% Text title : Mudgala Purana Khanda 2 Ekadantacharitam % File name : mudgalapurANam2.itx % Category : purana, ganesha % Location : doc\_purana % Proofread by : Yash Khasbage % Latest update : September 18-19, 2023 Ganeshachaturthi % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ंउद्गलपुरान Khanda 2 Ekadantacharitam ..}## \itxtitle{.. मुद्गलपुराणं खण्डः 2 एकदन्तचरितम् ..}##\endtitles ## || मुद्गलपुराणं खण्डः 2॥ ॥ अथ श्रीमुद्गलपुराणे द्वितीयः खण्डः प्रारभ्यते ॥ (##Page ## खं\. 2 a\. 1 पान 1) \section{2\.1 ब्रह्मसृष्टिप्रारम्भो नाम प्रथमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनकाद्या ऊचुः । सूत त्वया महाभाग कृतकृत्या वयं कृताः । अतुलं वक्रतुण्डस्य चरित्रं श्रावितं महत् ॥ 1॥ धन्योऽसि त्वं महाबुद्धे सर्वज्ञोऽसि विशेषतः । परिपृच्छामहेऽतस्त्वां तद्वदस्व यथार्थतः ॥ 2॥ श्रुत्वा श्रुत्वा न नस्तृप्तिर्जायतेऽमृतपानवत् । अतस्त्वमेकदन्तस्य चरित्रं वद साम्प्रतम् ॥ 3॥ कस्मिन् ब्रह्मणि संस्थोऽयमेकदन्तो गजाननः । कति तस्यावताराश्च किं कर्म वद निश्चितम् ॥ 4॥ इति सम्प्रार्थितः सूतस्तानुवाच महामुनीन् । प्रश्रयावनतो भूत्वा भक्त्या तेषां प्रणोदितः ॥ 5॥ सूत उवाच । एवमेव च दक्षेण परिपृष्टो महामुनिः । मुद्गलस्तमथोवाच तच्छृणुध्वं मुनीश्वराः ॥ 6॥ दक्ष उवाच । पुरातनं महत्पुण्यमस्ति मे मुनिसत्तम । तेन ते दर्शनं जातं सर्वज्ञस्य न संशयः ॥ 7॥ वक्रतुण्डचरित्रं च श्रुतं तव मुखाम्बुजात् । तेन विश्रान्तता प्राप्ता हृदये मे विशेषतः ॥ 8॥ यज्ञविध्वंसशोकोऽपि गतो मत्तोऽधुना प्रभो । हर्षयुक्तः कृतो भक्त्या ढुण्ढेस्तु मुनिसत्तम ॥ 9॥ एकदन्तचरित्रं मे कथयस्व विशेषतः । किङ्कर्मा कथमुत्पन्न एकदन्तो गजाननः ॥ 10॥ किं वाहनसमायुक्तः कीदृशं ब्रह्म तस्य वै । इत्यादि सर्वमाख्यानं वद मां करुणानिधे ॥ 11॥ सूत उवाच । एवं पृष्टो महातेजास्तमुवाच प्रजापतिम् । भक्तिं ज्ञात्वा विशेषेण गणेशे सर्वसिद्धिदे ॥ 12॥ मुद्गल उवाच । शृणु दक्ष त्वया पृष्टं सर्वपापप्रणाशनम् । एकदन्तस्य माहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ 13॥ धन्योऽसि त्वं महाभाग येन ते श्रवणे रतिः । गजाननस्य देवस्य चरित्रे सर्वभावतः ॥ 14॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । गृत्समदस्य संवादं प्रह्लादस्य महात्मनः ॥ 15॥ श्रुत्वा मुद्गलवाक्यं तद् दक्षो हृष्टमना मुने । उवाच तं महर्षिं स प्रश्रयावनतः स्वयम् ॥ 16॥ दक्ष उवाच । ब्रह्मणः सृष्टिमारभ्य सृष्टिमार्गं वद प्रभो । यथा त्रिभुवनं सृष्टं ब्रह्मणा विश्वयोनिना ॥ 17॥ तत्र प्रह्लादमाहात्म्यं स्वयमेवागमिष्यति । गृत्समदस्य संवादं यथावद्वर्णय प्रभो ॥ 18॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलस्तमुवाच ह । सृष्टिमार्गं पुरावृत्तं शापमोहितमादरात् ॥ 19॥ मुद्गल उवाच । शृणु दक्ष महाबुद्धे ब्रह्मा लोकपितामहः । ससर्ज विविधं विश्वं तथा ते कथयाम्यहम् ॥ 20॥ गणेशवरदानेन ब्रह्मा स्रष्टुं मनो दधे । योगमायां समास्थाय विवेशाऽसौ जनार्दनम् ॥ 21॥ निलीय तस्मिन्नब्दान्ते नाभिपद्माद्विनिःसृतः । वरदानेन विष्णोश्च पुत्रत्वमगमद्विधिः ॥ 22॥ तत्र पद्मे समासीनो ध्यायन् हेरम्बमन्तरे । ततस्तस्य विधेर्देहाज्जलं वै निःसृतं बहु ॥ 23॥ पश्यतस्तस्य सर्वत्र जलं व्याप्तं दिशो दश । तस्मिन् जले निमग्नोऽभूद् बभ्राम भ्रान्तमानसः ॥ 24॥ सस्मार गणनाथं तं विभो पाहि भयानकात् । (##Page ## खं\. 2 a\. 1 पान 2) मज्जन्तं मां जलात् ढुण्ढे वक्रतुण्ड नमोऽस्तु ते ॥ 25॥ स्मृतिमात्रेण तत्रासौ ददर्श वटमुत्तमम् । तत्र पत्रे गणेशानं सुप्तं दृष्ट्वा प्रहर्षितः ॥ 26॥ त्रिनेत्रं च चतुर्बाहुं शुण्डादण्डविराजितम् । महोदरं शेषनाभिं भालचन्द्रं किरीटिनम् ॥ 27॥ सर्वावयवसम्पूर्णं नानाभूषणभूषितम् । वस्त्रैः सञ्छादितं बालमङ्गुष्ठपरिमाणकम् ॥ 28॥ एतादृशं गणेशानं दृष्ट्वा विस्मितमानसः । महाजले वटो योऽयमवशिष्टः कथं जले ॥ 29॥ वटस्य सन्निधाने स ययौ ब्रह्मा प्रजापते । सिषेच गणनाथश्च जलं ब्रह्मणि शुण्डया ॥ 30॥ तेन हृष्टः स्वयं ब्रह्मा तुष्टाव स गजाननम् । बद्धाञ्जलिपुटो भूत्वा भक्तिनम्रात्मकन्धरः ॥ 31॥ ब्रह्मोवाच । नमस्ते गणनाथाय प्रलयाम्बुविहारिणे । वटपत्रशयायैव हेरम्बाय नमो नमः ॥ 32॥ चतुर्भुजधरायैव नाभिशेषाय ते नमः । गजवक्त्राय सर्वेश लम्बोदर नमोस्तु ते ॥ 33॥ एकदन्ताय वै तुभ्यं नानाशोभासमन्वित । अङ्गुष्ठपर्वमात्रं च स्वरूपं दधते नमः ॥ 34॥ सिद्धिबुद्धियुतायैव भक्तसंरक्षकाय च । अनन्तविभवायैव गणेशाय नमो नमः ॥ 35॥ निर्गुणाय गुणाधार सगुणाय नमो नमः । एकानेकादिभेदैश्च लीलाकार नमोऽस्तु ते ॥ 36॥ अनादिबालरूपाय सृष्टिस्थित्यन्तकारिणे । मायाविने महामोहदात्रे तुभ्यं नमो नमः ॥ 37॥ निवारय महाविघ्नं सृष्टिकर्तुर्गजानन । जलं प्राप्तं महाघोरं तत्राऽहं मज्जितो बलात् ॥ 38॥ शरणं त्वां प्रपन्नोऽस्मि रक्ष मां भक्तवत्सल । तव देवेश दासोऽहं कृपां कुरु दयानिधे ॥ 39॥ ब्रह्मा स्तुत्वा पुनश्चित्रं तस्य तुण्डे ददर्श ह । विश्वं चराचरं पूर्णं संस्थितं सेश्वरं किल ॥ 40॥ ततो नानासमीरेण नीतो ब्रह्मा महोदरे । तत्र विश्वं ददर्शाऽसौ नानाश्चर्यमयं पुनः ॥ 41॥ एवं नानाण्डसंयुक्तमुदरं वीक्ष्य च प्रभोः । रोमद्वारेण ब्रह्माऽसौ बहिर्यातो यथा पुरा ॥ 42॥ ददर्श तं गणेशानं बालरूपं सुविस्मितः । तमुवाच ततो देवो ब्रह्माणं भक्तमुत्तमम् ॥ 43॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् । सर्वार्थसाधकं चैव भुक्तिमुक्तिफलप्रदम् ॥ 44॥ यः पठेच्छृणुयाद्वाऽपि स मे मान्यो भविष्यति । यं यं चिन्तयते भावं तं तं दास्यामि निश्चितम् ॥ 45॥ नाभेः कलमतो विष्णोनिःसृतो वरदानतः । तत्राऽऽदौ मे स्मृतिं पूजां विस्मृतस्त्वं पितामह ॥ 46॥ तेन त्वं विघ्नसंयुक्तः पुनर्जातो न संशयः । अधुना मे स्मृतिं कृत्वा दृष्ट्वा मां विघ्नवर्जितः ॥ 47॥ अतः परं विधे किञ्चित्त्वया कार्यं महामते । मत्स्मृतिं नमनं कृत्वा कुरु त्वं सिद्धिमेष्यसि ॥ 48॥ यथा दृष्टं मदीयेऽद्य जगत्स्थावरजङ्गमम् । उदरे तादृशं विश्वं सृज त्वं मेऽधुनाज्ञया ॥ 49॥ इत्युक्त्वान्तर्दधे सद्यो गणेशो बालरूपधृक् । (##Page ## खं\. 2 a\. 2 पान 3) ब्रह्मा पद्मे समासीनो यथापूर्वं बभूव ह ॥ 50॥ ततो गणेशमन्त्रं च जजाप कमलासनः । पूजयित्वा यथान्यायं ध्यानसंस्थो बभूव ह ॥ 51॥ तस्य हृद्देशमध्येऽसौ प्रकटोऽभूद्गजाननः । तं ननाम स्वयं ब्रह्मा पूजां चक्रे स मानसीम् ॥ 52॥ दक्षिणावसरे तत्र सिद्धिर्बुद्धिरुभे परे । आगते हृदि मध्ये च ते ददौ विघ्नहारिणे ॥ 53॥ यथाशास्त्रविधानेन तस्य पूजां प्रगृह्य सः । अन्तर्धानं ययौ सद्यो गणेशः सर्वनायकः ॥ 54॥ अन्तर्हिते गणेशाने हृदिस्थे ब्रह्मरूपिणि । तं प्रणम्य स्वयं ब्रह्मा सृष्टिं कर्तुं मनो दधे ॥ 55॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते ब्रह्मसृष्टिप्रारम्भो नाम प्रथमोऽध्यायः ॥ 2\.1 \section{2\.2 नारदशापनिवर्तनं नाम द्वितीयोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । गणेशं मनसा ध्यात्वा सृष्टिं कर्तुं मनो दधे । आदौ तस्य विधेर्देहादविद्या सा विनिःमृता ॥ 1॥ सा पञ्चधा ततो भिन्ना स्वयं जाता प्रजापते । तां दृष्ट्वा विस्मितो ब्रह्मा मनसा दुःखितोऽभवत् ॥ 2॥ अविद्याभ्रान्तिरूपाऽत्र ह्यनन्तविभवात्मिका । रक्ता कृष्णा तथा श्वेता नानाश्चर्यमयी बभौ ॥ 3॥ त्रिविधानां प्रसूतिश्च जगत्त्रयविमोहिनी । तया विमोहितं विश्वं भ्रान्तियुक्तं बभूव ह ॥ 4॥ तमो मोहो महामोहः शृणु दक्ष महाद्भुतम् । तामिस्रश्चान्धतामिस्रः पञ्चधा जगति स्थिता ॥ 5॥ तमोऽज्ञानस्वरूपं यत्तेन सञ्छादितं जगत् । देहस्वार्थसमायुक्तं बभूव भ्रान्तमानसम् ॥ 6॥ मोहः स कामनायुक्तं कर्म नाना विनिर्ममे । तेन विश्वं शरीरस्य कुरुते कर्मभोगदम् ॥ 7॥ महामोहेन संसृष्टं विकर्म विविधं प्रभो । तेन देहस्य भोगार्थं पापानि कुरुते नरः ॥ 8॥ तामिस्रेण फलं सृष्टं रोगदारिद्र्यकादिकम् । तेनाऽऽधिव्याधिसंयुक्तमभूद्विश्वं प्रपीडितम् ॥ 9॥ अन्धतामिस्रतो दक्ष नरको यातनात्मकः । तेन स्वकर्मदोषेण यातनां बुभुजे जगत् ॥ 10॥ एषाऽविद्यागणेशानं स्मृत्वा स्वार्थपराऽभवत् । ततो ब्रह्मा विनिन्द्यैनां पुनः स्रष्टुं मनो दधे ॥ 11॥ ततस्तस्य शरीरात्तु चतुःपुत्राः प्रजज्ञिरे । सनकश्च महायोगी तथान्यश्च सनन्दनः ॥ 12॥ सनातनोऽपि च सनत्कुमारश्च चतुर्थकः । तेषां मातृस्वरूपेण विद्या ज्ञानात्मिका बभौ ॥ 13॥ बोधरूपां निराकारां साक्षादात्ममयीं पराम् । तां दृष्ट्वा हर्षयुक्तोऽभूद्ब्रह्मा सर्वपितामहः ॥ 14॥ सहजस्य धरस्तत्र सनकः सम्बभौ सुतः । समयोगधरो दक्ष प्रतापी च स नन्दनः ॥ 15॥ ज्ञानयोगमयो योगी सनातन इति स्मृतः । कर्मयोगस्वरूपः सनत्कुमारः स आबभौ ॥ 16॥ तान् दृष्ट्वा हर्षसंयुक्त उवाच जगदीश्वरः । (##Page ## खं\. 2 a\. 3 पान 4) स्मृत्वाऽसृजत संसृष्टिं गणेशं तैः कृतं तथा ॥ 17॥ नानाविधं योगमार्गं ससृजुस्ते महौजसः । तं दृष्ट्वा नाभ्यनन्दत्स ब्रह्मा प्रोवाच तान् पुनः ॥ 18॥ अलं योगमयीं सृष्टिं मा कुरुध्वं महौजसः । तथेति ते महाभागा ऊचुस्तं संस्थिता बभुः ॥ 19॥ ब्रह्मा ज्ञानमयीं सृष्टिं ततो दृष्ट्वा चुकोप ह । कोषात्तस्य ललाटाद्वै शम्भुः पुत्रो बभूव ह ॥ 20॥ तुष्टाव तेजसा दीप्तं पञ्चवक्त्रधरं प्रभुम् । त्रिनेत्रं दशबाहुं तं चन्द्ररेखाविभूषितम् ॥ 21॥ अर्धनारीनरं प्राज्ञं त्रिशूलादिसुचिह्नितम् । जटाधरं महाकायं व्याघ्रेभाजिनधारकम् ॥ 22॥ सहसा जातमात्रेण रुदितं शङ्करेण च । तं ब्रह्मा सान्त्वयामास किं रोदिषि वृषध्वज ॥ 23॥ ब्रह्माणमवदद्बालः स्थानं देहि पितः प्रभो । मह्यं नामानि सर्वेश कार्यं कथय विस्तरात् ॥ 24॥ तं प्रत्युवाच धाता स रोदनाद्रुद्रसंज्ञितः । शिवः सर्वसुखाधारस्त्वं जातोऽसि महेश्वर ॥ 25॥ वरदानप्रभावेणाधुना सर्वेश्वरः प्रभो । साक्षाच्छङ्करवेषेण पुत्रतां मे समागतः ॥ 26॥ पृथ्वी जलं तथा तेजो वायुराकाशमेव च । चन्द्राः सूर्यो दीक्षितोऽष्टौ तव स्थानानि शङ्कर ॥ 27॥ अष्टमूर्तिधरः शर्वः सर्वेभ्यः फलदायकः । तव नामानि देवेश एकादश भवन्तु वै ॥ 28॥ कुरु सृष्टिं महादेव ध्यात्वा देवं गजाननम् । तथेति सृष्टिमारेभे ध्यात्वा गणपतिं शिवः ॥ 29॥ रुद्रान्नानाविधान् शम्भुः ससर्ज बहुतेजसः । अनन्तान्विविधाकारानमृतात्मप्रधारकान् ॥ 30॥ तान् दृष्ट्वा ब्रह्मदेवोऽपि मा कुरुष्व जगत्पते । जन्ममृत्युयुतान् शम्भो सृजस्व विविधांस्तथा ॥ 31॥ ततः शिवो विधातारमुवाच न सृजाम्यहम् । जन्ममृत्युयुतान् देवेत्युक्त्वा तूष्णीं बभूव ह ॥ 32॥ तेन स्थाणुरिति प्रोक्तं नाम तस्य महात्मनः । ऊर्ध्वरेताः स्वयं शम्भुः स्थितो गणपतिं भजन् ॥ 33॥ ततो ब्रह्मा मुखेभ्यो वै वेदान् शास्त्रसमन्वितान् । पुराणानि ससर्जाऽसौ तानुवाच कृताञ्जलीन् ॥ 34॥ सृजध्वं विविधां सृष्टिं तथेति गणपं तदा । तपसा तोषयामासुः ससृजुस्तद्वरैः प्रजाः ॥ 35॥ कर्माणि विविधानीह ससृजुः परमादरात् । तानि दृष्ट्वा विधाताऽसौ हर्षयुक्तो बभूव ह ॥ 36॥ ततो यज्ञं समारेभे ब्रह्मा विष्णुमचिन्तयत् । पुत्रार्थं तं महाभागं सोऽपि तत्पुत्रतां गतः ॥ 37॥ यज्ञाच्चतुर्भुजो देवो यज्ञरूपो जनार्दनः । समुद्भूतः स्वयं विष्णुस्तमुवाच कृताञ्जलिः ॥ 38॥ आज्ञां देहि पितर्मां त्वं ततस्तं विधिरब्रवीत् । सृष्टिं कुरु गणेश त्वं तथा स्मृत्वा चकार सः ॥ 39॥ यज्ञान् कर्मसमुद्भूतान ससर्ज विविधान् हरिः । नानाफलप्रदान पूर्णान् कल्पवृक्षानिव प्रभुः ॥ 40॥ तान् दृष्ट्वा हर्षितो ब्रह्मा ततः स ससृजे पुनः । (##Page ## खं\. 2 a\. 2 पान 5) तस्य देहात्समुत्पन्नाः पुत्रा दश महौजसः ॥ 41॥ मरीचिर्भृगुरत्रिश्च पुलस्त्यः पुलहः क्रतुः । दक्ष त्वमङ्गिराश्चैव वसिष्ठो नारदः प्रभो ॥ 42॥ तानुवाच स्वयं ब्रह्मा सृजध्वं विविधाः प्रजाः । ओमित्युक्त्वा ययुः सर्वे तपसे वनमुत्तमम् ॥ 43॥ ततो नारद आद्यन्तमुवाच पितरं मुनिः । नाहं सृजामि देवेश भजामि गणनायकम् ॥ 44॥ मायामयं सर्वमिदं मिथ्याभूतं भ्रमात्मकम् । श्राम्येज्ज्ञाता तदर्थं यो मूर्खवन्नात्र संशयः ॥ 45॥ ततस्तं पुनरप्याह सृज त्वं विविधाः प्रजाः । अन्त्ये वयसि देवेशं गणेशं भज पुत्रक ॥ 46॥ स ऊचे त्वं बोधयसि किमर्थं मां प्रजापते । मिथ्याभूतार्थमादौ कः सृजति भ्रान्तिसंयुतः ॥ 47॥ ततस्तं शप्तवान् ब्रह्मा पत त्वं शूद्रयोनितः । गन्धर्वश्च तथा भावी नानास्त्रीभोगकारकः ॥ 48॥ ततस्तं नारदस्तातं शशाप क्रोधसंयुतः । अपूज्यो भविताऽसि त्वं वृथा शपसि मां यतः ॥ 49॥ ततो नारद एवाऽसौ गत्वा तपसि संस्थितः । गणेशं तोषयामास मन्त्रेणैकाक्षरेण च ॥ 50॥ दिव्यवर्षशते पूर्णे तं ययौ गणपः स्वयम् । वरं वृणु महाभाग दास्यामि मनसीप्सितम् ॥ 51॥ ततस्तं स्तुतवान् देवं गणेशं सर्वसिद्धिदम् । अवृणोच्च वरं चेति शापं मे विनिवर्तय ॥ 52॥ ततस्तं गणराजः स ऊचिवान् भक्तवत्सलः । पितृशापं कथं मिथ्या करोमि वद साम्प्रतम् ॥ 53॥ मया वरस्तथा दत्तो ब्रह्मणे तेन सत्यवाक् । अतः शृणु महाभाग वचनं मे सदा हितम् ॥ 54॥ गन्धर्वो भवितासि त्वं तत्र ज्ञानं वदामि ते । सदा स्त्रीभिः समायुक्तं त्वां माया न प्रबाधते ॥ 55॥ पुनस्त्वं शूद्रयोनौ च भविष्यसि न संशयः । तत्र संन्यासिभिः सङ्गो भविष्यति यदाऽनघ ॥ 56॥ तेभ्यो ज्ञानं समासाद्य गमिष्यसि वनेषु च । तत्र वैष्णवमार्गेषु त्वं संसक्तो भविष्यसि ॥ 57॥ तद्देहपतनात् भावी पुनस्त्वं ब्रह्मणः सुतः । नारदो नाऽत्र सन्देहस्तत्र शम्भुं भजिष्यसि ॥ 58॥ नारायणमुखात्तत्र मां ज्ञात्वा मत्प्रियो मुने । भविष्यसि च योगेन्द्रो गाणपत्यो न संशयः ॥ 59॥ इत्युक्त्वा गणनाथस्तं तत्रैवान्तरधीयत । नारदस्तं नमस्कृत्य शापं भुक्त्वा दिवं गतः ॥ 60॥ पुनः स नारदो जातः शिवभक्तिपरायणः । नारायणेन संज्ञप्तो गाणपत्यो बभूव ह ॥ 61॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते नारदशापनिवर्तनं नाम द्वितीयोऽध्यायः ॥ 2\.2 \section{2\.3 नारदभक्तिवर्णनं नाम तृतीयोऽध्यायः} || श्रीगणेशाय नमः ॥ दक्ष उवाच । कथं नारायणेनाऽसौ बोधितो मुनिसत्तमः । तन्मे कथय योगीन्द्र न तृप्यामि कथामृतात् ॥ 1॥ मुद्गल उवाच । (##Page ## खं\. 2 a\. 3 पान 6) एकदा नारदो दक्ष पर्यटञ्छङ्करं गतः । तत्र सम्पूजयन्तं तं गणेशं स ददर्श ह ॥ 2॥ मूर्तिं चिन्तामणेः साक्षात् स्थापितां रत्ननिर्मिताम् । शुण्डादण्डमुखीं चैव शङ्करस्तामपूजयत् ॥ 3॥ तं दृष्ट्वा नियमे संस्थं विस्मितो नारदो मुनिः । प्रययौ तं नमस्कृत्य विकुण्ठे विष्णुमादरात् ॥ 4॥ तं प्रणम्य महातेजा नारदो विनयान्वितः । उवाच भक्तिसंयुक्तो नारायण नमोऽस्तु ते ॥ 5॥ त्वं साक्षाज्जगतामीशो नुद मे संशयं प्रभो । कैलासमगमं द्रष्टुमहं शङ्करमुत्सुकः ॥ 6॥ तत्र सोऽपि गणेशस्य मूर्तिं कृत्वा जनार्दन । अपूजयन्महाभक्त्या रोमाञ्चितशरीरवान् ॥ 7॥ अश्रुप्रवाहसंयुक्तं प्रेम्णा चैव परिप्लुतम् । ध्यानस्थं शङ्करं दृष्ट्वा मौनवानभवं प्रभो ॥ 8॥ तं प्रणम्य महाविष्णो त्वदन्तिकमुपागतः । त्वं चापि गणराजस्य वदसे नाममन्त्रकम् ॥ 9॥ शङ्करान्न परं किञ्चिदव्यक्तं ब्रह्म कथ्यते । शिवो विकारहीनश्च सर्वसिद्धिप्रदो मतः ॥ 10॥ त्वं तदीया महाशक्तिः प्रभो नारायणाह्वया । सदानन्दस्वरूपश्च सर्वात्मा चैव कथ्यते ॥ 11॥ कोऽसौ गणेश्वरो नाम त्वं कथं स्मरसि प्रभो । विश्वनाथः कथं शम्भुस्तं पूजयति नित्यशः ॥ 12॥ एनं मे संशयं देव च्छेत्तुमर्हसि केशव । सर्वज्ञस्त्वं रमानाथ शाधि मां शिष्यमागतम् ॥ 13॥ मुद्गल उवाच । नारदस्य वचः श्रुत्वा प्रहृष्टः केशवोऽब्रवीत् । तं गणेशस्य सम्भक्तेः पात्रं दृष्ट्वा यथार्थतः ॥ 14॥ नारायण उवाच । शृणु नारद मे वाक्यं संशयं कुरु मा मुने । योगशान्तिस्वरूपोऽयं गणेशो नात्र संशयः ॥ 15॥ सिद्धिबुद्धिपतिः साक्षात् स्वानन्दाख्ये पुरे स्थितः । तस्य भक्तिप्रभावेण वयं वै सर्वसिद्धिदाः ॥ 16॥ विनायकः स एको वै वयं नायकसंयुताः । भजामो भक्तियुक्तास्तं योगशान्त्यर्थमादरात् ॥ 17॥ एकदाऽहं गतस्तत्र कैलासे शङ्करालये । गणेशं पूजयन्तं तं शिवं दृष्ट्वा सुविस्मितः ॥ 18॥ तस्य नित्यविधिं पूर्णं जातं दृष्ट्वा तमब्रवम् । त्वं साक्षान्निर्विकारश्च मोहहीनः सदाशिव ॥ 19॥ अव्यक्तं ब्रह्म यत्प्रोक्तं ब्रह्माधिपतिसंज्ञितम् । त्वमेव वेदवादेषु कथं वदसि विघ्नपम् ॥ 20॥ कोऽसौ गणेश्वरो नाम तद्वदस्व मम प्रभो । सर्वज्ञस्त्वं सदा शम्भुः शिष्यं ते तारयस्व माम् ॥ 21॥ शिव उवाच । शृणु विष्णो रहस्यं मे शान्तिदं योगसेवया । योगपूर्णं गणेशाख्यं ब्रह्मभूयपदप्रदम् ॥ 22॥ पञ्चधा चित्तवृत्तिर्या सा बुद्धिः कथ्यते बुधैः । पञ्चभेदतया सर्वं भुनक्ति प्रकृतिः परा ॥ 23॥ तत्र मोहप्रदा सिद्धिर्नानाभ्रान्तिप्रकाशिका । सिध्यर्थं पञ्चधा चित्तं यत्नयुक्तं बभूव ह ॥ 24॥ धर्मार्थकाममोक्षाणां सिद्धिः सर्वत्र कथ्यते । (##Page ## खं\. 2 a\. 3 पान 7) ब्रह्मभूयकरी साक्षाज्जानीहि पुरुषोत्तम ॥ 25॥ ब्रह्मणि ब्रह्मभूतो यस्तस्य किं भ्रान्तिरुच्यते । धर्मार्थकाममोक्षाणां ब्रह्मभूतस्य वा विभो ॥ 26॥ तस्य पञ्चविधं चित्तं नास्ति जानीहि निश्चितम् । तदा योगी समाख्यातो गणेशाभेदतां गतः ॥ 27॥ सम्प्रज्ञातसमाधिस्थो गकारः कथ्यते बुधैः । असम्प्रज्ञातरूपो वै णकारो वेदवादिभिः ॥ 28॥ तयोः स्वामी गणेशोऽयं शान्तियोगमयः सदा । नेतिरूपोऽहमव्यक्तस्त्वं समात्मक उच्यसे ॥ 29॥ यत्र कुत्र प्रदृष्टा वै वयं सर्वे भवात्मकाः । भवप्रत्यययोगस्थो गणेशः पञ्चधाऽभवत् ॥ 30॥ स तु मायामयः प्रोक्तो वेदेषु खलु केशव । मायाहीनो गणेशान उपायप्रत्ययात्मकः ॥ 31॥ साक्षाद्गणेशरूपे च मायायुक्तवियुक्तता । नास्ति तस्मात्स वै शान्त्या लभ्यते नान्यथा क्वचित् ॥ 32॥ गणेशोऽहं सदा ब्रह्म ब्रह्मणां पतिरञ्जसा । योगोऽयं गाणपत्याख्यः कथितस्ते मया प्रभो ॥ 33॥ अनेन विधिना ज्ञानं गाणेशाख्यं भविष्यति । त्यक्त्वा पञ्चविधं चित्तं भव चिन्तामणिः प्रभो ॥ 34॥ एवमुक्त्वा महादेवो विरराम च नारद । मया ते कथितं ज्ञानं गाणेशाख्यं महामुने ॥ 35॥ अस्माकं पददाता स ब्रह्मभूयप्रदस्तथा । गणेशः कुलदेवश्च तस्मात्तं प्रभजामहे ॥ 36॥ मुद्गल उवाच । तं विष्णुं प्रणिपत्याऽथ नारदः प्रययौ मुनिः । तपोवनं समासाद्य योगाभ्यासरतोऽभवत् ॥ 37॥ गणेशं मनसा ध्यायन्नजपन् मन्त्रमुत्तमम् । दशवर्षेः प्रसन्नोऽभूद्गणेशस्तं ययौ मुनिम् ॥ 38॥ तं दृष्ट्वा विस्मितोऽत्यन्तं नारदः प्रणनाम च । कृताञ्जलिपुटो भूत्वा तुष्टाव गणपं मुनिः ॥ 39॥ नारद उवाच । नमामि गणनाथं तं सर्वविघ्नविनाशिनम् । वेदान्तागोचरं तज्ज्ञैर्गम्यं ब्रह्मैव संस्थितम् ॥ 40॥ मनोवाणीविहीनं नो मनोवाणीमयं न च । ब्रह्मेशानं कथं स्तौमि सिद्धिबुद्धिपतिं परम् ॥ 41॥ त्वद्दर्शनेन हेरम्ब कृतकृत्योऽहमञ्जसा । इत्युक्त्वा पूजयामास भक्तिभावसमन्वितः ॥ 42॥ पूजयित्वा गणेशानं पुनस्तुष्टाव नारदः । रोमाञ्चितशरीरोऽसौ भावयुक्तो महामुनिः ॥ 43॥ नमो नमो गणेशाय विघ्नराजाय ते नमः । भक्तानां विघ्नहन्त्रे चाभक्तानां विघ्नकारिणे ॥ 44॥ अमेयमायया चैव संयुक्ताय नमो नमः । योगरूपाय वै तुभ्यं योगिभ्यो मोहदाय ते ॥ 45॥ विनायकाय सर्वेश नमश्चिन्तामणे नमः । अनन्तमहिमाधार नमस्ते चन्द्रमौलये ॥ 46॥ एकदन्ताय देवाय मायिभ्यो मोहदाय ते । नमो नमः परेशाय परात्परतमाय ते ॥ 47॥ निर्गुणाय नमस्तुभ्यं गुणाकाराय साक्षिणे । महाखुवाहनायैव मूषकध्वजधारिणे ॥ 48॥ अनादये नमस्तुभ्यं ज्येष्ठराजाय ढुण्ढये । हर्त्रे कर्त्रे सदा पात्रे नानाभेदमयाय च ॥ 49॥ त्वद्दर्शनसुधापानाद्धतं मे भ्रान्तिजं महत् । (##Page ## खं\. 2 a\. 4 पान 8) मरणं भिन्नभावाख्यं गणेशोऽहं कृतस्त्वया ॥ 50॥ न भिन्नं परिपश्यामि त्वदृते गणनायक । शान्तिदं योगमासाद्य प्रसादात्ते न संशयः ॥ 51॥ भक्तिं देहि गणाधीश परां त्वत्पादपद्मयोः । कुरु मां गाणपत्यं त्वं प्रेमयुक्तं च ते पदि ॥ 52॥ इत्युक्त्वा विररामाथ तं पुनर्गणपोऽवदत् । मदीया भक्तिरत्यन्तं भविष्यति सदाऽचला ॥ 53॥ न योगाच्चलनं क्वापि भविष्यति महामुने । सदा योगीन्द्रपूज्यस्त्वं सर्वमान्यो भविष्यसि ॥ 54॥ त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् । पठते शृण्वते चैव भुक्तिमुक्तिप्रदायकम् ॥ 55॥ इत्युक्त्वा तस्य हृदये ययौ लीनो गजाननः । सदा हृदि गणेशानं पश्यति स्म मुनिः स्वयम् ॥ 56॥ इत्याख्यानं नारदीयं कथितं ते प्रजापते । शृणुयाद्यः पठेद्वा यः सोऽपि सद्गतिमाप्नुयात् ॥ 57॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीय खण्डे एकदन्तचरिते नारदभक्तिवर्णनं नाम तृतीयोऽध्यायः ॥ 2\.3 \section{2\.4 मधुकैटभवधो नाम चतुर्थोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो ब्रह्मा ससर्जाऽसौ मुखतो ब्राह्मणान् स्वयम् । बाहुभ्यः क्षत्रियान् सर्वानूरुभ्यो वैश्यकांस्तथा ॥ 1॥ पद्भ्यः शूद्रान् महादेवः ससर्ज गुणप्रेरितः । संन्यासं शिरसस्तद्वद्वानप्रस्थाश्रमं हृदः ॥ 2॥ नाभ्याश्च ब्रह्मचर्यं स जङ्घाभ्यां गृहितां तथा । वर्णाश्रमान् स वै दृष्ट्वा हर्षितोऽभूत् पितामहः ॥ 3॥ ततो धर्मं स्वयं ब्रह्मा ससर्जोरःप्रदेशतः । पृष्ठतोऽधर्मरूपं च सुरदैत्यप्रवर्तकौ ॥ 4॥ ततो देवांश्च गन्धर्वानप्सरोयक्षकादिकान् । असुरान् यातुधानांश्च ससर्ज निजदेहतः ॥ 5॥ सर्पान् पक्षिगणांश्चैव पशुमानवकादिकान् । क्रियायुक्तान् ससार्जाऽसौ स्वदेहं प्रददौ ततः ॥ 6॥ ते सर्वे ब्रह्मणो देहात्समुत्पन्ना महौजसः । व्यवहारयुता दक्ष ववृधुर्न तथापि ते ॥ 7॥ तेषां स्वर्गप्रमाणं च शृणु मुख्यं प्रजापते । सङ्क्षेपेण प्रवक्ष्यामि प्राकृतं वै कृतं परम् ॥ 8॥ प्रथमो महतः सर्गो ब्रह्मणः स तु कथ्यते । तन्मात्राणां द्वितीयस्तु भूतसर्गः प्रकीर्तितः ॥ 9॥ वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः । इत्येते प्राकृताः सर्गाः सम्भूता बुद्धिपूर्वकाः ॥ 10॥ मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः । तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यक्योनिः स पञ्चमः ॥ 11॥ तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः । ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानवः ॥ 12॥ अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः । नवमश्चैव कौमारो ज्ञातव्यो विबुधैस्तथा ॥ 13॥ विकृताः षट् समाख्याता प्राकृताश्च त्रयो मताः । (##Page ## खं\. 2 a\. 4 पान 9) नवसर्गाः प्रविज्ञेयाः प्राकृता वैकृता इमे ॥ 14॥ प्राकृता ये त्रयः सर्गा बुद्धिपूर्वाः प्रकीर्तिताः । बुद्धिपूर्वं प्रवर्तन्ते तत्त्वाद्यैः सर्वजन्तवः ॥ 15॥ एवं सृष्ट्वा स्वयं ब्रह्मा प्रजा नानाविधाः प्रभो । ववृधुर्न प्रजास्तस्य तेन सन्दुःखितोऽभवत् ॥ 16॥ ततस्तस्य शरीराद्वै दाम्पत्यं निःसृतं परम् । वामाङ्गात्मकृती रम्या शतरूपा च सा स्मृता ॥ 17॥ दक्षिणाङ्गात्तु सम्भूतः पुरुषः स मनुः स्मृतः । स्वायम्भुवो महाभाग आद्यः क्षत्रियधर्मवित् ॥ 18॥ बद्धाञ्जलिपुटौ चोभौ वचो बह्माणमूचतुः । आज्ञां कुरु महाभाग किं कुर्याव प्रजापते ॥ 19॥ ततो ब्रह्मा स्वयं जातौ तौ जगाद प्रहर्षितः । अतुलां सृजतं सृष्टिं मैथुनीं तपसो बलात् ॥ 20॥ ततस्तौ तं प्रणम्यादौ जग्मतुर्वनमुत्तमम् । प्रतेपाते तपो घोरं विचिन्त्य गणपं हृदि ॥ 21॥ ततो विधातृच्छायायाः कर्दमो मुनिसत्तमः । सनुत्पन्नश्च तं दृष्ट्वा ब्रह्मोवाच सृज प्रजाः ॥ 22॥ स मुनिर्वनमागत्य तताप परमं तपः । विष्णुं ध्यात्वा प्रजाकामः शुक्लरूपं यथाविधि ॥ 23॥ एतस्मिन्नन्तरे जातौ विष्णुकर्णमलोद्भवौ । मधुकैटभनामानौ दैत्यौ परमदारुणौ ॥ 24॥ ताभ्यां स्वभुजवीर्येण जितं त्रिभुवनं तदा । देवाः सर्वे भयोद्विग्नाः पलायन्त दिशासु च ॥ 25॥ ब्रह्माणं भक्षितुं यातौ तेन निद्रा स्तुता तदा । निद्रया विष्णुरव्यक्तो मुक्तः सन्नुत्थितो बभौ ॥ 26॥ तेन युद्धं महाघोरं कृतं ताभ्यां भयानकम् । मल्लयुद्धेन तौ जेतुं न शशाक जनार्दनः ॥ 27॥ पञ्चवर्षसहस्राणि युयुधे हरिरव्ययः । ततो हरिं ममृदतुर्महादैत्यौ बलान्वितौ ॥ 28॥ ततो विष्णुः स्वमात्मानमतंर्धाय पलायत । शरणं शङ्करं चैव ययौ भावसमन्वितः ॥ 29॥ प्रणिपत्य महेशानं जगाद भयसङ्कुलः । वृत्तान्तं युद्धसम्भूतं जयोपायं वदस्व मे ॥ 30॥ तेन सङ्कथितं तस्मै गणेशो विस्मृतस्त्वया । तमाराधय यत्नेन ततः सिद्धिमवाप्स्यसि ॥ 31॥ षडक्षरं महामन्त्रं गणेशाय ददौ शिवः । स ययौ तपसे देशे दण्डकारण्यसंज्ञके ॥ 32॥ तत्र पद्मासनं कृत्वा ध्यात्वा देवं गजाननम् । षडक्षरविधानेन तताप परमं तपः ॥ 33॥ सहस्रवर्षपर्यन्तं तपस्तप्तं सुदारुणम् । तदा तं वरदानाय विष्णुं गणपतिर्ययौ ॥ 34॥ तं दृष्ट्वा प्रणनामाथ पूजयामास भक्तितः । महाविष्णुः प्रसन्नात्मा प्रणनाम गजाननम् ॥ 35॥ बद्धाञ्जलिपुटो भूत्वा तं तुष्टाव गणेश्वरम् । नानाभावसमायुक्तं वरदं भक्तवत्सलम् ॥ 36॥ श्रीमहाविष्णुरुवाच । नमो गणपते तुभ्यं विघ्नराजाय ते नमः । नमः कृपानिधे ढुण्ढे भक्तसंरक्षकाय ते ॥ 37॥ सिद्धिबुद्धिपते तुभ्यं नमस्ते विघ्नहारिणे । अभक्तेभ्यः सदा विघ्नदात्रे हेरम्बरूपिणे ॥ 38॥ (##Page ## खं\. 2 a\. 5 पान 10) निर्गुणाय गुणानां वै चालकाय नमो नमः । नमः प्रपञ्चरूपाय प्रपञ्चरहिताय ते ॥ 39॥ ब्रह्मभ्यो ब्रह्मदात्रे च ब्रह्मणे ब्रह्मरूपिणे । नरकुञ्जररूपाय नानामायामयाय ते ॥ 40॥ कारणानां च देवेश कारणाय नमो नमः । ज्येष्ठराजाय वै तुभ्यं कारणइ रहिताय च ॥ 41॥ योगिनां हृदि संस्थाय योगिभ्यो योगदायिने । योगरूपधरायैव गणेशाय नमो नमः ॥ 42॥ मायाश्रयाय मायाया आधाराय नमो नमः । मायिभ्यो मायया त्वं वै मोहदाता नमो नमः ॥ 43॥ त्वां स्तोतुं कः समर्थः स्याद्योगाकारेण वर्तसे । यत्र वेदा विकुण्ठाश्च शास्त्रैः सर्वैः सहाङ्गकैः ॥ 44॥ मनोवाणीविहीनस्त्वं न हि देव कृपाकर । मनोवाणीमयो नैव कथं त्वां स्तौमि विघ्नपम् ॥ 45॥ तथापि बुद्धिदाता त्वं त्वत्प्रसादेन संस्तुतः । धन्योऽहं देवदेवेश तव दर्शनतोऽधुना ॥ 46॥ साक्षाद् दृष्ट्वा गणेशं त्वां तेनाहं ब्रह्मरूपकः । जातो नास्त्यत्र सन्देहो योगीन्द्रो योगदायकः ॥ 47॥ इत्युक्त्वा तं प्रणम्याऽसौ त्वनृत्यद् भक्तिभावितः । रोमाञ्चितशरीरश्च हर्षाश्रुभिरपिप्लुतः ॥ 48॥ तमुवाच गणाधीशो वरं वृणु जनार्दन । तपसा भक्तिभावेन तुष्टो दास्यामि वाञ्छितम् ॥ 49॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति नृणां विष्णो पठतां शृण्वतां सदा ॥ 50॥ धर्मार्थकाममोक्षाणां साधकं प्रभविष्यति । ईप्सितार्थप्रदं सद्यः प्रसादान्मे च केशव ॥ 51॥ मुद्गल उवाच । गणेशवचनं श्रुत्वा विष्णुर्हर्षसमन्वितः । जगाद तं प्रणम्यादौ वाञ्छितं संवृणे त्विति ॥ 52॥ विष्णुरुवाच । यदि प्रसन्नतां यातस्तदा भक्तिं सुदुर्लभाम् । तव पादयुगे देहि दृढामव्यभिचारिणीम् ॥ 53॥ अन्यद्देहि गणाधीश ज्ञानं मे ह्यतुलं तथा । कीर्तिं सर्वत्र मे देहि सामर्थ्यं विविधं तथा ॥ 54॥ मधुकैटभनाशार्थमुपायं वद साम्प्रतम् । अन्यदैत्याभिहनने सामर्थ्यं देहि विघ्नप ॥ 55॥ तस्य तद्वचनं श्रुत्वा तथेति गणपोऽब्रवीत् । युद्धाय गच्छ देवेश दैत्यौ जेष्यसि तौ बलात् ॥ 56॥ तयोर्मरणमत्यन्त सुगुप्तं ब्रह्मणा कृतम् । समये वरदानस्य तपसा तोषितेन च ॥ 57॥ स्वमुखेन यदा मृत्युं दैत्यौ तौ कथयिष्यतः । तदा तेन प्रकारेण जहि दैत्यौ महाबलौ ॥ 58॥ अहं मायां समाश्रित्य तयोस्तव हृदि प्रभुः । वासं कृत्वा तवाधीनौ करिष्यामि न संशयः ॥ 59॥ मदीयस्मरणं चित्ते करिष्यति यदा भवान् । जयोपायं तदा विष्णो ज्ञास्यसे दैत्यनाशकम् ॥ 60॥ एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः । विष्णुस्तत्र महामूर्तिं स्थापयामास सुद्विजैः ॥ 61॥ पूजयामास तां मूर्तिमुपचारैः सुपुष्कलैः । सिद्धिक्षेत्रं सुविख्यातं तदादेः प्रबभूव ह ॥ 62॥ अनुष्ठाने कृते तत्र नानामिद्धिकरं परम् । क्षेत्रं बभूव विख्यातं गाणेशं सिद्धसेवितम् ॥ 63॥ (##Page ## खं\. 2 a\. 5 पान 11) तत्र विष्णुः सदा वासं चक्रे वै भक्तिसंयुतः । सदारः परिवारेणापूजयन्नित्यमादरात् ॥ 64॥ तं प्रणम्य गणाधीशं ययौ युद्धाय सत्वरः । गणेशं मनसा ध्यात्वा तौ चिच्छेद महाबलौ ॥ 65॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मधुकैटभवधो नाम चतुर्थोऽध्यायः ॥ 2\.4 \section{2\.5 स्वायम्भुववरप्रदानं नाम पञ्चमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नवब्रह्मसुताः प्रोक्तास्तेपुस्ते परमं तपः । दिव्यवर्षसहस्रं च गणेशं हृद्यचिन्तयन् ॥ 1॥ एकाक्षरविधानेन पूजयन्तश्च नित्यशः । वायुमात्राशिनः सर्वे तोषयामासुरादरात् ॥ 2॥ ततस्तेषां प्रसन्नोऽभूद्गणेशो भक्तवत्सलः । आययौ तान् वरं दातुं मूषकोपरि संस्थितः ॥ 3॥ अनन्तसूर्यसङ्काशं दृष्ट्वा तं हर्षसंयुताः । सौम्यरूपं प्रणेमुस्ते निबद्धकरसम्पुटाः ॥ 4॥ तुष्टुवुः परमात्मानं गणेशं दक्षमुख्यकाः । तद्दर्शनजबोधेन भक्तिनम्रात्मकन्धराः ॥ 5॥ प्रजापतय ऊचुः । नमस्ते विघ्ननाथाय नमस्ते सर्वसाक्षिणे । सर्वात्मने स्वसंवेद्यरूपिणे ते नमो नमः ॥ 6॥ योगाय जगतां पात्रे ब्रह्मदात्रे नमो नमः । योगिनां गम्यरूपाय शान्तियोगप्रदाय ते ॥ 7॥ स्रष्ट्रे पात्रे च संहर्त्रे नानारूपधराय ते । अव्यक्ताय व्यक्तकाय व्यक्ताव्यक्ताय ते नमः ॥ 8॥ ब्रह्मणे विष्णवे चैव शङ्कराय च भानवे । शक्तये चन्द्ररूपाय यमाय च नमो नमः ॥ 9॥ अग्नये नैरृतायैव वारुणाय च वायवे । कुबेराय च रुद्राय शेषाय च नमो नमः ॥ 10॥ ग्रहनक्षत्ररूपाय सिद्धसाध्यमयाय च । पशवे नररूपाय वृक्षाकाराय ते नमः ॥ 11॥ पर्वताय समुद्राय नदीनदसुरूपिणे । दैत्याय दैत्यनाथाय राक्षसाय नमो नमः ॥ 12॥ अन्नाय फलरूपाय रसरूपाय ते नमः । पञ्चभूतमयायैव सर्वाकाराय ते नमः ॥ 13॥ चिद्रूपाय च बोधाय विदेहाय नमो नमः । असत्याय च सत्याय समरूपाय साधये ॥ 14॥ स्वानन्दाय ह्ययोगाय योगाय गणधारिणे । गणेशाय नमस्तुभ्यं सर्वशान्तिप्रदाय च ॥ 15॥ चिन्तामणिं त्वां कः स्तोतुं समर्थः स्यात्प्रकाशकम् । चित्तस्य चित्तवृत्तीनामतस्त्वां प्रणमामहे ॥ 16॥ मुद्गल उवाच । एवं स्तुत्वा गणेशं तं प्रणतास्ते प्रजापते । तानुवाच गणाधीशो वृणुध्वं विविधान् वरान् ॥ 17॥ भवद्भिर्यत् कृतं स्तोत्रं मम मान्यं भविष्यति । यः पठिष्यति भावेन श्रोष्यते सर्वसिद्धिदम् ॥ 18॥ पुत्रपौत्रकलत्रादिप्रदं तेभ्यो भविष्यति । वन्ध्यदोषहरं धान्यधनदं पशुदं परम् ॥ 19॥ भुक्तिमुक्तिप्रदं स्तोत्रं ब्रह्मभूयकरम्भवेत् । (##Page ## खं\. 2 a\. 5 पान 12) मनईप्सितदं पुण्यं नराणां नात्र संशयः ॥ 20॥ गणेशवचनं श्रुत्वा त एवं हर्षसंयुताः । तं प्रणम्य महाभक्त्या ऊचुः प्राञ्जलयोऽभवन् ॥ 21॥ त ऊचुः । यदि प्रसन्नतां यातस्तदा देहि गजानन । त्वदीयामचलां भक्तिं यया मोहो विनश्यति ॥ 22॥ सामर्थ्यमतुलं सृष्टेर्देहि नो विघ्ननायक । यद्यदिच्छामहे ढुण्ढे तत्तत् सिध्यतु सर्वदा ॥ 23॥ ओमित्युक्त्वा गणाधीशोन्तर्धानं प्रचकार वै । तेऽपि तं मनसा ध्यात्वा ययुः स्वस्वपदं ततः ॥ 24॥ ततो ब्रह्मा पुनर्दक्षमगादीत् पुत्रमुत्तमम् । शक्तेस्तपस्त्वया कार्यं सा ते पुत्री भविष्यति ॥ 25॥ ततो दक्षेण तपसाराधिता शक्तिरादरात् । शतवर्षे प्रसन्ना सा ययौ तस्यान्तिकं स्वयम् ॥ 26॥ ततस्तां प्रणनामाथ तुष्टाव प्रकृताञ्जलिः । दक्ष उवाच । नमस्ते शक्तिरूपायै मायामोहस्वरूपिणि ॥ 27॥ जगद्धात्र्यै नमस्तुभ्यं जगन्मातर्नमो नमः । सर्वेषां प्राणदात्र्यै ते सर्वरूपिणि ते नमः ॥ 28॥ अनाद्यै चादिभूतायै पार्वत्यै ते नमो नमः । गायत्रिका श्रीसावित्रीरूपायै ते नमो नमः ॥ 29॥ प्रकृत्यै पुरुषाख्यायै नामरूपप्रकाशिनि । निर्गुणायै गुणानां वै धारिकायै नमो नमः ॥ 30॥ प्रसीद भव मे पुत्री दाक्षायणि नमो नमः । ततस्तं पार्वती प्राह भक्तं दक्षप्रजापतिम् ॥ 31॥ शक्तिरुवाच । भविष्यामि सुता तेऽहं नानारूपधरा सुत । जगच्च पूरयिष्यामि जनयित्वा सुताः सुतान् ॥ 32॥ त्वया कृतं मदीयं यत्स्तोत्रं ख्यातिं गमिष्यति । सर्वकामप्रदं पूर्णं पठते शृण्वते भवेत् ॥ 33॥ अन्तर्धानं ययौ देवी पश्यतस्ते प्रजापते । त्वया गणेशनाम्नश्च स्मरणं त्यक्तमद्य वै ॥ 34॥ मन्त्रस्तस्य परित्यक्तः स्वेन दुर्बुद्धिधारिणा । त्वया तिरस्कृता पुत्री सती भस्मत्वमागता ॥ 35॥ त्वमपि शोकसंयुक्तः कृतो विघ्नेश्वरेण वै । पूर्वसंस्कारयोगेन स्मृतिस्तव समागता ॥ 36॥ अधुना भावयुक्तस्तं शृणु मे तत्कथामृतम् । राज्यलक्ष्मीश्च सम्प्राप्ता यं च तस्य प्रमाददा ॥ 37॥ तया युक्तः पुमान् सद्यो मदान्धो जायते किल । अतः सन्तश्च नेच्छन्ति लक्ष्मीं ज्ञानविनाशिनीम् ॥ 38॥ मनुः स्वायम्भुवः ख्यातः सपत्नीको ययौ वनम् । अष्टाक्षरविधानेन तोषयामास विघ्नपम् ॥ 39॥ तताप स तपो घोरं दिव्यवर्षसहस्रकम् । प्रसन्नोऽभूत्तदा तस्मै वरं दातुं समाययौ ॥ 40॥ तं दृष्ट्वा प्रणनामादौ मनुः स्वायम्भुवः प्रभो । पूजयन् परया भक्या ततस्तुष्टाव विघ्नपम् ॥ 41॥ स्वायम्भुव उवाच । नमस्ते गजवक्त्राय हेरम्बाय नमो नमः । ओङ्काराकृतिरूपाय सगुणाय नमो नमः ॥ 42॥ नैर्गुण्ये गजरूपाय सदा ब्रह्मसुखात्मने । गणेशाय सदा भक्तपोषकाय नमो नमः ॥ 43॥ नरकुञ्जररूपाय योगाभेदाय ते नमः । चतुर्बाहुधरायैव पुरुषार्थप्रसिद्धये ॥ 44॥ (##Page ## खं\. 2 a\. 5 पान 13) नानाभोगधरायैवानन्तलीलास्वरूपिणे । विघ्नराजाय देवाय भक्तविघ्नविदारिणे ॥ 45॥ सत्यासत्यमयायैवाव्यक्तभेदात्मने नमः । स्वानन्दपतये तुभ्यं सदा स्वानन्ददायिने ॥ 46॥ नमस्ते मूषकारूढसर्वान्तरसुभोगिने । नानामृतसमुद्रे च क्रीडाकर नमोऽस्तु ते ॥ 47॥ सिद्धिबुद्धिपते तुभ्यं द्वेधामायाप्रसारिणे । भक्तेभ्यो योगदात्रे च योगाकाराय ते नमः ॥ 48॥ वेदोपनिषदां लभ्यमहावाक्यमयाय ते । ब्रह्मभूताय वै तुभ्यं नमस्ते ब्रह्मराशये ॥ 49॥ किं स्तौमि त्वां गणाधीश यत्र वेदाश्च विस्मिताः । योगिनः शेषमुख्या वै शङ्कराद्या महेश्वराः ॥ 50॥ तथापि तव जातेन दर्शनेन गजानन । स्फूर्तिः प्राप्ता तया नाथ संस्तुतोऽसि मया प्रभो ॥ 51॥ अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः । वेदान्तागोचरो गम्यो धन्योऽहं जगतीतले ॥ 52॥ धन्यो मे जनको देव तपो ज्ञानं कुलं प्रभो । विद्या व्रतादिकं सर्वं धन्यं ते पाददर्शनात् ॥ 53॥ इति स्तुत्वा गणाधीशं भक्त्या परमया युतः । सरोमाञ्चोऽभवत्तत्र प्रणनाम पुनः पुनः ॥ 54॥ तमुत्थाप्य गणाधीशोऽगादीत्तं भक्तमुत्तमम् । वरं वृणु महाभाग यस्ते मनसि वर्तते ॥ 55॥ कृतं त्वया मदीयं यत् स्तवनं तोषकारकम् । पठते शृण्वते चापि सर्वदं प्रभविष्यति ॥ 56॥ पुत्रपौत्रादिविभवप्रदं शोकविनाशनम् । धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥ 57॥ धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् । दृढभक्तिकरं मे च भविष्यति न संशयः ॥ 58॥ इति ब्रुवन्तं विघ्नेशमुवाच मनुसत्तमः । स्वायम्भुवः प्रसन्नात्मा कृताञ्जलिरुदारधीः ॥ 59॥ मनुरुवाच । यदि प्रसन्नतां यातस्तदा देहि गजानन । भक्ति दृढां त्वदीयां मे यया मोहो न विद्यते ॥ 60॥ सृष्टेः करणसामर्थ्यं धर्मपालनमुत्तमम् । प्रजारक्षकतां देहि देव देवेश मे चिरम् ॥ 61॥ यद्यदिच्छामि विघ्नेश तत्तत् सिध्यतु सर्वदा । तव भक्तेषु वासो मे सदा भवतु मानद ॥ 62॥ तथेति तमुवाचादावन्तर्धानं चकार ह । गणेशानो निजे लोकेऽगमद्वै भक्तवत्सलः ॥ 63॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते स्वायम्भुववरप्रदानं नाम पञ्चमोऽध्यायः ॥ 2\.5 \section{2\.6 दक्षकन्यावंशवर्णनं नाम षष्ठोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततः स्वायम्भुवो यातो ब्रह्माणं प्रणनाम सः । शतरूपा तथा तं वै जग्मतुस्तौ तदाज्ञया ॥ 1॥ (##Page ## खं\. 2 a\. 7 पान 14) राज्यं चकार धर्मेण मनुः शस्त्रधरः प्रभुः । धर्मयुक्तो महातेजा गाणपत्यप्रियोऽभवत् ॥ 2॥ द्वौ पुत्रौ शतरूपायाः कन्यास्तिस्रः प्रजापते । मैथुनेनैव मार्गेण समुत्पाद्य बभौ मनुः ॥ 3॥ प्रियव्रतोत्तानपादौ पुत्रौ तस्य च धीमतः । आकूतिर्देवहूतिश्च प्रसूतिश्च सुलोचनाः ॥ 4॥ कन्यास्तिस्रः समाख्याता मनोस्तस्य महात्मनः । प्रसूतिं स ददौ तुभ्यमाकूतिं रुचये तथा ॥ 5॥ देवहूतिं मनुस्तत्र कर्दमाय ददौ स्वयम् । एवमादि महाराजश्चकार विधिनोदितः ॥ 6॥ कर्दमस्तपसा विष्णुं तोषयामास यत्नतः । शतवर्षैः प्रसन्नोऽभूद्ययौ दातुं वरं द्विजम् ॥ 7॥ तं ययाचे स पुत्रस्त्वं भव मे जगदीश्वर । वरं दत्त्वा स्वयं विष्णुर्ययौ वैकुण्ठमञ्जसा ॥ 8॥ ततः स देवहूत्यां वै विष्णुः कपिलरूपधृक् । तस्य पुत्रत्वमापन्नो वरदानप्रभावतः ॥ 9॥ आकूत्यां मिथुनं जज्ञे रुचेर्वै मानसं परम् । यज्ञश्च दक्षिणा देवी याभ्यां संवर्धितं जगत् ॥ 10॥ यज्ञो विष्णुर्महाभागो दक्षिणायां सुतान् शुभान् । द्वादशाजनयच्चैव यामा देवाश्च ते स्मृताः ॥ 11॥ ततो यज्ञस्तपोयुक्तः सस्त्रीकश्चाभवत् प्रभुः । गणपं योगमार्गेण तोषयामास सर्वदा ॥ 12॥ कृत्वा मणिमयीं मूर्तिं गणेशस्य चतुर्भुजाम् । नित्यं मुनिगणैर्युक्तोऽपूजयत् भक्तिभावितः ॥ 13॥ ततो गणपतिः प्रीतो ददौ योगं महाद्भुतम् । तेन योगीन्द्रमुख्योऽसौ गाणपत्यो बभूव ह ॥ 14॥ हेरम्बेति सदा मन्त्रं यज्ञो हर्षाज्जजाप ह । शिष्येभ्यः प्रददौ योगं गाणपत्यं मुदान्वितः ॥ 15॥ प्रसूत्यां जनयामास कन्या दक्षः प्रजापतिः । चतुर्विंशति सङ्ख्याता शक्त्यंशाः सर्वमातरः ॥ 16॥ श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ॥ 17॥ ददौ धर्माय पत्न्यर्थं दक्षो हृष्टमना मुने । ब्रह्मणा नोदितश्चैव तासां सूतिं वदामि ते ॥ 18॥ श्रद्धापुत्रः स्मृतः कामोऽर्थश्च लक्ष्मीसुतोऽभवत् । धृत्यास्तु नियमः पुत्रस्तुष्ट्याः सन्तोषसंज्ञितः ॥ 19॥ पुष्ट्यां लाभः सुतो जज्ञे मेधापुत्रः शमः स्मृतः । क्रियायाश्च स्मृतौ पुत्रौ दण्डः समय एव च ॥ 20॥ बुद्धया बोधोऽभवत्पुत्रश्चाप्रमादः प्रकीर्तितः । लज्जाया विनयश्चैव वपुषो व्यवसायकः ॥ 21॥ शान्तिपुत्रस्तथा क्षेमः सिद्धेः सिद्धः सुतोऽभवत् । यशःकीर्तिसुतः प्रोक्त इत्येते धर्मसूनवः ॥ 22॥ कामस्याऽभूत् सुतो हर्ष आनन्दश्चापरः स्मृतः । इत्येष सुखरूपस्तु सर्गो धर्मस्य कीर्तितः ॥ 23॥ प्रसङ्गात्तं वदिष्यामि सर्गोऽधर्मस्य दुःखदः । ब्रह्मणः पृष्ठतस्तद्वन्मिथुनं सम्बभूव ह ॥ 24॥ अधर्मश्च तथा हिंसा तयोः पुत्रोऽनृतः स्मृतः । निकृतिश्च सुता प्रोक्ता तयोर्जज्ञे भयं तथा ॥ 25॥ नरकश्च तथा माया वेदना च सुते स्मृते । (##Page ## खं\. 2 a\. 6 पान 15) भयाज्जज्ञे च मायायां मृत्युः सर्वापहारकः ॥ 26॥ नरकाद्वेनायां च दुःखं संसारकारकम् । मृत्योर्व्याधिर्जरा शोकस्तृष्णा क्रोधश्च जज्ञिरे ॥ 27॥ दुःखोदर्काः स्मृताः सर्वे ह्यधर्मप्रभवा मुने । नैतेषां प्रसवश्चास्ति सर्वे ते तूर्ध्वरतेसः ॥ 28॥ एकादश सुताः शिष्टास्तासां वंशं निबोधय । सतीं ददौ स रुद्राय ख्यातिं च भृगवे तथा ॥ 29॥ मरीचये च सम्भूतिं स्मृतिमङ्गिरसे ददौ । पुलस्त्याय तथा प्रीतिं क्षमां च पुलहाय वै ॥ 30॥ सन्ततिं क्रतवे चासावनसूयां तथाऽत्रये । ददावूर्जां वसिष्ठाय मुने स्वाहां च वह्नये ॥ 31॥ पितृभ्यश्च स्वधां देवीं ददौ दक्षः प्रहर्षितः । नियोगाद्ब्रह्मणः साक्षात्तासां वंशं वदामि ते ॥ 32॥ सत्यां च शङ्कराज्जज्ञे कार्तिकेयो महाबलः । देवसेनापतित्वेऽसावभिषिक्तश्च वेधसा ॥ 33॥ ख्यात्यां भृगोः समुत्पन्ना लक्ष्मीनारायणप्रिया । देवौ धातृविधातारौ मेरोर्जामातरौ स्मृतौ ॥ 34॥ अयतिर्नियतिश्चैव कन्ये मेरोश्च ते मुने । तयोर्धातृविधातृभ्यां जातौ श्रेष्ठौ सुताबुभौ ॥ 35॥ मृकण्डोऽन्यस्तथा प्राणो मार्कण्डेयो मृकण्डजः । तथा वेदशिराः प्रोक्तः प्राणस्य द्युतिमान् सुतः ॥ 36॥ मरीचिरपि सम्भूत्यां पूर्णमासमसूयत । कन्याचतुष्टयं चैव सर्वलक्षणमण्डितम् ॥ 37॥ कृषिर्वृष्टिस्तथा कृष्टिश्चतुर्थ्यपचितिर्मुने । विरजाः पर्वतश्चैव पूर्णमासस्य तौ सुतौ ॥ 38॥ क्षमा च सुषुवे पुत्रान् पुलहाच्च प्रजापतेः । कर्मश्रेष्ठं वरीयांसं सहिष्णुं मुनिपुङ्गवम् ॥ 39॥ तथा वनकवीनासं तपस्तेजस्विनं सुतम् । अत्रेर्वंशं प्रवक्ष्यामि शृणु शौनक चादरात् ॥ 40॥ अत्रिः सञ्जनयामासानसूयायां सुताञ्छुभान् । सोमं दुर्वाससं चैव दत्तं योगधरं तथा ॥ 41॥ त्रयो देवा इमे प्रोक्ता अत्रेः पुत्रा महात्मनः । ब्रह्मा भवश्च विष्णुश्च कलांशेन प्रजाधराः ॥ 42॥ स्मृत्यामङ्गिरसो जज्ञे सिनीवाली सुलोचना । कुहूराका तथा पुत्र्यनुमतिश्च पतिव्रता ॥ 43॥ प्रीत्यां पुलस्त्ययोगीशादयोनिरभवत्सुतः । पूर्वजन्मनि विप्रेशोऽगस्त्योऽयं परिकीर्तितः ॥ 44॥ देवबाहुस्तथा कन्या सर्वाङ्गैः शोभिनी स्मृता । सन्तत्यां षष्टिसाहस्रीं पुत्राणामसृजत् क्रतुः ॥ 45॥ त ऊर्ध्वरेतसः सर्वे वालखिल्या इति स्मृताः । सप्त पुत्रान् स ऊर्जायां वसिष्ठोऽजनयत्प्रभुः ॥ 46॥ कन्यां कमलपत्राक्षीं चित्रकेतुः सुरोचकः । विरजा मित्रसंज्ञश्च उल्बणो वसुभृत्परः ॥ 47॥ घुमान् शक्त्यादयश्चान्ये सप्तपुत्रा महौजसः । योऽसौ रुद्रात्मको वह्निः स्वाहायां त्रीन् सुतांस्तथा ॥ 48॥ जनयामास तेजस्वी तेऽग्नयः परिकीर्तिताः । पावकः पवमानश्च शुचिस्तेऽजनयन् सुतान् ॥ 49॥ प्रत्येकं वै पञ्चदशैकोनपञ्चाशदग्नयः । सर्वे तेजस्विनः प्रोक्ताः सर्वे यज्ञेषु भागिनः ॥ 50॥ निर्मथ्यः पवमानस्तु ससुतः परिकीर्तितः । वैद्युतः पावकः प्रोक्तः ससुतः शास्त्रसम्मतः ॥ 51॥ सूर्ये तपति योऽग्निश्च स पुत्रस्तु शुचिः स्मृतः । (##Page ## खं\. 2 a\. 7 पान 16) सर्वत्रगः स रुद्रात्मा ब्रह्मपुत्रोऽग्निरुच्यते ॥ 52॥ अमूर्तयोऽग्निष्वात्ता हि साङ्गा बर्हिषदः स्मृताः । पितरश्च स्वधा तेभ्योऽसूत द्वे तनये तथा ॥ 53॥ मेना च धरणी नाम्नी ते उभे ब्रह्मवित्तमे । असूत मेना मैनाकं क्रौञ्चं हिमवतो मुने ॥ 54॥ गङ्गां लोकपवित्रां च पार्वतीं परमेश्वरीम् । ते उभे शङ्करं देवं लेभाते पतिमुत्तमम् ॥ 55॥ तपसा गिरिराजेन मेनयाराधिता सती । वरदानप्रभावेण पार्वती तनयाऽभवत् ॥ 56॥ धरणी मेरुशैलस्य पत्नी कन्ये प्रजापते । सुषुवे चायतिं चैव नियतिं कथिते पुरा ॥ 57॥ एषा दक्षस्य कन्यासु सन्ततिः कथिता मया । पठते शृण्वत चैव सर्वकामफलप्रदा ॥ 58॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते दक्षकन्यावंशवर्णनं नाम षष्ठोऽध्यायः ॥ 2\.6 \section{2\.7 भोगमोक्षवर्णनं नाम सप्तमोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । दक्षकन्याप्रसूतेभ्यः पितरः परमादृताः । गणेशाराधनं तेभ्यो ददुः प्रत्येकमादरात् ॥ 1॥ नानामन्त्रान्यथान्यायं साधयित्वा च ते वने । गत्वाऽजपंश्च हेरम्बं ध्यात्वा तपसि संस्थितः ॥ 2॥ ततो वर्षसहस्रेण परितुष्टा गजाननः । वरं दातुं ययौ तत्र भक्तिभावेन तोषितः ॥ 3॥ तं दृष्ट्वा तुष्टुवुः सर्वे बद्धाञ्जलिपुटाः प्रभुम् । भक्तिभावसमायुक्ता गणेशं सर्वसिद्धिदम् ॥ 4॥ ऋषिपुत्रा ऊचुः । नमस्ते वक्रतुण्डाय भक्तरक्षकरूपिणे । ब्रह्माकाराय देवाय ब्रह्मभूताय ते नमः ॥ 5॥ मनोवागतिरूपाय मनोवारगम्यमूर्तये । योगाकाराय योगाय योगिने ते नमो नमः ॥ 6॥ निराकाराय विघ्नेश भक्तविघ्ननिवारक । शान्तिरूपाय सर्वत्र शान्तिदाय नमो नमः ॥ 7॥ सृष्टिरक्षणसंहारकारिणे ते नमो नमः । सर्वपूज्याय सर्वाय नमः सर्वादिमूर्तये ॥ 8॥ मायाविकारहीनाय मायिने मोहदायिने । मायाधाराय मायायाश्चालकाय नमो नमः ॥ 9॥ अनन्तविभयायैवानन्तोदारपराक्रम । अनन्ताननहस्ताय सर्वसाक्षिन्नमोऽस्तु ते ॥ 10॥ वेदान्तागम्यरूपस्त्वं दृष्टो वै भाग्यगौरवात् । स्तुतिं कर्तुं समर्था न वयं तव गजानन ॥ 11॥ धन्यो नो जनको देव वयं धन्यतमा विभो । विद्या व्रतं तपो मन्त्रोऽस्माकं गणपदर्शनात् ॥ 12॥ वरदश्चेदेकदन्त भक्तिं देहि दृढां त्वयि । यया मायामयो मोहो नश्येद्वै वरद प्रभो ॥ 13॥ स्वस्वकार्येषु सामर्थ्यं देहि देव गजानन । यद्यदिच्छामहे तत्तत् सफलं भवतु प्रभो ॥ 14॥ एवमुक्त्वा पूजयन्त उपचारैरनेकशः । (##Page ## खं\. 2 a\. 7 पान 17) प्रणेमुर्भक्तियुक्तास्तं सरोमाञ्चा बभूविरे ॥ 15॥ ततस्तानब्रवीद्देवो भवतां यच्चिकीर्षितम् । तदेव सफलं सर्वं भविष्यति न संशयः ॥ 16॥ भक्तिर्मदीयपादेषु भविष्यति सुखप्रदा । सामर्थ्यं स्वस्वकार्येषु दृढा ख्यातिर्भविष्यति ॥ 17॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । यः शृणोति नरो भक्त्या पठेद्वै तस्य सिद्धिदम् ॥ 18॥ एकविंशतिवारं च पठेत्तावद्दिनानि यः । स सद्यः फलमाप्नोति चित्तेप्सितमसंशयम् ॥ 19॥ एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत । ते च स्वस्वगृहे सर्वे ययुर्हर्षसमन्विताः ॥ 20॥ स्त्रियश्च पुरुषाः सर्वे दक्षकन्या समुद्भवाः । सुखिनः स्वस्वकार्येषु बभूवुर्ज्ञानसंयुताः ॥ 21॥ शौनक उवाच । अत्रिपुत्रा महाभागा ब्रह्मविष्णुशिवात्मकाः । तच्चरित्रं विस्तरतः श्रोतुमिच्छामि तद्वद ॥ 22॥ सूत उवाच । brahmaNoM.ashasamudbhUtashchandrastapasi संस्थितः । गणेशात्स वरं लब्ध्वाऽमृतरूपो बभूव ह ॥ 23॥ कलाभिः सर्वदेवानां पोषकः स तथा नृणाम् । किरणैरन्नभावस्य वृद्धिकृत् सर्वदाऽभवत् ॥ 24॥ दत्तो विष्णुकलांशेन सम्भूतो योगधारकः । क्रमेण योगमार्गेण नानाब्रह्मसु संस्थितः ॥ 25॥ जडोन्मत्तपिशाचादिबालानन्दादिका मुने । अवस्थाः साधयामास नानाभूमिप्रकाशिकाः ॥ 26॥ तं दृष्ट्वा योगिनं सर्वे सेवायामभवन् पराः । द्विजाद्याः सर्ववर्णाश्चाश्रमस्था भक्तिभावतः ॥ 27॥ क्षणं विश्राममत्यन्तं न लेभे मुनिसत्तमः । दत्तो विह्वलतां यातः किङ्करोमीत्यचिन्तयत् ॥ 28॥ ततस्तेन जले विप्र ममज्जे योगधारणात् । प्रतीक्षयन्तस्तत्तीरे स्थिताः सर्वेऽभवन् जनाः ॥ 29॥ ततो दत्तेन सिध्या च मोक्षलक्ष्मीः प्रकाशिता । गृहीत्वा वामभागे तां निःसृतो जलामध्यतः ॥ 30॥ दक्षिणे मद्यकुम्भं स हस्ते धृत्वा पपौ स्वयम् । स्त्रिया सह विलासेन भोगयुक्तो बभूव ह ॥ 31॥ त्यक्तस्तैरत्रिजो योगी भ्रष्टोऽयमिति भावतः । सुखेन योगमास्थाय संस्थितोऽत्रिसमुद्भवः ॥ 32॥ गते कियति काले च देवासुरसमुद्भवम् । युद्धं दारुणरूपं वै जातं तत्र समीपतः ॥ 33॥ दैत्यैर्देवास्ततो भग्नाः पलायन्त दिशो दश । तत्राऽऽययुः सुसम्भीता रक्ष रक्षेति चाब्रुवन् ॥ 34॥ ततो सुरा ययुः सर्वे नग्नशस्त्रधरा बलात् । तान् दृष्ट्वाऽमरसङ्घास्ते पलायनपरा बत ॥ 35॥ दैत्या दृष्ट्वा महालक्ष्मीं मोक्षरूपां सुरूपिणीम् । तां गृहीत्वा ययुः सर्वे धृत्वा मोहेन मस्तके ॥ 36॥ मोक्षलक्ष्मीश्च तैस्तत्र यदि पादेषु सन्धृता । तदा तेषां जयप्राप्तिर्जातासीन्नात्र संशयः ॥ 37॥ अतो निस्तेजसा स्पृष्टा दैत्या देवैः प्रपीडिताः । पलायन्त भयात् सर्वे पातालं विविशुः पुनः ॥ 38॥ मोक्षलक्ष्मीस्ततस्तेषां पश्यतां मुनिसत्तम । अन्तर्धानं ययौ देवी ब्रह्मणि ब्रह्मभाविता ॥ 39॥ शौनक उवाच । सूत कूटं त्वया प्रोक्तं न बुद्धं तन्मयाधुना । (##Page ## खं\. 2 a\. 7 पान 18) मोक्षलक्ष्मीः शिरः स्पृष्टा दैत्यानां दुःखदा कथम् ॥ 40॥ सूत उवाच । सम्यक्पृष्टं त्वया ब्रह्मन् कथयामि यथा श्रुतम् । व्यासात् सर्वज्ञमुख्याच्च शृणु शौनक यत्नतः ॥ 41॥ रजस्तमोयुता दैत्या भोगलक्ष्मीपरायणाः । परद्रव्यहराः सर्वे परस्त्रीगामिनस्तथा ॥ 42॥ परापकारकर्तारो जन्तुभ्यो दुःखदाः स्मृताः । सदा मद्यादिभिर्युक्ताः पापाचारा विशेषतः ॥ 43॥ साधूनां मुनिमुख्यानां देवानां योगिनां तथा । वेदशास्त्रपुराणानां निन्दका भयदायकाः ॥ 44॥ इत्यादिबहुभिर्दोषैः संयुक्तास्ते महासुराः । सदा भोगप्रिया ज्ञेया मुक्तौ नार्हा अतः कदा ॥ 45॥ देहं सर्वक्रियाणां ते कर्तारं प्राप्य दैत्यपाः । सर्वथा मुक्तिमुत्सृज्य भोगेच्छायां मनो दधुः ॥ 46॥ अतस्तैश्चरणाघातैर्हता मुक्तिर्विशेषतः । भोगलक्ष्मीः शिरोभिस्तैर्वन्दिता तत्र यत्नतः ॥ 47॥ देवर्षयः सदा यत्नैर्मुक्तिमिच्छन्ति सर्वदा । अतस्ते मस्तके देवीं धारयामासुरञ्जसा ॥ 48॥ असुरैर्योगिसङ्गेन धृता मुक्तिर्यदा मुने । शिरस्यपि शुभा सा न कारणं कथयामि ते ॥ 49॥ दुराचारादिसंयुक्ता भोगबुद्धिपरायणाः । तेभ्यः कुतः सा शुभदा कुपिता तान्निहन्ति वै ॥ 50॥ गृहीता विषयासक्तैर्नेच्छिता पश्य शौनक । चरणाघातकैर्देवी ताडिता च तदा भवेत् ॥ 51॥ अतो भोगेप्सुभिर्विप्र वन्द्या भोगप्रदायिनी । यदि मुक्तिर्दुराचारैर्धृता तान्नाशयिष्यति ॥ 52॥ इति ते कथितं सर्वं कारणं मुनिसत्तम । तथा मोक्षेप्सुभिर्भोगलक्ष्मीश्चरणताडिता ॥ 53॥ यत्र भोगः प्रियो नित्यं तत्र मुक्तिर्न विद्यते । यत्र मुक्तिः प्रिया नित्यं तत्र भोगः कुतो भवेत् ॥ 54॥ वासानायुक्तरूपा च भोगलक्ष्मीर्न संशयः । निर्वासनमयी मोक्षलक्ष्मीर्जानीहि शौनक ॥ 55॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भोगमोक्षवर्णनं नाम सप्तमोऽध्यायः ॥ 2\.7 \section{2\.8 dattacharitaM nAmA.aShTamo.adhyAyaH} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवं दत्तसयोगेन योगभूमिं समाचरन् । नानाचेष्टायुतो दक्ष अवधूतः प्रकाशते ॥ 1॥ गोवद्भक्षणसंयुक्तः पशुवत्पक्षिवत्कदा । मूत्रादिदेहचेष्टां स चकार मुनिसत्तमः ॥ 2॥ सहजावस्थया युक्तो बभूवान्तेऽत्रिसम्भवः । तत्रान्तर्यामितां ज्ञात्वा खेदयुक्तो बभूव ह ॥ 3॥ व्यक्ताव्यक्तसमेत्यादिनानाब्रह्मसुसंस्थितः । योगेन न स शान्तोऽभूद्ययौ स्वपितरं ततः ॥ 4॥ प्रणम्य भगवानत्रिं दत्तो योगिसमावृतम् । साक्षाद्ब्रह्ममयं पूर्णं प्राञ्जलिः पुरतोऽभवत् ॥ 5॥ (##Page ## खं\. 2 a\. 8 पान 19) अत्रिणा मानितः सोऽपि निषसादासने स्वयम् । उवाच ब्रह्मपुत्रं तमत्रिं विनयसंयुतः ॥ 6॥ दत्त उवाच । स्वामिन्नानाविधं ब्रह्म मया योगेन साधितम् । तत्रोपाधिः समादृष्ट उपाधिरहितोऽभवम् ॥ 7॥ उपाधिं निरुपाधिं च त्यक्त्वा साम्येऽहमास्थितः । तत्त्यक्त्वा तूर्यभूतोऽहं सहजे संस्थितोऽभवम् ॥ 8॥ तत्र दृष्ट्वा महायोगिन् स्वाधीनत्वं सदा प्रभो । तेन शान्तिविहीनोऽहं किं करोमि वदस्व भोः ॥ 9॥ सहजान्न परं ब्रह्म लभ्यते योगसेवया । अतो मां शान्तियोगं त्वं कथयस्व महामुने ॥ 10॥ दत्तस्य वचनं श्रुत्वा ब्रह्मपुत्रो महातपाः । अत्रिस्तूवाच तं पुत्रं शान्तिमिच्छन्तमादरात् ॥ 11॥ शृणु पुत्र प्रवक्ष्यामि शान्तियोगं सनातनम् । ब्रह्मणा कथितं मे तं येन शान्तोऽहमञ्जसा ॥ 12॥ अस्माकं कुलदेव त्वं प्राप्तो गणपतिः प्रभुः । स वै शिवादिदेवानां कुलदेवः प्रकीर्तितः ॥ 13॥ शान्तियोगस्वरूपं त्वं तं जानीहि महामते । भजस्व सुप्रयत्नेन तदा शान्तिमवाप्स्यसि ॥ 14॥ गणेशात्सर्वमुत्पन्नं तेन संस्थापितं सुत । तस्याराधनमात्रेण कृतकृत्याः शिवादयः ॥ 15॥ नामरूपात्मकं सर्वं जगद्ब्रह्म प्रकथ्यते । तदेव शक्तिरूपाख्यं ब्रह्मासद्रूपकं परम् ॥ 16॥ तत्रामृतमयं सौरमात्माकारेण संस्थितम् । सद्रूपं तद्विजानीहि ब्रह्म वेदे प्रकीर्तितम् ॥ 17॥ तयोरभेदतो ब्रह्म समं सर्वत्र संस्थितम् । सदसन्मयमेवं च विष्णुं जानीहि वेदतः ॥ 18॥ तेभ्यो विलक्षणं तुर्यं नेति रूपं प्रकीर्तितम् । निर्मोहशिवसंज्ञं च स्वाधीनं ब्रह्म तद् बुधैः ॥ 19॥ चतुर्णां ब्रह्मणां योगे स्वानन्दः कथ्यते बुधैः । स तु मायामयः साक्षाद्गणेशो वेदवादिभिः ॥ 20॥ अन्तर्बाह्या क्रिया सर्वा ब्रह्माकारा प्रदृश्यते । कर्मयोगः स विज्ञेयः संयोगः कर्मणां सुत ॥ 21॥ ज्ञानात्मचक्षुषा ज्ञानं यद्यद्भवति योगिनाम् । तेषामभेदको योगो ज्ञानयोगः प्रकीर्तितः ॥ 22॥ ज्ञानानां कर्मणां चैवाभेदयोगः समात्मकः । आनन्दात्मकरूपो यं द्वैधनाशे स आप्यते ॥ 23॥ स्वेच्छया कर्मयोगश्च धृतो येन महात्मना । स्वेच्छया ज्ञानयोगश्च स्वेच्छयानन्दयोगकः ॥ 24॥ स्वेच्छया स त्रिभिर्हीनः सहजाख्यः प्रकथ्यते । सदा स्वाधीनरूपश्च स्वेच्छया क्रीडति स्वयम् ॥ 25॥ ब्रह्मभूतात्मको योगः स्वानन्दाख्यः प्रकीर्तितः । तत्र स्वाधीनता त्रेधा पराधीनकता कुतः ॥ 26॥ ब्रह्मणि ब्रह्मभूतस्य स्वतः परत एव च । उत्थानं नास्ति संयोगात् स्वस्वरूपिणि योगतः ॥ 27॥ स्वानन्दे सुतसंयोगो जगतां ब्रह्मणां भवेत् । सर्वाभेदेन योगोऽयं तस्मान्मायासमन्वितः ॥ 28॥ अयोगात्मकयोगश्च सदा संयोगवर्जितः । जगतां ब्रह्मणां तत्र प्रवेशोऽतो न विद्यते ॥ 29॥ सदा निर्मायिको योगः स्वसंवेद्यविवर्जितः । स्वकीया भेदहीनत्वान्निर्वृत्तिर्योगिभिर्धृता ॥ 30॥ ब्रह्म ब्रह्मणि संस्थं यन्नागतं न गतं पुनः । (##Page ## खं\. 2 a\. 8 पान 20) स्वानन्दनाशतो लभ्यं ब्रह्मभूयमयोगकम् ॥ 31॥ ब्रह्मस्वानन्दवासी स गणेशः कथ्यते बुधैः । न स्वानन्दात्मकः प्रोक्तो वेदे वै वेदवादिभिः ॥ 32॥ क्रीडात्मकगणेशानः स्वानन्दः परिकीर्तितः । संयोगात्मकरूपेण स्वस्वरूपिणि तिष्ठति ॥ 33॥ क्रीडाहीनो गणेशानो योगरूपः प्रकीर्तितः । निरानन्दात्मकत्वेन सदा ब्रह्मणि संस्थितः ॥ 34॥ संयोगायोगयोश्चैव तयोर्नाशे गणेश्वरः । शान्तियोगात्मकः प्रोक्तो योगिभिर्योगसेवया ॥ 35॥ पूर्णयोगात्मकस्तत्र गणेशः परिकीर्तितः । मायायुक्तविहीनत्वं भ्रान्तिमात्रं प्रकीर्तितम् ॥ 36॥ पञ्चचित्तस्वरूपां त्वं बुद्धिं जानीहि पुत्रक । तत्र मोहकरी सिद्धिर्भ्रान्तिदा मोहरूपिणी ॥ 37॥ धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रदृश्यते । ब्रह्मभूतमयी सिद्धिः कथिता योगिभिस्तथा ॥ 38॥ पञ्चधा चित्तवृत्तिर्या तत्र यद्बिम्बितं सुत । तदेव गणराजस्य रूपं बिम्बात्मकं परम् ॥ 39॥ धर्मार्थकाममोक्षेषु ब्रह्मभूतेषु यत्स्मृतम् । ऐश्वर्यं मोहदं जन्तुर्यत्र भ्रमति लालसी ॥ 40॥ पञ्चैश्वर्येषु यद्बिम्बं तदेव गणपस्य च । जीवं जानीहि पुत्र त्वं शान्तियोगस्य सेवया ॥ 41॥ पञ्चचित्तप्रणाशे व पञ्चैश्वर्ये लयं गते । अधुना गणराजस्त्वं भविताऽसि न संशयः ॥ 42॥ त्यजावधूतमार्गं त्वं भव मुख्योऽवधूतकः । अवधूय महच्चित्तं महदैश्वर्यमादरात् ॥ 43॥ अतः शान्तिं भजस्व त्वं दत्तयोगेन सत्वरम् । ददामि ते महामन्त्रं गणेशस्य विधानतः ॥ 44॥ तत एकाक्षरं मन्त्रं ददौ पुत्राय भावतः । अत्रिर्योगविदां श्रेष्ठस्तं प्रणम्य ययावजः ॥ 45॥ साक्षाद्विष्णुस्वरूपश्च दत्तो योगविदां वरः । गङ्गाया दक्षिणे तीरे पूजयामास विघ्नपम् ॥ 46॥ त्यक्त्वा भूमिस्वरूपं स शान्तिमास्थाय योगवित् । अभजत्तं सुभावेन गणपं हृदि चिन्तयन् ॥ 47॥ महायोगी स्वयं दत्तो वर्षेणैकेन शौनक । शान्तिं प्राप्तो विशेषेण गाणपत्यो बभूव ह ॥ 48॥ तं द्रष्टुं गणपस्तत्र ययौ भक्तं निजेच्छया । भक्तवात्सल्यतो देव आश्रमे सुखशान्तिदे ॥ 49॥ तं दृष्ट्वा सहसोत्थाय प्रणनाम कृताञ्जलिः । तुष्टाव सुस्थिरो भूत्वा विघ्नेशं कुलदैवतम् ॥ 50॥ श्रीदत्त उवाच । नमो गणपते तुभ्यं नमो योगस्वरूपिणे । योगिभ्यो योगदात्रे च शान्तियोगात्मने नमः ॥ 51॥ सिद्धिबुद्धिपते तुभ्यं पञ्चचित्तप्रधारक । नानाविहारशीलाय गणेशाय नमो नमः ॥ 52॥ सिद्धिदात्रे नमस्तुभ्यं नानैश्वर्यप्रदायिने । मोहहन्त्रे मोहकर्त्रे हेरम्बाय नमो नमः ॥ 53॥ स्वानन्दवासिने तुभ्यं संयोगाभेदधारिणे । नानामायाविहाराय विघ्नेशाय नमो नमः ॥ 54॥ साङ्ख्याय ब्रह्मनिष्ठाय बोधहीनाय धीमते । परादुत्थानरूपाय विदेहाय नमो नमः ॥ 55॥ बोधाय सर्वरूपाय देहदेहिमयाय च । स्वत उत्थानरूपाय प्रकृतिप्रलयाय ते ॥ 56॥ साहङ्काराय देवाय जगदीशाय ते नमः । (##Page ## खं\. 2 a\. 8 पान 21) महते बिन्दुरूपाय जगद्रूपाय ते नमः ॥ 57॥ नादात्मकगुणेशाय नानावेषप्रधारिणे । ब्रह्मणे सृष्टिकर्त्रे ते पितामह नमोऽस्तु ते ॥ 58॥ हरये पालकायैव नानादेहधराय ते । संहर्त्रे शङ्करायैव कर्माकाराय भानवे ॥ 59॥ शक्तये च क्रियामूर्ते देवमानवरूपिणे । नागासुरमयायैव ढुण्ढिराजाय ते नमः ॥ 60॥ स्थावराय नमस्तुभ्यं जङ्गमाय नमो नमः । जगद्रूपाय देवाय ब्रह्मणे ते नमो नमः ॥ 61॥ किं स्तौमि त्वां गणाधीश योगाकारेण संस्थितम् । वेदादयः समर्था न त्वामतः प्रणमाम्यहम् ॥ 62॥ धन्यो देहो मदीयोद्य पितरौ कुलमेव च । विद्यायोगस्तपश्चैव त्वदङ्घ्रियुगदर्शनात् ॥ 63॥ इत्युक्त्वा भक्तिभावेन सम्प्लुतोऽसौ महामुनिः । ननर्त हृष्टरोमासावानन्दाश्रु सृजन्मुहुः ॥ 64॥ ततस्तं स्वकरे धृत्वा गणनाथः स सस्वजे । उवाच योगिनं पूर्णं वचनं परमाद्भुतम् ॥ 65॥ श्रीगणेश उवाच । धन्योऽसि दत्त योगीन्द्रो जातोऽसि मदनुग्रहात् । त्वं पूर्णां लभसे शान्तिमचलां मयि सर्वदा ॥ 66॥ न भेदस्ते कदाचित्ते भविष्यति महामुने । त्वत्प्रीतिसम्प्रवृद्ध्यर्थमत्र स्थास्यामि निश्चलः ॥ 67॥ गाणेशज्ञानमाहात्म्यं त्वयात्रेश्च मुखाच्छ्रुतम् । साक्षात्कारकरं तस्माद् विज्ञानक्षेत्रकं त्विदम् ॥ 68॥ विज्ञानगणपो दत्तनाम्नाख्यातो भवाम्यहम् । दर्शनाच्छान्तिसन्दाता भविष्याम्यत्र मानद ॥ 69॥ अत्र वासं प्रकुर्वन्ति मदर्थं भक्तिसंयुताः । शान्तियोगं सदा तेभ्यो दास्यामि तव सन्निधौ ॥ 70॥ पुराऽत्र तु शिवेनैव ज्ञानं साक्षात्कृतं परम् । विज्ञानेश्वरनामेति स मया शङ्करः कृतः ॥ 71॥ तस्यात्र सन्निधौ स्थित्वा त्वया ज्ञानं प्रसाधितम् । अतः शङ्करमित्रत्वं प्राप्तोऽसि मदनुग्रहात् ॥ 72॥ त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् । पठतां शृण्वतां नॄणां ब्रह्मभूयकरं तथा ॥ 73॥ धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति । सर्वसिद्धिप्रदं चैव सर्वेभ्यो ज्ञानदायकम् ॥ 74॥ इत्युक्त्वान्तर्दधे तत्र गणेशो भक्तवत्सलः । दत्तः खिन्नश्च तं ध्यात्वा तस्थौ तत्र प्रजापते ॥ 75॥ ततस्तत्कृपया तेन स्वात्मा तत्र समर्पितः । योगाभेदमयत्वेन जात आत्मनिवेदकः ॥ 76॥ दत्तो भक्तो गणेशश्च स्वामी तस्येति नाशितम् । स्वामिन्यसौ सेवकोऽपि तदाकारेण संस्थितः ॥ 77॥ इयं भक्तिर्गणेशस्यात्मनिवेदनरूपिणी । दत्तेन साधिता मुख्या शान्तियोगप्रयत्नतः ॥ 78॥ एतस्मिन्नन्तरे तत्र प्रकटोऽभूत् स्वयं शिवः । विज्ञानेश्वरनामाऽसौ दत्तं तं परिषस्वजे ॥ 79॥ अहो दत्त महाभाग मम मित्रत्वमागतः । अत्रैवैनं गणेशानमध्यायं योगसेवया ॥ 80॥ ततो दत्तं पुरस्कृत्य शङ्करो ब्राह्मणैः सह । गणेशं स्थापयामास गङ्गाया दक्षिणे तटे ॥ 81॥ विज्ञानगणराजेति नाम चक्रे महर्षिभिः । (##Page ## खं\. 2 a\. 8 पान 22) क्षेत्रं तदादेर्विख्यातं बभूव गणपस्य तत् ॥ 82॥ विज्ञाननामकं पुण्यं शान्तियोगफलप्रदम् । सर्वसिद्धिकरं क्षेत्रं यात्राकारि जनस्य च ॥ 83॥ ज्येष्ठशुक्लचतुर्थ्यां तैः स्थापितो गणनायकः । अतस्तत्र महोत्साहस्तद्दिने कुर्वते नराः ॥ 84॥ योगिभिर्देवगन्धर्वैः सिद्धैर्नागैश्च मानुषैः । नानाजनैस्तथा दक्षसेवितं क्षेत्रमुत्तमम् ॥ 85॥ एतद्दत्तस्य माहात्म्यं यः शृणोति नरोत्तमः । पठेद्वा भविता तस्य सर्वसिद्धिर्न संशयः ॥ 86॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते दत्तचरितं नामाऽष्टमोऽध्यायः ॥ 2\.8 \section{2\.9 प्रियव्रतराज्यप्राप्तिवर्णनं नाम नवमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । दुर्वासाः शङ्करस्यांशस्तताप परमं तपः । नेति ब्रह्मणि सञ्जातो ब्रह्मभूतो महामुनिः ॥ 1॥ तमतिक्रोधसंयुक्तमशान्तं शान्तिलालसम् । संवीक्ष्य दत्तवज्ज्ञानं ददावत्रिर्महामुनिः ॥ 2॥ मयूरेशक्षेत्रके स गणेशध्यानमास्थितः । स्वभक्त्या गणराजेन शान्तियोगयुतः कृतः ॥ 3॥ तदारभ्य महायोगी दुर्वासाः शान्तिधारकः । क्रोधहीनस्वभावः स सञ्जातो ब्रह्मवित्तमः ॥ 4॥ एतदत्रिसुतानां ते चरितं कथितं मया । यथा दक्षाय भो विप्र मुद्गलेन प्रकाशितम् ॥ 5॥ अधुना कथयिष्यामि स्वायम्भुवजसन्ततेः । चरितं सर्वपापघ्नं कथितं मुद्गलेन यत् ॥ 6॥ शौनक उवाच । कथं मुद्गलविप्रेण कथितं तस्य धीमतः । चरित्रं वद सर्वं मे यथा दक्षेण संश्रुतम् ॥ 7॥ सूत उवाच । शापमोहितदक्षस्तु श्रुत्वात्रेयसमुद्भवम् । चरितं योगरूपं स मुद्गलं पुनरब्रवीत् ॥ 8॥ दक्ष उवाच । धन्योऽत्रिर्यस्य पुत्रा वै गाणपत्या महौजसः । योगिनो योगदातारः श्रुतं तेषां चरित्रकम् ॥ 9॥ अधुना वद मे ब्रह्मन् सृष्टिमार्गं पुरातनम् । स्वायम्भुवमनोः पुत्रौ चक्रतुः किं महौजसौ ॥ 10॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा हर्षयुक्तेन चेतसा । जगाद तं महायोगी मुद्गलः परमार्थवित् ॥ 11॥ मुद्गल उवाच । स्वायम्भुवमनोः पुत्रौ सञ्जातो पूर्णधार्मिको । प्रियव्रतोत्तानपादौ नाम्ना ख्यातौ प्रजापती ॥ 12॥ जगाम साधनरतो वनं ज्येष्ठः प्रियव्रतः । देहादि नश्वरं मत्वाऽभूत्स खिन्नो मनुस्ततः ॥ 13॥ जगाम नारदस्तत्र सहसा तं मनुर्जगौ । पुत्रं प्रियव्रतं विप्र बोधयस्व विधानतः ॥ 14॥ तथेति नारदस्तत्र ययौ तस्य महाश्रमम् । तं दृष्ट्वोत्थाय राजर्षिः प्रणनाम कृताञ्जलिः ॥ 15॥ स्वकीयाज्ञावशं पुत्रं मानसे वीक्ष्य संस्थितम् । तं जगाद महातेजा नारदो राजसत्तमम् ॥ 16॥ (##Page ## खं\. 2 a\. 9 पान 23) नारद उवाच । शृणु पुत्र महाभाग प्रियव्रत महामते । देहादि नश्वरं सर्वं त्वया ज्ञातं महाद्भुतम् ॥ 17॥ तथापि नरदेहोऽयमृणत्रयसमन्वितः । नरदेहकृतं कर्म तन्मूलं सकलं जगत् ॥ 18॥ सर्वेषामन्नरूपोऽयं नरदेहो न संशयः । तस्य पोषणमत्यन्तं कर्तव्यं देहधारिणा ॥ 19॥ स्वधर्मपालनेनैव वर्णाश्रमविधानतः । देहिना कृतपुण्येनान्नेन विश्वं प्रपोषितम् ॥ 20॥ यज्ञादिभिरृणं दैवं श्राद्धाद्यैश्चैव पैतृकम् । पुत्रोत्पादनमार्गेण मानुष्यं नाशमेष्यति ॥ 21॥ अधुना ऋणयुक्तस्त्वं वनं कस्मात्समागतः । कुरु राज्यं महाभाग स्वधर्मनिरतो मुदा ॥ 22॥ पुत्रेषु राज्यमात्मीयं स्थापयित्वा च शाश्वतम् । पश्चात्त्वं वनमाविश्य योगाभ्यासरतो भव ॥ 23॥ मुद्गल उवाच । नारदस्य वचः श्रुत्वा हर्षितो राजसत्तमः । उवाच तं मनोः पुत्रः प्राञ्जलिः श्रद्धयान्वितः ॥ 24॥ प्रियव्रत उवाच । स्वामिन्विज्ञप्तुमिच्छामि वद मे त्वं महामते । केनोपायेन योगीन्द्र ब्रह्मभूतो भवेन्नरः ॥ 25॥ नारद उवाच । शृणु पुत्र प्रवक्ष्यामि ब्रह्मभूयपदप्रदम् । मार्गं संसाध्य शान्तिं च लभते मानवः स्वयम् ॥ 26॥ गणेशं योगरूपं तं ज्ञात्वैव ब्रह्मनायकम् । ब्रह्मभूतो भवेज्जन्तुः साधनेन महामते ॥ 27॥ गणशब्दः समूहस्य वाचकः परिकीर्तितः । समूहा योगरूपाश्च बाह्यान्तरविभेदतः ॥ 28॥ अन्नानां सकलानां च समूहेन्नमयं सुत । कथितं ब्रह्म वेदेषु एवं नानागणाः स्मृताः ॥ 29॥ तेषां पतिं गणेशानं तं ज्ञात्वा योगिनः पुरा । शान्तिं प्राप्ता विशेषेण शान्तियोगमयं परम् ॥ 30॥ अस्माकं कुलदेवत्वं सम्प्राप्तोऽसौ गजाननः । तमाराधय यत्नेन ततः क्षेमं भविष्यति ॥ 31॥ गुणेशो गणराज सम्पूज्य वै भक्तिभावतः । बभूव ब्रह्मभूतश्च भक्त्यास्माकं पितामहः ॥ 32॥ तस्य पुत्राः समाख्याता ब्रह्मविष्णुमहेश्वराः । सूर्यः शक्तिश्च पञ्चैते तं समाराध्य भोगिनः ॥ 33॥ ततस्ते शान्तिमत्यन्तं प्राप्ता विश्वेश्वराः सुत । ब्रह्मणश्च वयं पुत्रा भजामस्तं गणाधिपम् ॥ 34॥ ततो योगीन्द्रमुख्याश्च वयं जाताः प्रियव्रत । सर्वज्ञानसमायुक्ता बन्धहीना विशेषतः ॥ 35॥ तथा त्वमपि राजेन्द्र गणेशं भज भावतः । तवातः सुलभं सर्वं भविष्यति सदानघ ॥ 36॥ तत एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः । गणेशाराधनं सर्वं बोधयामास यत्नतः ॥ 37॥ एतस्मिन्नन्तरे तत्र ब्रह्मणा सह सङ्गतः । स्वायम्भुवो मनुः सुज्ञस्तौ दृष्ट्वा प्रणतौ सुतौ ॥ 38॥ ब्रह्मणा बोधितोऽत्यन्तं पुनः पौत्रः प्रियव्रतः । मनुना सहराजर्षिर्ययौ स्वनगरे तदा ॥ 39॥ पुत्रौ स्वायम्भुवो राज्ये समास्थाप्य वनं ययौ । योगेनाराधयामास गणेशं भक्तिसंयुतः ॥ 40॥ क्रमेण पञ्चभूमीनां चित्तस्य परतो गतः । त्यक्त्वा चित्तं महायोगी ब्रह्मभूतो बभूव ह ॥ 41॥ शान्तियोगं समाश्रित्य ब्रह्मलोकं जगाम ह । तत्रैव संस्थितोऽभूत्स गणेशभजने रतः ॥ 42॥ (##Page ## खं\. 2 a\. 10 पान 24) प्रियव्रतः स्वयं राजा पालयामास मेदिनीम् । धर्मेण नीतिदानेन त्यागेन यश आर्जयत् ॥ 43॥ स्वस्वधर्मरताः सर्वे जना वर्णाश्रमान्विताः । मुदिताः सत्यशीलाच स्थिते राज्ये प्रिय व्रते ॥ 44॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते प्रियव्रतराज्यप्राप्तिवर्णनं नाम नवमोऽध्यायः ॥ 2\.9 \section{2\.10 द्वीपवर्णनं नाम दशमोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्रियव्रतस्य पुत्राश्च दशोत्पन्ना महौजसः । तेजस्विनो धर्मशीला विख्याता बलवत्तराः ॥ 1॥ आग्नीध्र इध्मजिह्वश्च यज्ञबाहुस्तथा महान् । वीरो हिरण्यरेताश्च सवनो घृतपृष्ठकः ॥ 2॥ मेधातिथिर्वीतिहोत्रः कविः पितृसमा बभुः । कविः सवनवीरौ च न राज्ये दधिरे मतिम् ॥ 3॥ सप्तद्वीपेश्वरास्तेन सप्त पुत्राः कृताः परे । जम्बुद्वीपेश्वरं पुत्रं आग्नीध्रमकरोन्नृपः ॥ 4॥ प्लक्षद्वीपेश्वरस्तेनेध्मजिह्वश्च कृतः सुतः । शाल्मले वै यज्ञबाहुं राजा तमभिषिक्तवान् ॥ 5॥ हिरण्यरेतसं चक्रे कुशद्वीपेश्वरं सुतम् । क्रौञ्चद्वीपेश्वरं चैव घृतपृष्ठं चकार ह ॥ 6॥ मेधातिथिं पतिं चक्रे शाकद्वीपस्य शाश्वतम् । पुष्करेशं स राजा तु वीतिहोत्रं चकार ह ॥ 7॥ ततः प्रियव्रतो राजा वनं प्राप्तः प्रतापवान् । नारदाद्योगमास्थाय गाणपत्यो बभूव ह ॥ 8॥ अन्ते गणेशरूपश्च सञ्जातो योगसेवया । प्रियव्रतसमो राजा न भूतो न भविष्यति ॥ 9॥ पुष्करे वीतिहोत्रस्य द्वौ पुत्रौ सम्बभूवतुः । रमणो धातकिर्नाम महावीर्यौ सुधर्मिणौ ॥ 10॥ रमणस्य स्मृतं वर्षं तन्नाम्ना च महात्मनः । धातकेश्चापि खण्डोऽयं बुधैर्धातकिरुच्यते ॥ 11॥ एकोद्रिर्मानसाख्यश्च तन्मध्ये वलयाकृतिः । योजनानां सहस्त्राणि दशोत्सेधः सन्नान्ततः ॥ 12॥ दशसाहस्रवर्षाणि जीवनं तत्र विद्यते । तत्र ब्रह्मा स्वयं साक्षाद् द्वीपे तिष्ठति पुष्करे ॥ 13॥ तं सुरा मानवाद्याश्च पूजयन्ति निरन्तरम् । स्वादूदकेन वै दक्ष वृतो द्वीपः समन्ततः ॥ 14॥ योजनानां चतुःषष्टिलक्षं सिन्धुश्व सोऽद्भुतः । तत्रान्ते पर्वतो रम्यो लोकालोकाह्वयः स्मृतः ॥ 15॥ एकत्र लोकसंवास एकतो लोकवर्जितः । लोकालोकाचलादत्र प्रकाशश्चन्द्रसूर्ययोः ॥ 16॥ तस्मात्परत्र भो दक्ष अन्धकारः समन्ततः । लोकालोकाचलस्तेन कथितो मुनिभिः पुरा ॥ 17॥ पुष्करे बहवो नद्यो मानसाचलसम्भवाः । स्वादूदकाः पुण्यरूपा निर्मलाः सर्वभावतः ॥ 18॥ तासां जलस्य पानेन रोगा नश्यन्ति दुःखदाः । (##Page ## खं\. 2 a\. 10 पान 25) क्लमस्वेदादिकं सर्वं विद्यते न कदाचन ॥ 19॥ शाकद्वीपेश्वरस्याथ सप्तपुत्रास्तथाऽभवन् । पवमानस्ततः पूर्वौ पुरोजवमनोजवौ ॥ 20॥ धूम्रानीकश्चित्ररेफो बहुरूपो जगद्धरः । सप्तखण्डाश्च तद्द्वीपे पर्वताः सप्त मुख्यकाः ॥ 21॥ पुरोजवस्य तन्नाम्ना वर्षं प्रथममुच्यते । मनोजवस्य तन्नाम्ना खण्डमन्यत्प्रकथ्यते ॥ 22॥ पवमानस्य खण्डं वै पावमानात्मकं तथा । धौम्रानीकं चतुर्थं वै पञ्चमं चैत्ररेफकम् ॥ 23॥ बहुरूपस्य तन्नाम्ना वैश्वधारं च सप्तमम् । पालयामासुरव्यग्राः स्वं स्वं खण्डं प्रजापते ॥ 24॥ दशसाहस्रवर्षाणि तत्र वै जीवनं स्मृतम् । नराणां दोषहीनानां सदा यौवनशालिनाम् ॥ 25॥ दधिमण्डोदकाख्येन संवृतो द्वीप उत्तमः । तावन्मानेन युक्तेन योजनानां प्रजापते ॥ 26॥ विस्तारो योजनानां च द्वात्रिंशल्लक्षसम्मितः । द्वीपस्य च नरास्तत्र यजन्ते वायुमीश्वरम् ॥ 27॥ क्रौञ्चद्वीपस्य विस्तारो लक्षषोडशकं मुने । योजनानां समाख्यातः खण्डास्तत्र च सप्त वै ॥ 28॥ पर्वताः सप्त तत्रैव नद्यः सप्त प्रकीर्तिताः । अन्याः क्षुद्रस्वरूपाश्च नद्यः सर्वत्र संस्थिताः ॥ 29॥ घृतपृष्ठसुतास्तत्र सप्त खण्डेश्वराः स्मृताः । स्वस्वनाम्ना समाख्याताः खण्डास्तेषां प्रजापते ॥ 30॥ आमोमधुरुहः सप्त घृतपृष्ठः सुधात्मकः । भ्राजिष्ठो लोहितो वर्णवनस्पतिरिति स्मृताः ॥ 31॥ एकादशसहस्रं तु वर्षाणां जीवनं नृणाम् । यजन्त्यापोमयं तत्र सदा नारायणं जनाः ॥ 32॥ क्षीरोदेन समन्ताच्च संवृतो द्वीप आदरात् । तावद्विस्तारभूतश्च श्वेतद्वीपोऽपि स स्मृतः ॥ 33॥ हिरण्यरेतसः सप्त कुशद्वीपपतेः सुताः । वसुश्च वसुदानश्च दृढरुचिस्तृतीयकः ॥ 34॥ सत्यव्रतो नाभिगुप्तो विविक्तो नाम देवकः । स्वस्वनाम्ना च तेषां वै खण्डाः सप्त प्रजापते ॥ 35॥ तत्रैव पर्वताः सप्त मर्यादागिरयः स्मृताः । नद्यः सप्त महावेगाः सुजला दुःखहारकाः ॥ 36॥ दशसाहस्रवर्षाणि जीवनं तत्र विद्यते । योजनानां कुशद्वीपश्चाष्टलक्षप्रमाणकः ॥ 37॥ घृतोदेनावृतः सम्यक् तावदायामरूपिणा । सर्वतस्तत्र देवेशं हव्यवाहं यजन्ति ते ॥ 38॥ शाल्मलद्वीपनाथस्य यज्ञबाहोः सुताः स्मृताः । सुरोचनः सौमनस्यो रमणो देववर्षकः ॥ 39॥ आप्यायनः पारिभद्रो विज्ञातः सप्तमः स्मृतः । तत्तन्नाम्ना च विख्याताः खण्डास्तेषां प्रजापते ॥ 40॥ नद्यः सप्त महावेगाः पर्वताः सप्त तत्र वै । योजनानां चतुर्लक्षं विस्तारस्तस्य सर्वतः ॥ 41॥ सुरोदेनावृतः सोऽपि तावदायामरूपिणा । नराणां जीवनं तत्राष्टसहस्रसमाः किल ॥ 42॥ प्लक्षद्वीपेश्वरस्याथेध्मजिह्वस्य सुतास्तथा । शिवो यवयसश्चैव क्षान्तक्षेमसुभद्रकाः ॥ 43॥ अमृतोऽभयसंज्ञश्च सप्तैते परिकीर्तिताः । स्वस्वनामाङ्किताः खण्डास्तेषां तत्र प्रकीर्तिताः ॥ 44॥ (##Page ## खं\. 2 a\. 11 पान 26) गिरयः सप्त तत्रैव नद्यः सप्त महाजलाः । नराणां जीवनं तत्र पञ्चवर्षसहस्रकम् ॥ 45॥ द्विलक्षयोजनान्येव विस्तारस्तस्य सर्वतः । इक्षूणां च रसोदेन तावता परिसंवृतः ॥ 46॥ लक्षद्वीपे यजन्ते वै सूर्यं धर्मपरायणाः । वृष्टिसंस्राविणं देवं तेजोरूपेण संस्थितम् ॥ 47॥ प्लक्षद्वीपादिषु ज्ञेयं शाकद्वीपान्तिमेषु वै । वर्णाश्रमविभागेन स्वधर्मे संस्थिता जनाः ॥ 48॥ पुष्करे सर्वधर्मज्ञा एकमार्गं समाश्रिताः । एकवर्णाश्रमास्तत्र समशीलाः प्रजापते ॥ 49॥ न तेषु युगमानं च युगधर्मः स्वभावतः । सदा समानः कालश्च स्वर्धमस्तादृशः स्मृतः ॥ 50॥ न लोभो न च मात्सर्यं परस्परहिते रताः । नरास्ते पुण्यशीला वै स्वदाररततोषिणः ॥ 51॥ कर्मणां फलभोक्तारो तेषु द्वीपेषु शौनक । बभूवुर्भाविकाः सर्वे देववत् क्रीडने रताः ॥ 52॥ स्वस्वद्वीपस्थितं देवमभजंस्ते ततः सुखम् । सम्प्रापुस्ते जनाः सर्वे सालोक्यादिचतुष्टयम् ॥ 53॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरित्रे द्वीपवर्णनं नाम दशमोऽध्यायः ॥ 2\.10 \section{2\.11 भूगोलवर्णनं नामैकादशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । जम्बुद्वीपेऽश्वरस्याथ नवपुत्रा बभूविरे । नाभिः किम्पुरुषश्चैव तथा हरिरिलावृतः ॥ 1॥ हिरण्मयः कुरू रम्यो भद्राश्वः केतुमालकः । स्वस्वनामाङ्कितान् खण्डान् पिता तेभ्यो ददौ स्वयम् ॥ 2॥ एवं दत्त्वा च सप्तैते प्रियव्रतसुतास्ततः । ययुर्वनं तपस्तप्त्वा गाणपत्या बभूविरे ॥ 3॥ ययुर्गाणेश्वरं धाम ते त्वन्ते ब्रह्मवादिनः । पुनरावृत्तिशून्यं यद्योगाभेदं प्रभावतः ॥ 4॥ जम्बुद्वीपस्य विस्तार एकलक्षं समन्ततः । योजनानां तथा दक्ष लवणोदेन संवृतः ॥ 5॥ तत्र मध्ये महाशैलो मेरुर्हेममयः शुभः । नानाधातुविचित्राङ्गो नानौषधिसमन्वितः ॥ 6॥ नदीभिः सुजलाभिश्च युतोऽसौ कनकाचलः । गुहाभिश्च तथा दक्ष नानाजन्तुसमन्वितः ॥ 7॥ लक्षयोजन उत्सेधस्तस्य प्रोक्तो महात्मनः । षष्टिसाहस्रमेतस्य योजनानां प्रमाणकम् ॥ 8॥ बहिस्थितेस्तथा द्वात्रिंशत्सहस्रमधःस्थितेः । अष्टसाहस्रकं चैव योजनानां समन्ततः ॥ 9॥ अध ऊर्ध्वविभेदेन स्थितोऽसौ कनकाचलः । पद्माकारस्वरूपेण भूमिमध्ये स्थितो बभौ ॥ 10॥ पद्मपत्रसमानेन ह्याकारेण व्यवस्थिताः । पर्वताः परितस्तस्य नानाधातुमया बभुः ॥ 11॥ तेषु सर्वत्र देवानां गुह्यकानां च पक्षिणाम् । योगिनां रक्षसां चैव सिद्धानां च महात्मनाम् ॥ 12॥ नागेन्द्राणां मुनीन्द्राणां गन्धर्वाणां प्रजापते । पिशाचानां च भूतानां निवासा अद्भुता बभुः ॥ 13॥ (##Page ## खं\. 2 a\. 11 पान 27) उद्यानानि विचित्राणि देवक्रीडनकानि च । जराशोकहराण्येव जलानि खलु सर्वतः ॥ 14॥ कैलासाद्यष्ट शैलेन्द्रा दिक्षु तस्य व्यवस्थिताः । तेषु रुद्रादिदेवेन्द्रा वसन्ति दिगधीश्वराः ॥ 15॥ मध्ये स्थानं महारण्यं ब्रह्मणः परमेष्ठिनः । इत्येवं सर्वदेवानां सुखदः स गिरिर्बभौ ॥ 16॥ तस्य दक्षिणभागे च द्वीपखण्डास्त्रयोऽभवन् । उत्तरे च तथा खण्डास्त्रयस्तस्य प्रकीर्तिताः ॥ 17॥ पूर्वपश्चिमभागे द्वौ वर्षौ तस्य हि सम्मतौ । मध्ये समन्ततो वर्ष एकस्तस्य प्रजापते ॥ 18॥ एवं खण्डाः समाख्याता नव द्वीपे च मध्यमे । हिमाचलादयस्तेषु मर्यादागिरयः स्मृताः ॥ 19॥ द्विसहस्रं समुत्सेधो योजनानां प्रजापते । अष्टौ चैव प्रविस्तारा महाशैला समन्ततः ॥ 20॥ सहस्रं योजनानां च खण्डे खण्डे च विस्तरः । प्रत्येकं भिन्नभावेन तेषु लोका वसन्ति च ॥ 21॥ वर्षेषु पर्वताश्चैव नद्यो नानाविधाः स्मृताः । तत्र सर्वे जना दक्ष वसन्ति सुखभोगिनः ॥ 22॥ अजनाभविहीनाश्च खण्डा अष्टौ प्रकीर्तिताः । तेषु स्वाभाविकी सिद्धिः स्थिरभावेन संस्थिता ॥ 23॥ सदा यौवनयुक्ताश्च नरा नार्यः सुरूपिणः । देववत्सुखभोक्तारो बभुः साधुगुणान्विताः ॥ 24॥ परस्परेषु संसक्ताः समकालप्रभोगिनः । वर्णाश्रमरताः सर्वे धर्मयुक्ता दयान्विताः ॥ 25॥ न तत्र युगधर्मश्च सदा सामान्यधर्मिणाम् । शीतोष्णादिभवं दुःखं नास्ति खण्डेषु मानद ॥ 26॥ एकादशशतान्येव सहस्रं तेषु कुत्रचित् । शतानि द्वादशाप्येव त्रयोदशशतानि च ॥ 27॥ शतानि कुत्रचित्पञ्च दशाप्येव प्रजापते । शतानि पञ्चवर्षाणि जीवन्ति किल मानवाः ॥ 28॥ नाभेः खण्डोऽजनाभश्च हिमाचलसमीपगः । कर्मात्मकः समाख्यातः सर्वमान्यो बभूव ह ॥ 29॥ तत्र कर्माणि कृत्वा तु नरा यान्ति समन्ततः । द्वीपेषु खण्डेषु तथा तथा पातालभूमिषु ॥ 30॥ स्वर्गेषु भोगप्राप्त्यर्थं कर्मणां फलमेव च । तेषु भुक्त्वा पुनर्ह्यत्र यान्ति कर्मार्थमञ्जसा ॥ 31॥ अथवा पापकर्माणि कृत्वात्रैव व्रजन्ति ते । नरकेषु नरा नार्यः पुनरत्र प्रयान्ति च ॥ 32॥ अत्र योगेन योगीन्द्रो भवेद्वै नात्र संशयः । गाणपत्यस्वरूपं च तद्भक्त्या लभते नरः ॥ 33॥ अतः श्रेष्ठतमः प्रोक्तो वर्षोऽयं च हिमालयः । सर्वदातृत्वमापन्नो मान्यस्तेषां प्रजापते ॥ 34॥ भोगेषु स्वल्परूपोऽयं सर्वेभ्यः कथितो बुधैः । शीतोष्णादिसमायुक्तो नानारोगसमन्वितः ॥ 35॥ तत्र वर्णाश्च चत्वारस्तेषां वै व्यभिचारतः । वर्णा नानाविधाः प्रोक्ता भिन्नधर्मात्मकाः प्रभो ॥ 36॥ अस्मिन् युगभवं मानं युगधर्माः समन्ततः । नराः प्रकृतिभिन्नाश्च स्वार्थादिकसमन्विताः ॥ 37॥ बहवोऽग्रे बभुः शैला विन्ध्यसह्याद्रिकादयः । तेभ्यः प्रसूता नद्यश्च बह्व्यः सर्वत्र संस्थिताः ॥ 38॥ पुण्यदाः स्नानमात्रेण मिष्टतोया महामते । नराः कर्मकरास्तत्र त्रिविधाचारसंयुताः ॥ 39॥ तीर्थानि सर्वदेवानां स्थानानि त्वग्रजन्मनाम् । तत्सेवकानामधिककर्मोत्थफलदानि वै ॥ 40॥ एवमाद्यगुणैर्युक्तो जना भो वर्ष एव च । कर्मणां भरणात्सुज्ञैर्भारतोऽयं प्रकीर्तितः ॥ 41॥ एतद्भूमण्डलं कृत्स्नं कथितं ते समासतः । श्रवणात्पठनाच्चापि पापापहरणं भवेत् ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरित्रे भूगोलवर्णनं नामैकादशोऽध्यायः ॥ 2\.11 \section{2\.12 सूर्यमण्डलवर्णनं नाम द्वादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्रसङ्गात्सर्वलोकानां वच्मि वै संस्थितिं पराम् । स्वर्गाणामपि सङ्क्षेपान्मुख्यानां कथयामि ते ॥ 1॥ भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च महो जनः । तपोलोकस्तथासत्यो लोकास्त्वण्डोद्भवाः स्मृताः ॥ 2॥ अर्यमा चन्द्रमा यावत्किरणैरवभासते । तावान् भूर्लोक आख्यातः पुराणेषु प्रजापते ॥ 3॥ पद्भयां नरैर्भवेद्गम्यः स एवं शास्त्रसम्मतः । भूर्लोकः कथितो दक्ष सप्तद्वीपात्मकः खलु ॥ 4॥ प्रमाणमखिलं यावद्भूर्लोकस्य समन्ततः । तावच्चैव भुवर्लोके परिमाणं च कथ्यते ॥ 5॥ भूर्लोकात्सूर्यपर्यन्तं भुवर्लोकः प्रकीर्तितः । तस्माच्च ध्रुवपर्यन्तं स्वर्लोकः कथितो बुधैः ॥ 6॥ तत्र वायोः समाख्याता नेमयोऽष्टविधाः प्रभो । आवहः प्रवहश्चैव तथैवान्नवहः परः ॥ 7॥ संवहो विवहश्वाथ तदूर्ध्वं च परावहः । तथा परिवहश्चोर्ध्वं वहस्तस्मात्परः स्मृतः ॥ 8॥ भूमेर्योजनलक्षे तु भानोर्वै मण्डलं स्थितम् । लक्षे दिवाकरात्प्रोक्तं चन्द्रमण्डलमास्थितम् ॥ 9॥ नक्षत्रमण्डलं कृत्स्नं तस्माल्लक्षे प्रकाशते । द्वे लक्षयोजने तस्मात् ग्रहाणां मण्डलं स्मृतम् ॥ 10॥ तस्माल्लक्षे ऋषीणां यन्मण्डलं च प्रकाशते । ऋषीणां मण्डलादूर्ध्वं लक्षमात्रे स्थितो ध्रुवः ॥ 11॥ मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः । वायुरश्मिधरः सोऽपि चालयन् ज्योतिषां गणम् ॥ 12॥ दशयोजनसाहस्रं मण्डलं भास्करस्य च । तथा द्वादशसाहस्रं मण्डलं शशिनः स्मृतम् ॥ 13॥ सूर्याधस्तात् स्थितो राहुर्दशसाहस्रयोजनः । त्रयोदशसहस्रं च मण्डलं तस्य कथ्यते ॥ 14॥ तमोमयं तमःस्थानं गत्या पर्वणि धावति । छायया सूर्यचन्द्रौ वा आच्छादयति सत्वरम् ॥ 15॥ तदेव ग्रहणं दक्ष कथ्यते शास्त्रवादिभिः । अखिलं तमसा व्याप्तं मण्डलं रविसोमयोः ॥ 16॥ (##Page ## खं\. 2 a\. 12 पान 29) चन्द्रस्य षोडशो भागो मण्डलं भार्गवस्य च । भार्गवात्पादहीनं यत् द्विज तच्च बृहस्पतेः ॥ 17॥ बृहस्पतेः पादहीनं मण्डलं भौमसौरयोः । विस्ताराच्च तयोः पादहीनं सौम्यस्य मण्डलम् ॥ 18॥ तारानक्षत्ररूपाणि हीनानि तु परस्परात् । शतानि पञ्चचत्वारि त्रीणि द्वे योजनानि वै ॥ 19॥ सर्वेभ्योऽपि निकृष्टानि ताराणां मण्डलानि तु । योजनाध्यर्धमात्राणि तेभ्यो न्यूनं न विद्यते ॥ 20॥ उपरिष्टात् त्रयस्तेषां ग्रहा ये दूरसर्पिणः । सौरोङ्गिराश्च भौमश्च विज्ञेया मन्दगामिनः ॥ 21॥ तेभ्योधस्ताच्च चत्वारः पुनरन्ये महाग्रहाः । सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ 22॥ अयने द्वे समास्थाय भानुश्चरति सर्वदा । प्रभुः सर्वग्रहाणां स सर्वाधस्तात्प्रसर्पति ॥ 23॥ विस्तीर्णं मण्डलं कृत्वा चरत्यूर्ध्वं ततः शशी । नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ 24॥ नक्षत्रेभ्यः कविश्चोर्ध्वं तस्मादूर्ध्वं बुधः स्मृतः । भौमः सोमसुतादूर्ध्वं तस्मादूर्ध्वं बृहस्पतिः ॥ 25॥ शनैश्चरस्ततो ह्यूर्ध्वं तस्मात् सप्तर्षिमण्डलम् । ऋषीणां चैव सप्तानां ध्रुवश्चोर्ध्वं व्यवस्थितः ॥ 26॥ नवयोजनसाहस्रो भास्करस्य रथः स्मृतः । ईषादण्डस्तथैवास्य द्विगुणो वै प्रजापते ॥ 27॥ लक्षप्रमाणमक्षश्च ध्रुवाधारेण संस्थितः । द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ॥ 28॥ चक्रं राशिमयं तस्य द्वादशारं प्रकीर्तितम् । गायत्रीमुख्यकास्तस्य सप्त छन्दोमया हयाः ॥ 29॥ दक्षिणायनमासाद्य क्षिप्रं क्षिप्रं प्रसर्पति । यदोत्तरगतो भानुरक्षिप्रं चैव सर्पति ॥ 30॥ मानसोपरि माहेन्द्री प्राच्यां दिशि महापुरी । दक्षिणे धर्मराजस्य वरुणस्य च पश्चिमे ॥ 31॥ उत्तरे तु कुबेरस्य तन्नामानि निबोध मे । अमरावती संयमनी सुखा चैव विभा क्रमात् ॥ 32॥ ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः । उदये च महेन्द्रस्य नगर्यां स प्रकाशते ॥ 33॥ यमपुर्यां च मध्याह्ने सायाह्ने वरुणस्य तु । निशामध्ये च कौबेर्यामेवं चरति भास्करः ॥ 34॥ उदयास्तमयेनायं सर्वकालसमानगः । अशेषासु दिशास्वेष सर्वासु विदिशासु च ॥ 35॥ कुलालचक्रवल्लोके भ्रमत्येवं दिनेश्वरः । स्वस्वबोधसमानं च भिन्नं कालं प्रकाशयन् ॥ 36॥ करोत्यहस्तथा रात्रिं किरणैः स्थापयन् प्रजाः । दिवाकरकरैरेतत् पूरितं भुवनत्रयम् ॥ 37॥ जलं स्थलं नभः प्रोक्तं लोकानां स्थानमुत्तमम् । आदित्यमूलमेतच्च त्रिविधं नात्र संशयः ॥ 38॥ भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम् । मध्यभागे तदाधारमन्ते तत्र प्रतिष्ठितम् ॥ 39॥ ब्रह्मविष्णुमहेशेन्द्रचन्द्रताराग्निनागजम् । वीरुद्विप्रोदकानां यत्तेजस्तद्रविसम्भवम् ॥ 40॥ द्युतिर्द्युतिमतां कृत्स्ना यत्तेजः सार्वलौकिकम् । विभज्य स्वयमेवेशः क्रीडति स्म दिवाकरः ॥ 41॥ सर्वात्मा सर्वलोकेशो गणेशांशः प्रभाकरः । मूलं त्रिभुवनस्यापि कर्मरूपी च दैवतम् ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते सूर्यमण्डलवर्णनं नाम द्वादशोऽध्यायः ॥ 2\.12 \section{2\.13 नवग्रहरथादिवर्णनं नाम त्रयोदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । रवेः कलांशसम्भूता द्वादशान्ये च भानवः । द्वादशस्वेव मासेषु ते तपन्ति रथस्थिताः ॥ 1॥ सरथोऽधिष्ठितो देवैरादित्यैर्मुनिभिः तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ 2॥ धातार्यमाऽथ मित्रश्च वरुणः शक्रसंज्ञितः । विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च ॥ 3॥ भगस्त्वष्टाऽथ विष्णुश्च द्वादशैते च भानवः । तपन्ति रथसंस्था वै वसन्तादिक्रमेण च ॥ 4॥ पुलस्त्यः पुलहोऽथात्रिर्वसिष्ठश्चाङ्गिरा भृगुः । भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च ॥ 5॥ जमदग्निः कौशिकोऽथ मुनयो ब्रह्मवादिनः । स्तुवन्ति पुरतो देवं छन्दोभिर्विविधैस्तस्था ॥ 6॥ रथकृच्च रथौजा वै रथचित्रः स्वबाहुकः । रथस्वनोऽथ वरुणः सुषेणः सेनजित्तथा ॥ 7॥ तार्क्ष्यश्चारिष्टनेमिर्वै रथजित्सत्यजित्तथा । ग्रामण्यो देवदेवस्य कुर्वतेऽभीषुसङ्ग्रहम् ॥ 8॥ अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा । सर्पो व्याघ्रस्तथा व्याधो वातो विद्युद्दिवाकरः ॥ 9॥ ब्रह्मोपेतश्च भो दक्ष यज्ञोपेतस्तथापरः । राक्षसप्रवरा एते प्रयान्ति पुरतः क्रमात् ॥ 10॥ वासुकिः कङ्कनीरश्च तक्षको नागमुख्यकः । एलापत्रः शङ्खपालस्तथैरावतसंज्ञितः ॥ 11॥ धनञ्जयो महापद्मस्तथा कर्कोटकोऽपरः । कम्बलाश्वतरौ चैव वहन्त्येते प्रभाकरम् ॥ 12॥ नागा द्वादशमासेषु प्रजाधीश यथाक्रमम् । तुम्बरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा ॥ 13॥ उग्रसेनो वसुरुचिरवीवसुरथापरः । चित्रसेनस्तथोर्णायुर्धृतराष्ट्रः प्रजापते ॥ 14॥ सूर्यवर्चा द्वादशैते गन्धर्वा गायनाः पुरः । घनस्तनी च रम्भा वै तथान्या पुञ्जिकस्थली ॥ 15॥ मेनका सहजन्या च प्रम्लोचाऽथ प्रजापते । अनुम्लोचा घृताची च विश्वाची चोर्वशी परा ॥ 16॥ अन्या च पूर्वचित्तिर्या भास्करं च तिलोत्तमा । ताण्डवैस्तोषयन्त्येनं वसन्तादिषु वै क्रमात् ॥ 17॥ एवं देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु । सूर्यमाप्याययन्त्येते तेजसा तेजसां निधिम् ॥ 18॥ ग्रथितैः स्ववचोभिस्तं स्तुवन्ति मुनयो रविम् । (##Page ## खं\. 2 a\. 13 पान 31) गन्धर्वाप्सरसश्चैनं गेयैर्नृत्यैरुपासते ॥ 19॥ ग्रामणीर्ह्यक्षभूतानि कुर्वतेऽभीषुसङ्ग्रहम् । सर्पा वहन्ति देवेशं यातुधानाः प्रयान्ति तम् ॥ 20॥ वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम् । एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च ॥ 21॥ भूतानामशुभं कर्म व्यपोहन्त्यनुकीर्तिताः । एते सहैव सूर्येण भ्रमन्ति दिवि सर्वदा ॥ 22॥ विमानेऽधिष्ठिता नित्यं कामगे वातरंहसि । वर्षन्तश्च तपन्तश्च ह्लादयन्तः सदा प्रजाः ॥ 23॥ गोपायन्तीह भूतानि सर्वाण्येते युगक्षये । एतेषां रूपमास्थाय सूर्यस्तपति नित्यशः ॥ 24॥ अहोरात्रव्यवस्थानां कारणं स प्रजापतिः । पितृदेवमनुष्यादिनित्यमाप्याययेद्रविः ॥ 25॥ एवमेष गणेशांशो देवदेवो दिवाकरः । करोति नियतं कालं कालात्मा भगवान् स्वयम् ॥ 26॥ अन्ये चाष्टग्रहाः प्रोक्ता ध्रुवे बद्धा भ्रमन्ति ते । दिवाकरकरैः पुष्टा तं रविं वातरश्मिभिः ॥ 27॥ रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश ते वै क्षपाकराः ॥ 28॥ वीथ्याश्रयेण नक्षत्रं चरत्येव रविर्यथा । ह्रासवृद्धिसमायुक्तो ध्रुवाधारेण सर्वदा ॥ 29॥ स सोमः शुक्लपक्षे तु भास्करे परतः स्थिते । आपूर्यते कलामात्रः सततं वर्धते ततः ॥ 30॥ कृष्णे पीतं सुरैः सोममाप्याययति नित्यदा । एकेन रश्मिना दक्ष सुषुम्नाख्येन भास्करः ॥ 31॥ एवं सूर्यस्य वीर्येण सोमस्याप्यायिता तनुः । दृश्यते पौर्णमासीस्था सम्पूर्णा दिवसैः क्रमात् ॥ 32॥ सम्पूर्णमर्धमासेन तं सोमममृतात्मकम् । पिबन्ति देवताः सर्वाः क्रमेणामृतभोजिनः ॥ 33॥ ततः पञ्चदशे भागे किञ्चिच्छेषे कलात्मके । पितरश्चापराह्णे तं जघन्यं पर्युपासते ॥ 34॥ पिबन्ति द्विलवं कालं शिष्टा तस्य कला तु या । स्वधामृतमयी पुण्या सा चन्द्रस्यामृतात्मिका ॥ 35॥ निःसृतं तदमायां तु गभस्तिभ्यः स्वधामृतम् । मासतृप्तिकरं तेषां पितरः सन्ति निर्वृताः ॥ 36॥ न सोमस्य विनाशः स्यात्सुधादेवस्य पानतः । एवं सूर्यनिमित्तोऽस्य क्षयो वृद्धिश्च सर्वदा ॥ 37॥ सोमपुत्रस्य सिंहैश्च चतुर्भिर्वायुवेगिभिः । स्यन्दनस्तैः समायुक्तस्तेनासौ याति सर्वतः ॥ 38॥ भार्गवस्य तथाष्टाश्वः स्यन्दनो हेमनिर्मितः । अष्टाभिरपि मेषैश्च रथो भौमस्य शोभनः ॥ 39॥ बृहस्पतेश्च रक्ताश्वैरष्टभिर्हेमनिर्मितः । रथोऽष्टनीलगृध्रैश्च मन्दस्यायसनिर्मितः ॥ 40॥ स्वर्भानोः कृष्णसिंहैश्च युक्तः केतोः कपोतकैः । एते नवग्रहाणां वै समाख्याता महारथाः ॥ 41॥ सर्वे ध्रुवे समाबद्धा वातरश्मिभिरादरात् । ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धानि सर्वदा ॥ 42॥ भ्रमति भ्रामयत्येतान् सर्वाशानिलरश्मिभिः । अतो ध्रुवाधारमिदं ज्योतिश्चक्रं प्रजापते ॥ 43॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते नवग्रहरथादिवर्णनं नाम त्रयोदशोऽध्यायः ॥ 2\.13 (##Page ## खं\. 2 a\. 14 पान 32) \section{2\.14 ऊर्ध्वस्थलोकवर्णनं नाम चतुर्दशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ध्रुवादूर्ध्वं महर्लोकः कोटियोजनदूरगः । कल्पाधिकारिणस्तत्र वसन्ति सुखभोगिनः ॥ 1॥ जनलोको महर्लोकात् कोटियोजनदूरगः । सनकाद्याः स्थितास्तत्र त्रसरेणुविमानगाः ॥ 2॥ जनलोकात्तपोलोकः कोटियोजनदूरगः । वैराजास्तत्र वै देवाः स्थिता भयविवर्जिताः ॥ 3॥ सत्यलोकस्तपोलोकात्कोटियोजनदूरगः । अपुनर्भवरूपा च ब्रह्मणो वसतिः परा ॥ 4॥ तत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वभावनः । आस्ते स योगिभिर्नित्यं पीत्वा योगामृतं परम् ॥ 5॥ वसन्ति यतयस्तत्र नैष्ठिका ब्रह्मचारिणः । व्रतिनस्तापसाः सिद्धा याजकाः परमेष्ठिनः ॥ 6॥ द्वारं तद्योगिनामेकं गच्छतां गणपं परम् । न तद्वर्णयितुं शक्यं ज्वालामालासमाकुलम् ॥ 7॥ तस्मादूर्ध्वं निरालम्बं विश्वरूपविवर्जितम् । सत्यलोकान्तमेतद्वै वैराटं रूपमुत्तमम् ॥ 8॥ पञ्चकोटियुतं पूर्णं तस्माद्दशगुणा मही । ब्रह्माकारा च विज्ञेया पञ्चाशत्कोटिविस्तरा ॥ 9॥ विधेर्लोकात्कोटियुग्मे योजनानां प्रजापते । शक्तिलोको निराधारो ज्योतिर्मयविराजितः ॥ 10॥ तेजः पुञ्जमये दक्ष महामायासमाश्रिते । निष्कामाः शक्तिभक्ता ये तत्र गच्छन्ति योगिनः ॥ 11॥ दशसाहस्रविस्तारे समन्ताज्जनसङ्कुले । योजनानां महाभाग शक्तयस्तत्र संस्थिताः ॥ 12॥ स्वतेजसा विनिर्माय पुरुषान् समरूपिणः । तैः समं क्रीडने सक्ताः स्त्रीभावेन जगन्मया ॥ 13॥ तस्मात्कोटिचतुष्के च सूर्यलोकः पुरातनः । योजनानां महातेजः पुञ्जरूपो विराजते ॥ 14॥ निराधारे सदा नित्ये निष्कामास्तत्र यान्ति वै । शुक्लगत्या महाभागाः साक्षाद्भानुनिवासिनः ॥ 15॥ अन्ये सूर्यस्य ये भक्ता निष्कामभजने रताः । तत्र गच्छन्ति ते दक्ष भानुतेजःसमप्रभाः ॥ 16॥ तस्यापि विस्तरस्तावान् शक्तिलोकसमेन वै । तत्र क्रीडति यो भानुः पुरुषाकारसंस्थितः ॥ 17॥ स्ववामाङ्गाच्च निर्माय मायां कर्ममयीं प्रभुः । संज्ञां तया सदा रेमे पुरुषो ब्रह्मसंज्ञितः ॥ 18॥ तस्माद्योजनकोटिष्वष्टासु विष्णुः समास्थितः । सदाविकुण्ठवासीय आनन्दमयमूर्तिमान् ॥ 19॥ विस्तारस्तस्य लोकस्य विकुण्ठस्य प्रमाणतः । अयुतं योजनानां च समन्ताच्च विराजते ॥ 20॥ निराधारे सदा नित्ये ज्योतीरूपमये परे । तत्र गच्छन्ति निष्कामा वैष्णवा भक्तितत्पराः ॥ 21॥ सदानन्दसमायुक्तास्तत्र नित्यसुखे रताः । जनास्तिष्ठन्ति नार्यश्च स्वेच्छागतिविहारिणः ॥ 22॥ वामभागात्स निर्माय भोगलक्ष्मीं प्रजापते । दक्षिणाङ्गान् मुक्तिलक्ष्मीं ताभ्यां क्रीडति सर्वदा ॥ 23॥ सदानन्दमयः साक्षात् विष्णुः परमधर्मवित् । द्विविधं मायया कृत्वा खेलति स्वेच्छया प्रभुः ॥ 24॥ तस्मात्षोडशसङ्ख्यासु योजनानां च कोटिषु । दूरे शङ्करलोकश्च कैलासः परमाद्भुतः ॥ 25॥ (##Page ## खं\. 2 a\. 15 पान 33) निराधारे सदा लोके मोहहीने सुखप्रदे । निष्कामाः शिवभक्ताश्च तत्र गच्छन्ति मानवाः ॥ 26॥ ज्योतिर्मयस्वरूपे च सदा कल्याणदायके । लोके तत्र स्वयं शम्भुर्वसति स्वेच्छया मुने ॥ 27॥ अयुतं योजनानां च तस्य विस्तार एव च । तत्र योगेन योगज्ञः शङ्करः क्रीडति प्रभुः ॥ 28॥ वामाङ्गं प्रकृत्याकारं दक्षिणाङ्गं प्रजापते । पुरुषाकारमेतस्य शङ्करस्य महात्मनः ॥ 29॥ संयोगे च तयोर्दक्ष आनन्दः परिकीर्तितः । नारायणमयी शक्तिरर्धनारीनरः शिवः ॥ 30॥ सा शक्तिस्तस्य देवस्य त्रिधा रूपधरा बभौ । कृता भिन्ना शिवेनापि जगदानन्ददायिनी ॥ 31॥ तया व्यक्तो महादेवो मोहहीनः स्वभावतः । क्रीडत्यनारतं दक्ष मायाधारः स्वलोकगः ॥ 32॥ तस्याः परं पृथिव्यास्तु ब्रह्म स्वानन्दसंज्ञितम् । तत्पदान्न परं किञ्चिद्वेदादौ सुप्रतिष्ठितम् ॥ 33॥ स्वसंवेद्यं हि यद्ब्रह्म चतुर्धा तद्बभौ स्वयम् । चतुर्णां तत्र संयोगस्तन्मयः कथितो बुधैः ॥ 34॥ अव्यक्तं शिवसंज्ञं च ब्रह्म निर्मोहरूपकम् । तस्मात् समं तथा ब्रह्म वैष्णवं परिकीर्तितम् ॥ 35॥ तस्मादात्मस्वरूपं यत् सूर्याकारं च तत्स्मृतम् । तस्मादसन्मयं ब्रह्म शक्तिरूपेण संस्थितम् ॥ 36॥ तेषामभेदसम्प्राप्तिः स्वानन्दः परिकीर्तितः । एवं तत्त्वेषु सर्वेषु स्वस्वस्वानन्द उच्यते ॥ 37॥ ब्रह्म नानाविधं प्रोक्तमाकाशादिविभेदतः । तत्र क्रमार्थंं स्वानन्दः स्वमहिन्नि स्थितोऽभवत् ॥ 38॥ अन्ते पूर्णत्वमापन्नः साक्षाद्गणपतेः स्मृतः । स्वानन्दः सर्वसंयोगे समाधिः पूर्व उच्यते ॥ 39॥ स्थाने स्थाने निजानन्दे गणेशः संस्थितः स्वयम् । कलांशेन विहारार्थं सर्वेषां सर्वसिद्धये ॥ 40॥ एवमूर्ध्वस्थलोका ये कथितास्ते प्रजापते । अतिसङ्क्षेपभावेन श्रवणात् सर्वकामदाः ॥ 41॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते ऊर्ध्वस्थलोकवर्णनं नाम चतुर्दशोऽध्यायः ॥ 2\.14 \section{2\.15 सप्तपातालवर्णनं नाम पञ्चदशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । अतलं वितलं चैव सुतलं च तलातलम् । महातलं रसातलं पातालं सप्तमं स्मृतम् ॥ 1॥ अतलं श्यामवर्णं तदधोभूमेः सुसंस्थितम् । अयुते योजनानां वै विस्तारो लक्षयोजनः ॥ 2॥ मयपुत्रेण संयुक्तं तथा नमुचिपूर्वकैः । तथान्यैर्विविधैर्नागैरतलं शोभितं प्रभो ॥ 3॥ वितलं श्वेतवर्णं तदधस्तस्मात्तथा स्मृतम् । अयुते योजनानां तद्विवरं चैव संस्थितम् ॥ 4॥ तत्र नागासुराश्चैव वसन्ति सुखभोगिनः । कम्बलः शङ्कुकर्णश्च हयग्रीवश्च जुम्भकः ॥ 5॥ (##Page ## खं\. 2 a\. 15 पान 34) सुतलं पीतवर्णं तदधस्तद्वत्प्रतिष्ठितम् । तत्रैव वैनतेयादिपक्षिणो दैत्यपो बलिः ॥ 6॥ कालनेम्यादयश्चान्ये नानादैत्याः स्थिताः सुखम् । नागाश्च भयहीनास्ते संवसन्ति विहारिणः ॥ 7॥ तलातलं तथा ज्ञेयं शार्करं तत्र वासिनः । मयासुरादयश्चैव बाणान्धकमुखाः परे ॥ 8॥ वसन्ति सुखभावेनान्ये नागा विगतज्वराः । कालकेया महादेहा निवातकवचास्तथा ॥ 9॥ महातलं कृष्णवर्णं तत्र तक्षकपन्नगः । अन्ये च बहवो नागा वसन्ति सुखभोगिनः ॥ 10॥ हिरण्यपुरधिष्ण्याश्च दैत्या अन्ये सहस्रशः । देवानां भयमुत्सृज्य निवसन्ति प्रजापते ॥ 11॥ रसातलं शैलमयमधस्तद्वत् स्थितं महत् । वासुकिप्रमुखैर्नागैर्दैत्यैर्नानाविधैस्तथा ॥ 12॥ विवरे सर्वशोभाढये नानासौख्यप्रदे परे । तत्र तेजस्विनस्तीक्ष्णविषोग्राः प्रवसन्ति वै ॥ 13॥ पातालं नीलवर्णं तदधस्तस्मात्प्रतिष्ठितम् । तत्र स्थानं च शेषेण कार्यार्थे च कृतं किल ॥ 14॥ तत्र दैत्याः सुरा नागास्तं सदा पर्युपासते । भक्तियुक्ता विवेकेन नागराजं महौकसम् ॥ 15॥ पातालविवरेष्वत्र गृहा नानाविधाः कृताः । वनानि च तथा ग्रामा नगराणि प्रजापते ॥ 16॥ विचित्रभोगयुक्ताश्च वृक्षा नानाविधाः खगाः । मन्दिराणि प्रभावन्ति सोत्पलानि सरांसि च ॥ 17॥ तत्र स्वर्गसमं दक्ष भोगं कुर्वन्ति जन्तवः । हृष्टपुष्टजनाः सर्वे नियुताब्दोपजीविनः ॥ 18॥ अपारायुः समायुक्ता महातेजस एव ते । देवादीनां सुदुर्धर्षा वसन्ति च्छन्दचारिणः ॥ 19॥ तस्मादधः सहस्राणि योजनानि प्रजापते । त्रिंशत्तत्र स्वयं शेषः सदा तिष्ठति नागपः ॥ 20॥ गणेशभक्तिसंयुक्तो गणेशांशसमुद्भवः । विष्णोः कलावतारश्च कालरुद्रस्तथा स्मृतः ॥ 21॥ सहस्रानन एकोऽसौ महाभागो महाबलः । यस्य विषभवा ज्वाला दहेत्तु सकलं जगत् ॥ 22॥ मृत्युवर्जित एकोऽसौ तेनानन्तः प्रकीर्तितः । ब्रह्मणो दिवसान्ते वै लयं कृत्वा स्वयं स्थितः ॥ 23॥ अभजन्नागराजास्तं वासुकिप्रमुखाः सदा । असुराश्चैव प्रह्लादमुख्याः सेवापरायणाः ॥ 24॥ उपासते विलीनास्तं तथान्या नागयोषितः । नानाकामप्रसिद्धयर्थमनन्तं भक्तितत्पराः ॥ 25॥ तस्मादधः कच्छपस्य विष्णोश्चैवावतारिणः । स्थानं सहस्र एकस्मिन् योजनानां स्थितं प्रभो ॥ 26॥ तत्र तं वरुणाद्याश्च सेवन्ते भावतत्पराः । साक्षात् कूर्मस्वरूपस्थं नारायणमनामयम् ॥ 27॥ योजनानां ततोऽधस्तात् सहस्रे संस्थितः स्वयम् । वराहरूपधारी च विष्णुः परपुरञ्जयः ॥ 28॥ तं धरित्रीमुखाः सर्वे सेवन्ते भक्तितत्पराः । महादेवं करालास्यं स्वभक्तेभ्योऽभयप्रदम् ॥ 29॥ शेषाधारमिदं सर्वं कूर्माधारः स वै स्मृतः । कूर्मो वराहरूपस्याधारेण समवस्थितः ॥ 30॥ (##Page ## खं\. 2 a\. 16 पान 35) वराहश्च निराधारो गणेशं हृदि संस्मरन् । स्थितस्तेन प्रभावेण सर्वाधारः स वै स्मृतः ॥ 31॥ तस्मादधो रौरवाद्या नरकाश्च समाश्रिताः । यातनाकारिणः सर्वे पापिनां शुद्धिकारकाः ॥ 32॥ रौरवैश्चैव तामिस्रो महारौरवसंज्ञितः । अन्धतामिस्रसंज्ञश्च तथा सूचीमुखोऽपरः ॥ 33॥ लोहदण्डस्तप्तवालुकस्तथा खड्गपत्रकः । लालास्यः कृमिभक्ष्यश्च इत्याद्या बहवः स्मृताः ॥ 34॥ नरकेषु प्रपच्यन्ते पापकारिण एव ये । एतावान् ब्रह्मगोलस्ते सङ्क्षेपेण निरूपितः ॥ 35॥ विस्तरान्नैव शक्यश्च गदितुं वै प्रजापते । शापमोहस्य वेगेन तव भ्रान्तिः समागता ॥ 36॥ गणेशाराधनेनाद्य भ्रान्तिनाशो भविष्यति । तदा त्वं तत्त्वतः सर्वं ज्ञास्यस्यत्र न संशयः ॥ 37॥ एवं सर्वेषु सामान्यं ब्रह्माण्डेषु बभौ जगत् । अष्टावरणयुक्तेषु गुणेशाधारकेषु वै ॥ 38॥ इदं गणपते रूपं ब्रह्माण्डात्मकमास्थितम् । कथितं ते समासेन सर्वसिद्धिप्रदं मया ॥ 39॥ यः शृणोति नरो भक्त्या पठेद्वै तस्य सर्वदम् । भुक्तिमुक्तिकरं भावि पापकञ्चुकनाशनम् ॥ 40॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते सप्तपातालवर्णनं नाम पञ्चदशोऽध्यायः ॥ 2\.15 \section{2\.16 ऋषभचरित्रवर्णनं नाम षोडशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्रियव्रतात्मजश्चैवाग्नीध्रस्तस्याभवत्सुतः । नाभिस्तस्य च यज्ञाद्वै समुत्पन्नः सुतः परः ॥ 1॥ यज्ञरूपः स्वयं विष्णुः कलारूपेण देहभृत् । पुत्रभावसमायुक्तः स्थितस्तस्य च सद्मनि ॥ 2॥ तस्य पुत्रशतं जज्ञे भरताग्रं प्रजापते । एकाशीतिश्च पुत्रा वै ब्राह्मणास्तपसाऽभवन् ॥ 3॥ नवयोगिन एवान्येऽभवन् सर्वत्र सम्मताः । गाणपत्या महाभागाः सर्वदेहविवर्जिताः ॥ 4॥ कविर्हरिश्चान्तरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ 5॥ सदा योगधरा मुख्या ऊर्ध्वरेतस एव च । सर्वगाः सर्वसम्मान्या भ्रमन्ति भुवनेषु च ॥ 6॥ नव तत्र च राजानो जम्बुद्वीपे प्रजापते । खण्डेषु तेषु मुख्यो वै भरतो ज्येष्ठपुत्रकः ॥ 7॥ सभ्रातॄणां नवानां वै संराट् भावेन संस्थितः । एवं विभज्य राज्यं स्वमृषभश्च वनं ययौ ॥ 8॥ तत्र नाना तपः कृत्वा क्रमेण स बभूव च । अवधूतो महाभागो योगमभ्यस्य योगवित् ॥ 9॥ नानायोगविभेदेन नानाभूमिं विशोधयन् । जडोन्मत्तपिशाचादिं ततः सहजसंस्थितः ॥ 10॥ सहजं शाङ्करं ब्रह्म मोहहीनं चतुर्थकम् । स्वाधीनं नेति रूपं यदव्यक्तं तेन संश्रितम् ॥ 11॥ तेनासौ शाम्भवो जातः शिवमार्गप्रकाशकः । (##Page ## खं\. 2 a\. 16 पान 36) यत्रतत्राचरद्योगी जनानां बोधयन् शिवम् ॥ 12॥ ततो योगेन तत्रैव स्वाधीनब्रह्मदूषणम् । दृष्ट्वा शान्तिं परित्यज्य विस्मितः प्रबभूव सः ॥ 13॥ न ब्रह्मणि पराधीनस्वाधीनत्वं कदाचन । शिवः स्वाधीनरूपोऽयं न योगीन्द्रस्ततो भवेत् ॥ 14॥ एवं विचार्य विक्षेपाच्छङ्करालयमाययौ । तं प्रणम्य स्थितो योगी शिवसम्मानितो भृशम् ॥ 15॥ तत्र स्थिता महाभागा योगिनः शिवशिष्यकाः । गाणपत्याः स तान् दृष्ट्वा विस्मितो मानसेऽभवत् ॥ 16॥ ततोऽवसरमासाद्य शिवं नत्वा कृताञ्जलिः । जगाद तं स योगीन्द्रो भक्तियुक्तेन चेतसा ॥ 17॥ ऋषभ उवाच । नमस्ते शङ्करायैव नमस्ते योगरूपिणे । नमस्ते जगदाधार ब्रह्माधिपतये नमः ॥ 18॥ शान्तियोगं वद स्वामिन् पूर्णशान्तिप्रदायकम् । दासोऽहं तेऽधुना शिष्यो मह्यं देव दयानिधे ॥ 19॥ सहजान्न परं ब्रह्म मया ज्ञातं विवेकतः । तत्र स्वाधीनता दृष्टा तया शान्तिर्गता च मे ॥ 20॥ मुद्गल उवाच । ऋषभस्य वचः श्रुत्वा शङ्करो हर्षनिर्भरः । जगाद तं महाभक्तं पूर्णपाशुपतं वचः ॥ 21॥ शिव उवाच । त्वया पृष्टं महायोगिंस्तारकं योगिनां मतम् । कथयामि महाप्रीत्या शृणुष्वैकाग्रमानसः ॥ 22॥ शान्तियोगात्मकः साक्षाद्वेदेषु कथितः पुरा । गणेशो योगरूपाख्यो योगिभिः सेवितः सदा ॥ 23॥ तस्मात् सर्वं समुद्भूतं तदाधारेण संस्थितम् । अन्ते चेदं तदाकारं योगेन भवति प्रभो ॥ 24॥ सामवेदे प्रकथितं शृणु वेदरहस्यकम् । येन त्वं शान्तिसंयुक्तो भविष्यसि न संशयः ॥ 25॥ मनोवाणीमयं सर्वं दृश्यादृश्यस्वरूपकम् । गकारात्मकमेतत्तु तत्र ब्रह्म गकारकः ॥ 26॥ मनोवाणीविहीनं च सयोगायोगसंस्थितम् । णकारात्मकमेतत्तु णकारस्तत्र संस्थितः ॥ 