा संस्पष्टया हृष्टो भगवान् विश्वधारकः ॥ 19॥ विराडुवाच । नमस्ते गणनाथाय गणानां पतये नमः । विघ्नेशाय परेशाय विघ्नहर्त्रे नमो नमः ॥ 20॥ सिद्धिबुद्धिपते तुभ्यं नानासिद्धिप्रदायिने । नानाज्ञानप्रदात्रे च ब्रह्मणे ब्रह्मरूपिणे ॥ 21॥ मनोवागतिभूताय योगिनां हृदि वासिने । नानावतारकर्त्रे च भक्तसंरक्षकाय ते ॥ 22॥ नमो नमो महेशाय शिवाय शिवदायिने । सर्वत्र समभावाय विष्णवे प्रभविष्णवे ॥ 23॥ तेजोराशिपते तुभ्यं भानवे ते नमो नमः । नानामायाप्रभेदात्मशक्तये शक्तिरूपिणे ॥ 24॥ स्रष्ट्रे पात्रे च संहर्त्रे चराचरमयाय च । सर्वेभ्यो ज्ञानदात्रे च निर्मलाय नमो नमः ॥ 25॥ सर्वेभ्यो भिन्नरूपाय मायाहीनाय ते नमः । मायिभ्यो मोहदात्रे च मायाधाराय ते नमः ॥ 26॥ गुणान्तं न ययुर्यस्य नानाब्रह्माणि ते नमः । अतो मयि गणेशान कृपयाऽनुग्रहं कुरु ॥ 27॥ इति स्तुत्वा गणेशानं मौनवानभवत्स्वयम् । वैराटः पुरुषस्तत्र कृताञ्जलिपुटः स्थितः ॥ 28॥ भगवांस्तं गणेशान ऊचिवान् भक्तिभावितः । वरं वरय दास्यामि शङ्कां मा कुरु विश्वप ॥ 29॥ इदं त्वया कृतं स्तोत्रं मम प्रीतिकरं भवेत् । यः पठेद्भावपूर्वं तु सिद्धिस्तस्य भविष्यति ॥ 30॥ यं यं चिन्तयते कामं तं तं दास्यामि वाञ्छितम् । भुक्तिमुक्तिप्रदं भावि पठनाच्छ्रवणादपि ॥ 31॥ इत्युक्तवन्तं गणनाथमाद्यं वैराटदेवः प्रणनाम तं वै । भावेन युक्तो वचनं जगाद हृष्टः स्वयं विघ्नहरं प्रभुं च ॥ 32॥ वैराट उवाच । यदि तुष्टोऽसि देवेश यदि देयो वरो महान् । तव भक्तिं दृढां देहि यया मोहो विनश्यति ॥ 33॥ अतुलं सर्जनं सृष्टेः पालनं हरणं तथा । करोमि त्वत्प्रसादेन भक्तेभ्यो भुक्तिमुक्तिद ॥ 34॥ ऐश्वर्यमतुलं देहि गजानन महाप्रभो । यं यमिच्छामि तत्सर्वं सिध्यतु त्वत्प्रसादतः ॥ 35॥ शिव उवाच । तथेति वचनं चोक्त्वा गणेशोन्तरधीयत । विराट् हर्षेण संयुक्तो गणेशं हृद्यभावयत् ॥ 36॥ एवं देवि च सर्वत्र नानाण्डेषु स्थितैः परैः । वैराटैस्तैः कृतं पूर्णं गणेशतप उत्तमम् ॥ 37॥ तेन सर्वे महात्मानः स्वस्वकर्मणि संस्थिताः । निर्विघ्ना वरदानेन भगवन्तः सनातनाः ॥ 38॥ अनन्तानि प्रजानीहि ब्रह्माण्डानि न शक्यते । वक्तुं केनापि हेरम्बं विना तानि यथायथम् ॥ 39॥ सततं गणनाथोऽपि न सङ्ख्यातुं प्रवर्तते । गणना शब्दशास्त्रेषु यावती ह्यधिकं ततः ॥ 40॥ अतः केनापि सङ्ख्यानं न कृतं वेदवादिना । अनन्तानि महाण्डानि ज्ञातव्यानि जगन्मयि ॥ 41॥ एवं प्रभावयुक्तोऽसौ हृदये मे प्रवर्तते । गणेशो ध्यानलोभी च भक्तेशो भक्तवत्सलः ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते नानाब्रह्माण्डवर्णनं नाम दशमोऽध्यायः ॥ 1\.10 \section{1\.11 पञ्चदेववरप्रदानं नामैकादशोऽध्यायः} || श्रीगणेशाय नमः ॥ पार्वत्युवाच । भगवन् देवदेवेश कृपां कृत्वा वदस्व मे । वैराटेन कथं सृष्टं जगत्स्थावरजङ्गमम् ॥ 1॥ अन्यच्च ब्रुहि मे नाथ ध्यानमार्गं पुरातनम् । येन साक्षात्करिष्यामि गणेशं नाऽत्र संशयः ॥ 2॥ मुद्गल उवाच । इति पृष्टो महादेव्या महादेवः प्रहृष्टवान् । कथां परमपुण्यां च कथयामास तां शृणु ॥ 3॥ दक्ष उवाच । गणेशस्य कथां श्रुत्वा हर्षश्चेतसि जायते । कथयस्व महाभाग शिवेन कथितं तु यत् ॥ 4॥ मुद्गल उवाच । धन्योऽसि दक्ष लोकेषु येन सादरता च ते । गणेशेऽमृतधारायां कथायां नाऽत्र संशयः ॥ 5॥ प्रहृष्टां गिरिजां दृष्ट्वा शिवो वचनमब्रवीत् । धन्या धन्या महाभागे शृणु सादरमादितः ॥ 6॥ शिव उवाच । गणेशं मनसा ध्यात्वा वैराटः स्रष्टुमारभत् । तस्य नाभेः समुत्पन्नो ब्रह्मा लोकपितामहः ॥ 7॥ मुखाद्विष्णुर्जगत्पाता नेत्राच्चाऽहं हरोऽभवम् । सृष्टिस्थितिलयाधारास्त्रिरूपगुणधारकाः ॥ 8॥ वामाङ्गाच्छक्तिरुत्पन्ना त्वं वै पार्वति मोहिनी । दक्षिणाङ्गाद्रविः साक्षात्कर्माधारः समाभवत् ॥ 9॥ पञ्च देवाः समुत्पन्ना भिन्ना जाताः स्वभावतः । न विदुः किञ्चिदात्मानं वैराटं चापि शोभने ॥ 10॥ अन्धे तमसि सर्वत्र बभ्रमुर्बहुकालतः । न किञ्चित्प्रापुरायासात् स्थिताः परमदुःखिताः ॥ 11॥ किं कर्तव्यं क्व गन्तव्यमज्ञानेनावृता भृशम् । कस्माद्वयं समुत्पन्ना न जानीमो महाप्रभुम् ॥ 12॥ अथ चिन्तयतां तेषां बुद्धिर्जाता सुनिश्चिता । तपः कर्तुं समारब्धं यस्मै कस्मै नमोस्त्विति ॥ 13॥ सर्वेषां मूलभूतं यद्यादृशं तादृशं खलु । (##Page ## खं\. 1 a\. 11 पान 28) स्वधीस्थं तत्समाचिन्त्य तपस्तप्तं सुदारुणम् ॥ 14॥ तपसा गणनाथस्तु prasannoM.ataramAshritaH | तत्र दृष्टिः समुत्पन्ना तेषां वै भावितात्मनाम् ॥ 15॥ हृदये बीजरूपं यत्स्फुरत्तद् दृष्टमद्भुतम् । एकाक्षरं महामन्त्रं प्राप्य तं हर्षमाययुः ॥ 16॥ तं मन्त्रं जपमानैस्तैस्तदारभ्य जगन्मयि । तेन मन्त्रप्रभावेण ज्ञानं प्राप्तं सुनिर्मलम् ॥ 17॥ दिव्यवर्षसहस्रेण प्रत्यक्षः समजायत । गणेशो भक्तिभावेन पुरस्तेषां समुत्थितः ॥ 18॥ अनन्तकोटिसूर्यौजाः शुण्डादण्डविराजितः । चतुर्बाहुधरो लम्बोदरः साक्षात् विभूषितः ॥ 19॥ भूषणैरायुधैश्चैव सिद्धिबुद्धिसमन्वितः । भक्तानन्दकरः श्रीमानाखुवाहो महाद्युतिः ॥ 20॥ तं दृष्ट्वा भयभीतास्ते देवाः शम्भुपुरोगमाः । किमिदं तेज आयाति प्रलयाग्निसमं महत् ॥ 21॥ अस्मान् धक्ष्यति किं देवः विघ्नेश करुणानिधे । तव भक्ता वयं स्वामिन् कथं विघ्नेन भाविताः ॥ 22॥ इति तेषां वचः श्रुत्वा त्वभवत्सौम्यरूपवान् । तं दृष्ट्वा हर्षिताः सर्वे प्रणेमुर्भावपूर्वकम् ॥ 23॥ गणेशदर्शनेनैव स्फूर्तिः प्राप्ता महाद्भुता । तया सर्वे यथातथ्यं ज्ञातं तैः पञ्चभिः पुरः ॥ 24॥ ततस्तं तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः । हृष्टरोमाण एवं ते स्रवदश्रुजलाविलाः ॥ 25॥ पञ्चदेवा ऊचुः । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । विघ्नकर्त्रे ह्यभक्तानां गणेशाय नमो नमः ॥ 26॥ हेरम्बाय नमस्तुभ्यं दुढिराजाय ते नमः । विनायकाय देवाय ब्रह्मणां नायकाय च ॥ 27॥ लम्बोदराय सिद्धेश गजाननधराय च । शूर्पकर्णाय गूढाय चतुर्हस्त नमोऽस्तु ते ॥ 28॥ लम्बोष्ठायैकदन्ताय सर्वेशाय गणाधिप । अनन्तमहिमाधार धरणीधर ते नमः ॥ 29॥ नमो मायामयायैव मायाहीनाय ते नमः । मोहदाय नमस्तुभ्यं मोहहन्त्रे नमो नमः ॥ 30॥ पञ्चभूतमयायैव पञ्चभूतधराय च । इन्द्रियाणां चाधिपायेन्द्रियज्ञानप्रकारिणे ॥ 31॥ अध्यात्मनेऽधिभूतायाधिदैवाय च ते नमः । अन्नायान्नपते तुभ्यमन्नान्नाय नमो नमः ॥ 32॥ प्राणाय प्राणनाथाय प्राणानां प्राणरूपिणे । चित्ताय चित्तहीनाय चित्तेभ्यश्चित्तदायिने ॥ 32॥ विज्ञानाय च विज्ञानपतये द्वन्द्वधारिणे । विज्ञानेभ्यः स्वविज्ञानदायिने ते नमो नमः ॥ 34॥ आनन्दाय नमस्तुभ्यमानन्दपतये नमः । आनन्दानन्ददात्रे च कारणाय नमो नमः ॥ 35॥ चैतन्याय च यत्नाय चेतनाधारिणे नमः । चैतन्येभ्यः स्वचैतन्यदायिने नादरूपिणे ॥ 36॥ बिन्दुमात्राय बिन्दूनां पतये प्राकृताय च । भेदाभेदमयायैव ज्योतीरूपाय ते नमः ॥ 37॥ सोऽहम्मात्राय शून्याय शून्याधाराय देहिने । शून्यानां शून्यरूपाय पुरुषाय नमो नमः ॥ 38॥ ज्ञानाय बोधनाथाय बोधानां बोधकारिणे । मनोवाणीविहीनाय सर्वात्मक नमो नमः ॥ 39॥ विदेहाय नमस्तुभ्यं विदेहाधारकाय च । विदेहानां विदेहाय साङ्ख्यरूपाय ते नमः ॥ 40॥ (##Page ## खं\. 1 a\. 11 पान 29) नानाभेदधरायैव चैकानेकादिमूर्तये । असत्स्वानन्दरूपाय शक्तिरूपाय ते नमः ॥ 41॥ अमृताय सदाखण्डभेदाभेदविवर्जित । सदात्मरूपिणे सूर्यरूपाधाराय ते नमः ॥ 42॥ सत्यासत्यविहीनाय समस्वानन्दमूर्तये । आनन्दानन्दकन्दाय विष्णवे ते नमो नमः ॥ 43॥ अव्यक्ताय परेशाय नेतिनेतिमयाय च । शिवाय शाश्वतायैव मोहहीनाय ते नमः ॥ 44॥ संयोगेन च सर्वत्र समाधौ रूपधारिणे । स्वानन्दाय नमस्तुभ्यं मौनभावप्रदायिने ॥ 45॥ अयोगाय नमस्तुभ्यं निरालम्बस्वरूपिणे । मायाहीनाय देवाय नमस्ते ह्यसमाधये ॥ 46॥ शान्तिदाय नमस्तुभ्यं पूर्णशान्तिप्रदाय ते । योगानां पतये चैव योगरूपाय ते नमः ॥ 47॥ गणेशाय परेशाय ह्यपारगुणकीर्तये । योगशान्तिप्रदात्रे च महायोगाय ते नमः ॥ 48॥ गुणान्तं न ययुर्यस्य वेदाद्या वेदकारकाः । स कस्य स्तवनीयः स्याद्यथामति तथा स्तुतः ॥ 49॥ तेन वै भगवान् साक्षाच्चिन्तामणिगजाननः । प्रसन्नो भवतु त्राताऽस्माकं त्वं परमा गतिः ॥ 50॥ इत्येवमुक्त्वा देवेशास्तूष्णीं भूतास्तथा शिवे । गणेशोऽपि प्रसन्नात्मा हृष्टः सन् प्रत्युवाच तान् ॥ 51॥ श्रीगणेश उवाच । पञ्चदेवा महाभागाः प्रसन्नो भवतां स्तवैः । तपसा च तथा भक्त्या वाञ्छितं ब्रूत वै वरम् ॥ 52॥ भवत्कृतमिदं स्तोत्रं परमाल्हादवर्धनम् । मम प्रीतिकरं भक्त्या सर्वदं प्रभविष्यति ॥ 53॥ यः पठेद्भावपूर्वं स धर्मकामार्थमोक्षभाक् । पुत्रपौत्रयुतः श्रीमानन्ते स्वानन्दमाप्नुयात् ॥ 54॥ सप्तवारं पठेन्नित्यमेकविंशतिवासरम् । कारागृहगतो वाऽपि मुच्यते बन्धनात् स्वयम् ॥ 55॥ एककालं द्विकालं वा त्रिकालमपि यः पठेत् । स वै देवादिकैर्वन्द्यो भविष्यति न संशयः ॥ 56॥ मारणोच्चाटनादिभ्य एकविंशतिवारतः । तावद्दिनानि पाठेन तस्य नैव भयं भवेत् ॥ 57॥ धनधान्यादिकं सर्वम्मारोग्यं पशुवर्धनम् । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ 58॥ शिव उवाच । गणेशवचनं श्रुत्वा हृष्टा विष्ण्वादयः सुराः । प्रणिपत्य गणाधीशं कृताञ्जलिपुटा जगुः ॥ 59॥ पञ्चदेवा ऊचुः । सनाथा हि वयं जाताः सर्वे त्वय्यागते प्रभो । वरं देहि गणाधीश तव भक्तिं दृढां तथा ॥ 60॥ तेन माया न बाधेत नरान् देवानपि प्रभो । किमस्माभिः प्रकर्तव्यं तदाज्ञापय सर्वदा ॥ 61॥ सामर्थ्यं विविधं देहि भजतां कामपूरणम् । स्थानं सदानन्दनाम देहि नाथ नमोऽस्तु ते ॥ 62॥ गणेश उवाच । चतुर्मुख महाबाहो रजोगुणसमुद्भव । सृष्टिकर्ता भव त्वं वै ब्रह्मा नाम्ना महाद्युते ॥ 63॥ सत्यलोकनिवासी तु हंसवाहनवान् भव । वेदादिज्ञानयुक्तश्च सर्वेषां त्वं पितामहः ॥ 64॥ चतुर्भुजोऽसि देवेश त्वं वै सत्त्वसमुद्भवः । पालकः सर्वलोकानां विष्णुनामा भविष्यसि ॥ 65॥ वैकुण्ठे वसतिस्ते स्यात् वाहनं गरुडस्तव । (##Page ## खं\. 1 a\. 11 पान 30) नानावतारवांश्चापि भविष्यसि महाबलः ॥ 66॥ पञ्चवक्त्र महातेजस्तमोगुणसमुद्भव । संहारकारको नित्यं हरनामा भविष्यसि ॥ 67॥ कैलासे वसतिस्तेऽस्तु वाहनं वृषभस्तथा । तृतीयेन स्वनेत्रेण सर्वं भस्मीकरिष्यसि ॥ 68॥ सहस्रकिरण त्वं वै सूर्यनामा भविष्यसि । कर्मणां चालकत्वात् षडृतुधर्मप्रकाशकः ॥ 69॥ त्रिगुणानामहम्भावात्त्वं जातोऽसि प्रकाशकः । रथोश्वालङ्कृतश्चापि वाहनं ते भविष्यति ॥ 70॥ सौरलोके निवासश्च ग्रहराजो भविष्यसि । वृष्टिमूलं त्वमेऽवासि तेजोराशिः प्रतापवान् ॥ 71॥ चतुर्भुजे महाशक्ते त्वं जाताऽसि त्रिदेहतः । नानाविषयभोगार्थं सदेहा मोहकारिणी ॥ 72॥ शक्तिनाम्नी महामाया भविष्यसि न संशयः । द्विधा मोहप्रदात्री त्वं भुक्तिमुक्तिभ्रमात्मिका ॥ 73॥ सिंहवाहनगा नित्यं शक्तिलोकनिवासिनी । नानाभोगविमोहेन जगत्त्वं मोहयिष्यसि ॥ 74॥ महाकार्ये समुत्पन्ने प्रत्यक्षोऽहं भवामि वै । मत्तुल्याः सर्वभावेन कृता देवा न संशयः ॥ 75॥ आयुधं भूषणं श्रेष्ठं नानासामर्थ्यमद्भुतम् । सङ्कल्पसिद्धतां चैव ददौ तेभ्यो गणाधिपः ॥ 76॥ शिव उवाच । इति दत्त्वा वरान् देवो gaNeshoM.atardadhe स्वयम् । तेऽपि हृष्टा निजात्मानं कृतकृत्यं च मेनिरे ॥ 77॥ भजतां भक्तिभावेन कामपूराः कृता वयम् । परमेश्वरतां प्राप्ताः प्रसादाद्गणपस्य च ॥ 78॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते पञ्चदेववरप्रदानं नामैकादशोऽध्यायः ॥ 1\.11 \section{1\.12 ब्रह्मविष्णुविवादो नाम द्वादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत सूत महाप्राज्ञ परमानन्ददायक । कथाममृतरूपां च कथयस्व महाद्युते ॥ 1॥ वयं प्रसन्नतां याताः कृतकृत्या यथा तथा । सुकथामृतपानेन स्वानन्देन परिप्लुताः ॥ 2॥ कथयस्व कथां दिव्यां पञ्चदेवैश्च किं कृतम् । विस्तारेण यथान्यायं येन मुक्ता भवाम च ॥ 3॥ श्रुत्वा तेषां मुनीनां च वचनं भक्तिभावितम् । हृष्टः सूतः पुनः प्राह कथां पापप्रणाशिनीम् ॥ 4॥ सूत उवाच । एवमेव स दक्षेण पृष्टो योगीश्वरो महान् । मुद्गलस्तं यथोवाच तथा वच्मि महामुने ॥ 5॥ मुद्गल उवाच । शृणु दक्ष महाभाग पार्वत्या शिवसन्निधौ । यत्पृष्टं यछ्रुच्तं सर्वं कथयामि सविस्तरम् ॥ 6॥ (##Page ## खं\. 1 a\. 12 पान 31) पार्वत्युवाच । भगवन् देवदेवेश तारिताऽहं त्वया प्रभो । सुकथामृतपानेन कृतकृत्याऽस्मि साम्प्रतम् ॥ 7॥ पञ्च देवाः समर्थाश्च प्राभवन् वरदानतः । किं चक्रुस्ते महात्मानः कथयस्व विधानतः ॥ 8॥ गणेशभक्तियुक्तं चेच्चरितं कथयस्व मे । अथवा गाणपत्यानां चरितं ब्रह्मदायकम् ॥ 9॥ व्यर्थसंलपनेनायुर्नाशः कार्यो न शोभनैः । धन्यास्ते साधवो लोका गणराड्भक्तिभाविताः ॥ 10॥ मुद्गल उवाच । प्रियाया वचनं श्रुत्वाऽतिहृष्टः स महेश्वरः । उवाच स्मयमानश्चालिङ्ग्य देवीं महायशाः ॥ 11॥ शिव उवाच । धन्याऽसि पार्वति त्वं च सार्थकं जन्म ते परम् । भक्त्या धृतो गणेशोऽयं हृदि तेन वरानने ॥ 12॥ गणेशभक्तियुक्ता ये नरास्ते ब्रह्मरूपिणः । दर्शनान्मुक्तिदातारः सर्वेभ्यो नात्र संशयः ॥ 13॥ गणेशं यः परित्यज्य सिद्धिमिच्छति शाश्वतीम् । स मूढात्मा तु विज्ञेयो नारकी नात्र संशयः ॥ 14॥ अन्यदेवस्य ये भक्ता गणेशं नार्चयन्ति चेत् । तेषां न भविता सिद्धिर्नरकेषु पतन्ति ते ॥ 15॥ सुधां सन्त्यज्य रूक्षान्नं सेवते दुर्मतिर्यथा । गणेशानं तथा त्यक्त्वाऽन्यस्य देवस्य सेवकः ॥ 16॥ अस्माकं जनको माता सर्वेषां नात्र संशयः । ज्येष्ठराज इति ख्यातस्तेनादौ पूज्यकोऽभवत् ॥ 17॥ त्यक्त्वा गणेशं मूढात्मा देवादीनपि पूजयेत् । गणेशोल्लङ्घनात्तं वै क्षिपामो नरके वयम् ॥ 18॥ गणेशनिन्दको जन्तुरस्माकं भक्तिकारकः । नारकी भविता सद्योस्मद्गुरुद्वेषकारकः ॥ 19॥ अतस्त्वं धन्यरूपाऽसि सर्वेषां मूलबीजकम् । भजसि त्वं गणेशानं भक्तिभावसमन्विता ॥ 20॥ सत्यं देवि त्वया प्रोक्तं गाणेशानां प्रकीर्तनम् । गणेशस्य च वा कार्ये तेन जन्म कृतार्थकम् ॥ 21॥ गणेशं प्रार्थयामीति शृणु चिन्तामणे प्रभो । चित्त निवासकारिन् वै गजानन महोदर ॥ 22॥ गाणपत्या महाभागास्तेषां सङ्गः सदास्तु मे । तेषां मध्ये तथा वासं देहि त्वं द्विरदानन ॥ 23॥ अग्रे मे गाणपत्यास्ते पृष्ठे वामे च दक्षिणे । सर्वत्र सह तैर्वासो गाणपत्यैर्भवत्विति ॥ 24॥ येषां मुखारविन्देषु गणेशचरितं बभौ । भवबन्धहरं पूर्णमिहाऽमुत्र सुखप्रदम् ॥ 25॥ चरितं गाणपत्यानां गणराट्सेवनात्मकम् । अहर्निशं प्रभवति चेष्टदं ढुण्ढिभक्तिदम् ॥ 26॥ तारितोऽहं त्वया देवि कथां पृच्छसि मां पुनः । गणेशभक्तिपूतां वा भक्तानां तस्य भावतः ॥ 27॥ प्रष्टुः श्रोतुश्च वक्तुर्या ब्रह्मभूयपदप्रदा । इह तां तु वदामि त्वां गाणेशीं सुखदायिनीम् ॥ 28॥ पञ्चदेवास्तथा जाता यथा गणपतिः स्वयम् । वरदः कथयामास ईश्वराज्ञानभाविताः ॥ 29॥ पञ्चलोकाः समुद्भता वरदानप्रभावतः । निराधारा अखण्डाश्चावसंस्तेषु विभागशः ॥ 30॥ कैलासे शङ्करश्चैव वैकुण्ठे विष्णुरेव च । सौरलोके रविः शक्तिलोके चैव जगन्मयि ॥ 31॥ सत्यलोके तथा ब्रह्मा वसति स्म मुदान्वितः । (##Page ## खं\. 1 a\. 12 पान 32) ऐश्वर्यभोगभोक्तारः परस्परहिते रताः ॥ 32॥ सत्यसङ्कल्पवन्तस्त ईश्वरा ब्रह्ममानिनः । बहुकालेन तेषां वै मत्सरः समजायत ॥ 33॥ अहं श्रेष्ठतमश्चैव सर्वेषां प्रभुरीश्वरः । हृदये मन्यमानास्ते विवादं चक्रुरञ्जसा ॥ 34॥ आपश्च तत्र संसृष्टा विष्णुना स्वशरीरतः । तासु संसुप्तवान् देवो बहुकालं यथासुखम् ॥ 35॥ जले शैवालवल्ली च समुत्पन्ना क्रमेण वै । बहुकालेन तन्मध्ये पृथ्वी जाता स्वभावतः ॥ 36॥ लीलार्थे विष्णुना सृष्टं नाभ्यां कमलमुज्ज्वलम् । शतयोजनविस्तारं कर्णिकापत्रशोभितम् ॥ 37॥ सुवासबहुलं वीक्ष्य तेन रेमे जनार्दनः । एककाले जगाम स्म तत्र ब्रह्मा पितामहः ॥ 38॥ कमलं तेन सन्दृष्टं विस्मितो हृदये भृशम् । केन सृष्टमिदं दिव्यं पद्म परमशोभनम् ॥ 39॥ तत्र नारायणं दृष्ट्वा प्रसुप्तं स महार्णव । प्रभुमुत्थापयामास ब्रह्मा तं स्नेहभावतः ॥ 40॥ ब्रह्मणो वचनेनैव समुत्तस्थौ जनार्दनः । ब्रह्माणं मानयामास स्वागतं भो पितामह ॥ 41॥ तत्र ब्रह्मा महाविष्णुं प्रत्युवाच समत्सरः । किं मोहार्थं त्वया स्मृष्टं पद्मं परमशोभनम् ॥ 42॥ अहं ब्रह्मा जगत्स्रष्टा सर्वादिः सर्वभावनः । मया प्रक्रियते सृष्टिः पश्चात्त्वं पालयिष्यसि ॥ 43॥ सृजामि यदि नो तां चेत्किं पासि त्वं जनार्दन । मदधीनश्च सर्वेषां भावस्तेनाहमीश्वरः ॥ 44॥ ब्रह्मणो वचनं श्रुत्वा विस्मितः स जनार्दनः । उवाच मधुरं वाक्यं ब्रह्माणं सान्त्वयन्निव ॥ 45॥ विष्णुरुवाच । सृष्टवान् कमलं नाहं मोहितुं त्वां पितामह । लीलार्थं पद्ममेवेदं पश्य त्वं नात्र संशयः ॥ 46॥ समत्सरमिदं वाक्यं त्वयोक्तं यत् पितामह । अहं त्वां पालयामीदं तेन स्रष्टा भवान् किल ॥ 47॥ नान्यो पातास्ति मत्तस्ते सर्वेषां पातृभावतः । अहं स्थितो महाविष्णुर्मत्समो नैव विद्यते ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते ब्रह्मविष्णुविवादो नाम द्वादशोऽध्यायः ॥ 1\.12 (##Page ## खं\. 1 a\. 13 पान 33) \section{1\.13 पञ्चदेवविवादो नाम त्रयोदशोऽध्यायः} || श्रीगणेशाय नमः ॥ शिव उवाच । शृणु देवि कथां पुण्यां गणेशप्रीतिवर्धिनीम् । यज्जातमादिकाले वै तत्तेऽहं कथयामि च ॥ 1॥ विष्णोर्वचनमाकर्ण्य गर्वयुक्तं प्रभावतः । भगवांस्तमुवाचेदं वेदकर्ता पितामहः ॥ 2॥ ब्रह्मोवाच । विष्णो त्वं यदि मां पाता सर्वेशश्च महान् प्रभुः । पश्योदरगतो भूत्वा प्रभावं मे जगद्गुरो ॥ 3॥ ब्रह्मणो गिरमाकर्ण्य प्रविष्टोऽसौ जनार्दनः । योगमायाबलेनैव योगीशो जठरे विधेः ॥ 4॥ ब्रह्माण्डरचनां तत्र दृष्ट्वा नानाविधां पराम् । नाभिपद्मयुतं विष्णुं ददर्श पुरुषोत्तमः ॥ 5॥ विस्मितो हृदि मोहेन किमद्भुतमिदं महत् । पश्यन्नान्तं जगामाऽसौ निःसृतो देहमध्यतः ॥ 6॥ निःसृतः प्रणिपत्याऽऽदौ तं विधिं त्ववदत्प्रभुः । ब्रह्मन्नान्तं प्रजानामि त्वदीयं वै न संशयः ॥ 7॥ त्वदीयजठरेऽहं वै स्थितस्तेन भवान् गुरुः । सर्वेशो नात्र सन्देहः स्रष्टा त्वं स्वप्रभावतः ॥ 8॥ त्वमेव भगवन् पश्य मदीये जठरे परम् । प्रभावं पूर्णभावेन मदीयं कीदृशं प्रभो ॥ 9॥ नारायणवचः श्रुत्वा ब्रह्मा विस्मितमानसः । योगस्यैव प्रभावेण गतस्तत्र यथारुचि ॥ 10॥ विष्णोश्च जठरे ब्रह्मा ब्रह्माण्डं लोकसङ्कुलम् । ब्रह्माणमपरं तत्र स्थितं पश्यन् विमोहितः ॥ 11॥ ब्रह्मा नान्तं जगामाऽसौ पश्यन् पश्यन् महात्मनः । बहिर्गन्तुं मनश्चक्रे विष्णुना मार्ग आवृतः ॥ 12॥ द्वाराणि योगभावेन पिहितानि स्वमायया । भ्रमन् भ्रमन् स्वयं ब्रह्मा प्राप नो मार्गमुत्तमम् ॥ 13॥ तत्र योगबलेनाऽपि ब्रह्मा वै पद्मनालतः । निर्भिद्य सहसा द्वारं ययौ तेन बहिर्विधिः ॥ 14॥ बहिरागत्य विष्णु तं क्रोधेन स जगाद ह । वशमानीय मां किं त्वं स्वच्छन्दो भवसि प्रभो ॥ 15॥ अहं स्वेन प्रभावेण निःसृतो योगमायया । द्वाराणि पिहितान्येव किमर्थं वद माधव ॥ 16॥ वचनं प्राह देवस्य श्रुत्वा विष्णुमहायशाः । प्रहस्य तमुवाचेत्थं स्नेहयुक्तं समाहितः ॥ 17॥ विष्णुरुवाच । वशीकर्तुं विधे त्वाहमिच्छामि न जगद्गुरो । द्वाराणि पिहितान्येव मया क्रीडार्थमादरात् ॥ 18॥ परस्परं तु लीलार्थं कृतं यत्प्रपितामह । प्रभावं ज्ञातुकामस्य त्वपराधं क्षमस्व मे ॥ 19॥ इति प्रसादितो ब्रह्मा प्रसन्नः प्राह तं पुनः । क्रीडार्थं यत्त्वया विष्णो कृतं ज्ञातं न वै मया ॥ 20॥ अहं क्रोधसमायुक्तः सञ्जातोऽज्ञानतः प्रभो । अप्रियं भाषणं विष्णो यत् क्षमस्व कृतं मया ॥ 21॥ तवान्तं नैव जानामि जठरेऽहं समास्थितः । त्वं श्रेष्ठो मे गुरुः साक्षान्नात्र संशयवान् हरे ॥ 22॥ भवानहमतः प्राज्ञौ श्रेष्ठौ सर्वेश्वरौ परौ । शम्भुः शक्तिश्च सूर्यश्च गर्वयुक्ता बभूविरे ॥ 23॥ तेषां प्रमाणं तज् ज्ञेयमिति सस्मरतुः प्रभू । तयोः स्मरणमात्रेण संययुस्तत्र ते त्रयः ॥ 24॥ प्रथमं प्राप्तवांस्तत्र शङ्करः शूलधृक् प्रभुः । उक्तवांस्तौ किमर्थं मे स्मरणं वदतं कृतम् ॥ 25॥ (##Page ## खं\. 1 a\. 13 पान 34) तत्रोचतुर्हरिर्ब्रह्मा शृणु शङ्कर मे वचः । तवैश्वर्यं कियन्मानं दर्शयस्व सदाशिव ॥ 26॥ तयोर्वचनमाकर्ण्य गर्वयुक्तः सदाशिवः । उवाच क्रोधसंयुक्तो वचनं विस्मयन्निव ॥ 27॥ शिव उवाच । अहं हर्ता च सर्वेषां युवयोर्नात्र संशयः । मत्तः परं न किञ्चिद्वै ज्ञातव्यं सर्वभावतः ॥ 28॥ इत्युक्त्वा स स्वयं शम्भुर्दर्शयामास तौ वपुः । ज्योतीरूपं महालिङ्गं परं सर्वत्र संस्थितम् ॥ 29॥ तत्तौ दृष्ट्वा महाश्चर्यं विस्मितौ विधिमाधवौ । अध ऊर्ध्वं पुरः पश्चाद्वामदक्षिणसन्ततम् ॥ 30॥ तत्र ब्रह्मा स्वयं विष्णुमुवाच मधुरं वचः । अधस्त्वं गच्छ देवेश ऊर्ध्वं गच्छामि भावतः ॥ 31॥ शिवस्यान्तं प्रपश्यावः कीदृशोऽयं महेश्वरः । अतस्त्वं त्वरितो भूत्वा कुरु शीघ्रमिदं वचः ॥ 32॥ इत्युक्तो ब्रह्मणा विष्णुस्तं प्रत्यूचे प्रभावतः । ब्रह्मन्मह्यं वरं देहि पश्चाद्गन्तुं समुत्सहे ॥ 33॥ भ्रान्तो ब्रह्माऽभवत्तत्र वरं ब्रूहीति सोऽब्रवीत् । दास्यामि नात्र सन्देहः प्रीतस्त्वं वरयाशु च ॥ 34॥ विष्णुरुवाच । त्वं मे पुत्रो भव ब्रह्मन्नेष एव वरो मतः । तस्य तद्वचनं श्रुत्वा विस्मितो विधिरब्रवीत् ॥ 35॥ वञ्चितोऽहं त्वया नूनं सम्भ्रमेऽस्मिन् समुत्थिते । दत्तो वरो यतस्तेन तव पुत्रो भवाम्यहम् ॥ 36॥ सृष्टिकाले च सम्प्राप्ते त्वन्नाभिकमलात् स्वयम् । देहं सृजामि योगेन पद्मजोऽहं तवात्मजः ॥ 37॥ इत्युक्तः स हरिस्तत्र तं प्रणम्य तथेति च । प्रविष्टोधः शिवस्यापि द्रष्टुं पारं महात्मनः ॥ 38॥ ब्रह्माऽपि त्वरितो भूत्वोर्ध्वं ययौ पारलिप्सया । न तत्र पारमीशस्य प्राप्तवान् स पितामहः ॥ 39॥ विष्णुश्च शङ्करस्याधो न पारं दृष्टवान् ततः । बहुकालेन तो तत्राऽऽगतौ तौ खिन्नमानसौ ॥ 40॥ परस्परविचारेण शङ्करं स्तोतुमुद्यतौ । बद्धाञ्जलिपुटावेतौ स्तोत्रं चक्रतुरुत्तमम् ॥ 41॥ ब्रह्मविष्णू ऊचतुः । नमस्ते शङ्करायैव नमस्ते शूलपाणये । रुद्राय कालरूपाय त्र्यम्बकाय नमो नमः ॥ 42॥ उमापते नमस्तुभ्यं वृषभेश्वरवाहन । आदिदेवाय देवाय महादेवाय ते नमः ॥ 43॥ प्रसीद भगवन् शम्भो नान्तं पश्यावहे विभो । किंरूपं किंस्वभावं त्वां न जानीवः कथञ्चन ॥ 44॥ दर्शय स्वात्मरूपं भो महेश्वर नमोऽस्तु ते । येन ते भजनं देव जनाः कुर्वन्ति निर्भयाः ॥ 45॥ तयोर्वचनमाकर्ण्य शम्भुः प्राकट्यमास्थितः । ततस्तं तौ ददृशतुर्हरिश्च भगवान् विधिः ॥ 46॥ वामभागे स्थितं विष्णुं दक्षिणाङ्गे पितामहम् । विश्वं चराचरं सर्वं लिङ्गे तत्रास्य संस्थितम् ॥ 47॥ अपारमहिमानं तं दृष्ट्वा नेमतुरादरात् । उपसंहर रूपं तत्त्वमेव परमेश्वरः ॥ 48॥ तयोर्वचनमाकर्ण्य हृष्टः सन् शङ्करः प्रभुः । भगवान् पूर्वरूपेण सन्तस्थौ वृषभध्वजः ॥ 49॥ उवाच तौ महादेवो वृणुतं वरमीप्सितम् । दास्यामि भवतोभावात् स्तोत्रसन्तुष्टमानसः ॥ 50॥ (##Page ## खं\. 1 a\. 14 पान 35) य एतत्पठति स्तोत्रं स कामान् लभतेऽखिलान् । मत्प्रियः सोऽपि भवति mallokeM.ate प्रगच्छति ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते पञ्चदेवविवादो नाम त्रयोदशोऽध्यायः ॥ 1\.13 \section{1\.14 गणेशप्रादुर्भावो नाम चतुर्दशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शिव उवाच । शृणु देवि प्रवक्ष्यामि यज्जातं चाद्भुतं ततः । गणेशमायामोहेन मोहितानां चरित्रकम् ॥ 1॥ शिवस्य वचनं श्रुत्वा विष्णुब्रह्माणमब्रवीत् । वरं वृणु विरिञ्च त्वां शिवात्पुत्रो भवेति मे ॥ 2॥ तव पुत्रः शिवो जातस्तेन मे पौत्रतां गतः । उभयोः सफलं पूर्णं वाञ्छितं जातमद्भुतम् ॥ 3॥ विष्णोर्वचनमाकर्ण्य विधिः शङ्करमब्रवीत् । मम पुत्रो भव त्वं वै वर एष वृतो मया ॥ 4॥ विष्णुनाऽपि तदेवोक्तं तथा वै शङ्करोऽब्रवीत् । तव भालाद्भविष्यामि रुद्रोऽहं त्वंशतो विधे ॥ 5॥ शिवस्य वचनं श्रुत्वा सन्तुष्टौ विधिमाधवौ । ऊचतुः शङ्करं तत्र स्नेहात्तं भावपूर्वकम् ॥ 6॥ विधिवच्छिव पश्य त्वमैश्वर्यं चावयोः पृथक् । तेन तुष्टौ महादेव भविष्यावो न संशयः ॥ 7॥ तयोर्यदैश्वरं भावं शिवोऽपि ज्ञानचक्षुषा । दृष्ट्वा नान्तं जगामाऽसौ तौ पुनः प्रत्युवाच ह ॥ 8॥ भवतोर्महिमानं चापारं पश्यामि शाश्वतम् । वयं त्रयः समाख्याता ईश्वराः सर्वतः पराः ॥ 9॥ एतस्मिन्नन्तरे तत्राऽजगाम स दिवाकरः । तेजोराशिः सदात्मा च पृच्छति स्म समाहितः ॥ 10॥ किमर्थं स्मरणं देवा मदीयं कृतमादरात् । तन्मे कथयताद्य त्वागतोऽहं स्नेहतः परम् ॥ 11॥ भानोर्वचनमाकण्ये प्रहृष्टास्ते त्रयो भृशम् । ऊचुः प्रसन्नभावेनैश्वर्यं ते दर्शय प्रभो ॥ 12॥ तेषां श्रुत्वा गिरं सौम्यां दर्शयामास रूपकम् । तेजोमयमपारं यच्चराचरमयं महत् ॥ 13॥ सूर्यस्य तेजसा सर्वे निष्प्रभास्ते त्रयः कृताः । प्रणष्टदृष्टयो जाता न शेकुर्द्रष्टुमञ्जसा ॥ 14॥ ज्ञानदृष्ट्या च तं दृष्ट्वा चराचरतनुं प्रभुम् । अपाररूपं भास्वन्तं नतास्तं स्नेहभावतः ॥ 15॥ दर्शयित्वा तथात्मानं सौम्यरूपोर्यमाऽभवत् । तमूचुस्ते त्रयो देवा नान्तं ददृशिम प्रभो ॥ 16॥ अस्माकमपि पश्य त्वमैश्वर्यं स्नेहभावतः । तेषां तद्वचनं श्रुत्वा रविहृष्टो बभूव ह ॥ 17॥ ज्ञानदृष्ट्या रविस्तेषामैश्वर्यं दृष्टवान् परम् । उवाच प्रणतो भूत्वा विस्मितश्चेतसा भृशम् ॥ 18॥ भवन्तोऽपि महात्मानो नान्तं पश्यामि सर्वतः । युष्माकमैश्वरं भावमद्भुतं दृष्टवानहम् ॥ 19॥ (##Page ## खं\. 1 a\. 14 पान 36) वयं सर्वेश्वराः सर्वे भगवन्तः सनातनाः । न्यूनाधिकं कलामात्रं विद्यते नैव निश्चितम् ॥ 20॥ तस्मिन् क्षणे स्वयं शक्तिरागता मोहिनी परा । उवाच तान् प्रसन्ना मे किमर्थं स्मरणं कृतम् ॥ 21॥ तामूचुस्ते च चत्वारो देवाः स्नेहेन भाविताः । दर्शयस्व महादेवि ऐश्वर्यं कीदृशं तव ॥ 22॥ इत्युक्ता सा स्वरूपं तद्दर्शयामास सुन्दरम् । चराचरमयं पूर्णं स्थूलसूक्ष्मादिभिर्युतम् ॥ 23॥ दृष्ट्वा रूपं तदीयं वै भ्रान्तास्ते शरणं ययुः । नान्तं ददृशिमार्ये ते रूपस्य महतः किल ॥ 24॥ सौम्यरूपा तदा जाता तामूचुः पश्य भावतः । अस्माकं देवि चैश्वर्यं कीदृशा वयमेव च ॥ 25॥ तेषां वचनमाकर्ण्य ज्ञानदृष्ट्या स्म पश्यति । नान्तं जगाम तेषां वै नता सा तान्विशेषतः ॥ 26॥ उवाच स्नेहभावेन नान्तं पश्यामि कुत्रचित् । भवन्तोऽपि महात्मान ईश्वराः पूर्णभावतः ॥ 27॥ वयं पञ्च समा नाथा नान्तरं दृश्यते क्वचित् । कः समर्थो भवेद्देवो निश्चयो नैव दृश्यते ॥ 28॥ गणेशमायया भ्रान्ता अवदंस्ते परस्परम् । प्रभुरेकश्च सर्वत्र वेदे वै पठ्यते बुधैः ॥ 29॥ प्रभवः पञ्च कुत्रापि नोक्ताः शास्त्रेषु सम्मताः । अतः कोऽपि प्रभुर्भाव्यः स च वै कुत्र वर्तते ॥ 30॥ एवं विवादे सम्प्राप्ते विस्मृतं ज्ञानमाद्यकम् । गाणेशं चित्तचाञ्चल्यादूर्ध्वं जग्मुः प्रभावतः ॥ 31॥ न किञ्चिद्ददृशुस्तत्राधो भागे प्रययुस्ततः । एवं दश दिशो भ्रान्ताः पश्यन्तस्ते परस्परम् ॥ 32॥ न किञ्चिद्ददृशुस्तत्र स्थिता एकत्र ते पुनः । योगमार्गेण चित्ते स्वे ध्यानं चक्रुः क्रमेण च ॥ 33॥ ब्रह्माऽभेदस्वरूपं ते रेमिरे योगभावतः । एकीभूता इवात्मानः शान्तिं प्राप्ताः स्वभावतः ॥ 34॥ ततस्तान् दर्शयामास योगिध्येयमनुत्तमम् । स्वरूपं गणराजस्तु हृदये संस्थितं परम् ॥ 35॥ चतुर्भुज त्रिनेत्रं तच्छुण्डादण्डविराजितम् । एकदन्तं शूर्पकर्णं वक्रतुण्ड महोदरम् ॥ 36॥ रक्तवर्णं महाकायं सिन्दूरालिप्तमेव च । नाभिशेषं किरीटादिनानाभूषणशोभितम् ॥ 37॥ सिद्धिबुद्धियुतं पूर्णं विभूतिभिरूपासितम् । चिन्तामणिं मणिं चैव दधत्तु हृदये शुभम् ॥ 38॥ प्रसन्नवदनं भक्तानुग्रहाणां प्रकारकम् । हृदि दृष्टाऽभवन्नेव विस्मितास्ते सुराः प्रिये ॥ 39॥ तमादौ शङ्करस्यैव हृदि प्रकटतां गतः । तं पप्रच्छ स्वयं शभुः को भवान् वद मे प्रभो ॥ 40॥ शान्तियोगेन सम्प्राप्तः किं न ब्रह्मपतिः परः । कथयस्व महाभाग त्वां न जानामि तत्त्वतः ॥ 41॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते गणेशप्रादुर्भावो नाम चतुर्दशोऽध्यायः ॥ 1\.14 (##Page ## खं\. 1 a\. 15 पान 37) \section{1\.15 गणेशप्रसन्नभावो नाम पञ्चदशोऽध्यायः} || श्रीगणेशाय नमः ॥ सूत उवाच । शिवस्य वचनं श्रुत्वा भक्तिभावेन तोषितः । उवाच मधुरं वाक्यं विघ्नेशस्तं प्रहर्षयन् ॥ 1॥ वक्रतुण्ड उवाच । शृणु शम्भो महाभाग मम मायाविमोहित । गणेशोऽहं पुनर्दृष्टस्तपसा भावितात्मना ॥ 2॥ यः पुरा भवतो देव वरदाताऽभवं परः । उग्रेण तपसा तुष्टोऽकरवं ज्ञानसंयुतम् ॥ 3॥ ममैषा सततं माया प्रमोहयति मानवान् । तेन विस्मरणं प्राप्तं तवाऽपि न च संशयः ॥ 4॥ एवमुक्त्वा शिवं मायामोहजालं निराकरोत् । सर्वं च स्मरणं तेन पुनः प्राप्तं शिवस्य च ॥ 5॥ सर्वं स्मृत्वा शिवस्तत्र स्तोतुं समुपचक्रमे । तावदन्तर्हितं जातं रूपं गणपतेः शुभम् ॥ 6॥ पुनर्ध्यानेन शम्भुः स तमेवाचिन्तयन् स्थितः । नापश्यद् हृदि तद्रूपं तेनाकुल इवाऽभवत् ॥ 7॥ आययौ विष्णुरभ्याशे सर्वं त्वकथयच्छिवम् । अदृष्टं तादृशं रूपं कथयामास सोऽपि तम् ॥ 8॥ एवं पञ्चाप्यदृष्ट्वा तत् विस्मिता अभवन् परम् । एकत्र मिलिता जातास्तुष्टुवुस्तं गतस्मयाः ॥ 9॥ पञ्च देवा ऊचुः । नमस्ते वक्रतुण्डाय त्रिनेत्रं दधते नमः । चतुर्भुजाय देवाय पाशाङ्कुशधराय च ॥ 10॥ लम्बोदर नमस्तुभ्यं नाभिशेषाय ते नमः । महते चैकदन्ताय शूर्पकर्णाय ते नमः ॥ 11॥ सिन्दूरारुणदेहाय रक्तवर्णधराय च । महाकायाय सूक्ष्माय गणेशाय नमो नमः ॥ 12॥ सिद्धिबुद्धियुतायैव विभूतिसहिताय च । चिन्तामणिधरायैव तथा चिन्तामणे नमः ॥ 13॥ अव्यक्ताय परेशाय परेषां च पराय ते । मनोवाणीविहीनाय विघ्नेशाय नमो नमः ॥ 14॥ नानामायाधरायैव मायिनां मोहकारिणे । हेरम्बाय नमस्तुभ्यं ब्रह्मणां पतये नमः ॥ 15॥ दर्शयस्व निजं रूपं भक्तेभ्यः प्रीतिदायकम् । सनाथा हि वयं तेन सर्वनाथाय ते नमः ॥ 16॥ स्तुवतां तु पुरः प्रादुरासीद्देवो गजाननः । तं दृष्ट्वा दण्डवत् सर्वे प्रणता भक्तिभावतः ॥ 17॥ तानुत्थाप्य स्वयं ढुण्ढिर्वचनं चेदमब्रवीत् । स्तोत्रेण भावितो देवाः प्रीतो वो नात्र संशयः ॥ 18॥ यः पठेत् स्तोत्रमेतद्वै स मे मान्यो भवेत् सुराः । वाञ्छितं पूरयिष्याम्यन्ते मे सायुज्यमाप्नुयात् ॥ 19॥ शृणुध्वं मे वचो रम्यं मा गर्वं कुरुत प्रियाः । भवन्तो मदधीनाश्च कलांशा नात्र संशयः ॥ 20॥ क्रीडार्थं निर्मिताः सर्वे स्पर्धमानाः परस्परम् । किमर्थं मनसि भ्रान्ता जाताः पूर्णात्मका अपि ॥ 21॥ श्राव्यं ज्ञानं रहस्यं यन् मदीयं तेन भाविताः । सदा मोहविनिर्मुक्ता भवितारश्च मत्समाः ॥ 22॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते गणेशप्रसन्नभावो नाम पञ्चदशोऽध्यायः ॥ 1\.15 (##Page ## खं\. 1 a\. 16 पान 38) \section{1\.16 गणेशगीतासारकथनं नाम षोडशोऽध्यायः} || श्रीगणेशाय नमः ॥ शिव उवाच । गणेशवचनं श्रुत्वा प्रणता भक्तिभावतः । पप्रच्छुस्तं पुनः शान्ता ज्ञानं ब्रूहि गजानन ॥ 1॥ गणेश उवाच । देहश्चतुर्विधः प्रोक्तस्त्वं पदं ब्रह्मभेदतः । सोऽहं देही चतुर्धा तत्पदं ब्रह्म सदैक्यतः ॥ 2॥ संयोग उभयोर्यश्चाऽसि पदं ब्रह्म कथ्यते । स्वत उत्थानकं देवा विकल्पकरणाद् द्विधा ॥ 3॥ सदा स्वसुखनिष्ठं यद्ब्रह्म साङ्ख्यं प्रकीर्तितम् । परतश्चोत्थानकं तत् क्रीडाहीनतया परम् ॥ 4॥ स्वतः परत उत्थानहीनं यद्ब्रह्म कथ्यते । स्वानन्दः सकलाभेदरूपः संयोगकारकः ॥ 5॥ तदेव पञ्चधा जातमीश्वरास्तन्निबोधत । स्वतश्च परतो ब्रह्मोत्थानं यद् द्विविधं स्मृतम् ॥ 6॥ ब्रह्मणो नाम तद्वेदे कथ्यते भिन्नभावतः । तयोरनुभवो यश्च योगिनां हृदि जायते ॥ 7॥ रूपं तदेव ज्ञातव्यमसद्वेदेषु कथ्यते । सा शक्तिरियमाख्याता ब्रह्मरूपा ह्यसन्मयी ॥ 8॥ तत्रामृतमयाधारः सूर्य आत्मा प्रकथ्यते । शक्तिसूर्यमयो विष्णुरानन्दो नन्दनात्तयोः ॥ 9॥ त्रिविधेषु तदाकारस्तत् क्रियाहीनरूपकः । शिवो नेति चतुर्थोऽयं त्रिनेति करणात्परः ॥ 10॥ त्रिविधं मोहमात्रं यन्निर्मोहस्तु सदाशिवः । तेषामभेदे यद्ब्रह्म स्वानन्दः सर्वयोगतः ॥ 11॥ पञ्चानां ब्रह्मणां यच्च बिम्बं मायामयं स्मृतम् । ब्रह्मा स एव विज्ञेयः सर्वादिः सर्वभावनः ॥ 12॥ बिम्बेन सकलं सृष्टं तेनायं प्रपितामहः । असत् सत् समनेति स्वानन्दरूपा वयं स्मृताः ॥ 13॥ स्वानन्दाद्यत् परं ब्रह्मायोगाख्यं ब्रह्मणां भवेत् । केषामपि प्रवेशो न तत्र तस्याऽपि कुत्रचित् ॥ 14॥ मदीयं दर्शनं तत्रायोगे नो योगिनां भवेत् । स्वानन्दे दर्शनं प्राप्तं स्वसंवेद्यात्मकं च मे ॥ 15॥ स्वानन्दवासिनं तेन वेदेषु प्रवदन्ति माम् । चतुर्णां ब्रह्मणां भोगास्तं योगाभेदयोगतः ॥ 16॥ संयोगश्च ह्ययोगश्च तयोः परतरो मतः । पूर्णशान्तिप्रदो योगश्चित्तवृत्तिनिरोधतः ॥ 17॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । पञ्चभूमिमयं चित्तं तत्र चिन्तामणिः स्थितः ॥ 18॥ पञ्चभूमिनिरोधेन प्राप्यते योगिभिर्हृदि । शान्तिरूपात्मयोगेन ततः शान्तिर्मदात्मिका ॥ 19॥ एतद्योगात्मकं ज्ञानं गाणेशं कथितं मया । नित्यं युक्तं च योगेन नैव मोहं प्रगच्छथ ॥ 20॥ चित्तरूपा स्वयं बुद्धिः सिद्धिर्मोहमयी स्मृता । नानाब्रह्मविभेदेन ताभ्यां क्रीडति तत्पतिः ॥ 21॥ त्यक्वा चिन्ताभिमानं च गणेशोहं समाधिना । भविष्यन्ति भवन्तोऽपि मद्रूपा मोहवर्जिताः ॥ 22॥ शिव उवाच । इत्युक्त्वा विररामाऽथ गणेशो भक्तवत्सलः । तेऽपि भेदं परित्यज्य शान्तिं प्राप्ताश्च तत्क्षणात् ॥ 23॥ एकविंशतिसुश्लोकैर्गणेशेन प्रकीर्तितम् । गीतासारं सुशान्तेभ्यः शान्तिदं योगसाधनैः ॥ 24॥ गणेशगीतासारं च यः पठिष्यति भावतः । श्रोष्यति श्रद्धधानश्चेद्ब्रह्मभूतसमो भवेत् ॥ 25॥ इह भुक्त्वाऽखिलान् भोगानन्ते योगमयो भवेत् । (##Page ## खं\. 1 a\. 17 पान 39) दर्शनात्तस्य लोकानां सर्वपापं लयं व्रजेत् ॥ 26॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथम खण्डे वक्रतुण्डचरिते गणेशगीतासारकथनं नाम षोडशोऽध्यायः ॥ 1\.16 \section{1\.17 शिवपार्वतीसंवादसमाप्तिर्नाम सप्तदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शिव उवाच । गणेशगीतासारं ते श्रुत्वा पञ्च सुरेश्वराः । ऊचुस्तं विस्मिताः सर्वे प्रणम्य गणनायकम् ॥ 1॥ पञ्च देवा ऊचुः । भगवन् भवता सर्वं कथितं तथ्यमेव च । तेन तृप्ता वयं स्वामिन् मोहशून्याः कृतास्त्वया ॥ 2॥ तव दर्शनमात्रेण स्मरणं पूर्वकं कृतम् । गुणरूपा वयं ढुण्ढे कथं ब्रह्ममया वद ॥ 3॥ तेषां वचनमाकर्ण्य तानुवाच गजाननः । भक्तवत्सलभावेन तोषितोऽसौ महाप्रभुः ॥ 4॥ गणेश उवाच । स्वपदे जगति ब्रह्मरूपा वै जगदीश्वराः । भिन्नभावे गुणात्मानो भवन्तोऽपि मया कृताः ॥ 5॥ चतुर्विधेन भावेन क्रीडामि ननु तत्र च । क्रीडया पतितं बिम्बं तेन पञ्चविधोऽभवम् ॥ 6॥ बहलेषु विलासेषु तेषु भावेषु देवपाः । भवन्तो मदधीनाश्च संस्थिता नात्र संशयः ॥ 7॥ एषु भिन्नविहारेषु रजःसत्त्वतमोमयाः । मया ब्रह्मा हरिः शम्भुर्भिन्ना जाता हि मायया ॥ 8॥ अहङ्कारस्त्रिदेवानां सूर्यो मोहमयी तथा । शक्तिस्त्रिगुणसिध्यर्थमेते पञ्च मया कृताः ॥ 9॥ अहमत्र sthitoM.ashena वक्रतुण्ड इति स्मृतः । बिन्दुब्रह्ममयः साक्षाद्भिन्नभावप्रकाशकः ॥ 10॥ तुरीयं मे मया रूपं कृतं यद् गुणपं सुराः । ज्ञातव्यं बुद्धिरूपं तद्दक्षिणाङ्गं प्रकथ्यते ॥ 11॥ पञ्चदेवविहाराख्यं वामाङ्गं सिद्धिरूपकम् । सिद्धिबुद्धियुतोऽहं वै बिन्दुमात्रात्मकोऽभवम् ॥ 12॥ भक्तानां विघ्नरूपा ये वक्रास्ते कथिताः सुरैः । तांस्तुण्डेन हनिष्यामि वक्रतुण्डस्ततः स्मृतः ॥ 13॥ मम माया मयाज्जीवाद्वक्रं ब्रह्ममुखं यतः । तेनाऽहं वक्रतुण्डस्तु लभ्य उन्मनसा भवेः ॥ 14॥ भवतां कार्यसिद्धयर्थं विहारार्थं तु मायया । बिन्दुरूपधरो भूत्वा स्थितोऽहं भावपूर्वकम् ॥ 15॥ यदि मे स्मरणं यूयं विस्मरिष्यथ वै तदा । मायामोहेन सम्भ्रान्ता भविष्यथ महेश्वराः ॥ 16॥ भवद्भिः सततं तस्मात् कर्तव्यं स्मरणं हृदि । आदौ पूज्यो भविष्यामि दैवे पित्र्ये च कर्मणि ॥ 17॥ तेन सिद्धियुताः सर्वे भविष्यन्ति न संशयः । इत्युक्त्वान्तर्दधे देवो गणेशो गणपालकः ॥ 18॥ (##Page ## खं\. 1 a\. 17 पान 40) शिव उवाच । इति ते कथितो देवि ध्यानमार्गः पुरातनः । तं ध्यायामि हृदिस्थं मे गणेशं ब्रह्मनायकम् ॥ 19॥ अखिलं ब्रह्मणा सृष्टं चराचरमयं शिवे । नानावतारवान् विष्णुः स पाति गणपाज्ञया ॥ 20॥ अहं संहारकारी च त्वं प्रमोदप्रदा शिवे । कर्मणां चालकः कालैर्भानुर्जातो न संशयः ॥ 21॥ हिमाचलसुता त्वं वै जाता तेन सुविस्मृतम् । त्वयाऽखिलं हृदिस्थं च ज्ञानं गणपबोधकम् ॥ 22॥ मया सुस्मारितं तुभ्यं स्मर सर्वं शुचिस्मिते । भवती च महामाया पश्य त्वं गणपं हृदि ॥ 23॥ अष्टौ तस्याऽवतारांश्च कथयामि समासतः । भजता तेन मार्गेण भवेद्योगो न दुर्लभः ॥ 24॥ प्रथमो वक्रतुण्डश्च त्वम्पदब्रह्म कथ्यते । द्वितीयं एकदन्तश्च तत्पदब्रह्मबोधकः ॥ 25॥ महोदरस्तृतीयस्तु ब्रह्मासि पदधारकम् । गजाननश्चतुर्थश्च साङ्ख्यरूपो महेश्वरि ॥ 26॥ लम्बोदर इति ख्यातो ह्येतद्ब्रह्म त्वयि स्थितम् । षष्ठो विकटनामा च सद्ब्रह्मात्मरविः परः ॥ 27॥ विघ्नराजः स्वयं विष्णुः सप्तमः समताङ्गतः । धूम्रवर्णोऽष्टमः शम्भुरव्यक्तो नेति कथ्यते ॥ 28॥ अष्टब्रह्मसु तत्पालाः कलारूपधराः स्मृताः । गणपा गणराजस्य ह्यवताराः प्रकीर्तिताः ॥ 29॥ स्वसंवेद्यमयं ब्रह्म तेन वै प्रधृताः प्रिये । सर्वेषां ब्रह्मणां देवि खेलकस्तेन स स्मृतः ॥ 30॥ अयोगस्यावतारश्च खेलनादि न विद्यते । स्वानन्दवासिनं विद्धि खेलकं सततं प्रिये ॥ 31॥ पूर्णयोगो गणाधीशः स्वानन्दायोगवर्जितः । योगिनां तत्र शान्तिश्च ह्यभवद्योगसेवया ॥ 32॥ इति सर्वं समाख्यातं यत्पृष्टं देवि शोभनम् । अनेन विधिना नित्यं गणेशं भज सर्वदा ॥ 33॥ अस्माकं कुलदेवश्च गणेशो नात्र संशयः । पूज्यते स मया नित्यं चिन्तामणिविनायकः ॥ 34॥ पञ्चानां चित्तवृत्तीनां प्रकाशकतया स्थितः । तेन चिन्तामणिर्नाम कथ्यते स गजाननः ॥ 35॥ गजवक्त्रात्मिकां मूर्तिं पश्य देवि गृहे स्थिताम् । मणिरत्नमयीं साक्षात् पूजयामि सुभक्तितः ॥ 36॥ मुद्गल उवाच । इत्युक्त्वा दर्शयामास ध्यानस्थानं सदाशिवः । एकान्ते वीक्ष्य वै देवी विस्मिता साऽभवत्परम् ॥ 37॥ इत्युक्त्वा विररामाथ शङ्करः करुणानिधिः । तं पुनः प्रत्युवाचेदं महादेवी जगन्मयी ॥ 38॥ शक्तिरुवाच । सर्वेषां मोहसन्दात्री तामसस्य सदाशिव । तव पत्नी कथं जाता ह्येकभागस्थितस्य वै ॥ 39॥ अमुं मे संशयं देव छेत्तुमर्हसि साम्प्रतम् । त्वदन्यः संशयच्छेत्ता सर्वज्ञो नास्ति कुत्रचित् ॥ 40॥ पार्वतीवचनं श्रुत्वा शिवो हर्षसमन्वितः । उवाच मधुरं वाक्यं बोधयंस्तां सहेतुकम् ॥ 41॥ शिव उवाच । शृणु देवि पुरा वृत्तं येन त्वं मत्प्रियाऽभवः । तत्तेऽहं कथयिष्यामि कथासारं सुखप्रदम् ॥ 42॥ विवादः पञ्चदेवानां स्पर्धया समभूच्च यः । तत्रैश्वर्यं मया दृष्टं त्वदीयं महदद्भुतम् ॥ 43॥ (##Page ## खं\. 1 a\. 17\-18 पान 41) पञ्चानां बोधको देवो gaNeshoM.atardadhe यदा । बोधयित्वा यथान्यायमस्मान् ब्रह्ममयः प्रभुः ॥ 44॥ ततो मया तपस्तप्तं तव प्राप्तौ प्रिये महत् । भक्तिभावेन सन्तुष्टा त्वं जाता शतवर्षतः ॥ 45॥ मत्समीपे समागम्य वृणुष्व वरमीप्सितम् । प्रसन्नाऽहं महादेव दास्येऽहमिति चाब्रवीः ॥ 46॥ त्वां नत्वा स्तुतवान्नानाचेष्टितैस्त्वत्स्वरूपकैः । तेन तष्टिः परा जाता तवापि जगदीश्वरि ॥ 47॥ मया प्रयाचितं देवि त्वं मे पत्नी भव प्रिये । एष एव वरो मह्यं दातव्यो जगदीश्चरि ॥ 48॥ मदीयं वचनं श्रुत्वा सस्मिता भावपूर्वकम् । जाता त्वं मे वरं dattvAM.atardhAnaM च कृतं त्वया ॥ 49॥ अतस्त्वं मे प्रिया जाता वरदानप्रभावतः । तव वामाङ्गसम्भूता लक्ष्मीनारायणप्रिया ॥ 50॥ दक्षिणाङ्गात् समुद्धता सावित्री ब्रह्मणः प्रिया । हृदयात्ते च सम्भूता संज्ञा पत्नी रवेरपि ॥ 51॥ इति सर्वं समाख्यातं स्मर सर्वं शुचिस्मिते । साधय त्वं पुनर्योगं गाणेशं शान्तिदं परम् ॥ 52॥ मुद्गल उवाच । शिवेन कथितं सर्वं श्रुत्वा देवी नगात्मजा । एकान्ते साधयामास योगं गणपतेः परम् ॥ 53॥ पूर्वसंस्कारभावेन स्वल्पकालेन सा शिवा । शान्तिं प्राप्ता महाभागा प्रययौ शिवसन्निधौ ॥ 54॥ मुदल उवाच । इति ते कथितं दक्ष चेष्टितं गणपस्य च । भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥ 55॥ तेन त्वं विघ्नहीनोऽपि भवितासि न संशयः । सर्वमान्यो महायोगी शोकहीनो जगद्गुरुः ॥ 56॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते शिवपार्वतीसंवादसमाप्तिर्नाम सप्तदशोऽध्यायः ॥ 1\.17 \section{1\.18 मुद्गलदेवदूतसंवादो नामाष्टादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । श्रुतं सूत महाभाग कथितं परमाद्भुतम् । चरितं गणनाथस्य तेन तृप्ता वयं प्रभो ॥ 1॥ शिवशक्तिमहावादं श्रुत्वा तृष्णा विवर्धते । पुनश्च वद सूत त्वं गणेशस्य विचेष्टितम् ॥ 2॥ सूत उवाच । शृणु शौनक यत्नेन दक्षेणैवं महामुनिः । सत्कथामृतपानं च कृत्वा पृष्टः पुनश्च यत् ॥ 3॥ शक्तिशङ्करसंवादं ब्रह्मभूयपदप्रदम् । श्रुत्वा दक्षो महाभागः पप्रच्छ मुनिसत्तमः ॥ 4॥ (##Page ## खं\. 1 a\. 18 पान 42) दक्ष उवाच । किञ्चित्पुरातनं पुण्यं फलितं मे महाद्भुतम् । पीतं मुद्गल ते वक्त्रात् कथामृतमिदं मया ॥ 5॥ धन्योऽसि कृतकृत्योऽसि गणेशे भक्तिमानसि । गणेशाच्च परं नास्ति ज्ञातं त्वद्वाक्यतो मया ॥ 6॥ वद मुद्गल माहात्म्यं पुनर्गणपतेः शुभम् । न तृप्तोहं महायोगिन् पीत्वा ब्रह्मामृतं महत् ॥ 7॥ शिवशैलसुतावादो महानन्दप्रदायकः । तत्राष्टौ गणराजस्य ह्यवताराः श्रुता मया ॥ 8॥ तेषां तच्चरितं चाऽपि माहात्म्यं तेऽपि यन् महत् । श्रोतुमिच्छामि योगीश दयां कृत्वा वदस्व मे ॥ 9॥ किमर्थं गणराजोऽयमवतारं करोति वै । ब्रह्मभूयमयो देवस्तद्वदस्व महामुने ॥ 10॥ परोपकरणार्थाय त्वादृशा मुनिसत्तमाः । भ्रमन्ति धरणीं ब्रह्मन् पतितेभ्यः सुखप्रदाः ॥ 11॥ दर्शनस्पर्शनेनैव भाषणेन विशेषतः । पावयन्ति जनान् सर्वान् साधवः समदर्शिनः ॥ 12॥ सूत उवाच । श्रुत्वा दक्षवचो रम्यं प्रत्युवाच स मुद्गलः । प्रहृष्टो भावयुक्तस्य दक्षस्य च महात्मनः ॥ 13॥ मुद्गल उवाच । शृणु दक्ष महाभाग धन्योऽसि न च संशयः । येन त्वं गणनाथस्य कथां पृच्छसि मां प्रभो ॥ 14॥ पापिनां नास्तिकानां वै दाम्भिकानां कदाचन । सत्कथाऽमृतपानस्य चेच्छा नोत्पद्यते क्वचित् ॥ 15॥ द्वन्द्वभावविचारज्ञास्तथा सहनकारकाः । भूतेषु समभावाश्च संसारतरणे रताः ॥ 16॥ परोपकारकार्येषु मतिस्तेषां प्रवर्तते । एतादृशा महाभागा गणेशे सादराः प्रभो ॥ 17॥ कथां गणपतेर्नित्यं शृण्वन्ति च पठन्ति ते । श्रावयन्ति जनानन्यान् भक्तिभावसमन्विताः ॥ 18॥ अतस्त्वं सादरो भूत्वा शृणुषे पापनाशिनीम् । कृत्वा वर्धयसि प्रश्नं कथां गणपतेः शुभाम् ॥ 19॥ शृणु यच्च पुरावृत्तं मदीयं भावपूर्वकम् । तवाऽग्रे कथयिष्यामि संशयो येन नश्यति ॥ 20॥ अवतारकथामग्रे ज्ञास्यसि त्वं यथार्थतः । गणराजपदं सर्वं प्राप्स्यसि त्वं च भक्तिमान् ॥ 21॥ अहं तपसि संविष्टः शिलोञ्छाजीवमाश्रितः । दश पञ्च दिनेष्वेव द्वादश्यां मम पारणम् ॥ 22॥ द्रोणमात्रं चिनोम्यन्नमुपोषणसमन्वितः । तेनान्नेन यथान्यायं पञ्चयागानकृष्यहम् ॥ 23॥ एवं बहुगते काले तपसे मयि संस्थिते । देवाः सर्वे भयोद्विग्नाः किमयं साधयिष्यति ॥ 24॥ ऐद्रं पदं विधातुर्वा वैष्णवं शैवमेव च । किं वाञ्छति महाभागो मुनिस्तपसि संस्थितः ॥ 25॥ इति देवैः प्रेषितस्तु मुनिः सर्वार्थकोविदः । ममाश्रमे परीक्षार्थं दुर्वासाः कोपवान् ययौ ॥ 26॥ नग्न उन्मत्ततुल्यः सन्नागतः पारणे मम । मह्यं भिक्षां मुने देहि यया तृप्तो भवाम्यहम् ॥ 27॥ इत्यूचे तु मया दत्तमन्नं तस्मै महात्मने । न ज्ञातो मुनिमुख्योऽयं दुर्वासा आगतो गृहम् ॥ 28॥ तदन्नं सकलं भुक्त्वा द्रोणमात्रं महामुनिः । (##Page ## खं\. 1 a\. 18 पान 43) उच्छिष्टं लिप्तवान् देहे गतो विकलमानसः ॥ 29॥ मानसे मे महानन्दः प्राप्तो दक्ष प्रजापते । धन्यं तपो मदीयं वै तृप्तः सर्वान्नभुक् जनः ॥ 30॥ उपोषणे समायुक्तोऽहं तत्र तपसि स्थितः । पुनः स द्वादशीघस्रे पारणार्थं समाययौ ॥ 31॥ दुर्वाससं पुनर्यातं तादृशं वेषमास्थितम् । महता हर्षयुक्तेनाऽपूजयं च महामुनिम् ॥ 32॥ सर्वान्नं भुक्तवान् सद्य एवं षड्वारमाययौ । मम भावपरीक्षार्थं तपःखण्डनकारकः ॥ 33॥ पूर्वपुण्यप्रभावेण च्यावितो न मनागपि । त्रिमासोपोषितो भावयुक्तेन तपसाऽभवम् ॥ 34॥ तपसा भावशुद्धेन परितुष्टो महामुनिः । स्वरूपं दर्शयामास योगरूपं महाद्भुतम् ॥ 35॥ उवाच शुद्धिमापन्नो मुद्गल त्वं न संशयः । गच्छ स्वर्गं महाभाग अक्षयं भोक्तुमर्हसि ॥ 36॥ स्वर्गलोका जिताः सर्वे त्वयाऽक्षय्यप्रकाशकाः । तपसा शुद्धभावेनाधुना तान् गच्छ मुद्गल ॥ 37॥ इत्युक्त्वा मां स दुर्वासा गतः स्वाश्रममण्डले । तस्मिन्नेव क्षणे स्वर्गाद्विमानं तत्र चागतम् ॥ 38॥ विमानात् पुरुषो दिव्यभूषणैर्भूषितः परः । उत्तीर्य मे सुसान्निध्यमागतः पूजितो मया ॥ 39॥ उवाच मधुरं वाक्यं चलेति त्वं मयासह । स्वर्गादागतवन्तं वै विद्धि मुद्गल मां तथा ॥ 40॥ बृहस्पतिपुरोगः स देव इन्द्रः प्रतापवान् । त्वदर्थं संस्थितः स्वामिन् तेनाहं प्रेषितो मुने ॥ 41॥ इदं विमानमारुह्य नानाभोगसमन्वितम् । मया सार्धं महाभाग चल स्वर्गं सुभोगदम् ॥ 42॥ सूत उवाच । देवदूतवचो रम्यं श्रुत्वैवं मुद्गलो मुनिः । विनयावनतो भूत्वा तं पप्रच्छ मुदान्वितः ॥ 43॥ मुद्गल उवाच । स्वर्गेषु सर्वलोकेषु के गुणाः सन्ति तान् वद । दोषाः के तत्र तिष्ठन्ति श्रुत्वा यामि त्वरान्वितः ॥ 44॥ सूत उवाच । मुद्गलस्य वचः श्रुत्वा देवदूतस्तमब्रवीत् । विनयेन च सन्तुष्टो यथातथ्यं विभागशः ॥ 45॥ देवदूत उवाच । कर्मभूमिरियं ब्रह्मन् भोगभूमिस्तु सा मता । स्वर्गरूपा नरादीनां कर्मभोगप्रदायिनी ॥ 46॥ नानासुखप्रदं तत्र गुणं वक्तुं न शक्यते । ईप्सितं लभते सर्वं सदा यौवनसंस्थितिः ॥ 47॥ क्लमः स्वेदादिकं तत्र नैव शीतोष्णता तथा । अप्सरोभिर्विहाराश्च कामरूपा गतिर्भवेत् ॥ 48॥ स्वकर्मतुल्यभोगाश्च भोक्तव्याः सर्वभावतः । ये ये भोगा देहिनां च ते ते तत्र समास्थिताः ॥ 49॥ भोगभूमिः समाख्याता स्वर्गरूपा महामुने । वद तत्र च किं न्यूनं यतः पृच्छसि मां प्रभो ॥ 50॥ त्वया नानाविधं कर्म तपसा साधितं मुने । स्वर्गलोकाः कृताः सर्वेऽक्षयास्तान् भोक्तुमर्हसि ॥ 51॥ तत्र स्वर्गे त्रयो दोषास्तान् शृणुष्व महामुने । इह कर्म कृतं लोकैर्भोक्तव्यं शुभरूपकम् ॥ 52॥ तत्र कर्म कृतं लोकैः तदेव फलहीनकम् । तेन लोको हि दुःख्यस्ति तदन्ते किं भवेदिति ॥ 53॥ (##Page ## खं\. 1 a\. 18\-19 पान 44) एतादृशं मया कर्म पुण्यरूपं कृतं महत् । एतावन्तं च कालं मे स्वर्गवासो भविष्यति ॥ 54॥ एकं दोषं महान्तं च जानीहि मुनिसत्तम । द्वितीयं शृणु दोषं त्वं कथयामि सविस्तरम् ॥ 55॥ नाना स्वर्गषु मित्राणि नाना प्रीतिविवर्धनाः । देवास्तत्र महाभाग सह तैर्मोदते स्वयम् ॥ 56॥ सत्कर्म तस्य तेनैव भुक्तं स्वर्गे यथायथम् । पश्चात् पतनकाल तु तमधः पातयन्ति ते ॥ 57॥ क्षणमेकं न तं कोऽपि स्नेहं पश्यति लोकपः । पतनस्य भयं चित्ते दोषोऽयं पातरूपकः ॥ 58॥ तृतीयं दोषरूपं यच्छृणु त्वं भावपूर्वकम् । तद्वदिष्यामि ते प्रीत्या येन ज्ञानं भवेत्परम् ॥ 59॥ सत्कर्मकारिणस्त्वन्ये महाभोगकरा मुने । सन्ति स्वर्गेषु चानेके तान् दृष्ट्वा तपति स्वयम् ॥ 60॥ धिङ् मां न्यूनविहारेण तिष्ठामि स्वल्पपुण्यतः । महापुण्यकरा अन्ये अधिकं विहरन्त्युत ॥ 61॥ सदा हृदि तपत्येवं स्वर्गभूमिस्वभावतः । हृदि तापात्मको दोषस्तृतीयः कथितो मया ॥ 62॥ अनन्तगुणसंयुक्तं स्वर्गं जानीहि तापस । दोषैस्त्रिभिः समायुक्तं महापुण्यप्रभावतः ॥ 63॥ धन्यस्त्वं मुनिशार्दूल तत् स्वर्गे विजिते त्वया । भुङ्क्ष्व भोगान् मनोज्ञान् वै चल शीघ्रं मया सह ॥ 64॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मुद्गलदेवदूतसंवादो नामाष्टादशोऽध्यायः ॥ 1\.18 \section{1\.19 अङ्गिरामुद्गलसंवादो नामैकोनविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । देवदूतवचः श्रुत्वा मुद्गलस्तमथाब्रवीत् । शृणु शौनक माहाम्यं मुनेस्तस्य सुयोगिनः ॥ 1॥ मुद्गल उवाच । देवदूत मया सर्व त्वयोक्तं बुद्धिपूर्वकम् । श्रुतं पुनः प्रपृच्छामि तन् मे वद महामते ॥ 2॥ दोषैस्त्रिभिविहीनं तं कं लोकं वद मे प्रभो । मनस्तापविहीनाश्च मोदन्ते यत्र मानवाः ॥ 3॥ सूत उवाच । मुद्गलस्य वचः श्रुत्वा देवदूत उवाच ह । लोकं च तमहं तुभ्यं कथयामि सविस्तरम् ॥ 4॥ देवदूत उवाच । निष्कामकर्मणा विप्र ब्रह्मलोकः प्रलभ्यते । वैकुण्ठः शिवलोकश्च सौरः शाक्तो जनेन च ॥ 5॥ तत्राऽपि दोषयुक्तत्वं वर्तते मुनिसत्तम । ब्रह्मभूयपदं यच्च दोषहीनं प्रचक्षते ॥ 6॥ देवदूतमुखादित्थं श्रुत्वा वै मुद्गलो मुनिः । तं पप्रच्छ पुनः साधुर्भक्तिनम्रात्मकन्धरः ॥ 7॥ (##Page ## खं\. 1 a\. 19 पान 45) मुद्गल उवाच । कुत्र तल्लभ्यते स्वामिन् वद सर्वमशेषतः । उपकारपरोऽसि त्वं तेन पृच्छामि तत्त्वतः ॥ 8॥ देवदूत उवाच । कर्मभूमिरियं ब्रह्मन्नत्र वै लभ्यते जनैः । धर्मार्थकाममोक्षादि ब्रह्मभूयं न संशयः ॥ 9॥ श्रुत्वा तस्य वचो रम्यं मुद्गलस्तमुवाच ह । गच्छ दूत नमस्तुभ्यं स्वर्गं प्रति नयाम्यहम् ॥ 10॥ हृदि सन्तापसंयुक्तं पुनः पातभयात्मकम् । स्वर्गं नेच्छामि भो विद्वन् ब्रह्म तत्साधयाम्यहम् ॥ 11॥ देवदूत उवाचेदं मुद्गलं मुनिसत्तमम् । भाग्यहीनोऽसि नूनं त्वं स्वर्गं नैवाभिनन्दसि ॥ 12॥ स्वर्गेच्छा कस्य नैवास्ति नरस्य वद मां मुने । उग्रैस्तपोभिर्दानैश्च यज्ञैः स्वर्गश्च लभ्यते ॥ 13॥ नानापुण्यादिकं कृत्वा सत्कर्मादिसुसाधनैः । इच्छन्ति मनुजाः स्वर्गं महासौख्यप्रदं परम् ॥ 14॥ स स्वर्गश्च त्वया प्राप्तस्तपसोग्रैः सुसाधनैः । नेच्छसि त्वं महामूढ ज्ञानहीनोऽसि मे मतम् ॥ 15॥ देवदूतं वदन्तं तं तदा पुनरिदं वचः । मुद्गलः स्नेहसंयुक्तः प्रत्युवाच हसन्निव ॥ 16॥ मुद्गल उवाच । किं मां मोहयसि प्राज्ञ देहोऽयं बन्धनात्मकः । देहसौख्यकरः स्वर्गो मुक्तिदो न बुधैः स्मृतः ॥ 17॥ तत्रापि हृदि सन्तापो वर्तते दूतसत्तम । तापत्रयसमायुक्तं विद्वान्नेच्छति कर्हिचित् ॥ 18॥ गच्छ त्वं च महाभाग बृहस्पतिपुरोगमम् । इन्द्रं प्रणामं कथय नाऽऽगतो मुनिरित्यपि ॥ 19॥ एवमुक्त्वा नमस्कृत्य देवदूतमहं प्रभो । अग्नेश्च गतवान् शालां गतो दूतो यथागतम् ॥ 20॥ मयाऽपि स्वाश्रमे तत्र स्थितं मनसि धारितम् । विधिना ब्रह्मवेदेषु नानारूपं प्रकथ्यते ॥ 21॥ किं प्रमाणं भवेत्तेषां साधनीयं मया कथम् । पूर्णभावमविज्ञाय भ्रान्तोऽहं नात्र संशयः ॥ 22॥ अतः संशयनाशार्थं गमिष्यामि महामुनिम् । योगिश्रेष्ठैरङ्गिरसं वन्द्यं वेदज्ञमुत्तमम् ॥ 23॥ शब्दब्रह्मणि निष्णातं परे ब्रह्मणि तन्मयम् । अस्माकं मूलपुरुषं साक्षाद् ब्रह्मशरीरकम् ॥ 24॥ इति निश्चितवांस्तत्र गतोऽहं मुनिसन्निधौ । आश्रमोऽस्य मया दृष्टः सर्वभूताभयप्रदः ॥ 25॥ नातपो न च शीतत्वं न क्रोधः कामसम्भवः । न मात्सर्यादिकं तत्र समकालयुतो बभौ ॥ 26॥ नावृष्टिर्नातिवृष्टिश्च ह्यकाले मरणं न च । न ग्रहादिकृता पीडा तत्र रक्षोभयं न च ॥ 27॥ सर्वशान्तिप्रदः पूर्णस्तापसानां हितावहः । विस्मितेन सुपुण्येन प्रविष्टो भाग्ययोगतः ॥ 28॥ तत्र नानामुनीनां च वत्साः परमशोभनाः । मया दृष्टा महाभाग वेदघोषनिनादिताः ॥ 29॥ अग्निहोत्रादिभिर्युक्ता नानापक्षिनिनादिताः । वृक्षवल्लीसमायुक्ता नानापुष्पफलाश्रिताः ॥ 30॥ नानासरोवराण्येव हंसकारण्डवैर्बभुः । नानापक्षिवृतान्येव सुधारूपजलानि वै ॥ 31॥ सुनिर्मलपयांस्येव मकरादियुतानि च । कमलैः कुमुदैर्नानाशोभमानानि षट्पदैः ॥ 32॥ सिंहव्याघ्रमृगा नागा गजा गावश्च मूषिकाः । (##Page ## खं\. 1 a\. 19 पान 46) निर्वैराः प्राणिनस्तत्र निवसन्ति प्रजापते ॥ 33॥ एवं दृष्ट्वा महाभाग आश्रमं हर्षसंयुतः । पश्यन् पुनश्च ह्यभवं विस्मितो निजचेतसि ॥ 34॥ तं वै कुशासनस्थं च साक्षात् सूर्यमिवापरम् । तेजसा दीप्यमानं त्वपश्यमङ्गिरसं मुनिम् ॥ 35॥ सिद्धैर्नानाविधैश्चैव योगिभिर्मुनिभिर्वृतम् । शिष्येभ्यो ब्रह्मविद्यां तां कथयन्तं यथार्थतः ॥ 36॥ दण्डवत्तं प्रणम्यादौ भक्तिभावयुतोऽभवम् । प्राञ्जलिः प्रयतो भूत्वा संस्थितो मुनिसन्निधौ ॥ 37॥ तव गोत्रभवं स्वामिन् मुद्गलं मुनिसत्तम । दर्शनार्थं समायातं विद्धि मां ब्रह्मदायक ॥ 38॥ मदीयं वचनं श्रुत्वा प्रसन्नः प्राह मां मुनिः । वत्स त्वमागतस्तात तिष्ठाऽत्र मम सन्न्निधौ ॥ 39॥ अविघ्नभावयुक्तेन तपस्तप्तं त्वया सुत । तेन मे दर्शनं प्राप्तं सत्पुत्रोऽसि न संशयः ॥ 40॥ मुनेर्वचनमाकर्ण्य प्राप्तोऽहं परमां मुदम् । तत्र स्थितोऽभवं दक्ष सन्निधौ तस्य धीमतः ॥ 41॥ कस्मिंश्चिद् दिवसे तत्र लब्ध्वाऽवसरमुत्तमम् । पृष्टो मया महायोगी शृण्वत्सु च मुनिष्वपि ॥ 42॥ ज्ञातुमिच्छामि भो स्वामिन् वद मां करुणानिधे । अस्माकं त्वं गतिः साक्षात् सर्वेषां चैव भक्तितः ॥ 43॥ सूत उवाच । वचनं मुद्गलस्याऽपि श्रुत्वा तं पुनरब्रवीत् । अङ्गिरा भगवान् योगी प्रहसंस्तं प्रहर्षयन् ॥ 44॥ अङ्गिरा उवाच । मह्यं पृच्छसि किं तात तद् ब्रूहि त्वं महाद्युते । भावतो मन्त्रकर्ता त्वं पुराणाचार्य एव च ॥ 45॥ मुद्गल उवाच । कथितं ब्रह्मवेदेषु नानाभावसमन्वितम् । किं प्रमाणं वेदितव्यं ब्रह्मभूयेप्सुभिः प्रभो ॥ 46॥ अङ्गिरा उवाच । शृणु पुत्र प्रवक्ष्यामि वेदान्तैयन्त्प्रभाषितम् । क्रमेण ब्रह्मलाभार्थं नानाब्रह्मनिरूपणम् ॥ 47॥ अन्नं ब्रह्मेति यत्प्रोक्तं तत्रोपाधिः समागतः । अन्नरूपो महातेजा अन्नकोशमयं ततः ॥ 48॥ प्राणो ब्रह्मेति यत्प्रोक्तं प्राणकोशप्रकाशकम् । मनो ब्रह्मेति जानीहि मनःकोशमयं तथा ॥ 49॥ विज्ञानं ब्रह्म चोक्तं विज्ञानकोशप्रधारकम् । आनन्दो ब्रह्म समतानन्दकोशप्रभासकम् ॥ 50॥ चैतन्यं ब्रह्म यत्प्रोक्तं महाकारणधारकम् । बिन्दुब्रह्म यदुक्तं तज्ज्ञानदेहमयं मुने ॥ 51॥ चिद्ब्रह्मेति समाख्यातं सोऽहं मात्रात्मकं मतम् । बोधो ब्रह्मेति वेदेषु स्वत उत्थानवेदकम् ॥ 52॥ साङ्ख्यं ब्रह्मेति यत्प्रोक्तं विदेहाधारकं सुत । कर्मज्ञाने तु वेदे च कथिते ते तदात्मके ॥ 53॥ समं ब्रह्मेति जानीहि कथितं नन्दनात्मकम् । अव्यक्तं सहजं ब्रह्म ज्ञातव्यं नेतिरूपकम् ॥ 54॥ (##Page ## खं\. 1 a\. 20 पान 47) शक्तिब्रह्मेति वेदेषु ह्यसद्रूपप्रकाशकम् । सूर्यो ब्रह्मेति यत्प्रोक्तमात्मरूपं प्रकीर्तितम् ॥ 55॥ विष्णुर्ब्रह्मेति यत्प्रोक्तमुभयात्मकधारकम् । शिवो ब्रह्मेति शास्त्रेषु निर्मोहस्य प्रकाशकम् ॥ 56॥ स्वानन्दो ब्रह्मवेदे च संयोगमयमुत्तमम् । निर्वृत्तिर्ब्रह्मशास्त्रेषु ह्ययोगाधारकं परम् ॥ 57॥ एवं नानाप्रकारैश्च वेदादौ च प्रकथ्यते । मुनिभिर्ब्रह्मवादज्ञैः सर्वं तथ्यं प्रमाणतः ॥ 58॥ बृंहत्यथो बृंहयति यद्ब्रह्म श्रुतिवाक्यतः । तदेव ब्रह्मभूतत्वं ज्ञातव्यं मुनिभिः सदा ॥ 59॥ अनाद्यात्मचिदाद्यैर्यद्युक्तं ब्रह्म प्रकथ्यते । तदेवोपाधियुक्तं वै योगिभिः सुविचारितम् ॥ 60॥ ब्रह्मेति ब्रह्म विज्ञेयं तच्च योगेन लभ्यते । तदर्थं मथनं सर्वं कर्मज्ञानादिकस्य च ॥ 61॥ तदेव ब्रह्म प्रत्यक्षं ब्रह्मणस्पतिवाचकम् । ब्रह्मणां ब्रह्म विख्यातं वेदस्मृतिसुभाषितम् ॥ 62॥ बृंहत्यथो बृंहयति गणशब्दः प्रकीर्तितः । समूहे गणधातुश्च कविभिः कथितो भवेत् ॥ 63॥ बाह्यान्तरादिकानां च समूहो गण उच्यते । तत्राऽभेदेन योगेन प्राप्यते योगिभिः परः ॥ 64॥ अन्नानां बहवो भेदा बाह्यान्तरविभावतः । तदेव गणवाच्यं च ज्ञातव्यं विवुधैः सदा ॥ 65॥ इत्यादयो गणास्तस्यानन्ता ब्रह्मप्रवाचकाः । तेषां स्वामी गणेशानः स एव ब्रह्मणस्पतिः ॥ 66॥ तं भजस्व महाभाग ब्रह्मभूयं यदीच्छसि । तस्यावतारदेहा यं ज्ञानादिब्रह्मसंज्ञिताः ॥ 67॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुडचरिते अङ्गिरामुद्गलसंवादो नामैकोनविंशतितमोऽध्यायः ॥ 1\.19 \section{1\.20 गणेशमुद्गलसमागमो नाम विंशोऽध्यायः} || श्रीगणेशाय नमः ॥ सूत उवाच । वचः श्रुत्वा चाङ्गिरसो हृष्टरोमा स मुद्गलः । विनयावनतो भूत्वोवाच तं विस्मयन्निव ॥ 1॥ मुद्गल उवाच । तस्यावतारमाहात्म्यं कथयस्व महामुने । तत्क्रमेण भजिष्यामि ब्रह्मभूयस्य सिद्धये ॥ 2॥ अङ्गिरा उवाच । अनन्ता ह्यवताराश्च गणेशस्य महात्मनः । न शक्यन्ते च ते वक्तुं मया वर्षशतैरपि ॥ 3॥ सङ्क्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् । अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥ 4॥ वक्रतुण्डावतारश्च देहानां ब्रह्मधारकः । मत्सरासुरहन्ता स सिंहवाहनगः स्मृतः ॥ 5॥ एकदन्तावतारो वै देहिनां ब्रह्मधारकः । मदासुरस्य हन्ता स आखुवाहनगः स्मृतः ॥ 6॥ महोदर इति ख्यातो ज्ञानब्रह्मप्रकाशकः । मोहासुरस्य शत्रुर्वै आखुवाहनगः स्मृतः ॥ 7॥ गजाननः स विज्ञेयः साङ्ख्येभ्यः सिद्धिदायकः । (##Page ## खं\. 1 a\. 20 पान 48) लोमासुरप्रहर्ता वै आखुगश्च प्रकीर्तितः ॥ 8॥ लम्बोदरावतारो वै क्रोधासुरनिबर्हणः । शक्तिब्रह्माखुगः सद्यत्तस्य धारक उच्यते ॥ 9॥ विकटो नाम विख्यातः कामासुरविदाहकः । मयूरवाहनश्चाऽयं सौरब्रह्मधरः स्मृतः ॥ 10॥ विघ्नराजावतारश्च शेषवाहन उच्यते । ममतासुरहन्ता स विष्णुब्रह्मेति वाचकः ॥ 11॥ धूम्रवर्णावतारश्चाभिमानासुरनाशकः । आखुवाहन एवाऽसौ शिवात्मा तु स उच्यते ॥ 12॥ एतेऽष्टौ ते मया प्रोक्ता गणेशांशा विनायकाः । एते भजनमात्रेण स्वस्वब्रह्मप्रदायकाः ॥ 13॥ स्वानन्दवासकारी यो गणेशानः प्रकथ्यते । स्वानन्दे योगिभिर्दृष्टो ब्रह्मण्येव न संशयः ॥ 14॥ तस्यावतारभूताश्चाऽष्टौ विघ्नहरणाः स्मृताः । स्वानन्दभजनेनैव लीनास्तत्र भवन्ति ते ॥ 15॥ माया तत्र स्वयं लीना भविष्यति सुपुत्रक । संयोगे मौनभावश्च समाधिः प्राप्यते जनैः ॥ 16॥ अयोगिगणराजस्य भजनेन विनश्यति । मायाभेदमयं ब्रह्म निवृत्तिः प्राप्यते परा ॥ 17॥ योगात्मकगणेशानो ब्रह्मणस्पतिवाचकः । तत्र शान्तिः समाख्याता योगरूपा जनैः कृता ॥ 18॥ नानाशान्तिप्रभेदश्च स्थाने स्थाने प्रकथ्यते । शान्तीनां शान्तिरूपा सा योगशान्तिः प्रकीर्तिता ॥ 19॥ योगस्य योगता दृष्टा सर्वब्रह्मसुपुत्रक । न योगात् परमं ब्रह्म ब्रह्मभूतेन लभ्यते ॥ 20॥ एतदेव परं गुह्यं कथितं वत्स तेऽखिलम् । भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥ 21॥ मया पूर्णं तपश्चीर्णं गणेशस्य महात्मनः । मह्यं दत्तो वरस्तेन वाञ्छितो भक्तितोषतः ॥ 22॥ तव वंशे च गाणेशा भविष्यन्ति विशेषतः । तत्रापि मुद्गलोऽत्यन्तं गाणपत्यो भविष्यति ॥ 23॥ न मुगलसमो भक्तो गणेशस्य प्रदृश्यते । न भूतो न भविष्यन् वा भक्तराजः स एकराट् ॥ 24॥ मुद्गलस्य प्रणामेन स्पर्शभाषणदर्शनैः । वायुस्पर्शादिभिर्भावैरुद्धरिष्यन्ति जन्तवः ॥ 25॥ मह्यमेवं वरं दत्वा गणेशोऽतर्दधे सुत । स त्वं मुद्गलनामासि मम वंशस्य भूषणम् ॥ 26॥ धन्यो वंशो मदीयोद्य गाणपत्यश्च यत्र वै । समुत्पन्ना महाभागा जन्तूनां नारकाः स्मृताः ॥ 27॥ त्वं साक्षान् मूर्तिमांस्तेषु गाणपत्यः प्रतापवान् । समुत्पन्नो महायोगी भविष्यसि न संशयः ॥ 28॥ मुद्गलं चैवमुक्त्वातमङ्गिरा उपदिष्टवान् । एकाक्षरमहामन्त्रं गणेशस्य यथाविधि ॥ 29॥ गच्छ पुत्र त्वमद्यैव तपसे वनमुत्तमम् । आराधय गणेशं स दर्शनं ते प्रदास्यति ॥ 30॥ प्रणम्याऽसौ चाङ्गिरसं मुद्गलः प्रययौ वनम् । एकनिष्ठतया तेपे तपः पूर्ण महाद्भुतम् ॥ 31॥ एकाक्षरविधानेन साङ्गेन परितुष्टवान् । गणेशोऽब्दसहस्रेण दिव्येन च समागतः ॥ 32॥ आखुवाहश्चतुर्बाहुः सिद्धिबुद्धिसमन्वितः । प्रमोदामोदकाद्यैश्च संवृतो भक्तवत्सलः ॥ 33॥ नानाभूषणशोभाढयो गजवक्त्रो महोदरः । (##Page ## खं\. 1 a\. 21 पान 49) एकदन्तस्त्रिनेत्रश्च चतुरायुधभूषितः ॥ 34॥ चिन्तामणिमणिं बिभ्रद् हृदये द्युतिजालकम् । महाभक्तमुवाचेत्थं हर्षयन् सर्वभावतः ॥ 35॥ श्रीगणेश उवाच । वरं वृणु महाभाग मुद्गल स्वेप्सितं हृदि । दास्यामि परमप्रीत एकाक्षरविधानतः ॥ 36॥ सूत उवाच । गणेशवचनं श्रुत्वा मुद्गलः प्रणनाम तम् । बद्धाञ्जलिपुटो भूत्वा पूजयामास भक्तितः ॥ 37॥ पूजयित्वा यथान्यायं प्रहृष्टहृदयो मुनिः । पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो बभूव ह ॥ 38॥ सगद्गदमुवाचाऽथ तं प्रणम्य पुनः पुनः । महता भक्तिभावेन तथा चाङ्गिरसो मुनिः ॥ 39॥ मुद्गल उवाच । धन्यो वंशो मदीयोऽद्य धन्यं जन्म वयोऽपि च । विद्या ज्ञानं तपस्तीर्थ धन्यं त्वदर्शनात् प्रभो ॥ 40॥ इयं धन्याऽद्य पृथ्वी च वृक्षाः पुष्पफलान्विताः । पशुपक्षिलताद्या ये आगतोऽत्र महाप्रभुः ॥ 41॥ इत्युक्त्वा तं प्रतुष्टाव गणेशं सर्वसिद्धिदम् । स्तोत्रेण स्वात्मनिष्ठः सन् भक्त्या परमया युतः ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते गणेशमुद्गलसमागमो नाम विंशोऽध्यायः ॥ 1\.20 \section{1\.21 गणेशस्तोत्रोत्तमवर्णने एकविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । कथं स्तुतिः कृता तेन गणेशस्य महात्मनः । तां मे वद महाभाग सर्वज्ञोऽसि मतो बुधैः ॥ 1॥ सूत उवाच । भवते कथयिष्यामि भावयुक्तेन चेतसा । स्तुतिं कृतां गणेशस्य मुद्गलेन च तां मुने ॥ 2॥ मुद्गल उवाच । किं स्तौमि त्वां गणाध्यक्ष वेदैः स्तोतुं न शक्यते । ब्रह्मादिभिश्च योगीन्द्रैर्यथामति च वच्मि भोः ॥ 3॥ त्वद्दर्शनप्रभावेण शक्तोऽस्मि न च संशयः । त्वदनुग्रहतः सर्वे स्तोतुं शक्ता भवन्ति वै ॥ 4॥ नमस्ते गणेशाय सर्वादिभूम्ने परेषां परेशाय वेदातिगाय । परं मायिने मायिनां मोहदात्रे ह्यगण्याय गण्याय ते वै नमस्ते ॥ 5॥ पुराणादिशास्त्रैः सदा संस्तुताय शिवाद्यैः सुरेन्द्रैर्नमस्ते स्तुताय । अनाद्यन्तमध्यादिभेदैर्विहीनाय नानामयायास्तु सर्वेश्वराय ॥ 6॥ नमो लक्षवेदाष्टयोनिप्रचारतदाकाररूपाय योगेन योगिन् । नमो ह्यन्नभूताय सर्वाकराय कलानन्तरूपाय पुष्टिप्रदाय ॥ 7॥ नमो भूमिरूपाय नानाप्रभेदधरायाथ धाराय नित्याय तेऽस्तु । जलाधिस्वरूपाय तृप्तिप्रदाय तदाकारहीनाय साराय धाम्ने ॥ 8॥ नमस्तेजसां द्योतरूपाय ढुण्ढे प्रकाशाय भोक्त्रे च सर्वस्थिताय । नमो वायुरूपाय ते चालकाय प्रचारस्वरूपाय भिन्नाय तस्मात् ॥ 9॥ नमः स्वस्वरूपाय दीप्ताय पूर्णप्रकाशाय भूतादिकब्रह्मदात्रे । (##Page ## खं\. 1 a\. 21 पान 50) नमः स्थूलभोगस्वरूपाय जाग्रन्मयाय प्रभो राजसायाथ तेऽस्तु ॥ 10॥ नमः स्वप्नमायामयायापि सूक्ष्मस्वरूपाय सर्वान्तरे संस्थिताय । नमः कारणायोभयब्रह्मदाय समायापि सौषुप्तभोगिन्नमस्ते ॥ 11॥ नमश्चेतनाधाररूपाय तेऽस्तु प्रयत्नप्रदाय त्रिभोगप्रदाय । गुणेशाय चैतन्यधाराय तेऽस्तु नमो नादरूपाय कालाय चात्मन् ॥ 12॥ नमो बिन्दुरूपाय वक्राननाय नमो देहमायाविहाराय तुभ्यम् । नमश्चित्स्वरूपाय सोऽहं प्रदाय निराकारदेहिस्वरूपाय तेऽस्तु ॥ 13॥ सदा ह्येकदन्ताय जन्मातिगाय परायाथ शून्याय दैत्यान्तकाय । मदादेश्च शत्रो महाखुध्वजाय नमोऽनादिसिद्धाय मायाधराय ॥ 14॥ नमो ज्ञानरूपाय नानाविहारप्रदायाथ पूर्णाय सर्वत्रगाय । नमो मायिमायादिभेदाकराय सदा बोधरूपाय ते वै महात्मन् ॥ 15॥ नमः साङ्ख्यरूपाय वै देहिनां वै पराय स्वसम्भोगहीनाय देव । सदा केवलब्रह्मभूताय तेऽस्तु नमो ज्ञानहीनाय मेधामयाय ॥ 16॥ नमः स्वस्वरूपाय चानन्ददाय समाधिस्वरूपाय मौनात्मकाय । स्वसंवेद्ययोगेन लभ्याय तेऽस्तु विनात्मप्रबोधाय सर्वाधिपाय ॥ 17॥ नमः पञ्चपञ्चादिमायाकराय चतुर्धा चतुर्धा विभिन्नाय धर्मिन् । असद्रूपकायाऽथ शक्त्यात्मकाय नमोऽभेदभेदादिनानात्मकाय ॥ 18॥ नमः सत्स्वरूपाय सूर्यात्मकाय सदात्मप्रबोधाय मायाधराय । अखण्डामृतायाद्वितीयाय तेऽस्तु सदा कालकालाय मोक्षप्रदाय ॥ 19॥ नमो विष्णुरूपाय चानन्ददाय समाय स्वमायोभयस्रष्ट्र एव । अनन्ताय भेदादिहीनाय भूम्ने सदा भेदरूपाय सर्वात्मकाय ॥ 20॥ नमः शम्भुरूपाय नेतिप्रदाय सदा मोहहीनाय च त्र्यम्बकाय । त्रिधा मायया भासितुर्यस्वरूपपरब्रह्मरूपाय ते धूम्रवर्ण ॥ 21॥ चतुर्णामभेदाय संयोगकारिन् स्वसंवेद्यभावेन विघ्नाधिपाय । स्वभक्तस्य पक्षे सदा संस्थिताय गणाधीश हन्त्रे महादैत्यकानाम् ॥ 22॥ नमः कर्मरूपाय कर्मादिकर्त्रे जनानां स्वकर्मादिना भोगदात्रे । नमो ज्ञानरूपाय निःसङ्गदाय सदा कर्महीनाय ते केवलाय ॥ 23॥ नमस्ते समानप्रदायोभयाय समायाऽथ योगेन चानन्ददाय । नमः साहजब्रह्मभूयप्रदाय त्रिधाम्ने त्रिहीनाय सन्तोषदाय ॥ 24॥ चतुर्धा स्थितीनां सदा पालकाय निजात्मस्वरूपाय संयोगकारिन् । अपाराय नाना चतुर्णां समूहेष्वधीशाय हेरम्ब तुभ्यं नमस्ते ॥ 25॥ अयोगाय मायाविहीनाय तुभ्यं नमस्ते निरानन्दरूपाय नित्यम् । निवृत्तिस्वरूपाय भिन्नाय तेऽस्तु नमो योगरूपासमाधिस्थिताय ॥ 26॥ नमो योगशान्तिस्वरूपाय शान्तिप्रदात्रे गणेशाय योगाय तुभ्यम् । सदा ब्रह्मणां ब्रह्मदात्रेऽखिलेश गणानां पते ज्येष्ठराजाय तेऽस्तु ॥ 27॥ (##Page ## खं\. 1 a\. 21 पान 51) नमो ब्रह्मणे सृष्टिकर्त्रे सदा वै रजोधारिणे वेदशास्त्रादिकर्त्रे । सदा सृष्टिहीनाय साम्याय धाम्ने नमो मायिने मध्यवृत्तिस्थिताय ॥ 28॥ नमः सत्वरूपाय विष्णुप्रभेदाज्जगत्पालकायाथ मायाधराय । नमः सत्त्वहीनाय सर्वातिगाय कवीनां पते विघ्नहन्त्रे नमस्ते ॥ 29॥ नमस्तामसायाऽथ संहारकर्त्रे त्रिनेत्रप्रदीपाय शक्तेर्धराय । सदा कालरूपाय कैलासदाय तमोहीनरूपाय लम्बोदराय ॥ 30॥ नमः कर्मणां मूलबीजाय तेऽस्तु नमो भानुरूपाय तेजोमयाय । त्रिकालादिबोधाय सूर्याय भूम्ने प्रकाशैर्विहीनाय हेरम्ब तेऽस्तु ॥ 31॥ नमः शक्तिरूपाय मोहप्रदाय क्रियाधारभूताय नानाभ्रमाय । अनन्तस्वरूपाधिलीलाधराय नमः शक्तिहीनाय सिद्धीश तुभ्यम् ॥ 32॥ नमश्चन्द्ररूपाय पुष्टिप्रदाय कलाभिस्त्रिलोकस्थभूतादिकेभ्यः । सुधाधारकायाऽथ नक्षत्रकादिप्रकाशाय ते ह्यन्नहीनाय ढुण्ढे ॥ 