27॥ विविधानि गकाराच्च प्रसूतानि महामते । ब्रह्माणि तानि कथ्यन्ते तत्त्वरूपाणि योगिभिः ॥ 28॥ ब्रह्माणि तु णकाराच्च सम्प्रसूतानि योगिभिः । निरोधात्मकरूपाणि कथितानि समन्ततः ॥ 29॥ गकारश्च णकारश्चाह्वये गणपतेः स्थितौ । ततो जानीहि भो योगिन् ब्रह्माकारौ श्रुतेर्मुखात् ॥ 30॥ तयोः स्वामी गणेशानो योगरूपेण संस्थितः । तं भजस्व विधानेन शान्तिमार्गेण पुत्रक ॥ 31॥ मनोवाणीमयं सर्वं गणेशाकारभावितम् । मनोवाणीविहीनं च तदाकारं प्रभावय ॥ 32॥ मनोवाणीमयं सर्वं मायारूपं प्रकथ्यते । मनोवाणीविहीनं यत्तदेव तादृशं मतम् ॥ 33॥ चित्तस्य पञ्च भूमीनां प्रकाशकृदयं स्मृतः । तेन चिन्तामणिर्नाम जातोऽसौ गणनायकः ॥ 34॥ तं भजस्व महायोगिन् योगाकारेण संस्थितः । भूमीनां त्यागमार्गेण शान्तिं चित्तस्य चाप्स्यसि ॥ 35॥ गणेशस्तु गणेशोऽयं संयोगायोगवर्जितः । मायया भ्रान्तिरुत्पन्ना तां त्यक्वा सुखमाप्स्यसि ॥ 36॥ इत्युक्त्वा विररामाथ शिवः शिवकरः सताम् । (##Page ## खं\. 2 a\. 16 पान 37) ऋषभोऽपि प्रसन्नात्मा तं प्रणम्य ययौ वनम् ॥ 37॥ कथितं शङ्करेणैवमभ्यस्यन् योगमुत्तमम् । क्रमेण पूर्वयोगी स जातो शान्तिस्वरूपधृक् ॥ 38॥ तथापि गणपं दक्ष न मुमोच क्षणं मुनिः । तेन तस्य समीपेऽसौ गणेशानः समाययौ ॥ 39॥ आगतं गणपं दृष्ट्वा भक्तिभावेन यन्त्रितम् । प्रणनाम स साष्टाङ्गं हर्षगद्गदभाषणः ॥ 40॥ सरोमाञ्चशरीरश्च साश्रुनेत्रो महायशाः । तुष्ट्वाव तं गणाधीशं प्राञ्जलिर्हृष्टमानसः ॥ 41॥ ऋषभ उवाच । नमस्ते ब्रह्मरूपाय गणेश करुणानिधे । भेदाभेदादिहीनाय गणानां पतये नमः ॥ 42॥ निराकाराय नित्याय जगदाकारमूर्तये । अनन्ताय परेशाय परात्परतराय ते ॥ 43॥ आदिमध्यान्तहीनाय गुणाकाराय ते नमः । गुणेशाय जगत्स्रष्ट्रे पालकाय हराय च ॥ 44॥ नमो नानावताराय भक्तपालनहेतवे । सुरासुरमयायैव सुरासुरसुपूजित ॥ 45॥ योगाय योगदात्रे च योगाकाराय ते नमः । योगानां पतये तुभ्यं ब्रह्मणां पतये नमः ॥ 46॥ सर्वादये गणाध्यक्ष सर्वपूज्याय ढुण्ढये । सर्वान्ते ह्यवशिष्टाय विघ्नेशाय नमो नमः ॥ 47॥ हेरम्बाय निजानन्दवासिने सिद्धसेवित । सिद्धिबुद्धिपते तुभ्यं नाना खेलकराय ते ॥ 48॥ धर्मार्थकाममोक्षाणां दायकाय नमो नमः । ब्रह्मीभूतकरायैव ब्रह्मभूतमयाय च ॥ 49॥ किं स्तौमि त्वां गणाधीश योगशान्तिमयं प्रभो । यं स्तोतुं न समर्थाश्च वेदाद्याः शिवमुख्यकाः ॥ 50॥ तथापि च यथाबुद्धिज्ञानं त्वं संस्तुतो मया । भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् ॥ 51॥ मुद्गल उवाच । इत्युक्त्वा निपपातोर्व्यां पदं धृत्वा महायशाः । गणेशस्य च तेनापि समुत्थापित आदरात् ॥ 52॥ जगाद गणनाथः स ऋषभं भक्तमुत्तमम् । शिवशिष्यं शिवप्रज्ञं साक्षाद्विष्णुं सनातनम् ॥ 53॥ गणेश उवाच । मदीया भक्तिरत्यन्तं भविष्यत्यचलानघ । स्तोत्रं त्वया कृतं मे तु शान्तिदं प्रभविष्यति ॥ 54॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । श्रवणान्नात्र सन्देहो भावपूर्णं मतं मम ॥ 55॥ इत्युक्त्वान्तर्दधे देवो गणेशो गणवल्लभः । ऋषभश्च सदा शान्तो योगी गाणेशतां गतः ॥ 56॥ इदं चरित्रं मुख्यं वै यः शृणोति नरोत्तमः । ऋषभस्य महापुण्यं पठेद्वा तस्य सर्वदम् ॥ 57॥ भविष्यति न सन्देहो ब्रह्मभूयप्रदायकम् । शान्तिदं शान्तचित्तेभ्यः कथितं भक्तिसंयुतम् ॥ 58॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते ऋषभचरित्रवर्णनं नाम षोडशोऽध्यायः ॥ 2\.16 (##Page ## खं\. 2 a\. 17 पान 38) \section{2\.17 पुलहोपदेशवर्णनं नाम सप्तदशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । ऋषभेण कृता चर्या नानायोगप्रकाशिनी । आदौ तां भूमिपो दृष्ट्वा जगृहेऽर्हद्गृहे स्थितः ॥ 1॥ दुर्बुद्धिः स तु तं भ्रष्टः कर्ममार्गं विमुच्य वै । पशुवद्धर्महीनांश्च कारयामास मानवान् ॥ 2॥ जैनमागः समुत्पन्नस्तदादिश्च प्रजापते । भरतेन स सञ्च्छन्नो कर्ममार्गानुसारिणा ॥ 3॥ स एव कलिकाले वै भविष्यति गृहे गृहे । नरास्तं सङ्ग्रहीष्यन्ति कलिदोषेण संयुताः ॥ 4॥ ऋषभेण गृहं त्यक्त्वा धृतः संन्यासिना महान् । गृहस्थैः सन्धृतो मार्गो नरकप्रद उच्यते ॥ 5॥ ऋषभस्याग्रजः पुत्रो भरतो धर्मतत्परः । राज्यं चकार धर्मेण रञ्जयन् सकलाः प्रजाः ॥ 6॥ पुत्रे राज्यं समर्प्याऽसौ वनं यातो महायशाः । तत्र देहं क्रमेणैव तपसा शोषयन् स्थितः ॥ 7॥ शालिग्रामाश्रमे तिष्ठन्विष्णुध्यानपरायणः । तताप तप उग्रं स राजा परमधर्मवित् ॥ 8॥ एकदा स नदीतीरे संस्थितस्तर्पयन् पितॄन् । अकस्मात्सिंहसन्नादो बभूव भयदायकः ॥ 9॥ तं श्रुत्वा हरिणी तत्रान्तर्वत्नी सहसा स्वनम् । उत्पपात नदीं तां वै भयेन च पलायत ॥ 10॥ उत्पतन्त्या नदीतोये गर्भस्तस्याः पपात ह । साऽपि दूरे ययौ दक्ष मृता दुःखेन तत्क्षणात् ॥ 11॥ भरतेन मृगो बालो जलस्थः सन्धृतोऽभवत् । करुणायुतचित्तेन पालितश्च स यत्नतः ॥ 12॥ ततो मृगशिशौ तस्य प्रीतिर्जाता महात्मनः । लालयामास भावेन खेलयामास भूमिपः ॥ 13॥ क्रमेण प्रगतं सर्वं कर्म तस्य तपोमयम् । मृगे चासक्तचित्तस्य सङ्गदोषमपश्यतः ॥ 14॥ एकस्मिन् दिवसे सोऽपि मृगो मृगसमन्वितः । ययौ वनान्तरे कुत्र न ज्ञातः साधुनाऽमुना ॥ 15॥ भरतस्तं मृगं तत्र न ददर्श यदा प्रभो । तदा दुःखसमायुक्तो बभ्राम स वने वने ॥ 16॥ न ददर्श मृगं कुत्र विललाप महीपतिः । नित्यं शोकसमायुक्तः कालेन स ममार च ॥ 17॥ मरणे स मृगस्तेन सन्दृष्टः स्वसमीपगः । बभूव मृगयोनौ स सङ्गदोषप्रभावतः ॥ 18॥ तत्र पूर्वतपोभिश्च पूर्वजातिस्मरोऽभवत् । ज्ञानयुक्तः स्वयं सङ्गात्स भीतो विचचार ह ॥ 19॥ मृगसङ्गं परित्यज्य ययौ पूर्वाश्रमे ततः । तत्राहिंसासमायुक्तो द्वन्द्वभावपराङ्मुखः ॥ 20॥ शुष्कं तृणादिकं भक्षन् सोऽस्मरद्विष्णुमव्ययम् । तीर्थस्नानं तदा कुर्वन् साधुदर्शनलालसः ॥ 21॥ एकदा वनमध्ये स मृगो बभ्राम लीलया । अपश्यत्पूर्वपुण्येन पुलहाश्रममुत्तमम् ॥ 22॥ मुनीश्वरास्तत्र केचिदवसंस्तत्परायणाः । महाभागास्तपोयुक्ता गणेशभजने रताः ॥ 23॥ तत्राऽसौ मृगजातिस्थो भरतो मुनिसन्न्निधौ । वासं चकार संहृष्टः साधुसङ्गपरायणः ॥ 24॥ एकदा ब्रह्मदेवोऽथ जगाम पुलहाश्रमम् । तं दृष्ट्वा पुलहाद्यास्ते प्रणेमुस्तं पितामहम् ॥ 25॥ (##Page ## खं\. 2 a\. 17 पान 39) तं सम्पूज्य महाभक्त्या पुलहः सर्वसंयुतः । तोषयित्वा स्वयं देवं पादसंवाहने स्थितः ॥ 26॥ परिपप्रच्छ तं स्तुत्वा पुलहो भावसंयुतः । आदिदेवं महाभागं गाणपत्यं स्वभावतः ॥ 27॥ पुलह उवाच । तात दुःखयुताः सर्वे जन्तवः केन भोगिनः । मोक्षिणो ब्रह्मभूताश्च जायन्ते तद्वदस्व मे ॥ 28॥ मुद्गल उवाच । पुलहस्य वचः श्रुत्वा प्रभुर्धाता तमब्रवीत् । पुत्रं विनयसंयुक्तं कृतप्राञ्जलिमास्थितम् ॥ 29॥ ब्रह्मोवाच । शृणु पुत्र प्रवक्ष्यामि यत्पृष्टं मे त्वया परम् । तत्सर्वं सर्वपापघ्नं शान्तिमार्गप्रकाशकम् ॥ 30॥ विघ्नराजमनादृत्य नरा दुःखसमन्विताः । जायन्ते सर्वलोकेषु विघ्नयुक्ता भयातुराः ॥ 31॥ यद् यद् दुःखकरं तत्तद्विघ्नरूपं न संशयः । नरकादि महाघोरं विकर्मफलदं मतम् ॥ 32॥ कर्मयुक्तं च सर्वं तत्स्वर्गभोगप्रदं मतम् । तदेव दुःखरूपं त्वं पुत्र जानीहि निश्चितम् ॥ 33॥ स्वर्गेषु द्वन्द्वभावश्च विद्यते नात्र संशयः । स्त्रीपुंयुक्तं तथा विघ्नं मोहदं पश्य तत् स्थितम् ॥ 34॥ दैत्यादिभ्यो भयैर्युक्ता देवास्तत्र वसन्ति ते । भयहीनाश्च तान् हत्वा लये मृत्युभयप्रदम् ॥ 35॥ उत्पत्तिनाशसंयुक्तं ब्रह्माण्डं सकलं मतम् । त्रिगुणादि व्यथायुक्तं विघ्नेन ग्रसितं स्मृतम् ॥ 36॥ अकर्मणा नरो मोक्षं लभते नात्र संशयः । स एव विघ्नसंयुक्तो मोक्षश्च शृणु तं सुत ॥ 37॥ देही देहैश्चतुर्भिश्च मोहितो बन्धनं गतः । स एव साधनं कृत्वा बन्धहीनः प्रजायते ॥ 38॥ मोहेन युक्तो हीनोऽयं देही सर्वत्र सम्मतः । तदेव विघ्नरूपं च तत्र प्राप्तं महामते ॥ 39॥ देहदेहिमये योगे ब्रह्म तत्कल्पनात्मकम् । विकल्पेन द्विधाभूतं स्वत उत्थानसंज्ञकम् ॥ 40॥ निर्विकल्पेन योगेन स्वमहिम्नि स्थितं भवेत् । तदेव विघ्नसंयुक्तं विकल्पयुतहीनतः ॥ 41॥ साङ्ख्यं ब्रह्मात्मनिष्ठं यत्तत्र बाधो न विद्यते । अस्वात्मनिष्ठमन्यच्चेत्तदा स्वात्ममयं भवेत् ॥ 42॥ स्वात्मनिष्ठं धृतं येन तस्मादस्वात्मनिष्ठकम् । समुत्पन्नं महाभाग न कृतं त्वपि पुत्रक ॥ 43॥ तदेव विघ्नरूपं चाप्यपरोत्थानभावतः । साङ्ख्यं ब्रह्म न सन्देहो बीजमुत्थानधारकम् ॥ 44॥ सबीजं तद्विनिर्बीजं तदेव भवति स्वयम् । अतो योगिभिरत्यन्तं मानितं न कदाचन ॥ 45॥ स्वानन्दं ब्रह्म यत्प्रोक्तं समाधे रूपधारकम् । तत्र स्वकीयसंयोगस्तदाकारेण जायते ॥ 46॥ सर्वाभेदस्वरूपेण संयोगात्मक उच्यते । स्वसंवेद्यात्परं नास्ति संयोगाभेददायकम् ॥ 47॥ तदेव योगिभिस्तस्मात्कथितं विघ्नसंयुतम् । तस्माज्जातमिदं तत्र योगेनाभेदतां गतम् ॥ 48॥ अन्वयात्मकदोषेण विघ्नरूपं प्रकाशितम् । अतो न मान्यतां प्राप्तं शान्तिमार्गेषु सर्वदा ॥ 49॥ ततो योगस्वरूपं यत्सदा भिन्नं प्रकीर्तितम् । न तस्य कस्यचिद्योगस्तत्र कुत्रापि नो भवेत् ॥ 50॥ ब्रह्मभिन्नमयोगाख्यमतो विघ्नसमाकुलम् । व्यतिरेकात्मको दोषो ह्यशान्तिकर उच्यते ॥ 51॥ (##Page ## खं\. 2 a\. 18 पान 40) संयोगित्वमयोगत्वं त्यक्त्वा शान्तिमवाप्स्यसि । तत्र विघ्नविहीनत्वं प्राप्तं पुत्र न संशयः ॥ 52॥ चित्तभूमिस्वरूपं यत् पञ्चधा त्यज विप्रप । योगाभेदस्वरूपस्त्वं भविष्यसि न संशयः ॥ 53॥ पञ्चधा चित्तरूपा वै बुद्धिर्माया प्रकीर्तिता । पञ्चधैश्वर्यमोहेषु मोहदा सिद्धिरुच्यते ॥ 54॥ तत्र बिम्बं गणेशस्य पतितं योगरूपतः । द्वैधं मायायुतं प्रोक्तं बिम्बभावं त्यज प्रभो ॥ 55॥ आदौ पुरा मया पुत्र कथितं कुलदैवतम् । गणेशरूपमस्माकं त्वयाराधितमादरात् ॥ 56॥ तेन त्वं पात्रभूतश्च योगशान्तेर्महामुने । अधुना कथितं पुत्र पूर्णशान्तिस्वरूपकम् ॥ 57॥ शान्तियोगेन नित्यं त्वं तं भजस्व विधानतः । भविताऽसि गणेशानस्तदा वै नात्र संशयः ॥ 58॥ एवमुक्त्वा स्वयं brahmAM.atardadhe स प्रजापते । पुलहस्तत्र योगं त्वसाधयत्तपसि स्थितः ॥ 59॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पुलहोपदेशवर्णनं नाम सप्तदशोऽध्यायः ॥ 2\.17 \section{2\.18 भरतमृगदेहत्यागो नामाष्टादशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । क्रमेण योगशान्तिं च प्राप्तोऽसौ पुलहः स्वयम् । नित्यं गणेशमूर्तिं प्रापूजयत् भक्तिसंयुतः ॥ 1॥ ध्याननिष्ठः सदा योगी तमेवाचिन्तयत् प्रभुम् । ततः कियति काले तं गणेशानो ययौ मुनिम् ॥ 2॥ न बुबोध स तं विप्रो ध्याननिष्ठतया यदा । तदा हृदि स्थितो ढुण्ढिर्गणेशेन प्रलोपितः ॥ 3॥ अन्तर्हितं हृदिस्थं तं गणेशं न ददशे ह । तदा भ्रान्त इवापश्यद्ददर्श गणपं बहिः ॥ 4॥ उत्थाय सहसा विप्रस्तं ननाम कृताञ्जलिः । विधिवत् पूजयामास विनायकमनामयम् ॥ 5॥ पूजयित्वा नमस्कृत्य तं तुष्टाव कृताञ्जलिः । सरोमाञ्चशरीरः सन् हर्षगद्गदया गिरा ॥ 6॥ पुलह उवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । विघ्नदात्रे ह्यभक्तानां गणेशाय नमो नमः ॥ 7॥ ब्रह्मणे ब्रह्मरूपाय निराकाराय ते नमः । साक्षिणे सर्वसंस्थायानादिसिद्धाय ते नमः ॥ 8॥ अनामयाय देवायाऽप्रतर्क्याय महौजसे । वक्रतुण्डाय वै तुभ्यं हेरम्बाय नमो नमः ॥ 9॥ स्वानन्दवासिने तुभ्यं भक्तसंरक्षकाय च । योगानां पतये चैव योगदायिन्नमो नमः ॥ 10॥ शान्ताय शान्तरूपाय शान्तीनां पतये नमः । भक्तेभ्यः शान्तिदात्रे च योगशान्ताय ते नमः ॥ 11॥ नानावताररूपाय जगदाधारमूर्तये । सुरासुराणामीशाय सर्वगाय नमो नमः ॥ 12॥ सर्ववन्द्याय वै तुभ्यं सर्वादौ संस्थिताय च । (##Page ## खं\. 2 a\. 18 पान 41) सर्वान्त एकरूपाय मध्ये नानास्वरूपिणे ॥ 13॥ आदिमध्यान्तहीनाय सृष्टिस्थित्यन्तकारिणे । अनन्तोदरसंस्थाय लम्बोदर नमोऽस्तु ते ॥ 14॥ गजवक्त्राय वै तुभ्यं गजाकाराय ते नमः । गजकर्णाय पूर्णाय गजानन नमोऽस्तु ते ॥ 15॥ मूषकध्वजरूपाय मूषकारूढरूपिणे । पाशाङ्कुशधरायैव स्तुताय च विभूतिभिः ॥ 16॥ चतुर्भुजधरायैव चतुर्वर्गमयाय च । ब्रह्मभूतस्वरूपाय देहधारिन्नमो नमः ॥ 17॥ यं वेदवादिनः स्तोतुं वेदाः साङ्गाश्च योगिनः । शिवविष्णुमुखा देवा न समर्था भवन्ति वै ॥ 18॥ तं कथं स्तौमि देवेशं योगरूपमयं प्रभुम् । अतो वै प्रणमामि त्वां प्रसन्नो भव सर्वदा ॥ 19॥ वरं मे देहि योगात्मन् तेन तुष्टो भवाम्यहम् । तव भक्तिं दृढां ढुण्ढे व्यभिचारविवर्जिताम् ॥ 20॥ एवमुक्त्वा मुनिस्तत्र ननर्त प्रेमविह्वलः । तं भक्तिरससंयुक्तमुवाच गणनायकः ॥ 21॥ गणेश उवाच । मदीया सुदृढा भक्तिर्व्यभिचारविवर्जिता । भविष्यति महायोगिन् तव चानन्ददायिका ॥ 22॥ यदा मे स्मरणं त्वं वै करिष्यसि महामते । तदा मां द्रक्ष्यसि ब्रह्मन् संस्थितं तव सन्निधौ ॥ 23॥ भवत्कृतं मदीयं यत्स्तोत्रं भक्तिप्रदं भवेत् । भुक्तिमुक्तिप्रदं प्रोक्तं शान्तियोगप्रदायकम् ॥ 24॥ यः पठिष्यति वै मर्त्यः शृणुयात्सर्वसौख्यभाक् । भविष्यति न सन्देहो यथा त्वं स तथा भवेत ॥ 25॥ मुद्गल उवाच । एवमुक्त्वा गणाधीशस्तत्रैवान्तर्दधे प्रभुः । पुलहस्तत्र सन्तस्थावभजत्तं गणाधिपम् ॥ 26॥ मृगरूपधरस्तत्र भरतः पृथिवीपतिः । संस्थितस्तत्र शुश्राव पूर्णं ज्ञानं विधानतः ॥ 27॥ ब्रह्मणा कथितं यच्च पुलहाय सुधीमते । तदेव तेन भूपेन धृतं स्वहृदि सर्वदा ॥ 28॥ मनसि ध्यानसंयुक्तो बभूव मृगदेहजः । गणेशस्य सदा हृष्टस्तत्र वासं चकार सः ॥ 29॥ ततस्तेन च सङ्गीतं तच्छृणुष्व प्रजापते । अहो विघ्नो महाघोरो मया प्राप्तः सुदुर्जयः ॥ 30॥ राज्यं त्यक्त्वा वने नित्यं संस्थितोऽहं हरिं स्मरन् । तत्रापि मृगसङ्गेन सञ्जातो मृगरूपधृक् ॥ 31॥ विष्णुमुख्यामरेशाना विघ्नयुक्ता न संशयः । तत्र कोऽहं मनुष्यो वै जयन् वै विनमुल्बणम् ॥ 32॥ विघ्नराजप्रसादेन विघ्नं निघ्नन्ति दुर्जयम् । शिवविष्ण्वादयः सर्वे जन्तवश्च तथा परे ॥ 33॥ धन्या भक्तिर्मत्कृता या वैष्णवी परमाद्भुता । यया संस्कारसंयुक्तं सम्प्राप्तं ज्ञानमुत्तमम् ॥ 34॥ गाणपत्यो महायोगी दृष्टो वै पुलहो मया । अहो भाग्यमहो भाग्यं मदीयं परमं मतम् ॥ 35॥ येनाहं गाणपत्यानां सङ्गे तिष्ठामि नित्यशः । विघ्नहीनः स्वभावेन भजामि गणनायकम् ॥ 36॥ एवं गणेशभक्त्या वै संयुतो मृगसत्तमः । कालेन गणपं ध्यात्वा देहत्यागं चकार ह ॥ 37॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भरतमृगदेहत्यागो नामाष्टादशोऽध्यायः ॥ 2\.18 \section{2\.19 चौरवधो नामैकोनविंशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । आङ्गिरसकुले विप्रो बभूव मुनिसत्तमः । ततः पुत्रोऽभवत्तस्य भरतो नृपसत्तमः ॥ 1॥ तत्रापि सङ्गभीतोऽसौ ज्ञानयुक्तो महामुनिः । गणेशं मनसा ध्यायन् संस्थितो मुनिसन्निधौ ॥ 2॥ तत्र वेदादिषु प्रोक्तं गणेशस्य महात्मनः । स्तवनं संश्रुतं ज्ञानं तेन पूर्वं दृढं कृतम् ॥ 3॥ जडवत्सङ्गसम्भीतो बभूव ब्राह्मणोत्तमः । चातुर्यं सकलं तेन गोपितं सर्वसन्निधौ ॥ 4॥ विवाहादिभयात् सर्वं जडत्वं सम्प्रकाशितम् । मूर्खवच्चेष्टया तत्र बालभावेन तिष्ठता ॥ 5॥ तस्योपवीतदानं स चकाराङ्गिरसो मुनिः । पश्चात् सन्ध्यादिकं कर्म शौचाचारमशिक्षयत् ॥ 6॥ पित्रा कथितमत्यन्तं न जग्राह महामतिः । अन्यथा स चकारापि ताडितो यदि योगिपः ॥ 7॥ हस्तं धृत्वा पिता तस्य कारयामास वैदिकम् । सर्वमाचमनाद्यं च तथा तेन कृतं किल ॥ 8॥ पुनः पित्रा च सम्पृष्टं न सस्मार तदा स्वयम् । जडवत्सर्व आचारस्त्यक्तस्तेन महात्मना ॥ 9॥ ततस्तस्य कृतं नाम सर्वैर्लोकैः प्रजापते । जड इत्येव सततं कथ्यते यत्र तत्र तैः ॥ 10॥ तत्रादरापमानादि तिरस्कारादिकं महत् । सम्बभूव च तेनापि जडवत्त्यक्तमेव च ॥ 11॥ लोकाः सर्वेऽवदंस्तत्र ज्ञानमस्य न निश्चितम् । निन्दास्तुत्यादिकं सर्वं महामूर्खेण सह्यते ॥ 12॥ जडत्वादिकदोषेण विवाहादिकमस्य च । न कृतं जनकेनैव तेनानन्दमवाप सः ॥ 13॥ ततः कालेन निधनं गतस्तस्य पिता मुनिः । माता सती गुणयुता सहगा सम्बभूव ह ॥ 14॥ मातुः सपत्नीजाताश्च भ्रातरो नव चाऽभवन् । तेषामधीनतां यातो द्विजोऽसौ शान्तियोगधृक् ॥ 15॥ भ्रातृपत्न्यो मदोत्सिक्ताश्चक्रुः स्नेहं न चाल्पकम् । उच्छिष्टं कुत्सितं चान्नं ज्वलितं तद्ददुस्तुषम् ॥ 16॥ वस्त्राद्यैर्भ्रातरः सर्वे भाषणैः सत्कृतं न तम् । चक्रुः स्नेहं परित्यज्य कुलपांसुं वदन्ति ते ॥ 17॥ तथाप्यमृतवत्सर्वं कुत्सितं क्लिन्नदग्धकम् । अन्नं बभक्ष योगीशश्चीरवस्त्रैः समावृतः ॥ 18॥ तदपि भातृजायास्ता अन्नं तस्मै च नो ददुः । द्वित्रिवासरमध्ये स एकभुक् चाऽभवन्मुनिः ॥ 19॥ क्षुधया पीडितो योगी गाणपत्यः प्रजापते । भ्रमन्नन्नार्थमत्यन्तं गेहे गेहे विचक्षणः ॥ 20॥ तत्र लोकैः स्वकार्यार्थे गृहीतो यत्र तत्र सः । चकार सकलं कार्यं तेषामन्नार्थमादरात् ॥ 21॥ ततस्ते हर्षिताः सर्वे वस्त्रान्नादिकमादरात् । ददुः सोऽपि प्रसन्नात्मा कर्मकारोऽभवत् स्वयम् ॥ 22॥ ततस्तैर्भ्रातृभिर्दृष्टं तमानीय स्वके गृहे । स्वकर्मकारिणं चक्रुर्भ्रातरो हर्षसंयुताः ॥ 23॥ तदपि भ्रातृजायास्ता कुत्सितान्नं ददुस्तुषम् । सुधासमं बभक्षान्नं सोऽपि भावं प्रदर्शयन् ॥ 24॥ कदाचित्पक्वशालीनं क्षेत्रेषु स्थापितो मुनिः । भ्रातृभी रक्षणार्थं स रात्रौ वै दिवसे प्रभो ॥ 25॥ तत्राऽयं संस्थितो विद्वांस्तत्तथैव चकार च । (##Page ## खं\. 2 a\. 20 पान 43) अन्नार्थं देहभावज्ञः सुखदुःखादिके समः ॥ 26॥ तत्र चित्रमभूद्यत्तु तत् शृणुष्व प्रजापते । चौराणां स्वामिना देवी भद्रकालीति संस्तुता ॥ 27॥ लभेद्यदि मम द्रव्यं विपुलं च जगन्मयि । तदा पुरुषरूपं ते दास्यामि पशुमुत्तमम् ॥ 28॥ द्रव्यं तस्य तथा प्राप्तं तेन सम्प्रेषिताः स्वकाः । चौरा रात्रौ श्रमैर्युक्तास्तत्राजग्मुर्यदृच्छया ॥ 29॥ तं गृहीत्वा बलात्सर्वे जग्मुः स्थानं स्वकं खलाः । योगिना देहप्रारब्धं तदा ज्ञातं च तादृशम् ॥ 30॥ तत्र चौराधिपेनैव सत्कृतः पूजनादिभिः । भोजनं स चकारापि स्वादु विपेन्द्रसत्तमः ॥ 31॥ तं पुरस्कृत्य वादित्रैर्निनदद्भिर्ययौ खलः । देवीसन्निधिमानन्दात् पूजितं परमादरात् ॥ 32॥ पूजयित्वा महाकाली ततस्तं मुनिपुङ्गवम् । पुरस्कृत्यासिना हन्तुं नग्नं खड्गं चकार सः ॥ 33॥ मरणं देहभावस्य दृष्ट्वाऽसौ योगिसत्तमः । न किञ्चित् क्षुब्धवांस्तत्र सस्मार गणपं हृदि ॥ 34॥ अद्यैव पतितो देहोऽथवाऽस्तु चिरजीविकः । तत्र किं कारणं मे वै गजानन नमोऽस्तु ते ॥ 35॥ एतस्मिन्नन्तरे तत्र देवी कोपसमन्विता । गाणपत्या महाकाली निःसृता मूर्तिमध्यतः ॥ 36॥ खड्गं चौराधिपस्याऽपि हस्ताज्जग्राह लीलया । तेन तस्य शिरश्छित्वा पपौ रुधिरमुत्तमम् ॥ 37॥ अन्ये समागताश्चौरास्तेऽपि खड्गेन नाशिताः । चिक्रीड स्वगणैर्देवी गणेशस्तवतत्परा ॥ 38॥ तां प्रणम्य ययौ दक्ष बभ्राम परितस्तु सः । स्वेच्छाचारी महायोगी भिक्षाशी गणपं स्मरन् ॥ 39॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते चौरवधो नामैकोनविंशोऽध्यायः ॥ 2\.19 \section{2\.20 जडभरतरहूगणमिलनो नाम विंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । सिन्धुदेशाधिपो राजा रहूगण इति स्मृतः । पूर्वसंस्कारयोगेन ह्यन्तर्निष्ठो बभूव ह ॥ 1॥ राजा शान्त्यर्थमत्यन्तं यत्नवान प्राप तां न सः । ययौ गङ्गासमीपस्थं कपिलाश्रममादरात् ॥ 2॥ गौतम्या दक्षिणे कूले श्रुतवान् द्विजपुङ्गवात् । निर्जगाम पुराद्राजा शिबिकायां समास्थितः ॥ 3॥ गच्छन्मार्गे त्वरायुक्तः श्रान्तवाहो महीपतिः । धृत्वाऽन्यान्योजयामासुर्वाहार्थं स्वजनास्तदा ॥ 4॥ तत्र दैवप्रसङ्गेन समालब्धं महामुनिम् । आङ्गिरसवरं तं ते चक्रुवार्हकमञ्जसा ॥ 5॥ ज्ञात्वा देहं महायोगी प्रारब्धाधीनमादरात् । वाहको नृपतेर्दक्ष बभूव विगतज्वरः ॥ 6॥ अहिंसापरमो योगी मार्गे जन्तुमवेक्ष्य सः । स्वपादक्षेपणं तत्र चकार प्राणिवर्जिते ॥ 7॥ तेन सर्वे बभूवुश्च वाहका मन्दगामिनः । दोलायिता च शिबिस्का तया राजा सुदुःखितः ॥ 8॥ (##Page ## खं\. 2 a\. 20 पान 44) ततः क्रोधसमाविष्टो रहूगण उवाच तान् । सम्यक् च शिबिकां वाहा वहध्वं सुप्रयत्नतः ॥ 9॥ ततो भीताश्च ते सर्व तमूचुरधुना नृप । आनीतः सुदुरात्मायं यथा चलति मद्यपः ॥ 10॥ ततो राजा महात्मानमुवाच शठ किं त्वया । उन्मत्तवद्गतिर्दुष्टा क्रियते मम सन्निधौ ॥ 11॥ ततो भाविबलेनासावाङ्गिरस उवाच ह । ज्ञात्वा तं योगमिच्छन्तं पात्रभूतमनादरात् ॥ 12॥ जडभरत उवाच । मायामयमिदं सर्वं भ्रान्तिरूपमसत्यकम् । तत्र राजजनानां वै जनः कुत्र प्रदृश्यते ॥ 13॥ वयं द्वन्द्वं प्रेषयित्वा समभावेन संस्थिताः । शिक्षाकर्ता न भविताऽस्माकं राजा महाबलः ॥ 14॥ तेन किं योगमार्गं वै त्यक्त्वा तिष्ठेम साम्प्रतम् । तदधीना भवामः किमज्ञानेन वदत्ययम् ॥ 15॥ इत्युक्त्वा मौनमास्थाय शिबिकां पूर्ववद्वहन् । आङ्गिरसो महायोगी चचाल गणपं भजन् ॥ 16॥ राजा श्रुतं महावाक्यं योगग्रन्थितमुत्तमम् । भयभीतश्च तेनासावुत्पपात महीतले ॥ 17॥ दृष्ट्वा तं मलिनं विप्रं यज्ञोपवीतसंयुतम् । बिभ्राणं चीरवसनं ब्रह्मतेजः सनातनम् ॥ 18॥ प्रणनाम स साष्टाङ्गं कृताञ्जलिपुरः स्थितः । जगाद भयभीतो वै रहूगणः स धर्मवित् ॥ 19॥ रहूगण उवाच । क्षमापराधमतुलं मम ब्रह्मन् दयानिधे । अज्ञानेन कृतं कर्म किं विप्रोऽसि वदस्व माम् ॥ 20॥ अवधूता महात्मानश्चरन्ति यत्र कुत्र वै । तथा त्वमपि मे भासि यज्ञोपवीतधारक ॥ 21॥ कपिलः किं नारदश्चाङ्गिरा पुलहकः क्रतुः । दत्तो वा याज्ञवल्क्यश्च वद मां करुणानिधे ॥ 22॥ अहं बिभेमि विपेन्द्र ब्राह्मणानामधर्षणात् । न ब्राह्मणसमं किञ्चिद्दैवतं सचराचरे ॥ 23॥ साक्षात् परमेश्वरस्याऽपि तनवो ब्राह्मणा मताः । कर्माधाराश्च ज्ञानानामाधारा ब्रह्मधारकाः ॥ 24॥ ब्राह्मणस्य मुखेनैव यच्छ्रुतं तत्समागतम् । देवस्थानेषु देवानामुदरे नात्र संशयः ॥ 25॥ ब्राह्मणेभ्यश्च यद्दत्तं तदक्षयपदप्रदम् । उद्धाराय जनानां वै ब्राह्मणाः सम्मताः किल ॥ 26॥ मन्त्राधीना देवगणा मन्त्रा विप्राधीना मताः । देवानां जीवनं सर्वं द्विजाधीनं च तेन वै ॥ 27॥ मन्त्रहीनं च यत्कर्म निष्फलं जायते किल । कर्माधीनं जगत् सर्वमतो ब्राह्मणमूलकम् ॥ 28॥ कर्मनिष्ठास्तपोनिष्ठा ज्ञाननिष्ठा द्विजोत्तमाः । योगिनश्च भवन्तीह तारका जगति स्थिताः ॥ 29॥ सर्वेषां गुरवो विप्रा ज्ञानदास्तेन सम्मताः । साक्षाद् ब्रह्मस्वरूपा वै ब्राह्मणा नात्र संशयः ॥ 30॥ तेषां हेलनमात्रेण पतन्ति शिवमुख्यकाः । सेवनेन च तेषां वै सर्वं स लभते जनः ॥ 31॥ ब्राह्मणानां च शापेन विष्णुमुख्या सुरेश्वराः । पतिता ह्यवतारेषु पुनः संस्थापिता द्विजैः ॥ 32॥ अतो बिभेमि विप्रेश वद कस्त्वं महामते । विष्णुशिवादिदेवेभ्यस्तथाऽहं न बिभेमि वै ॥ 33॥ एवमुक्त्वा पुनः पादौ गृह्य तं प्रणनाम सः । (##Page ## खं\. 2 a\. 21 पान 45) पादपद्मे शिरः स्थाप्य रुरोद भयविह्वलः ॥ 34॥ ततोऽसौ करुणाविष्टो जडभरतस्तमब्रवीत् । उत्थाप्य नृपशार्दूलं प्रश्रयाऽवनतं वचः ॥ 35॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते जडभरतरहूगणमिलनो नाम विंशतितमोऽध्यायः ॥ 2\.20 \section{2\.21 रहूगणसिद्धिप्राप्तिवर्णनं नामैकविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ जडभरत उवाच । आह माङ्गिरसो नाम जडभरतः प्रकथ्यते । स्वायम्भुवश्च भरतोऽधुना जडश्च तेन वै ॥ 1॥ मा चिन्तां कुरु राजर्षे ह्यज्ञानेन त्वया कृतम् । हेलनं मम देहस्य पापदं न भविष्यति ॥ 2॥ गच्छ राजन्यथेच्छ त्वं मत्तो वै न भयं तव । गमिष्यामि स्वतन्त्रोऽहं प्रारब्धेन नियन्त्रितः ॥ 3॥ मुद्गल उवाच । तस्य योगीन्द्रमुख्यस्य श्रुत्वा वचनमुत्तमम् । रहूगण उवाचाथ तं प्रणम्य महायशाः ॥ 4॥ रहूगण उवाच । धन्यं कुलं मदीयं वै पितरौ ज्ञानमाश्रमः । तपो विद्या यशो दानं तवाङ्घ्रियुगदर्शनात् ॥ 5॥ अहं सिन्धुमहीपालो रहूगण इति स्मृतः । राज्यादिविषयं त्यक्त्वा निःसृतो मुनिसत्तम ॥ 6॥ शान्त्यर्थं कपिलं यामि गौतमीतीरवासिनम् । त्वं साक्षाद् ब्रह्मरूपश्च दैवेन दर्शनं गतः ॥ 7॥ मां शिष्यं तारय मुने योगबोधेन सत्तम । साक्षात् शान्तिं वद विभो यया शान्तो भवाम्यहम् ॥ 8॥ तस्य तद्वचनं श्रुत्वा कृपया परया युतः । जगाद तं नृपेन्द्रं स आङ्गिरसो महाद्युतिः ॥ 9॥ शृणु राजन् त्वया पृष्टं वेदगुह्यं च दुर्गमम् । कथयामि तथापि त्वां योगशान्तिकरं परम् ॥ 