33॥ नमः कामरूपाय कामारये ते नमस्ते गजाकारतुण्डाय तुभ्यम् । हरीन्द्रादिदेवैः सदा संस्तुताय शुकाद्यैर्महद्भिश्च वन्द्याय तेऽस्तु ॥ 34॥ अनित्याय नित्याय देवेश देव सकामाय निष्कामभावप्रदाय । सदा सर्वपूज्याय सर्वाधिपाय जलेशेन्द्रशेषादिभिः संस्तुताय ॥ 35॥ नमः काश्यपायाऽथ वै कापिलाय वरेण्यस्य पुत्राय पाराशराय । नमः शम्भुपुत्राय पार्श्वात्मजाय नमो भक्तिभोक्त्रे गणाधीश तेऽस्तु ॥ 36॥ नमो माधवस्त्रीसुतायाऽथ तुभ्यं नमः सर्वमात्रे नमः सर्वपित्रे । नमः सर्वपुत्राय सर्वात्मकाय नमः सर्वसर्वाय नानामयाय ॥ 37॥ नमः पाशधारिन् नमो दन्तधारिन् सृणिं बिभृते वै सदानन्ददायिन् । नमः पुत्रपौत्रादि राज्यप्रदात्रे नमो भुक्तिमुक्तिप्रदायाऽथ तुभ्यम् ॥ 38॥ नमोऽनन्तशक्ते गुणानामधीश मयूरेश योगेश मायेश तुभ्यम् । नमोऽव्यक्तसुव्यक्तरूपाय दन्तिन् गजाकारसाकारमोहाय तेऽस्तु ॥ 39॥ नमो ह्येकरूपाय नानाप्रभेदादये विघ्नपालाय शुण्डाधराय । अनाथाय नाथाय देवादिकानां निवासाय सर्वात्मनां ते नमो वै ॥ 40॥ नमस्त्वम्पदाकारदेहाय तुभ्यं नमस्तत्पदाकारतुण्डाय तेऽस्तु । तयोरेकभावाऽसिरूपप्रयुक्तशरीराय साक्षात् सुधाम्ने नमस्ते ॥ 41॥ नमो वामभागेन सिद्धिस्वरूपाधृतामोहमायाजनानां जनित्री । सदा बुद्धिरूपा धृता दक्षिणाङ्गे न पुंस्त्रीस्वरूपाऽसिरूपाय तेऽस्तु ॥ 42॥ नमो भ्रामरी त्वम्पदाधारशक्तिः सदा तत्पदा कामदात्री ह्यभेदा । तयोरेकभावे स्वसंवेद्यनाम्नि पुरे मस्तके वासकारिंश्च तासाम् ॥ 43॥ अखण्डामृतं यत्र तोयं सुताम्रं समुद्रे स्थितं चेक्षुसंज्ञे नमस्ते । निराधाररूपे च पानेन तस्य न पुंस्त्रीप्रदायाऽत्र खेलंश्च तेऽस्तु ॥ 44॥ जनानां सदा त्र्यक्षरं शृण्वतां च गणेशेति चानन्ददायिन्नमस्ते । सकृज्जल्पतां जन्ममृत्यू न तेषामपारप्रधाम्ने च ढुण्ढीश्वराय ॥ 45॥ (##Page ## खं\. 1 a\. 22 पान 52) तवोपासका ब्रह्मभूता न चित्रं जनेभ्यश्च संस्पर्शनैर्ब्रह्मदा वै । सुरेन्द्रादिपूज्या गणेशस्वरूपा भवेयुर्नमस्ते नमस्ते गणेश ॥ 46॥ सूत उवाच । इति स्तुत्वा गणेशानं मुद्गलो मौनधारकः । पादौ धृत्वा गणेशस्य पतितो दण्डवत् क्षितौ ॥ 47॥ समुत्थाप्य स्वभक्तं तं सस्वजे परमादरात् । गजाननः प्रसन्नात्मा तमुवाच महामुनिम् ॥ 48॥ गणेश उवाच । त्वया स्तोत्रं कृतं यच्च मदीयं मम सन्निधौ । स्तोत्रोत्तमं प्रविख्यातं भविष्यति न संशयः ॥ 49॥ स्तोत्रोत्तमेन मां स्तौति तस्मै मुक्तिं सभुक्तिकाम् । ददामि दृढभक्तिं च मदीयां नात्र संशयः ॥ 50॥ न सङ्कटं न रोगं च प्राप्नोति स नरोत्तमः । पुत्रपौत्रादिकं सर्वं धनं धान्यं ददामि वै ॥ 51॥ मारणोच्चाटनादीनि नश्यन्ति पठनेन च । एकविंशतिवारं च तथा तावद्दिनावधि ॥ 52॥ कारागृहादिजाः पीडा नश्यन्ति पठनेन च । मनसेप्सितमाप्नोति नरो मे परमप्रियः ॥ 53॥ त्वं तु मत्तो वरान् ब्रूहि दास्येऽहं भक्तियन्त्रितः । त्वत्समो नास्ति भावज्ञो वशे तेऽहं सदा स्थितः ॥ 54॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते गणेशस्तोत्रोत्तमवर्णने एकविंशतितमोऽध्यायः ॥ 1\.21 \section{1\.22 मुद्गलवरप्रदानं नाम द्वाविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । गणेशवचनं श्रुत्वा भक्तिभावसमन्वितः । मुद्गलः प्रणिपत्यैनमूचिवान् हर्षपूरितः ॥ 1॥ मुद्गल उवाच । किं मां लोभयसे ढुण्ढे वृणोमि च न किञ्चन । तव वाक्यानुरोधेन वृणोमि त्वं ददासि चेत् ॥ 2॥ तव भक्तिं दृढां देहि सदाऽखण्डात्मिकां प्रभो । सम्पूर्णा भक्तिमिच्छामि गाणेशीं यत्रकुत्र च ॥ 3॥ मुद्गलस्य वचः श्रुत्वा विस्मितो गणराट् स्वयम् । अहो सम्पूर्णभावेन भक्तिमेकांवृणोषि यत् ॥ 4॥ गणेश उवाच । मदीया त्वचला भक्तिः सम्पूर्णा प्रभविष्यति । त्रैलोक्ये तव भाग्येन समं भाग्यं न विद्यते ॥ 5॥ भक्तिः सा नवधा विप्र चित्ते ते रसदायिका । दशमं नास्ति संस्थानं चित्तस्य रसधारणे ॥ 6॥ श्रवणं कीर्तनं चैव स्मरणं पादसेवनम् । अर्चनं वन्दन दास्यं सख्यं देहनिवेदनम् ॥ 7॥ नवचिह्नं प्रवक्ष्यामि भक्तिमाहात्म्यमुत्तमम् । तेनैव प्राप्यते भक्तिर्जनैर्मे नाऽत्र संशयः ॥ 8॥ श्रवणं मद्गुणानां च मननं तादृशं पुनः । (##Page ## खं\. 1 a\. 22 पान 53) तस्यानुकूलं कर्तव्यं जायतेऽनुभवस्ततः ॥ 9॥ रसोत्पत्तिस्त्वनुभवे तत्र सर्वा प्रजायते । श्रवणं मे तया कार्यं गुणानां जन्तुना सदा ॥ 10॥ प्रियं भवति नान्यच्च मदेकरसभावतः । तेनान्यश्रवणे प्रीतिर्यदा नोत्पद्यते क्वचित् ॥ 11॥ तदा सम्पूर्णतां प्राप्ता भक्तिर्मे श्रवणात्मिका । अहं वसामि तत्कर्णे सदा तद्भक्तिलालसः ॥ 12॥ मद्गुणानां सदा यस्य कीर्तनं रसदायकम् । नान्यकीर्तनभावेषु तस्य वै मनसो रसः ॥ 13॥ तदा भक्तिः सुसम्पूर्णा मदीया कीर्तनात्मिका । प्राप्ता तेन सदा तस्य जिह्वाग्रे प्रवसाम्यहम् ॥ 14॥ मदीयकार्यभावस्य विस्मृतिर्नैव जायते । समये सावधानो यो व्रतपूजादिमार्गतः ॥ 15॥ तेन स्मरणरूपा सा भक्तिः प्राप्ता महामुने । स्मृत्यां वसामि तस्याऽहं भक्तिभोगार्थमेव हि ॥ 16॥ मदीयपादपद्मं यत्सत्यमन्यदसत्यकम् । ज्ञात्वा देहश्रमे वै यो नालस्येन प्रवर्तते ॥ 17॥ मम पादाश्रयः पूर्णः सदा येन कृतो मुने । अन्यत्राऽलस्यभावेन मिथ्याभूते स्थितेन च ॥ 18॥ तस्य भक्तिः समुत्पन्ना पादसेवनरूपिका । तस्याऽलसविहीनेऽहं देहे स्थास्यामि निश्चलः ॥ 19॥ साङ्गोपाङ्गं प्रकर्तव्यं मदीयं कर्म भावतः । अन्यच्च यादृशं जातं तादृशं किल तद्भवेत् ॥ 20॥ अर्चनात्मकभक्तिः सा सदा प्राप्ता नरेण वै । साङ्गोपाङ्गतया तत्र वसेयं भक्तिभावितः ॥ 21॥ न मत्समं भवेज्जातु वेदादिषु विचारतः । मयि श्रेष्ठत्वमापन्नं श्रेष्ठं मन्नमनं भवेत् ॥ 22॥ यदा वै मत्समं नास्ति चित्ते यस्य प्रतिष्ठितम् । तदा वदनजा भक्तिः प्राप्ता तेन न संशयः ॥ 23॥ तस्य श्रेष्ठत्वभावेऽहं सदा तिष्ठामि सर्वतः । भक्तिभोक्ता स्वयं भूत्वाऽन्यत्र श्रेष्ठत्वनाशकः ॥ 24॥ गणेशोपासनामार्गो यथा शास्त्रेषु दृश्यते । तं दृष्ट्वा तादृशं भूत्वा गाणपत्योऽभिमानतः ॥ 25॥ मां भजेत् यः स्वभावेन गाणेशाऽहङ्कृतेर्धरः । तेन दास्यं समापन्नं भक्तिभावेन भावितम् ॥ 26॥ गाणपत्यस्वभावेऽहं तं स्थास्यामि स्वभावतः । दास्यभक्तिविभोगार्थमेकनिष्ठाप्रकाशकः ॥ 27॥ मित्रस्य सन्निधाने तु यथा गोप्यं न विद्यते । बाह्यान्तरं च मित्रस्य मित्रं जानाति सर्वतः ॥ 28॥ तथा बाह्यान्तरैर्हीनो दम्भहीनः स्वभावतः । भजते मां नरो यस्तु सख्यं प्राप्तं मदीयकम् ॥ 29॥ यत्र कुत्र स्थितेनैव यद्यन् मनमि सन्धृतम् । गणेश्वरण तज्ज्ञातं सर्वान्तर्यामिनाऽखिलम् ॥ 30॥ एतादृशविचारेण भययुक्तेन चेतसा । सर्वभावेन मां यस्तु भजतेऽनन्यचेतसा ॥ 31॥ तस्य सख्ये सदाऽहं वै तिष्ठेयं भक्तिलोलुपः । बाह्यान्तरैकभावेषु मोहितस्तस्य चेष्टया ॥ 32॥ पञ्चधा चित्तभूमिर्या तां त्यक्त्वाऽहं तया विना । गणेशोऽहं न सन्देहो येनात्मेति निवेदितः ॥ 33॥ अहम्भावविहीनेऽहं भक्तिभावेन संस्थितः । नैव भिन्नो भविष्यामि तस्माज्जानीहि भो मुने ॥ 34॥ (##Page ## खं\. 1 a\. 22 पान 54) इत्येवं नवधा भक्तिं रसयुक्तां करोति यः । सहते क्षणमात्रं न चित्तं मद्रसहीनकम् ॥ 35॥ तदा सम्पूर्णभक्तो मे जातो वै नात्र संशयः । अहं मोहेन संयुक्तस्तत्र तिष्ठामि सर्वदा ॥ 36॥ न क्षणं तं परित्यक्तुं शक्तोऽहं भक्तियन्त्रितः । नवधा चित्तभावेन तं रक्षिष्यामि सर्वदा ॥ 37॥ न च भक्तिसमो भावो मम प्रीतिकरः कदा । तेन बद्धो भविष्यामि हृदये तस्य धीमतः ॥ 38॥ नवधा मां भजन्ते ये नरा नानाविधाः सदा । तेषां यत्राधिकत्वं च भक्तावेकस्वभावतः ॥ 39॥ अधिका च रसोत्पत्तिर्यत्र भक्तौ समागता । तस्यां मुख्यत्वमापन्नं नवधा भवने सति ॥ 40॥ तत्र मुख्यस्वभावेन भक्तराजाश्च ये स्थिताः । तान् वदामि महाभाग शृणु तत्त्वमिदं महत् ॥ 41॥ श्रवणे मद्गुणानां यदाधिक्यं खलु विद्यते । तत्र वै कार्तिकेयश्च भक्तराजः प्रकीर्तितः ॥ 42॥ कीर्तने भक्तराजस्तु सूर्य आत्मा शरीरिणाम् । स्मरणे रामचन्द्रो वै भक्तराजः स्मृतो बुधैः ॥ 43॥ पार्वती पादसेवायां भक्ताधीशा च संस्मृता । महाविष्णुः स्वयं राजा भजतामर्चने मम ॥ 44॥ वन्दने भक्तराजेन्द्रः शङ्करः सर्वभावतः । दास्यं भक्ताधिपः प्रोक्तो रामो वै जमदग्निजः ॥ 45॥ सख्ये चतुर्मुखः साक्षाद्भक्तानामधिपः स्मृतः । वैयासकिः शुको भूपो मयि त्वात्मनिवेदिनाम् ॥ 46॥ एते भक्ताधिपाः प्रोक्ता अन्तरायविहीनकाः । मां भजन्ते महाभागा ब्रह्मभूतास्ततोऽप्यहो ॥ 47॥ त्वं तेषां च सदा राजा कृतो मे नात्र संशयः । पूर्णभक्तिस्वभावेन मां भजिष्यसि यत्नतः ॥ 48॥ नवधा भक्तिभावेषु तवाधिक्यं भविष्यति । पूर्णभक्तो मदीयस्त्वं भक्तेशेशः कृतो मया ॥ 49॥ मद्भक्तो त्वत्समो नैवाभवन्न प्रभविष्यति । वर्तते न कदा विप्र त्वदधीनोऽहमञ्जसा ॥ 50॥ तवाङ्गवायुना स्पृष्टाः पूता वै दर्शनादिभिः । भविष्यति न सन्देहो ब्रह्मबुद्धियुतास्तथा ॥ 51॥ सूत उवाच । एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः । तदादि स मुनिः प्रोक्तः सर्वेषां वन्द्यतां गतः ॥ 52॥ मुद्गलस्य चरित्रं यः शृणुयाद्वा पठेन्नरः । श्रावयेद्भावयुक्तेभ्यः स वै सर्वार्थसिद्धिभाक् ॥ 53॥ इह भुक्त्वाऽखिलान् भोगानन्ते ब्रह्ममयो भवेत् । भक्तराजेन्द्रता तस्य विघ्नेशस्य भविष्यति ॥ 54॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मुद्गलवरप्रदानं नाम द्वाविंशोऽध्यायः ॥ 1\.22 (##Page ## खं\. 1 a\. 23 पान 55) \section{1\.23 मत्सरासुरतपोवर्णनं नाम त्रयोविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽसि योगिराजोऽसि भक्तराजेन्द्रता च ते । मदीयं भाग्ययोगेन सम्प्राप्तं दर्शनं प्रभो ॥ 1॥ अष्टौ ये गणराजस्य ह्यवताराः प्रकीर्तिताः । तान् मे कथय योगीश विस्तरेण महामुने ॥ 2॥ दैत्याः सन्निहितास्तैस्तु तेषां जन्मादिकं परम् । सकलं युद्धभागं मां कथयस्व विशेषतः ॥ 3॥ एतादृशा महादैत्या न श्रुताः कुत्रचित्प्रभो । विस्मापयति चेयं मां कथा पापापनोदिनी ॥ 4॥ मुद्गल उवाच । प्रजापते कथां दिव्यां तव भावनियन्त्रितः । कथयामि समासेन गणनाथप्रमोदिनीम् ॥ 5॥ प्रथमं वक्रतुण्डस्य चरित्रं शृणु पुण्यदम् । मत्सरासुरयुद्धं च गणेशेन महाद्भुतम् ॥ 6॥ इन्द्रस्येन्द्रपदप्राप्तिर्जाता यस्मिन् दिने परा । तस्मिन् दिने महोत्साहो वार्षिकः क्रियते मुने ॥ 7॥ कदाचिदमरावत्यां महोत्सवपरायणः । सुभद्रासनगोतिष्ठद्देवेन्द्रः सर्वपूजितः ॥ 8॥ तावद्देवाः सगन्धर्वा अप्सराभिः समागताः । नागा यक्षा मुनीन्द्राश्च राक्षसा देवयोषितः ॥ 9॥ आगतो भगवांस्तत्र सर्वभूतगणैर्वृतः । स्कन्दनन्दीश्वराद्यैश्च पार्वत्या सह शङ्करः ॥ 10॥ लक्ष्म्या सह स्वयं विष्णुर्विष्वक्सेनादिभिर्गणैः । वेदादिभिर्वृतो ब्रह्मा प्रजापतिभिराययौ ॥ 11॥ सर्वग्रहैः समायुक्तो भानुस्तत्रागमत् स्वयम् । अग्निश्च धर्मराजश्व कुबेरो वरुणस्तथा ॥ 12॥ आदित्या मनवश्चैव वसवो रुद्रकास्तथा । साध्या विद्याधरा विश्वेदेवास्तत्राययुः प्रभो ॥ 13॥ अश्विनौ शेषनागश्च बहवस्तत्र चागताः । उपविष्टा मुदा युक्ता उत्सवे वै शतक्रतोः ॥ 14॥ तत्र नाना कथाश्चक्रुरानन्दपरिवर्धिनीः । मुनयो भावसंयुक्ताः पुरातनभवा मुने ॥ 15॥ नृत्यमप्सरसश्चक्रुर्गन्धर्वा ललितं जगुः । हाहाहूहूमुखा अन्ये तुम्बरुनारदस्तथा ॥ 16॥ वादयन्ति स्म वादित्रं तान् स्तुवन्ति स्म चारणाः । हृष्टा पुष्टा जनास्तत्र स्त्रियः परमहर्षिताः ॥ 17॥ तत्र रम्भा विचित्राणि नृत्यादीनि चकार ह । हावभावप्रयुक्तानि चेष्टितानि प्रजापते ॥ 18॥ कन्दुकक्रीडनोद्युक्ता सभायां यत्र तत्र सा । बभ्राम तां प्रपश्यन् सन्निन्द्रोऽभूत् कामपीडितः ॥ 19॥ मोहितो मञ्जुलरवैर्नृत्यादिकलया तथा । कर्तव्यं नैव सञ्जज्ञौ तन्मनाः स सुरेश्वरः ॥ 20॥ शीघ्रमेव समाप्तं तमुत्सवं कृतवान् स्वयम् । सर्वे स्वस्वस्थलं जग्मुर्मानिता हर्षिता विभो ॥ 21॥ रम्भां निमन्त्र्य चेन्द्रश्च जगाम वनमेकलः । नानापरिमलैर्युक्ता यत्र वृक्षाः सुपुष्पिताः ॥ 22॥ नानाप्रस्रवयुक्तानि निर्मलानि जलानि च । सुवर्णपद्मशोभानि षट्पदैः शोभितानि च ॥ 23॥ इत्यादिकामपुष्टानि नानावस्तुयुतानि च । वनानि तत्र रेमे साविन्द्रः कामविमोहितः ॥ 24॥ रम्भयासक्तचित्तस्य वज्रिणः क्रीडतो भृशम् । न तृप्तिरभवत्तत्र घृतेन दहनस्य वा ॥ 25॥ तत्राजगाम दुर्वासाः स्वेच्छया विचरन् मुनिः । तं दृष्ट्वा लज्जितो राजा देवानां विनयं श्रितः ॥ 26॥ (##Page ## खं\. 1 a\. 23 पान 56) त्यक्त्वा रम्भां नमस्कृत्य तं मुनिं प्राञ्जलिः स्थितः । तादृशं तं परित्यज्य जगाम मुनिसत्तमः ॥ 27॥ अतिविह्वलगात्रत्वाच्चस्कन्द सुरशत्रुहा । रेतोऽभूत् पतितं भूमौ तस्माद्दैत्यसमुद्भवः ॥ 28॥ इन्द्रोऽपि स्वगृहं गत्वा रम्भां त्यक्त्वा चकार ह । सुराणामखिलं राज्यमात्मानं निन्दयन्मुहुः ॥ 29॥ अहो धिक् बत राज्यं मे सुराणां स्त्रीजितस्य च । असुराणामिवात्यन्तं मनो मे चञ्चलं भृशम् ॥ 30॥ पुंश्चल्या मोहितं नित्यं धिङ् मां साध्वभिनिन्दितम् । कुकुर्मकृत्यदोषाच्च भयमग्रे भविष्यति ॥ 31॥ इत्येवमात्मनात्मानं निन्दयामास देवपः । स्वधरर्मे संस्थितो दक्ष वृत्रहा पुनरेव च ॥ 32॥ इन्द्रवीर्याच्च कालेन भूम्यां जातो महासुरः । तं पृथ्वी पालयामास स्तनपानादिना भृशम् ॥ 33॥ स तु संववृधे तत्र हिमाचल इवापरः । आजानुबाहुर्दीर्घाक्षो महावक्षा महाबलः ॥ 34॥ रक्तवर्णः क्रूरकर्मा यथाग्निर्ज्वलितो बभौ । नाम तस्याऽकरोद्भूमिर्मत्सरेति स्वभावतः ॥ 35॥ पञ्चवर्षवयोगस्य चोपवीतप्रदानकम् । ब्राह्मणैः कारयामास धरित्री स्नेहभावतः ॥ 36॥ स तु वेदादिकं सर्वं शिक्षितुं गुरुसन्निधौ । स्थित आर्जवसंयुक्तो ग्राहकः श्रवणेन वै ॥ 37॥ महाबुद्धिः स कालेनाल्पेन वेदादिपारगः । दुर्बुद्धेः कन्यकां रम्यां तामुवाह विलासिनीम् ॥ 38॥ नाम्ना मदकराख्याता सर्वावयवशोभिनी । चतुरा सर्वकार्येषु विषयस्य विवर्धिनी ॥ 39॥ एकस्मिन् दिवसे तस्य मतिर्जाता दुरात्मनः । विपुलं सुतपस्तप्त्वा जेयं ब्रह्माण्डमोजसा ॥ 40॥ स शुक्रमुपसङ्गम्य विद्यां पञ्चाक्षरीमगात् । तपसा च तया शम्भुं तोषयामास भक्तितः ॥ 41॥ निर्जने वन एकान्ते पुष्पपल्लवशोभिते । कन्दमूलफलोपेते सुजले संस्थितोऽतपत् ॥ 42॥ दिव्यवर्षसहस्रं स निराहारतया स्थितः । जपन् पञ्चाक्षरं मन्त्रं ध्यात्वा हृदि सदाशिवम् ॥ 43॥ दीक्षां पाशुपतीं धृत्वा तोषयामास शङ्करम् । तस्य प्रतपसा देवाः क्षुभिताश्च समन्ततः ॥ 44॥ न प्रकाशो रवेरासीन्नाग्निज्वाल भास्वरः । भूतान्याकुलतां तत्र प्राप्तानि तपसो बलात् ॥ 45॥ देवाः सर्षिगणाः सर्वे शङ्करं शरणं ययुः । मत्सरस्य तपस्तप्तान् रक्ष नो जगदीश्वर ॥ 46॥ शङ्करस्तैः समायुक्तः पार्वत्या स्वगणैः सह । तं देशमगमद् हृष्टो भक्तं ज्ञातुं महाद्भुतम् ॥ 47॥ अस्थित्वचासमायुक्तं श्वासमात्रावशेषितम् । हीनाङ्गमावृतं तत्र वल्मीकेन समन्ततः ॥ 48॥ महोग्रतपसा युक्तं देवाः सर्वे विसिस्मिरे । ऋषयोऽपि महाभागा दृष्ट्वा तं तापसं परम् ॥ 49॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरतपोवर्णनं नाम त्रयोविंशतितमोऽध्यायः ॥ 1\.23 (##Page ## खं\. 1 a\. 24 पान 57) \section{1\.24 मत्सरासुरसमागमो नाम चतुर्विंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मत्सरासुरमुग्रं तं तापसं शाम्भवं प्रभो । बोधयामास तं शम्भुर्दानवेन्द्रं महाबलम् ॥ 1॥ शङ्कर उवाच । भो भो मत्सर चोत्तिष्ठ वरान् वरय सुव्रत । तवोग्रतपसा भक्त्त्या सन्तुष्टोऽहं ददामि तान् ॥ 2॥ अहो धैर्यमहो धैर्यं धन्यं ते तापसोत्तम । देहभावमतिक्रम्य स्थितोऽसि दृढभक्तितः ॥ 3॥ क्लेशं त्यज तपो जातं सिद्धिं प्राप्तां तपोभुवम् । पश्येच्छसि तथा यं यं तं तं दास्यामि दुर्लभम् ॥ 4॥ शिवस्य वचनं श्रुत्वा प्रबुद्धो मत्सरासुरः । उन्मील्य लोचनेऽपश्यच्छङ्करं पुरतः स्थितम् ॥ 5॥ शिवदर्शनमात्रेण सत्तावानभवत्किल । उत्थाय तं नमस्कृत्य विनम्रः प्रेमविह्वलः ॥ 6॥ उवाच तं महाबुद्धिः शिवं कल्याणकारकम् । भक्तानां कल्पवृक्षं च पार्वतीसहितं प्रभुम् ॥ 7॥ मत्सरासुर उवाच । धन्यो वंशो मदीयोऽद्य जन्म सम्पत्तिशास्त्रजम् । ज्ञानं मे जनको माता तपो धन्यं महत्प्रभो ॥ 8॥ मुनयो यं न जानन्ति योगिनो ध्यानशालिनः । वेदाः स्मृतिसमायुक्तास्तं पश्यामि सदाशिवम् ॥ 9॥ एवमुक्त्वा नमस्कृत्य पूजयामास हर्षतः । ऋषिदेवयुतं शम्भु भक्तिभावसमन्वितः ॥ 10॥ यथाविधि स सम्पूज्य शङ्करं दण्डवत् क्षितौ । प्रणिपत्य समुत्थाय प्राञ्जलिः स्तोत्रमाकरोत् ॥ 11॥ मत्सरासुर उवाच । नमस्ते त्रिदशेशाय शङ्कराय शिवाय च । निर्गुणाय गुणानां चेशाय सर्वगुणाय ते ॥ 12॥ अपाराय महादेव पिनाकधर ते नमः । नमो नमो महेशाय सर्वाधिपतये नमः ॥ 13॥ उमाकान्त नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तिप्रियाय देवाय सर्पहाराय ते नमः ॥ 14॥ वृषध्वजाय नन्दीशवाहनाय त्रिशूलिने । भस्माङ्गरागधाराय व्याघ्राम्बरधराय ते ॥ 15॥ भालचन्द्र नमस्तुभ्यं पञ्चवक्त्राय शम्भवे । दशबाहुधरायैव त्रिनेत्राय कपालिने ॥ 16॥ जटाजूटधरायैव नमो गङ्गाधराय ते । गिरिशाय नमस्तुभ्यं गजचर्मधराय ते ॥ 17॥ सदा ब्रह्ममयायैव नमो ब्रह्मप्रदायिने । निराधाराय नित्याय सुयोगिपतये नमः ॥ 18॥ अपारगुणधाराय रुद्राय तु नमो नमः । किं स्तौमि त्वां महादेव यत्र वेदा विकुण्ठिताः ॥ 19॥ इति स्तुत्वा महेशानं मत्सरः प्रणनाम तम् । उत्थितं तं शिवः प्राह वरं वरय सुव्रत ॥ 20॥ इदं त्वया कृतं स्तोत्रं मम प्रीतिविवर्धनम् । पठते शृण्वते सर्वकामदं प्रभविष्यति ॥ 21॥ विद्यामायुः सुखं राज्यं पुत्रपौत्रादिकं च यत् । भुक्तिं मुक्तिं प्रदास्यामि स्तोत्रेण स्तुवतेऽसुर ॥ 22॥ श्रुत्वा शिववचो रम्यं प्रहृष्टो मत्सरोऽब्रवीत् । विनयावनतो भूत्वा शिवं भक्तवरप्रदम् ॥ 23॥ मत्सर उवाच । यदि देवेश तुष्टोऽसि यदि दास्यसि मे वरान् । तदाऽभयं ते सर्वत्र भक्तिं देहि सदाशिव ॥ 24॥ पञ्चभूतात्मकं सर्वं त्रिगुणैः सुविराजितम् । तस्मान्मे मरणं शम्भो न कदाचिद्भवेदिह ॥ 25॥ (##Page ## खं\. 1 a\. 24 पान 58) आरोग्यादिसमायुक्तमैश्वर्यं देहि शाश्वतम् । ब्रह्माण्डस्य च राज्यं मे देहि देहि सदाशिव ॥ 26॥ मुद्गल उवाच । तस्यैतद्वचन श्रुत्वा शिवो विस्मितमानसः । देवाः सर्षिगणाः सर्वे विस्मिताः प्राभवन् तदा ॥ 27॥ किमुक्तं मत्सरेणैवं का गतिर्वा भविष्यति । तपसोग्रेण सन्तुष्टः शिवस्तं प्रत्युवाच ह ॥ 28॥ शिव उवाच । यत्त्वया प्रार्थितं दैत्य तत्सर्वं ते भविष्यति । उग्रेण तपसा तुभ्यं मया दत्तं सुदुर्लभम् ॥ 29॥ मुद्गल उवाच । वरान् सुदुर्लभान् प्राप्य मत्सरो गृहमागमत् । हर्षितो हर्षयन् सर्वान् सुहृदो मातरं स्त्रियम् ॥ 30॥ आह्लादेन सदा तत्र स्थितो मान्यैः स मानितः । नानाभोगान् प्रभुञ्जानः सुहृद्भयः सुखदायकः ॥ 31॥ पुत्रौ मदकरायां द्वौ जनयामास मत्सरः । अतिकान्तियुतौ तुल्यौ पित्रा वीर्येण तेजसा ॥ 32॥ सुन्दरप्रिय इत्येवं नाम ज्येष्ठस्य सोऽकरोत् । विषयप्रियनामाभूत्कनिष्ठः प्रीतिदः परः ॥ 33॥ एकस्मिन् दिवसे दैत्यः श्वशुरस्य गृहं गतः । तत्र नानाविधा दैत्या मिलितास्तमबोधयन् ॥ 34॥ दैत्या ऊचुः । किं स्थितोऽसि महातेजस्त्वद्दास्यवशगा वयम् । जेष्यामः सर्वदेवादींस्त्वत्साहाय्येन मत्सर ॥ 35॥ त्वत्समो नैव वीरोऽस्ति ब्रह्माण्डे कुत्रचित्प्रभो । वरदान बलाढ्यस्त्वं निर्भयोऽसि महासुर ॥ 36॥ आज्ञां दहि गमिष्यामो जेतुं देवान्न संशयः । शस्त्रास्त्रैस्तान्विनिर्भिद्य भवाम स्वर्गभोगिनः ॥ 37॥ मुद्गल उवाच । दैत्यानां वचनं श्रुत्वा मत्सरस्तानुवाच ह । भवद्भिः कथितं सर्वं हितकारकमुत्तमम् ॥ 38॥ ममापि हृदये नित्यमेवं वसति दानवाः । किं करोमि च मे माता निवारयति मां सदा ॥ 39॥ इन्द्रस्ते स पिता पुत्र देवाः पूज्याः सवासवाः । अतो धर्मेण वर्तस्व येनेहपरलोकभाक् ॥ 40॥ मत्सरस्य वचः श्रुत्वा दैत्यास्ते त्वब्रुवन् वचः । अखिलं धर्मकरणं बाधादं भावपूर्वकम् ॥ 41॥ दैत्या ऊचुः । शृणु मत्सर वृत्तान्तं पुराभूतं स्वधर्मजम् । अस्माकमेव मान्यं यत्तव संशयनाशकम् ॥ 42॥ जलन्धरः समुत्पन्नः शिववीर्यान्महाबलः । तेन शम्भुर्जितः सङ्ख्ये देवाः सर्वे च निर्जिताः ॥ 43॥ पार्वतीं दारभावार्थं ग्रहीतुं तूद्यतोऽभवत् । दैत्या एतादृशा जाता बहवो मत्सरासुर ॥ 44॥ यत्र मान्याः सन्ति देवास्तत्र दैत्याः प्रदूषिताः । दैत्या मान्यास्तदा देवा दूषिताः प्रभवन्ति वै ॥ 45॥ देवेन्द्राः शत्रवः सन्ति दैत्यानां सततं प्रभो । अतस्त्यक्त्वा स्वसन्देहं जय देवान् महाबल ॥ 46॥ त्यज तां मातरं पृथ्वीं मुनिदेवसहायिनीम् । वसात्र त्वं महाभाग अस्माभिः सहितः सदा ॥ 47॥ तेषां वचनमाकर्ण्य मत्सरोऽहितकारकम् । तथैव कृतवांस्तत्र त्यक्त्वा पृथ्वीमुवास ह ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरसमागमो नाम चतुर्विंशतितमोऽध्यायः ॥ 1\.24 (##Page ## खं\. 1 a\. 25 पान 59) \section{1\.25 मत्सरासुरसेनावर्णनं नाम पञ्चविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शृणु दक्ष महाभाग कथां पापप्रणाशिनीम् । वक्रतुण्डावतारस्य प्रयोजनविकाशिनीम् ॥ 1॥ दैत्याः सम्भूय सर्वे ते गताः शुक्रं महामुनिम् । दण्डवत्तं प्रणेमुश्च मत्सरेण समन्विताः ॥ 2॥ शुक्रस्तान् मानंयामास किमर्थं यूयमागताः । भवता कार्यसिद्धिर्या तां करिष्यामि यत्नतः ॥ 3॥ शुक्रस्य वचनं श्रुत्वा सुधारससमं मुने । हर्षिताः प्रणिपत्यैनमूचुः सर्वे हितावहम् ॥ 4॥ तव स्वामिन् प्रसादेन मत्सरः कुलधारकः । अस्माकं सर्वभागस्य फलरूपस्तथा कृतः ॥ 5॥ वरान् प्राप्य महाबाहुरस्माकं हितमाश्रितः । दैत्यानां दानवादीनां राजाऽयमिति निश्चितम् ॥ 6॥ तस्य राज्याभिषेकार्थं याहि त्वं सर्वमानद । अस्माकं धामसर्वस्वं त्वमेव मुनिसत्तम ॥ 7॥ दैत्यानां वचनं श्रुत्वा शुक्रोऽवादीत् तथेति च । अगमत् राज्यलाभार्थं मत्सरस्य दुरात्मनः ॥ 8॥ मिलितास्तत्र सर्वे ते दैत्यदानवराक्षसाः । हर्षेण महता युक्ता महोत्सवपरायणाः ॥ 9॥ तेषां मुख्यान् महाभागांस्तान् छृणुष्व प्रजापते । सङ्क्षेपेण प्रवक्ष्यामि प्राधान्येन महत्तमान् ॥ 10॥ नमुचिः शम्बरः शुम्भो निशुम्भः कालभैरवः । विरोचनो विप्रचित्तिः प्रह्रादो महिषासुरः ॥ 11॥ अन्धकासुरनामा च रुरुदैत्यः प्रतापवान् । इत्याद्या बहवो दैत्या मिलितास्तस्य चोत्सवे ॥ 12॥ यथाविधि तथा तत्र ब्राह्मणैर्वेदपारगैः । ऋग्यजुःसाममन्त्रैश्चाभिषिक्तो मत्सरोऽभवत् ॥ 13॥ उशनाः सर्वकर्ताभूत्तेषां मध्ये प्रतापवान् । साक्षाद्योगी गणेशस्य महाभक्तो महामुनिः ॥ 14॥ दैत्यादीनां स राजाभून् मत्सरः परवीरहा । शुशुभेऽतीव तेजस्वी मध्याह्नार्क इव श्रिया ॥ 15॥ सर्वे स्वस्वगृहं जग्मुः सनाथाश्च वयं कृताः । शुक्रेणेति वदन्तस्ते हर्षयुक्ता प्रजापते ॥ 16॥ गते कियति काले च मत्सरः स मनो दधे । ब्रह्माण्डजयने दुष्टो जुहाव सकलासुरान् ॥ 17॥ आगतास्ते त्वराभाजः किं कार्यं वद मानद । तानुवाच जयाकाङ्क्षी त्रैलोक्यं वशमानये ॥ 18॥ तस्य तद् वचनं श्रुत्वा हृष्टाः सर्वे महाऽसुराः । नदन्तो मेघसन्नादैः कालानां कलनात्मकैः ॥ 19॥ शस्त्रास्त्राणि ह्यमोघानि धृत्वा वाहनगा बभुः । सन्नद्धाः सर्वभावेन चतुरङ्गबलान्विताः ॥ 20॥ पदातयो ह्यसङ्ख्याता नानाशस्त्रधरास्तथा । पर्वतद्रुमपाषाणहस्ताः सन्निःसृताः प्रभो ॥ 21॥ सिन्दूरारुणभालाश्च मुक्तकेशा महाबलाः । उड्डीयोड्डीय धावन्तः शिक्षायुद्धकरास्ततः ॥ 22॥ शस्त्रयुद्धे मल्लयुद्धे गदायुद्धे विशारदाः । अस्त्रयुद्धविचारज्ञा निःसृताः प्रासधारकाः ॥ 23॥ धूलिव्रजेन तेषां तु भास्करो निष्प्रभः कृतः । अग्रे दैत्यस्य सेनाया भूषणानि यथा बभुः ॥ 24॥ तथा हस्तिसहस्राणां सहस्राणि ययुः पुरः । धातुभी रञ्जितान्येव नानाचित्रैर्महामुने ॥ 25॥ सिन्दूरारुणभालानि लसत्कुम्भधराणि च । (##Page ## खं\. 1 a\. 26 पान 60) घण्टासान्द्रनिनादैश्च नादितानि त्वितस्ततः ॥ 26॥ महावीराश्रितान्येव कुन्तलाद्यस्त्रकैस्तथा । पूर्णानि चञ्चलाश्चैव पर्वता इव शोभिताः ॥ 27॥ गिरीणां चैव दन्ताग्रैर्भेदकानि प्रजापते । शुण्डाभिर्वृक्षजालानां छेदकानि महान्ति च ॥ 28॥ मदेनासिक्तभालानि भ्रमरैर्गुञ्जितानि च । रणे शत्रुसहस्राणां नाशकाराणि सर्वशः ॥ 29॥ निःसृतानि पुरेभ्यश्च सेनाशोभाकराणि च । दैत्यैः सुदारुणैस्तानि स्वाश्रितानि समन्ततः ॥ 30॥ ततोऽश्वानां महासेना निःसृता बलवत्तराः । चञ्चला वायुवेगाश्च तत्राऽश्वाः पूर्णभूषिताः ॥ 31॥ चामरैर्वीजिताश्चैव मनोवेगा महाबलाः । उड्डीयोड्डीय धावन्त आकाशे वायवो यथा ॥ 32॥ खुराघातैर्विस्फुलिङ्गान् प्रस्रंवत इतस्ततः । नानाशस्त्रधरास्तत्र दैत्या रेजुर्यथा घनाः ॥ 33॥ कालस्य भयदाः सर्वे नानायुद्धविशारदाः । अपाराश्च समारूढा दारुणाः पापनिश्चयाः ॥ 34॥ तत्र केचिन्महादैत्याः खरारोहा विनिःसृताः । अजयानाधिरूढाश्च गोवाहनविराजिताः ॥ 35॥ महिषारूढकाश्चान्ये व्याघ्रारूढा महाबलाः । सिंहशार्दूलवाहाश्च खगवाहास्तथापरे ॥ 36॥ इत्यादिचित्ररूपेषु वाहनेषु विराजिताः । निःसृता असुराः सर्वे यममत्तुमिवोद्यताः ॥ 37॥ ततो रथसमारूढा रथिनो निःसृताः प्रभो । अपाराश्च महाक्रोधारुणनेत्रा भयङ्कराः ॥ 38॥ रथाश्वालङ्कृतास्तत्र मणिमुक्तादिभिः परैः । नानाशस्त्रास्त्रभारैश्च पूरिता मेघघोषिणः ॥ 39॥ ध्वजैरलङ्कृताः पूर्णा अश्वैर्जवनशालिभिः । संयुताश्चतुरैः सूतैर्महावीरैः समाश्रिताः ॥ 40॥ रथाः खरयुताः केचिद् वृकैर्वै वाहिताः परे । सिंहैर्गोभिर्गजैरृक्षैर्नानापशुभिराबभुः ॥ 41॥ तत्र वज्रसमाङ्गैश्च खरैः शतमितैर्युतम् । अलङ्कृतं रथं दैत्यो मत्सरः स समारुहत् ॥ 42॥ तस्याऽग्रे तत्सुतौ शूरावश्वारूढौ प्रजग्मतुः । विरोचनादयो दैत्याः समन्ताज्जग्मुराजिषु ॥ 43॥ पृथिव्यां तस्य सैन्यं तत् समुद्र इव सम्बभौ । महारथमहावीरयुद्धभूषणभूषितम् ॥ 44॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरसेनावर्णनं नाम पञ्चविंशोऽध्यायः ॥ 1\.25 \section{1\.26 पातालविजयो नाम षड्विंशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो दक्ष महत्सैन्यं पृथिवीजयनोद्यतम् । हनने क्षत्रियाणां तत्प्रवृत्तं कालचक्रवत् ॥ 1॥ विरोचनादयो दैत्याः स्थिता यत्र यमोपमाः । युद्धं तैः सह कुर्वाणः कः स्थास्यति पुमान् भुवि ॥ 2॥ दैत्याः पादप्रहारेण चूर्णयन्तोऽद्रिसञ्चयान् । (##Page ## खं\. 1 a\. 26 पान 61) शेषमस्तकमानम्य भारेणैव प्रचक्रिरे ॥ 3॥ तान् मेघसदृशान् दृष्ट्वा पर्वताकारसंस्थितान् । अभवन् यमरूपान् ते क्षत्रिया गतजीविनः ॥ 4॥ केचित्पलायितास्तत्र केचिच्च शरणं ययुः । महावीरास्तु ते युद्धं कृत्वा स्वर्गं ययुर्मताः ॥ 5॥ ये मृतास्तत्सुतास्तैस्तु स्थापिताः करदायिनः । शरणागतराजानः स्थापिताः स्वपदे तथा ॥ 6॥ यच्च राजविहीनं तु दैत्यास्तत्राधिपाः कृताः । राजानः सर्वविषये बभूवुर्भागसंयुताः ॥ 7॥ देशे देशे तथा दैत्याः क्षत्रियाणां च सन्निधौ । स्थापिता भावबोधार्थमेवं सर्वत्र कारितम् ॥ 8॥ सद्वीपां वसुधां सर्वां जित्वा दैत्यो ननन्द ह । मत्सरोऽतिवशां पृथ्वीं तत्र दृष्ट्वा प्रजापते ॥ 9॥ पातालमगमद्दैत्यो दैत्यवृन्दसमन्वितः । मत्सरो नागसर्पाणां जयार्थं बलवांस्ततः ॥ 10॥ नागोद्यानानि गत्वा ते बभञ्जुर्दितिनन्दनाः । तान् दृष्ट्वा नागराजा वै युद्धार्थं समुपाययुः ॥ 11॥ वासुकिस्तक्षकश्चैव कम्बलाश्वतरौ तथा । इत्याद्या बहवो नागा नागराजाः समाययुः ॥ 12॥ सन्नद्धाः क्रोधयुक्तास्ते महाभोगा महाबलाः । रथादिषु समारूढा नानावाहनगा बभुः ॥ 13॥ शस्त्रास्त्रनिचयैर्बाणैर्दैत्यान् जघ्नुर्महाबलान् । दैत्यास्तान् शस्त्रसङ्घातैः पातयामासुरोजसा ॥ 14॥ नागैर्महाबैलस्तत्र निहता दैत्यसञ्चयाः । भग्नदर्पाः पलायन्त दशदिक्षु सुविह्वलाः ॥ 15॥ दैत्यानां कदनं दृष्ट्वा विरोचनमुखाऽऽययुः । असुराः क्रोधसंयुक्ता नागांश्चामर्दयंस्तु ते ॥ 16॥ शस्त्रास्त्रैर्विविधैर्दैत्या मारयामासुरोजसा । केषाञ्चिन् मस्तका भग्नाः पादहस्तोदरं तथा ॥ 17॥ शोणितानां महानद्यः प्रास्रवन् वै दिशो दश । भग्नदर्पा भयान्नागाः पलायनमकुर्वत ॥ 18॥ केचित्तान् शरणं जग्मुर्दैत्यान् परमदारुणान् । हाहाकाररवैर्युक्ता नागास्त्राससमन्विताः ॥ 19॥ दैत्यानां पौरुषं दृष्ट्वा वासुकिप्रमुखाऽऽययुः । क्रोधेन परितप्तांस्तान् वारयामासुरोजसा ॥ 20॥ तक्षकादिमहानागा विषं क्षुब्धाश्च तत्यजुः । विवरं तद्विषैः सर्वं व्याप्तं तत्र प्रजापते ॥ 21॥ महाविषभवा ज्वाला ददाहासुरपुङ्गवान् । मृता दैत्या अनेके च गरलेन प्रपीडिताः ॥ 22॥ न स्थातुं शक्यते तत्र दैत्यैः सङ्ग्राममण्डले । शस्त्राणि तेषां सर्वाणि दग्धानि च तदा किल ॥ 23॥ गजाश्वरथपादातं मृतं दग्धं च सर्वशः । मूर्छिताः पतिता भूमौ विरोचनमुखास्ततः ॥ 24॥ नागा मोदं प्रचक्रुस्ते नादयन्तो दिशो दश । हर्षेण महता युक्ता नृत्यन्ति स्म स्थिताः परे ॥ 25॥ एतस्मिन्नन्तरे तत्र प्रतापी च विरोचनः । उत्थितः समरश्लाघी गतपीडो महाबलः ॥ 26॥ शुक्रेण तत्र दैतेया विद्यया निर्विषाः कृताः । उत्थिताः सर्वतः सर्वे अन्धकप्रमुखा बभुः ॥ 27॥ असुराः क्रोधसंयुक्ता गरुडास्त्रं च तत्यजुः । तस्मात्तु गरुडा जाता नागान् सर्वानभुञ्जत ॥ 28॥ तत्र वासुकिना तेन विषज्वाला प्रवर्तिता । (##Page ## खं\. 1 a\. 27 पान 62) गरुडाश्च तया दग्धा गरुडास्त्रं तथाऽभवत् ॥ 29॥ एतत् दृष्ट्वा महाश्चर्यं वासुकेः पौरुषं महत् । विरोचनादयः सर्वे गरुडा माययाऽभवन् ॥ 30॥ तैः सर्वैर्भक्षितं सैन्यं नागानां तद्दिशो दश । पलायन्त भयोद्विग्ना महानागाश्च भीरवः ॥ 31॥ सर्पराट् तक्षकाद्या ये गरुडैः पीडिता भृशम् । मूर्छिताश्च मृतप्राया जाता युद्धे च दारुणे ॥ 32॥ शेषेण सर्ववृत्तान्तो ज्ञातो ज्ञातिभयङ्करः । आययौ सामभावेन शरणं दैत्यसन्निधौ ॥ 33॥ किमर्थं क्रोधसंयुक्ता दैत्या ब्रूत महाबलाः । भ्रातरस्त्वसुरा यूयं मदीया नात्र संशयः ॥ 34॥ किमर्थं युद्धमारब्धं वक्तव्यं दितिनन्दनाः । पातालवासिनः सर्वे भवन्तो वयमेव च ॥ 35॥ मुद्गल उवाच । शेषस्य वचनं श्रुत्वा प्रतापी च विरोचनः । उवाच तं वचो रम्यं तेजोयुक्तं स्वभावतः ॥ 36॥ विरोचन उवाच । शेष शेष महाभाग मान्योऽसि च महामते । स्नेहेन वदसि प्राज्ञ सत्यं शृणु च मद्वचः ॥ 37॥ अस्माकं मत्सरो राजा ब्रह्माण्डं वशमात्मनः । इच्छत्याशासनं तस्य ग्राह्यं युष्माभिरादृतैः ॥ 38॥ नोचेन्नागासुराणां च विनाशः प्रभविष्यति । त्वं श्रेष्ठः सर्वभावेन सर्वेषां हितमाचर ॥ 39॥ विरोचनवचः श्रुत्वा शेषः सर्वार्थकोविदः । प्रहसंस्तमुवाचेदं सामयुक्तं महामतिः ॥ 40॥ यदिच्छति महाभागो मत्सरस्तत् करोम्यहम् । इत्युक्त्वा दातुमुद्युक्तः करभारं च वार्षिकम् ॥ 41॥ नानारत्नानि दत्त्वा वै साम चक्रेऽसुरैः सह । नागान् वासुकिमुख्यान् स गृहीत्वा स्वस्थलं ययौ ॥ 42॥ असुरा हर्षिताः सर्वे जितनागा महाबलाः । पातालजयिनो भूत्वा वरुणं जेतुमाययुः ॥ 43॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते पातालविजयो नाम षड्विंशोऽध्यायः ॥ 1\.26 \section{1\.27 मत्सरासुरविजय इन्द्रपराजयो नाम सप्तविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । असुरा जयशोभाढ्या वरुणालयमागताः । दूतं सम्प्रेषयामासुर्वरुणस्य सभां प्रति ॥ 1॥ वरुणस्य सभां गत्वा दूतो वचनमब्रवीत् । शृणु तोयेन्द्र वाक्यं मे प्रेषितो मत्सरेण यत् ॥ 2॥ मम वै वशगो भूत्वा तिष्ठ स्थाने महाबल । नोचेत्सङ्ग्रामभूमौ त्वां वधिष्यामि सुरांस्तथा ॥ 3॥ दूतस्य वचनं श्रुत्वा वरुणः क्रोधमूर्छितः । सङ्ग्रामाय च सन्नद्धो बभूवातिभयानकः ॥ 4॥ मकरारूढ एवाऽसौ पाशाद्यस्त्रप्रधारकः । यादांसि देवरूपाणि गृहीत्वा बहिराययौ ॥ 5॥ दूतेन कथितः सर्वो वृत्तान्तो वरुणस्य तम् । श्रुत्वा मत्सरदैतेयो दैत्यैर्युद्धोद्यतोऽभवत् ॥ 6॥ देवानामसुराणां च सैन्ये परमदारुणे । (##Page ## खं\. 1 a\. 27 पान 63) परस्परं सुसन्नद्धे रणभूमौ प्रजग्मतुः ॥ 7॥ देवानां सैन्यमत्युग्रं दृष्ट्वा खलु विरोचनः । महिषासुरनामा च शुम्भश्चैवान्धकासुरः ॥ 8॥ अन्ये ते बहवस्तत्र धावन्तो रणमूर्धनि । नादयन्तो दिशः सर्वे जघ्नुर्देवांश्च साहसात् ॥ 9॥ मिलिता देवदैत्यास्ते परस्परजयेप्सवः । शस्त्रास्त्रैर्वृक्षपाषाणैर्जघ्नुर्वीराननेकशः ॥ 10॥ अभवत्तुमुलं युद्धं दैत्यदेवविनाशनम् । दिनत्रयं महाघोरं दैत्या भग्नास्ततोऽभवन् ॥ 11॥ जलशायिन एवं स्म देवा गर्जन्ति भैरवम् । मूर्छिता दैत्यभूपाश्च विरोचनमुखास्तथा ॥ 12॥ तान् काव्यः सावधानांश्च चकार स्वेन तेजसा । उत्थिताः सर्ववीरास्ते युयुधुस्त्वसुराः पुनः ॥ 13॥ क्रोधेन महता युक्ता जघ्नुर्देवान् महाबलान् । पुनश्च तुमुलं युद्धं बभूवातिभयानकम् ॥ 14॥ युद्धं चक्रुरहोरात्रं सुराः सर्वे जलौकसः । यादसां च गणाः सर्वे मृता भग्नाः प्रचूर्णिताः ॥ 15॥ सर्व देवगणास्तत्र वव्रजुः सर्वतोदिशम् । वरुणं च दधाराऽपि बलवान् स विरोचनः ॥ 16॥ धृतं वरुणमाश्रुत्य दुद्रुवुश्च जलौकसः । मृताः केचित् क्षताः केचिच्छरणं के च तान् ययुः ॥ 17॥ हर्षिता नादसंयुक्ता दैतेया जग्मुरादृताः । उत्तरे धननाथं ते जलमार्गत एव च ॥ 18॥ कुबेरेण स वृत्तान्तः श्रुतो वरुणलोकतः । पलायनं समालम्ब्य कैलासे शङ्करं ययौ ॥ 19॥ तं तथागतमाश्रुत्य दैत्या परमदारुणाः । अलकायां प्रवेशं ते चक्रुश्च जयशालिनः ॥ 20॥ एवं जित्वा कुबेरं तं वरुणेन समन्विताः । धर्मराजं ययुः सर्वे दैतेया मृत्युरूपकम् ॥ 21॥ यमराजस्तु सन्नद्धः श्रुत्वा दूतमुखात् कथाम् । यमो रागैश्च रक्षोभिर्विविधैः परिवारितः ॥ 22॥ महिषारूढ एवाऽसौ दण्डहस्तो महाबलः । आययौ रणभूमिं च महामृत्युसमन्वितः ॥ 23॥ यमं समागतं दृष्ट्वा मृत्युरोगादिभिर्युतम् । दैतेयाः क्रोधसंयुक्ता युयुधुः सहसा बलात् ॥ 24॥ देवानां चैव दैत्यानां वीराश्च युयुधुर्भृशम् । परस्परं बोधयन्तो जघ्नुर्नानाप्रहारतः ॥ 25॥ महाद्भुतं पञ्चदिनं युद्धं दारुणरूपकम् । नाशकं देवदैत्यानां बभूवैवं प्रजापते ॥ 26॥ याम्यैश्च मर्दिता दैत्या मृताः केचित् क्षताः परे । वव्रजुः सर्वशस्तत्र मृत्युसन्त्रासतापिताः ॥ 27॥ एतस्मिन्नन्तरे तत्र विषयप्रिय आगतः । मत्सरासुरपुत्रस्तु युयुधे मृत्युना सह ॥ 28॥ मत्सरप्रेरणात् शीघ्रं नराणां हृद्यताडयत् । तेनास्त्रेण च शस्त्रेण रोगाः परमपीडिताः ॥ 29॥ याम्यास्ते मृत्युरूपा वै पलायनमकुर्वत । यमेन बहुधा शस्त्रैर्योधयामास दारुणम् । महिषं मूर्छितं कृत्वा पातयामास वै यमम् ॥ 30॥ उत्थितो धर्मराजश्व कालदण्डेन वेगतः । अताडयद्दैत्यपुत्रं तं गर्जन्विषयप्रियम् ॥ 31॥ कालदण्डस्तु तं दृष्ट्वा पतितो धरणीतले । आगत्य सहसा तेन प्रतापेन धृतो यमः ॥ 32॥ तस्यैतच्च महत्कर्म दैत्यपुत्रस्य दैत्यपाः । तुष्टुवुः परमप्रीता धन्यं धन्यं तमब्रुवन् ॥ 33॥ (##Page ## खं\. 1 a\. 27 पान 64) यमं धृत्वा च दैतेया आययुश्चामरावतीम् । इन्द्रोऽपि देवसङ्घैश्च सन्नद्धो वैरभावतः ॥ 34॥ अग्निर्वायुः प्रसन्नद्धावागतौ बलसंयुतौ । देवाः सर्वे महाभागाः स्वस्वलोकात् समाययुः ॥ 35॥ विश्वेदेवाश्च साध्याश्च रुद्रा वसव एव च । गन्धर्वाश्चैव यक्षाश्च विद्याधरसमायुताः ॥ 36॥ ग्रहाश्चन्द्रश्च सूर्यश्च आदित्या बलवत्तराः । सन्नद्धाः सर्वदेवास्ते वज्रिणं जग्मुरादृताः ॥ 37॥ सर्वदेवगणैरिन्द्रो रणभूमिं समाययौ । ऐरावतसमारूढो वज्रपाणिर्महाबलः ॥ 38॥ देवसैन्यं सुसन्नद्धमागतं स्वबलान्वितम् । दृष्ट्वा दैत्यगणाः सर्वे जघ्नुः शस्त्रप्रहारतः ॥ 39॥ देवा जघ्नुश्च तान् शस्त्रैर्महाक्रोधसमन्विताः । एवं परस्परं तत्र तुमुलं yuddhamapya.abhUt || 40|| मृता दैत्यास्तथा देवस्ताडिताः शस्त्रघाततः । दैत्यैर्हताश्च देवास्ते छिन्ना भिन्नाः सुमूर्छिताः ॥ 41॥ एवं परस्परं युद्धं देवदैत्यविनाशनम् । सप्तरात्रमभूत्तीव्रं ततो दैत्याः पलायिताः ॥ 42॥ विरोचनादयः सर्वे मूर्छिता धरणीतले । जयवन्तः सुरेन्द्रास्ते वदन्तः स्म प्रहर्षिताः ॥ 43॥ एतद् दृष्ट्वा महाश्चर्यं सुन्दरप्रिय आगतः । ज्येष्ठपुत्रो मत्सरस्य युयुधे सर्वदैवतैः ॥ 44॥ शस्त्रास्त्रैर्मल्लयुद्धैस्तन् मर्दितं तेन सर्वशः । देवसैन्यं दिक्षु तत्र पलायत भयातुरम् ॥ 45॥ शोणितप्रस्रवास्तत्र नद्यो जाताः प्रजापते । इन्द्रोऽपि युयुधे तेन दैत्यपुत्रेण धीमता ॥ 46॥ वज्रेण निहतस्तत्रेन्द्रेण दैत्यो महाबलः । न चचाल तदाश्चार्यमिन्द्रचेतसि सङ्गतम् ॥ 47॥ दैत्यपुत्रः समागत्य स्वङ्गेनैरावतं गजम् । मूर्छितं कारयामास वज्रिणं च पदाग्रहीत् ॥ 48॥ मर्दयित्वा सुरेशानं स्ववशं च चकार ह । धृत्वा पुरन्दरं सोऽपि स्वस्थानमगमन्मुदा ॥ 49॥ दैत्यैः सम्पूजितस्तत्र महाबलपराक्रमः । सुन्दरप्रियपुत्रोऽभून् मत्सरस्य प्रहर्षितः ॥ 50॥ देवाः केचिद् धृतास्तत्र केचिद्वै मूर्छिताः कुताः । केचित् पलायिता दक्ष भग्नाः केऽपि विचूर्णिताः ॥ 51॥ एवं स सकलान् देवान् वशांश्चक्रे महाबलः । मत्सरासुर एवाऽयं स्वर्गाधीशो बभूव ह ॥ 52॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरविजय इन्द्रपराजयो नाम सप्तविंशतितमोऽध्यायः ॥ 1\.27 (##Page ## खं\. 1 a\. 28 पान 65) \section{1\.28 मत्सरासुरचेष्टितकथनं नाम अष्टाविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । देवाश्च शरणं केचित् कश्यपादीन् समाययुः । विह्वला भयभीतास्ते शशंसुर्दैत्यचेष्टितम् ॥ 1॥ देवा ऊचुः । मत्सरेण प्रदुष्टेन जिता देवाः सवासवाः । इन्द्रो धृतो महाभाग वयं शरणमागताः ॥ 2॥ रक्ष त्वं मुनिशार्दूल त्वं पिता भयविह्वलान् । जीवनाशसमाद् दुःखादिन्द्रं मोचय मत्सरात् ॥ 3॥ देवानां वचनं श्रुत्वा वसिष्ठादिसमन्वितः । ब्रह्माणं प्रययौ देवैः कश्यपो वंशवृद्धये ॥ 4॥ सत्यलोके समासीनं गत्वा दृष्ट्वा ननाम च । स्तुत्वा तं विविधैर्वाक्यैः प्राञ्जलिः प्रत्युवाच ह ॥ 5॥ कश्यप उवाच । मत्सरेण धृतः स्वामिन्निन्द्रो देववरैः सह । देवस्थानपतिर्जातो दैत्यः परमदारुणः ॥ 6॥ देवा दैत्याः पदे स्वे स्वे यथायोग्ये वसन्ति वै । तथा कुरु जगन्नाथ त्वं धाता च गतिर्हि नः ॥ 7॥ कश्यपस्य वचः श्रुत्वा देवांश्चर्षीनथाऽब्रवीत् । पितामहः प्रजानाथ हृदयेन विदूयता ॥ 8॥ ब्रह्मोवाच । शृणुध्वं मुनयो देवाः शिवप्राप्तवरोऽसुरः । अजेयः सर्वभूतानां देवादीनां विशेषतः ॥ 9॥ न शक्तोऽहं कदा कर्तुं यथायोग्यं स्वभावतः । गच्छामि शरणं विष्णुं भवद्भिः सह पालकम् ॥ 10॥ वैकुण्ठमगमद् ब्रह्मा देवैश्च मुनिभिः सह । गत्वा विष्णुं नमस्कृत्य स्तुत्वोवाच प्रजापतिः ॥ 11॥ मत्सरेण धृतो युद्धे इन्द्रो देववरः प्रभो । किं स्थितोऽसि महाविष्णो त्वं पालक इति श्रुतः ॥ 12॥ ब्रह्मणो वचनं श्रुत्वा विष्णुस्तं प्रत्युवाच ह । न शक्यते मया धातर्वशं कर्तुं महासुरम् ॥ 13॥ शिवस्य वरदानेन मत्तोऽसौ दैत्यपुङ्गवः । तस्माच्च शरणं यामः शङ्करं नात्र संशयः ॥ 14॥ ब्रह्मादिभिः स्वयं विष्णुः कैलासमगमत्किल । शङ्करं प्रणिपत्याऽह सर्वैर्मुनिगणैः सह ॥ 15॥ विष्णुरुवाच । नमस्ते भगवन् शम्भो नमस्ते शूलपाणये । नमस्ते जगतां नाथ सर्वसाक्षिन्नमोस्तु ते ॥ 16॥ नमो नमो महादेव स्रष्ट्रे राजसरूपिणे । पात्रे विष्णुस्वरूपाय हन्त्रे रुद्रस्वरूपिणे ॥ 17॥ पञ्चवक्त्रधरायैव योगिने योगदायिने । निर्गुणाय निरूपाय ब्रह्मभूताय ते नमः ॥ 18॥ मत्सरेण महादेव पीडितास्ते सुरर्षयः । धृत इन्द्रः सुराधीशो मर्दयित्वा सुरान् परम् ॥ 19॥ भयभीता वयं तेन शरणं त्वामुपागताः । रक्ष नो देवदेवेश त्वं श्रेष्ठो देवपालक ॥ 20॥ विष्णोर्वचनमाकर्ण्य शिवश्चिन्तातुरः स्वयम् । उवाच तान् देवमुनीन् विष्णुमुख्यान् महेश्वरः ॥ 21॥ शिव उवाच । तपसोग्रेण देवेश मया दैत्यो विवर्धितः । वरैर्महादुर्लभैश्च किं करोमि जनार्दन ॥ 22॥ दैत्यो नाशयितुं विष्णो न शक्यः स कदाचन । विचारं कुरु देवेश त्वं बुद्धियुत एव हि ॥ 23॥ शिवस्य वचनं श्रुत्वा विष्णुः परमकम्पितः । उवाच दुःखयुक्तेन हृदयेन सुरेश्वरम् ॥ 24॥ विष्णुरुवाच । कर्ता त्वमन्यथा कर्ता ह्यकर्ता नात्र संशयः । विपरीतं त्वयोक्तं चेद्वयं किं करवामहे ॥ 25॥ तव वै सन्निधौ देव वसामश्च सदाशिव । (##Page ## खं\. 1 a\. 29 पान 66) वयं दैत्यवशा नैव चराम इति मे मतिः ॥ 26॥ वैकुण्ठादिपदं त्यक्त्वा तव सन्निधिमागताः । अधुना मत्सरो दैत्य आगमिष्यति तत्र सः ॥ 27॥ वैकुण्ठं सत्यलोकं च गृहीत्वा सुखमेष्यति । तव स्थानं न कैलासं भक्तत्वाद्वै ग्रहीष्यति ॥ 28॥ विष्णोश्च वचनं श्रुत्वा शिवो निःश्वाससंयुतः । स्थितस्तत्रैव दक्ष त्वं शृणु मत्सरचेष्टितम् ॥ 29॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरचेष्टितकथनं नाम अष्टाविंशोऽध्यायः ॥ 1\.28 \section{1\.29 शिवमत्सरासुरसमागमो नाम एकोनत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । इन्द्रं धृत्वा महादैत्यो मत्सरो हर्षसंयुतः । ऐरावतसमारूढो ययौ ताममरावतीम् ॥ 1॥ विरोचनमुखैर्वीरैः संवृतो दैत्यपुङ्गवः । शुशुभे तत्र तेजस्वी प्रभावेण बलेन च ॥ 2॥ इन्द्रासने समासीनं तं ययुश्चाप्सरोगणाः । गंर्धवाश्चारणाश्चैव भयभीताः समन्ततः ॥ 3॥ सिषेविरे महाभागं मत्सरं त्वमितौजसम् । सर्वभावेन तं हृष्टं चक्रुः सर्वे स्वविद्यया ॥ 4॥ देवोद्यानेषु सर्वेषु विचचार महासुरः । कुशलो देवभोगेषु भोगांश्च बुभुजे परान् ॥ 5॥ देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् । दैत्येभ्यो मुख्यमुख्येभ्यो बलेन सहितो मुने ॥ 6॥ दत्तानि यानि स्थानानि स्थितास्तेषु महासुराः । नानारूपान् देवभोगान् बुभुजुस्तत्र संस्थिताः ॥ 7॥ मत्सरं सेवमानास्ते ह्यतिदर्पेण संवृताः । एकस्मिन् दिवसे भौम इन्द्रासनसमाश्रितः । मत्सरो हर्षयुक्तः सन् दैत्यान् प्रोवाच गर्वितः ॥ 8॥ मत्सरासुर उवाच । भो भो विरोचनाद्याश्च शृणुध्वं च वचोऽसुराः । ब्रह्मादयो महाभागाः कथमत्रैव नागताः ॥ 9॥ नमस्यन्ति न देवेशा मां यदा मत्सरान्विताः । सर्वं मदं तदा तेषां हरिष्यामि न संशयः ॥ 10॥ मत्सरस्य वचः सर्वे तुष्टुवुर्दैत्यदानवाः । दूतं सम्प्रेषयामास मत्सरः क्रोधसंयुतः ॥ 11॥ गच्छ दूत त्रयाणां त्वं ब्रह्मादीनां पदेषु वै । देवेशान् वद वाक्यं मे सावधानेन चेतसा ॥ 12॥ दर्शनार्थं मत्सरस्य यान्तु देवा मया सह । नोचेन्मत्सरदैतेयस्ताडयिष्यति निश्चितम् ॥ 13॥ मत्सरस्य वचः श्रुत्वा गतो दूतो बलान्वितः । अन्धको नाम दैत्येन्द्रो महावेगसमन्वितः ॥ 14॥ सत्यलोके स धातारं न ददर्श महाबलः । शून्यां तां नगरीं वीक्ष्य गतो वैकुण्ठमादरात् ॥ 15॥ तत्रापि तादृशं दृष्ट्वा गतः कैलासमेव सः । तत्रानन्दयुतान् सर्वान् देवांश्चर्षीन् ददर्श च ॥ 16॥ सभामध्यगतो दैत्यः शिवचारैः प्रवेशितः । आसनस्थेन शर्वेण आसने विनिवेशितः ॥ 17॥ कैलासविभवं दृष्ट्वा विस्मितो मानसेऽभवत् । सदानन्दमयं धन्यं मन्यमानः स्वचेतसि ॥ 18॥ पृच्छन्तं शङ्करं दैत्य उवाच बलगर्वितः । (##Page ## खं\. 1 a\. 29 पान 67) तृणीकृत्य महेशानं सर्वान् देवांस्तदान्धकः ॥ 19॥ अन्धक उवाच । मत्सरासुरवाक्यं च शृणुध्वं सुरसत्तमाः । जित्वेन्द्र देवनाथं च जातोऽहं जगदीश्वरः ॥ 20॥ अतो मद्दर्शनार्थं च भवन्तोऽपि सहानुगाः । ब्रह्मा विष्णुश्च रुद्रश्च आगच्छन्तु मदन्तिकम् ॥ 21॥ तस्माद्भवद्भिरद्यैव मया सह सुरेश्वराः । आगन्तव्यं मत्सरस्य दर्शनार्थं तु सत्वरम् ॥ 22॥ अन्धकस्य वचः श्रुत्वा शिवः क्रोधसमन्वितः । उवाच तं महादैत्यं मुखादग्निं समुद्गिरन् ॥ 23॥ शिव उवाच । किं मां वदसि पापिष्ठ तृणीकृत्य च यत् वचः । मद्वरस्य प्रभावेण मत्सरो विजयी ध्रुवम् ॥ 24॥ यदाऽहं क्रोधसंयुक्तस्तदा भस्ममयं खलम् । करिष्यामि न सन्देहः सासुरं मत्सरं खलु ॥ 25॥ मत्सराज्ञावशोऽहं रे किं प्रजातोऽसुराधम । मत्वा त्वां मूढ दूतेति मोचयामि न संशयः ॥ 26॥ गच्छ तं मत्सरं दैत्यं वद वाणीं मयेरिताम् । नोचेत्त्वां भस्मसात् कुर्यां कुपितोऽहं खलोत्तम ॥ 27॥ शिवस्य वचनं श्रुत्वा मत्सरं त्वन्धको ययौ । कथयामास वृत्तान्तं सर्वदैत्ययुताय च ॥ 28॥ विभवं वर्णयामास कैलासस्य यथायथम् । ब्रह्माण्डे न समं किञ्चित् कैलासस्य महासुराः ॥ 29॥ अन्धकस्य वचः क्रूरं श्रुत्वा दैत्याः महाबलाः । विरोचनमुखाः सर्वे मत्सरं क्रूरमब्रुवन् ॥ 30॥ किं स्थितोऽसि महाबाहो जेष्यामस्त्वत्प्रसादतः । देवत्रयं न सन्देह आज्ञां देह्यसुरेश्वर ॥ 31॥ दैत्यानां वचनंश्रुत्वा तेजोयुक्तं स मत्सरः । उवाच क्रोधसंयुक्तस्तान् दैत्यान् हर्षयन्निव ॥ 32॥ मत्सर उवाच । मया तपःप्रभावेण प्राप्तं तेजो महाद्भुतम् । तत्र शम्भुर्वृथा मानी स्वात्मानं मन्यतेऽर्थदम् ॥ 33॥ तपोहीनाय राज्यं वै ब्रह्माण्डस्य ददाति चेत् । तदायं जगदीशो वै मन्यते नान्यथा मया ॥ 34॥ अतः शम्भुं विजेष्यामस्तपस्तेजः समन्वितः । दर्पं तस्य हरिष्यामि वृथा ब्रह्मेति मानिनम् ॥ 35॥ वेदान्ते ब्रह्मवेदेषु कथितं निर्विकपल्कम् । तदेव सर्वमान्यं वै जगदीशतया बभौ ॥ 36॥ सकामकर्मणा सर्वं प्राप्यते मनुजस्तथा । ब्रह्मार्पणतया कर्म कृतं चेन्मुक्तिराप्यते ॥ 37॥ अखिलं कर्मणा सृष्टं पालितं च प्रहीयते । तत्र किं तैस्त्रिभिर्देवैः क्रियते कर्मजैः खलु ॥ 38॥ कर्मणाऽहं सृजाम्येव पालयामि हरामि च । कर्माधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ 39॥ एवमुक्त्वा महादैत्यो विरोचनमुखैर्वृतः । आययौ शङ्करस्थानमावेशेन समन्वितः ॥ 40॥ नानाशस्त्रास्त्रधाराभिर्हतास्तत्र बहिः स्थिताः । शिवचाराश्च तैः सर्वे पलायन्त च पीडिताः ॥ 41॥ छिन्नभिन्नाङ्गदेहाश्च ययुः शङ्करसन्निधौ । ऊचुः समागतो दैत्यैः सर्वैः साकं स मत्सरः ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते शिवमत्सरासुरसमागमो नाम एकोनत्रिंशोऽध्यायः ॥ 1\.29 (##Page ## खं\. 1 a\. 30 पान 68) \section{1\.30 शिवादिपराजयो नाम त्रिंशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । गणानां च पिशाचानां वचनं दारुणं महत् । श्रुत्वा शिवः स्वयं तत्र युद्धार्थं दंशितोऽभवत् ॥ 1॥ ब्रह्मा विष्णुश्च कामश्च वसवो धनदोऽभवत् । चन्द्रः सूर्यस्तथा वह्निसमीराद्याश्च दंशिताः ॥ 2॥ कालाग्निरुद्रमुख्या ये भैरवो भूतनायकः । कृत्वा युद्धक्षमं वेषं स्थिताः शङ्करसन्निधौ ॥ 3॥ अष्टभैरवमुख्याश्च वीरभद्रादयोऽभवन् । नन्दी भृङ्गी पुष्पदन्तमहाकालरवाः स्थिताः ॥ 4॥ महाकालीमुखास्तत्र देव्यः शस्त्रधराऽऽययुः । एवं नानाविधैः सैन्यैर्वृतः शम्भुर्महेश्वरः ॥ 5॥ वृषारूढो महातेजा आययौ युद्धलालसः । यत्र दैत्याः स्थितास्तत्र कार्तिकेयादिभिर्युतः ॥ 6॥ शङ्करं सैन्यसंयुक्तं नानायुद्धविशारदम् । नानाशस्त्रधरं दृष्ट्वा दैत्येशाश्चिक्षिपुः शरान् ॥ 7॥ तद् दृष्ट्वा कुपिता देवाः शस्त्रास्त्रैस्तानताडयन् । एवं परस्परं युद्धमभवद्दारुणं महत् ॥ 8॥ देवानां चैव दैत्यानामन्योन्यजयकाङ्क्षिणाम् । शस्त्रास्त्रनिचयैर्बाणैरन्धकारः प्रवर्तितः ॥ 9॥ सैन्यानां रजसा व्याप्तमाकाशं सर्वतो बभौ । न प्राज्ञायत तत्रैव स्वीयो वाऽपर एव च ॥ 10॥ घण्टानां शङ्खतूर्याणां वीराणां रथिनां तथा । बृंहितानां हेषितानां शब्दैस्तद्वधिरीकृतम् ॥ 11॥ देवान् दृष्ट्वा सुरा जघ्नुर्दैत्यान् देवास्तथापरे । असम्बन्धं महायुद्धं चक्रिरे सुरदानवाः ॥ 12॥ शस्त्रैः शस्त्राणि संवार्य तथास्त्रैरस्त्रसञ्चयम् । मल्लयुद्धं महावीराश्चक्रुस्तत्र मदान्विताः ॥ 13॥ सङ्ग्रामे तुमुले तत्र प्रवृत्ते घोररूपिणि । मृता मुमूर्षवः केचिच्छिन्नभिन्नास्तथाऽभवन् ॥ 14॥ नानाजन्तुशरीरेभ्यः प्रवृत्ता रक्तसम्भवा । नदी बभौ महाघोरा मांसकर्दमशालिनी ॥ 15॥ रक्ता चास्थिबलाका च केशशैवालशोभिता । चापसर्पाशिरःपद्माकबन्धद्रुमवाहिनी ॥ 16॥ भल्लकाष्ठा महाघोरा चामरैस्तृणकैर्युता । छत्रावर्ता दुर्गमा च चर्मपट्टिशदर्दुरा ॥ 17॥ भीरुभीतिकरा चैव वीरहर्षप्रवर्धिनी । तां दृष्ट्वा दैत्यराजास्ते क्रोधयुक्ताः समाययुः ॥ 18॥ तैः समन्ताद्बलं भग्नं देवानां सर्वमञ्जसा । बाणजालैर्दिशो व्याप्ता गन्तुं मार्गो न विद्यते ॥ 19॥ पलायनपरा देवाः सर्वे दशदिशोऽगमन् । तद् दृष्ट्वा देवराजास्तान् वारयामासुरोजसा ॥ 20॥ द्वन्द्वयुद्धं च तत्रासीत्परस्परविनाशनम् । देवानां मुख्यदैत्यानां किञ्चित्तेषां वदामि ते ॥ 21॥ नमुचिः कामदेवेन युयुधे बलसंयुतः । शम्बरो वायुना सार्द्ध शुम्भो देव्या महाबलः ॥ 22॥ चन्द्रेणाऽपि निशुम्भश्च गुहेन च विरोचनः । कालभैरवदेवेन कालभैरवदानवः ॥ 23॥ महिषासुरदैतेयः कालाग्न्यारूपहरेण च । प्रह्लादो विष्णुना सार्धं विप्रचित्तिश्च भानुना ॥ 24॥ अन्धकासुरनामा च वीरभद्रेण संयुतः । अग्निना चैव दुर्बुद्धिर्युयुधे बलसंयुतः ॥ 25॥ विषयप्रिय एवाऽसौ ब्रह्मणा युयुधे भृशम् । शम्भुना युयुधे तत्र सुन्दरप्रिय एव सः ॥ 26॥ (##Page ## खं\. 1 a\. 30 पान 69) मत्सरासुरदैत्येशो युद्धं द्रष्टुं स्थितोऽभवत् । एवं नानाद्वन्द्वयुद्धं शतशोथ सहस्रशः ॥ 27॥ सङ्ख्यातुं नैव शक्यं तदपारत्वात् प्रजापते । शस्त्रास्त्रैरसुरा जघ्नुः सुरांस्तानपि ते सुराः ॥ 28॥ अग्निवाय्वादिकास्त्राणि तत्यजुः क्रोधसंयुताः । चकम्पे च त्रिभुवनं दारुणे संयुगे तदा ॥ 29॥ देवासुरप्रणाशश्च महांस्तत्र प्रवर्तितः । शोणितौघैः प्रवृत्तास्तु नद्यः परमदारुणाः ॥ 30॥ एवं सप्त दिवानक्तं गतं तेषां प्रयुध्यताम् । नासुरा न च देवास्ते विरामं चक्रुरञ्जसा ॥ 31॥ ततश्च कुपिता देवा अत्यन्तं शङ्करादयः । दैत्यानामस्त्रसङ्घातानस्त्रैः संवार्य तान् पुनः ॥ 32॥ ताडयामासुरव्यग्रा अस्त्रैर्नानाविधैः परम् । मूर्छितान् पतितांश्चक्रुर्मृतान् सञ्चूर्णितान् परान् ॥ 33॥ ततो दश दिशो दैत्या वव्रजुर्भयसङ्कुलाः । त्रिशूलादि महाशस्त्रैस्तत्रापि तु सुरा बभुः ॥ 34॥ सुन्दरप्रियकाद्याश्च मूर्च्छिता धरणीं गताः । मृतप्रायाः कृतास्तैस्ते विष्ण्वादिभिरथो मुने ॥ 35॥ तद् दृष्ट्वा क्रोधसंयुक्तो मत्सरः स्वयमाययौ । कृत्वा नादं महाघोरं ब्रह्माण्ड कम्पयन्निव ॥ 36॥ धनुश्चक्रे सनादं वै तेन संशयिताः सुराः । बाणवृष्टिं ससर्जासौ दारुणां शत्रुनाशिनीम् ॥ 37॥ तस्य बाणैः सुराः सर्वे मर्दिता बलवत्तरम् । मृताः केचित् क्षताः केचिन् मूर्च्छिता पतिता मृधे ॥ 38॥ पञ्चबाणैश्च सेनान्यं ताडयामास वक्षसि । पतितः स धरापृष्ठे मूर्च्छितो भृशविह्वलः ॥ 39॥ अग्निं च सप्तभिर्बाणैर्नन्दिनं दशभिस्तथा । ताडयामास दैत्येन्द्रः पतितं रणमूर्धनि ॥ 40॥ दशभिर्वीरभद्रं स सवितारं ततोष्टभिः । चन्द्रं च सप्तभिर्बाणैः पातयामास दैत्यपः ॥ 41॥ अनिलं नवभिश्चैव कालाग्निं रुद्रमष्टभिः । दशभिश्च महाकालीं ताडयामास मत्सरः ॥ 42॥ पञ्चभिः पञ्चभिश्चैव गणपान् भृङ्गिमुख्यकान् । बाणैः स पातयामास प्रलयाग्निसमद्युतिः ॥ 43॥ कुबेरं दशभिश्चैव ताडयामास वक्षसि । ब्रह्माणं शतबाणैश्च पातयामास भूतले ॥ 44॥ एवं तस्याद्भुतं कर्म दृष्ट्वा विष्णुः समाययौ । बाणैः सहस्रसङ्ख्याकैर्ववर्षे घनवद् भृशम् ॥ 45॥ दैत्यो बाणान्निवार्यैव तैः शरैः क्रोधसंयुतः । शतेन ताडयामास पतितः स धरातले ॥ 46॥ ततश्च शङ्करः क्रुद्धस्त्रिशूलेनाहनद् भृशम् । त्रिशूलं निष्फलं तत्र पतितं धरणीतले ॥ 47॥ पाशं दैत्यपतिः क्षिप्त्वा सहसा शङ्करं ततः । गृहीत्वा पशुवत् कण्ठे आनयामास सन्निधौ ॥ 48॥ धृत्वा शम्भुं महाबाहुर्वदति स्म च तं मुने । अतुलं किं त्वया मेऽद्य दत्तं वद सदाशिव ॥ 49॥ कर्मणा त्वं समर्थश्च तथाहं कर्मणा किल । जगदीश्वरतां प्राप्तो वृथाहङ्कारवानसि ॥ 50॥ (##Page ## खं\. 1 a\. 31 पान 70) क्रमेण विष्णुमुख्याश्च देवान् धृत्वा महाबलः । कैलासशिखरे रम्ये रेमे दैत्यसमन्वितः ॥ 51॥ सर्वपूज्यतमो भूत्वा दैत्यः परमहर्षितः । नानाकौतुकयुक्तश्च भोगांश्च बुभुजे परान् ॥ 52॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते शिवादिपराजयो नाम त्रिंशोऽध्यायः ॥ 1\.30 \section{1\.31 दत्तात्रेयसङ्गमो नामैकत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शृणु दक्ष महाश्चर्यं दैत्यस्य च विचेष्टितम् । ब्रह्माण्डाधिपतिर्जातो मत्सरः कर्मणा स्वयम् ॥ 1॥ सुन्दरप्रियपुत्रं च कैलासाधिपतिं ततः । चक्रे वैकुण्ठनाथं तं पुत्रं स्वं विजयप्रियम् ॥ 2॥ प्रह्लादं सत्यलोकेशं माहेन्द्रेशं विरोचनम् । एवं चक्रे च राजेशः स्वर्गाधीशान् स दैत्यपान् ॥ 3॥ स्वयं भूमिं समागम्य नगरं निर्ममे ततः । मत्सरावासकं नाम तत्रैव न्यवसन्मुदा ॥ 4॥ त्रैलोक्यं वशगं सर्वं चकार स्वेन तेजसा । शिवादयश्च देवेन्द्रा गृहे तस्य समास्थिताः ॥ 5॥ तान् समानाय्य दैत्येशो हर्षयुक्तेन चेतसा । उवाच मधुरं वाक्यं सामयुक्तं महासुरः ॥ 6॥ शृणु शम्भो महाभाग देवेन्द्रैः सह देवप । यत्रेच्छा गच्छ तत्र त्वं मदाज्ञां पालयन् सदा ॥ 7॥ एवमुक्त्वा स दैत्येन्द्रो मोचयामास शङ्करम् । देवैः सह महाभागो मत्सरो हर्षसंयुतः ॥ 8॥ शिवोऽपि देवसङ्घातैः पर्वतद्रोणिमाश्रितः । चिन्ताविष्टो महादेवः कालं पश्यंश्च संस्थितः ॥ 9॥ यत्र तत्र गुहायां ते देवा विष्णुपुरोगमाः । संस्थिता भयभीताश्च दिवसानतिचक्रमुः ॥ 10॥ पृथिव्यां दैत्यराजेन ततो धर्मस्य खण्डनम् । कृतं सर्वत्र तेनैव हाहाकारोऽभवन् महान् ॥ 11॥ देवानां प्रतिमा यत्र तां भङ्क्त्वा चिक्षिपुर्जले । दैत्यास्तदाज्ञया दक्ष धर्मलोपं प्रचक्रिरे ॥ 12॥ मत्सरस्य च दैतेयाः प्रतिमाः सर्वभावतः । देशे देशे पुरे ग्रामे स्थापयामासुरञ्जसा ॥ 13॥ गृहे गृहे च देवानां प्रतिमां संस्थितां पराम् । तां भङ्क्त्वा जलमध्ये ते चिक्षिपुश्च प्रजापते ॥ 14॥ मत्सरप्रतिमां कृत्वा प्रतिगेहं ददुस्ततः । देत्याः सुदारुणा विश्वं त्रासयामासुरेव च ॥ 15॥ ब्राह्मणांश्च समानीय ताडयामास मत्सरः । ममैव मन्त्रसूक्तेन यज्ञादि क्रियतां द्विजाः ॥ 16॥ मम नाम्ना च गायत्रीं युक्तां जपत मा चिरम् । अग्निहोत्रादिकं कर्म कुरुध्वं मन्मतं तथा ॥ 17॥ अहमेवेश्वरो देवो ब्राह्मणादि जनस्य च । भजतां मम पादौ च दुर्लभं किं भविष्यति ॥ 18॥ धनधान्यादिकं सर्वं स्वर्गभोगादिसंयुतम् । दास्यामि नात्र सन्देहो मदधीनं जगत्सदा ॥ 19॥ (##Page ## खं\. 1 a\. 31 पान 71) मम प्रीतिकरा येन दैत्या भोज्यैः प्रपूजिताः । तेन सन्तर्पितो नूनं वाञ्छितं पूरयाम्यहम् ॥ 20॥ एवमादि स सर्वत्र नानाधर्मनिकृन्तनम् । कारयामास दुर्बुद्धिर्मत्सरो मत्सरान्वितः ॥ 21॥ केचिदृषिगणा दक्ष वनं व्याघ्रादिसंयुतम् । जग्मुस्तत्र क्रियाः सर्वाश्चक्रुर्धर्मपरायणाः ॥ 22॥ देहरक्षणसक्ताश्च मुनयो भ्रंशमागताः । सर्ववर्णपरिभ्रष्टा जना जाताः प्रजापते ॥ 23॥ यजनं याजनं तत्र स्वधर्मादिस्वभावजम् । कर्म सर्वं न चक्रुस्ते जनास्तद्भयभाविताः ॥ 24॥ न स्वाहा न स्वधा कुत्र न वषट्कार आभवत् । वर्णसङ्करकृल्लोकाः स्थिता भयसमन्विताः ॥ 25॥ एवं पापस्य वृद्धिश्च सञ्जाता भयदायिनी । ततो देवगणाः सर्वे उपोषणनिपीडिताः ॥ 26॥ विचारं तत्र चक्रुस्ते मत्सरस्य विनाशने । न च किञ्चिद्भयोद्विग्ना नाशार्थं शेकुरोजसा ॥ 27॥ एतस्मिन्नन्तरे तत्र दत्तात्रेयः समाययौ । साक्षाद् ब्रह्ममयो योगी न्यस्तस्वपरविभ्रमः ॥ 28॥ मलिनो जडवल्लोके भ्रमति स्म पिशाचवत् । चेष्टितैश्चेष्टते नग्नो बालवद् द्वन्द्वकारकः ॥ 29॥ उन्मत्तवन्महाभागो भयं नैव प्रविन्दति । आत्रेयो गणराजस्य भक्तः परमशोभनः ॥ 30॥ तं दृष्ट्वा देवसङ्घास्ते समुत्तस्थुः सुसादराः । प्रणेमुः कार्यसिध्यर्थं पूजयामासुरञ्जसा ॥ 31॥ पादसंवाहनं तस्य चक्रुः केचन भावतः । फलादिना च नैवेद्यमर्पयामासुरादरात् ॥ 32॥ पप्रच्छुर्भुक्तवन्तं तं विनयेन समन्विताः । शम्भुविष्णुमुखाः सर्वे भयभीता महामुनिम् ॥ 33॥ शिव उवाच । स्वामिंस्त्वं द्वन्द्वहीनश्च नित्यमानन्दभाक् परः । न्यस्तस्वपरभावश्च तथाऽपि जनवत्सलः ॥ 34॥ गणेशस्य वरो भक्तः साक्षाद्गणपतिः स्वयम् । योगभावेन सम्पन्नो योगी योगविदां वरः ॥ 35॥ तथापि दुःखितान् दृष्ट्वा मनस्ते कलिलं भवेत् । उपाधिहीनभावेन दुःखनाशं करोषि वै ॥ 36॥ अतो वयं महाभाग पीडिता मत्सरेण वै । भ्रष्टस्थाना वने सर्वे चरामः श्वापदा इव ॥ 37॥ अत्राऽपि धर्मलोपेन पीडिता वयमुत्कटम् । उपोषणपराः स्वामिन् मरिष्यामो महामते ॥ 38॥ अत्र ते दर्शनं प्राप्तं पूर्वपुण्यबलेन भोः । तेन दुःखविहीनाश्च भविष्यामो न संशयः ॥ 39॥ अतो मत्सरदैत्यस्य नाशोपायं वद प्रभो । येन सर्वं जगत्क्लिष्टं तत् सुखं कुरु मानद ॥ 40॥ एकस्य दोषयोगेन बहवः पीडिता यदि । अनुपाधितया योगी तं दोषं नाशयिष्यति ॥ 41॥ शक्तश्चेत् स्वस्वभावेन सर्वेभ्यः सुखदायकः । अतस्त्वं रक्ष योगीश जगत् कृत्स्नं विशेषतः ॥ 42॥ मुद्गल उवाच । शिवस्य वचनं श्रुत्वा देवान् दीनतमान् परान् । दृष्ट्वा स करुणायुक्तः प्रत्युवाच च हर्षयन् ॥ 43॥ दत्तात्रेय उवाच । (##Page ## खं\. 1 a\. 32 पान 72) शृणु शम्भो जगन्नाथ त्वं साक्षादीश्वरः शिवः । तवाधीनमिदं सर्वं त्वां ब्रुवे किं महामते ॥ 44॥ तथापि वच्मि देवेश त्वदाज्ञासम्प्रचोदितः । येन त्वं देवसंयुक्तः सुखं विन्दसि शाश्वतम् ॥ 45॥ त्वदीये हृदये शम्भो मत्सरः संस्थितोऽधुना । ईश्वरोऽहमिदं सर्वं मदधीनं प्रवर्तते ॥ 46॥ न मत्समस्त्रिभुवने इति यन् मत्सरः स च । जहि तं योगमार्गेण हृदयस्थं महासुरम् ॥ 47॥ श्रेष्ठं दृष्ट्वा महेर्ष्या ते जायते या महामते । जहि तां तपसा शम्भो गणेशस्य प्रसेवया ॥ 48॥ एकाक्षरविधानेन मयाऽसौ सेवितः पुरा । तेनाऽहं च गणाधीशो न भिन्नौ मयि तिष्ठतः ॥ 49॥ अतस्त्वं योगमार्गेण गणेशं सर्वसिद्धिदम् । एकाक्षरविधानेन तमाराधय यत्नतः ॥ 50॥ हृदिस्थं मत्सरं हत्वा पश्चात्तं जहि दानवम् । योगेन त्वं समर्थो हि भविताऽसि न संशयः ॥ 51॥ एवमुक्त्वा महादेवं गतोऽसौ मुनिसत्तमः । यदृच्छया चरन् सन् वै सेवते गणनायकम् ॥ 52॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दत्तात्रेयसङ्गमो नामैकत्रिंशोऽध्यायः ॥ 1\.31 \section{1\.32 वक्रतुण्डप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शृणु दक्ष महाप्राज्ञ चेष्टितं परमं महत् । यत्कृतं सर्वदेवैस्तत् कथयामि समासतः ॥ 1॥ गते मुनौ महाभागे शिवो हर्षसमन्वितः । गणेशं हृदि सञ्चिन्त्य ब्रह्मादींश्च वचोऽब्रवीत् ॥ 2॥ शृणु विष्णो विधे देवाः शृणुध्वं सर्वतापसाः । ऋषयः संस्थिता अत्र वचनं हितकारकम् ॥ 3॥ आत्रेयेण च दत्तेनं कथितं दुःखनाशनम् । अत एकाक्षरेणैव प्रसादयत विघ्नपम् ॥ 4॥ शम्भोर्वचनमाकये मुनयो देवनायकाः । साधुसाध्वब्रुवन् सर्वे प्रसन्नाश्च तथाऽभवन् ॥ 5॥ तत एकाक्षरेणैव मन्त्रेण गणपं मुने । देवाश्च मुनयः सर्वे सेवयामासुरादरात् ॥ 6॥ महोग्रतपसा युक्ताः स्थितास्तत्र शिवादयः । आराधयंस्तु देवेशं गणेशं सर्वनायकम् ॥ 7॥ पद्मासनगताः केचिद्वीरासनगताः परे । स्वस्तिकासन आसीना एवं नानासने स्थिताः ॥ 8॥ निराहारतया केचित् स्थितास्तत्र प्रजापते । पत्रवायुभुजश्चान्ये प्राणायामपरायणाः ॥ 9॥ जलभक्ष्याः स्वपादाग्रस्थिताः केचिद् दृढासनाः । केचिन्मानसपूजाभिः पूजयामासुरञ्जसा ॥ 10॥ (##Page ## खं\. 1 a\. 32 पान 73) केचित् पुष्पोपहाराद्यैर्यत्नतः समपूजयन् । प्रदक्षिणापराः केचिदेवं नानाविधानतः ॥ 11॥ तपन्तो गणपं चैव मन्त्रेण विधिपूर्वकम् । एकचित्तेन सर्वे ते तोषयामासुरञ्जसा ॥ 12॥ एवं वर्षसहस्रेण दिव्येन तपसा स्वयम् । प्रसन्नोऽभून् महातेजा वक्रतुण्डः प्रतापवान् ॥ 13॥ देवानां च ऋषीणां च ययौ चाग्रे गणाधिपम् । तेजसा पुञ्ज एवाऽसौ साक्षाद् ब्रह्ममयो बभौ ॥ 14॥ सिंहगो गजवक्त्रश्च शूर्पकर्णो महोदरः । चतुर्बाहुश्च पाशेनाङ्कुशेन वरदेन च ॥ 15॥ अभयेन समायुक्तो वामाङ्गे सिद्धिधारकः । दक्षिणाङ्गे च बुद्धिं वै दधानो भगवान् परः ॥ 16॥ नाभिशेषो मुकुटवान् कुण्डली कटकान्वितः । चिन्तामणिलसद्वक्षा व्यालयज्ञोपवीतवान् ॥ 17॥ नानाभूषणशोभाढ्यस्तेजसा ज्वलदद्भुतः । पुष्करं पुष्करे धृत्वा भ्रामयन् समुपाययौ ॥ 18॥ तं दृष्ट्वा देवविप्रास्ते भयभीताः समन्ततः । उदितं किमिदं तेजः प्रलयानलसन्निभम् ॥ 19॥ अथवा गणराजोऽयं किं वा स्वामी समागतः । अथवा प्रलयो भावी अकाले दैवनिर्मितः ॥ 20॥ इति तर्कसमायुक्तान् देवान् मुनिसमन्वितान् । उवाच वक्रतुण्डस्तान् मेघगम्भीरनिस्वनः ॥ 21॥ वक्रतुण्ड उवाच । भो भो मुनिगणा देवाः स एवाऽहं समागतः । यं ध्यायथ महाभागास्तं जानीत गणेश्वरम् ॥ 22॥ तपसा मन्त्रराजेन मम ध्यानेन सर्वशः । परितुष्टो वरं दातुमागतोऽहं न संशयः ॥ 23॥ मुद्गल उवाच । वक्रतुण्डवचः श्रुत्वा हर्षिता अमरर्षयः । प्रणेमुः प्रार्थयामासुः सौम्यभावं प्रविह्वलाः ॥ 24॥ तेषां प्रार्थितमाकर्ण्य सौम्यतेजा अभूत् प्रभुः । यथा तं मुनयो देवा अपश्यन् स्वेन चक्षुषा ॥ 25॥ सौम्यभावेन संयुक्तं वक्रतुण्डं सुरेश्वराः । मुनयस्तं प्रणम्योचुर्धन्या धन्या वयं प्रभो ॥ 26॥ अपूजयन् प्रयत्नेन भावेन स्नेहतस्तथा । उपचारैः षड्दशभिर्यथाविधि महेश्वराः ॥ 27॥ यथाविधि प्रणम्यैव तुष्टुवुः कृतमङ्गलाः । बद्धाञ्जलिपुटाः सर्वे भक्तिनम्रात्मकन्धराः ॥ 28॥ साश्रुनेत्राः सरोमाञ्चास्तद्दर्शनमहोत्सवाः । यथाज्ञानं यथान्यायं वक्रतुण्डं महौजसम् ॥ 29॥ देवर्षय ऊचुः । नमस्ते वक्रतुण्डाय गजवक्त्राय ते नमः । एकदन्ताय देवाय सर्वाधिपतये नमः ॥ 30॥ निर्गुणाय निरूपाय चतुर्बाहुधराय ते । सिंहवाहाय नागानां पत्युर्नाभौ धराय च ॥ 31॥ अनन्ताय ह्यपाराय दुर्लक्ष्याय नमो नमः । पाशाङ्कुशधरायैव नागयज्ञोपवीतिने ॥ 32॥ वरदाभयहस्ताय सिद्धिबुद्धिवराय च । ब्रह्मभूताय भक्तानां ब्रह्मभूयकराय ते ॥ 33॥ नमस्ते शम्भुरूपाय विष्णुरूपाय ते नमः । सूर्यरूपाय धात्रे च नमः शक्तिमयाय च ॥ 34॥ दैत्यदानवरूपाय देवरूपधराय च । नमः पक्षिस्वरूपाय शुकरूपाय ते नमः ॥ 35॥ ग्रहनक्षत्ररूपाय लतावृक्षस्वरूपिणे । (##Page ## खं\. 1 a\. 32 पान 74) पर्वताय नमस्तुभ्यं सरित्सागररूपिणे ॥ 36॥ जलजन्तुस्वरूपाय सर्परूपाय ते नमः । वेदाधिकाशीतिलक्षयोनिसंस्थाय ते नमः ॥ 37॥ चराचरमयायैव नमो नानाप्रभेदिने । कर्माकर्मस्वरूपाय नमः खलु विकर्मणे ॥ 38॥ ज्ञानयोगाय देवाय स्वात्मरूपधराय ते । स्वसंवेद्यस्वरूपाय सदा योगमयाय ते ॥ 39॥ नानाधारप्रधाराय शब्दब्रह्ममयाय ते । मायारूपाय मायायै मायाहीनाय ते नमः ॥ 40॥ मायिभ्यो मोहदात्रे च सर्वकाराय ते नमः । स्थूलसूक्ष्मादिभेदाय भेदहीनाय ते नमः ॥ 41॥ भेदाभेदमयायैवानन्तपाराय ते नमः । भक्तेभ्यो वरदात्रे च भक्तसंरक्षकाय ते ॥ 42॥ नमो नमः परेशायाव्ययाय च नमो नमः । गणेशाय नमस्तुभ्यं योगाधीशाय ते नमः ॥ 43॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गाश्च योगिनः । तं किं स्तुमो गणेशानं वक्रतुण्डस्वरूपिणम् ॥ 44॥ मायादुःखं च सर्वेषां मनसि ज्ञानकारकम् । ब्रह्म तस्मात्तथा वक्रं ज्ञानहीनं बुधैः स्मृतम् ॥ 45॥ माया च ब्रह्मतुण्डं यद् द्वयोर्योगे भवेत्परम् । योगशान्तिश्च सर्वेषां योगिनां हृदि संस्थिता ॥ 46॥ मायादेहस्वरूपा ते ब्रह्म वक्रं स्मृतं मुखम् । उभयोर्योगभावे त्वं वक्रतुण्डः प्रकथ्यते ॥ 47॥ तं वक्रतुण्डं पश्यामः साक्षाद् योगमयं परम् । धन्या वयं गणाध्यक्षं स्तुत्वा तं प्रणताः स्तवैः ॥ 48॥ धन्यं जन्म त्वक्षि धन्यं धन्याः सम्पद एव च । ज्ञानं धन्यं तपश्चैव येन दृष्टो गजाननः ॥ 49॥ प्रसन्नो यदि देवेश यदि देयो वरः शुभः । तदा त्वदीयपादाब्जे भक्तिरस्तु सदा च नः ॥ 50॥ प्रार्थयामो वरं चैतं यतस्त्वं चिन्तितार्थदः । मत्सरासुरनाशं च वक्रतुण्ड कुरु प्रभो ॥ 51॥ जगत्सर्वं वयं चैव पीडितास्तेन विघ्नप । सर्वेषामुपकारार्थं जहि दैत्यं महाबलम् ॥ 52॥ स्तुत्वैवं प्रार्थयित्वा तं प्रणतास्ते सुरर्षयः । तानुत्थाप्य स्वयं साक्षाद्वक्रतुण्ड उवाच ह ॥ 53॥ वक्रतुण्ड उवाच । भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं परम् । भविष्यति महाभागा ईप्सितार्थप्रदं महत् ॥ 54॥ मत्सरासुरनाशं च करिष्यामि सुरर्षयः । भवतां भक्तियोगेन प्रसन्नः पूर्णतां गतः ॥ 55॥ पञ्चभूतमयं सर्वं त्रिगुणं जगदुच्यते । अष्टावरणसंयुक्तं ब्रह्माण्डं हि सुरर्षयः ॥ 56॥ अष्टावरणसंयुक्ता देवाः सर्वे च मानवाः । नागाश्चराचरं सर्वं तस्य तेभ्यो भयं नहि ॥ 57॥ अतो मत्सरदैत्यस्य नाशश्च कठिनो महान् । तथापि भवतां देवाः करिष्यामि प्रियं द्विजाः ॥ 58॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः ॥ 1\.32 (##Page ## खं\. 1 a\. 33 पान 75) \section{1\.33 मत्सरासुरविचारणं नाम त्रयस्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवमुक्त्वा सुरान् विप्रान् सस्मार बलमुत्कटम् । तस्य स्मरणमात्रेण प्रादुर्भूता गणाः प्रभोः ॥ 1॥ प्रमोदामोदकाद्याश्च वक्रतुण्डा गजाननाः । चतुर्बाहुधराः सर्वे नानाशस्त्रास्त्रपाणयः ॥ 2॥ केचित् सिंहसमारूढाः केचिन्मूषकवाहनाः । केचिन्मयूरमारूढाः शेषारूढास्तथापरे ॥ 3॥ अश्वारूढास्तथान्ये च मुकुटैः सुविराजिताः । कटकैः कुण्डलैश्चैव नानाभूषणराजिताः ॥ 4॥ भयङ्कराश्च शत्रूणां भक्तेभ्यः सुखदायकाः । महात्मानो महाशब्दा ब्रह्माण्डस्फोटकारकाः ॥ 5॥ नानाक्रीडासमायुक्ताः सदा स्वानन्दभाविताः । गणेशनाममाहात्म्यं कथयन्तः परस्परम् ॥ 6॥ वक्रतुण्डं नमस्कृत्य स्थिताः प्राञ्जलयोऽभवन् । आज्ञां कुरु गणाध्यक्ष करवामस्तवेप्सितम् ॥ 7॥ अस्माकं स्मरणं देव किमर्थं कृतमादरात् । दासान् त्वदीयपादस्य करिष्यामोऽखिलान् जनान् ॥ 8॥ तेषां वचनमाकर्ण्य वक्रतुण्डः प्रतापवान् । उवाच तान् महाभागान् मेघगम्भीरनिस्वनः ॥ 9॥ वक्रतुण्ड उवाच । शृणुध्वं मोदकाद्याश्च मत्सरासुरदैत्यपम् । हनिष्यामि महावीर्यं तेन युद्धं भविष्यति ॥ 10॥ अधुना दारुणं तत्र मया सह महाबलाः । एतदर्थं विशेषेण स्मरणं भवतां कृतम् ॥ 11॥ वक्रतुण्डवचः श्रुत्वा सर्वे हर्षसमन्विताः । गणा ऊचुः प्रणम्यैनं निबद्धकरसम्पुटाः ॥ 12॥ गणा ऊचुः । स्वामिन् वदसि यत्सर्वं तदाश्चर्यमयं बहु । मत्सरासुरनाशश्च एकेन क्रियतेऽधुना ॥ 13॥ त्वत्प्रसादात् सदा सर्वं सुलभं नो गणाधिप । आज्ञां कुरु महाभाग पश्य चैकस्य पौरुषम् ॥ 14॥ गणानां तद्वचो रम्यं श्रुत्वा प्राह गणाधिपः । वक्रतुण्डः प्रसन्नात्मा हर्षयन् सकलानिव ॥ 15॥ वक्रतुण्ड उवाच । भवद्भिः कथितं सर्वं तत्तथा न तदन्यथा । क्रीडार्थं निर्मितो दैत्यो मया मायाप्रभावतः ॥ 16॥ यदि क्षणेन तं दैत्यं नाशयामि प्रभावतः । तदा क्रीडा कथं देवा मया प्रक्रियते परा ॥ 17॥ अतस्तेन महाभागा युध्यध्वं मम सन्निधौ । अष्टावरणहीनेन हन्मि रूपेण तं क्षणात् ॥ 18॥ इति तस्य वचः श्रुत्वा गणा हर्षसमन्विताः । जगर्जुर्नादयन्तस्ते दिशो विदिश एव च ॥ 19॥ तद् दृष्ट्वा परमाश्चर्यं विस्मितास्ते सुरर्षयः । हर्षेण महता युक्ता मेनिरे मत्सरं हतम् ॥ 20॥ ततः सर्वान् समादाय गणान् देवान् मुनीनपि । वक्रतुण्डो ययौ तां च पुरीमीर्ष्याह्वयां पराम् ॥ 21॥ यत्र राज्यं च कुरुते मत्सरः स प्रतापवान् । ब्रह्माण्डस्य महावीरो नानाभोगसमन्वितः ॥ 22॥ देवाङ्गनापरिवृतः सदा तिष्ठति दैत्यपः । मद्यादिपानसंयुक्तो नानावीरपालितः ॥ 23॥ यद्यन्मनसि तेनापि चिन्तितं सफलं सदा । तत्तद्भवति सर्वं स्म तपसा वरदानतः ॥ 24॥ (##Page ## खं\. 1 a\. 33 पान 76) न बुबोध गतं कालं कालेनेव च वञ्चितः । धन्योऽहम्मन्यमानो न मत्समो मानसेऽपरः ॥ 25॥ एकस्मिन् दिवसे तत्र सभायां संस्थितोऽभवत् । वीरैः परिवृतो नाना नृत्यं पश्यन् विनोदतः ॥ 26॥ तत्राकाशात्तदा वाणी बभूव भयदायिका । आगतो मत्सरं हन्तुं वक्रतुण्डो महाबलः ॥ 27॥ श्रुत्वाऽऽकाशभवां वाणीं मूर्च्छितो मत्सरासुरः । पतितः शुष्ककण्ठश्च कम्पमानाङ्गविह्वलः ॥ 28॥ तं तथा पतितं दृष्ट्वाऽसुराः सर्वे भयातुराः । केनोक्तं परुषं वाक्यं हन्मस्तं त्वद्य निश्चितम् ॥ 29॥ ततः केचिन्नभोमार्गे बभ्रमुर्यत्र तत्र ते । ददृशुस्तं न तत्रापि सभायां पुनराययुः ॥ 30॥ सर्वैः कृतः स दैत्येशः सावधानो यथा पुरा । उपविष्टः सभामध्ये हृदयेन विदूयता ॥ 31॥ उवाच हि स्वतो वाचं मत्सरो भयविह्वलः । वचनं किमिदं सत्यमनृतं वा भविष्यति ॥ 32॥ कालस्य कालरूपोऽहं मम मृत्युः कथं भवेत् । असत्या नभसो वाणी न ज्ञाता न श्रुताऽपि च ॥ 33॥ अष्टावरणसंयुक्तं ब्रह्माण्डं सर्वमञ्जसा । अष्टावरणयुक्तेभ्यो मम मृत्युर्न जायते ॥ 34॥ कोऽसौ वक्राननो जन्तुः कथितः कुत्र वर्तते । तं हनिष्यामि दृश्यश्चेत् क्षणमात्रान्न संशयः ॥ 35॥ इति श्रुत्वा वचस्तस्य मत्सरस्य दुरात्मनः । ऊचुः प्रह्लादमुख्यास्तं विनयेन समन्विताः ॥ 36॥ प्रल्हादादय ऊचुः । मा कुरुष्व महाभाग चिन्तां शत्रुनिषूदन । तव मृत्युः कथं भावी पश्चात् सूर्योदयः कथम् ॥ 37॥ अस्माकं शत्रुभावेन स्थिता देवाः सहेश्वराः । जितास्तदपि सर्वे ते छिद्रदर्शिन एव च ॥ 38॥ तैश्च माया कृता च स्यादीदृशी वाऽसुरोत्तम । अन्यथा ते महामृत्युः कथं भवति मानद ॥ 39॥ नेयमाकाशवाणी भोस्तस्माद्देवान् सहेश्वरान् । हनिष्यामोऽद्य दैत्येश शत्रुहीनास्तदा वयम् ॥ 40॥ तेषां वचनमाकर्ण्य मत्सरश्चैव हर्षितः । सत्यमुक्तं भवद्भिर्यद्गन्तव्यं विद्विषां वधे ॥ 41॥ मत्सराज्ञां समादाय निःसृता दैत्यपुङ्गवाः । विचिन्वन्ति स्म सर्वत्र देवान् सर्वान् प्रयत्नतः ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरविचारणं नाम त्रयस्त्रिंशोऽध्यायः ॥ 1\.33 (##Page ## खं\. 1 a\. 34 पान 77) \section{1\.34 देवासुरयुद्धप्रसङ्गो नाम चतुस्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दैत्या भ्रमणयुक्तास्ते आययुर्ढुण्ढिसन्निधौ । यत्र देवगणैर्युक्तो वक्रतुण्डः प्रतापवान् ॥ 1॥ दृष्ट्वा तं वक्रतुण्डं ते भयभीतास्तदाऽभवन् । महाकायं महावीर्यं नरनागस्वरूपिणम् ॥ 2॥ नानावीरैः परिवृतं प्रलयाग्निसमैः परैः । देवैर्हर्षसमायुक्तैः संस्तुतं भक्तिभावितैः ॥ 3॥ मनसा दैत्यपाः सर्वे मेनिरे मृत्युमात्मनः । सत्याकाशभवा वाणी सोऽयं वक्राननो भवेत् ॥ 4॥ वक्रतुण्ड जय त्वं वै जय त्वं जय सर्वदा । देवैः प्रकथ्यते तस्माद्वक्रतुण्डोऽयमागतः ॥ 5॥ यदि युद्धं करिष्यामोऽनेन सार्धं महाद्भुतम् । युद्धे वयं मृताश्चेद्वा वृत्तान्तं को निवेदयेत् ॥ 6॥ अतो मत्सरदैत्येशं गमिष्यामो जवान्विताः । एवं निश्चययुक्तास्ते मत्सरं जग्मुरादरात् ॥ 7॥ स देवो वक्रतुण्डस्तु दूरतः पञ्चयोजनम् । ईर्ष्यापूरं परित्यज्य स्थितः कृत्वा सभां प्रभुः ॥ 8॥ दैत्यास्ते मत्सरं गत्वा वृत्तान्तं तं न्यवेदयन् । भोराजन् सत्यमेवेदं वचनं खसमुद्भवम् ॥ 9॥ नरकुञ्जररूपेण दृष्टो वक्राननः प्रभुः । देवैः समावृतो भूप विचारं कुरु सर्वथा ॥ 10॥ तेषां वचनमाकर्ण्य मत्सरश्चिन्तयान्वितः । बभूव म्लानतुण्डश्च ज्ञात्वा शत्रुं महाबलम् ॥ 11॥ ततः क्रोधसमाविष्टस्तं हन्तुं कृतवान् मनः । आज्ञापयत् स दैत्येन्द्रान् सज्जिता भो भवन्त्विति ॥ 12॥ गमिष्यामि रिपुं हन्तुं वक्रतुण्डं महाबलम् । सदेवं सपरीवारं ततो हृदि सुखं भवेत् ॥ 13॥ आज्ञामात्रेण दैत्येशाः सन्नद्धाः समुपाययुः । हर्षेण महता युक्ता देवमर्दनलालसाः ॥ 14॥ चतुरङ्गं महत्सैन्यं निःसृतं नगराद्बहिः । तन्मध्ये मत्सरो वीरः शुशुभे रथसङ्गतः ॥ 15॥ आगतास्ते त्वराभाजो वक्रतुण्डः स्थितो यतः । तान् दृष्ट्वा देवसङ्घास्तं शशंसुर्गणनायकम् ॥ 16॥ स्वामिन् समागतो दैत्यः स्वयमेव महाप्रभो । यत्करिष्यसि देवस्त्वं त्वरया तत् कुरु प्रभो ॥ 17॥ अस्मान्नोचेच्च दैतेया हनिष्यन्ति महाबलाः । मरणं प्राप्तमस्माभिः कुत्र स्थातुं न शक्यते ॥ 18॥ देवानां वक्रतुण्डश्च श्रुत्वा वचनमादरात् । उवाच विस्मितो भूत्वा मा भयं कुरुत प्रियाः ॥ 19॥ स दैत्यं मत्सरं देवा हनिष्यामि न संशयः । पश्यन्तु कौतुकं युद्धे मदीयं परमाद्भुतम् ॥ 20॥ इत्युक्त्वा वक्रतुण्डः स सिंहारूढोऽभवत्प्रभुः । पाशाङ्कुशकरो गर्जन्मेघनादसमस्वनः ॥ 21॥ तस्य शब्देन सन्त्रस्तं त्रैलोक्यं सचराचरम् । भयभीता दैत्यगणा बभूवुश्च प्रजापते ॥ 22॥ मत्सरो हृदि सन्त्रस्तो वचनं चेदमब्रवीत् । दृश्यते प्रबला सेना किं भविष्यति दैत्यपाः ॥ 23॥ भययुक्तं वचस्तस्य श्रुत्वा तं दैत्यपा जगुः । वयं योत्स्यामहे स्वामिन् पश्य त्वं युद्धजं महः ॥ 24॥ इत्युक्त्वा मत्सरं सर्वे प्रह्लादप्रमुखाः सुराः । वक्रतुण्डं ययुर्वीरा नादयन्तस्त्रिविष्टपम् ॥ 25॥ (##Page ## खं\. 1 a\. 34 पान 78) बाणवृष्टिं महोग्रां ते चक्रुः क्रोधसमन्विताः । ववर्षुरस्त्रशस्त्राणि वर्षाकाले घना इव ॥ 26॥ तैरस्त्रैर्दैत्यराजैश्च हता सेना दिवौकसाम् । देवा विष्णुमुखास्तत्र युयुधुस्तान समागतान् ॥ 27॥ घोरयुद्धं ततस्तेषां देवासुरविनाशनम् । अभवद्दारुणं क्रूरं द्रष्टुं नैव प्रशक्यते ॥ 28॥ देवाश्च दानवाश्चैव युयुधुः शस्त्रपाणयः । मरणे निश्चयं कृत्वा परस्परजयेप्सवः ॥ 29॥ केचिद्बाणमयीं वृष्टिं चक्रुः शक्तीस्तु केचन । चिक्षिपुर्भिन्दिपालांश्च खड्गैर्वै चिच्छिदुः परे ॥ 30॥ बबन्धुरपरे पाशैर्भल्लैर्वा विव्यधुः परे । गदायुद्धं महाघोरं चक्रिरे वीरसत्तमाः ॥ 31॥ मुद्गरैश्च महावीरा मारयामासुरोजसा । मल्लयुद्धं परे चक्रुर्नादयन्तो दिशो दश ॥ 32॥ सैन्यस्य रजसा सर्वं व्याप्तमासीद् दिगन्तरम् । नाभूत् स्वपरबोधोऽपि पुरोगान् जघ्निरे तदा ॥ 33॥ शस्त्रैः शस्त्राणि संवार्य तथास्त्रैरस्त्रसञ्चयम् । बाणैर्बाणान् समारुष्टाश्चिच्छिदुस्ते परस्परम् ॥ 34॥ शस्त्रे भग्ने च ते वीरा मल्लयुद्धं सुदारुणम् । चक्रिरे क्रोधसंयुक्ता मण्डलानि प्रबभ्रमुः ॥ 35॥ हस्तेन हस्तमापीड्य पादैः पादान् प्रगृह्य च । कूर्परं कूपरेणैव मर्दयामासुरोजसा ॥ 36॥ मस्तकं मस्तकेनैव जानुभ्यां जानुनी तथा । ललाटेन ललाटं च स्फालयामासुरञ्जसा ॥ 37॥ एवं युद्धे प्रवृत्ते वै मृताः कैचित्तु मूर्च्छिताः । भग्नाः केऽपि क्षता अन्ये नानाशस्त्रप्रहारतः ॥ 38॥ शोणितौघवहा घोरा नदी जाता दुरत्यया । रक्तेन सर्वतस्तत्र रेणवो मज्जितास्ततः ॥ 39॥ तेन प्रकाशितास्तत्र दिशः स्वपरबोधिकाः । ततोऽभूत्तुमुलं युद्धं यथायोग्यं प्रजापते ॥ 40॥ रथिनो रथिभिः सार्धं गजिनो गजिभिस्तथा । अश्वारूढा हयारूद्वैः पदाताश्च पदातिभिः ॥ 41॥ श्रेष्ठा युयुधिरे श्रेष्ठैर्महाबलसमन्वितैः । प्रबोध्य जघ्निरे केचिद्वीराः समरशालिनः ॥ 42॥ परस्परमभिन्दंस्ते शस्त्रास्त्रैर्मर्मभेदिभिः । सर्वे शुशुभिरे चैव पुष्पिताः किंशुका इव ॥ 43॥ कदाचिज्जयिनो देवाः कदाचिद्दानवास्तथा । न रात्रौ विश्रमं चक्रुः क्रोधयुक्ताः परस्परम् ॥ 44॥ एवं पञ्चदिनं युद्धमभवत्तत्र दारुणम् । न जयं प्राप्नुयुर्देवा दैत्याचाऽपि प्रजापते ॥ 45॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते देवासुरयुद्धप्रसङ्गो नाम चतुस्त्रिंशोऽध्यायः ॥ 1\.34 (##Page ## खं\. 1 a\. 35 पान 79) \section{1\.35 शिवविजयो नाम पञ्चत्रिंशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवं परस्परं घोरं युद्धं कृत्वा महाबलाः । न जयं प्राप्नुवन्ति स्म कर्म चैव यथासुरम् ॥ 1॥ तं दृष्ट्वा परमाश्चर्यं प्रह्लादः कुपितोऽभवत् । धनुः सज्जं महाघोरं कृत्वा बाणान् समाददे ॥ 2॥ मन्त्रयन्ननलास्त्रेण चिक्षेप स शरान् बहून् । तेभ्यो जातो महानग्निः प्रलयानलसन्निभः ॥ 3॥ ददाह देवसेनां स प्रह्लादोऽसुरसत्तमः । भयभीताः सुराः सर्वे जज्वलुश्च समन्ततः ॥ 4॥ हाहाकारं प्रकुर्वन्तो दग्धास्ते जातवेदसा । मर्यादां रणभूमिं च तथा त्यक्त्वा पलायिताः ॥ 5॥ महाग्निः सर्वतस्तान् वै सुरान् वाहनसंयुतान् । प्रबलो दाहयामास प्रह्लादेन प्रचोदितः ॥ 6॥ तेन दैत्यगणाः सर्वे हर्षयुक्ता बभूविरे । प्रह्लादं पूजयन्तस्ते साधु साधु कृतं त्वया ॥ 7॥ सर्वान् पलायमानान् स सुरान् दृष्ट्वा पुरन्दरः । मेघास्त्रं योजयामास धनुषि क्रोधसंयुतः ॥ 8॥ एतस्मिन्नन्तरे तत्र प्रह्लादः समुपागतः । खड्गेन सहसेन्द्रस्य धनुश्चिच्छेद लाघवात् ॥ 9॥ तत इन्द्रः प्रकोपेन वज्रं तत्याज तं प्रति । वज्रेण निहतो भूमौ प्रह्लादः स पपात ह ॥ 10॥ पतितं तं तथा दृष्ट्वा महिषासुर आगतः । गदया देवराजं तं जघान खलु मस्तके ॥ 11॥ गदया निहतः सोऽपि पपात रणमूर्धनि । मघवा मूच्छितोऽत्यन्तं मुखाद्रक्तं समुद्वमन् ॥ 12॥ ततोऽग्निः परमक्रुद्धो जज्वाल ज्वालयासुरम् । महिषो जलरूपोऽभूत् प्लावयामास तं क्षणात् ॥ 13॥ निस्तेजाश्चिन्तया युक्ताः शक्तिं चिक्षेप पावकः । तां खड्गेन महादैत्यः पातयामास भूतले ॥ 14॥ ततो महिषरूपेण शृङ्गाभ्यां दहनं पुनः । चकार मूर्च्छितं क्रुद्धः पपात महसां निधिः ॥ 15॥ ततो ययौ यमस्तं वै दण्डघातेन सोऽहनत् । जक्रे सम्मूर्च्छितं दैत्यं महिषं भयदायकम् ॥ 16॥ एतस्मिन्नन्तरे तत्र प्रतापी च विरोचनः । खड्गेन तं जघानाशु यमं सर्वभयङ्करम् ॥ 17॥ पपात खड्गाघातेन यमो यमवतां प्रभुः । वरुणस्तं बबन्धापि पाशेन च विरोचनम् ॥ 18॥ ततस्तं मोचयामास पाशं छित्वा महाबलः । अन्धकः खड्गाघातेन गदया वरुणं तथा ॥ 19॥ मूर्च्छितं च चकाराऽभूदुत्थितः स विरोचनः । ततो वायुः कुबेरश्च तावुभौ क्रोधमूच्छितौ ॥ 20॥ वायुना खड्गघातेन मूर्च्छितस्त्वमितौजसा । अन्धकासुरनामाऽसौ पपात धरणीतले ॥ 21॥ शम्बरेण हतो वायुर्मुसलेन महाबलः । स पपात तदा भूमौ देवः सर्वधरोऽपि सन् ॥ 22॥ विरोचनेने बाणौघैस्ताडितो धनरक्षकः । मर्मभेदिभिरत्युग्रैः पपाताऽसौ महाबलः ॥ 23॥ एतस्मिन्नन्तरे तत्र विष्णुः स्वयमुपागतः । गदया तं जघानैव विरोचनमथो रिपुम् ॥ 24॥ भिन्नोरसं च दैत्येशं मृततुल्यं चकार ह । अन्धकं चक्रघातेन पातयामास केशवः ॥ 25॥ (##Page ## खं\. 1 a\. 35 पान 80) शम्बरं बाणजालैः सम्पातयामास भूतले । कुपितो माधवस्तत्र चक्रं तत्याज दारुणम् ॥ 26॥ चक्रेण क्षुरधारेण हता दैत्याः सहस्रशः । गदया मूर्च्छिताः केचिन् मुख्या ये तत्र संस्थिताः ॥ 27॥ एतस्मिन् समरे वीरः प्रह्लादः सम्बभूव ह । सावधानो महाभागस्तं ययौ क्रोधदीपितः ॥ 28॥ बाणवृष्टिं चकाराऽसौ महोग्रां देवनाशिनीम् । तया ताञ्च्छिन्नभिन्नाङ्गान् देवांश्चक्रे धरातले ॥ 29॥ गदया देवदेवेशं केशवं युयुधे भृशम् । खड्गेन मूर्च्छितं चक्रे गरुडं दैत्यनायकः ॥ 30॥ ततश्च कुपितो विष्णुस्तं हन्तुं चक्रमाददे । बहुधा भ्रामयामास तत्त्याज ह्यस्त्रमुत्तमम् ॥ 31॥ तन्मस्तकानि दैत्यानां चक्रं चिच्छेद सर्वतः । बाहूदरभुजांश्चैव चकार शकलीकृतान् ॥ 32॥ सहसाऽसुरराजं च प्रह्लादं हन्तुमाययौ । चक्रं तेजोमयं दिव्यं समीपे ज्वलनप्रभम् ॥ 33॥ प्रह्लादस्त्वरयास्त्रं च महाधनुषि सन्दधे । नारायणात्मकं चैव हृदि स्मृत्वा जनार्दनम् ॥ 34॥ मुमोच तन् महास्त्रं वै तेजोरूपममोघकम् । अनिवार्यं जगद्भस्मकारकं कुपितः परः ॥ 35॥ नारायणास्त्रवेगेन चक्रं प्रतिहतं ततः । देवान् सर्वान् ददाहापि महास्त्रं सर्वतः परम् ॥ 36॥ हृदये सहसागत्य पतितं केशवस्य तत् । मूर्च्छितं मृततुल्यं तं चकार च जनार्दनम् ॥ 37॥ ततो मदयुता दैत्या जगर्जुर्हर्षसंयुताः । प्रशशंसुर्महाभागं प्रह्लादं तेजसान्वितम् ॥ 38॥ नारायणास्त्रसन्दग्धान् देवर्षीन् वीक्ष्य शङ्करः । क्षुभितो देवरक्षार्थं पिनाकं स्वकरे दधौ ॥ 39॥ महास्त्रं तत् पाशुपतं सन्दधे क्रोधसंयुतः । बलेन मोचयामास त्वरावान् शङ्करोऽभवन् ॥ 40॥ महास्त्रं वै पाशुपतं तथा नारायणात्मकम् । उभे अस्त्रे संयुगे ते युयुधाते विहायसि ॥ 41॥ देवा मुनिगणास्तत्र हर्षयुक्ता बभूविरे । प्रशशंसुर्महादेवं देवदेवं च शङ्करम् ॥ 42॥ ततः पशुपतिः क्रुद्धस्त्रिशूलं सन्दधे मुने । तत्याज दैत्यसेनायां कुर्वाणं प्रलयं परम् ॥ 43॥ त्रिशूलं च करोति स्म मृतान् दैत्यान् सहस्रशः । प्रह्लादहृदयेकस्मात् पपात यमसन्निभम् ॥ 44॥ तेनाऽसौ पतितो भूमौ वाताहत इव द्रुमः । दैत्यसैन्ये महानासीत्तदा कोलाहलः परः ॥ 45॥ ततस्त्रिशूलवेगेन शितेन सहसाऽसुराः । मूर्च्छिताश्च कृताः केचित् केचिद्वै मारिता मुने ॥ 46॥ सर्वेऽसुरगणास्तत्र पतिता रणमूर्धनि । ततो मत्सरपुत्रौ द्वौ शङ्करं जग्मतुः प्रभो ॥ 47॥ सुन्दरप्रियनामा च विषयप्रिय एव यः । ऊचतुः शङ्करं तत्र क्रोधयुक्तौ महासुरौ ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते शिवविजयो नाम पञ्चत्रिंशोऽध्यायः ॥ 1\.35 (##Page ## खं\. 1 a\. 36 पान 81) \section{1\.36 सुन्दरप्रियविषयप्रियवधो नाम षट्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । वद ब्रह्मन्विशेषेण मम हर्षकरीं कथाम् । विस्तरेण महाभाग वक्रतुण्डप्रभावजाम् ॥ 1॥ मुद्गल उवाच । न शक्यतेऽग्निपुत्रेण विस्तरेण पिनाकिना । शेषेण विधिना वक्तुं सङ्क्षपेण ब्रवीम्यतः ॥ 2॥ दक्ष उवाच । किमुक्तं दैत्यपुत्राभ्यां शङ्करेण श्रुतं वद । श्रुत्वा तत् किं कृतं तेन महादेवेन मानद ॥ 3॥ दैत्याभ्यां किं कृतं तत्र तद्वद त्वं विशेषतः । श्रुत्वा त्वद्वदनाम्भोजात् कथां तृप्याम्यहं न च ॥ 4॥ सूत उवाच । एवमादरमाज्ञाय दक्षस्य प्रयतात्मनः । मुद्गलस्तमुवाचाथ हर्षयुक्तः स शौनक ॥ 5॥ मुद्गल उवाच । दैत्यपुत्रौ महावीर्यौ शङ्करं क्रोधसंयुतौ । यदूचतुश्च तत्सर्वं शृणु दक्ष प्रजापते ॥ 6॥ मत्सरपुत्रावूचतुः । तिष्ठ तिष्ठ महादेव पश्य पौरुषमावयोः । ज्ञातं त्वदीयं सामर्थ्यं न च गन्तुं त्वमर्हसि ॥ 7॥ अस्मदीया महासेना हता सर्वा सदाशिव । दैत्येन्द्राः पातिताः सर्वे त्वया शङ्कर तेजसा ॥ 8॥ पौरुषं दर्शितं पूर्णं सर्वदेवातिगं महत् । अधुना त्वां हनिष्यावो वक्रतुण्डस्य पश्यतः ॥ 9॥ त्वां हत्वा वक्रतुण्डं च हनिष्यावो न संशयः । पश्चात् सर्वान् सुरेन्द्रांश्च ततो मुनिगणान् सुरान् ॥ 10॥ एवमुक्त्वा महादेवं धनुः सज्जं प्रचक्रतुः । तावुवाच महादेवः स्मयमान इदं वचः ॥ 11॥ शिव उवाच । भवद्भ्यां गदितं क्रूरं तत्सर्वं तथ्यमेव च । अधुनाऽयं समुत्पन्नो वक्रतुण्डो महाबलः ॥ 12॥ भूभारहरणार्थं वै भवतां नाशनाय च । अधुना स गतः कालो विपरीतेन कर्मणा ॥ 13॥ वक्रतुण्डप्रसादेन हनिष्यामि समत्सरम् । असुरं बलमत्यर्थं पापरूपं न संशयः ॥ 14॥ इत्युक्त्वा बाणवृष्टिं स चक्रे वै शङ्करः प्रभुः । महोग्रां कालरूपां वै प्रलयस्य प्रकाशिनीम् ॥ 15॥ तां च चिच्छिदतुर्दैत्यो स्वशरैरतिवगितैः । तौ मण्डपं क्षणेनैव चक्रतुः शरसम्भवम् ॥ 16॥ तद्बाणैरपि ते देवाश्छिन्ना भिन्नाः कृता मुने । शङ्करो विस्मितो भूत्वा शूलमुग्रं मुमोच ह ॥ 17॥ आगतं कालरूपं च शूलं दृष्ट्वा महासुरौ । महास्त्रं तौ पाशुपतं मोचयामासतुस्तदा ॥ 18॥ अनिवार्यं महोग्रं वै सर्वभस्मकरं परम् । जज्वाल तेजसा सर्वं ब्रह्माण्डं व्याकुलं ततः ॥ 19॥ त्रिशूलं निष्फलं तेन महास्त्रेण कृतं क्षणात् । शिवस्य हृदये गत्वा पपात भयदायकम् ॥ 20॥ मूर्च्छितः शङ्करस्तेन पतितो धरणीतले । हाहाकारश्च सर्वत्र देवसैन्ये ततोऽभवत् ॥ 21॥ पतितं शङ्करं दृष्ट्वा वक्रतुण्डो महाबलः । स्वां सेनां प्रेरयामास दैत्यमर्दनलालसः ॥ 22॥ गणेशदूतमुख्यास्तेष्वष्टौ तत्राययुः परे । स्वां स्वां सेनां समादाय महाकाया महाबलाः ॥ 23॥ प्रमोदश्चैष आमोदस्तथा ब्रह्मप्रियो मुने । योगप्रियश्च स्वानन्दभोक्ता ज्ञानमयश्च हि ॥ 24॥ सर्वगः सर्वविच्चैव क्रोधयुक्ताः समाययुः । तैः प्रेक्षिताः सुराः सर्वे गतमूर्च्छास्तदाऽभवन् ॥ 25॥ (##Page ## खं\. 1 a\. 36 पान 82) श्रमहीनाः क्षतादिभ्यो हीना जाताः प्रभावतः । तेजसा द्विगुणाश्चैव हृष्टपुष्टा यथा मुने ॥ 26॥ एतस्मिन्नन्तरे तत्र कविना जीवितास्तथा । दैत्याः समुत्थिताः सर्वे नीरुजश्च महाबलाः ॥ 27॥ प्रह्लादप्रमुखा वीराश्चक्रुर्नादं समन्ततः । ब्रह्माण्डमखिलं तेन सनादमभवत् परम् ॥ 28॥ ततो देवगणाः सर्वे शङ्खनादं प्रचक्रिरे । तेन दैत्यगणा भीता बधिरा इव ते स्थिताः ॥ 29॥ शङ्खानां चैव भेरीणां दुन्दुभीनां स्वरैः परैः । वीराणां क्ष्वेडितेनैव हेषितैर्बृंहितस्वनैः ॥ 30॥ रथनेमिस्वनैः सर्वं व्याप्तमासीन्नभो मुने । परस्परं सम्पदं च वीक्ष्य वीक्ष्य च विस्मिताः ॥ 31॥ एतस्मिन्नेव काले ते प्रमोदाद्या गणा ययुः । कुपिताः शस्त्रसंवृष्टिं चक्रिरे दैत्यमोहिनीम् ॥ 32॥ तेषां शस्त्राणि सर्वाणि ह्यमोघानि महामुने । चिच्छिदुर्दैत्यराजानां मस्तकानि भुजादिकान् ॥ 33॥ ब्रह्मप्रियो महाबाहुः शुक्रं धृत्वा प्रपश्यताम् । असुराणां गतो दूरं गुहायां चाक्षिपन् मुनिम् ॥ 34॥ गतं शुक्रं तदा दृष्ट्वा दैत्याः सर्वे भयातुराः । हाहाकारं प्रचक्रुस्ते किं भविष्यति विह्वलाः ॥ 35॥ रक्षिता गुरुरत्युग्रः पश्यतां नो महासुराः । नीतश्च मरणं तस्माच्छ्रेष्ठं किं न मृता वयम् ॥ 36॥ अधुना क्व गमिष्यामस्तस्माद्युद्ध्यामहे वयम् । मरिष्यामोऽथ वा मोचयिष्यामस्तं स्वतेजसा ॥ 37॥ परस्परं चेति दैत्या उक्त्वा मरणनिश्चयाः । उदायुधाश्च सर्वे ते युयुधुर्देवसैनिकैः ॥ 38॥ व्यङ्गा देवाः कृतास्तैस्ते पतिता रणमूर्धनि । हाहाकारश्च सर्वत्र देवसैन्ये प्रवर्तितः ॥ 39॥ ततो ब्रह्मप्रियाद्या ये कुपिताः शस्त्रधारिणः । परशुप्रमुखैः शस्त्रैस्त्रिशूलाङ्कुशपाशकैः ॥ 40॥ शस्त्रैर्दैत्यान्निजघ्नुस्तान् कालरुद्रा इव प्रजाः । तैरस्त्रैर्दैत्यसेनायाः कदनं कृतमञ्जसा ॥ 41॥ बहवश्व मृता दैत्या मूर्च्छिताश्चापरेऽवनौ । पेतुस्ते सर्वशो वीरा प्रह्लादप्रमुखा मुने ॥ 42॥ ततो दैत्यकुमारौ तावागतौ रणमूर्धनि । ऊचतुस्तान् गणांस्तत्र प्रमोदाद्यान् महासुरौ ॥ 43॥ दैत्यपुत्रावूचतुः । प्रमोदामोदकाद्याश्च भवद्भिर्बलमञ्जसा । हतं सर्वं च दैत्यानां दैत्यश्रेष्ठाः प्रमूर्च्छिताः ॥ 44॥ अधुना मरणं प्राप्तं समीपे वः प्रदृश्यताम् । शस्त्रैस्तीक्ष्णैर्हनिष्यावो वक्रतुण्डयुतान् खलान् ॥ 45॥ एवमुक्त्वा स्वबाणांस्तौ ववर्षतुरथासुरौ । ततस्तयोर्बलं वीक्ष्य द्वौ वीरौ समुपस्थितौ ॥ 46॥ सर्वगः सर्वविच्चैव सबलौ धृतकार्मुकौ । बाणवृष्टिं तु संवार्य बाणांश्चिक्षिपतुः परान् ॥ 47॥ अमोघाः सर्वबाणास्ते जग्मुः कालयमोपमाः । दैत्यान् सर्वान् प्रचकुस्ते छिन्नभिन्नात्मकान् मुने ॥ 48॥ मृता मुमूर्षवः केचित्पतिता धरणीतले । अकस्माद्रक्तसम्भूता नदी तत्र प्रवर्तिता ॥ 49॥ तयोर्बलं निरीक्ष्यैव कम्पितौ दैत्युपुङ्गवौ । अग्न्यस्त्रं धनुषि श्रेष्ठं दधतुः क्रोधसंयुतौ ॥ 50॥ यावन् मुमुचतुस्तावत् परशू यमसन्निभो । (##Page ## खं\. 1 a\. 37 पान 83) आगतौ च शिरश्छेदं दैत्ययोश्चक्रतुः क्षणात् ॥ 51॥ मत्सरस्य सुतौ वीक्ष्य मृतौ सर्वे भयातुराः । मत्सरं शरणं जग्मुरूचुर्वृत्तान्तमञ्जसा ॥ 52॥ दैत्या ऊचुः । शृणु दैत्येश वृत्तान्तं रणभूमिसमुद्भवम् । महाभयङ्करं घोरं कथितुं शक्यते न च ॥ 53॥ प्रह्लादप्रमुखाः सर्वे घातिता रणमूर्धनि । मृततुल्या मृता वा किमस्माभिर्ज्ञायते न च ॥ 54॥ तव पुत्रौ महावीर्यौ मृतौ सङ्ग्राममण्डले । कृत्वा युद्धं महाघोरं परशुभ्यां महामते ॥ 55॥ अकस्माद्वक्रतुण्डस्य गणौ द्वौ समुपस्थितौ । ताभ्यां चैव हतौ वीरौ स्वल्पकालेन दैत्यप ॥ 56॥ वक्रतुण्डसमश्चैव न भूतो न भविष्यति । इति स्वान्ते च संज्ञाय देवं तं शरणं व्रज ॥ 57॥ नोचेद्दैत्यगणाः सर्वे नाशं यास्यन्ति निश्चितम् । मा गर्वं कुरु दैत्येश दैत्यान् रक्ष महामते ॥ 58॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते सुन्दरप्रियविषयप्रियवधो नाम षट्त्रिंशोऽध्यायः ॥ 1\.36 \section{1\.37 मत्सरासुरसमागमो नाम सप्तत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः । मुद्गल उवाच । दैत्यानां वचनं श्रुत्वा स दैत्यो मत्सरासुरः । मूर्च्छितः सहसा भूमौ पपात भयविह्वलः ॥ 1॥ अनिश्वसन् दैत्यपस्तु तैराशु विधृतो नृपः । सावधानं प्रचक्रुस्तं प्रयत्नैः परमैस्ततः ॥ 2॥ द्विमुहूर्तेन सम्बुद्धो मत्सरः प्रललाप ह । किं जातं भावि वा किं वा दैवेन विफलं कृतम् ॥ 3॥ तपसा त्वमरत्वं च पृथिवीराज्यमञ्जसा । मया प्राप्तं स्वसामर्थ्यादतुलं तद् वृथा कृतम् ॥ 4॥ अहो हि बलवद् दैवं प्रयत्नो निष्फलो मतः । अचिन्त्या मेऽभयप्राप्तिः पश्चात् सूर्योदयो यथा ॥ 5॥ मृता दैत्या असङ्ख्याश्च मदर्थं नात्र संशयः । मृतौ पुत्रौ महाकालौ कालस्य कथमद्य तौ ॥ 6॥ अधुना शोकसन्तप्तो मरिष्यामि न संशयः । मृतौ पुत्रौ महाकालौ किं कार्यं जीवितेन मे ॥ 7॥ ब्रह्माण्डाधिपतेः पुत्रौ कथं तो निधनं गतौ । कथं मिथ्या हि जातं मे वरदानं महत्तरम् ॥ 8॥ अहो पुत्रौ महावीर्यौ कथं मरणमापतुः । याभ्यां स्वभुजवीर्येण जिता विष्णुमुखाः सुराः ॥ 9॥ अहो पुत्रौ च मां त्यक्त्वा घोरे दुःखार्णवे परे । क्व गतौ वदतं वाक्यमभूतं निष्ठुरौ कथम् ॥ 10॥ सखींश्च पितरं वृद्धं त्यक्त्वा मां सुन्दरप्रिय । विषयप्रिय मद्बलौ कथं मृत्युमुपस्थितौ ॥ 11॥ इति नानाविधं शौकं चक्रे दैत्येन्द्रपालकः । तं ते सभ्यवराः सर्वे सान्त्वयामासुरादरात् ॥ 12॥ वृद्धा ऊचुः । न रोदनं प्रकर्तव्यं त्वया दैत्येन्द्रनायक । रणे मृतौ महावीर्यौ कीर्तिं कृत्वा महत्तराम् ॥ 13॥ देहस्य मरणं नित्यं जन्म चैव तथा प्रभो । किं चित्रं तच्च सञ्जातं येन शोचसि दैत्यप ॥ 14॥ (##Page ## खं\. 1 a\. 37 पान 84) आत्मनो मरणं नैव जन्मशास्त्रेषु कथ्यते । मायामोहं परित्यज्य स्वस्थो भव महामते ॥ 15॥ जन्तोरूर्ध्वक्रिया सर्वा कर्तव्या स्वजनैरपि । अतस्त्वं दैत्यराजेन्द्र सार्थकं त्वेतयोः कुरु ॥ 16॥ अथवा तौ परित्यज्य वक्रतुण्डं जहि प्रभो । अथवा शरणं याहि येनैव कुशलं भवेत् ॥ 17॥ वीरा रुदन्ति कुत्रापि नैव जानीहि दैत्यप । सपत्नान् हर्षसंयुक्तान् मा कुरुष्वाधुना परान् ॥ 18॥ एवं प्रबोधितो दैत्यो मत्सरः क्रोधसंयुतः । आदाय सकलं सैन्यं ययौ सङ्ग्राममण्डलम् ॥ 19॥ मत्सरासुरमायान्तं दृष्ट्वा शम्भ्वादयः सुराः । भयभीताश्च तं प्रोचुर्वक्रतुण्डं प्रणम्य ते ॥ 20॥ स्वामिन् समागतो दैत्यो मत्सरः स प्रतापवान् । यस्याग्रे मशका देवास्तृणरूपा नरादयः ॥ 21॥ यस्याग्रे वशवर्तिन्यः श्रियः सर्वार्थदायिकाः । ब्रह्माण्डं कम्पते यस्य भयात्सोऽयं समागतः ॥ 22॥ यस्य राज्ये महाभागा जना दुःखविवर्जिताः । सर्वर्तुफलदा वृक्षा मेघाः कालप्रवर्षिणः ॥ 23॥ यस्याज्ञा वशगश्वासौ तपत्येव दिवाकरः । न शीतं प्रबलं तत्र मत्सरे राज्यभोगिनि ॥ 24॥ न रोगाः प्रचरन्तीह भयभीताः सम्मततः । न च चोरादिसन्त्रस्तं जगद्राज्यं प्रशासति ॥ 25॥ यस्य पूजा च सर्वत्र जगति क्रियते जनैः । यज्ञादि सर्वमखिलं भुक्तं येन महात्मना ॥ 26॥ कालो बिभेति यं दृष्ट्वा तदाज्ञा पालकोऽभवत् । कर्मखण्डनमप्यत्र कृतं येन सुरारिणा ॥ 27॥ न स्वाहा न स्वधा यत्र न वषट्कार एव च । न वेदाध्ययनाचारो मत्सरे राज्यकर्तरि ॥ 28॥ न स्नानादिक्रिया यत्र न स्वधर्मः स्वभावजः । न वर्णाश्रमयोर्धर्मो मत्सरे राज्यकर्तरि ॥ 29॥ देवाः श्वापदतुल्या वै भ्रमन्ति वनगोचराः । अन्नवस्त्रादिसंहीनाः कृता दैत्येन्द्रकेण भोः ॥ 30॥ मुनयस्तपसा हीनाः शापसामर्थ्यहीनकाः । कृता मत्सरदैत्येन सोऽयं स्वामिन् समागतः ॥ 31॥ देवाङ्गनाश्च तत्कन्या नागकन्या महात्मना । भुक्ता नानाविधा भोगाः सोऽयं मत्सर आगतः ॥ 32॥ नरकन्याः पशोःकन्या मुनिकन्याः समाहृताः । बलेन न समं यस्य ब्रह्माण्डे सोऽयमागतः ॥ 33॥ यस्याष्टावरणैर्मृत्युर्न भवेच्च कदाचन । सोऽयं समागतो दैत्यः पश्य पश्य गणाधिप ॥ 34॥ इत्येवं ब्रुवतो देवान् वक्रतुण्डो महाबलः । मा भयं कुरुत प्राज्ञा हनिष्यामीति सोऽब्रवीत् ॥ 35॥ सिंहारूढो महाबाहुरेकदन्तविराजितः । पाशाङ्कुशधरो भूत्वा ययौ सङ्ग्राममण्डलम् ॥ 36॥ प्रमोदामोदकाद्यैश्च संवृतं युद्धलालसम् । तं दृष्ट्वा क्रोधसंयुक्तो मत्सरः प्राह भर्त्सयन् ॥ 37॥ मत्सरासुर उवाच । किमर्थमागतस्त्वं मे वक्रतुण्ड रणेऽग्रतः । अद्यैव त्वां हनिष्यामि मा मुखं दर्शयस्व रे ॥ 38॥ मूढोऽसि येन सङ्ग्रामं कर्तुमागत एव च । न मे मृत्युर्भवेदष्टावरणैर्देहधारिभिः ॥ 39॥ (##Page ## खं\. 1 a\. 38 पान 85) शम्भुविष्णुमुखैर्देवैः प्रेरितस्त्वं न बुध्यसे । मोहभावेन संयातो मत्सरेण युयुत्सुना ॥ 40॥ हन्मि त्वामेकबाणेन ससैन्यं नात्र संशयः । पदाघातेन मे भूमिर्विशीर्णा जायते खल ॥ 41॥ तलप्रहारसंयुक्ताः पर्वताश्चूर्णतां गताः । तस्याऽग्रे कथमायातः कालेन प्रेरितोऽथवा ॥ 42॥ शब्दगर्जनमात्रेण कम्पते सचराचरम् । तस्याग्रे त्वं सुसङ्ग्रामं किं करिष्यसि तद्वद ॥ 43॥ ब्रह्माण्डं सकलं युद्धे जितं येन प्रभावतः । तदा त्वं कुत्र गुप्तः सन् स्थितोऽसि भयभावितः ॥ 44॥ समीचीनमिदं मूढाऽधुना खल कृतं त्वया । दृष्टेः समीपगो जातो हतो मम भविष्यसि ॥ 45॥ शरणं याहि मे दुष्ट जीवितुं यदि चेच्छसि । मदाज्ञावशगो भूत्वा वने तिष्ठ यथासुखम् ॥ 46॥ मूढभावेन संयातं त्वां न हन्मि च निर्बलम् । प्रेरकान् मुनिदेवांस्ते तान् हनिष्यामि निश्चितम् ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरसमागमो नाम सप्तत्रिंशोऽध्यायः ॥ 1\.37 \section{1\.38 वक्रतुण्डविजयो नामाष्टत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः । मुद्गल उवाच । एवं ब्रुबन्तमत्यन्तं मत्सरं क्रोधसंयुतम् । वक्रतुण्डः प्रसन्नात्मा स्मयन्निव जगाद तम् ॥ 1॥ वक्रतुण्ड उवाच । मा गर्वं कुरु दैत्येश नाहं देवो न मानुषः । नासुरो नैव नागश्च न गन्धर्वो न पर्वतः ॥ 2॥ न नानायोनिजो जन्तुर्नाष्टावरणजस्तथा । ब्रह्मरूपोऽहमानन्दानन्दकारक एव च ॥ 3॥ त्वां हन्तुं मुनिदेवानां स्थापनार्थमिहागतः । हनिष्यामि त्वसन्देहाद देत्यनायक दुर्मते ॥ 4॥ शिथिलं वरपुण्यं ते साम्प्रतं पापसञ्चयात् । नानापापफलार्थस्य दाता तेऽहं समागतः ॥ 5॥ अकर्तुं कर्तुमीशं मामन्यथाकर्तुमादरात् । जानीहि मत्सर त्वं वै किं करिष्यसि तद्वद ॥ 6॥ जीवितुं चेच्छसि प्राज्ञ तदा मां शरणं व्रज । स्वस्थाने धर्मविद्वेषं त्यक्त्वा त्वं तु सुखी भव ॥ 7॥ देवादीनां च विद्वेषं त्यक्त्वा तिष्ठसि दैत्य चेत् । तदा त्वां न हनिष्यामि जानीहि त्वं मतं मम ॥ 8॥ मुद्गल उवाच । वक्रतुण्डवचः श्रुत्वा मत्सरो विस्मितोऽभवत् । उवाच तं प्रसन्नात्मा भक्तिभावेन यन्त्रितः ॥ 9॥ मत्सर उवाच । वक्रतुण्ड नमस्तुभ्यं वद मे सकलं प्रभो । संशयं छिन्धि तं पूर्वं हृदिस्थं गणनायक ॥ 10॥ यदि त्वं सगुणो नासि निर्गुणोऽपि न वर्तसे । ब्रह्मरूपोऽसि सर्वेश तदाकारधरः कथम् ॥ 11॥ अन्यच्च त्वं महाभाग ब्रह्मभावेन संस्थितः । सुरासुरसमं ब्रह्म कथमेकं समाश्रितः ॥ 12॥ असुराणां निहन्ता त्वं सुराणां पालकोऽधुना । एतं मे संशयं ब्रह्मन् छेत्तुमर्हसि विघ्नप ॥ 13॥ मत्सरस्य वचः श्रुत्वा वक्रतुण्डः प्रतापवान् । उवाच तं महावीरं भावं दृष्ट्वा हृदि स्थितम् ॥ 14॥ (##Page ## खं\. 1 a\. 38 पान 86) वक्रतुण्ड उवाच । शृणु मत्सर यत्पृष्टं त्वया बुद्धिविशारद । तत्सर्वं कथयिष्यामि संशयच्छेदनाय ते ॥ 15॥ अखिलं ब्रह्मरूपेण मया सृष्टं चराचरम् । लीलार्थं बन्धहीनेन स्वस्वधर्मयुतं परम् ॥ 16॥ पुरुषप्रकृतिभ्यां तत् पाल्यते ह्रियते मया । तयोर्हृदि स्थितेनैव चिन्तामणिस्वरूपिणा ॥ 17॥ सर्वेषां चित्तवृत्तेश्च चालकोऽहं न संशयः । मदाज्ञावशगं सर्वं वर्तते दैत्यपुङ्गव ॥ 18॥ यदा स्वधर्ममत्यन्तं त्यक्त्वा देवगणेश्वराः । दैत्यानां निधनार्थं च यतन्ते मूलनाशकाः ॥ 19॥ तदा दैत्यहृदिस्थोऽहं तपसि प्रेरकोस्म्यतः । दैत्याः कुर्वन्ति च तपो देवानां प्रजिघांसया ॥ 20॥ तपसा वरलाभेन देवान् घ्नन्ति महाबलाः । ततस्ते सततं देवाः सत्ताहीना भवन्ति वै ॥ 21॥ ततोऽहं देवसङ्घानां विपरीतो न संशयः । भवामि चासुराणां वै सिद्धिदाता महासुर ॥ 22॥ यदि दैत्या महादुष्टास्त्यक्त्वा घ्नन्ति स्वधर्मकम् । देवान् मूलविहीनांश्च कर्तुमिच्छन्ति दानव ॥ 23॥ तदाऽहं देवरूपेण तेषां हृदि समास्थितः । छिद्रं प्रकाशयाम्यादौ हनने दैत्यरक्षसाम् ॥ 24॥ ततस्तेनैव देवेन्द्रा मार्गेण सुरविद्विषः । घ्नन्ति मत्सर ते सर्वं कथितं मे चरित्रकम् ॥ 25॥ यदि स्वहृदये देवा निश्चयं कुर्वते परम् । दैत्यानां तपसां विघ्नं कर्तव्यमिति साम्प्रतम् ॥ 26॥ तदाऽहं वरदाता च भवाम्यसुरनायक । दैत्येभ्यो नात्र सन्देहो देवगर्वप्रहारकः ॥ 27॥ यदि दैत्या महाभागा देवैर्जाता दुरासदाः । तदाऽहं दैत्यनाशाय भवामि तनुधारकः ॥ 28॥ यदा दैत्याश्च देवाश्च स्वस्वधर्मपरायणाः । तदाऽहं ब्रह्मभावेन स्थितस्तेषां हृदि ह्यहो ॥ 29॥ त्वया प्रपीडिता देवास्त्यक्त्वा धर्मं स्वभावजम् । अतस्त्वां हन्तुमायातो दैत्यराज महामते ॥ 30॥ इत्युक्त्वा निजरूपं तद्दर्शयामास विघ्नपः । बिन्दुमात्रे ब्रह्मणि स्वे संस्थितं सुन्दरं मुने ॥ 31॥ वक्रतुण्डप्रसादेन तस्य दर्शनजेन च । फलेन दैत्यराजोऽपि दिव्यं चक्षुरवाप्तवान् ॥ 32॥ तेनैव चक्षुषा तेन दैत्येन परमाद्भुतम् । दृष्टं रूपं गणेशस्य ब्रह्माकारं प्रजापते ॥ 33॥ न न्यूनं नाधिकं तत्र न समं चात्मना न च । चतुष्पादमयं ब्रह्म पादहीनं स्वभावतः ॥ 34॥ न देहो न च देह्यत्र सगुणो निर्गुणो न च । न मायामायिको भाति वक्रतुण्डो गजाननः ॥ 35॥ देहं सगुणरूपं च निर्गुणं मस्तकं मुने । गजवक्त्रमयं तेन दृष्टं भिन्नं प्रभावतः ॥ 36॥ तयोर्योगकरः साक्षाद् वक्रतुण्डः प्रतापवान् । संयुक्तोऽवयवाद्यैश्च ज्ञातो दैत्याधिपेन सः ॥ 37॥ ततस्तं प्रणनामाथ भक्तियुक्तेन चेतसा । तुष्टाव परया भक्त्या बद्धाञ्जलिपुटोऽसुरः ॥ 38॥ मत्सरासुर उवाच । नमामि वक्रतुण्डं च चतुष्पादं चतुःपरम् । चतुर्देहविहीनं च बिन्दुमात्रे व्यवस्थितम् ॥ 39॥ साकारं च निराकारं मायारूपधरं प्रभुम् । (##Page ## खं\. 1 a\. 38 पान 87) नमामि मायिनं तं च मायाहीनस्वरूपकम् ॥ 40॥ जगन्मयं च तद्धीनं सर्वकामप्रपूरकम् । ब्रह्मभूयप्रदं चैव नमामि गणनायकम् ॥ 41॥ सिंहारूढं चतुर्बाहुं विघ्ननाशं नमामि च । सिद्धिबुद्धिपतिं चैव सिद्धिबुद्धिप्रदायकम् ॥ 42॥ अनन्तलीलया युक्तं लीलाहीनं नमामि तम् । अव्यक्तं व्यक्तरूपं वै नमामि स्वहृदि स्थितम् ॥ 43॥ वेदान्तवेद्यं सज्योतिर्ज्योतिषामपि भासकम् । नमामि सच्चिदानन्ददेहरूपं गजाननम् ॥ 44॥ योगिनां हृदि संस्थं च योगिभ्यो योगदायकम् । भावाभावमयं देवं नमामि भववर्जितम् ॥ 45॥ सर्वत्र पक्षहीनं तं सर्वपक्षधरं प्रभुम् । नमामि वक्रतुण्डाख्यं ब्रह्मब्रह्माधिपं विभुम् ॥ 46॥ अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः । सर्वाकारनिराकारहीनोऽयं वक्रतुण्डकः ॥ 47॥ शरणं ते प्रपन्नोऽस्मि पाहि मां भक्तवत्सल । प्रवणं त्वत्पदे नित्यं संसारोत्तारणैषिणम् ॥ 48॥ एवं स्तुत्वा वक्रतुण्डं पादयोर्निपपात ह । पुनः पुनः प्रणम्याऽसौ बद्धाञ्जलिपुटः स्थितः ॥ 49॥ स दृष्ट्वा तादृशं दैत्यं भक्तियुक्तं गजाननः । जगाद तं महाभागं भक्तेशो भावतोषितः ॥ 50॥ वक्रतुण्ड उवाच । मत्सर त्वद्विनाशाय कुपितोऽहं न संशयः । शरणागतनाशं च नेच्छामि वृणु वाञ्छितम् ॥ 51॥ इदं त्वया कृतं स्तोत्रं मत्प्रीतर्वर्धनं महत् । महैश्वर्यायुरारोग्यदायकं धनधान्यदम् ॥ 52॥ पुत्रपौत्रकलत्रादिनानासम्पत्करं परम् । धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ 53॥ मुद्गल उवाच । वक्रतुण्डवचः श्रुत्वा मत्सरो भक्तिसंयुतः । जगाद वचनं तत्र वक्रतुण्डं कृताञ्जलिः ॥ 54॥ मत्सर उवाच । प्रसन्नो यदि सर्वेश मह्यं देयो वरो यदि । सुदृढां च तदा भक्तिं त्वदीयां देहि विघ्नप ॥ 55॥ अन्यं त्वं मे वरं देहि त्वद्भक्तास्ते च मे प्रियाः । स्थानं देहि तथा वृत्तिं योगक्षेमकरीं प्रभो ॥ 56॥ मत्सरस्य वचः श्रुत्वा वक्रतुण्डस्तमब्रवीत् । अचला पदि मे भक्तिरद्य ते सम्भविष्यति ॥ 57॥ स्वस्वधर्मरतान् जन्तूंस्तान् रक्षस्व च मत्सर । मदीयान् प्रवरान् भक्तांस्तान पालय च यत्नतः ॥ 58॥ मदीयमूर्तिपूजा च यत्रादौ स्मरणं भवेत् । सर्वारम्भेषु तत्र त्वं मा विघ्नं कुरु दैत्यप ॥ 59॥ अन्यत्र सर्वभावेषु कर्मज्ञानादिकर्तृषु । आसुरेणैव वर्तस्व फलं ग्राह्यं त्वयाऽसुर ॥ 60॥ तेषां हृदि समाविश्य कुरु राज्यं महामते । मद्भक्त्यादिषु भावेषु दासवत्त्वं सदा भव ॥ 61॥ एवमुक्तो महादैत्यस्तथेति तमुवाच ह । प्रणिपत्य गणेशानं हर्षयुक्तेन चेतसा ॥ 62॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डविजयो नामाष्टत्रिंशोऽध्यायः ॥ 1\.38 (##Page ## खं\. 1 a\. 39 पान 88) \section{1\.39 वक्रतुण्डान्तर्धानं नामैकोनचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मत्सरं शान्तिमापन्नं दृष्ट्वा देवर्षयस्तदा । प्रहृष्टमनसो जातास्तुष्टुवुस्तं गजाननम् ॥ 1॥ देवर्षय ऊचुः । सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवन्द्यम् । अपारस्वरूपं स्वसंवेद्यमेकं नमामः सदा वक्रतुण्डं भजामः ॥ 2॥ अजं निर्विकल्पं कलाकालहीनं हृदिस्थं सदा साक्षिरूपं परेशम् । जनज्ञानकारं प्रकाशैर्विहीनं नमामः सदा वक्रतुण्डं भजामः ॥ 3॥ अनन्तस्वरूपं सदानन्दकन्दं प्रकाशस्वरूपं सदा सर्वगं तम् । अनादिं गुणादिं गुणाधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ 4॥ धरावायुतेजोमयं तोयभावं सदाकाशरूपं महाभूतसंस्थम् । अहङ्कारधारं तमोमात्रसंस्थं नमामः सदा वक्रतुण्डं भजामः ॥ 5॥ रविप्राणविष्णुप्रचेतोयमेशविधात्रश्विवैश्वानरेन्द्रप्रकाशम् । दिशां बोधकं सर्वदेवाधिरूपं नमामः सदा वक्रतुण्डं भजामः ॥ 6॥ उपस्थत्वगुक्तीक्षणस्थप्रकाशं कराङ्घ्रिस्वरूपं कृतघ्राणजिह्वम् । गुदस्थं श्रुतिस्थं महाखप्रकाशं नमामः सदा वक्रतुण्डं भजामः ॥ 7॥ रजोरूपसृष्टिप्रकाशे विधिं तं सदा पालने केशवं सत्त्वसंस्थम् । तमोरूपधारं हरं संहरं तं नमामः सदा वक्रतुण्डं भजामः ॥ 8॥ दिशाधीशरूपं सदाशास्वरूपं ग्रहादिप्रकाशं ध्रुवादिं खगस्थम् । अनन्तोडुरूपं तदाकारहीनं नमामः सदा वक्रतुण्डं भजामः ॥ 9॥ महत्तत्वरूपं प्रधानस्वरूपमहङ्कारधारं त्रयीबोधकारम् । अनाद्यन्तमायं तदाधारपुच्छं नमामः सदा वक्रतुण्डं भजामः ॥ 10॥ सदा कर्मधारं फलैः स्वर्गदं तमकर्मप्रकाशेन मुक्तिप्रदं तम् । विकर्मादिना यातनाधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ 11॥ अलोभस्वरूपं सदा लोभधारं जनज्ञानकारं जनाधीशपालम् । नृणां सिद्धिदं मानवं मानवस्थं नमामः सदा वक्रतुण्डं भजामः ॥ 12॥ लतावृक्षरूपं सदा पक्षिरूपं धनादिप्रकाशं सदा धान्यरूपम् । प्रसूपुत्रपौत्रादिनानास्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥ 13॥ खगेशस्वरूपं वृषादिप्रसंस्थं मृगेन्द्रादिबोधं मृगेन्द्रस्वरूपम् । धराधारहेमाद्रिमेरुस्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥ 14॥ सुवर्णादिधातुस्थसद्रङ्गसंस्थं समुद्रादिमेघस्वरूपं जलस्थम् । जले जन्तुमत्स्यादिनानाविभेदं नमामः सदा वक्रतुण्डं भजामः ॥ 15॥ सदा शेषनागादिनागस्वरूपं सदा नागभूषं च लीलाकरं तैः । सुरारिस्वरूपं च दैत्यादिभूतं नमामः सदा वक्रतुण्डं भजामः ॥ 16॥ वरं पाशधारं सदा भक्तपोषं महापौरुषं मायिनं सिंहसंस्थम् । चतुर्बाहुधारं सदा विघ्ननाशं नमामः सदा वक्रतुण्डं भजामः ॥ 17॥ गणेशं गणेशादिवन्द्यं सुरेशं परं सर्वपूज्यं सुबोधादिगम्यम् । महावाक्यवेदान्तवेद्यं परेशं नमामः सदा वक्रतुण्डं भजामः ॥ 18॥ अनन्तावतारैः सदा पालयन्तं स्वधर्मादिसंस्थं जनं कारयन्तम् । सुरैर्दैत्यपैर्वन्द्यमेकं समं त्वां नमामः सदा वक्रतुण्डं भजामः ॥ 19॥ (##Page ## खं\. 1 a\. 39 पान 89) त्वया नाशितोऽयं महादैत्यभूपः सुशान्तेर्धरोऽयं कृतस्तेन विश्वम् । अखण्डप्रहर्षेण युक्तं च तं वै नमामः सदा वक्रतुण्डं भजामः ॥ 20॥ न विन्दन्ति यं वेदवेदज्ञमर्त्या न विन्दन्ति यं शास्त्रशास्त्रज्ञभूपाः । न विन्दन्ति यं योगयोगीशकाद्या नमामः सदा वक्रतुण्डं भजामः ॥ 21॥ न वेदा विदुर्यं च देवेन्द्रमुख्या न योगैर्मुनीन्द्रा वयं किं स्तुमश्च । तथाऽपि स्वबुध्या स्तुतं वक्रतुण्डं नमामः सदा वक्रतुण्डं भजामः ॥ 22॥ मुद्गल उवाच । एवं स्तुत्वा वक्रतुण्डं स्थिता देवषर्यः प्रभो । बद्धाञ्जलिपुटाः सर्वे तूष्णीम्भावेन मानद ॥ 23॥ देवानां च मुनीनां स स्तुतिं श्रुत्वा गजाननः । उवाच तान् प्रसन्नात्मा हषर्यन् वचनं महत् ॥ 24॥ वक्रतुण्ड उवाच । शृणुध्वं मुनयः सर्वे देवा मे वचनं महत् । भवत्कृतमिदं स्तोत्रं मत्प्रीतेर्वधनं भवेत् ॥ 25॥ अनन स्तौति यो नित्यं मां तस्य परिपूरये । भोगान्नानाविधांश्चैव पुत्रपौत्रादिसम्पदः ॥ 26॥ यं यमिच्छति तं तं च दास्येऽहं नात्र संशयः । भुक्तिमुक्तिप्रदं चैतद्ब्रह्मभूयकरं भवेत् ॥ 27॥ नानासिद्धिप्रदं चैव हृदि बुद्धिप्रकाशकम् । सुरेन्द्रैर्वन्द्यतां याति यो मां स्तौति त्वनेन सः ॥ 28॥ सहस्रावर्तनान् मर्त्यः कारागृहगतं नरम् । मोचयेन्नात्र सन्देहो मत्प्रियः सर्वदा भवेत् ॥ 29॥ अपराधशतैर्युक्तो यो वै भवति मानवः । तस्यापराधसहनं करोमि स्तोत्रपाठतः ॥ 30॥ एकविंशतिवारं य एकविंशद्दिनानि वै । पठिष्यति सदा तस्मै चिन्तितं प्रददाम्यहम् ॥ 31॥ एकविंशतिकाः श्लोका भवद्भिर्मत्प्रियात्मकैः । कृतास्तैर्मां स देवास्तु स्तुता वै मुनयोऽखिलाः ॥ 32॥ तेन विघ्नविहीनाश्च स्वधर्मरुचयस्तथा । भविष्यथ महाभागा भुक्तिमुक्तिप्रदास्तथा ॥ 33॥ वरं ब्रूत महाभागा येषां यन्मनसि स्थितम् । तद्दास्यामि न सन्देहः स्तोत्रसन्तोषितो ह्यहम् ॥ 34॥ मुद्गल उवाच । एवमुक्ताः सुराः सर्वे मुनयस्तं प्रणम्य च । प्रहृष्टमानसा ऊचुर्वक्रतुण्डं महाबलम् ॥ 35॥ देवर्षय ऊचुः । यदि प्रसन्नतां यातो वक्रतुण्ड ददासि चेत् । त्वदीयामचलां भक्तिं देहि नाथ दयानिधे ॥ 36॥ यदि प्राप्ता त्वदीया च भक्तिर्जन्तोस्तदा प्रभो । किं दुर्लभं भवेत्तस्य हस्तगाः सर्वसिद्धयः ॥ 37॥ अतो भक्तिं महाभाग देहि नो विघ्ननायक । तया तृप्ता भविष्यामस्त्वत्पादप्रवणा वयम् ॥ 38॥ तेषां वचनमाकर्ण्य देवदेवो गजाननः । जगाद भावगम्भीरं ज्ञाता विज्ञजनप्रियः ॥ 39॥ वक्रतुण्ड उवाच । मदीया भक्तिरचला भविष्यति न संशयः । भवतां भावयुक्तानां भो भो देवर्षयः खलु ॥ 40॥ अन्तर्दधे स उक्तैवं वक्रतुण्डो गणेश्वरः । पश्यतां मुनिदेवानां स्वानन्दस्थो बभूव ह ॥ 41॥ ततो देवर्षयः सर्वे खिन्नाः स्वस्वपदं ययुः । (##Page ## खं\. 1 a\. 40 पान 90) ध्यायन्तश्च तमेवैते वक्रतुण्डं सुसिद्धिदम् ॥ 42॥ मत्सरोऽपि ततः सर्वैर्दैत्यैः परिवृतो ययौ । स्वं पदं पालयन् शीघ्रं सुशान्तो ह्यभवत् सदा ॥ 43॥ तं त्यक्त्वा दैत्यसङ्घास्ते ययुः स्वं स्वं गृहं मुने । एवं मत्सरमाहात्म्यं वक्रतुण्डेन कारितम् ॥ 44॥ स एव वक्रतुण्डस्तु सृजत्यवति च प्रभुः । हरते भावहीनः सन् नाद्यमध्यान्तगः स्वयम् ॥ 45॥ एवं नानावतारेण स्वस्वधर्मरतान् सुरान् । असुरान् मानवादींश्च कुरुते वक्रतुण्डकः ॥ 46॥ अवतारा अनन्ताश्च वक्रतुण्डस्य भो विभो । चरित्रमखिलं तेषां कथितुं शक्यते न वै ॥ 47॥ ब्रह्मणा षण्मुखेनाऽपि विष्णुना शङ्करेण च । शेषेण मुनिभिश्चैव वेदैः काहं च तत्र वै ॥ 48॥ दिवोदासशमार्थाय स एवं वक्रतुण्डकः । शिवपुत्रत्वमापन्नो ढुण्ढिराजेति नामतः ॥ 49॥ वामनस्य वरं दातुं स एव गणनायकः । प्रकटोऽभून् महातेजास्तस्याग्रे भक्तपालकः ॥ 50॥ एवं नानावतारैश्च भक्तरक्षणलालसः । करोति भक्तसंरक्षां जानीहि त्वं प्रजापते ॥ 51॥ ब्रह्मणा सृष्टिकार्यार्थं व्याकुलेन स न स्मृतः । वक्रतुण्डस्ततो दैत्यो मत्सरः प्रविवेश तम् ॥ 52॥ तेनासुरस्वभावेन पीडितो विधिरद्भुतम् । विघ्नयुक्तोऽभवत्तत्र सृष्टिं कर्तुं न स क्षमः ॥ 53॥ पुरातनं वचः स्मृत्वा पुनस्तं शरणं ययौ । विधिर्विघ्नविहीनः स ससर्ज सकलं जगत् ॥ 54॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डान्तर्धानं नामैकोनचत्वारिंशोऽध्यायः ॥ 1\.39 \section{1\.40 ब्रह्मणस्तपश्चरणं नाम चत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वया श्रावितं महत् । चरित्रं वक्रतुण्डस्य ब्रह्मभूयकरं महत् ॥ 1॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायतेऽमृततो यथा । इच्छामि तत्पुनः श्रोतुं पूजितो विधिना कथम् ॥ 2॥ विस्तरेण च मे ब्रूहि कथां पापापनोदिनीम् । श्रोतुः प्रष्टुश्च वक्तुश्च त्रयाणां सर्वसिद्धिदाम् ॥ 3॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलस्तमुवाच ह । उत्फुल्लनयनो हर्षाद्गाणेशेन्द्रः स शौनक ॥ 4॥ मुद्गल उवाच । शृणु दक्ष महाभाग धन्योऽसि न च संशयः । येन ते गणराजस्य कथायां प्रीतिरद्भुता ॥ 5॥ अल्पपुण्यवतो ढुण्ढिकथाया अवधारणे । श्रवणे च तथा प्रीतिर्जायते न कदाचन ॥ 6॥ अतस्तेहं प्रवक्ष्यामि त्वदादरसुतोषितः । सङ्क्षेपेण कथां दिव्यां गणेशस्य महात्मनः ॥ 7॥ प्रलयादौ गणेशेन सृष्टाः पञ्च सुराधिपाः । तेषां तपःप्रभावेण प्रसन्नो वरदोऽभवत् ॥ 8॥ वरस्यैव प्रभावेण समर्थास्ते बभूविरे । (##Page ## खं\. 1 a\. 40 पान 91) स्वस्वकार्ये प्रवृत्ताश्च सावधानेन चेतसा ॥ 9॥ सृष्टिप्रकरणे ब्रह्मा प्रवृत्तो जगतोऽभवत् । न सस्मार गणेशानं विस्मृत्यादौ तदर्चनम् ॥ 10॥ तेन भ्रान्तोऽभवत् सद्यो मानसे गर्वमादधे । त्रिलोके नैव मत्तुल्यः स्रष्टाऽहं नात्र संशयः ॥ 11॥ सृजामि सकलं विश्वं तदा विष्णुश्च पाति वै । रुद्रः संहरते तच्च शक्तिर्मोहं करोति च ॥ 12॥ सूर्यः कर्मप्रकाशं च करोति जगति प्रभुः । न सृष्टं चेन् मया विश्वं देवत्वं तु निरर्थकम् ॥ 13॥ ममाज्ञादौ गणेशेन कृता सृष्टौ विशेषतः । मदीयां पात्रतां दृष्ट्वा तस्मान्नान्योऽस्ति मत्समः ॥ 14॥ इति गर्वेण मनसि मोहितोऽभूत् पितामहः । ततो विघ्नगणास्तत्र प्रबभूवुरनेकशः ॥ 15॥ सृष्टिं विरचयन्तं तं ब्रह्माणं प्राप्य दारुणः । नानारूपा महावीर्यास्ताडयामासुरोजसा ॥ 16॥ त्रिनेत्राः पञ्चनेत्राश्च पृष्ठनेत्रा महाबलाः । दशतुण्डा सहस्रं च मुखानि दधतः परे ॥ 17॥ एवं नानास्वरूपास्ते विधिं धृत्वा प्ररेमिरे । बालक्रीडनकं कृत्वा दुःखयुक्तं महाबलाः ॥ 18॥ एवं स परवान् ब्रह्मा गर्वं सर्वं प्रमुच्य वै । जगाम शरणं देवं गणेशं विघ्ननायकम् ॥ 19॥ गतगर्वो हृदि स्मृत्वा तुष्टाव गणनायकम् । तेन विघ्नगणाः sarveM.atardhAnaM तत्र चक्रिरे ॥ 20॥ मुक्तो विघ्नैस्तदा ब्रह्मा तताप परमं तपः । षडक्षरेण मन्त्रेण वक्रतुण्डमतोषयत् ॥ 21॥ वायुभक्षोऽभवद्ब्रह्मा पादाङ्गुष्ठाग्रसंस्थितः । चकार तेजसा वृत्तिं गणेशे निश्चलां ततः ॥ 22॥ एवं दिव्यसहस्रं स तपस्तेपे सुदारुणम् । ततो भूतानि सर्वानि व्याकुलाणि तदाऽभवन् ॥ 23॥ ततस्तस्योग्रतपसा प्रसन्नो वक्रतुण्डकः । आययौ भक्तराजं तं भक्तिभावेन तोषितः ॥ 24॥ तेजोरूपी महाकायो वक्रतुण्डश्चतुर्भुजः । सिंहारूढस्त्रिनेत्रश्च पाशाङ्कुशधरो विभुः ॥ 25॥ वरदाभयहस्तश्च पृथुवक्षा महोदरः । सिद्धिबुद्धियुतश्चिन्तामणिना च विराजितः ॥ 26॥ नानालङ्कारसंयुक्तः शेषनाभिर्गजाननः । सिन्दूरारुणदेहश्च नानावस्त्रधरः प्रभुः ॥ 27॥ तं दृष्ट्वा भयभीतोऽसौ विधाता स्तौति तं परम् । गणेशं हृदि सञ्चिन्त्य नानास्तोत्रैर्विधानतः ॥ 28॥ वक्रतुण्डः स्तुवन्तं तमुवाच घननिस्वनः । वरं वृणु विधातस्त्वं दास्यामि तु न संशयः ॥ 29॥ इति तस्य वचः श्रुत्वा ब्रह्मा तं प्रणनाम च । उवाच सौम्यरूपेण वरं देहि गजानन ॥ 30॥ ब्रह्मणो गिरमाकर्ण्य सौम्यतेजा गजाननः । उवाच तं महाभागं भक्तिभावेन तोषितः ॥ 31॥ वक्रतुण्ड उवाच । स्वानन्दनगरे संस्थं सदैतादृशरूपकम् । मृत्युलोके स्थितस्त्वं च कथं द्रक्ष्यसि मानद ॥ 32॥ तपसा भक्तिभावेन तोषितोऽहं त्वया विधे । तेन सौम्यस्वरूपेण त्वदग्रे संस्थितोऽभवम् ॥ 33॥ त्वं तु मत्तो वरान् ब्रूहि दास्येऽहं वाञ्छितान् परान् । (##Page ## खं\. 1 a\. 41 पान 92) मयि प्रसन्नतां याते दुर्लभं न भविष्यति ॥ 34॥ गणेशवचनं श्रुत्वा ब्रह्मा तं प्रणनाम च । बद्धाञ्जलिपुटो भूत्वा स्तोतुं तमुपचक्रमे ॥ 35॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते ब्रह्मणस्तपश्चरणं नाम चत्वारिंशोऽध्यायः ॥ 1\.40 \section{1\.41 दम्भासुरराज्याभिषेको नाम एकचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । नमस्ते वक्रतुण्डाय गणेशाय महात्मने । अनन्तानन्तपाराय विघ्नेशाय नमो नमः ॥ 1॥ नमो भक्तिप्रियायैव भक्तसंरक्षकाय ते । अभक्तकामनाशाय सर्वदात्रे नमो नमः ॥ 2॥ निर्गुणाय निरूपाय निर्मलाय गुणात्मने । अनन्ताननधाराय सिंहवाहाय ते नमः ॥ 3॥ अनादिरूपकायैव नमः सर्वप्रियङ्कर । वेदान्तवेद्यदेहाय गजवक्त्राय ते नमः ॥ 4॥ अनन्तोदरसंस्थाय नानाभोगकराय ते । मायाधाराय मायाया मोहकाय नमो नमः ॥ 5॥ अमेयशक्तये तुभ्यमनाधाराय दंष्ट्रिणे । चतुर्बाहुयुतायैव स्वानन्दपतये नमः ॥ 6॥ सिद्धिबुद्धिप्रदायैव सिद्धिबुद्धिधराय च । ब्रह्मभूताय देवाय विघ्नहर्त्रे नमोऽस्तु ते ॥ 7॥ वक्रतुण्ड प्रसन्नस्त्वं मह्यं देहि तदानघ । त्वदीयामचलां भक्तिं यया बन्धो न विद्यते ॥ 8॥ त्वदाज्ञया प्रवृत्तोऽहं तत्र सामर्थ्यमद्भुतम् । सृष्टौ देहि गणाधीश विघ्नहीनं च मे सदा ॥ 9॥ अहं स्रष्टा च सर्वेषां त्वया प्रोक्तो गजानन । अतस्त्वं पुत्रभावेन गृहे मे तिष्ठ मायया ॥ 10॥ त्वं साक्षाद्ब्रह्मभूतश्चेद्यदि पुत्रो भविष्यसि । तदाहं बन्धनान्मुक्तो भविष्यामि च राजसात् ॥ 11॥ तव माता पिता स्वामिन् बन्धयुक्तौ कृतौ यदि । तदा वेदादिकं सर्वं मिथ्याभूतं भविष्यति ॥ 12॥ नामग्रहणमात्रेण ब्रह्मभूयप्रदो भवान् । किं पुनः पुत्रभावेन त्वं चेत् स्थास्यसि मे गृहे ॥ 13॥ अन्यच्च लालनं कुर्यां सेवनं पूजनं तथा । निरन्तरं प्रपश्येयं भवेयमतुलस्ततः ॥ 14॥ ब्रह्मणो वचनं तस्य श्रुत्वा गणपतिः स्वयम् । जगाद तं महाभागं हर्षयन् सर्वभाववित् ॥ 15॥ वक्रतुण्ड उवाच । त्वया यत् प्रार्थितं ब्रह्मन् तदस्तु सकलं किल । सृष्टिकतृर्त्वसामर्थ्यमद्भुतं ते भविष्यति ॥ 16॥ निर्विघ्नं सर्वकार्येषु मत्स्मृत्या प्रभविष्यति । यं यमिच्छसि तं तं त्वं कामं प्राप्स्यसि सर्वदा ॥ 17॥ तव पुत्रो भविष्यामि तारको माययांशतः । वाञ्छितं पूरयिष्यामि भक्तिभावेन तोषितः ॥ 18॥ त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति । मम प्रीतिकरं ब्रह्मन् ब्रह्मभूयप्रदं तथा ॥ 19॥ (##Page ## खं\. 1 a\. 41 पान 93) इत्युक्त्वान्तर्दधे दक्ष वक्रतुण्डः प्रतापवान् । ब्रह्माऽपि विमना भूत्वा तत्र वै संस्थितोऽभवत् ॥ 20॥ वक्रतुण्डप्रसादेन निर्ममे सकलं जगत् । चराचरमयं सर्वं यथायोग्यं चकार ह ॥ 21॥ सृष्ट्वा त्रिभुवनं सर्वं कृतकृत्य इवाऽभवत् । स्थितः स्वसुखनिष्ठः सन् वक्रतुण्डं स संस्मरन् ॥ 22॥ एकदा वायुवेगेन कम्पितः स प्रजापतिः । तस्मात् पुरुषरूपेण दम्भश्च प्रकटोऽभवत् ॥ 23॥ तत्पुरः पुरुषश्रेष्ठश्चतुर्बाहुधरः खलः । गदाचक्रत्रिशूलास्त्रधनुर्बाणधरो बभौ ॥ 24॥ रूपेण तेजसा पूर्णो वीर्येण ह्यतुलः परः । महाकायो महाबाहुः स्थितः पर्वतसन्निभः ॥ 25॥ तं दृष्ट्वा विस्मितो ब्रह्मा पप्रच्छ च नरं ततः । कस्य त्वं कुत आयातः किं कार्यं तेऽत्र वर्तते ॥ 26॥ वद मे पृच्छते सर्वं महाबलपराक्रम । धन्योऽसि रूपलावण्ययुक्तः परमशोभनः ॥ 27॥ ब्रह्मणो वच आकर्ण्य मेघगम्भीरया गिरा । उवाच तं विधातारं स्मयमान इदं वचः ॥ 28॥ पुरुष उवाच । विधेऽहं त्वां प्रजानामि प्रभावान् मे च मानद । तवाङ्गकम्पसम्भूतं मां जानीहि प्रजापते ॥ 29॥ देहि मे नाम योग्यं त्वं पुत्रोऽहं ते च सुव्रत । स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् ॥ 30॥ वचस्तस्य समाकर्ण्य तमूचे पद्मसम्भवः । हास्यं कृत्वा महाबाहुः प्रीणयन् वाक्यमादरात् ॥ 31॥ ब्रह्मोवाच । किं मां जानासि पुत्र त्वं दम्भेन प्रब्रवीषि रे । अतस्त्वं दम्भनामा वै भविष्यसि महाखलः ॥ 32॥ यत्र तत्र गतिस्ते वै भविष्यति महासुर । भोगान्नानाविधान् भुङ्क्ष्व यथारुचि यथासुखम् ॥ 33॥ एवमुक्तो महाबाहुस्तं जगाम प्रणम्य सः । प्रदक्षिणीकृत्य विधिं क्षितिमण्डलमादरात् ॥ 34॥ तत्रागत्य विचारं स कृतवान् मानसे खलः । ब्रह्मणाऽसत्कृतोऽहं वै तस्य गर्वं हराम्यहम् ॥ 35॥ विचार्य सहसा दम्भो जगाम शरणं कविम् । तेनोपदिष्टमन्त्रेण ब्रह्माणं समतोषयत् ॥ 36॥ एकपादेन तिष्ठन् सन्निराहारपरायणः । तताप तप उग्रं वै वर्षाणामयुतं गतम् ॥ 37॥ तस्यैव तपसा सर्वं व्याकुलं सचराचरम् । न स्थातुमशकत् स्थाने भयभीतं बभूव ह ॥ 38॥ तत् दृष्ट्वा परमाश्चर्यं ब्रह्मा देवगणैः सह । आययौ तं वरं दातुं तपसा तोषितः प्रभुः ॥ 39॥ काष्ठवत्तं स्थितं वीक्ष्य विस्मितः कमलासनः । जगाद तं महाभागं हर्षयन्निव भाषया ॥ 40॥ ब्रह्मोवाच । वरं वृणु महाभाग यं यं मनसि संस्थितम् । ईप्सितं पूरयिष्यामि नात्र कार्या विचारणा ॥ 41॥ ब्रह्मणो वचनं श्रुत्वा दम्भः परमहर्षितः । तं प्रणम्य प्रतुष्टाव बद्धाञ्जलिपुटो बली ॥ 42॥ दम्भ उवाच । नमस्ते सृष्टिकर्त्रे वै सृष्टिपात्रे प्रजापते । सृष्टिहर्त्रे त्रिरूपाय ब्रह्मविष्णुशिवात्मने ॥ 43॥ त्वया ततमिदं सर्वं त्वदाधारं महाप्रभो । (##Page ## खं\. 1 a\. 42 पान 94) त्वयि सुप्ते जगन्नष्टं भविष्यति न संशयः ॥ 44॥ चराचमयो भूत्वा क्रीडसि त्वं पितामह । एकानेकप्रभेदेन त्वं स्थितोऽसि जगत्प्रभो ॥ 45॥ अणुभ्योऽणुतरस्त्वं च महद्भ्यश्च महान् किल । कस्त्वां स्तोतुं समर्थः स्याद् ब्रह्माकारेण संस्थितम् ॥ 46॥ महद्भाग्यं विभो मेऽद्य येन ते दर्शनं परम् । प्राप्तं सकलपापघ्नमग्रे शुभकरं तथा ॥ 47॥ यदि प्रसन्नतां यातो यदि देयो वरो महान् । तदा मे वाञ्छितं सर्वं पूरयस्व प्रजापते ॥ 48॥ राज्यं त्रैलोक्यस्य तथा मह्यं देहि पितामह । पञ्चभूतात्मकेभ्यश्च मृत्युर्न च कदा भवेत् ॥ 49॥ सङ्ग्रामे मत्समः कश्चिन्नान्यः स्यान् मां कुरु प्रभो । अखण्डैश्वर्यसंयुक्तमारोग्यादिसमन्वितम् ॥ 50॥ इति तस्य वचः श्रुत्वा ब्रह्मा तं प्रत्युवाच ह । तपसा तोषितस्तस्मै दातुमुत्सुकतां गतः ॥ 51॥ ब्रह्मोवाच । त्वया यत्प्रार्थितं दम्भ तत्सर्वं प्रभविष्यति । अन्यद्यच्चिन्तितं तत्ते सिद्धरूपं भविष्यति ॥ 52॥ इत्युक्त्वान्तर्दधे ब्रह्मा दम्भः संहर्षितोऽभवत् । स्वगृहं प्रजगामासौ महाबलपराक्रमः ॥ 53॥ नगरं शोभनं नाम कारयामास दर्पितः । पृथिव्यां सर्वशोभाढ्यं वासं तत्र चकार ह ॥ 54॥ ततो दैत्यगणाः सर्वे शुक्रेन प्रेरिता मुने । आययुस्तत्र दम्भस्य नगरे हर्षिता भृशम् ॥ 55॥ शुक्रः समागतस्तत्र मुनिभिर्ब्रह्मवादिभिः । दैत्यराज्यं स दम्भायाऽभवद्दातुं स उद्यतः ॥ 56॥ शुभे लग्ने मुहूर्ते च सोऽभिषेकमकारयत् । ब्राह्मणैर्दैत्यराजानां राजा दम्भो बभूव ह ॥ 57॥ महोत्सवं हर्षितास्ते चक्रुः सर्वे समागताः । हृष्टपुष्टजनाकीर्णं नगरं शुशुभे भृशम् ॥ 58॥ सर्वे स्वस्वगृहे जग्मुस्ततो हर्षसमन्विताः । मुख्याश्च संस्थितास्तत्र देत्याः परमदारुणाः ॥ 59॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरराज्याभिषेको नाम एकचत्वारिंशोऽध्यायः ॥ 1\.41 \section{1\.42 दम्भासुरविजयो नाम द्विचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नगरे दम्भदैत्यस्य महोत्सवयुता बभुः । जनाः सर्वे महाभागाः कञ्चित्कालं प्रजापते ॥ 1॥ एकदा दैत्यपाः सर्वे ययुस्तत्र महाबलम् । सुहुण्डश्च तथा हुण्डो रुक्मकेतुर्महाबलः ॥ 2॥ मद्यपश्च सकोपश्च तथा क्रोधासुरो महान् । कामासुरो बलाढयश्च रासभासुर एव च ॥ 3॥ इत्याद्या बहवश्चान्ये दम्भं शोभासमन्वितम् । प्रणम्योचुर्महात्मान उत्सुका देवनाशने ॥ 4॥ दैत्येशा ऊचुः । किं स्थितोऽसि महाराज वयं दासाः समागताः । त्रिभुवनं प्रजेष्यामो देवमर्दनलालसाः ॥ 5॥ (##Page ## खं\. 1 a\. 42 पान 95) तवाज्ञावशगाः सर्वे दैत्यदानवराक्षसाः । ब्रह्माण्डे न भवेत्तुल्यस्तव दम्भ बलेन वा ॥ 6॥ यशसा तेजसा चैव न समस्ते सुराधिप । आज्ञापय महाबाहो जेष्यामः सकलं जगत् ॥ 7॥ दैत्येशानां वचः श्रुत्वा दम्भदैत्यः प्रहर्षितः । उवाच तान् महाभागान् भावयुक्तेन चेतसा ॥ 8॥ दम्भासुर उवाच । सम्यगुक्तं महाभागा ममापि हृदये स्थितम् । भवद्भिः सहितोऽहं वै जेष्यामि सचराचरम् ॥ 9॥ एवमुक्त्वा स दैत्येशः शुक्रं तत्रानयन्मुने । मतं तस्य समादाय निर्जगाम ततः पुरात् ॥ 10॥ अपारसेनया सार्धं चतुरङ्गसुयुक्तया । सर्वे पृथिव्यां राजानो जिता दैत्यैर्महाबलैः ॥ 11॥ पातालेषु च सर्वान् वै नागान् जित्वा दिवं ययुः । तत्रेन्द्रो देवदेवेन्द्रैर्युयुधे सोऽसुरैः सह ॥ 12॥ तेन दैत्यगणाः सर्वे भयभीताः समन्ततः । वज्रपातैर्महाघोरैश्चूर्णिता ज्वालितास्तथा ॥ 13॥ असुरा रणभूमिं च त्यक्त्वा सर्वे पलायिताः । ततो दम्भासुरस्तत्र युयुधे बलगर्वितः ॥ 14॥ चक्रपातेन देवेन्द्रं मूर्च्छितं च चकार ह । देवान् बाणार्दितान् सर्वान् कारयामास दैत्यपः ॥ 15॥ लब्ध्वा संज्ञां सुरेन्द्रो वै पलायत जिजीविषुः । ततो देवगणास्तं चान्वगुः सर्वे भयातुराः ॥ 16॥ दैत्य ऐरावतारूढो देवेन्द्रस्यासने स्थितः । अमराणां पुरीं गत्वा हर्षितो हर्षयन् स्वकान् ॥ 17॥ इन्द्रो देवगणैः सर्वैर्ब्रह्माणं शरणं ययौ । ब्रह्मणा सह विष्णुं च तेन सार्द्धं शिवं ययौ ॥ 18॥ शिवः क्रोधसमायुक्त आययौ रणमूर्धनि । जुहाव दैत्यराजं तं सङ्ग्रामाय महाबलम् ॥ 19॥ ततो दैत्येशसंयुक्तो दम्भदैत्यः समाययौ । क्रोधसंरक्तचक्षुस्तं सन्नद्धो बलसंयुतः ॥ 20॥ ततः समभवद्युद्धं दारुणं रोमहर्षणम् । दैत्यानां चैव देवानां परस्परविनाशनम् ॥ 21॥ चत्वारिंशद्दिनान्यत्र तुमुलं नीतिसंयुतम् । शोणितौघा महानद्यो जाताः प्रेतसमाकुलाः ॥ 22॥ ततो दम्भः स्वयं क्रुद्धो बाणैर्देवानमर्दयत् । चकार देवराजांस्तान् मूर्च्छितान् धरणिं गतान् ॥ 23॥ ततः शम्भुस्त्रिशूलेन तं जघान महाबलम् । पपात मूर्च्छया दैत्यः क्षणादुत्थितवान् पुनः ॥ 24॥ तत्याज बलवांश्चकं पातयामास शङ्करम् । मूर्च्छितं प्रहरार्द्धं च दम्भदैत्यः प्रतापवान् ॥ 25॥ दृष्ट्वाऽद्भुतं महावीर्यं दैत्यराजस्य शङ्करः । पलायत ससंज्ञः सन् वने वै देवसंयुतः ॥ 26॥ देवेन्द्रान् गच्छतो दृष्ट्वा जहसुर्दैत्यनायकाः । आनन्देन समायुक्ता विविशुस्त्वमरावतीम् ॥ 27॥ ततः स सत्यलोके च वैकुण्ठे दैत्यनायकान् । कैलासे चामरावत्यां स्थापयामास यत्नतः ॥ 28॥ नानादेवपुरे रम्ये स्थापयामास दानवान् । आययौ शोभनायां स स्वपुर्यां बलसंयुतः ॥ 29॥ चकार राज्यमुन्मत्तस्त्रैलोकस्य महाबलः । ततः कर्मविनाशार्थमाज्ञापयत दैत्यपान् ॥ 30॥ (##Page ## खं\. 1 a\. 43 पान 96) तदाज्ञया ययुः सर्वे दैत्याः परमदारुणाः । ब्राह्मणादीन् बबन्धुस्ते ताडयामासुरोजसा ॥ 31॥ यज्ञवाटान् बभञ्जुस्ते यज्ञवृक्षादिकान् खलाः । तीर्थानि लोपयामासुर्देवतायतनानि च ॥ 32॥ एवं नानाविधैर्यत्नैः कर्मलोपं प्रचक्रिरे । केचिद्भ्रष्टा द्विजास्तत्र मृताः केचित्तदाऽभवन् ॥ 33॥ केचिद्वनं ययुस्तत्र सिंहव्याघ्रादिसङ्कुलम् । सन्ध्यादिभिर्विहीनास्ते द्विजास्तत्राऽभवन् किल ॥ 34॥ न स्वाहा न स्वधा तत्र न वषट्कार एव च । न वर्णाश्रमधर्मश्च दम्भे राज्यं प्रकुर्वति ॥ 35॥ वर्णसङ्कररूपा वै प्रजा जाता महीतले । तदा देवगणाः सर्वे भयभीता बभूविरे ॥ 36॥ कर्मभोगकरा देवा नष्टे कर्मणि शौनक । मृतप्राया मृताः सर्व इव ब्रह्माणमब्रुवन् ॥ 37॥ देवा ऊचुः । शरणं त्वदृते देव कं याम कमलासन । त्वं धाता त्वं विधाता च सर्वेषां प्राणधारकः ॥ 38॥ त्वं गतिः सर्वदेवानां त्वमेव ब्रह्मभावितः । अतोऽस्मान् रक्ष देवेश दम्भासुरभयात् परात् ॥ 39॥ कर्महीनं कृतं तेन त्रैलोक्यं सचराचरम् । देवाः कर्मान्नभोक्तारो महाबुद्धे कृतास्त्वया ॥ 40॥ कर्माभावेन जगति मरिष्यामो न संशयः । अतस्त्वं सर्वदेवांश्च रक्षस्व प्रपितामह ॥ 41॥ त्वयैव चाभयं दत्तं पालिताश्च त्वया वयम् । अधुना क्षुधयाऽऽविष्टा मरिष्यामस्त्वदग्रतः ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथम खण्डे वक्रतुण्डचरिते दम्भासुरविजयो नाम द्विचत्वारिंशोऽध्यायः ॥ 1\.42 \section{1\.43 दम्भासुरदूतसंवादो नाम त्रिचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । देवेन्द्राणां वचः क्रूरं श्रुत्वा चिन्तातुरोऽभवत् । चर्तुमुखो विचारं स चकाराऽत्र तु शोभनम् ॥ 1॥ नावाप देवरक्षार्थं बुद्धिं बुद्धिविशारदः । ततश्चिन्तां दुरन्तां वै जगाम कमलासनः ॥ 2॥ जगाद देवमुख्यांस्तु भयेन कमलासनः । अहं यूयं च सर्वेऽपि प्रार्थयामो गजाननम् ॥ 3॥ स वै सर्वविचारज्ञः करिष्यति शुभं महत् । अतस्तत् ध्यानकौशल्यात् ध्यायेम च विनायकम् ॥ 4॥ एकाक्षरविधानेन वक्रतुण्डं यजामहे । शरणं सर्वदेवानां भविष्यति न संशयः ॥ 5॥ मुद्गल उवाच । ब्रह्मणो गिरमाकर्ण्य देवा मुनिगणैः सह । पूजयामासुरव्यग्रा वक्रतुण्डं विधानतः ॥ 6॥ ब्रह्माऽपि ध्यानसंयुक्तस्तोषयामास विघ्नपम् । पुरा दृष्टं तथा चित्ते सिद्धिबुद्धियुतं मुने ॥ 7॥ गतेषु शतवर्षेषु ब्रह्माऽपश्यच्च तं हृदि । साकारं गुणसंयुक्तं वदन्तं मञ्जुला गिरः ॥ 8॥ दृष्ट्वा विस्मितचित्तोऽसौ यावत्पृच्छति तं प्रभुम् । (##Page ## खं\. 1 a\. 43 पान 97) तावत् सोऽपि बहिर्यातः सिद्धिबुद्धिसमन्वितः ॥ 9॥ ब्रह्माणं बोधयामास वक्रतुण्डो महाबलः । सुप्रसन्नतरो जातस्तपसा ध्यानशालिना ॥ 10॥ वक्रतुण्ड उवाच । पश्य मां पुत्रभावेन पितामह गणाधिपम् । तव ध्यानात् समुत्पन्नं ध्यानजं प्रवदन्त्यतः ॥ 11॥ तपसा पूर्वकाले मां त्वया पुत्रत्वमादरात् । याचितं सफलं तच्च कृतं तव मयाऽधुना ॥ 12॥ वचनं वक्रतुण्डस्य श्रुत्वा ब्रह्मा मुदा युतः । बहिर्वीक्ष्य गणेशानं सिद्धिबुद्धिविराजितम् ॥ 13॥ प्रणनाम स साष्टाङ्ग वक्रतुण्डं गजाननम् । सिद्धिं बुद्धिं विधानेन पूजयामास यत्नतः ॥ 14॥ तद् दृष्ट्वा परमाश्चर्यं देवाः सर्वे समागताः । ऋषयस्तं महाभागाः प्रणेमुर्भक्तिभावतः ॥ 15॥ सुतं मानसिकं दृष्ट्वा सिद्धिं बुद्धिं तथात्मजे । ताभ्यां सह विनीतास्ते तुष्टुवुर्बद्धपाणयः ॥ 16॥ ब्रह्माऽपि पूजनं कृत्वा स्तोतुं सर्वैः समन्वितः । उद्यतोऽभून् महातेजा वक्रतुण्डं सभार्यकम् ॥ 17॥ सदेवर्षिब्रह्मोवाच । नमस्ते ब्रह्मभूताय वक्रतुण्डाय साक्षिणे । सिद्धिबुद्धियुतायैव गणेशाय नमो नमः ॥ 18॥ विघ्नेशाय नमस्तुभ्यं निर्गुणाय गुणात्मने । अनादये च सर्वज्ञ पालकाय नमोऽस्तु ते ॥ 19॥ नमस्ते सर्वरूपाय सर्वाध्यक्षाय धीमते । आदिमध्यान्तहीनाय साक्षाद्देवाय ते नमः ॥ 20॥ अमेयशक्तये तुभ्यं मायिभ्यो मोहदाय च । अमायिने च मायाया आधाराय नमो नमः ॥ 21॥ सत्याय सत्यरूपाय सत्यपालक रक्षिणे । ज्ञानाय ज्ञानदात्रे च ज्ञानगम्याय ते नमः ॥ 22॥ लम्बोदराय देवाय गणानां पतये नमः । गणेशाय गुणाधार हेरम्बाय नमो नमः ॥ 23॥ त्वां स्तोतुं न समर्थाश्च वेदाः शास्त्रसमन्विताः । योगीन्द्रा देवमुख्याश्च तत्र कोऽहं गजानन ॥ 24॥ यथाबुद्धि प्रमोदेन संस्तुतोऽसि गणेश्वर । तेन मे सफलं सर्वं जातं लम्बोदराधुना ॥ 25॥ ब्रह्माण्डानामनन्तानां कारकस्त्वं न संशयः । कथं मे पुत्रतां यातः सिद्धिबुद्धिसमन्वितः ॥ 26॥ सिद्धिबुद्धियुतं ब्रह्म हृदि ध्यातं विशेषतः । तदेव बहिरायातं तारितुं मां न संशयः ॥ 27॥ इत्युक्त्वा ब्राह्मणैः सार्धं जातकर्मादिकां क्रियाम् । चकार च स्वयं ब्रह्मा परमानन्दसंयुतः ॥ 28॥ एकादशदिने तस्य सिद्धिबुद्धिपतिस्त्विति । नाम संस्थापयामास द्विजैः सह पितामहः ॥ 29॥ बालक्रीडनभावेन क्रीडति स्म विनायकः । सावित्री स्तनपानं सा कारयामास भावतः ॥ 30॥ दिने दिनेऽथ बालोऽसौ ववृधे शुक्लचन्द्रवत् । आनन्दं जनयन् मातुः पितुश्च चरितैः स्वकैः ॥ 31॥ सिद्धिबुद्धियुतो दक्ष वर्षद्वयवयाः स्थितः । एकदा तं विधातारं पप्रच्छ विनयान्वितः ॥ 32॥ सिद्धिबुद्धिपतिरुवाच । तात किं वनवासं त्वं करोषि मुनिभिः सह । देवैः परमदुःखार्तो मम किं भाससे प्रभो ॥ 33॥ तस्य तद्वचनं श्रुत्वा ब्रह्मा हर्षसमन्वितः । जगाद गणपं सर्वं वृत्तान्तं दैत्यसम्भवम् ॥ 34॥ (##Page ## खं\. 1 a\. 44 पान 98) तच्छ्रुत्वा कोपदीप्तोऽसौ वक्रतुण्डस्तमब्रवीत् । हर्षयन् देवविप्रादीन् मेघगम्भीरनिस्वनः ॥ 35॥ वक्रतुण्ड उवाच । दम्भासुरं महावीर्यं हनिष्यामि न संशयः । देवेभ्यो ब्राह्मणेभ्यश्च स्वपदानि ददाम्यहम् ॥ 36॥ एवमुक्त्वा समारूढः सिंहं शस्त्रधरः प्रभुः । सिद्धिबुद्धियुतस्तत्र जगामासुरवेश्मनि ॥ 37॥ नगरप्रान्तभागे स संस्थितो जगदीश्वरः । तं देवमुनयः सर्वे ययुर्हर्षसमन्विताः ॥ 38॥ दूतमिन्द्रं गणेशश्च प्रेषयामास सत्वरः । स्वधर्मे तिष्ठ दैत्येन्द्र नो चेद्धन्मि न संशयः ॥ 39॥ इन्द्रो गत्वा महादैत्यं सामपूर्वमिदं वचः । उवाच सर्वभावज्ञो भावपूर्वं सुरद्विषम् ॥ 40॥ इन्द्र उवाच । ब्रह्मणः पुत्रतां यातं पूर्णं ब्रह्म सनातनम् । सिद्धिबुद्धिपतिं विद्धि मानसं ध्यानयोगतः ॥ 41॥ स एव मुनिभिर्देवैरागतः पुरसन्निधौ । मां दूतं प्रेषयामास सामार्थं तव सन्निधौ ॥ 42॥ स्वधर्मे त्वं समातिष्ठ देवाः सन्तु हविर्भुजः । वर्णाश्रमयुता लोकास्तिष्ठन्तु विगतज्वराः ॥ 43॥ इन्द्रस्य वचनं श्रुत्वा कुपितोऽतितरां मुने । दम्भासुर उवाचाऽथ तमिद्रं प्रदहन्निव ॥ 44॥ दम्भासुर उवाच । किं करोमि समायातो दूतरूपेण मे गृहे । नो चेत्त्वां बन्धयित्वा तु कारागारे क्षिपाम्यहम् ॥ 45॥ इन्द्र गच्छ महाभाग वद तं गणनायकम् । पञ्चमे दिवसे त्वां च योधयामि न संशयः ॥ 46॥ तत इन्द्रः समायातः सिद्धिबुद्धिपतिं प्रति । कथयामास वृत्तान्तं विस्तरेण यथायथम् ॥ 47॥ श्रुत्वा गणपतिः प्रीतस्तमुवाच महामतिम् । समीचीनं त्वया तत्र कृतं देवपते यथा ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरदूतसंवादो नाम त्रिचत्वारिंशोऽध्यायः ॥ 1\.43 \section{1\.44 दम्भासुरविचारो नाम चतुश्चत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । देवेन्द्रे प्रस्थिते तत्र गणेशस्यैव सन्निधौ । दम्भासुरः कविं विप्रमाह्वयामास सन्निधौ ॥ 1॥ समागतं महाबुद्धिं शुक्रं मुनिवरं प्रभो । प्रणनाम ससाष्टाङ्गं बद्धाञ्जलिपुटः स्थितः ॥ 2॥ तं काव्यः स्थापयामास काञ्चनोत्तर आसने । पप्रच्छ मामाह्वयसे किमर्थमिति दानवम् ॥ 3॥ शुक्रस्य वचनं श्रुत्वा भयहर्षसमन्वितः । उवाच तं महाभागं भक्तियुक्तेन चेतसा ॥ 4॥ दम्भासुर उवाच । स्वामिन् योद्धुं समायातः सिद्धिबुद्धिपतिः प्रभुः । ब्रह्मणो मानसः पुत्रस्तपसा तेन निर्मितः ॥ 5॥ परिपृच्छामि तत्र त्वां सर्वज्ञं मुनिसत्तमम् । येन तं सर्वभावेन जानामि खलु तत्त्वतः ॥ 6॥ (##Page ## खं\. 1 a\. 44 पान 99) का सिद्धिः का तथा बुद्धिस्तयोः कोऽसौ पतिः प्रभो । किं सामर्थ्यधरो भाति वद सर्वं च मेऽग्रतः ॥ 7॥ दम्भस्य वचनं श्रुत्वा शुक्रस्तं पुनरब्रवीत् । येन तत्त्वे प्रविज्ञाते गणेशे जायते मतिः ॥ 8॥ शुक्र उवाच । शृणु दैत्येन्द्र तस्यापि महिमानं महाद्भुतम् । येन त्वं गाणपत्ये च तत्त्वे प्रनिपुणो भवेः ॥ 9॥ सिद्धिर्मोहकरी माया सर्वत्रैव प्रदृश्यते । सिध्यर्थं सर्वलोकाश्च यत्नवन्तो भवन्त्यतः ॥ 10॥ इहलोके स्वभोगार्थी सिद्धिमिच्छति दानव । परलोकस्य सिध्यर्थं जनस्तत्प्रसमाकुलः ॥ 11॥ ब्रह्मभूयपदप्राप्तिमिच्छेद्वै सिद्धिरूपिकाम् । इह ब्रह्मपरप्राप्तिस्त्रिविधा मोहसंज्ञिता ॥ 12॥ माया गणपतेः प्रोक्ता भ्रान्तिरूपा महामते । वामभागस्थया देव्या क्रीडतेऽसौ गजाननः ॥ 13॥ भ्रामयन् ब्रह्मविष्ण्वादीन् योगिनो मानवादिकान् । ब्रह्मभूतस्वरूपत्वात् स्वाधीनः सततं मतः ॥ 14॥ द्वितीया बुद्धिरूपा च माया तस्य महात्मनः । तां शृणुष्व महादैत्य येन त्वं सर्वविद्भवेः ॥ 15॥ यत्किञ्चिद् दृश्यते सर्वं मनोवाणीमयं जगत् । मनोवाणीविहीनं यत् सर्वं बुद्धिमयं बभौ ॥ 16॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । चित्तं पञ्चविधं प्रोक्तं बुद्धिरूपं तदेव च ॥ 17॥ पञ्चानां बहवो भेदा वक्तुं तान् नैव शक्यते । एवमेकाप्यनेकाऽसौ बुद्धिः सर्वत्र दृश्यते ॥ 18॥ मोहधारकरूपां ता सुभ्रान्तां बुद्धिमादरात् । ज्ञानरूपां हृदिस्थां तु ब्रह्माकारां प्रविद्धि हि ॥ 19॥ बुद्धियुक्तनरेणैव परत्रेह प्रलभ्यते । बुध्या ब्रह्ममयो योगो युज्यते ज्ञानिभिः परः ॥ 20॥ एतादृशी महाभागा दक्षिणाङ्गधराऽसुर । तस्य योगेश्वरस्याऽपि गणेशस्य महात्मनः ॥ 21॥ क्रीडार्थं रचिते माये स्वस्याङ्गात्तेन दैत्यप । ब्रह्मरूपं च तं विद्धि योगेन लभते नरः ॥ 22॥ स्वानन्दाख्यं परं ब्रह्म तदेव नगरं मतम् । तत्र नित्यं वसति यः सिद्धिबुद्धिसमन्वितः ॥ 23॥ ब्रह्मणाराधितं ब्रह्म पुत्रभावार्थमादरात् । तदेव गणराजोऽयमागतो ब्रह्मणः सुतः ॥ 24॥ मातुः पितुश्च बन्धं च पुत्रौ हरति यत्त्विति । तदर्थं पुत्रभावेन ब्रह्मणा प्रार्थितो विभुः ॥ 25॥ धर्मसंरक्षणार्थाय त्वां हनिष्यति निश्चितम् । अतस्त्वं शरणं गच्छ प्रभुमिच्छसि जीवितुम् ॥ 26॥ मुद्गल उवाच । काव्यस्य मुनिमुख्यस्य वचनं ब्रह्मदायकम् । वेदान्तसारसम्भूतं श्रुत्वा दम्भ उवाच ह ॥ 27॥ दम्भ उवाच । स्वामिन् श्रुतं मया वाक्यं त्वदीयं योगसंयुतम् । परं तु संशयं छिन्धि हृदिस्थं कथयामि ते ॥ 28॥ एतादृशं परं ब्रह्म गाणेशं चेन् महामुने । धर्माधर्मावतस्तस्मात् सम्भूतौ नात्र संशयः ॥ 29॥ योगरूपेण सर्वत्र गणेशस्तिष्ठति प्रभो । धर्मस्य रक्षणं सोऽपि किं करोति विकारतः ॥ 30॥ अधर्मस्य तथा नाशं किमर्थं प्रकरोति सः । एतं संशयजातं मे छेत्तुमर्हसि साम्प्रतम् ॥ 31॥ (##Page ## खं\. 1 a\. 45 पान 100) काव्य उवाच । शृणु दम्भ गणेशस्य चेष्टितं सर्वदं परम् । येन ते संशयः सर्वो नाशं यास्यति तत्क्षणात् ॥ 32॥ इदं सृष्टं गणेशेन नानाभेदमयं जगत् । तत्र स्वस्वपदे चैव स्थापिता जन्तवोऽभवन् ॥ 33॥ अधर्मस्य च धर्मस्य व्यवस्था तेन सा कृता । तत्र लोभन वै धर्ममधर्मो जयते यदा ॥ 34॥ सुराणां वै तदा तेजः क्षीणं भवति सर्वतः । असुराणां महत्तेजो वर्धते च दिने दिने ॥ 35॥ यदाऽयं गणराजस्तु देवानां पक्षवर्धनः । असुराणां विनाशाय स्वयं भवति चोद्यतः ॥ 36॥ हत्वा देवगणैः सर्वैरसुराणां बलं महत् । स्वस्थाने स्थापयत्येव धर्मं सर्वप्रयत्नतः ॥ 37॥ धर्मेण सकलं दैत्य ह्यधर्मस्य बलं हतम् । तदा दैत्यादिकानां तु मूलच्छेदो भविष्यति ॥ 38॥ देवानामुदितं तेजो भवेद्यदि महाद्भुतम् । दैत्याय वरदस्तर्हि भवेच्चानेकरूपवान् ॥ 39॥ असुरैर्वरसंयुक्तैर्धर्मे क्षीणे समन्ततः । अधर्मस्य स संस्थां वै यथापूर्वमकल्पयत् ॥ 40॥ एवं लोभसमायुक्ताः सुरा दैत्या भवन्ति चेत् । तदा तेषां विनाशाय गणेशो यततेऽसुर ॥ 41॥ नास्ति तस्य विचारेण स्वः परः क्वचिदेव च । क्रीडार्थं स्वात्मभावेषु स्थापयत्येव वै जनान् ॥ 42॥ मुद्गल उवाच । शुक्रस्य वचनं रम्यं श्रुत्वा दम्भः प्रतापवान् । गणेशं मनसा ध्यायन् संस्थितो नगरे स्वके ॥ 43॥ एकान्तेऽसौ महातेजा विचारं प्रचकार ह । अयं गणेशनामा वै पूर्णं ब्रह्म सनातनम् ॥ 44॥ तमेव शरणं गच्छन् यशस्वी स भविष्यति । सर्वेषु समरूपेण स्थितोऽयं नात्र संशयः ॥ 45॥ त्यक्त्वा सिद्धिपतिं सिद्धिमिच्छेद्यो दुर्मतिः परम् । असिद्धिर्भविता तस्य सुहृद्भिर्नात्र संशयः ॥ 46॥ बुद्धेः पतिं गणेशं यस्त्यक्त्वा कुशलमिच्छति । तस्याऽकुशलमवं च भविता दुष्टभावतः ॥ 47॥ सिद्धिबुद्धिविहीनं तु ना किञ्चिद् दृश्यते मया । अतस्तं शरणं यामि सुरासुरसमं विभुम् ॥ 48॥ इति निश्चितसङ्कल्पो दम्भः सुष्वाप निर्भयः । गणेशं हृदि विन्यस्य भक्तिभावेन भावितम् ॥ 49॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरविचारो नाम चतुश्चत्वारिंशोऽध्यायः ॥ 1\.44 \section{1\.45 दम्भासुरशान्तिकथनं नाम पञ्चचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शृणु दक्ष महाप्राज्ञ महद् दम्भस्य कौशलम् । त्यक्त्वाऽऽसुरस्वभावं स संस्थितो विगतज्वरः ॥ 1॥ प्रातरुत्थाय दैत्यान् स सर्वानाकारयत् स्वयम् । उवाच तान् महातेजा वचनं शुक्रसन्निधौ ॥ 2॥ दम्भासुर उवाच । शृणुध्वमसुराः सर्वे गुरुणाऽहं प्रबोधितः । शरणं वक्रतुण्डं च यामि तत्र न संशयः ॥ 3॥ सुराणामधिपो नाऽयं नायं दैत्याधिपः कदा । (##Page ## खं\. 1 a\. 45 पान 101) ब्रह्माकारेण सर्वत्र सिद्धिबुद्धिपतिः स्थितः ॥ 4॥ तस्य तद्वचनं श्रुत्वा कुपिता दानवास्तदा । ययुः स्वं स्वं गृहं सर्वे त्यक्त्वा दम्भासुरं खलाः ॥ 5॥ दम्भासुरः प्रसन्नात्मा काव्येन सहितः स्वयम् । शरणं गणनाथं च ययौ हर्षसमन्वितः ॥ 6॥ नगराद्बहिरागत्य ययौ देवस्य सन्निधिम् । दण्डवत्पतितः पृथ्व्यां कृताञ्जलिरुपस्थितः ॥ 7॥ तुष्टाव तं गणाध्यक्षं तद्दर्शनमहोत्सवः । यथान्यायं पूजयित्वा निबद्धकरसम्पुटः ॥ 8॥ दम्भासुर उवाच । नमस्ते ब्रह्मरूपाय ब्रह्माकारशरीरिणे । ब्रह्मणे ब्रह्मदात्रे च गणेशाय नमो नमः ॥ 9॥ नमस्ते त्रिदशेशाय दैत्यदानवपाय च । सर्वत्र योगरूपाय भावहीनाय ते नमः ॥ 10॥ सिद्धिबुद्धिपते तुभ्यं नमः सिंहध्वजाय च । गणानां पतये तुभ्यं हेरम्बाय नमो नमः ॥ 11॥ एकदन्ताय देवाय ह्यनन्तविभवाय ते । विघ्नेशाय महाविघ्ननाशनाय नमो नमः ॥ 12॥ अपारगुणधाराय दैत्यदानवमर्दिने । मनोवाणीमयायैव सर्वरूपाय ते नमः ॥ 13॥ मनोवाणीविहीनाय योगिभ्यो योगदायिने । योगाय योगनाथाय विश्वपाय नमो नमः ॥ 14॥ मायाधाराय मायायाश्चालकाय नमो नमः । मायाहीनाय सर्वत्र समभावधराय ते ॥ 15॥ अव्यक्ताय नमस्तुभ्यं व्यक्तिमूलधराय च । निर्मोहाय समोहाय लम्बोदर नमो नमः ॥ 16॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गा महर्षयः । योगीन्द्रा ब्रह्मविष्ण्वाद्यास्तं किं स्तौमि परात् परम् ॥ 17॥ इत्युक्त्वा पतितः पृथ्व्यां दम्भो भक्तिसमन्वितः । तमुत्थाप्य गणाधीश ऊचिवान् भक्तिभावितः ॥ 18॥ गणेश उवाच । त्वया दम्भ कृतं स्तोत्रं मम सन्तोषवर्धनम् । यः पठेत् पाठयेत्तद्वा स सर्वं सुखमाप्नुयात् ॥ 19॥ पुत्रपौत्रकलत्रादि धनधान्यप्रदं भवेत् । आधिव्याधिहरं चैव सर्वोपद्रवनाशनम् ॥ 20॥ एककालं द्विकालं वा त्रिकालं सततं तथा । यः पठेत् स नरोऽत्यन्तं मम प्रीतिकरो भवेत् ॥ 21॥ त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः । अधुना शरणं यातस्ततो हन्मि न निश्चितम् ॥ 22॥ वरं वरय मत्तस्त्वं यत्त्वच्चित्ते स्थितं परम् । स्तोत्रेण भक्तिभावेन सन्तुष्टोऽहं ददामि ते ॥ 23॥ गणेशवचनं श्रुत्वा दम्भो हर्षसमन्वितः । उवाच गणपं तत्र भक्तिनम्रात्मकन्धरः ॥ 24॥ दम्भासुर उवाच । यदि देवेश तुष्टोऽसि यदि देयो वरो हि मे । अचलां देहि ते भक्तिं तदा नाथ नमोऽस्तु ते ॥ 25॥ आज्ञां त्वं ज्ञापय विभो वृत्यर्थं मे च साम्प्रतम् । स्थानं देहि गणाध्यक्ष तत्र स्थास्यामि निश्चलः ॥ 26॥ दम्भस्य वचनं श्रुत्वा गणेशस्तमुवाच ह । सुप्रसन्नतया दक्ष भक्तं गम्भीरनिस्वनः ॥ 27॥ सिद्धिबुद्धिपतिरुवाच । भविता मयि भक्तिस्ते दृढा ह्यव्यभिचारिणी । तिष्ठ स्थाने स्वके त्वं वै दम्भ हर्षसमन्वितः ॥ 28॥ न त्वं न्यूनोऽसि मे क्वापि देवा नैवाधिका मताः । स्वस्वधर्मे स्थिताः सर्वे मम प्रीतिविवर्धनाः ॥ 29॥ स्वधर्मत्यागदोषेण क्रुद्धोऽहं नाशयामि तान् । अतस्त्वं निर्भयो भूत्वा चिरं तिष्ठ महासुर ॥ 30॥ यत्र मे स्मरणं नास्ति कार्यादौ दैत्यसत्तम । तत्र त्वं दम्भभावेन कार्यनाशं सदा कुरु ॥ 31॥ कर्मादौ पूजनं यत्र मम नास्ति यदासुर । तदा तद्भ्रंशभावेन निष्फलं कुरु सर्वदा ॥ 32॥ मम भक्तिसमायुक्ता ये नराः सततं प्रियाः । तान् पालय प्रयत्नेन दम्भ हीनस्वभावतः ॥ 33॥ यत्र मे स्मरणं नास्ति पूजनं च महामते । आदौ तत्र च ते भागः कर्मरूपो मया कृतः ॥ 34॥ एवमुक्त्वा स तं दम्भं gaNeshoM.atardadhe स्वयम् । देवाश्च मुनयः सर्वे जयेत्युक्त्वा ययुस्ततः ॥ 35॥ स्वस्वस्थानेषु दीप्तास्ते स्थिता भयविवर्जिताः । पातालविवरे दैत्याः स्थिता निर्व्याकुलाः प्रभो ॥ 36॥ एवं दम्भासुरं शान्तं स चकार गजाननः । ब्रह्मपुत्रत्वमापन्नस्तदप्युक्तं मया परम् ॥ 37॥ य एतच्छ्रुणुयान्नित्यं श्रावयेद्वा समाहितः । स दम्भभयनिर्मुक्तो याति ब्रह्म सनातनम् ॥ 38॥ यं यं चिन्तयते कामं तं तं प्राप्नोति मानवः । सर्वसम्पत्समायुक्तस्तिष्ठेद्वै विघ्नवर्जितः ॥ 39॥ अधुना वामनस्थापि कथयामि समासतः । चरित्रं गणनाथस्य भक्त्या युक्तं महाद्भतम् ॥ 40॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दम्भासुरशान्तिकथनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ 1\.45 \section{1\.46 वामनवरप्रदानं नाम षट्चत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । श्रुत्वा कथां गणेशस्य हर्षश्चेतसि वर्धते । अतः कथय सर्वज्ञ चरित्रं वामनस्य यत् ॥ 1॥ मुद्गल उवाच । कश्यपो मुनिशार्दूलः प्रजापतिसमोऽभवत् । अदितिस्तस्य पत्न्यासीत् ज्येष्ठा परमधार्मिका ॥ 2॥ तस्यां च कश्यपाद्देवा इन्द्राद्या जज्ञिरे प्रभो । तेषां विरुद्धभावेन स्थिता दैत्या मुनेः सुताः ॥ 3॥ बलेन वरगर्वेण देवान् हन्तुं समुद्यताः । अभवन् विष्णुना ते वै नानारूपेण नाशिताः ॥ 4॥ न प्रापुः स्वर्गराज्यं ते सर्वमान्यं यदा तदा । काव्यं सकलनीतिज्ञं शरणं प्रययुः पुनः ॥ 5॥ तेषां सर्वं स वृत्तान्तं विदित्वा मुनिपुङ्गवः । दैत्यानुवाच सर्वज्ञः काव्यो वेदविदां वरः ॥ 6॥ काव्य उवाच । बलिदानवमुख्या वै शृणुध्वं मे वचो हितम् । यज्ञे देवाः समुत्पन्ना यज्ञाधारास्ततः सुराः ॥ 7॥ अतोऽश्वमेधयज्ञैश्च यजध्वं शतसङ्ख्यकैः । बलिरिन्द्रो महाबाहुर्भविता नात्र संशयः ॥ 8॥ द्वेषभावं च देवानां सदा सञ्छाद्य यत्नतः । (##Page ## खं\. 1 a\. 46 पान 103) तेन स्वर्गभुजो दैत्या यूयं सर्वत्र पूजिताः ॥ 9॥ भविष्यथ महाभागास्तस्मात् कुरुत मद्वचः । सर्वे हृष्टाश्च तं तत्र साधु साध्वब्रुवन् स्थिताः ॥ 10॥ ततस्ते बलिराजं च मुख्यं कृत्वा महाबलाः । त्वरिता अश्वमेधेषु दीक्षितं चक्रुरादरात् ॥ 11॥ बलिर्विरोचनाज्जातो विष्णुभक्तिपरायणः । अधर्मे न रुचिस्तस्य जायते हि कदाचन ॥ 12॥ आदौ त्यक्त्वा गणेशानं विष्णुं स्मृत्वा महासुरः । आद्यं तं यज्ञमारेभे विष्णुभक्ततया खलः ॥ 13॥ तस्य चेष्टितमाज्ञाय विघ्नः परमहर्षितः । उवाच सदसि ह्यादौ पूजितो न गणाधिपः ॥ 14॥ भुक्तिमुक्तिप्रदाता यः सर्वसिद्धिकरो विभुः । सिद्धिमिच्छन्ति तं त्यक्त्वा तेऽसिद्धाः प्रभवन्ति हि ॥ 15॥ विष्णोर्बलेन दैत्यस्य भवेत् सिद्धिश्च कीदृशी । भक्षयिष्यामि तत्सर्वं कर्म तेन मखे कृतम् ॥ 16॥ इत्युक्त्वा स स्वयं विघ्न आययौ क्रोधसंयुतः । प्रविश्य देवराजस्य हृदये संस्थितोऽभवत् ॥ 17॥ यज्ञाः सङ्कल्पितास्तस्य विप्रैस्तु शतसङ्ख्यकाः । आद्ये यज्ञे समारब्धे इन्द्रश्चिन्तातुरोऽभवत् ॥ 18॥ शतयज्ञप्रभावेण बलिरिन्द्रो भविष्यति । ततः स शरणं विष्णुं जगाम सुरनायकः ॥ 19॥ नत्वा स्तुत्वा महातेजाः प्रार्थयामास सादरम् । विष्णुं देववरं तत्र बलियज्ञविनाशने ॥ 20॥ एतस्मिन्नन्तरे तत्र विघ्नः कालस्वरूपधृक् । बलवान् विष्णुमाविश्य संस्थितो हृदयेऽभवत् ॥ 21॥ बलेः प्रचेष्टितं पूर्णं कथितं वज्रपाणिना । तज्ज्ञात्वा सकलं विष्णुरिन्द्रं प्रोवाच सत्वरम् ॥ 22॥ विष्णुरुवाच । अदित्या कश्यपेनापि तपस्तप्तं सुदारुणम् । शतवर्षं मदर्थं च तस्मिन् काले सुराधिप ॥ 23॥ तयोरहं प्रसन्नात्मा वरदश्च पुराऽभवम् । ताभ्यां त्वं पुत्रतां याहि याचितं सर्वभावतः ॥ 24॥ ओमित्युक्तं मया तत्र तं वरं सफलं प्रभो । अधुनाऽहं करिष्यामि बलेर्यज्ञस्य नाशने ॥ 25॥ विस्मृता विष्णुनाऽत्यन्तं बलेर्भक्तिर्महाद्भता । स बलेनिग्रहार्थं च स्वयमवोद्यतोऽभवत् ॥ 26॥ स विष्णुः कश्यपाज्जातो ह्यदित्यां वामनः प्रभुः । बलेर्बलं निरीक्ष्यैव न शशाक प्रचालितुम् ॥ 27॥ मनसि क्षुभितो विष्णुः कश्यपं पितरं तदा । पप्रच्छ बलिनाशाय वदोपायं महामुने ॥ 28॥ षडक्षरं महामन्त्रं वक्रतुण्डस्य तं ददौ । ततोऽसौ च विदर्भेषु गत्वा तपसि संस्थितः ॥ 29॥ दशवर्षं महोग्रं स तपस्तेपे सुदारुणम् । निराहारतया दक्ष गणेशं हृदि चिन्तयन् ॥ 30॥ उग्रेण तपसा तस्य प्रत्यक्षः सिंहवाहनः । षडक्षरप्रभावेण तं ययौ भक्तवत्सलः ॥ 31॥ चतुर्बाहुधरः पूर्णः सिद्धिबुद्धिसमन्वितः । एकदन्तो गजाकारमुखः पाशाङ्कुशादिधृक् ॥ 32॥ सिन्दूरारुणदेहश्च शूर्पकर्णो महोदरः । कोटिसूर्यसमानेन तेजसा सुविराजितः ॥ 33॥ तं दृष्ट्वा सहसोत्थाय वामनः प्रणनाम सः । खं 1 अ 43 पान 104 बद्धाञ्जलिपुटो भूत्वा स्तोतुं समुपचक्रमे ॥ 34॥ वामन उवाच । नमो विघ्नपते तुभ्यं भक्तविघ्नविनाशिने । अभक्तविघ्नादात्रे च गणेशाय नमो नमः ॥ 35॥ वक्रतुण्डाय सर्वेश पालकाय नमो नमः । नानारूपधरायैव सर्वान्तर्यामिणे नमः ॥ 36॥ सर्वं चराचरं स्वामिंस्त्वदाज्ञा वशवर्ति च । विभूतिभिर्महाराज कुरुषे सर्वमञ्जसा ॥ 37॥ ब्रह्मा प्रजापतीनां त्वं यज्ञानां विष्णुरेव च । ईश्वराणां स्वयं शम्भुर्देवानां त्वं पुरन्दरः ॥ 38॥ प्रकाशानां रविस्त्वं च चन्द्रोऽन्नेषु गणाधिप । यमो यमवतां त्वं वै वरुणो यादसां प्रभो ॥ 39॥ वायुर्बलवतां त्वं च निधीनां धनपः स्वयम् । अग्निर्वै दाहकानां त्वं रक्षसां निरृतिः स्वयम् ॥ 40॥ नागानां शेषरूपोऽसि योगिनां शुक्र एव च । कुमाराणां त्वं च सनत्कुमारोऽसि न संशयः ॥ 41॥ गुहः सेनापतीनां त्वं मृगाणां सिंहवेषभृत् । एवं नानास्वरूपैस्त्वं जगद्रक्षणतत्परः ॥ 42॥ त्वां स्तोतुं कः समर्थः स्याद्योगरूपं सनातनम् । वेदाः शेषश्च वेधा च शक्ता न स्तवनेऽभवन् ॥ 43॥ तत्र मन्दमतिः क्वाहं पारं गन्तुं तव स्तुतेः । तथापि च यथाबुद्धि संस्तुतोऽसि च विघ्नप ॥ 44॥ तव दर्शनमात्रेण कृतकृत्योऽस्मि साम्प्रतम् । धन्यं जन्म मदीयं वै येन दृष्टो गजाननः ॥ 45॥ धन्यौ माता पिता मेऽद्य स्थलं धन्यं तपोऽपि च । षडक्षरश्च मन्त्रोऽयं धन्यो येन त्वमागतः ॥ 46॥ एवमुक्त्वा ननर्ताऽसौ भक्तिभावपरिप्लुतः । रोमाञ्चितशरीरोऽभूदानन्दाश्रु सृजन्मुहः ॥ 47॥ देहभावं परित्यज्य वामनो हर्षसंयुतः । तदेकनिष्ठतां प्राप्तो महाभागः प्रजापते ॥ 48॥ तं तादृशं गणाधीशो दृष्ट्वा प्रेमपरिप्लुतम् । जगाद परमात्माऽसौ वामनं भक्तवत्सलः ॥ 49॥ गणेश उवाच । शृणु वामन मे वाक्यं वरं वृणु हृदीप्सितम् । तव भक्त्या तपोयुक्त्या स्तुत्या वै तुष्टिमागतः ॥ 50॥ दास्यामि सकलं तुभ्यं यद्यपि स्यात् सुदुष्करम् । धन्योऽसि बालभावेऽपि भक्तिस्ते मे परापदि ॥ 51॥ त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति । यः पठेच्छ्रावयेद्वापि तस्य सिद्धिर्भविष्यति ॥ 52॥ यं यं चिन्तयते कामं तं तं दास्यामि दुर्लभम् । अन्ते मोक्षं महाविष्णो स्वानन्दे प्रददाम्यहम् ॥ 53॥ इति तस्य वचः श्रुत्वा वक्रतुण्डस्य शोभनम् । वामनः प्रणतो भूत्वा तं जगाद गजाननम् ॥ 54॥ प्रसन्नो यदि देवेश देहि भक्तिं दृढां च ते । बलिं देवरिपुं ढुण्ढे मत्साध्यं कुरु दैत्यपम् ॥ 55॥ यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय । यथा न मां भवेद्विघ्नो वरं देहि गजानन ॥ 56॥ तथेति तमथोक्त्वाऽसौ gaNeshoM.atardadhe स्वयम् । (##Page ## खं\. 1 a\. 47 पान 105) वामनस्तत्र देवेशं स्थापयामास हर्षतः ॥ 57॥ अदोषाख्यं महाक्षेत्रं विदर्भे स्थानमुत्तमम् । वक्रतुण्डस्य सम्भूतं नराणां सर्वसिद्धिदम् ॥ 58॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वामनवरप्रदानं नाम षट्चत्वारिंशोऽध्यायः ॥ 1\.46 \section{1\.47 वामनचरितं नाम सप्तचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । वरं लब्ध्वा स सम्पूज्य वक्रतुण्डं च वामनः । कश्यपं प्रणतो भूत्वा ययौ यज्ञं बलेरपि ॥ 1॥ तं दृष्ट्वा सूर्यसङ्काशं वेदाध्ययनसंयुतम् । ह्रस्वाकृति मुनिश्रेष्ठं विस्मिता मुनयोऽभवन् ॥ 2॥ बलिरुत्थाय तं नत्वा पूजयामास भक्तितः । पप्रच्छ किं ददे तुभ्यं मां तद् ब्रूहि महामुने ॥ 3॥ ततः शुक्रेण सर्वं तज्ज्ञातं तस्य प्रयोजनम् । गणेशपूजनं चादौ न कृतं दुष्टबुद्धिना ॥ 4॥ तेन विघ्नस्वरूपं च विष्णुरूपेण संस्थितम् । अधुना यादृशं भावि तथा भवतु तादृशम् ॥ 5॥ बलेर्वचनमाकर्ण्य वामनः प्राह तं ततः । देहि त्रिपदरूपां मे भूमिं दैत्यपते किल ॥ 6॥ ददौ बलिर्महाभक्त्या तां भूमिं सादरो यथा । तथा वामनदेवोऽपि गणेशं मनसाऽस्मरत् ॥ 7॥ विराड्रूपं ततो धृत्वा पादं चिक्षेप देवपः । एकेन सकलं स्वर्गं पादेनावृत्य सत्वरः ॥ 8॥ द्वितीयेन स भूमिं वै सर्वामावृत्य वामनः । उवाच दैत्यपं देहि तृतीयस्य स्थलं प्रभो ॥ 9॥ बलिर्विस्मयमापन्नो भ्रान्तः शोकाकुलो भवत् । किञ्चिन्नोवाच तं तत्र किं ददामीति विह्वलः ॥ 10॥ ततो विष्णुः प्रकोपेन तं बबन्ध महासुरम् । विप्रस्य त्वमृणी जातो नरकं गच्छ दैत्यप ॥ 11॥ विष्णोर्वचनमाकर्ण्य बलिर्वै दुःखितोऽभवत् । नरकं विष्णुभक्ताय दत्ते वै विष्णुरद्भुतम् ॥ 12॥ अहो मोहो महान्मेऽभूद्येन वेदविवर्जितम् । कृतं कर्म विना पूज्यं गणेशं विघ्ननायकम् ॥ 13॥ तस्येदं हि फलं प्राप्तं विष्णुभक्तस्य विष्णुतः । अतस्तं शरणं यामि स रक्षिष्यति मां प्रभुः ॥ 14॥ एवं विचार्य तस्यैव मनसि ध्यानमादधे । ढुण्ढिं तुष्टाव दैत्येशः सर्वभावसमन्वितः ॥ 15॥ बलिरुवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ 16॥ सर्वाकाराय देवाय गम्यागम्यस्वरूपिणे । स्वानन्दपतये तुभ्यं हेरम्बाय नमो नमः ॥ 17॥ नमो ब्रह्मपते तुभ्यं गणाध्यक्षाय ते नमः । सिद्धिबुद्धिपते तुभ्यं नमो विश्वम्भराय ते ॥ 18॥ अपाराय नमस्तुभ्यं नानामायाश्रयाय च । (##Page ## खं\. 1 a\. 47 पान 106) मायामोहहरायैव गणेशाय नमो नमः ॥ 19॥ सर्वान्तर्यामिणे तुभ्यं चिन्तामणिसुरूपिणे । सततं ब्रह्मभूताय नमस्ते जगदादये ॥ 20॥ अन्ते मध्ये च सर्वत्र संस्थिताय नमो नमः । आदिमध्यान्तहीनाय सिंहवाहाय ते नमः ॥ 21॥ अपराधानसङ्ख्यातान् मदीयान् जगदीश्वर । क्षन्त्वा पाहि गणाधीश पतन्तं नरके च माम् ॥ 22॥ त्वन्मायामोहयोगेन मोहितोऽहं न संशयः । तेन मत्सरभावेन त्वां त्यक्त्वा विष्णुमाश्रितः ॥ 23॥ सकलं विघ्नसंयुक्तं जगदेतच्चराचरम् । शिवविष्ण्वादिभिः सार्धं तव मायाविमोहितम् ॥ 24॥ यदि त्वां शरणं ढुण्ढे शिवविष्ण्वादयः प्रभो । गच्छन्ति मोहहीना वै निर्विघ्नास्ते भवन्ति च ॥ 25॥ अन्यथा भ्रष्टरूपास्ते पदहीना भवन्ति च । अतस्त्वं सर्वदेवानां धारको नात्र संशयः ॥ 26॥ सत्तारूपा महाविघ्नास्तेषां स्वामी भवान् मतः । सर्वेषां स्थापकाश्चैव तथोत्थापनकारकाः ॥ 27॥ अधुना त्वत्प्रसादेन मया बुद्धं गजानन । अतस्त्वां शरणं यातो दीनोऽनाथश्च साम्प्रतम् ॥ 28॥ रक्ष रक्ष गणाध्याक्ष नरकान्मां दयानिधे । त्वत्स्मृत्या चैव भवति जनः सर्वार्थसिद्धिभाक् ॥ 29॥ एवं नानाविधैः स्तोत्रैस्तुष्टाव दनुजेश्वरः । तदैवाकाशजां वाणीं शुश्राव परमाद्भुताम् ॥ 30॥ मा भयं कुरु दैत्येन्द्र रक्षामि शरणागतम् । नरकात्ते भयं नास्ति मत्स्मृतेः करणात् कदा ॥ 31॥ त्वया कृतमिदं स्तोत्रं नरकस्य हरं भवेत् । यः पठेच्छ्रावयेद्वापि नरकात्तस्य नोभयम् ॥ 32॥ धर्मार्थकाममोक्षाणां साधनं प्रभविष्यति । मद्भक्तिवर्धनं चैव बले भवति निश्चितम् ॥ 33॥ श्रुत्वाऽऽकाशभवां वाणीं बलिर्हृष्टो बभूव ह । तमेव गणपं चित्ते ध्यायंस्तत्रैव संस्थितः ॥ 34॥ एतस्मिन्नन्तरे विघ्नो विष्णुं तत्याज वै यतः । ततो बुद्धिप्रकाशश्च विष्णोर्जातस्तु तत्क्षणात् ॥ 35॥ वामनो मनसा तत्र ध्यायति स्म प्रजापते । मम भक्तो बलिः पूर्णस्तस्य प्राप्तं महद्भयम् ॥ 36॥ विप्रस्य ऋणमुग्रं यत्तेनायं नारकी भवेत् । अहो मयातिमूर्खेण मम भक्तः प्रपीडितः ॥ 37॥ वेदबाह्य कृतं कर्म बलिना मत्सरान् मखे । न पूजितो गणाध्यक्षः फलहीनोऽभवत्ततः ॥ 38॥ अधुना भक्तरक्षार्थं किं करोमि विचारतः । गणेशं शरणं यामि ततः सौख्यं भविष्यति ॥ 39॥ एवं विचार्य देवेशो गणेशं हृदि सोऽस्मरत् । स्मृतिमात्रेण तस्याऽग्रे प्रकटोऽभूद्गजाननः ॥ 40॥ तं दृष्ट्वा प्रणनामादौ पूजयामास भक्तितः । सर्वे देवगणास्तत्र मुनयस्तमपूजयन् ॥ 41॥ एतस्मिन्नन्तरे तत्र बलिः प्रोवाच वामनम् । गणेशदर्शनेनैव प्राप्तबुद्धिर्महायशाः ॥ 42॥ बलिरुवाच । ब्रह्मन् देहि तृतीयं ते पादं शिरसि चाशु मे । देहोऽयं दानरूपेण मया दत्तो न संशयः ॥ 43॥ तच्छ्रुत्वा हर्षितो विष्णुस्तथेति स चकार ह । (##Page ## खं\. 1 a\. 47 पान 107) ब्राह्मणस्यर्णनिर्मुक्तं भक्तं कृत्वा च संस्थितः ॥ 44॥ ततस्तं मुनिभिर्देवैः सहितोऽसौ जनार्दनः । तुष्टाव प्राञ्जलिं बध्वा गणेशं सर्वसिद्धिदम् ॥ 45॥ वामन उवाच । नमस्ते गणनाथाय सर्वेषां पतये नमः । नानागणविभक्ताय जगत्कर्त्रे नमोऽस्तु ते ॥ 46॥ विघ्नानां पतये तुभ्यं नमश्चन्द्रार्धधारिणे । त्रिनेत्राय नमस्तुभ्यं भक्तसंरक्षकाय च ॥ 47॥ अमेयमायया देव तवेदं रचितं जगत् । तव मायाविमोहेन मोहितान् रक्ष विघ्नप ॥ 48॥ तव मायाप्रभावं च को जानाति गजानन । वयं योगिगणाश्चान्ये न तं वेत्तुं क्षमाः कदा ॥ 49॥ अतोऽपराधं जातं मे क्षन्तुमर्हसि मानद । तव भक्ता वयं नाथ देवदेव नमोऽस्तु ते ॥ 50॥ बलिस्त्वयं मदीयश्च भक्तः परमभाविकः । मच्छ्रेष्ठत्वेन देवेश जातोऽसौ मत्सरान्वितः ॥ 51॥ तेन वेदविरुद्धं च कृतं कर्म महाद्भुतम् । त्वां विना यज्ञमारेभे फलहीनोऽभवत्क्रतुः ॥ 52॥ अधुना मुनिभिर्देवैः सहितोऽहं गजानन । प्रार्थयामि तदर्थं त्वां सफलं कुरु दानवम् ॥ 53॥ त्वं विनायकनामाऽसि त्वया यत्कृतमादरात् । तदेव मान्यतां याति वेदादिषु न संशयः ॥ 54॥ वयं नायकसंयुक्ता वेदबाह्यं यदा प्रभो । कुर्मश्चेद्वै पदभ्रष्टाः क्रियन्ते च त्वया तदा ॥ 55॥ यज्ञस्य फलसंयुक्तमतो भक्तं कुरु प्रभो । इत्युक्त्वा पादयोस्तस्य पपात गणपस्य सः ॥ 56॥ तमुत्थाप्य गणाधीशो जगाद वचनं हरिम् । किं करोमि पुरा चैवं वरदोऽहं बभूव ते ॥ 57॥ त्वदीयहस्ततो दैत्यं नरके पातयाम्यहम् । इति क्रोधसमाविष्टोऽधुना स्मरति मां खलः ॥ 58॥ कायेन मनसा वाचा दैत्यो मां शरणं गतः । त्वं च प्रार्थयसे विष्णो वाञ्छितं च करोमि ते ॥ 59॥ अधुना मां पुरस्कृत्य एतं यज्ञं समापय । तेनाऽयं सकलानां च यज्ञानां फलमश्नुते ॥ 60॥ अपराधस्य माहात्म्यं किञ्चित्पश्यतु केशव । इन्द्रे निवृत्तेस्मिन्नेष इन्द्रः पश्चाद् भविष्यति ॥ 61॥ पाताले स्थापयस्वैनं नात्र कार्या विचारणा । अधुना फलहीनत्वं जनार्दन कृतं मया ॥ 62॥ गणेशवचनं श्रुत्वा सर्वे हर्षसमन्विताः । साधु साधु महाराज गजानन कृतं त्वया ॥ 63॥ इत्युक्तस्तं पुरस्कृत्य यज्ञं चक्रे बलिस्ततः । अन्तिमं भावयुक्तः सन् कृतकृत्योऽभवद्यथा ॥ 64॥ gaNeshoM.atardadhe तत्र देवाः स्वं स्वं पदं ययुः । एवं वामनमाहात्म्यं कथितं ते प्रजापते ॥ 65॥ यःशृणोति नरो भक्त्या वाञ्छितं लभते ध्रुवम् । श्रावयेच्छ्रुणुयाद्वा यस्तस्य सर्वं न दुर्लभम् ॥ 66॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वामनचरितं नाम सप्तचत्वारिंशोऽध्यायः ॥ 1\.47 (##Page ## खं\. 1 a\. 48 पान 108) \section{1\.48 ऋचीकगृहस्थाश्रमवर्णनं नाम अष्टचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । त्वया प्रकथितं सूत वक्रतुण्डस्य धीमता । मत्सरासुरनाशाख्यं चरित्रं सर्वसिद्धिदम् ॥ 1॥ स स्थितः कुत्र तत् क्षेत्रस्थानं ब्रूहि महात्मनः । आदौ तस्यावतारस्य तिथिमुत्सववर्धिनीम् ॥ 2॥ सूत उवाच । प्राचीदिगन्तसंस्थाने स्थापितोऽसौ महर्षिभिः । देवैश्च गणसंयुक्तैर्महोत्सवपरायणैः ॥ 3॥ भाद्रशुक्लचतुर्थ्यां वै प्रकटोऽभूत्स देवराट् । वक्रतुण्डः प्रसन्नात्मा सा तिथिः परमा मता ॥ 4॥ मध्याह्नसमये तस्य पूजनं सुखदायकम् । अपारसिद्धिदं प्रोक्तमाद्यन्ते स्वल्पसिद्धिदम् ॥ 5॥ द्वीपे द्वीपे च खण्डेषु स्वस्वपूर्वदिगन्तरे । प्रतिमा वक्रतुण्डस्य स्थापिता मुनिभिःपुरा ॥ 6॥ तत्र क्षेत्रं समाख्यातं दशयोजनमात्रकम् । चतुरस्रं महापुण्यं भुक्तिमुक्तिप्रदं परम् ॥ 7॥ मध्ये स संस्थितो देवो वक्रतुण्डो गणेश्वरः । वामाङ्गे सिद्धिराद्या सा बुद्धिर्वे दक्षिणाङ्गके ॥ 8॥ सम्मुखे सिंहरूपं च वाहनं तस्य शोभनम् । अष्टदिक्षु स्थितास्तस्य सिद्धयोऽष्टौ च शौनक ॥ 9॥ गणा अष्टौ तथा ज्ञेयाश्चतुर्दिक्षु क्रमेण ते । शिवो विष्णू रविः शक्तिर्भक्तियुक्ताः स्थिता इमे ॥ 10॥ ब्रह्माद्या देवताः सर्वास्तत्पश्चात् पूर्वतः स्थिताः । गङ्गाद्याः सरितः सर्वा दक्षिणे संस्थिताः प्रभो ॥ 11॥ क्षेत्राणि काशिकादीनि पश्चिमे संस्थितानि च । वसिष्ठाद्या मुनिश्रेष्ठाः संस्थितास्तत्र चोत्तरे ॥ 12॥ शेषाद्या नागभूपाश्च गन्धर्वाः पर्वतास्तथा । सिद्धा अप्सरसश्चैव विद्याध्राः किन्नरा गणाः ॥ 13॥ नानाजातिषु ये श्रेष्ठा अभवंस्तत्र संस्थिताः । न वक्तुं शक्यते स्वामिन् मया वर्षशतैरपि ॥ 14॥ सेवार्थं वक्रतुण्डस्य लालसाधारिणः प्रभोः । हृष्टाः प्रमुदितास्तत्र परस्परहिते रताः ॥ 15॥ वक्रतुण्डचरित्राणि कथयन्ति परस्परम् । हृष्टरोमाण एवं ते भवन्तो भावतः पुनः ॥ 16॥ समुद्रे स्नानकर्तारस्तत्र तीर्थानि चक्रिरे । स्वस्वनाम्नाङ्कितान्येव स्वल्पदेहधरा मुने ॥ 17॥ गणेशतीर्थं तत्रैव वक्रतुण्डस्य हर्षदम् । कृतकृत्या भवन्त्यत्र स्नानमात्रेण जन्तवः ॥ 18॥ यात्रामात्रेण तत्रैव जन ईप्सितमाप्नुयात् । क्षेत्रे मरणतो जन्तुर्ब्रह्मभूतश्च जायते ॥ 19॥ दूरे स्थित्वा नरो यस्तु स्मरणं प्रकरोति चेत् । तस्यापि शुक्लगत्या सा मुक्तिर्भवति शाश्वती ॥ 20॥ वक्रतुण्डस्य ये भक्ता यत्र कुत्र स्थिता मुने । ब्रह्मभूता न सन्देहः पावना दर्शनान्नृणाम् ॥ 21॥ सङ्क्षेपेण मया तस्य स्थानं ते कथितं मुने । विस्तरेण न शेषोऽपि ब्रह्मविष्णुमहेश्वराः ॥ 22॥ वेदाः सस्मृतयः सर्वे स्कन्दो योगिन एव च । अयुतायुतवर्षैस्ते कथितुं न क्षमाः कदा ॥ 23॥ मुद्गलेन यथा प्रोक्तं दक्षाग्रे तन्मया तथा । कथितं भावयुक्तेन किमन्यच्छ्रोतुमिच्छसि ॥ 24॥ शौनक उवाच । सूत सूत महाभाग धन्यं क्षेत्रसमुद्भवम् । माहात्म्यं श्रुतमस्माभिर्ब्रह्मसायुज्यदायकम् ॥ 25॥ अधुना ब्रूहि धर्मज्ञ यद्दक्षेण च संश्रुतम् । (##Page ## खं\. 1 a\. 48 पान 109) मुद्गलात्तेन कथितमग्रे यत् कीदृशं च तत् ॥ 26॥ सूत उवाच । क्षेत्रस्य चरितं श्रुत्वा दक्षो हर्षसमन्वितः । उवाच मुद्गलं विप्रं भक्तिनम्रात्मकन्धरः ॥ 27॥ दक्ष उवाच । ढुण्ढिराजावतारस्य चरितं वद विस्तरात् । वक्रतुण्डः स्वयं साक्षात् कथं शङ्करदेहजः ॥ 28॥ मुद्गल उवाच । शृणु दक्ष महाभाग कथयामि पुरातनम् । इतिहासं गणेशस्य गुणयुक्तं महाद्भुतम् ॥ 29॥ याज्ञवल्क्यमुनीन्द्रेण कथितं कौशिकाय यत् । तदहं सम्प्रवक्ष्यामि ब्राह्मणत्वप्रकाशकम् ॥ 30॥ भार्गवो मुनिमुख्यो य ऋचीकस्तपसि स्थितः । बहुकाले व्यतिक्रान्ते तपसा जीर्णतां ययौ ॥ 31॥ वृद्धत्वं परिपूर्णं च प्राप्तं तस्य महात्मनः । वनेषु मृगयूथानि स पश्यन् विस्मितोऽभवत् ॥ 32॥ मृगीसंसक्तचित्तश्च मृगः स्वाधीनतां गतः । पुत्रपौत्रादिसंयुक्तो बभ्राम वनगोचरः ॥ 33॥ एकैकाश्रितचित्तास्ते क्रीडां चक्रुः परस्परम् । दृष्ट्वा भृगुवरस्तत्र सकामः सम्बभूव ह ॥ 34॥ उवाच स्वयमेवेदं धन्यं गार्हस्थ्यमेव च । इत्थं विचार्य विप्रस्तु ययौ गाधिं नराधिपम् ॥ 35॥ स दृष्ट्वा सहसोत्थाय मुनिं गाधिरपूजयत् । भुक्त्वाऽयाचत तत्कन्यां भार्यार्थं नृपसत्तमम् ॥ 36॥ राजा वृद्धं समालोक्य तं जगाद महामुनिम् । श्यामकर्णयुताश्वानां सहस्रं देहि मे मुने ॥ 37॥ शुल्कं ग्राह्यं मया चैवं निश्चयः प्राक्कृतो मुने । अतस्त्वां प्रार्थये विप्र पश्चात्कन्यां ददामि ते ॥ 38॥ श्रुत्वा मुनिर्गतः सद्यो वरुणस्य गृहं प्रति । गृहीत्वाऽश्वसहस्रं च तस्मात्तं प्रययौ ददौ ॥ 39॥ राजा कन्यां ददौ तस्मै भार्गवाय महात्मने । विधिवद्भयभीतः स तां प्रगृह्य ययौ वनम् ॥ 40॥ राजपत्नी सुतां प्राह त्वदीयं भाग्यमीदृशम् । अस्माभिः किं प्रकर्तव्यं वनवासं सुते कुरु ॥ 41॥ विलप्य द्रव्यवस्त्रादीन् दत्वा पुत्रीकरे तदा । स्वगेहं सा जगामापि वने प्रस्थाप्य तां मुने ॥ 42॥ राजपुत्री महाभागा ऋचीकं प्राप्य संस्थिता । सेवामनलसत्वेन कृत्वा तद्भक्तितत्परा ॥ 43॥ तां दृष्ट्वा शीलसंयुक्तां प्रसन्नो मुनिसत्तमः । तदर्थं तपसा स्वेन निर्ममे नगरं वने ॥ 44॥ चातुर्वर्ण्यसमायुक्तं हेमरत्नविभूषितम् । दासीदासादिसंयुक्तं नानाविभवदं परम् ॥ 45॥ स्वयं तपःप्रभावेण यौवनं रूपमादधे । रेमे तया यथान्यायं देवेन्द्रेण समः प्रभो ॥ 46॥ निःस्पृहो भोगरागेषु दृष्ट्वा स्त्रीसुखमल्पकम् । मानसे धारयामास व्यर्थं पत्नीभवं सुखम् ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते ऋचीकगृहस्थाश्रमवर्णनं नाम अष्टचत्वारिंशोऽध्यायः ॥ 1\.48 (##Page ## खं\. 1 a\. 49 पान 110) \section{1\.49 याज्ञवल्क्यविश्वामित्रसमागमोनामैकोनपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एकदा राजपत्नी सा वनं शोकसमाकुला । आययौ दर्शनार्थं तां पुत्रीं वस्त्रधनान्विता ॥ 1॥ ऋचीकस्याश्रमं तत्र न ददर्श रथे स्थिता । नगरं हेमशोभाढ्यं दृष्ट्वा सा विस्मिताऽभवत् ॥ 2॥ कस्येदं नगरं दिव्यं देवैर्वा निर्मितं भवेत् । क्व गतो मुनिशार्दूलो जामाता मे स भार्गवः ॥ 3॥ एवं शोकसमायुक्ता विचारमकरोद् हृदि । ददर्श पुरुषं कञ्चित्तं पप्रच्छ भयातुरा ॥ 4॥ कस्येदं नगरं ब्रूहि स जगाद च तां मुने । ऋचीकस्य पुरं देवि वयं तस्य प्रमार्जकाः ॥ 5॥ पुनस्तं विस्मिता राज्ञी जगाद वद साम्प्रतम् । ऋषिपत्नीं च मे पुत्रीमागतां जननीं पुरे ॥ 6॥ तथेति पुरुषो गत्वा कथयामास तां ततः । सा स्वमातरमागम्य निनाय स्वगृहं पुरे ॥ 7॥ जामातरं श्रिया युक्तं दृष्ट्वा विस्मितमानसा । उवाच स्वसुतां राज्ञी पुत्रार्थं भावसंयुता ॥ 8॥ मम पुत्रार्थमेवं च तव पुत्रार्थमादरात् । याचस्व स्वामिनं पुत्रि समर्थं मुनिपुङ्गवम् ॥ 9॥ ऋषिपत्नी पतिं तत्र याचयामास तत्तथा । द्वौ चरू ह्यग्निकुण्डे स चकार सुतलिप्सया ॥ 10॥ द्विविधं स पुरोडाशं ब्रह्मक्षत्रप्रकाशकम् । अतुलं तेज आवाह्य ददौ पत्नीकरे मुनिः ॥ 11॥ जगाद तां मुनिश्रेष्ठो भक्षितव्यस्त्वया ह्ययम् । तव मात्रा तथाऽन्यो वै भक्षितव्यः शुचिस्मिते ॥ 12॥ तदा पुत्रसमायुक्ते युवां किल भविष्यथः । एवमुक्त्वा मुनिस्तीर्थे माध्याह्वार्थं ययौ किल ॥ 13॥ पुत्र्या मात्रे स वृत्तान्तः कथितः साऽब्रवीत् सुताम् । त्वदीयो भक्षितव्यो मे मदीयं त्वं प्रभुङ्क्ष्व वै ॥ 14॥ तथा पुत्र्या कृतं सर्वं गता माता स्वमालयम् । राज्ञी गर्भवती जाता ब्राह्मणी च प्रजापते ॥ 15॥ एकदा मुनिना दृष्टा स्त्र्युग्रतेजोधरा बभौ । उवाच भार्गवः पत्नीं किं कृतः क्षात्र आदरः ॥ 16॥ सोवाच भयभीता तं व्यतिक्रमममुं चरोः । तामुवाच मुनिस्तत्र विस्मितो मानसेऽभवत् ॥ 17॥ तव भ्राता तपस्वी च भविष्यति न संशयः । तव पुत्रो धनुर्धारी दारुणः प्रभविष्यति ॥ 18॥ सोवाच स्वामिनं भीता द्विजं पुत्रं तु मे प्रभो । देहि नोचेज्जीवघातं करिष्यामि न संशयः ॥ 19॥ ततो मुनिः स्वयं प्राह पुत्रपुत्रो भवेत्तथा । गर्भं विज्ञाप्य विष्णुं वै तपसा स तथाऽकरोत् ॥ 20॥ ततस्तस्याऽभवत्पुत्रो जमदग्निर्महातपाः । तस्य पुत्रत्वमापेदे रामः शस्त्रभृतांवरः ॥ 21॥ नवमे गाधिपत्नी सा मासे पुत्रं तपोनिधिम् । विश्वामित्रं महाभागं सुषुवे प्रेमविह्वला ॥ 22॥ स तु यौवनमापन्नं संस्थाप्य वनमादरात् । गाधिर्ययौ स्वराज्ये च तपसे कृतनिश्चयः ॥ 23॥ तद्राज्यमकरोत् सर्व विश्वामित्रः प्रतापवान् । एकदा मृगयार्थं वै वनेषु प्रजगाम ह ॥ 24॥ मृगयित्वामृगान् राजा क्षुधितस्तृषितोऽभवत् । भ्रमन् समाययौ सोऽपि वसिष्ठाश्रममुत्तमम् ॥ 25॥ प्रविश्य तत्र तं राजा ननाम भक्तिसंयुतः । (##Page ## खं\. 1 a\. 49 पान 111) ससैन्यो भोजितस्तेन कामधेनुबलेन सः ॥ 26॥ भुक्त्वा तं प्रार्थयामास नन्दिनीं देहि मे मुने । विश्वामित्रस्ततस्तस्मै न ददौ तां महामुनिः ॥ 27॥ ततो राजा बलान्नेतुं दूतानाज्ञापयत् खलः । धेन्वा ते नाशिताः सर्वे ततः स्वयमुपाययौ ॥ 28॥ कशाघातैश्च तां धेनुं ताडयामासुराग्रहात् । केचित्ततो महत्सैन्यं निर्ममे तत्र धेनुका ॥ 29॥ ततो युद्धमभूद्धोरं सैन्ययोरुभयोर्महत् । नष्टं सैन्यं च सम्पूर्णं विश्वामित्रस्य तत्क्षणात् ॥ 30॥ सोऽपि भग्नो गृहं गत्वा राज्यं न्यस्य ययौ वनम् । प्रधानेषु तपस्तेपे शङ्करस्य महात्मनः ॥ 31॥ शतवर्षेषु पूर्णेषु प्रसन्नश्च ददौ शिवः । अस्त्रविद्यां सुसम्पूर्णां तां प्राप्य स्वगृहं ययौ ॥ 32॥ पुनर्वसिष्ठमागम्य शस्त्रास्त्रैर्बलसंयुतः । विश्वामित्रो ममार्दासावग्न्यस्त्रेण तदाश्रमम् ॥ 33॥ वसिष्ठस्तं ततस्तत्र योधयामास शौनक । ब्रह्मदण्डधरः श्रीमान् सर्वास्त्राणि व्यमर्दयत् ॥ 34॥ ब्रह्मदण्डेन तस्यापि कृतस्तेन पराजयः । विश्वामित्रः पलायिष्ट भयभीतः समन्ततः ॥ 35॥ ततः सुसान्त्वितो विप्रो वसिष्ठो ब्राह्मणैस्तदा । स्वाश्रमं प्रविवेशाथ विश्वामित्रो गृहं ययौ ॥ 36॥ अहो ब्राह्मं बलं दीप्तं क्षात्रं तुच्छं विशेषतः । ब्रह्मदण्डेन सर्वाणि ममास्त्राणि हतानि च ॥ 37॥ एवं स निश्चयं कृत्वा राज्यं त्यक्त्वा ययौ वनम् । ब्राह्मणत्वप्रसिद्धयर्थं तताप परमं तपः ॥ 38॥ गायत्रीमन्त्रजाप्येन पुरश्चरणमार्गतः । निराहारेण राजर्षिस्तापयामास विष्टपम् ॥ 39॥ एवं दशसहस्राणि वर्षाणि जपतो ययुः । ततो जगाद तं ब्रह्मा वरं ब्रूहि महामते ॥ 40॥ स वव्रे ब्राह्मणत्वं मे देहि देव नमोऽस्तु ते । तदा ब्रह्मा पुनः प्राह तपस्वेति च गाधिजम् ॥ 41॥ दशवारं विधौ तत्र समागत्य च तं मुनिम् । अन्यं वरं ददाने स न जग्राह स बुद्धिमान् ॥ 42॥ तपःप्रभावतस्तस्य व्याप्तमासीद्दिगन्तरम् । देवाद्या अभवन्सर्वे तदाज्ञावशवर्तिनः ॥ 43॥ स्वप्रतापेन राजर्षिर्ब्राह्मणान् प्राह गाधिजः । अहं ब्रह्मर्षिमुख्यो वै जातस्तु तपसो बलात् ॥ 44॥ भयभीताश्च ते सर्वे तथेत्यूचुः प्रणम्य तम् । वसिष्ठो मुनिवर्यः स तं राजर्षिं जगाद ह ॥ 45॥ विश्वामित्रः सङ्क्षुभितो वसिष्ठहननाय च । नानायत्नांश्चकारापि न ममार महामुनिः ॥ 46॥ ततोऽतिदुःखितो भूत्वा संस्थितः स्वाश्रमे मुनिः । विश्वामित्रो महाभागस्तपस्तेजोविराजितः ॥ 47॥ तमाययौ महातेजा याज्ञवल्क्यः प्रतापवान् । brahmaNoM.agasamutpannaH साक्षाद्योगीश्वरो महान् ॥ 48॥ तं ननाम यथान्यायं पूजयामास भक्तितः । विश्वामित्रो महातेजा उवाच प्रकृताञ्जलिः ॥ 49॥ अद्य मे सफलं जन्म तपःस्वाध्याय एव च । येन ते दर्शनं जातं ब्रह्मभूतस्य मानद ॥ 50॥ (##Page ## खं\. 1 a\. 50 पान 112) किमर्थमागतो ब्रह्मस्तद्वदस्व महामुने । तवाज्ञां कर्तुमिच्छामि दासोऽहं शाधि मां प्रभो ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते याज्ञवल्क्यविश्वामित्रसमागमोनामैकोनपञ्चाशत्तमोऽध्यायः ॥ 1\.49 \section{1\.50 दिवोदासमहिमवर्णनं नाम पञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । विश्वामित्रस्य भावेन सन्तुष्टो मुनिपुङ्गवः । तमुवाच महायोगी याज्ञवल्क्यो महामुनिः ॥ 1॥ याज्ञवल्क्य उवाच । दुःखितं त्वां विदित्वाहमागतो मुनिपुङ्गव । न कार्यमपरं किञ्चिज्जानीहि त्वं महामते ॥ 2॥ वद किं कारणं ब्रह्मन् दुःखस्य तव तापस । पश्चात्तन्नाशयिष्यामि युक्त्या ज्ञानोपदेशतः ॥ 3॥ विश्वामित्र उवाच । तपस्तप्तं मया घोरं ब्रह्मा मे न ददौ वरम् । वसिष्ठो मां च राजर्षिं जगाद जनसन्निधौ ॥ 4॥ केनोपायेन योगीन्द्र ब्राह्मणोऽहं भवामि च । सर्वमान्यो महाभागस्तं करिष्यामि यत्नतः ॥ 5॥ ततस्तं मुनिशार्दूलो याज्ञवल्क्य उवाच ह । न चिन्तां कुरु राजर्षे ब्रह्मर्षिस्त्वं भविष्यसि ॥ 6॥ अभिमानं महाघोरं त्यज त्वं मे सुवाक्यतः । मत्सरं त्यज दुष्टं च ततः क्षेमं भविष्यति ॥ 7॥ कथां शृणु महारम्यां काशीविश्वेशसंश्रिताम् । येन त्वं निर्मलो भूत्वा ब्राह्मणोऽपि भविष्यसि ॥ 8॥ काशीविश्वेश्वरेणैव न त्यक्ता प्रलयेऽपि च । न वियोगः क्षणं तस्याः काश्याः शम्भोः कदाचन ॥ 9॥ तेनाहङ्कारसंयुक्तौ जातौ काशीमहेश्वरौ । विघ्नः समभवत्तत्र दारुणः प्रवियोगकृत् ॥ 10॥ मुद्गल उवाच । याज्ञवल्क्यवचः श्रुत्वा हर्षितः कौशिको मुनिः । उवाच तं महाभागं प्रेमयुक्तेन चेतसा ॥ 11॥ विश्वामित्र उवाच । कीदृशं विघ्नरूपं चाविमुक्तस्य शिवस्य यत् । समुत्पन्न महाभाग तद्वद त्वं विशेषतः ॥ 12॥ याज्ञवल्क्य उवाच । षष्टिवर्षाणि पर्जन्यो न ववर्ष महीतले । तेन नष्टं जगत्सर्वं भूमिस्थं सचराचरम् ॥ 13॥ प्रजाक्षयं ततो दृष्ट्वा ब्रह्मा लोकपितामहः । आययौ राजशार्दूलं दिवोदासं तपःस्थितम् ॥ 14॥ राज्यं त्यक्त्वा स राजर्षिस्तताप परमं तपः । मोक्षार्थं भक्तिभावेन सूर्यवंशसमुद्भवः ॥ 15॥ तपसा योगभावेन बभौ सूर्य इवापरः । तं ब्रह्मा स्वयमेवेदं वचनं प्रजगाद ह ॥ 16॥ ब्रह्मोवाच । दिवोदास महाभाग शृणु मे वचनं हितम् । काशीराज्यं गृहाण त्वं मया दत्तं महामते ॥ 17॥ ब्रह्माणं स उवाचाथ न राज्यं परिपालये । मोक्षार्थी वासनाहीनो मोक्षं देहि प्रजापते ॥ 18॥ तं पुनःप्रत्युवाचेदं ब्रह्मा लोकहिताय च । कुरु राज्यं महाभाग मया दत्तं महामते ॥ 19॥ त्वयि राज्ये स्थिते वृष्टिर्भविष्यति महाद्भुता । (##Page ## खं\. 1 a\. 50 पान 113) अन्यथा लोकनाशः स्यात्तस्मात् कुरु वचो महत् ॥ 20॥ लोकसंरक्षणार्थाय दयायुक्तो महामतिः । राज्यं जग्राह काश्याश्च देववर्जितमुत्तमम् ॥ 21॥ देवानामखिलं राज्यं सदा स्वर्गेषु वर्तते । मनुष्याणां पृथिव्यां वै पाताले नागरक्षसाम् ॥ 22॥ अतो देवतया शम्भुं पूजयिष्यामि मानद । सर्वैः स्वधर्मे स्थातव्यं मयि राज्यं प्रशासति ॥ 23॥ तथेति तमुवाचाथ ब्रह्मा लोकपितामहः । काशीराज्यं ददौ तस्मै दिवोदासाय धीमते ॥ 24॥ ततो ब्रह्मा ययौ काश्यां शङ्करं प्रणिपत्य सः । उवाच तं विशेषज्ञो मन्दरं गच्छ शङ्कर ॥ 25॥ मरीचिना तपस्तेपे तस्मै देहि वरं शिव । नो चेन्मरिष्यति स वै तस्माद्गच्छ जगद्गुरो ॥ 26॥ ब्रह्मणो गिरमाकर्ण्य तेन सार्धं ययौ शिवः । देवर्षिगणसंयुक्तो वरार्थं ब्राह्मणस्य च ॥ 27॥ तं दृष्ट्वेति वरं ब्रूहि शिवो वचनमब्रवीत् । स उवाच शिवं तत्र मुक्तिं देहि सदाशिव ॥ 28॥ इत्युक्त्वा तपसो दुःखाज्जहौ प्राणान् महामुनिः । प्राप्तः शिवस्य सारूप्यं कैलासं स गतो मुनिः ॥ 29॥ एतस्मिन्नन्तरे शम्भुं ब्रह्मोवाच कृताञ्जलिः । वस त्वं मन्दरे शम्भो त्यज काशीं महापुरीम् ॥ 30॥ अनावृष्टिभवं दुःखं तन्निवृत्यर्थमादरात् । राज्यं दत्तं मया देव दिवोदासाय शङ्कर ॥ 31॥ तेनापि कथितं देवराज्यं पृथ्व्यां न चेद्भवेत् । तदा राज्यं करिष्यामि नान्यथाऽहं कदाचन ॥ 32॥ मया लोकस्य रक्षार्थं दत्तं राज्यं च तस्य हि । क्षमस्व चापराधं मे महादेव नमोऽस्तु ते ॥ 33॥ तथेति शिव ऊचे तं निःश्वस्य परमं प्रभुः । पार्वत्या गणसंयुक्त उवास स च मन्दरे ॥ 34॥ अविमुक्तं महाक्षेत्रं दैवेन त्याजितं मम । अधुना मुक्तता केन कर्मणा भविता मम ॥ 35॥ न ब्रह्मणो वचो मिथ्या भविष्यति कदाचन । अधुना किं करिष्यामि काशीविरहदुःखितः ॥ 36॥ अहं विश्वेश्वरश्वाऽस्मि मदधीनं न किञ्चन । विश्वनाथेति नामेदं व्यर्थरूपं न संशयः ॥ 37॥ अखिलप्राणितुल्योऽहं कृतो येन महात्मना । शरणं विघ्नराजं तं गच्छामि न च संशयः ॥ 38॥ ममापि विघ्नरूपं यत् समुत्पन्नं महाद्भुतम् । अहङ्कारविहीनोऽहं कृतस्तेन महात्मना ॥ 39॥ इत्येवं निश्चयं कृत्वा शिवस्तत्राचले तपः । तताप गणपं ध्यात्वा काशीप्राप्त्यर्थमादरात् ॥ 40॥ काशी च दुःखसंयुक्ता श्रुत्वा शम्भोर्विनिर्गतिम् । तपस्तताप विघ्नेशं ध्यात्वा निश्चलचतेसा ॥ 41॥ अहङ्कारविनिर्मुक्ता काशी दुःखितमानसा । शिवप्राप्त्यर्थमतुलं तताप परमं तपः ॥ 42॥ दिवोदासस्तु तद्राज्यमकरोद्धर्मतः स्वयम् । ततो वृष्टिः समुत्पन्ना सर्वेषां सुखदायिका ॥ 43॥ सकलं वृष्टियोगेन जगत्स्थावरजङ्गमम् । मोदयुक्तं तदा जातं तस्मिन् राज्यं प्रशासति ॥ 44॥ स्वस्वधर्मरताः सर्वे वर्णाश्रमविभागशः । पापलेशो न तत्रासीत्तस्मिन् राज्यं प्रशासति ॥ 45॥ (##Page ## खं\. 1 a\. 50 पान 114) हृष्टपुष्टजनाः सर्वे वृक्षाः पुष्पफलान्विताः । घटदुग्धास्तदा गावस्तस्मिन् राज्यं प्रशासति ॥ 46॥ स्वाहास्वधायुता देवाः पितरश्च मुदा युताः । यज्ञादयो बभूवुश्च तस्मिन् राज्यं प्रशासति ॥ 47॥ एवं नानाविधैर्भोगैर्युताः सर्वे महामुने । दिवोदासः स्वयं राजा नित्ययात्रां चकार ह ॥ 48॥ आदौ ढुण्ढिं पुपूजाऽसौ पश्चाद्विश्वेश्वरं मुने । जगदम्बां च काशीं वै मणिकार्णिं ततः परम् ॥ 49॥ भागीरथीं माधवं च जैगीषव्यगुहां ततः । कालभैरवमेवं च दण्डपाणिं महाबलम् ॥ 50॥ जनैः स मतिमान् राजा कारयामास सर्वदा । धर्महीनं जनं हन्तुं दण्डपाणिरिव स्थितः ॥ 51॥ अशीतिवर्षसाहस्रं गतं तत्र महामुने । न किञ्चित्स्वल्पपापस्य प्रवेशोऽपि बभूव ह ॥ 52॥ ततो देवा विचारं ते चक्रुः स्वर्गेषु विस्मिताः । पृथिव्यां देवराज्यं तु विनष्टं तेन कारितम् ॥ 53॥ अतो वयं किमर्थं च स्थास्यामः पृथिवीतले । स्पर्धते नः स राजर्षिश्छलयामस्ततो वयम् ॥ 54॥ तत इन्द्रोऽग्निमाहूय जगाद क्रोधसंयुतः । दिवोदासस्य राज्ये ते स्थानं मास्तु बहिस्त्विति ॥ 55॥ इन्द्रस्य वचनं श्रुत्वा वह्निरन्तर्दधे तदा । पृथिव्यां वह्निहीनास्ते जनाः सर्वे तमन्वयुः ॥ 56॥ तान् दृष्ट्वा स दिवोदासो वह्निरूपेण संस्थितः । पृथिव्यां यत्र कुत्रापि तपो बलसमन्वितः ॥ 57॥ एवं नानाविधैर्भावैर्देवाः सर्वे क्रमेण च । गतास्तत्र स्वयं राजा तेषां रूपधरो बभौ ॥ 58॥ वाय्वादिरूपमास्थाय स राजा देवकृत्यवित् । पृथिव्यां ये जनाः सर्वे न तं जानन्ति कौशिक ॥ 59॥ एवं बहौ गते काले देवाः सर्वे विसिस्मिरे । देवकृत्यं कृतं सर्वं राज्ञाप्याश्चर्यमुत्तमम् ॥ 60॥ ततो देवगणाः सर्वे ब्रह्माणं शरणं ययुः । दिवोदासस्य मोहार्थं पृथ्वी त्यक्ता च निर्जरैः ॥ 61॥ स तपोबलयुक्तस्तु देवानां कृत्यमादरात् । स्वयं देवस्वरूपैस्तैश्चकार परमाद्भुतम् ॥ 62॥ वयं विहारहीनाश्च किं कुर्मो वद भो विमो । तेषां वचनमाकर्ण्य ब्रह्मा प्रोवाच तांस्तदा ॥ 33॥ भवद्भिस्तत्र गन्तव्यं प्रार्थनीयो नराधिपः । स दास्यति स्वकं स्थानं देवानां नात्र संशयः ॥ 64॥ ततो देवा दिवोदासमाययुश्चेन्द्रमुख्यकाः । तान् दृष्ट्वा सहसोत्थाय ननाम विनयान्वितः ॥ 65॥ तमुत्थाप्य ततो देवास्तुष्टुवुस्तं नराधिपम् । सोऽपि देवान् प्रतुष्टाव स्वपदानि ददौ ततः ॥ 66॥ स्वयं नरस्वरूपेण चैकदेहेन संस्थितः । अग्न्यादयो निजस्थाने देवाः सर्वे सुसंस्थिताः ॥ 67॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दिवोदासमहिमवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ 1\.50 (##Page ## खं\. 1 a\. 51 पान 115) \section{1\.51 काशीशिववरप्रदानं नामैकपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच । ततः शम्भुः परां चिन्तामापेदे मनसा मुने । देवा हतोद्यमा जातास्तपसा तस्य धीमतः ॥ 1॥ स्वधर्मपर एवायं तपसा च समन्वितः । नोच्चालितुं भवेच्छक्यः किं भविष्यति वै ततः ॥ 2॥ मया काशी कदा लभ्या दग्धोऽहं विरहाग्निना । मरिष्यामि न सन्देहो विललाप महेश्वरः ॥ 3॥ अस्थिचर्मावशेषोऽपि शुशोच बहुधा शिवः । तं देवा मुनयः सर्वे सान्त्वयामासुरादरात् ॥ 4॥ देवर्षय ऊचुः । मा कुरुष्व वृथा चिन्तां त्वं समर्थो महेश्वर । तव प्रसादयोगेन गच्छामः काशिकां वयम् ॥ 5॥ नानासिद्धिभिरालोभ्य लोकांस्तत्र समन्ततः । तत्पापभागिनं भूपं दिवोदासं च कुर्महे ॥ 6॥ ततस्त्वया विशेषण काशी ग्राह्या सदाशिव । एवमुक्त्वा ययुस्तत्र देवाः सर्वे प्रहर्षिताः ॥ 7॥ तत्राभवन् गताः काश्यां नानारूपधराः सुराः । जनान् सम्मोहयामासुः सिद्धिं कृत्वा विशेषतः ॥ 8॥ धमशीला जनाः सर्वे तेषां वाक्यं न चक्रिरे । एकवर्षं प्रयत्नं ते कृत्वा शान्तिं प्रलेभिरे ॥ 9॥ ततः सदाशिवस्तत्र प्रेरयामास भैरवान् । तेऽपि यत्नैश्च विविधैर्न समर्था बभूविरे ॥ 10॥ एवं क्रमेण आदित्या वसवश्चर्षयः पराः । योगिन्यश्च गणाः सर्वे हतोद्योगास्तथाऽभवन् ॥ 11॥ ततो ब्रह्माणमाबोध्य प्रेषयामास शङ्करः । दशाश्वमेधाश्च कृतास्तेन शान्तिं जगाम सः ॥ 12॥ ततस्तु शङ्करस्तत्र ध्याननिष्ठो बभूव ह । चरणे विघ्नराजस्य सर्वाशापूरके परे ॥ 13॥ सविघ्नं मां गणाध्यक्ष निर्विघ्नं कुरु सर्वदा । दासोऽहं तेऽविमुक्तस्य संरक्ष विरहात्प्रभो ॥ 14॥ एवं निश्चितचित्तस्तु वर्षमेकं गजाननम् । ध्यानेन तोषयामास शङ्करः कार्यसिद्धये ॥ 15॥ दृष्ट्वाऽहङ्कारनिर्मुक्तमत्यन्त शङ्करं प्रभुः । दर्शयामास रूपं स्वं योगिध्येयमनुत्तमम् ॥ 16॥ सिंहारूढं चतुर्बाहुं पाशाङ्कुशधरं प्रभुम् । वरदाभयहस्तं च सिद्धिबुद्धिसमन्वितम् ॥ 17॥ रक्तवर्णं सुशोभाढयं गजवक्त्रं महोदरम् । विविधैः शेषनाभिं तं भूषणैः सुविराजितम् ॥ 18॥ चिन्तामणिधरं पूर्णं तेजोराशिं महाप्रभम् । दृष्ट्वा देवं मुदा युक्तः शङ्करः प्रणनाम ह ॥ 19॥ ततस्तं पूजयामास तुष्टाव स यथामति । देवदेवं गणाध्यक्षं वक्रतुण्डं विधानतः ॥ 20॥ शिव उवाच । नमस्ते वक्रतुण्डाय सर्वसिद्धिप्रदाय च । निराकाराय देवाय साकाराय नमो नमः ॥ 21॥ नमः सर्वप्रबोधाय नमः सर्वप्रियङ्कर । गणानां पतये तुभ्यं गणेशाय नमो नमः ॥ 22॥ ब्रह्मणे सृष्टिकर्त्रे ते पालकाय च विष्णवे । संहर्त्रे ते हरायैव गुणेशाय नमो नमः ॥ 23॥ ब्रह्माकाराय वै तुभ्यं ब्रह्मभूताय ते नमः । नमः प्रपञ्चरूपाय प्रपञ्चानां प्रचालक ॥ 24॥ अनन्तगुणधाराय ह्यनन्तविभवाय ते । अनन्तोदररूपाय हेरम्बाय नमो नमः ॥ 25॥ (##Page ## खं\. 1 a\. 51 पान 116) कारणानां परायैव कारणाय नमो नमः । अकारणाय वै तुभ्यं सिंहवाहाय ते नमः ॥ 26॥ अहं जीवसमानश्च सञ्जातो नात्र संशयः । अविमुक्तं विमुक्तं मे जातं देव दयानिधे ॥ 27॥ अतस्त्वां शरणं यातो निर्विघ्नं कुरु मां प्रभो । देहि काशीं गणाध्यक्ष अविमुक्ततया च मे ॥ 28॥ त्वया पुरा वरो दत्तः स्मरणेन त्वदग्रतः । स्थास्यामि पुत्रभावेन तं पालय गजानन ॥ 29॥ इत्युक्त्वा पादयोस्तस्य प्रणनाम महेश्वरः । तमुत्थाप्य गणाध्यक्ष उवाच प्रहसन्निव ॥ 30॥ वक्रतुण्ड उवाच । त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । पठते शृण्वते चैव भुक्तिमुक्तिप्रदं शिव ॥ 31॥ अन्यद्यत्प्रार्थितं सर्वं करिष्यामि सदाशिव । अविमुक्तं प्रदास्यामि सार्थकं ते च साम्प्रतम् ॥ 32॥ इत्युक्त्वा निर्ममे देहाद्ब्राह्मणं सर्वसुन्दरम् । सर्वज्ञं च गुणेशस्य तेजोयुक्तं प्रभाविणम् ॥ 33॥ आज्ञापयच्च तं देवो गच्छ त्वं शिवसिद्धये । काश्यां तुं बुद्धिसम्मोहं जनानां कुरु सत्वरम् ॥ 34॥ मोहयित्वा दिवोदासं काशीराज्यं शिवाय च । ममाज्ञया देह्यद्य त्वं सर्वपूज्यो भविष्यसि ॥ 35॥ ढुण्ढिं ज्योतिर्विदं त्वां तु वदिष्यन्ति जना द्विजाः । त्वदीयवंशगाः सर्वे भविष्यन्ति न संशयः ॥ 36॥ इति श्रुत्वा द्विजो ढुण्ढिं प्रणनाम मुदा युतः । ययौ प्रदक्षिणीकृत्य काशीं स गणपं स्मरन् ॥ 37॥ ततो विष्णुं समाहूय तं जगाद गजाननः । बौद्धरूपेण विष्णो त्वं काशीं गच्छ मदाज्ञया ॥ 38॥ द्विजेन ढुण्ढिना सर्वं मोहितं नगरं भवेत् । कुरु त्वमधुना भ्रष्टं मम वाक्याज्जनार्दन ॥ 39॥ प्रणम्य तं तदा विष्णुर्गणेशं बौद्धरूपधृक् । ययौ काशीं महाभागो वक्रतुण्डं हृदि स्मरन् ॥ 40॥ तौ यथा गणराजेन कथितं चक्रतुस्तथा । मोहयुक्तं पुनर्भ्रष्टं नगरं सर्वमञ्जसा ॥ 41॥ अन्यच्छृणु चरित्रं त्वं विश्वामित्र तपोधन । काशीध्यानयुता तत्र संस्थिता गणपस्य तु ॥ 42॥ सहस्रं तत्र वर्षाणां गतमेकं महामुने । तस्यास्तपःप्रभावेण सन्तुष्टोऽभूद्गजाननः ॥ 43॥ वरं दातुं समायातः काश्यै मूर्तिधरः प्रभुः । सिंहारूढः प्रसन्नात्मा नानाभूषणभूषितः ॥ 44॥ तं दृष्ट्वा सहसोत्थाय काशी परमपावनी । पादयोः प्रणनामाथ कर्षिता विह्वला भृशम् ॥ 45॥ पुनरुत्थाय तं देवं पूजयामास भक्तितः । तुष्टाव सुस्थिरा भूत्वा निबद्धकरसम्पुटा ॥ 46॥ काश्युवाच । नमस्ते गणनाथाय नमस्तेऽनन्तरूपिणे । नमस्ते सर्वदात्रै वै मायाधाराय ते नमः ॥ 47॥ गजवक्त्रधरायैव शूर्पकर्णाय ते नमः । सर्वभूषाय वै तुभ्यं वक्रतुण्ड नमोऽस्तु ते ॥ 48॥ निराकाराय नित्याय निर्गुणाय गुणात्मने । वेदवेद्याय सततं ब्रह्मणे ते नमो नमः ॥ 49॥ ब्रह्मणां ब्रह्मदात्रे च सिंहारूढाय ते नमः । सिद्धिबुद्धिपते तुभ्यं नमः सर्वाभयङ्कर ॥ 50॥ अनाथाय च नाथाय सर्वेषां पालकाय च । भक्तेभ्यः सर्वदात्रे ते विघ्नहर्त्रे नमोऽस्तु ते ॥ 51॥ (##Page ## खं\. 1 a\. 52 पान 117) विघ्नकर्त्रे ह्यभक्तानां भुक्तिमुक्तिप्रदाय च । योगिनां हृदि संस्थाय योगगम्याय ते नमः ॥ 52॥ मनोवाणीविहीनाय शान्तिरूपाय ते नमः । शान्तेभ्यः शान्तिदात्रे च गणेशाय नमो नमः ॥ 53॥ किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सशास्त्रकाः । शान्तिं प्राप्ता महाभागा अतस्त्वां प्रणमामि वै ॥ 54॥ रक्ष रक्ष च दासीं ते विरहेण प्रपीडिताम् । अविमुक्ता शिवेनैवं नाम व्यर्थं बभूव मे ॥ 55॥ शिवहीना कृता देव दैवं तु परमाद्भुतम् । अतस्ते शरणं प्राप्ता शङ्करं दर्शयस्व माम् ॥ 56॥ इत्युक्त्वा पतिता तस्य पादयुग्मे महामुने । तामुत्थाप्य गणाधीशो जगौ मधुरया गिरा ॥ 57॥ गणेश उवाच । मा शोकं कुरु कल्याणि शङ्करं दर्शयामि ते । अविमुक्तमिदं नाम सार्थकं प्रभविष्यति ॥ 58॥ त्वया कृतमिदं स्तोत्रं वियोगहरणं भवेत् । यः पठिष्यति भक्त्या च श्रोष्यते तस्य सुन्दरि ॥ 59॥ यं यमिच्छति भावेन तं तं दास्यामि सर्वगः । ब्रह्मभूयकरं स्तोत्रं भविष्यति न संशयः ॥ 60॥ इत्युक्त्वा गणनाथश्च तत्रैवान्तरधीयत । तमेव सापि ध्यायन्ती स्थिता कालप्रतीक्षिका ॥ 61॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते काशीशिववरप्रदानं नामैकपञ्चाशत्तमोऽध्यायः ॥ 1\.51 \section{1\.52 नारायणसम्प्रश्नवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच । एतस्मिन्नन्तरे तत्र ययौ ज्योतिर्विदुत्तमः । ढुण्ढिनामा द्विजो यस्तु पुरा प्रोक्तो मयाऽनघ ॥ 1॥ सर्वं तन्नगरं तेन मोहितं तत्क्षणान् मुने । पश्चात्समागतो बुद्धो विष्णुर्भ्रष्टं तथाऽकरोत् ॥ 2॥ ढुण्ढिना स दिवोदासो बोधितः स च त्यक्तवान् । राज्यं बौद्धेन सन्तस्थौ प्रतीक्षन् शिवदर्शनम् ॥ 3॥ ताभ्यामाकारितः शम्भुः प्रययौ गणपं पुरः । कृत्वा सम्पूज्य तं काश्यामादौ चक्रे हि वासिनम् ॥ 4॥ स्वयं देवगणैः पश्चादृषिभिश्च विवेश ह । ननाम चरणे काशी विघ्नपस्य शिवस्य च ॥ 5॥ यथास्थानं स्थिताः सर्वे देवा ऋषिगणाः सुखम् । दिवोदासाय मोक्षं स शङ्करः प्रददौ ततः ॥ 6॥ ततः कदाचिद्देवेशो जगाद गिरिशं वचः । तुभ्यं दत्ता मया काशी कृतं सर्वं यथायथम् ॥ 7॥ अधुनाऽहं महादेव यास्ये स्वं धाम शोभनम् । यदा मे स्मरणं कुर्यास्तदा द्रक्ष्यसि मां शिव ॥ 8॥ इत्युक्त्वा ढुण्ढिविप्रेण सहितोऽसौ गजाननः । अन्तर्धानं ययौ तत्र देवानां पश्यतां मुने ॥ 9॥ ततः स्वयं विश्वनाथस्तस्य मूर्तिं विधाय सः । स्थापयामास यत्नेन देवैश्व ब्राह्मणैः सह ॥ 10॥ विधिवत्पूजयामास चोपचारैर्मनोरमैः । सर्वैः कृत्वा नमस्कारं प्रादक्षिण्यं चकार सः ॥ 11॥ सर्वान् जगाद विश्वेशो हितं शृणुत मे वचः । आदौ ढुण्ढिं समभ्यर्च्य ये मां तोष्यति तत्त्वतः ॥ 12॥ तेभ्यो भुक्तिं तथा मुक्तिं दास्यामि त्वन्यथा न च । काशीवासफलस्याऽपि दाताऽयं वक्रतुण्डकः ॥ 13॥ वेदादीनां रहस्यं यदन्विष्टं तु मया बहु । तन्मूलोऽयं हृदि प्राप्तः साक्षाद्ब्रह्मपतिः प्रभुः ॥ 14॥ अतोऽयं ढुण्ढिराजेति नाम्ना ख्यातो मया कृतः । धर्मार्थकाममोक्षाणां दाता क्षेत्रे न संशयः ॥ 15॥ एवमुक्त्वा महादेवो नित्यं पूजापरायणः । ढुण्ढिराजस्य सेवायां सावधानो बभूव ह ॥ 16॥ तथा त्वमपि देवेशं विघ्नराजं भज प्रभो । त्यक्त्वाहङ्कारभावं तु ब्राह्मणः प्रभविष्यसि ॥ 17॥ मुद्गल उवाच । याज्ञवल्क्यवचः श्रुत्वा विश्वामित्रो महातपाः । जगाद तं महाभागं विनयेन समन्वितः ॥ 18॥ विश्वामित्र उवाच । याज्ञवल्क्य महाभाग त्वयाऽहं बोधितः खलु । अधुना वद मे ज्ञानं सर्वज्ञोऽसि महामुने ॥ 19॥ अहङ्कारो मया त्याज्यः केन मार्गेण तद्वद । कीदृशो मे शरीरेऽसौ वद तिष्ठति साम्प्रतम् ॥ 20॥ गणेशानमहं केन भजेयं विधिना वद । स्वरूपं च कथं तस्य योगीन्द्रोऽसि यतः स्वयम् ॥ 21॥ याज्ञवल्क्य उवाच । शृणु त्वं कौशिक ब्रह्मन्नहङ्कारं वदामि ते । तपसा ब्राह्मणत्वं वै प्राप्स्यामि न हि संशयः ॥ 22॥ एनमेव विजानीह्यहङ्कारं तु महामते । तस्य त्यागे विधिं वक्ष्ये तं शृणुष्व यथायथम् ॥ 23॥ प्राप्तये ब्राह्मणत्वस्य तपेयं तप उत्तमम् । यदा दास्यति देवोऽसौ तदा ब्राह्मणता भवेत् ॥ 24॥ यदा न दत्ता देवेन राजर्षित्वं तदा खलु । अस्तु मे सततं तच्च कोऽहं मे कीदृशं तपः ॥ 25॥ अहं सदा पराधीनो देहधारी न संशयः । करोमि यत्नमत्यन्तं दैवं चेत्प्रभविष्यति ॥ 26॥ अनेन विधिना विप्र तपस्व त्वं महामुने । तदा प्रभविता सर्वं गताहङ्कारभावतः ॥ 27॥ अन्यत्त्वं शृणु मे वाक्यं मत्सरं त्यज कौशिक । शरणं गणराजं तं याहि तेन सुखं भवेत् ॥ 28॥ न मत्समं तपः कस्य स्पर्धसे तेन वै द्विजान् । मत्सरेण समाविष्टः कुतस्त्वं ब्राह्मणो भवेः ॥ 29॥ त्वया मत्सरभावेन वसिष्ठस्य महात्मनः । पुत्राणां च शतं पूर्णं नाशितं रक्षसा यथा ॥ 30॥ अपरा सृष्टिरारब्धा त्रिशङ्क्वर्थं पुरा त्वया । वसिष्ठहनने यत्नं नानारूपं करोषि वै ॥ 31॥ तं मत्सरं त्यज त्वं वै विधिं च शणु तत्त्वतः । नीचोऽहं सर्वविप्रेभ्यस्तपस्विभ्यो न संशयः ॥ 32॥ मया किंवा तपः कार्यमेभ्यश्चाधिकमादरात् । एषां तपःप्रभावोऽपि मनसा गम्यते न च ॥ 33॥ एवं ज्ञात्वा तपस्व त्वं ब्राह्मणः प्रभविष्यसि । अन्यथा युगसाहस्रं तपस्तप्त्वा मरिष्यासि ॥ 34॥ (##Page ## खं\. 1 a\. 53 पान 119) सर्वेभ्यो नमनं विप्र हृदि भावसमन्वितम् । कर्तव्यं च त्वया नित्यं राजर्षिवन्महामते ॥ 35॥ एवमुक्त्वा महायोगी वक्रतुण्डप्रभावजाम् । कथां संश्रावयामास पूर्वजातां महायशाः ॥ 36॥ कथां श्रुत्वा महाभागो विश्वामित्रः सुविस्मितः । उवाच तं नमस्कृत्य याज्ञवल्क्यं तपोधनम् ॥ 37॥ विश्वामित्र उवाच । वक्रतुण्डस्य योगीन्द्र चरित्रं संश्रुतं मया । अधुना वद मे ब्रह्मन् तस्यानुभवरूपकम् ॥ 38॥ याज्ञवल्क्य उवाच । शृणु यत्नेन माहात्म्यं पुरावृत्तं कथानकम् । कथयामि च ते प्रीत्या मदीयं ज्ञानदायकम् ॥ 39॥ एकदाऽहं गतो ब्रह्मन् वैकुण्ठं स्वर्गमुत्तमम् । तत्र नारायणं नत्वाऽपृच्छं तं जगदीश्वरम् ॥ 40॥ किं सारं सर्वभूतेषु कस्याधारेण संस्थितम् । मह्यं वद महाभाग साक्षात्त्वं जगदीश्वरः ॥ 41॥ इदं सर्वं त्वदाधारं भासते हृदि सर्वदा । तथापि प्रष्टुमिच्छामि श्रवणार्थं यथायथम् ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते याज्ञवल्क्य \- नारायणसम्प्रश्नवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ 1\.52 \section{1\.53 नारायण\-याज्ञवल्क्यसंवादो नाम त्रिपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ नारायण उवाच । गणेशाधारमेतत्त्वं जानीहि ब्राह्मणोत्तम । हृदि बुद्धिप्रदातृत्वाद्बहिः सिद्धिप्रदानतः ॥ 1॥ अतोऽस्माभिः सदा देव आदौ पूज्यो महामुने । आदौ स एव मध्येऽपि तिष्ठत्यन्ते न संशयः ॥ 2॥ गुणरूपा वयं सर्वे ब्रह्माकारो गणेश्वरः । सिद्धिबुद्धिपतिः सो हि सर्वपूज्यश्च भो मुने ॥ 3॥ स्वानन्दो यस्य लोकोभूद्भावाभावविवर्जितः । अगम्यो मुनिदेवानां द्वन्द्वहीनः परात्परः ॥ 4॥ एवं गणपतिं ज्ञात्वा मुच्यते सर्वबन्धनात् । तदाधारमिदं सर्वं जगद्ब्रह्म महामते ॥ 5॥ सर्वैरप्येकदा तत्त्वैर्मत्सरेण समन्वितैः । वादः कृतो महाभाग अहं श्रेष्ठ इति ध्रुवम् ॥ 6॥ मदाधारमिदं सर्वं पालयामि सृजाम्यहम् । हरामि मायया तस्मात् स्वेच्छारूपोऽहमेव च ॥ 7॥ एवं परस्परं सर्वे तत्त्वात्मानो महाबलाः । विवादं चक्रिरे तत्र सामर्थ्येन विमोहिताः ॥ 8॥ ततस्तत्र गुणाधीशो ब्राह्मणस्य च वेषभृत् । आययौ वादशान्त्यर्थं ज्ञानदानार्थमादरात् ॥ 9॥ तं दृष्ट्वा विस्मिता देवाः कोऽयमत्र समागतः । आत्माकारा वयं सर्वे तत्रास्य च गतिः कथम् ॥ 10॥ ततस्तं सर्वतत्त्वानि पप्रच्छुः को भवानिति । कथं मार्गस्त्वया प्राप्तो ब्रह्माकारेषु वर्त्मसु ॥ 11॥ ततस्तान् स द्विजो हृष्टो जगौ वै योगमायया । मया मार्गः कृतो ह्यत्र ब्राह्मणेन सुयोगिना ॥ 12॥ किमर्थं वै यूयमपि विवादं कुरुथ स्वयम् । तन्मे वदत तत्त्वानि करिष्यामि हितं mahat ॥ 13॥ (##Page ## खं\. 1 a\. 53 पान 120) ततो हृष्टानि तत्त्वानि तमूचुः श्रेष्ठभावतः । कस्तिष्ठति वद प्राज्ञ तत्त्वेष्वस्मत्सु वै प्रभो ॥ 14॥ तेषां वचनमाकर्ण्य तानुवाच द्विजोत्तमः । तत्त्वाधारमिदं सर्वं विद्यते नात्र संशयः ॥ 15॥ विश्वं त्यक्त्वा यूयमपि पश्यतो मम तिष्ठत । विश्वं विदीर्यते सर्वं येन त्यक्तं स वै प्रभुः ॥ 16॥ इति श्रुत्वा वचः सर्वैस्तथेति प्रतिपाद्य तम् । क्रमेण त्यक्तुमारेभे आत्माकारा महाबलाः ॥ 17॥ ब्रह्माकारा च या पृथ्वी विश्वं त्यक्त्वा स्थिताऽभवत् । तथेदमखिलं विश्वं न विनष्टं तु भावतः ॥ 18॥ ततो जलेन तत्त्यक्तं तथा वै तादृशं स्थितम् । ततस्तु तेजसा त्यक्तं न विनष्टं तथापि च ॥ 19॥ ततो वायुश्च तत्त्यक्त्वा स्थितो दूरं महामुने । तथापि सकलं विश्वं पूर्ववत् संस्थितं बभौ ॥ 20॥ आकाशेन च सन्त्त्यक्तं तथा वै तादृशं बभौ । तन्मात्राभिस्ततस्त्यक्तं तथा वै पूर्ववद्बभौ ॥ 21॥ तन्मात्राभिः सहैतानि भूतानि च महामुने । पञ्चापि दूरतः स्थित्वा शुशुचुर्विप्रभाणि च ॥ 22॥ ततो ज्ञानेन्द्रियैस्त्यक्तं पञ्चभिस्तत्तथा बभौ । ततः कर्ममयैस्त्यक्तं तथापि तादृशं बभौ ॥ 23॥ तत इन्द्रात्मकं ब्रह्म त्यक्त्वा दूरे स्थितं मुने । तथापि विश्वमेवेदं पूर्ववत्संस्थितं किल ॥ 24॥ एवं देवगणाः सर्वे इन्द्रियाणां प्रकाशकाः । आत्माकाराः स्थिताः दूरं त्यक्त्वा विश्वं महामुने ॥ 25॥ तथापि सकलं विश्वं बभौ तेऽपि सुविह्वलाः । निस्तेजसोऽभवंस्तत्र स्थितास्तत्त्वसमन्विताः ॥ 26॥ ततोऽन्नब्रह्मणा त्यक्तं विश्वं तदपि सम्बभौ । प्राणात्मकेन सन्त्यक्तं तथा वै तादृशं बभौ ॥ 27॥ ततो मनोमयेनैव ब्रह्मणा त्यक्तमादरात् । तथापि सम्बभौ विश्वं पूरितं केनचिन्मुने ॥ 28॥ ततो विज्ञानरूपेण त्यक्तं तदपि तद्बभौ । तत आनन्दरूपेण त्यक्तं विश्वं बभौ तदा ॥ 29॥ ततो नादात्मकेनैव ब्रह्मणा त्यक्तमादरात् । ततो बिन्दुमयेनैव त्यक्तं विश्वं बभौ मुने ॥ 30॥ सोऽहम्ब्रह्मात्मकेनापि त्यक्तं विश्वं बभौ मुने । ततो बोधात्मना त्यक्तं तथा विश्वं च सम्बभौ ॥ 31॥ ततो विदेहरूपेण त्यक्तं तदपि सम्बभौ । ततोऽप्यसत्स्वरूपेण त्यक्तं तदपि सम्बभौ ॥ 32॥ ततोऽपि सत्स्वरूपेण त्यक्तं विश्वं बभौ मुने । ततः समस्ववेद्येन त्यक्तं विश्वं समावभौ ॥ 33॥ ततो नेतिस्ववेद्येन त्यक्तं वै विश्वमाबभौ । ततः स्वानन्दरूपेण त्यक्तं विश्वं लयं ययौ ॥ 34॥ ततस्ते विस्मिताः सर्वे स्वानन्दं तुष्टुवुर्मुने । प्रहृष्टमनसो भूत्वा प्रार्थयामासुरादरात् ॥ 35॥ सकलं यत्त्वदाधारमस्माकं त्वं विशेषतः । नायकः सर्वतत्त्वानामतो भव विनायकः ॥ 36॥ विनायक नमस्तुभ्यं पुनर्विश्वं सृज प्रभो । यथा पूर्व स्थितं स्वामिंस्तथा कुरु जगत्पते ॥ 37॥ एवं तैः प्रार्थितो देवो विशेषेण विनायकः । निर्ममे सकलं विश्वं यथापूर्व मुनीश्वर ॥ 38॥ ततस्ते ब्रह्मरूपत्वात्तद्विश्वं विविशुः पुनः । यथा स्वस्थानमात्मानमाश्रित्य मुमुदुस्ततः ॥ 39॥ (##Page ## खं\. 1 a\. 53 पान 121) जगदीश्वरनामानः सर्वेशास्ते प्रकीर्तिताः । अनेन विधिना ब्रह्मन् ज्ञातव्यं तद्विशेषतः ॥ 40॥ स विनायक इत्युक्तो द्विविधो याज्ञवल्क्यक । संयोगेन निजानन्दो निरानन्दो ह्ययोगतः ॥ 41॥ द्विविधे नाशभूते च योगरूपोऽयमुच्यते । विनायको महातेजा ब्रह्मणां नायकः स्मृतः ॥ 42॥ तं विदित्वा ततः शान्तिं वयं प्राप्ता महामुने । अतः शान्त्यर्थमत्यन्तं तमाराधय भो द्विज ॥ 43॥ माया भ्रान्तिकरी जन्तोर्वक्रा सङ्कथिता मुने । तुण्डेन हन्ति तां भक्त्या तेनाऽयं वक्रतुण्डकः ॥ 44॥ वक्रतुण्डं च सर्वेशं शरणं याहि भो मुने । तदा योगीन्द्रसेव्यस्त्वं भविष्यसि न संशयः ॥ 45॥ मनोवाणीमयं सर्वं गकाराक्षरमेव च । मनोवाणीविहीनं च णकारं विद्धि मानद ॥ 46॥ तयोः स्वामी गणेशोऽयं योगरूपः प्रकीर्तितः । तं प्राप्य ब्रह्मभूताश्च भवन्ति खलु जन्तवः ॥ 47॥ इदं वेदान्तसम्भूतं रहस्यं कथितं मुने । गोपनीयं प्रयत्नेन तेन सिद्धिमवाप्स्यसि ॥ 48॥ इत्युक्त्वा विररामाथ तदा नारायणः स्वयम् । गणेशाय नमस्तुभ्यमित्युवाच पुनः पुनः ॥ 49॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते नारायण\-याज्ञवल्क्यसंवादो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ 1\.53 \section{1\.54 वक्रतुण्डचरित्रसमाप्तिर्नाम चतुःपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच । ततोऽहं परमप्रीतस्तं प्रणम्य जनार्दनम् । गतस्तपोवनं तात योगाभ्यासं समारभै ॥ 1॥ क्रमेण पञ्चधा वृत्तिं जित्वा चित्तस्य साधनैः । गणपं शान्तियोगेन प्राप्तोऽहं तदनुग्रहात् ॥ 2॥ अतस्त्वं शरणं याहि वक्रतुण्डं विशेषतः । तेन ब्राह्मणसंवन्द्यो भविष्यसि न संशयः ॥ 3॥ गायत्रीजपसम्भूतं श्रेयो देहि महामुने । गजाननाय तेन त्वं विघ्नहीनो भविष्यसि ॥ 4॥ विश्वस्मिन् मित्रभावं त्वं प्रकुरुष्व सदातनम् । विश्वामित्रश्च ते नाम तदा सार्थत्वमेष्यति ॥ 5॥ मुद्गल उवाच । इत्युक्त्वा याज्ञवल्क्यः स ययौ तेन प्रपूजितः । गणेशाय नमश्चेति नाममन्त्रं सदा जपन् ॥ 6॥ तदा प्रभृति गायत्रीं विश्वामित्रः स धर्मवित् । त्यक्त्वाऽहङ्कारमत्यन्त मत्सरं च तथाऽजपत् ॥ 7॥ गणेशार्पणभावेन गायत्रीं च जजाप ह । तपस्तताप विप्रोऽसौ ध्यात्वा हृदि गजाननम् ॥ 8॥ गायत्री वेदमातेयं पिता प्रणव उच्यते । स एव गणनाथोऽयमोङ्काराकृतिमस्तकः ॥ 9॥ सगुणो गणराजोऽयमोङ्कार इति कथ्यते । (##Page ## खं\. 1 a\. 54 पान 122) तस्मै समर्प्य योगी स गायत्रीं योगमाप्नुवान् ॥ 10॥ ततः स्वल्पेन कालेन ब्रह्मा लोकपितामहः । विश्वामित्रं ययौ दक्ष ब्राह्मणत्वं ददौ परम् ॥ 11॥ वसिष्ठमुनिना तत्र ब्राह्मणैः सह पूजितः । विश्वामित्रो महातेजा ब्राह्मणोऽयं प्रकीर्तितः ॥ 12॥ सप्तर्षीणां महातेजा मध्ये प्रोक्तो महर्षिभिः । तथा गणेशभक्तेषु मुख्योऽभूत्स प्रतापवान् ॥ 13॥ नित्यं पूजाप्रकारेण पूजयामास तं मुनिः । तुष्टाव सुस्थिरो भूत्वा यथामति गजाननम् ॥ 14॥ विश्वामित्र उवाच । नमस्ते गणनाथाय विघ्नेशाय नमो नमः । निर्गुणाय गुणानां च पते वै ते नमो नमः ॥ 15॥ नमः सर्वविदां श्रेष्ठ नमः सर्वप्रियङ्कर । गजाकाराय देवाय गणेशाय नमो नमः ॥ 16॥ गजवक्त्र नमस्तुभ्यं ब्रह्मणां च पते नमः । अनादये च सततमादिपूज्याय ते नमः ॥ 17॥ सर्वसिद्धिप्रदात्रे ते नानामायाधराय च । मायिभ्यो मोहदात्रे वै तद्धीनाय नमो नमः ॥ 18॥ बुद्धेः पते नमस्तुभ्यं बुद्धिपञ्चकधारिणे । मनोवाणीमयायैव तद्धीनाय नमो नमः ॥ 19॥ सिंहारूढाय देवाय देवानां च पते नमः । देवदेवेशसेव्यायानादिसिद्धाय ते नमः ॥ 20॥ नमश्चतुर्भुजायैव मूषकध्वजधारिणे । नमो मूषकवाहाय हेरम्बाय नमो नमः ॥ 21॥ लम्बोदर नमस्तुभ्यं शूर्पकर्णाय ते नमः । योगिनां कुलदेवाय योगिनां च पते नमः ॥ 22॥ एवं तस्मिन् संस्तुवति प्रादुर्भूतो गजाननः । अनन्तादित्यसङ्काशः सिंहारूढो महोदरः ॥ 23॥ तं दृष्ट्वा निपपातोर्व्यां साश्रुनेत्रो महामुनिः । पुलकाङ्कितसर्वाङ्गो भक्तिभावेन सम्प्लुतः ॥ 24॥ तं दृष्ट्वा गणराजस्तु जगाद मुनिसत्तमम् । त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ॥ 25॥ यः पठेच्छ्रुणुयाद्योऽपि स मे मान्यो भविष्यति । भुक्तिं मुक्तिं च दास्यामीप्सितं तस्मै न संशयः ॥ 26॥ त्वं तु मत्तो वरान् ब्रूहि सर्वान् दास्यामि दुर्लभान् । भक्तिभावेन सन्तुष्टस्तव योगीश्वराधुना ॥ 27॥ मुद्गल उवाच । गणेशवचनं श्रुत्वा सावधानोऽभवन्मुनिः । तं प्रणम्य महाभक्त्या जगौ वै हर्षसंयुतः ॥ 28॥ विश्वामित्र उवाच । धन्यो वंशो मदीयोऽद्य धन्यं जन्म तपो यशः । धन्यौ मे जनकौ देव त्वदङ्घ्रियुगदर्शनात् ॥ 29॥ किं वाञ्छामि गणाधीश सर्वं मायात्मकं प्रभो । अतो भक्तिं त्वदीयां मे देहि नाथ नमोऽस्तु ते ॥ 30॥ गाणपत्येषु मे देहि संवासं च गजानन । अमुमेव वरं ब्रह्मन्मायामोहविनाशनम् ॥ 31॥ एवमस्त्विति तं प्रोच्य सोऽन्तर्धानं ययौ प्रभुः । विश्वामित्रस्तदारभ्य गाणपत्यो बभूव ह ॥ 32॥ एवं नानावताराश्च वक्रतुण्डस्य धीमतः । भक्तानां सिद्धिदातारो दानवानां विनाशकाः ॥ 33॥ चरित्रमखिलं तेषां वक्तं नैव प्रशक्यते । अतः सङ्क्षेपतो विद्धि कथितं सुकथानकम् ॥ 34॥ एतद्वै वक्रतुण्डस्य चरितं पापनाशनम् । भुक्तिमुक्तिप्रदं पूर्णं कथितं ते प्रजापते ॥ 35॥ (##Page ## खं\. 1 a\. 54 पान 123) यः शृणोति नरो भक्त्या संश्रावयति यः पुमान् । पठेद्यः कृतकृत्यः स भविता नात्र संशयः ॥ 36॥ पुत्रपौत्रप्रदं चैव धनधान्यकरं परम् । विद्यायुष्यप्रदं दक्ष चरितं कथितं परम् ॥ 37॥ सहस्रमाघमासान् यः प्रयागे स्नाति मानवः । वक्रतुण्डचरित्रस्य श्रवणेन च तत्फलम् ॥ 38॥ आजन्ममरणान्तं यः काशीवासं करोति च । यथाविधि यथाशास्त्रं श्रवणादस्य तत्फलम् ॥ 39॥ इष्टापूर्तादिकं यस्तु लक्षवारं करोति च । सम्पूर्णभावयुक्ताच श्रवणादस्य तत्फलम् ॥ 40॥ यज्ञानां चैव साङ्गानां फलं प्राप्नोति मानवः । अस्य श्रवणमात्रेण सम्पूर्णं तत्प्रजापते ॥ 41॥ बहुनाऽत्र किमुक्तेन ब्रह्मभूयपदप्रदम् । श्रवणेन न सन्देहो जानीहि त्वं महामते ॥ 42॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । तदेतदखिलं तेऽद्य मयाऽपि कथितं मुने ॥ 43॥ वक्रतुण्डस्य माहात्म्यं सङ्क्षेपेण च शौनक । कथितं ते मया विप्र भावं ज्ञात्वा विशेषतः ॥ 44॥ श्रोतुमिच्छा पुनः किं ते वर्तते मुनिसत्तम । तवाऽहं सुप्रसादेन सन्तुष्टाऽस्मि न संशयः ॥ 45॥ वक्रतुण्डस्य माहात्म्यं गुह्यं वेदरहस्यकम् । गोपनीयं विशेषेण तेन सिद्धिं लभेन्नरः ॥ 46॥ न श्रावयेत् दुर्जनेभ्यो गणेशद्विषते तथा । पापकर्मभ्य एवेदं विषयिभ्यः कदाचन ॥ 47॥ यदि तेषां पुरश्चेदं श्रावितं च महामुने । तदा कोपः प्रभविता वक्रतुण्डस्य निश्चितम् ॥ 48॥ स चानादरमात्रेण दशपूर्वान् दशापरान् । नरकं च श्रावयतः प्रापयत्येष पूरुषान् ॥ 49॥ अतः साधुजनेभ्यश्च गाणपत्येभ्य एव च । प्रयत्नेन श्रावयेद्यः स्वानां कोटिं समुद्धरेत् ॥ 50॥ अतो यः पृच्छको वक्ता स्वस्वकोटिकुलोद्भवम् । पुरुषाणां समूहं स उद्धरेन्नात्र संशयः ॥ 51॥ कलिकल्मषदाहघ्नं वक्रतुण्डचरित्रकम् । कृतादिषु किमाश्चर्यं दहेत्पापगणानिति ॥ 52॥ अहो कलौ विकुण्ठं च सर्वदेवचरित्रकम् । गाणपत्यं विशेषेण गतिदं च सदा भवेत् ॥ 53॥ इदं मुने चरित्रं ते वक्रतुण्डस्य भावतः । कथितं तेन विप्रर्षे कृतकृत्योऽस्मि साम्प्रतम् ॥ 54॥ धन्योऽहं भवतां सङ्गाद्येन संस्मरणं कृतम् । गणेशस्य परेशस्य सफलो मे भवोऽभवत् ॥ 55॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डचरित्रसमाप्तिर्नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ 1\.54 ॥ श्रीगजाननार्पणमस्तु । ॥ इति श्रीमुद्गलपुराणे प्रथमः खण्डः समाप्तः ॥ ## Proofread by Yash Khasbage \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}