10॥ देहश्चतुर्विधः प्रोक्तस्तत्र देही चतुर्विधः । भ्रान्त्या भिन्नत्वमाश्रित्यैकोऽपि भाति तदात्मकः ॥ 11॥ देहानां ब्रह्म यत्प्रोक्तं बिन्दुमात्रं च दृश्यते । देहीनां ब्रह्मरूपं वै सोऽहं मात्रात्मकं किल ॥ 12॥ तयोः संयोग एवाऽसौ बोधात्मक उदाहृतः । स्वतोत्थानमिदं ब्रह्म विकल्पाद्विविधं मतम् ॥ 13॥ बोधनाशे महीपाल उत्थानं जायते न च । साङ्ख्यरूपं हि तद्ब्रह्म केवलं स्वसुखे रतम् ॥ 14॥ यत्र परसुखं नास्ति तत्र वै स्वसुखं कथम् । ततः परत उत्थानयुक्तं ब्रह्म प्रकीर्तितम् ॥ 15॥ तत्रोत्थानस्य बीजं यत्स्थितं भिन्नात्मकं परम् । स्वसौख्यनिष्ठरूपं हि बोधहीनप्रभावतः ॥ 16॥ स्वतः परत उत्थानहीनं स्वानन्दवाचकम् । संयोगाभेदरूपं वै जानीहि नृपसत्तम ॥ 17॥ स्वानन्द पञ्चभेदं च स्वयं सर्वत्र संस्थितम् । सत्यासत्यसमं चेति नेतिरूपं चतुर्थकम् ॥ 18॥ स्वतः परत उत्थानमेतन्नाम प्रकीर्तितम् । तयोरनुभवो यः स्यात्तस्य रूपं तदेव च ॥ 19॥ (##Page ## खं\. 2 a\. 22 पान 46) ताभ्यां नानाविधं ब्रह्मान्नादि वेदे प्रकीर्तितम् । जगन्नानाविधं तद्वज्जानीहि नृपसत्तम ॥ 20॥ नामरूपमयं सर्वमसत्यं परिकीर्तितम् । शाक्तं ब्रह्म समाख्यातं वेदे वै वेदवादिभिः ॥ 21॥ नामरूपात्मकं यत्तत्सदा खण्डमयं स्मृतम् । अमृतं सौरमात्मा तद्ब्रह्म सर्वप्रकाशकम् ॥ 22॥ तयोरभेदकर्ताऽसौ विष्णुरानन्दसंज्ञितः । द्वयोः समं च तद्ब्रह्म भावाभावमयं परम् ॥ 23॥ त्रिभिर्हीनं तुरीयं यन्नेति कर्ता शिवः स्मृतः । अव्यक्तं मोहहीनं यत् स्वाधीनं ब्रह्म तन्मतम् ॥ 24॥ चतुर्णां चैव संयोगो यत्राभेदमयः स्मृतः । स एव स्वस्वरूपाख्यो मायायुक्तो विनायकः ॥ 25॥ संयोगनाशकारी चायोगः सर्वत्र समन्तः । निर्मायिको गणेशः स कथितो योगिभिर्नृप ॥ 26॥ अयोगे योगिनां राजन्निवृत्तिरुपजायते । स्वकीयभेदहीनत्वात्तद्ब्रह्मायोगसंज्ञकम् ॥ 27॥ अत एव स्वनाशाख्यनिवृत्या तच्च लभ्यते । मायया सर्वसंयोगे तद्धीनं ब्रह्म तत् स्मृतम् ॥ 28॥ अयोगश्चैव संयोगो योगे तौ न प्रपश्यति । तदेव गणनाथो हि योगशान्तिमयः स्मृतः ॥ 29॥ मायायुक्तश्च मायावी मायाहीनश्च केवलः । तदेव भ्रान्तिमात्रं यत्त्यक्तव्यं योगिभिः सदा ॥ 30॥ चित्तं पञ्चविधं प्रोक्तं तदैश्वर्यं महामते । मोहदं द्विविधं त्यक्त्वा शान्तिरूपो भविष्यसि ॥ 31॥ एवमुक्त्वा महायोगी विरराम प्रजापते । सोऽपि तं प्रणनामाथ राज्यं त्यक्त्वा वनं ययौ ॥ 32॥ एवं रहूगणो राजा साधयित्वा विधानतः । शान्तिं प्राप्तो महातेजा गाणपत्यो बभूव ह ॥ 33॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते रहूगणसिद्धिप्राप्तिवर्णनं नामैकविंशोऽध्यायः ॥ 2\.21 \section{2\.22 जडभरतचरितं नाम द्वाविंशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । तत आङ्गिरसो योगी विचचार महीतले । मयूरेशस्य स क्षेत्रं आययौ दैवयोगतः ॥ 1॥ तत्र पूर्वावतारं च गणेशस्य महात्मनः । दृष्ट्वा ज्ञात्वा स्थितस्तं स ध्यायन्नेकत्र मूढवत् ॥ 2॥ वर्षमात्रे गते तस्य दर्शनार्थं ययौ स्वयम् । गणेशो मूषकारूढः सिद्धिबुद्धिसमन्वितः ॥ 3॥ तं दृष्ट्वा प्रणनामादौ तुष्टाव प्राञ्जलिः प्रभुम् । रोमाञ्ची साश्रुनेत्रः स भक्तिभावनिमज्जितः ॥ 4॥ जडभरत उवाच । नमः शान्तिस्वरूपाय शान्तिदाय कृपालवे । विघ्नेशाय नमस्तुभ्यं हेरम्बाय नमो नमः ॥ 5॥ सिद्धेः पते च तद्दात्रे भक्तानां भयभञ्जन । भक्तिप्रियाय वै तुभ्यं भक्तभक्ताय ते नमः ॥ 6॥ (##Page ## खं\. 2 a\. 22 पान 47) बुद्धेः पते धियो दात्रे सर्वविद्याकलात्मने । ज्ञानरूपप्रकाशाय गणेशाय नमो नमः ॥ 7॥ मूषकारूढ वै तुभ्यं चतुर्बाहुधराय च । स्वानन्दवासिने देव वक्रतुण्डाय ते नमः ॥ 8॥ नानाविहारयुक्तायानन्तरूपाय ते नमः । अमेयाय सदायोगशान्तिस्थाय नमो नमः ॥ 9॥ धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः । वेदादौ गोचरोऽयं न कृपया सहसाऽऽगतः ॥ 10॥ मया किं ते कृतं देव दर्शनार्थं किमागतः । भक्त्या समं न किञ्चित्ते प्रियं ज्ञातं मयाधुना ॥ 11॥ भक्त्या त्वां हृदि सन्ध्यायन् संस्थितो जडवत्प्रभो । त्वमेव मोहितो भक्त्या मम सन्न्निधिगः कृतः ॥ 12॥ अहो भक्तिसमं किञ्चिन्नैव दृष्टं न च श्रुतम् । यया त्वं शान्तियोगस्थो मोहितः सहसाऽऽगतः ॥ 13॥ त्वदीयांशसमुत्पन्नं सकलं ब्रह्मनायक । किं ददामि गणेशान येन तुष्टो भविष्यसि ॥ 14॥ अतस्त्वां नमनं कुर्वे देहोऽयं ते निवेदितः । वरं देहि महाबाहो येन तृप्तो भवाम्यहम् ॥ 15॥ भक्तिं दृढां त्वच्चरणे व्यभिचारविवर्जिताम् । देहि नाथ दयासिन्धो नान्यद् याचे कदाचन ॥ 16॥ एवमुक्त्वा गणाध्यक्षं ननाम स पुनः पुनः । प्रेम्णा ननर्त योगीन्द्रस्तमुवाच गणाधिपः ॥ 17॥ गणेश उवाच । भविता सुदृढा भक्तिर्मम ते मुनिसत्तम । व्यभिचारविहीना ते न चाङ्गिरस संशयः ॥ 18॥ त्वया कृतमिदं स्तोत्रं मदीयं योगशान्तिदम् । भविष्यति महाभाग मम प्रीतिकरं परम् ॥ 19॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठकः । शृणुयात्तस्य तद्वच्च भविष्यति न संशयः ॥ 20॥ एवमुक्वान्तर्दधेऽसौ गणनाथः प्रजापते । स मुनिर्भक्तिसंयुक्तोऽभवत्तत्रैव संस्थितः ॥ 21॥ अन्ते गणेशरूपोऽसौ जातो योगीन्द्रसत्तमः । गुहा तत्र प्रसिद्धा वै वर्ततेऽद्य महामुनेः ॥ 22॥ गणेशोत्तरभागे च सम्मुखे क्रोशदूरकम् । स्थानमाङ्गिरसस्याऽपि भरतस्य जडात्मनः ॥ 23॥ कुर्वन्ति दर्शनं तस्य तत्र ये मानवादयः । तेषां मुक्तिर्भवेद्दक्ष शाश्वती नात्र संशयः ॥ 24॥ चरितं भरतस्येदं कथितं परमाद्भुतम् । शृणुयाद्यो नरो भक्त्या पठेद्वा भुक्तिमुक्तिदम् ॥ 25॥ एवमाद्याश्च राजानः प्रियव्रतकुलेऽभवन् । उत्पन्नाः सर्वधर्मज्ञा नानादेवपरायणाः ॥ 26॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते जडभरतचरितं नाम द्वाविंशोऽध्यायः ॥ 2\.22 (##Page ## खं\. 2 a\. 23 पान 48) \section{2\.23 ध्रुवचरित्रं नाम त्रयोविंशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । स्वायम्भुवमनोः पुत्र उत्तानपादसंज्ञितः । स राज्यं मध्यदेशस्य चक्रे वै धर्मसंयुतः ॥ 1॥ तस्य भार्ये प्रविख्याते सुनीतिः सुरुचिस्तथा । सुनीत्यां च ध्रुवो जज्ञे सुरुच्यामुत्तमस्ततः ॥ 2॥ सुरुच्या स्ववशं नीतो तया राजा विमोहितः । सुनीतिं मन्यते न स्म मनसाऽपि प्रजापते ॥ 3॥ एकदा ध्रुवपुत्रश्चाययौ राज्ञः समीपकम् । आरोढुमिच्छन्नुत्सङ्गे संस्थितस्तस्य सन्निधौ ॥ 4॥ तत्रावमानितस्तेन सुरुच्या दुष्टभावतः । ततो ध्रुवो वनं दक्ष जगाम क्रोधसंयुतः ॥ 5॥ मार्गे वै गच्छतस्तस्य नारदो दृष्टिमागतः । तं ननाम महाबुद्धिर्बालोऽयं धर्मधारकः ॥ 6॥ वृत्तान्तमखिलं ज्ञात्वा नारदेन महात्मना । उपदिष्टो महामन्त्रो विष्णोश्च द्वादशाक्षरः ॥ 7॥ नारदं स प्रणम्याऽऽदौ मथुरायां ययौ ततः । तपश्चकार तत्राऽसौ ध्यायन्विष्णुं सनातनम् ॥ 8॥ सहस्रवर्षमत्यन्तं तताप परमं तपः । प्रसन्नो भगवांस्तत्र तं ययौ भक्तिभावतः ॥ 9॥ ददौ राज्यमखण्डं वै पृथिव्याः परमाद्भुतम् । अन्ते स्वर्गस्य राज्यं च पदं विष्णोर्ध्रुवात्मकम् ॥ 10॥ ततः स्वगृहमागत्य ननाम पितरौ ध्रुवः । तं राजा मानयामास बहुलं तेजसा युतम् ॥ 11॥ कालेन तं ध्रुवं राजा चकार स नराधिपः । वनं ययौ महातेजास्तताप परमं तपः ॥ 12॥ तत्रागत्य च गाणेशो नारदस्तमुवाच सः । भेदाभेदादिहीनं त्वं गणेशं भज पार्थिव ॥ 13॥ शिवविष्ण्वादयो देवा योगिनः सनकादयः । वसिष्ठाद्या ऋषिगणा भजन्ते तं न संशयः ॥ 14॥ न गणेशं विना शान्तिर्लभ्यते नात्र संशयः । स्वायम्भुवादिभूपालैः सेवितो गणनायकः ॥ 15॥ एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरम् । राजा मन्त्रप्रभावेण गाणपत्यो बभूव ह ॥ 16॥ मरणे गणनाथं वै सस्मार स नृपोत्तमः । सायुज्यं गणनाथस्य प्राप्तं तस्य महात्मनः ॥ 17॥ ध्रुवो राज्यं चकाराथ धर्मयुक्तो महीपतिः । जगाम सहसा तत्र नारदः करुणानिधिः ॥ 18॥ तं दृष्ट्वा प्रणनामाऽसौ पूजयामास भक्तितः । स्वगुरुं पूर्णभावेन कृताञ्जलिपुटः स्थितः ॥ 19॥ तमुवाच महायोगी नारदो दिव्यदर्शनः । स्वशिष्यं भक्तिसंयुक्तं दयया च दयानिधिः ॥ 20॥ नारद उवाच । शृणु ध्रुव वचो रम्यं विकुण्ठादागतोऽधुना । विष्णुना प्रेषितोऽहं वै तव हेतोर्महामते ॥ 21॥ मयूरेशस्य यत्क्षेत्रं भुवि ब्रह्ममयं परम् । तत्र गत्वा महायात्रां कुरु त्वं विधिवत्सुत ॥ 22॥ तेनाक्षयपदं ते वै भविष्यति मदीयकम् । अन्यथा विघ्नसंयुक्तः पतिष्यसि न संशयः ॥ 23॥ अन्यच्च कथितं तेन विष्णुना करुणावता । एकाक्षरं गणेशस्य महामन्त्रं जपेति वै ॥ 24॥ तेन मन्त्रप्रभावेण लये ब्रह्मदिनात्यये । लयं ध्रुवपदं गच्छेत्तदा त्वं शान्तिमेष्यसि ॥ 25॥ ब्रह्मणि ब्रह्मभूतश्च भविष्यसि न संशयः । अन्यथा योगशान्तिं त्वं न प्राप्स्यसि कदाचन ॥ 26॥ (##Page ## खं\. 2 a\. 24 पान 49) ततस्तं नारदो योगी ददौ मन्त्रं विधानतः । एकाक्षरं गणेशस्य राजा सिद्धो बभूव सः ॥ 27॥ मयूरेशस्य वै क्षेत्रे ध्रुवः सद्यः समागतः । चकार विधिवद्यात्रां द्वाराणां चिह्नसंयुताम् ॥ 28॥ गणेशं स्थापयामास ब्राह्मणैर्मन्त्रकोविदैः । अर्धक्रोशे गणेशात् नापूर्वद्वारसमीपगम् ॥ 29॥ देवालयं चकाराऽसौ महामौल्यं सुविस्तृतम् । सुवर्णशिखरं रम्यं पूजितं वै सुभक्तितः ॥ 30॥ नाम तस्याऽकरोद्राजा तदा ध्रुवविनायकः । वर्षमासं निवासं च ध्रुवस्तत्र चकार ह ॥ 31॥ पश्चात् स्वनगरे गत्वा राज्यं चक्रे महाबलः । जगाम स्वर्गमन्ते स ध्रुवाख्यं ज्योतिषां धरम् ॥ 32॥ तस्मिन् गणपतिं ध्यायन् संस्थितोऽसौ महायशाः । ध्रुवस्थानस्य nAsheM.ate गतः स्वानन्दमञ्जसा ॥ 33॥ ध्रुवं विनायकं दृष्ट्वा भुक्तिं मुक्तिं सुनिश्चलाम् । लभते मानवस्तत्र श्रुत्वा ध्रौव्यमिदं तथा ॥ 34॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते ध्रुवचरित्रं नाम त्रयोविंशोऽध्यायः ॥ 2\.23 \section{2\.24 पृथुयशोवर्णनं नाम चतुर्विंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । dhruvasyAnvayasambhUtoM.agastejasvI महीपतिः । धर्मात्मा सर्वमान्यश्च पितृवत् पालकोऽभवत् ॥ 1॥ मृत्युकन्याऽभवद्भार्या राज्ञस्तस्य महात्मनः । तस्यां तस्मात् समुत्पन्नः पुत्रो वेनःसुदारुणः ॥ 2॥ तं पिता शिक्षयन् श्रान्तो न साधुरभवत् सुतः । राज्यं त्यक्त्वा वनं राजा दुःखयुक्तो जगाम ह ॥ 3॥ ततो राजविहीने च देशे चोराः प्रबभ्रमुः । तैर्लुण्ठितं जनानां स्म सर्वस्वं यत्र तत्र हि ॥ 4॥ प्रजाः सर्वा भयोद्विग्ना ब्राह्मणान् शरणं ययुः । ब्राह्मणइ राज्य आसिक्तः स वेनः पैतृके ततः ॥ 5॥ स राज्यं प्राप्य दुर्धर्षश्चोरान् हत्वा समन्ततः । राज्यं चकार देशेषु कम्पयन् वसुधातलम् ॥ 6॥ नयमार्गं परित्यज्य यथेच्छाचारकोऽभवत् । तेन वर्णाश्रमाचारसंयुता दुःखिताः कृताः ॥ 7॥ पुनस्ते तापसांस्तान्वै शरणं जग्मुरादरात् । तापसैर्वारितो वेनस्तानुवाच द्विजोत्तमान् ॥ 8॥ वेन उवाच । अहं पूज्यश्च सर्वेषां पालको नात्र संशयः । मां भजध्वं मुनीन्द्रा वै योगक्षेमकरं सदा ॥ 9॥ तस्य तद्वचनं श्रुत्वा कुपिता ब्राह्मणास्ततः । शापेन मारयामासुस्तं नृपं नयवर्जितम् ॥ 10॥ तस्याङ्गं वाममेवादौ ममन्थुर्नृपहेतवे । तस्मात् क्रूरः समुत्पन्नस्यस्य पापमयो नरः ॥ 11॥ ह्रस्वकायः श्यामवर्णः श्मश्रुलः पिङ्गलोचनः । तं दृष्ट्वा ब्राह्मणाः प्रोचुर्निषीदेति प्रजापते ॥ 12॥ ततो निषादनामाऽसौ जातस्तस्मै वनान्तरे । (##Page ## खं\. 2 a\. 24 पान 50) स्थानं ददुर्द्विजश्रेष्ठा निषादास्तत् समुद्भवाः ॥ 13॥ पुनश्च दक्षिणाङ्गं ते ममन्थुर्द्विजसत्तमाः । वेनस्य दम्पती तस्मात् समुद्भूतौ महौजसौ ॥ 14॥ विष्णोः कलायुतौ साक्षाद्ब्राह्मणान्नेमतुः पुरा । ब्राह्मणैर्नृपवर्यः स संसिक्तो राज्यकर्मणि ॥ 15॥ पृथुनामा महीपालो विख्यातोऽभूच्च मण्डले । स्वधर्मनिरतः साक्षात् क्षात्रधर्मप्रवर्तकः ॥ 16॥ तेन संवर्धिता लोका वर्णाश्रमयुता विधे । पुरे मुमुदिरे देशे यत्र तत्र सुसत्कृताः ॥ 17॥ गते कियति काले वै लोका अन्नविवर्जिताः । क्षुधया पीडिताः सर्वे तं नृपं शरणं ययुः ॥ 18॥ वेनस्याधर्मभावेन भूम्या सर्वं समाहृतम् । पुनर्दातुमशक्ता वै धर्मरूपे नराधिपे ॥ 19॥ लोकानां दुःखमाकर्ण्य कुपितोऽसौ नराधिपः । विचार्य धनुरादाय शरं श्रेष्ठं युयोज च ॥ 20॥ भूमिं हन्तुं मनश्चक्रे ह्याकर्णाकर्षितं धनुः । यावद्बाणं स चिक्षेप तावद्भीता वसुन्धरा ॥ 21॥ गोरूपेण भयोद्विग्ना यत्र तत्र पलायत । आत्तबाणो नृपः पश्चाद्ययौ यम इवापरः ॥ 22॥ शरणं नाऽपतद्भूमिस्तमेव शरणं ययौ । उवाच प्राञ्जलिर्भूत्वा नृपं कम्पसमन्विता ॥ 23॥ स्त्रियं मां गां कथं हंसि भूमिपाल वसुन्धराम् । शरणागतरूपां ते रक्ष क्षत्रकुलोद्भव ॥ 24॥ भूमेर्वचनमाकर्ण्य तां जगाद नृपोत्तमः । शृणु त्वां मारयिष्यामि मच्छासनपराङ्मुखीम् ॥ 25॥ जीवितुं चेच्छसि प्राज्ञे तदान्नं विविधं धरे । कुरु प्रकटरूपं त्वं सर्वकालं न संशयः ॥ 26॥ ततस्तं विनयं कृत्वा सा जगाद वसुन्धरा । मया ग्रस्ता समग्रा या ओषध्यश्च नृपात्मज ॥ 27॥ भक्षितास्ताः पुनर्दातुं कथं शक्ता भवामि भोः । अतस्त्वं मां समामादौ कुरु पार्थिवसत्तम ॥ 28॥ गोरूपाहं स्थिता भूप वत्सं कृत्वा स्वभावजम् । सकला दुग्धरूपेणौषधीस्ते प्रददाम्यहम् ॥ 29॥ दोहकः कल्प्यतां शीघ्रं तदा सर्वं शुभं भवेत् । अन्यथा मां महीपाल हनिष्यसि वृथा कथम् ॥ 30॥ तस्या वचनमाकर्ण्य धनुष्कोट्या नृपोत्तमः । पर्वतांश्चूर्णयामास समां भूमिं चकार ह ॥ 31॥ पुरग्रामादिकानां तु रचना रचिता ततः । तेनैव पृथुना दक्ष यथायोग्यं धरातले ॥ 32॥ तदादिर्नगराद्यानां रचना सम्प्रवर्तिता । पुत्रीत्वे स धरां चक्रे पृथ्वी नाम्नी ततोऽभवत् ॥ 33॥ मनुं वत्सं ततः कृत्वा दोहकश्चाऽभवत्स्वयम् । षड्रसान्नमयं दुग्धं दुदोह नृपसत्तमः ॥ 34॥ ततः सर्वे त्रिलोकस्था दुदुहुस्तां वसुन्धराम् । स्वस्वान्नमयदुग्धं ते जगृहुः परमादृताः ॥ 35॥ ब्रह्माणं वेदरूपं सुवत्सं कृत्वा बृहस्पतिः । दोहको दुग्धमादाय संस्थितो विगतज्वरः ॥ 36॥ रुद्रं वत्सं ततः कृत्वा दोहकः पिशितात्मकम् । कालाग्निरुद्रसंज्ञश्च दुदोह हरजीवनम् ॥ 37॥ विष्णुं वत्सं समादाय यजमानश्च दोहकः । यज्ञाधारमयं दुग्धं दुदोह खलु कर्मजम् ॥ 38॥ (##Page ## खं\. 2 a\. 25 पान 51) सूर्यं वत्सं चकारापि दोहको ध्रुव आदरात् । ज्योतिषां जीवनं दुग्धं दुदोह सकलं ततः ॥ 39॥ शेषं वत्सं च सङ्गृह्य दुदोहाऽपि च वासुकिः । सर्पाणामन्नरूपं वै दुग्धं दुग्धप्रियस्ततः ॥ 40॥ शिवं वत्सं प्रकल्प्यैव दोहको नन्दिकेश्वरः । विद्यात्मकं महद् दुग्धं दुदोह गतमत्सरः ॥ 41॥ एवं सर्वे च दुदुहुर्भूमिं गां पृथुभाविताम् । चराचरमया जीवा ईश्वराश्च प्रजापते ॥ 42॥ पृथुस्तां पूजयामास धरणीं धरणीप्रियः । पुत्रीत्वे पालिता हर्षात्सा स्थिता मुदिता तथा ॥ 43॥ एवं दुग्ध्वा धरित्रीं स पृथुः पृथुपराक्रमः । राज्यं चकार नीतिज्ञः पृथिव्यामेकराट् स्वयम् ॥ 44॥ ततो यज्ञांश्चकाराऽसौ शतसङ्ख्यान् महाबलः । अश्वमेधाभिधान् राजा भूरिदक्षिणसंयुतान् ॥ 45॥ तस्य यज्ञे स्वयं ब्रह्मा विष्णुः शङ्कर एव च । इन्द्राद्या आययुः सर्वे गन्धर्वाद्या महामते ॥ 46॥ ऋषयः कश्यपाद्याश्च शेषाद्या नागमुख्यकाः । जना नानाविधा जग्मुः सस्त्रीकाश्च विशेषतः ॥ 47॥ अन्त्ये यज्ञे समारब्धे शक्रश्चिन्तातुरो भृशम् । जटाचीरधरो भूत्वा तस्याश्चं सहसाऽऽहरत् ॥ 48॥ तस्य पुत्रेण सन्दृष्टस्तपस्वीति च मोचितः । हयं त्यक्त्वा भयोद्विग्नोन्तर्धानं तु चकार सः ॥ 49॥ पुनरस्थिधरो भूत्वा भस्मना लेपकारकः । जहाराश्वं तथा राजपुत्रेण न स ताडितः ॥ 50॥ एवं षड्वारमश्वं स सञ्जहार पुरन्दरः । ततस्तं हन्तुमुद्युक्तः पृथुः पृथुपराक्रमः ॥ 51॥ तं ब्रह्मा सान्त्वयामास महेन्द्रं न जघान ह । एकोनशतयज्ञान् स चक्रे वै तेजसा युतः ॥ 52॥ ब्रह्मणा नोदितः साक्षादिन्द्रस्तं प्रणनाम ह । पृथुर्वैरं समुत्सृज्य देवेन्द्रं तं प्रसस्वजे ॥ 53॥ सकलाः पूजितास्तेन देवाद्याः स्वस्थलं ययुः । सोऽपि राज्यं स्वधर्मस्थश्चक्रे वै पालयन् प्रजाः ॥ 54॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पृथुयशोवर्णनं नाम चतुर्विंशोऽध्यायः ॥ 2\.24 \section{2\.25 पृथुचरित्रं नाम पञ्चविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । जनानां धर्ममार्गं सो शिक्षयन्नृपसत्तमः । विष्णुरूपः स्वयं साक्षाद्विष्णुतुल्यपराक्रमः ॥ 1॥ संस्थितः स्वपुरे राजा लोकान् संरञ्जयन् प्रभो । तत्राऽऽजग्मुश्च योगीन्द्राः सनकाद्या विधेः सुताः ॥ 2॥ चत्वारः सूर्यसङ्काशाः सदा बालवयोन्विताः । पूर्वेषां पूर्वजा मान्या गतभ्रान्तय एव ते ॥ 3॥ तान् दृष्ट्वा सहसोत्थाय सम्भ्रमेण नरोत्तमः । ननाम दण्डवद्भूमौ शिरः संस्थाप्य पादयोः ॥ 4॥ उत्थाय तान् महाभक्त्या पाद्यार्घ्यैर्विष्टरादिभिः । अपूजयत्स विधिवत् हर्षितोऽत्यन्तभावतः ॥ 5॥ (##Page ## खं\. 2 a\. 25 पान 52) पादसंवाहनं तेषां चकार स्वयमादरात् । उवाच मधुरं वाक्यं पृथुर्वाक्यविशारदः ॥ 6॥ पृथुरुवाच । धन्येयं धरणी त्वद्य धन्यं नगरमुत्तमम् । मन्दिरं सत्कृतं सर्वं भवतामागमेन मे ॥ 7॥ धन्यो वंशो कुलं धन्यं पितरौ ज्ञानमाश्रमः । तपो विद्यादिकं मे च भवतां पाददर्शनात् ॥ 8॥ सनाथोऽहं कृतोऽनाथो भवद्भिर्नात्र संशयः । अनुग्रहः कृतोऽत्यन्तं विशेषेण दयालुभिः ॥ 9॥ पूर्वजन्मार्जितं मे किं फलितं पुण्यमुत्तमम् । अन्यथा दर्शनं न स्याद्भवतां ब्रह्मरूपिणाम् ॥ 10॥ निःस्पृहा योगनिष्ठा ये सर्वज्ञाः स्वपरायणम् । दृष्ट्वा कुर्वन्ति कार्यार्थमाज्ञां तस्य हिताय च ॥ 11॥ अत आज्ञां महाभागा मम कुर्वन्तु साम्प्रतम् । तयाऽहं कृतकृत्यश्च भवामि न च संशयः ॥ 12॥ मुद्गल उवाच । पृथोर्वचनमाकर्ण्य सनकाद्यास्तमब्रुवन् । तृप्ता भावेन तस्याथ योगीन्द्रा योगभाविताः ॥ 13॥ सनकाद्या ऊचुः । धन्योऽसि नृपवर्य त्वं पृथो पृथुपराक्रम । विनयं तेऽद्य दृष्ट्वा वै सन्तुष्टा वयमादरात् ॥ 14॥ न कार्यलिप्सया युक्ता वयं नग्ना महामते । दर्शनार्थं च ते याताः साधो स्वर्गे श्रुतं यशः ॥ 15॥ आज्ञां देहि गमिष्यामि ब्रह्मलोकं सनातनम् । कीर्तिः श्रुता तथा दृष्ट्वा तृप्ता हर्षसमन्विताः ॥ 16॥ तेषां तद्वचनं श्रुत्वा पृथुस्तान् विनयान्वितः । जगाद भक्तिसंयुक्तो योगीन्द्रान्नृपसत्तमः ॥ 17॥ पृथुरुवाच । भुक्तं राज्यं महाभागा नानाभोगसमन्वितम् । अधुना शान्तिसिध्यर्थं योगं ब्रूत तपोधनाः ॥ 18॥ पृथोर्वचनमत्यन्तं श्रुतं योगिभिरादरात् । पात्रं दृष्ट्वा महाभागा ऊचुस्तं ब्रह्म शाश्वतम् ॥ 19॥ सनकाद्या ऊचुः । धन्योऽसि नृपशार्दूल बुद्धिस्ते परमाद्भुता । निर्वेदं राज्यभोगेभ्यः सम्प्राप्ता पृथुलश्रवः ॥ 20॥ योगशान्तिमयं पूर्णं गाणेशं विद्धि भूमिप । तं भजस्व महाभक्त्या तया शान्तिं गमिष्यसि ॥ 21॥ एकदा स्म वयं सर्वे सङ्गताः शङ्करालयम् । वटमूले समासीनमद्राक्ष्म ध्यानसंस्थितम् ॥ 22॥ तं प्रणम्य स्थिताः सर्वे वयं विनयसंयुताः । स्तोत्रैस्तं बोधयन्तश्च ततः शर्वो बुबोध वै ॥ 23॥ त्यक्त्वा ध्यानं गणेशाय नम इत्यवदत्ततः । श्रुत्वा भ्रान्ता वयं तं स्म पृच्छामः संशयान्विताः ॥ 24॥ कोऽसौ गणाधिपः स्वामिन् कथं नमसि तं प्रभो । शिवः सहजरूपस्त्वं स्वाधीनः सततं मतः ॥ 25॥ अस्माकं वचनं श्रुत्वा शिवो हर्षसमन्वितः । जगाद ज्ञानमाद्यं यद्गाणपत्यं सुशान्तिदम् ॥ 26॥ शिव उवाच । ब्रह्म यत्कथ्यते वेदैः कथं तत्र प्रवर्तते । स्वाधीनं सहजं विप्राः पराधीनं त्रिधा भवेत् ॥ 27॥ कर्मयोगादिभेदेन वेदे वै वेदवादिभिः । नानाविधं वर्णितं यद्ब्रह्म तन्माययान्वितम् ॥ 28॥ कर्मणां सकलानां संयोगो ब्रह्मणि जायते । तेन कर्मात्मकं ब्रह्म तद्वद् ज्ञानात्मकं मतम् ॥ 29॥ समूहवाची शब्दश्च गण इत्यभिधीयते । बाह्यान्तरादिभेदानां संयोगे तु समूहकः ॥ 30॥ (##Page ## खं\. 2 a\. 25 पान 53) अन्नप्राणादिका शब्दा ब्रह्मणो वाचका मताः । ते सर्वे गणरूपाश्च तेषां स्वामी गणेश्वरः ॥ 31॥ संयोगायोगकाद्या ये नाना योगा मता बुधैः । योगानां योगरूपोऽयं गणेशो नात्र संशयः ॥ 32॥ गणो योगात्मकः प्रोक्तस्तस्मात्तस्य गणा वयम् । योगरूपा विशेषेण नमामो भक्तिसंयुताः ॥ 33॥ माया विघ्नात्मिका प्रोक्ता भ्रान्तिदा बिम्बभावतः । तां जयन्ति जना ईशा विघ्नराजस्य सेवया ॥ 34॥ ब्रह्मभूतास्ते भवन्ति योगीन्द्रा गाणपाः स्मृताः । अहं गणेशरूपो वै भिन्नं मायामयं मतम् ॥ 35॥ चित्तं पञ्चविधं प्रोक्तं सा बुद्धिर्विविधात्मिका । तत्रैश्वर्यं च यत्प्रोक्तं सिद्धिः सा परमाद्भुता ॥ 36॥ तत्र यद्बिम्बभावेन गणेशः प्रतितिष्ठति । मायाभ्यां मोहितोऽत्यन्तं सर्वत्राऽसौ विराजते ॥ 37॥ बिम्बिभावं परित्यज्य गणेशस्यैव सेवया । पञ्चधा चित्तमुत्सृज्य स्वयं चिन्तामणिर्भवेत् ॥ 38॥ गणेशोऽहं यदा विप्रास्तदा कुत्र प्रवर्तते । संयोगश्च तथा योगः शान्तियोगं लभे ततः ॥ 39॥ न भिन्नोऽहं कदा तस्माद्गणेशान्नात्र संशयः । योगीन्द्रः शान्तियोगेन ब्रह्मभूतो भविष्यति ॥ 40॥ एतदेव मदीयं यत् गुह्यं ध्यानं प्रकीर्तितम् । अतो गणेशदासोऽहं तं नमामि सदा द्विजाः ॥ 41॥ एवमुक्त्वा महायोगी विरराम स शङ्करः । उच्छिन्नसंशया जाताः सनकाद्या वयं नृप ॥ 42॥ विचरामो महीमेतां स्वर्गेषु विवरेषु च । योगमार्गेण योगीशा गाणपत्याः स्वभावतः ॥ 43॥ गणेशदर्शने जातलालसा वयमादरात् । तस्मिन् काले गणाधीशः कश्यपस्यात्मजोऽभवत् ॥ 44॥ काशीराजो महाभक्तो गाणपत्यपरायणः । तस्य गेहे गतो देवः स्वस्य वै कार्यसाधनात् ॥ 45॥ दर्शनार्थं वयं तत्र गताः काश्यां महामते । प्रपश्यामो गणेशं स्म ब्रह्मचारिस्वरूपिणम् ॥ 46॥ तं प्रणम्य वयं राजन् स्थिता भक्त्या समन्विताः । बालरूपधरं देवं स्म स्तुमो बालयूथगम् ॥ 47॥ सनकादय ऊचुः । नमो विनायकायैव कश्यपप्रियसूनवे । अदितेर्जठरोत्पन्नब्रह्मचारिन्नमोऽस्तु ते ॥ 48॥ गणेशाय सदा मायाधार चैतद्विवर्जित । भक्त्यधीनाय वै तुभ्यं हेरम्बाय नमो नमः ॥ 49॥ त्वं ब्रह्म शाश्वतं देव ब्रह्मणां पतिरोजसा । योगायोगादिभेदेन क्रीडसे नात्र संशयः ॥ 50॥ आदिमध्यान्तरूपस्त्वं प्रकृतिः पुरुषस्तथा । नादानादौ च सूक्ष्मस्त्वं स्थूलरूपो भवान् प्रभो ॥ 51॥ सुरासुरमयः साक्षान्नरनागस्वरूपधृक् । जलस्थलादिभेदेन शोभसे त्वं गजानन ॥ 52॥ सर्वेभ्यो वर्जितस्त्वं वै मायाहीनस्वरूपधृक् । मायामायिकरूपं त्वां को जानाति गतिं पराम् ॥ 53॥ कथं स्तुमो गणाधीशं योगाकारमयं सदा । वेदा न शम्भुमुख्याश्च शक्ताः स्तोतुं कदाचन ॥ 54॥ वयं धन्या वयं धन्या येन प्रत्यक्षतां गतः । अस्माकं योगिनां ढुण्ढे कुलदेवस्त्वमञ्जसा ॥ 55॥ (##Page ## खं\. 2 a\. 26 पान 54) इत्युक्त्वा मौनमास्थाय नमामो दण्डवत् स्म तम् । उवाच नो गणाधीशो भक्तिभावनियन्त्रितः ॥ 56॥ विनायक उवाच । भवद्भिर्यत्कृतं स्तोत्रं मदीयं योगशान्तिदम् । भविष्यति महाभागाः पठते शृण्वते सदा ॥ 57॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रभावितः । भवन्तो गाणपत्याश्च भविष्यथ यथा शिवः ॥ 58॥ एवमुक्त्वा स्वयं बालश्चिक्रीड प्राकृतो यथा । बालकैः सह योगात्मा काश्यपः पूर्ववन्नृप ॥ 59॥ वयं काशीपते राजन् दर्शनार्थं गतास्ततः । तेनाऽपि मानिताः सम्यक् भुक्त्वा याताः पदे पुनः ॥ 60॥ एतत्ते कथितं सर्वं योगशान्तिमयं महत् । ज्ञानपूर्णं गणेशाख्यं तं भजस्व नराधिप ॥ 61॥ मुद्गल उवाच । एवमुक्त्वा विधेर्लोके ययुस्ते सनकादयः । पृथुः पुत्रेषु राज्यं स्वं विभज्य च वनं ययौ ॥ 62॥ तत्र योगक्रमणैव गाणपत्यो बभूव ह । पत्न्या सह विनीतात्मा gaNesheM.ate लयं ययौ ॥ 63॥ एतत् पृथुलकीर्तेश्च चरितं कथितं पृथोः । शृणुयाद्यः पठेद्वापि सर्वदं तस्य तद् भवेत् ॥ 64॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पृथुचरित्रं नाम पञ्चविंशतितमोऽध्यायः ॥ 2\.25 \section{2\.26 प्राचीनबर्हिषश्चरितं नाम षड्विंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । तदन्वये च सम्भूतो बर्हिषो नाम पार्थिवः । धर्मात्मा शस्त्रधारी स प्रजानां पालने रतः ॥ 1॥ स यज्ञान्विविधान् चक्रे कर्ममार्गपरायणः । प्राचीनाग्रकुशैः सर्वान् छादयामास मेदिनीम् ॥ 2॥ मृगयार्थं वनं यातः समुद्रतनयां तदा । उपयेमे स भूपालस्तस्यां पुत्रा दशाऽभवन् ॥ 3॥ सर्वे समानवर्णास्ते समाचाराः प्रजापते । समानमानसास्तेन नाम्नाऽऽख्याताः प्रचेतसः ॥ 4॥ प्रजार्थं ते समुद्रस्य समीपे तपसि स्थिताः । सरो नारायणाख्यं च तत्र विष्णुमपूजयन् ॥ 5॥ प्राचीनबर्हिराजर्षिं स्वगृहे कर्मकारकम् । स्थितं ज्ञात्वा समायातो नारदः करुणानिधिः ॥ 6॥ तं राजाऽपूजयत् भक्त्या कृताञ्जलिपुटः स्थितः । तमुवाच मुनिश्रेष्ठो राजानं ज्ञानदायकः ॥ 7॥ नारद उवाच । किं राजन् कर्मणा ते वै भविष्यति वद प्रभो । बन्धदं कर्म वेदेषु प्रोक्तं तन्नात्र संशयः ॥ 8॥ यज्ञैर्नानाविधैः सर्वं कृतं कर्म त्वया महत् । घोरं हिंसात्मकं नित्यं नानापशुवधाश्रयम् ॥ 9॥ प्रहताः पशवः सर्वे त्वां प्रतीक्षन्त ओजसा । वधार्थं तव चात्यन्तं क्रोधयुक्ता न संशयः ॥ 10॥ अधुना वृद्धरूपस्त्वं त्यक्त्वा कर्म महीपते । कर्माङ्कुराग्निरूपं वै ज्ञानमार्गं समाश्रय ॥ 11॥ (##Page ## खं\. 2 a\. 26 पान 55) मुद्गल उवाच । नारदस्य वचः श्रुत्वा विस्मितः स नृपोऽब्रवीत् । तं पुनस्तस्य भावज्ञो विनयेन समन्वितः ॥ 12॥ प्राचीनबर्हिरुवाच । अहं कर्मपरं भावं जानामि मुनिसत्तम । कर्मणा लभते जन्तुर्जानामि न च संशयः ॥ 13॥ वद ज्ञानं विभो किं तत् कर्म मूलनिकृन्तनम् । दयया च दयासिन्धो मां तारय भवार्णवात् ॥ 14॥ तस्य तद्वचनं श्रुत्वा ज्ञात्वा कर्मपरायणम् । कर्मणा शुद्धरूपं तमुवाच मुनिसत्तमः ॥ 15॥ नारद उवाच । ज्ञानं योगमयं विद्धि योगोऽभेदात्मकः स्मृतः । ब्रह्मणि ब्रह्मभूतश्च योगी योगेन जायते ॥ 16॥ देहेऽस्मिन् पश्य राजेन्द्र बिम्बं गणपतेः स्मृतम् । मोहयुक्तं तदाकारं जीवरूपं हृदि स्थितम् ॥ 17॥ पञ्चधा चित्तवृत्तिश्च वर्तते नृपसत्तम । क्षिप्ता मूढा च विक्षिप्तैकाग्राऽपि च निरोधिका ॥ 18॥ यत्र क्षिप्तं नरेणैव चित्तं तज्ज्ञायते हृदा । तदेव क्षिप्तरूपं त्वं चित्तं जानीहि पार्थिव ॥ 19॥ क्षिप्तं चित्तं नरेणैतन् मूढवत्तन्न बुध्यति । अन्यथा च भवेज्ज्ञानं मूढरूपं च तत्स्मृतम् ॥ 20॥ मुमुक्षूणां भवेच्चित्तं विक्षिप्तं ब्रह्मलालसम् । न संसारसुखे मग्नं तन्न ब्रह्मणि सङ्गतम् ॥ 21॥ एकाग्रं सर्वभावेषु ह्यात्माकारेण संस्थितम् । अन्तर्ज्ञानेन तद्रूपं पश्येद्वै योगसेवया ॥ 22॥ निरोधं देहदेहिभ्यो हीनं निर्वृतिदायकम् । संयोगायोगरूपान्तं लभते योगसेवया ॥ 23॥ पञ्चधा कथितं भूप चित्तं सा बुद्धिरुत्तमा । जानीहि हृदये स्थित्वा गणपेन च खेलति ॥ 24॥ पञ्चधा चित्तवृत्तिर्या तत्र मोहः प्रकीर्तितः । स्वस्वस्थानकरूपस्थैश्चर्यरूपो महीपते ॥ 25॥ ऐश्वर्यभ्रान्तिरूपा सा सिद्धिः सर्वत्र वर्तते । धर्मार्थकाममोक्षाणां ब्रह्मणः पञ्चधा स्मृता ॥ 26॥ भ्रामयन्तीह भूतानि गणपेन च खेलति । मया सा कथिता माया नृप नास्त्यत्र संशयः ॥ 27॥ ज्ञानरूपा स्वयं बुद्धिरैश्वर्यात् सिद्धिरुच्यते । तयोर्बिबं गणेशस्य भ्रमाढ्यं जीवसंज्ञितम् ॥ 28॥ मायामयं सदा जातं माया सौख्ये प्रलालसम् । बन्धयुक्तं महीपाल हृदि पश्य प्रकाशकम् ॥ 29॥ पञ्चधा चित्तवृत्तिश्च तेन सर्वा प्रकाशिता । चिन्तामणिरिति ख्यातिं गणेशस्य वदन्त्यतः ॥ 30॥ देहश्चतुर्विधः प्रोक्तः स्थूलः सूक्ष्मः समात्मकः । नादरूपश्चतुर्थो वै बिन्दुस्तेषां परा गतिः ॥ 31॥ देहेषु देहभोगस्थो देही भ्रान्त्या चतुर्विधः । एकोऽपि ब्रह्म तेषां वै सोऽहं विद्धि नराधिप ॥ 32॥ तद्योगे स्वत उत्थानं ब्रह्म वेदे प्रतिष्ठितम् । सत्यं परत उत्थानरूपं सौख्यमयं परम् ॥ 33॥ तयोर्योगे स्वसंवेद्यं ब्रह्म पञ्चविधं स्मृतम् । सत्यासत्यसमाकारनेतिभेदात्मकं परम् ॥ 34॥ संयोगो ब्रह्मणां यत्र योगाभेदेन शाश्वतः । समाधिसुखदः प्रोक्तः स्वानन्द इति कथ्यते ॥ 35॥ अयोगमेतद्रहितं ब्रह्मनिर्वृतिदायकम् । संयोगायोगयोर्नाशे योगः शान्तिप्रदायकः ॥ 36॥ (##Page ## खं\. 2 a\. 26 पान 56) गणेशोऽयं महाराज समूहानां पतिः स्मृतः । समूहा ब्रह्मरूपाश्च ज्ञातव्या ज्ञानचक्षुषा ॥ 37॥ तं भजस्व महीपाल हृदिस्थं गणनायकम् । बुद्धिप्रकाशकं पूर्णं बुद्धीशं शान्तिदायकम् ॥ 38॥ एवमुक्त्वा महायोगी नारदो विरराम ह । सोऽपि श्रुत्वा प्रणम्यादावुवाच मुनिपुङ्गवम् ॥ 39॥ प्राचीनबर्हिरुवाच । भो भो योगिन् दयासिन्धो तारितोऽहं त्वयाधुना । मत्समीपस्थिता विप्रा न जानन्ति त्विदं परम् ॥ 40॥ nAradoM.atardadhe सद्यः प्रययौ गणपं स्मरन् । वीणागानरतो योगी स्वेच्छाचारी सदासुखी ॥ 41॥ प्राचीनबर्हिराजर्षिस्त्यक्त्वाऽमात्येषु सत्वरम् । राज्यं वनं ययौ सोऽपि गणेशध्यानतत्परः ॥ 42॥ नारदेन यथा तस्य कथितं ज्ञानमुत्तमम् । यथायोगं क्रमेणापि योगी गाणेशकोऽभवत् ॥ 43॥ अन्ते लयं ययौ राजा गणेशे ब्रह्मरूपिणि । ब्रह्मभूतो नृपश्रेष्ठः कथितोऽसौ प्रजापते ॥ 44॥ प्राचीनबर्हिराजर्षेश्चरितं यः शृणोति च । पठेद्वा तस्य पापं हि नाशयेत् सर्वदं भवेत् ॥ 45॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते प्राचीनबर्हिषश्चरितं नाम षड्विंशतितमोऽध्यायः ॥ 2\.26 \section{2\.27 प्रचेतसां चरितं नाम सप्तविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्राचीनबर्हिषः पुत्रास्तेपुस्ते तप उत्तमम् । सहस्रवर्षपर्यन्तं ततस्तुष्टो जनार्दनः ॥ 1॥ आययौ तान् वरं दातुं गरुडस्थश्चतुर्भुजः । तं दृष्ट्वा ते प्रणेमुश्चापूजयंस्तुष्टुवुर्मुदा ॥ 2॥ प्रचेतस ऊचुः । नमस्ते केशवायैव नमस्ते भूतभावन । निराकाराय कृष्णाय विष्णवे प्रभविष्णवे ॥ 3॥ आदिमध्यान्तहीनाय वासुदेवाय ते नमः । सर्वाज्ञानविनाशाय ज्ञानदात्रे कृपालवे ॥ 4॥ लक्ष्मीपते नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तिप्रियाय देवाय शेषशायिन्नमोऽस्तु ते ॥ 5॥ भुक्तिमुक्तिप्रदायैव विकुण्ठपतये नमः । नारायणाय शान्ताय सत्त्वयुक्ताय ते नमः ॥ 6॥ वयं सपितरो धन्या यैः प्रदृष्टो जनार्दनः । वरं देहि विशेषेण सृष्टिसामर्थ्यदायकम् ॥ 7॥ एवं स्तुतः प्रसन्नात्मा तानुवाच स्वयं हरिः । सामर्थ्यमतुलं सृष्टौ भविष्यति च वः सुखम् ॥ 8॥ तपसा सिद्धरूपाश्च भवन्तो नात्र संशयः । यद्यदिच्छथ तत्तद्वः सफलं प्रभविष्यति ॥ 9॥ भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । पठतां शृण्वतां चैव मत्प्रसादकरं परम् ॥ 10॥ एवमुक्वान्तर्दधेऽसौ विष्णुः परपुरञ्जयः । तेऽपि त्यक्त्वाऽऽश्रमं सद्यो जग्मुः स्वगृहमुत्तमम् ॥ 11॥ गच्छतां पथि तेषां वै मार्गे वृक्षा अनेकशः । अराजके समुत्पन्ना मार्गरोधनकारकाः ॥ 12॥ (##Page ## खं\. 2 a\. 27 पान 57) तान् दृष्ट्वा क्रोधयुक्तास्ते ससृजुर्वह्निमुल्बणम् । तेन दग्धा वने वृक्षाः सकला यत्र तत्र च ॥ 13॥ तेषु स्वल्पस्थितेष्वेव चन्द्रस्तत्र समागतः । प्रगृह्य वृक्षजां कन्यां ददौ तेभ्यो यथाविधि ॥ 14॥ ऋषिवीर्यात्समुत्पन्नाऽप्सरः सुद्रुमपालिता । प्रगृह्य तां शान्तिमाप्ता अग्निं चक्रुः सुशान्तिदम् ॥ 15॥ स्वराज्यं प्राप्य ते सर्वे पालयामासुरादरात् । प्रजाः पुत्रानिवाध्यक्षा यन्त्रितास्ते प्रचेतसः ॥ 16॥ मारिषायां प्रचेतोभ्यो दक्ष त्वं त्वभवस्तदा । रुद्रशापेन सर्वज्ञस्तथा वै तेजसा युतः ॥ 17॥ गणेशवरदानेन ब्रह्मपुत्र त्वमञ्जसा । न गमिष्यति ते दक्ष प्रजापालो भविष्यसि ॥ 18॥ त्वां च राज्ये समास्थाप्य वनं चायुः प्रचेतसः । तेपुस्तत्र तपो घोरं योगशान्त्यर्थमादरात् ॥ 19॥ तत्राऽपि नारदो योगी गणेशे गानतत्परः । आययौ परमप्रीतः प्रचेतसां हितं चरन् ॥ 20॥ तं दृष्ट्वा हर्षिताः सर्वे महौजस्काः प्रचेतसः । नेमुः सम्पूज्य तं भक्त्या स्थिताःप्राञ्जलयोऽभवन् ॥ 21॥ तानुवाच मुनिश्रेष्ठः किमिच्छावः प्रचेतसः । ब्रूत तां पूरयिष्यामि भवतां भावतोषितः ॥ 22॥ नारदस्य वचः श्रुत्वा प्रोचुस्तं ते प्रचेतसः । वद त्वं शान्तिदं योगं कृपया करुणानिधे ॥ 23॥ श्रुत्वा स वचनं तेषां हर्षेण महताऽऽवृतः । उवाच सकलं योगं योगशान्तिपदप्रदम् ॥ 24॥ नारद उवाच । शान्तियोगात्मकं भूपा गणेशं कथयन्ति वै । योगज्ञा ब्रह्मभूताश्च तं भजध्वं प्रचेतसः ॥ 25॥ अहं गणेशाभिन्नश्च योगोऽयं शान्तिदायकः । कथितो विष्णुना पूर्वं मह्यं शान्तिप्रदः परः ॥ 26॥ तेन शान्तिं समास्थाय चरामि गणपं स्मरन् । गतभ्रान्तिश्च सर्वत्र हर्षयुक्तेन चेतसा ॥ 27॥ चित्तस्य पञ्चभूमीनां भ्रान्तिं त्यक्त्वा नरः सदा । योगरूपो न सन्देहो भवेद्वै शान्तिरूपगः ॥ 28॥ सर्वं मायामयं प्रोक्तं भ्रान्तिदं बुद्धिलालितम् । त्यक्त्वा तद् योगिनः शान्ता भवेतैव प्रचेतसः ॥ 29॥ एवमुक्त्वा महायोगी नारदः स्वेच्छया ययौ । हेरम्बेति स्मरन् स्वर्गे कैलासे हर्षसंयुतः ॥ 30॥ तेऽपि प्रचेतसः सर्वे कथितं योगमादरात् । क्रमेण साधयित्वा तं गाणपा अभवन् पराः ॥ 31॥ अन्ते गणेशदेहे ते तदाकाराः प्रजापते । जाता ब्रह्ममयाः शान्ता महौजस्काः प्रचेतसः ॥ 32॥ प्रचेतसां चरित्रं यः पठेद्वै यः शृणोति वा । तस्य भुक्तिश्च मुक्तिर्वै भविष्यति सुखप्रदा ॥ 33॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते प्रचेतसां चरितं नाम सप्तविंशतितमोऽध्यायः ॥ 2\.27 (##Page ## खं\. 2 a\. 28 पान 58) \section{2\.28 कश्यपसृष्टिवर्णनं नाम अष्टाविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दक्षः प्राचेतसो राजा तताप तप उत्तमम् । शतवर्षैर्गणाध्यक्षः प्रसन्नो वरदोऽभवत् ॥ 1॥ गणेशवरदानेन स सिद्धः ससृजे प्रजाः । देवा यक्षा मनुष्याश्च पिशाचाद्याः सहस्रशः ॥ 2॥ नानाविधाः प्रजाः सृष्ट्वाऽवर्धन्त नयदा तदा । धरण्यां मैथुनीं सृष्टिं ससृजे स प्रजापतिः ॥ 3॥ दशाभवन् सहस्राणां पुत्रास्तस्मान् महौजसः । तानुवाच स्वयं दक्षः सृजध्वं तपसा युताः ॥ 4॥ तथेति तं प्रणम्यादौ गतास्तपस आदरात् । तेषां मार्गे ब्रह्मपुत्रो नारदः सहसाऽऽगतः ॥ 5॥ उवाच विधिवत्तान् स योगमार्गं सनातनम् । तेन युक्ताश्च ते सर्वे न चक्रुः सृष्टिमुत्तमाम् ॥ 6॥ कर्ममार्गं परित्यज्य गाणपत्याश्च तेऽभवन् । गताः स्वेच्छाचराः सर्वे भ्रमहीना जितेन्द्रियाः ॥ 7॥ ज्ञात्वा नष्टान् स्वपुत्रान् स पुनर्दक्षः ससर्ज ह । असिक्न्यां चैव पुत्राणां सहस्रं तेजसा युतम् ॥ 8॥ स तानुवाच प्रीतात्मा तपसा स्मृष्टिमुत्तमाम् । कुरुध्वं ते प्रणम्याऽऽदौ तं वनं ययुरादरात् ॥ 9॥ पुनस्तान्नारदस्तद्वद्ददौ ज्ञानं सुनिर्मलम् । तेऽपि योगयुताः सर्वे ययुः स्वेच्छाविहारिणः ॥ 10॥ ज्ञात्वा वृत्तान्तमुग्रं वै दक्षः क्रोधसमन्वितः । शशाप नारदं ब्रह्मपुत्रं परमभाविकम् ॥ 11॥ त्वया पुत्रा मदीयाश्च नाशिताः कर्ममार्गतः । वर्णाश्रमक्रमेणैव युक्ता भ्रष्टाः कृताः खलु ॥ 12॥ नारद त्वमतो दुष्ट प्रजाहीनो भविष्यसि । द्विमुहूर्तात् परं कालं न स्थातुं शक्यते त्वया ॥ 13॥ यत्र कुत्र महीदेशे स्वर्गे पातालके पदे । भ्रमिष्यसि महादुष्ट मच्छापान्नात्र संशयः ॥ 14॥ एवं शप्त्वा स्वयं दक्षो ययौ ब्रह्माणमादरात् । तं प्रणम्य जगन्नाथमुवाच विनयान्वितः ॥ 15॥ सृष्टिं करोमि देवेश केन मार्गेण तद्वद । नारदो दुष्टभावेन मोघां सृष्टिं स मेऽकरोत् ॥ 16॥ तमुवाच ततो ब्रह्मा सृज कन्याः सुलोचनाः । तथेति स ययौ स्थानं स्वकीयं स्रष्टुमारभत् ॥ 17॥ षष्टिं दक्षोऽसृजत्कन्या वीरिण्यां तेजसान्वितः । चारुरूपा महाभागा मातरः सर्वदेहिनाम् ॥ 18॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशतिमब्जाय चतस्रोऽरिष्टनेमये ॥ 19॥ द्वे ददौ बहुपुत्राय द्वे कृशाश्वाय भावतः । द्वे चाप्यङ्गिरसे तद्वद्वक्ष्ये तासां च विस्तरम् ॥ 20॥ मरुत्वती वसुर्यामी लम्बा भानुररुन्धती । सङ्कल्पा च मुहूर्ता वै साध्या विश्वा च भामिनी ॥ 21॥ धर्मपत्न्यो दशैताश्च तासां पुत्रान्निबोध च । विश्वेदेवाश्च विश्वायाः साध्यासाध्यानजीजनत् ॥ 22॥ मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः स्मृताः । भानोश्च भानवः सर्वे मुहूर्ताया मुहूर्तकाः ॥ 23॥ लम्बाया नादघोषौ च यामीजो नागवीथिकः । पृथिव्यां विषमं सर्वमरुन्धत्यामजायत ॥ 24॥ सङ्कल्पायास्तु सङ्कल्पा धर्मपुत्रा इमे स्मृताः । (##Page ## खं\. 2 a\. 28 पान 59) तेषां पुत्रैश्च पुत्रीभिरखिलं वर्धितं जगत् ॥ 25॥ आपो ध्रुवोऽथ सोमश्च धन्यश्चैवानलोऽनिलः । प्रत्यूषोऽथ प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ 26॥ अदितिश्च दितिः कद्रुररिष्टा सुरसा दनुः । सुरभिर्विनता चैव ताम्रा क्रोधवशा त्विरा ॥ 27॥ मुनिः खशा च धर्मज्ञा तासां पुत्रान्निबोध वै । विवस्वानथ धाता च भगस्त्वष्टा तथांशकः ॥ 28॥ वरुणाद्याश्च ये देवा ते सर्वे चादितेः सुताः । दितेश्च सकला दैत्याः पुत्राः शास्त्रेषु सम्मताः ॥ 29॥ तथैव च दनोः पुत्रास्ताराद्या दानवाः स्मृताः । तारोऽथ विप्रचित्तिश्च शम्बरः कपिलस्तथा ॥ 30॥ स्वर्भानुः सङ्करश्चैव वृषपर्वा च वीर्यवान् । प्राधान्येनासुराः श्रेष्ठा दानवाः कथिता मया ॥ 31॥ सुरसायाः सहस्रं च सर्पाणामभवत्तथा । अरिष्टा जनयामास गन्धर्वाणां सहस्रकम् ॥ 32॥ शेषाद्याश्च महानागाः कद्रोः पुत्राः प्रजापते । ताम्रा च जनयामास कन्याषट्कं सुलोचनम् ॥ 33॥ शुकी श्येनी च भासी च सुग्रीवा ग्रन्थिका शुचिः । तासां पुत्रादिभिः सर्वं पक्षिवृन्दं बभूव ह ॥ 34॥ सुरभिर्जनयामास महिषीर्गाः प्रजापते । इरा वृक्षलता वल्ली तृणजातीश्च सर्वशः ॥ 35॥ मुनेः पुत्रास्तथा प्रोक्ता यक्षाः पुण्यजनास्तथा । रक्षोगणं क्रोधवशा जनयामास दारुणम् ॥ 36॥ विनतायाश्च पुत्रौ द्वावरुणो गरुडोऽपरः । खशायाः खेचराः पुत्राः प्रेताद्याश्च प्रजापते ॥ 37॥ एते कश्यपदायादा जङ्गमस्थावरात्मकाः । वैवस्वतेन्तरे ह्यस्मिन् प्रख्याताः कथिता मया ॥ 38॥ अरिष्टनेमिपुत्राश्च वेधसो रूपधारकाः । बहुपुत्रस्य पत्न्योस्तु चतस्रो विद्युतः स्मृताः ॥ 39॥ तथा चाङ्गिरसः पत्न्योरृषयो वृषसत्कृताः । कृशाश्वस्य च देवर्षिदेवः प्रहरणः सुतः ॥ 40॥ एते युगसहस्रान्ते जायन्ते पुनरेव च । मन्वन्तरेषु सर्वेषु तुल्यकार्यैः स्वनामभिः ॥ 41॥ पुत्रान् ब्रह्मर्षिरुत्पाद्य कश्यपस्तोषवर्जितः । तताप तप उग्रं वै पुत्रार्थे परमार्थवित् ॥ 42॥ तस्यैवं तपतः पुत्रौ प्रादुर्भूतौ महौजसौ । वत्सरश्चासितो नाम्ना तावुभौ ब्रह्मवादिनौ ॥ 43॥ वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः । रैभ्याच्च जज्ञिरे रुद्राः पुत्रा द्युतिमतां वराः ॥ 44॥ च्यवनस्य सुता भार्या नैध्रुवस्य महात्मनः । सुमेधा जनयामास पुत्रान् वै कुण्डपायिनः ॥ 45॥ असिताच्चैकपर्णायां ब्रह्मिष्ठः समपद्यत । नाम्ना वै देवलः पुत्रो योगाचार्यश्च स स्मृतः ॥ 46॥ शाण्डिल्यः परमो योगी सर्वतत्त्वार्थविच्छुचिः । इत्याद्या बहवः पुत्राः कश्यपस्य मयोदिताः ॥ 47॥ एते च स्मरणाज्जन्तोः कामपूरा भवन्ति च । पठनान्नात्र सन्देहो मूलरूपाः प्रकीर्तिताः ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते कश्यपसृष्टिवर्णनं नाम अष्टाविंशतितमोऽध्यायः ॥ 2\.28 (##Page ## खं\. 2 a\. 21 पान 60) \section{2\.29 वसिष्ठतपोवर्णनं नाम एकोनत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । तृणबिन्दोः सुता श्रेष्ठा नाम्नेलविलका स्मृता । पुलस्त्याय स राजर्षिर्ददौ विनयसंयुतः ॥ 1॥ तस्यां जज्ञे पुलस्त्याद्वै विश्रवा मुनिसत्तमः । तस्य पत्न्यश्चतस्रस्तु सुरूपा वामलोचनाः ॥ 2॥ पुष्पोत्कटा तथा राका कैकसी देववर्णिनी । ज्येष्ठं वैश्रवणं तस्मात् सुषुवे देववर्णिनी ॥ 3॥ कैकस्यजनयत्पुत्रं रावणं लोकरावणम् । कुम्भकर्णं शूर्पणखां पुत्रीं तं च बिभीषणम् ॥ 4॥ रावणः कुम्भकर्णश्च प्रतापी च बिभीषणः । तपस्तेपुः सुविपुलं सहस्त्रदशकाब्दकम् ॥ 5॥ प्रसन्नश्च ततो ब्रह्मा वरदस्तान् समाययौ । रावणो वरयामास राज्यं निहतकण्टकम् ॥ 6॥ भूर्भुवःस्वस्त्रयाणां स लोकानां बलगर्वितः । सर्वेभ्यश्चामृतिं तद्वद्विस्मृतौ कपिमानुषौ ॥ 7॥ कुम्भकर्णोऽभवद्वाण्या मोहितो वरमुत्तमम् । षण्मासनिद्रया युक्तं वव्रे तं वरदं प्रभुम् ॥ 8॥ बिभीषणस्तु धर्मात्मा स्वधर्मरुचिदं वरम् । वरयामास धातारं विष्णुभक्तिं सुभावतः ॥ 9॥ ब्रह्मा दत्वा वरांस्तेभ्यो ययौ स्थानं निजं ततः । ते रक्षःप्रवरा जातास्त्रिषु लोकेषु विश्रुताः ॥ 10॥ जित्वा त्रिभुवनं दक्ष रावणः षष्टिलक्षकम् । वर्षाणां मानुषाणां स राज्यं चक्रे सहानुजः ॥ 11॥ रामेण स हतो दुष्टः कुम्भकर्णश्च रावणः । बिभीषणं ततो राज्ये स्थापयामास राघवः ॥ 12॥ तपस्तप्त्वा वैश्रवणो गणेशस्य महात्मनः । एकाक्षरविधानेन तोषयामास विघ्नपम् ॥ 13॥ दशवर्षसहस्रैस्तु प्रसन्नोऽभूद्गजाननः । भक्तिं स्वचरणे तस्मै ददौ शङ्करमित्रताम् ॥ 14॥ उत्तराशापतिं चक्रे धनपालाभिधं तथा । ततो देवेषु विख्यातः कुबेरः प्रबभूव ह ॥ 15॥ पुष्पोत्कटा विश्रवसोऽजनयच्च महोदरम् । महापार्श्वं प्रहस्तं च खरं कुम्भीनसीं सुताम् ॥ 16॥ राका सञ्जनयामास त्रिशिरस्कं च दूषणम् । विद्युज्जिह्वं महाकालं विश्रवस्तः प्रजापते ॥ 17॥ इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश । विख्याताः पुरुषश्रेष्ठा राक्षसानां महाबलाः ॥ 18॥ पुलहस्य मृगाः सर्वे पुत्रा व्यालाश्च दंष्ट्रिणः । पिशाचा बहवो भूताः शूकरा हस्तिनस्तथा ॥ 19॥ अनपत्यः क्रतुश्चात्र स्मृतो वैवस्वतान्तरे । मरीचेः कश्यपः पुत्रः स जातो वै प्रजापतिः ॥ 20॥ भृगोः पुत्रस्तु मेधावी दैत्याचार्यो महायशाः । स्वाध्यायनिरतः काव्यो बभूवे च प्रजापते ॥ 21॥ शैवमार्गरतो भूत्वा सदा शङ्करपूजकः । कैलासं प्राप शान्त्यर्थं बोधितोऽभूत् हरेण च ॥ 22॥ शान्तियोगस्य सिद्ध्यर्थं गणेशमभजत् कविः । क्रमेण शान्तिमापन्नो गाणपत्यो बभूव सः ॥ 23॥ अत्रेः पुत्रोऽभवत् सोमोऽमृतरूपमयो महान् । अरुन्धत्यां वसिष्ठाद्वै शक्तिः पुत्रो बभूव ह ॥ 24॥ तस्मात् पराशरः साक्षात्तपोनिधिरजायत । शङ्करस्य सदा भक्तिं चकार परमादरात् ॥ 25॥ (##Page ## खं\. 2 a\. 29 पान 61) वसिष्ठं योगशास्त्रज्ञं पितामहमनिन्दितम् । स्वकर्मकुशलं शान्तमपृच्छच्छान्तिहेतवे ॥ 26॥ पराशर उवाच । शिवोऽयं मोहहीनश्च नेति कर्ताव्ययः स्मृतः । कथं ब्रह्मणि निर्मोहे भवेन् मोहो भ्रमपदः ॥ 27॥ मुद्गल उवाच । पराशरवचः श्रुत्वा वसिष्ठस्तमुवाच ह । हर्षयुक्तः स्वपौत्राय शान्तियोगं सनातनम् ॥ 28॥ वसिष्ठ उवाच । शृणु पुत्र प्रवक्ष्यामि ब्रह्मणा कथितं च मे । योगं शान्तिकरं तुभ्यं कथयामि विशेषतः ॥ 29॥ अहं शान्त्यर्थमत्यन्तं भ्रमितो ना लभे च ताम् । गतो लोके प्रविख्याते ब्रह्मणः परमेष्ठिनः ॥ 30॥ तत्र सम्पूजयन्तं वै ब्रह्माणं दृष्टवानहम् । गणेशमूर्तिं वै पुत्र संस्थितोऽहं प्रणम्य ताम् ॥ 31॥ पूजाविधिं समाप्याऽसौ सभायां समुपागतः । तत्राऽहं विनतो भूत्वा ह्यवदं तं महाद्युतिम् ॥ 32॥ त्वत्तः सर्वाणि भूतानि जायन्ते नात्र संशयः । त्वयि नाथ प्रलीयन्ते परं त्वत्तो न विद्यते ॥ 33॥ त्वयाऽसौ पूजितः कस्मात् कः श्रेष्ठो वद साम्प्रतम् । बहुवर्षमहं भ्रान्तो नाऽलभे शान्तिमुत्तमाम् ॥ 34॥ मदीयवचनं श्रुत्वा ब्रह्मा हर्षसमन्वितः । जगाद मां यथायोग्यं पात्रं दृष्ट्वा पितामहः ॥ 35॥ ब्रह्मोवाच । शृणु पुत्र महाभाग गणेशो योगशान्तिदः । अस्माकं कुलदेवश्च सर्वेषां सोऽपि निश्चितम् ॥ 36॥ तस्माद्वयं समुत्पन्नास्तेन संस्थापिताः पदे । सर्वसिद्धिप्रदातारं तं भजामि निरन्तरम् ॥ 37॥ अन्ते तत्रैव लीनाश्च वयं पुत्र न संशयः । तस्मादादौ गणेशानः पूज्यो माता पिता स्मृतः ॥ 38॥ ज्येष्ठराजपदं पश्य वेदेषु कथितं सुत । तस्माज्ज्येष्ठो न वेदेष्वादिः सर्वेभ्यो गणेश्वरः ॥ 39॥ य आदिः स भवेदन्ते कथितं शास्त्रसम्मतम् । अतस्तत्र वयं लीना भविष्यामो न संशयः ॥ 40॥ मध्ये नानाविधः सोऽपि कलांशेन गजाननः । प्रक्रीडति कलांशाश्च वयं तस्य स्मृताः सुत ॥ 41॥ शान्तिमिच्छसि चेत्पुत्र तां वदामि समासतः । पञ्चधा चित्तवृत्तिं त्वं त्यक्त्वा शान्तो भविष्यसि ॥ 42॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । चिन्तामणिः समाख्यातस्तेन चित्तं प्रकाशितम् ॥ 43॥ अहं गणेशरूपश्चेत् संयोगायोगता च मे । नास्ति ह्यतो भिन्नभावस्तेन भ्रान्तिर्गता भवेत् ॥ 44॥ जगत् सुब्रह्म सुप्रोक्तमैश्वर्यमतुलं बुधैः । जानीहि सिद्धिरूपं त्वं भ्रान्तिदायकमञ्जसा ॥ 45॥ जगद्ब्रह्ममयाकारा बुद्धिः शास्त्रेषु कथ्यते । पञ्चधा सा समाख्याता चित्तरूपा न संशयः ॥ 46॥ तयोः प्रकाशकं बिम्बं गणेशस्य महात्मनः । मोहितं पश्य मायाभ्यां तदाकारं हृदि स्थितम् ॥ 47॥ बिम्बभावं त्यज त्वं वै तदा शान्तिं गमिष्यसि । चित्तमैश्वर्यमोहश्च बिम्बं नैव प्रदृश्यते ॥ 48॥ एवमुक्त्वा स्वयं मां स विरराम पितामहः । अहं प्रणम्य तं देवं प्रादक्षिण्येन निर्गतः ॥ 49॥ (##Page ## खं\. 2 a\. 30 पान 62) गत्वा वनान्तरं पुत्र अतपं तप उत्तमम् । एकाक्षरेण मन्त्रेण ध्यात्वा जपपरायणः ॥ 50॥ क्रमेण योगभूमीनां भ्रान्तिं त्यक्त्वा महामुने । चिन्तामणिः स्वयं साक्षादभवं शान्तियोगधृक् ॥ 51॥ तथाऽपि गणराजस्य मन्त्रध्यानं महात्मनः । दर्शनार्थं तपश्चोग्रमकार्षं च हितावहम् ॥ 52॥ पूर्णे वर्षशते वै मां ययौ देवो गजाननः । प्रत्यक्षं मूषकारूढो योगशान्तिस्वरूपधृक् ॥ 53॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते वसिष्ठतपोवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ 2\.29 \section{2\.30 पराशरवरप्रदानं नाम त्रिंशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । आगतं गणराजं स दृष्ट्वा हर्षसमन्वितः । ननाम दण्डवद्भूमौ तं तुष्टाव यथामति ॥ 1॥ वसिष्ठ उवाच । अद्येयं धरणी धन्या पितरौ तप आश्रमः । विद्याव्रतादि मे धन्यं दर्शनात्ते पदस्य च ॥ 2॥ त्वं कर्ता कारणं चैव कारणानां न संशयः । गम्यागम्यमयः प्रोक्तो वेदे वै वेदवादिभिः ॥ 3॥ सर्वरूपश्च सर्वैस्त्वं हीनः सर्वप्रकाशकः । योगाभेदमयस्त्वं त्वां कथं स्तौमि गणाधिप ॥ 4॥ तथाऽपि भक्तिपाशेन यन्त्रितस्त्वं गजानन । अनुग्रहार्थमायातो नामरूपधरः प्रभो ॥ 5॥ त्वद्दर्शनजबोधेन स्तौमि त्वां ब्रह्मनायकम् । वेदादिभिः सहाद्यैश्च संस्तुतं योगिभिः परम् ॥ 6॥ नमस्ते गणनाथाय नमस्ते सर्वसाक्षिणे । सर्वाकाराय वै तुभ्यं स्वसंवेद्याय ते नमः ॥ 7॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च । अमेयशक्तये देव देव तुभ्यं नमो नमः ॥ 8॥ असम्प्रज्ञाततुण्डाय सम्प्रज्ञातशरीरिणे । तयोर्योगे च योगात्मदेहाय तु नमो नमः ॥ 9॥ शान्तियोगप्रकाशाय शान्तियोगमयाय ते । योगिभ्यो योगदात्रे च योगेशाय नमो नमः ॥ 10॥ वक्रतुण्डाय वै तुभ्यमेकदन्तधराय च । ब्रह्माकारात्मकानां ते चिह्नानां धारिणे नमः ॥ 11॥ स्तुवतस्तस्य हर्षेण कण्ठरोधः समाभवत् । ननर्त हृष्टरोमा वै देहभानविवर्जितः ॥ 12॥ निमग्नं तं भक्तिरसे वीक्ष्य देवो गजाननः । तमुवाच महाभक्तं भावज्ञो भावपूरकः ॥ 13॥ गणेश उवाच । त्वया कृतमिदं वै यत् स्तोत्रं भक्तिरसप्रदम् । धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ 14॥ मदीया भक्तिरचला तवानघ भविष्यति । स्मृतमात्रश्च ते गेहं यास्यामि मुनिसत्तम ॥ 15॥ एवमुक्त्वा gaNAdhIshoM.atardadhe मम पश्यतः । सोहं तं हृदये पश्यन् स्थितः शान्तिसमन्वितः ॥ 16॥ गाणपत्यस्वभावेन मूर्तिपूजापरायणः । वसिष्ठोऽहं महाभागो योगिवन्द्यो बभूव ह ॥ 17॥ (##Page ## खं\. 2 a\. 30 पान 63) वसिष्ठ उवाच । एतत्ते कथितं वत्स शान्तियोगप्रदं शुभम् । ज्ञानं तेनैव मार्गेण गणेशं भज भक्तितः ॥ 18॥ एवमुक्तः प्रणम्यादौ मुनिं पौत्रः पराशरः । वने गत्वा चकाराऽसौ तपः परमदारुणम् ॥ 19॥ पितामहेन यज्ज्ञानं कथितं योगदं महत् । तादृशं साधितं तेन योगभूमिक्रमेण च ॥ 20॥ त्यक्त्वा भूमिं स्वयं योगी गाणपत्यो बभूव ह । तस्य पुत्रत्वमापन्नो व्यासो विष्णुः स्वयं प्रभुः ॥ 21॥ तथापि मुनिना तेन पत्न्या वत्सलया सह । तपस्तप्तं महाघोरं गणेशस्य महात्मनः ॥ 22॥ सङ्कल्पं पुत्रकामार्थं चकार स महामुनिः । गणराजः स्वयं मे वै भविता पुत्र उत्तमः ॥ 23॥ दशवर्षसहस्रैस्तं प्रसन्नो गणनायकः । वरं दातुं समायातो भक्तिभावेन तोषितः ॥ 24॥ तं दृष्ट्वा सहसोत्थाय प्रणम्य प्रकृताञ्जलिः । तुष्टाव सुस्थिरो भूत्वा पत्न्या साकमुदारधीः ॥ 25॥ पराशर उवाच । नमस्ते गजवक्त्राय नराकाराय ते नमः । नरकुञ्जररूपाय गणेशाय नमो नमः ॥ 26॥ निर्गुणाय गुणाधाररूपिणे परमात्मने । परात्पराय देवायानादिसिद्धाय ते नमः ॥ 27॥ अनन्ताननधारायानन्तपाण्यङ्घ्रिरूपिणे । अनन्तविभवायैव गकाराय च ते नमः ॥ 28॥ सर्वहीनाय देवाय मायाभ्यां वर्जिताय ते । सदा ब्रह्ममयायैव णकाराय नमो नमः ॥ 29॥ तयोश्च स्वामिने तुभ्यं गणेशाय नमो नमः । स्वानन्दवासिने पूर्णभुक्तिमुक्तिप्रदाय ते ॥ 30॥ किं स्तौमि देवदेवेश वेदवेदान्तकादिभिः । सम्पादितं परं ब्रह्म त्वामतः प्रणमाम्यहम् ॥ 31॥ यदि तुष्टोऽसि देवेश तदा पुत्रो भव प्रभो । आवयोर्गणनाथ त्वं तदा मे स्यात् स्थिरं मनः ॥ 32॥ अस्माकं कुलदेवश्च त्वमेव गणनायक । ब्रह्मभावेन नित्यं त्वां भजामस्तत्र विघ्नप ॥ 33॥ पुत्रभावेन देवेश भजेयं संसृतौ गतः । संसारः सफलस्तेन ब्रह्मरूपो भवेच्च मे ॥ 34॥ श्रुत्वैवं वचनं तस्य पराशरमुनेरिदम् । तमुवाच गणाधीशो भक्तं योगधरं परम् ॥ 35॥ गणेश उवाच । त्वया यत्प्रार्थितं विप्र तत्सर्वं सफलं भवेत् । तव पुत्रो भविष्यामि गजासुरवधाय च ॥ 36॥ त्वया स्तोत्रं कृतं यच्च तत्सर्वेच्छितदं भवेत् । भुक्तिमुक्तिकरं तेषां पठतां शृण्वतां नृणाम् ॥ 37॥ एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः । पराशरः प्रसन्नात्मा सपत्नीको बभूव ह ॥ 38॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पराशरवरप्रदानं नाम त्रिंशोऽध्यायः ॥ 2\.30 (##Page ## खं\. 2 a\. 31 पान 64) \section{2\.31 पराशरसुतोत्पत्तिकथनं नामैकत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । कोऽसौ गजासुरो नाम्ना दैत्यः परमदारुणः । वद तस्य चरित्रं मे वधपर्यन्तमुत्तमम् ॥ 1॥ यदर्थे गणराजोऽयं मुनिपुत्रोऽभवत्प्रभो । तन्न मुद्गल सामान्यं धन्यं जन्मासुरस्य च ॥ 2॥ सूत उवाच । दक्षस्य वचनं रम्यं श्रुत्वा योगीन्द्रसत्तमः । जगाद सकलं तस्य चेष्टितं दैत्यपस्य वै ॥ 3॥ मुद्गल उवाच । शृणु दक्ष पुरावृत्तमितिहासं वदामि तम् । पापप्रशमनं पूर्णं भुक्तिमुक्तिफलप्रदम् ॥ 4॥ महिषासुरनाशं च चकार जगदम्बिका । तस्य पुत्रो महातेजा गजासुर इति स्मृतः ॥ 5॥ पितुर्वधेन सन्तप्तो देवानां वधकाङ्क्षया । शुक्रोपदिष्टमन्त्रेण शङ्कराराधने रतः ॥ 6॥ तताप स तपो घोरं निराहारसमन्वितः । पञ्चाक्षरविधानेन तोषयामास शङ्करम् ॥ 7॥ दशवर्षसहस्रैस्तु प्रसन्नोऽभूच्छिवः स्वयम् । आययौ तं वरं दातुं गजासुरतपोवने ॥ 8॥ काष्ठवत्संस्थितं दैत्यं दृष्ट्वा विस्मयमागतः । जगाद तं स्वभक्तं वै शङ्करः करुणानिधिः ॥ 9॥ शिव उवाच । वरं वरय मत्तस्त्वं गजासुर महामते । तपसा परितुष्टोऽहं तव दास्यामि दुर्लभम् ॥ 10॥ शङ्करस्य वचः श्रुत्वा हर्षयुक्तो महासुरः । उपचारैः षोडशभिः प्रणम्यापूजयच्छिवम् ॥ 11॥ अथर्वशिरसा शम्भुं तुष्टावासुरनायकः । वरं वव्रे महाक्रूरं तच्छ्रुणुष्व प्रजापते ॥ 12॥ गजासुर उवाच । यदि तुष्टोऽसि देवेश वरं देहि महेश्वर । ब्रह्माण्डवासिनः सर्वे तेभ्यो मृत्युर्न मे भवेत् ॥ 13॥ राज्यं ब्रह्माण्डगोलस्य देहि सामर्थ्यमुत्तम् । सर्वातिगं महेशान नान्यं याचे परं वरम् ॥ 14॥ तथेति तमुवाचाथ shivoM.atardhAnago.abhavat | हर्षयुक्तो महादैत्यस्ततो गेहं समाययौ ॥ 15॥ मात्रा सम्मानितः सोऽपि सुहृद्भिश्च गजासुरः । दैत्याः समाययुः सर्वे गृहे तस्य महात्मनः ॥ 16॥ स्वयं गत्वा गुरुं शुक्रमानयामास दैत्यपः । ततो मुनिगणैः सार्धमभिषेकं चकार सः ॥ 17॥ दैत्यानां दानवां च राजाभूत् स गजासुरः । तैर्युक्तः पृथिवीं जित्वा ययौ स्वर्गं महाबलः ॥ 18॥ देवाः पलायिताः सर्वे ज्ञात्वा क्रूरं गजासुरम् । शङ्करं ते समाश्रित्य स्थिताः सर्वे भयातुराः ॥ 19॥ दैत्यैः समावृतः सोऽपि कैलासमगमत्ततः । शङ्करः क्रोधसंयुक्तस्तं ययौ देवसंवृतः ॥ 20॥ युद्धाय शङ्करं तेनागतं ज्ञात्वा महासुरः । स्वयं सैन्यं पुरस्कृत्याययौ रणविधित्सया ॥ 21॥ देवानां दानवानां च युद्धं परमदारुणम् । सञ्जातं च ततो दैत्याः पलायनपरा ययुः ॥ 22॥ तं दृष्ट्वा क्रोधसंयुक्तो गजदैत्यः प्रतापवान् । बाणवृष्टिं महोग्रां स ससर्ज सुरनाशिनीम् ॥ 23॥ बाणैर्निपतितास्तस्य देवाः सर्वे धरातले । छिन्नाङ्गा मरणप्रायाः प्रलयं मेनिरे तदा ॥ 24॥ इन्द्रादयश्च दिक्पालाः पतिता बाणपीडिताः । गदया विष्णुमहनत् सोऽपि भूतलमाश्रितः ॥ 25॥ ततः क्रोधसमायुक्तः शङ्करः शूलमाददे । तेनाहनन् महादैत्यं प्रलयाग्निसमेन सः ॥ 26॥ (##Page ## खं\. 2 a\. 31 पान 65) त्रिशूलेन हतः सोऽपि न चचाल सुराधिपः । वरदानप्रभावेण शस्त्राणि व्यर्थतां ययुः ॥ 27॥ सहसागत्य दैत्येशो धृत्वा पादं प्रहस्य वै । भ्रामयित्वा महेशानं चिक्षेप रणमूर्धनि ॥ 28॥ ततो देवगणाः सर्वे पलायनपरायणाः । ययुर्दश दिशो रक्षो दैत्यसन्त्रासतापिताः ॥ 29॥ दैत्योऽपि शिवलोकं तं दैत्यैः सह समाययौ । स्थापयामास देवानां पदेषु श्रेष्ठदानवान् ॥ 30॥ विकुण्ठादिपदेष्वेते स्थितास्तेन सुमानिताः । स्वर्गभोगकराः सर्वे कृता दैत्याः सुरारिणा ॥ 31॥ कैलासे संहरं दैत्यं स्थापयामास वीर्यवान् । स्वयं समागतो दक्ष पृथिव्यां दैत्यपैर्वृतः ॥ 32॥ महिषाख्यपुरे दुष्टः संस्थितो दैत्यपैः सह । चकार सोऽतुलं राज्यं त्रैलोक्यस्य महाबलः ॥ 33॥ गते बहुतरे काले देवाः सर्वे भयातुराः । पर्वतान्तरसङ्गुप्ताः संस्थिता अभवन् द्विजैः ॥ 34॥ विचारमखिलाश्चक्रुर्गजासुरवधाय ते । तत्र विष्णुर्जगादेदं वचनं सर्वतोषदम् ॥ 35॥ विष्णुरुवाच । ब्रह्माण्डवासिनो ये वै तेभ्यो मृत्युर्न विद्यते । दैत्यस्य वरदानेन तेन सर्वे पराजिताः ॥ 36॥ स्वानन्दलोकगः साक्षाद्गणेशो देवनायकः । ब्रह्माण्डवर्जितो ब्रह्म तस्मात्तस्य मृतिर्भवेत् ॥ 37॥ अतस्तं देवदेवेशं तपसा पुष्कलेन वै । सर्व आराधयामैव देवाः सर्षिगणाः परम् ॥ 38॥ स हत्वा तं महादैत्यं प्रदास्यति पदानि वः । हितं यदि सुराः कार्यं वचनं मे सुखप्रदम् ॥ 39॥ विष्णोर्वचनमाकर्ण्य देवा मुनिगणास्तथा । साधुसाध्विति तत्रोचुर्बभुस्तपसि संस्थिताः ॥ 40॥ केचिन् मन्त्रजपं चक्रुः केचिन्नामजपं तथा । केचिन् मानसपूजायां निरताश्च बभूविरे ॥ 41॥ केचिद् ध्यानं गणेशस्य चक्रुः केचित् स्तुतिं विभोः । निराहारं तथा केचिद्वायुपत्रादिभक्षकाः ॥ 42॥ केचिद्धोमं च पञ्चाग्निं धूम्रपानं तथाऽपरे । इत्यादि तपसा देवं तोषयामासुरादरात् ॥ 43॥ शतवर्षे तु तेषां वै प्रादुर्भूतो गजाननः । पुरतस्तानुवाचेदं वचनं भक्तवत्सलः ॥ 44॥ गणेश उवाच । देवाश्च मुनयः सर्वे वरं ब्रूत हृदीप्सितम् । दुर्लभं त्वपि तद्दास्ये तपसा तोषितो भृशम् ॥ 45॥ गणेशवचनं श्रुत्वा दृष्ट्वा देवं पुरःस्थितम् । प्रणेमुर्मुनयो देवा दण्डवत् पृथिवीतले ॥ 46॥ परयाऽपूजयन् भक्त्या ब्रह्मेशं ब्रह्मभाविताः । तुष्टुवुः सम्प्रहृष्टाश्च सरोमाञ्चाः प्रजापते ॥ 47॥ देवर्षय ऊचुः । नमो नमो गणेशाय गणपालकमूर्तये । गणरूपेण सर्वत्र संस्थिताय नमो नमः ॥ 48॥ मूषकारूढकायैवानादिरूपाय ते नमः । आकारादिविहीनायाकारिरूपाय ते नमः ॥ 49॥ हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तवत्सलभावाय विघ्नेशाय नमो नमः ॥ 50॥ नमस्तुभ्यं सिद्धिपते सिद्धिदात्रे च ढुण्ढये । बुद्धिदात्रे धियः पात्रे सर्वान्तश्चारिणे नमः ॥ 51॥ स्वानन्दपतये तुभ्यं स्वसंवेद्याय ते नमः । योगरूपाय शान्ताय योगानां पतये नमः ॥ 52॥ आदिमध्यान्तहीनाय कर्त्रे हर्त्रे नमो नमः । (##Page ## खं\. 2 a\. 32 पान 66) पालकाय त्रिभिर्हीनगुणेशाय नमो नमः ॥ 53॥ वक्रतुण्डाय देवाय लम्बोदरधराय च । सर्वेषां हृदि संस्थाय विनायक नमोऽस्तु ते ॥ 54॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गाः कदाचन । वयं तत्र च के देव वेदैर्ज्ञानधरा यतः ॥ 55॥ एवं स्तुत्वा गणेशानं पेतुस्ते तस्य पादयोः । धृत्वा मनसि तद्रूपं भक्तिभावेन यन्त्रिताः ॥ 56॥ पुनरुत्थाय ते सर्वे तमूचुर्भयविह्वलाः । kR^itAM.ajalipuTA देवं गणेशं सर्वनायकम् ॥ 57॥ यदि तुष्टोऽसि देवेश जहि दैत्यं गजासुरम् । पदभ्रष्टा वयं तेन कृताः कर्मविवर्जिताः ॥ 58॥ भक्तिं ते देहि विघ्नेश सर्वदुःखविनाशिनीम् । एष एव वरोस्माभिर्वाञ्छितो द्विरदानन ॥ 59॥ देवर्षीणां वचः श्रुत्वा भक्तवत्सलभावतः । उवाच तान् गणाध्यक्षो हर्षयन् वचनं शुभम् ॥ 60॥ गजासुरवधं देवा मुनयश्च सुदुष्करम् । तथापि भवतां वाक्यात् करिष्येऽहं न संशयः ॥ 61॥ मदीया भक्तिरचला भविष्यति सुदुर्लभा । पराशरस्य पुत्रोऽहं भविष्यामि वधाय वै ॥ 62॥ भवत्कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥ 63॥ पठतां शृण्वतां विप्रा देवाः सर्वार्थसिद्धिदम् । दुःखघ्नं सततं तेषां भविष्यति सुबुद्धिदम् ॥ 64॥ इत्युक्त्वान्तर्दधे देवो गणेशः सर्वसिद्धिदः । वत्सलोदरगो भूत्वा पराशरसुतोऽभवत् ॥ 65॥ जातकर्मादिकं सर्वं चकार मुनिसत्तमः । ब्राह्मणैर्हर्षितो भूत्वा पत्न्या स्वयमुदारधीः ॥ 66॥ स बालो ववृधे तत्र हर्षयन् मातरं निजाम् । पितरं चेष्टितैः स्वीयैर्बालक्रीडनकैस्तथा ॥ 67॥ पञ्चमे व्रतबन्धं च चकार मुनिसत्तमः । वेदानध्यापयामास साङ्गांस्तान् गणपाय च ॥ 68॥ विवाहमकरोत्तस्य सिद्धिर्बुद्धिश्च शाश्वते । मरीचेश्च सुते जाते दत्ते तेन विधानतः ॥ 69॥ इति ते कथितं सर्वं पराशरसुतस्य च । चरितं गणनाथस्य दैत्यस्य शृणु चेष्टितम् ॥ 70॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पराशरसुतोत्पत्तिकथनं नामैकत्रिंशोऽध्यायः ॥ 2\.31 \section{2\.32 गजासुरसैन्यवधो नाम द्वात्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एकदा तं सभायां वै संस्थितं दैत्यनायकम् । आययौ सहसा तत्र नारदो कौतुकी मुनिः ॥ 1॥ दैत्येन मानितो दक्ष तमुवाच महामुनिः । शृणु दैत्याधिप प्राज्ञ हितं ते वचनं महत् ॥ 2॥ अरण्ये मुनिभिर्देवैर्गणेशो भक्तिभावितः । आराधितो वधार्थं ते पराशरसुतोऽभवत् ॥ 3॥ इत्युक्त्वा प्रययौ तस्मान्नारदो दिव्यदर्शनः । दैत्यो रोषसमाविष्टो देवर्षीणां वधे रतः ॥ 4॥ आययौ यत्र देवाश्च मुनयः संस्थिताः खलः । दैत्यैः समावृतः सर्वैर्महाबलपराक्रमैः ॥ 5॥ (##Page ## खं\. 2 a\. 32 पान 67) धृत्वा स सकलान् देवान् खलः सर्षिगणांस्तदा । तान् हन्तुं शस्त्रमादत्ते तावत्तैर्विघ्नपः स्मृतः ॥ 6॥ स्मृतमात्रो गणाध्यक्षो बुद्धिभेदं चकार ह । दैत्यस्य तेन दैत्येन मानसे धारितं महत् ॥ 7॥ ममाधीना इमे विप्रा देवाश्चैव न संशयः । एषां दण्डः प्रकर्तव्यो येन सत्वं गमिष्यति ॥ 8॥ पश्चात्कियति कालेऽहं हनिष्यामि बलात्किल । एवं निश्चितसङ्कल्पस्तानुवाच गजासुरः ॥ 9॥ गजासुर उवाच । देवा मुनिगणाः सर्वे वचः शृण्वन्तु मे हितम् । कर्तव्यं जीवितुं तच्च यदीच्छथ च सत्वरैः ॥ 10॥ कर्णौ सम्पीड्य पाणिभ्यामुत्तमाङ्गं धरातले । नित्यमास्फालयध्वं वै मम पादस्य सन्निधौ ॥ 11॥ तदा मुञ्चामि देवेशान्नान्यथा मुनिसत्तमान् । शिरच्छेदं च सर्वेषां करिष्यामि न संशयः ॥ 12॥ भवद्भिः प्रार्थितो देवो गणेशो देववल्लभः । पराशरसुतो जातः कुरुध्वं तेन संयुताः ॥ 13॥ एवं तस्य वचः श्रुत्वोवाच तं विष्णुरादरात् । गणेशं मनसा स्मृत्वा सामयुक्तं वचः शुभम् ॥ 14॥ त्वया यः कथितो दण्डो वयं तं करवामहै । सर्वान् देवमुनीन् मुञ्च गमिष्यामो गजाननम् ॥ 15॥ आनयित्वा च देवेशं तेन सार्धं प्रयत्नतः । त्वत्पादकमले नित्यं करिष्यामो यथातथम् ॥ 16॥ गणेशमायया भ्रान्तो दैत्यराजः प्रतापवान् । सकलान् मोचयामास देवानृषिसमन्वितान् ॥ 17॥ दिवसे पञ्चमे प्राप्ते नागता मे प्रसन्निधौ । तदा सर्वान् हनिष्यामि गणेशेन समन्वितान् ॥ 18॥ तथेत्युक्त्वा गताः सर्वे पराशरगृहं प्रति । गजाननं तत्र दृष्ट्वा प्रणेमुर्दण्डवत् क्षितौ ॥ 19॥ पराशरो विस्मितोऽसौ पूजयामास तान् स्वयम् । सहसा सकलान् प्राप्तान मुनीन् देवान् विशेषतः ॥ 20॥ पराशरेण संयुक्ताः सर्वे तेऽकथयंस्तदा । स्तुत्वा च विविधैः स्तोत्रैर्गजासुरविचेष्टितम् ॥ 21॥ कर्णौ सम्पीड्य देवेश शिरःस्फालनमञ्जसा । कथं कुर्मोऽसुरस्याग्रे चरणावनताः प्रभो ॥ 22॥ नीचस्य नमनाद्देव मरणं हि वरं स्मृतम् । तस्मात्त्वं जहि देवान् वा मुनीन् दैत्यान् गजानन ॥ 23॥ मुद्गल उवाच । देवादीनां वचः श्रुत्वा स्मित्वा तानब्रवीत् प्रभुः । भक्तवत्सलभावेन यन्त्रितः स प्रजापते ॥ 24॥ गणेश उवाच । चिन्ता नैव प्रकर्तव्या हनिष्याम्यसुरं क्षणात् । कुरुध्वं मे वचो रम्यं सर्वेषां सुखदं भवेत् ॥ 25॥ दैत्येन्द्रेण प्रकथितो दण्ड एव स मे प्रियः । मम पादस्य सामीप्ये कुरुध्वं सर्वभावतः ॥ 26॥ तदा दैत्यं महाघोरं हनिष्यामि प्रपश्यताम् । भवतां नात्र सन्देहः क्षणार्धेन च सत्तमाः ॥ 27॥ गणेशस्य वचो रम्यं श्रुत्वा देवर्षिसत्तमाः । परस्परं मुखालोकमकुर्वन् स्मितपूर्वकम् ॥ 28॥ तत्र शम्भुरुवाचेदं वचनं हितकारकम् । अस्माकं कुलदेवोऽयं तस्मात् कुर्वन्तु सत्तमाः ॥ 29॥ इत्युक्त्वा शङ्करस्तत्र पाणिभिः श्रवसि स्वयम् । (##Page ## खं\. 2 a\. 32 पान 68) पीडयित्वा शिरोभिस्तच्चरणे ध्वनिमाचरत् ॥ 30॥ मृदुर्मधुररूपः स शब्दश्च शिरसाऽभवत् । श्रुत्वा गजाननो हृष्टो बभूव परमं तदा ॥ 31॥ ततो विष्ण्वादिभिर्देवैर्भृग्वादिप्रमुखैस्तथा । मुनिभिश्च कृतं दक्ष ततोऽत्यन्तं मुमोद सः ॥ 32॥ भूत्वा तु मूषकारूढो चतुरायुधभूषितः । गजासुरवधार्थाय ययौ गणपतिः स्वयम् ॥ 33॥ महिषाख्ये पुरे गत्वा सिंहनादं चकार सः । तेन भ्रान्ताश्चासुरास्ते गजदैत्यस्तथा स्वयम् ॥ 34॥ एतस्मिन्नन्तरे तत्र गुल्मस्था असुरा ययुः । छिन्नभिन्नीकृताङ्गा वै शसंसुर्देवचेष्टितम् ॥ 35॥ असुरा ऊचुः । गणेशेन समायुक्ता देवा मुनिगणाः प्रभो । आययुर्योद्धुमत्यन्तं मदयुक्ता गजासुर ॥ 36॥ तेषां वचनमाकर्ण्य गजदैत्यः प्रतापवान् । सर्वानाज्ञापयामास दैत्यान् सज्जीभवन्त्विति ॥ 37॥ स्वयं सुसज्जितो भूत्वा रथारूढश्च निर्ययौ । अनु तं दैत्यसैन्येशा दैत्यास्ते निर्ययुः पुरात् ॥ 38॥ अपारसेनया युक्तं तं ददर्श गजासुरम् । गजाननः प्रसन्नात्मा कालस्य भयदायकः ॥ 39॥ ततो गजासुरः कोपाद्दैत्यानाज्ञापयत्तदा । संहरध्वं सुरान् सर्वान् मुनीन् यक्षादिसंयुतान् ॥ 40॥ दैत्येन्द्रेण समाज्ञप्ता असुरा जयशालिनः । अस्त्रैः शस्त्रैश्च ते देवान् पीडयामासुरोजसा ॥ 41॥ देवाः क्रोधसमाविष्टा मरणे कृतनिश्चयाः । दैत्यान् प्रहरणैर्जघ्नुः शस्त्रैर्नानाविधैस्तदा ॥ 42॥ दैत्यानां चैव देवानां युद्धं परमदारुणम् । बभूव तुमुलं तत्र परस्परविनाशनम् ॥ 43॥ असृङ्नदी प्रवृत्ता च महौघा वीरमोहिनी । भग्ना दैत्यगणास्तत्र प्रहारपरिपीडिताः ॥ 44॥ त्यक्त्वा दैत्यगणा लज्जां पलायन्त दिशो दश । तत् दृष्ट्वा दैत्यराजस्तु विस्मितोऽभूत् प्रजापते ॥ 45॥ ततो दैत्याधिपाः क्रूराः प्रधानप्रमुखा रणम् । आययुर्देवसेनां ते निर्जघ्नुश्च महाबलाः ॥ 46॥ तत इन्द्रादिभिस्ते वै रणं कृत्वा सुदारुणम् । निहता मूर्च्छिताः केचिद्रणे भूमौ निपातिताः ॥ 47॥ हा हा दैत्यगणाः कृत्वा पलायन्त दिशो दश । तत् दृष्ट्वा दैत्यराजः स विस्मयं परमं ययौ ॥ 48॥ विपरीतं मया दृष्टं वह्निः शीतो यथाऽभवत् । तथा देवैर्मदीयेयं सेना सर्वा पराजिता ॥ 49॥ एवं मनसि सन्तप्तः क्रोधारुणविलोचनः । रथारूढः स्वयं योद्धुमाययौ स गजासुरः ॥ 50॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गजासुरसैन्यवधो नाम द्वात्रिंशोऽध्यायः ॥ 2\.32 (##Page ## खं\. 2 a\. 33 पान 69) \section{2\.33 गजासुरवधाख्यानं नाम त्रयस्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । समागतं महादैत्यं दृष्ट्वा देवा भयातुराः । गजाननं निजं नाथं ययुर्वृत्तान्तमीरितुम् ॥ 1॥ स वृत्तान्तं देवमुखात् श्रुत्वा क्रोधसमन्वितः । परशुं पाशमुग्रं च गदां धृत्वा ययौ तदा ॥ 2॥ मूषकारूढमाद्यं तं पुरुषं दैत्यनायकः । दृष्ट्वा गजाननं दीप्तमुवाच बलगर्वितः ॥ 3॥ गजासुर उवाच । किमर्थं रणभूमौ त्वमागतो ब्राह्मणाधम । तपः कार्यं त्वया नित्यं कथं क्षात्रं समाश्रितः ॥ 4॥ ब्रह्मादयो जिता येन तेन सार्धं त्वया द्विज । युद्धं कर्तव्यमत्यन्तं वृथा मरणमाप्स्यसि ॥ 5॥ गच्छ स्वमाश्रमं विप्र न हन्मि त्वां समागतम् । बालभावात् कृतं कर्म सहेहं नात्र संशयः ॥ 6॥ इत्युक्तवन्तमालोक्य शम्भुः क्रोधसमन्वितः । उवाच तं महादैत्यं वचस्तद्धितकाम्यया ॥ 7॥ शिव उवाच । मूर्खोऽसि दैत्यराज त्वं नायं ब्राह्मणसत्तमः । गणेशोऽयं सदा सेव्यो योगिभिः परमादृतैः ॥ 8॥ पराशरस्य पुत्रोऽभूत्तपसाराधितः स्वयम् । वरदानप्रभावेण त्वां हनिष्यति निश्चितम् ॥ 9॥ त्यक्त्वा वैरं गणेशं च शरणं दैत्यनायक । एहि नोचेच्च सर्वस्वं हित्वा मृत्युमवाप्स्यसि ॥ 10॥ वस पातालभूमौ त्वं न गणेशो हनिष्यति । एवं श्रुत्वा वचः शम्भुं जघान गदयाऽसुरः ॥ 11॥ मूर्च्छया पतितो भूमौ शङ्करस्तत्र सङ्गरे । शस्त्रास्त्रैस्तेन दैत्येन मूर्च्छिताश्च कृताः सुराः ॥ 12॥ विष्ण्वाद्याश्च रणे तत्र पतिताः पीडिता भृशम् । दैत्याधिपं ततो दृष्ट्वा गणेशोऽस्त्रमुपाददे ॥ 13॥ परशुं मन्त्रयामास संहारास्त्रविधानतः । तत्याज दैत्यसेनायां महास्त्रं यमसन्निभम् ॥ 14॥ हताः परशुना दैत्या यत्र तत्र स्थिता मृधे । पश्यतो दैत्यराजस्य प्रधानाश्च मृताः सुताः ॥ 15॥ संहारास्त्रनिवृत्त्यर्थं नानायत्नमथाकरोत् । सर्वं तन्निष्फलं जातं गजदैत्यस्य संयुगे ॥ 16॥ एक एव महादैत्यो वरदानप्रभावतः । स संहारादुर्वरितो हतः परशुना न च ॥ 17॥ ततो दैत्यो ययौ क्रोधात्समीपे विघ्नपस्य च । शस्त्राणि सहसा त्यक्त्वा मल्लयुद्धोद्यतोऽभवत् ॥ 18॥ तादृशं तं गणेशानो दृष्ट्वा क्रोधसमन्वितः । दर्शयामास दैत्याय रूपं स्वानन्दगं परम् ॥ 19॥ अनन्तादित्यसङ्काशं गजवक्त्रविराजितम् । ज्योतिषां ज्योतिरापूर्णं योगरूपं सुशान्तिदम् ॥ 20॥ तं धर्तुं दैत्यराजः स्म यतते निकटस्थितम् । आकाशवन्न तद्रूपं हस्तगं चाऽभवत् प्रभोः ॥ 21॥ आश्चर्यं हृदये मत्वा दैत्येशो विह्वलो भृशम् । अहो मया धृतो ढुण्ढिर्हस्तगो मे न हस्तगः ॥ 22॥ किमिदं कौतुकं पूर्णं गणेशोऽयं सनातनः । ब्रह्माकारो न सन्देहो हनिष्यति स मां ध्रुवम् ॥ 23॥ धन्यं जन्म मदीयं वै पितरावाश्रमादिकम् । गणेशहस्तशस्त्रेण मरिष्यामि न संशयः ॥ 24॥ शुकाद्या योगिनो यं वै प्राप्ता योगैः सुदुश्चरैः । आयासेन विना सोऽयं मया प्राप्तो गजाननः ॥ 25॥ (##Page ## खं\. 2 a\. 34 पान 70) तं प्रणम्य महाभक्त्या दैत्येशो वरकाङ्क्षया । जगाद गणनाथं वै भावभावितमादरात् ॥ 26॥ ब्रह्म ब्रह्मेश जहि मां दासं ते गणनायक । वरं प्रयच्छ मे त्वेनं नमामि त्वां पुनः पुनः ॥ 27॥ न संसारसुखे चित्तं मदीयं ते प्रदर्शनात् । त्वया हतो भविष्यामि ब्रह्मभूतो न संशयः ॥ 28॥ प्रार्थयन्तं महादैत्यमङ्कुशेन जघान तम् । गणेशः सोऽपि सायुज्यं तस्य प्राप्तः प्रजापते ॥ 29॥ शङ्कराद्याः सुरास्तत्र मुनयो मोहसंयुताः । न विदुश्चेष्टितं तस्य बभुर्भ्रान्ता इव स्थिताः ॥ 30॥ हतं दैत्यं समालोक्य हर्षितास्ते तदाऽभवन् । गणेशोऽपि स्वकं रूपं लीनं कृत्वा स्थितः पुरः ॥ 31॥ पूर्वाकारं च तं दृष्ट्वा तुष्टुवुस्ते सुरर्षयः । सम्पूज्य भक्तिभावेन नेमुश्च ननृतुः पुरः ॥ 32॥ देवर्षय ऊचुः । नमस्ते गजवक्त्राय गजाननसुरूपिणे । पराशरसुतायैव वत्सलासूनवे नमः ॥ 33॥ व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः । अनादिगणनाथाय स्वानन्दावासिने नमः ॥ 34॥ रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय वै । तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥ 35॥ प्रकृतेः पुरुषस्यापि रूपिणे परमात्मने । बोधाकाराय वै तुभ्यं केवलाय नमो नमः ॥ 36॥ स्वसंवेद्याय देवाय योगाय गणपाय च । शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ 37॥ विनायकाय वीराय गजदैत्यस्य शत्रवे । मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ 38॥ देवरक्षाकरायैव विघ्नेशाय नमो नमः । वक्रतुण्डाय धीराय चैकदन्ताय ते नमः ॥ 39॥ त्वयाऽयं निहतो दैत्यो गजनामा महाबलः । ब्रह्माण्डे मृत्युसंहीनो महाश्चर्यं कृतं विभो ॥ 40॥ हते दैत्येऽधुना कृत्स्नं जगत् सन्तोषमेष्यति । स्वाहास्वधायुतं पूर्णं स्वधर्मस्थं भविष्यति ॥ 41॥ एवमुक्त्वा गणाधीशं सर्वे देवर्षयस्ततः । प्रणम्य तूष्णीम्भावं ते सम्प्राप्ता विगतज्वराः ॥ 42॥ कर्णौ सम्पीड्य गणपचरणे शिरसो ध्वनिः । मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥ 43॥ तानुवाच मदीया ये भक्ताः परमभाविताः । तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ 44॥ तेभ्योऽहं परमप्रीतो दास्यामि मनसीप्सितम् । एतादृशं प्रियं मे च नमनं नात्र संशयः ॥ 45॥ एवमुक्त्वा स तान् सर्वान् सिद्धिबुद्ध्यादिसंयुतः । अन्तर्दधे ततो देवा मुनयः स्वस्थलं ययुः ॥ 46॥ पिता पराशरस्तस्य माता वै वत्सला प्रभोः । शोकसागरमग्नौ तौ श्रुत्वा वार्तां निपेततुः ॥ 47॥ ततः कारुणिको देवस्तयोश्चित्तप्रकाशकः । योगशान्तिमयं ज्ञानं बोधयामास शाश्वतम् ॥ 48॥ मूर्तिं मदीयां वै कृत्वा संस्थाप्य ब्राह्मणैः सह । तस्याः पूजा प्रकर्तव्या भवद्भ्यां नित्यमादरात् ॥ 49॥ देहव्यापारिता तत्र कर्तव्या हृदि शान्तिदम् । (##Page ## खं\. 2 a\. 34 पान 71) योगरूपधरं दृष्ट्वा कालमाक्रमतं सदा ॥ 50॥ एवमुक्त्वा हृदिस्थोऽसौ gaNeshoM.atardadhe ततः । कृतवन्तौ महाभागौ तथा दक्षसुयोगिनौ ॥ 51॥ अचला स्थापिता मूर्तिः सिद्धिदा साऽभवत्परा । दर्शनान् मोक्षदा दक्ष सकामानां प्रकामदा ॥ 52॥ एतत्ते कथितं सर्वं गजासुरवधाश्रितम् । चरितं गणनाथस्य सर्वपापहरं शुभम् ॥ 53॥ यः शृणोति नरो भक्त्या पठेद्वा तु प्रजापते । तस्मै भुक्तिप्रदं पूर्णं मुक्तिदं प्रभविष्यति ॥ 54॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गजासुरवधाख्यानं नाम त्रयस्त्रिंशोऽध्यायः ॥ 2\.33 \section{2\.34 व्यासमाहात्म्यं नाम चतुस्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पराशरस्य पुत्रोऽभूत् व्यासः साक्षाज्जनार्दनः । वेदादिभागसिद्ध्यर्थं देवैः सम्प्रार्थितः पुरा ॥ 1॥ स एव ज्ञानगर्वेण न सस्मार गजाननम् । नमनं न प्रकर्तव्यं मया विष्णुस्वरूपिणा ॥ 2॥ ततस्तस्य गतं ज्ञानं सकलं वेदशास्त्रजम् । प्रययौ दुःखितस्तेन ब्रह्माणं शरणं पुरा ॥ 3॥ ब्रह्मणा बोधितो व्यासः पुराणं श्रुतवान् प्रभोः । गाणेशमादिभूतं तत्तेन स j~nAnavAna.abhUt || 4|| तपस्तप्त्वा सुविपुलं गाणपत्यो बभूव ह । शान्तियोगधरः साक्षाद्व्यासो नारायणः स्वयम् ॥ 5॥ ततो व्यासेन वेदानां शाखा भिन्नाः कृताः पराः । सौलभ्यार्थं नराणां वै कर्मादिज्ञानसिद्धये ॥ 6॥ आदौ वेदं यजुःसंज्ञं तं चतुर्धा विभज्य सः । चातुर्होत्रं चकारैव कर्म सर्वं प्रजापते ॥ 7॥ यजुषाध्वर्यवं चक्रे ऋग्भिर्होतृत्वमञ्जसा । उद्गातृत्वं चकाराऽसौ सामभिः सर्वसम्मतः ॥ 8॥ ब्राह्ममेवाकरोद्विप्रोऽथर्वभिः सुसमाहितः । एवं चतुर्विधं कर्म कृत्वा मान्यो बभूव ह ॥ 9॥ मन्त्रैर्युक्ता पुरा तेन संहिता विविधा कृता । यज्ञार्थं ब्राह्मणं प्रोक्तं योगार्थं यदरण्यकम् ॥ 10॥ पैलं शिष्यं महाबुद्धिमृग्वेदे भेदधारकम् । वैशम्पायनमेवं स यजुषां भेदधारकम् ॥ 11॥ जैमिनिं सामवेदस्य पारगं प्रचकार ह । अथर्वधारकं विप्रं सुमन्तुं मुनिसत्तमः ॥ 12॥ तेन चाष्टौ कृता भेदा ऋग्वेदस्य महात्मना । षडशीतिः कृता भेदा यजुर्वेदस्य वै तथा ॥ 13॥ एकं सहस्रं शाखानां सामवेदस्य वै कृतम् । अथर्वणस्तथा भेदा कृता नव विवेकिना ॥ 14॥ पुराणमेकरूपं वै शिष्याय प्रददौ मुनिः । रोमहर्षणसंज्ञाय सूताय नतरूपिणे ॥ 15॥ पुराणस्य कृता भेदा अष्टादश महात्मना । पुराणोपपुराणाख्या द्विविधा संहिता स्मृता ॥ 16॥ ब्राह्मं च वैष्णवं पाद्मं शैवं भागवतं तथा । (##Page ## खं\. 2 a\. 34 पान 72) भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ॥ 17॥ आग्नेयं वायवं मात्स्यं वाराहं कौर्ममेव च । लैङ्गं गारुडकं स्कान्दं ब्रह्माण्डं च प्रजापते ॥ 18॥ अष्टादश पुराणानि कथितानि विशेषतः । तथैवोपपुराणानि कथयामि प्रजापते ॥ 19॥ गाणेशं नारदीयं च नारसिंहं च कापिलम् । नान्दिकेयं च वारुण्यं दौर्वाससमथाम्बिकम् ॥ 20॥ कालिकेयं च मारीचमौशनसं च भार्गवम् । सानत्कुमारकं चैव कौमारं च प्रजापते ॥ 21॥ माहेश्वरं च सौरं वै पाराशर्यं च मौद्गलम् । अष्टादश पुराणानि कथितानि समासतः ॥ 22॥ धर्माधर्मव्यवस्थार्थं चक्रे भारतमुत्तमम् । एतत्सर्वं स जग्राह व्यासात् सूतो महामतिः ॥ 23॥ एतानि गाणपत्यानि ज्ञातव्यानि विचक्षणैः । अन्यानि सेतिहासानि गणेशस्तुतिमन्ति वै ॥ 24॥ श्रुत्वा सुवचनं तस्य मोहिता मुनयः पुनः । ऊचुः सूतं महाप्रज्ञं संशयच्छेदनाय ते ॥ 25॥ शौनकाद्या ऊचुः । कथं सूत शिवादीनां पुराणानि महामते । प्रोक्तानि गाणपत्यानि वद संशयमुक्तये ॥ 26॥ तेषां वचनमाकर्ण्य सूतः सर्वार्थकोविदः । जगाद तान् महाबुद्धिः संशयच्छेदनं वचः ॥ 27॥ सूत उवाच । गणेशस्य स्वरूपं यत् पञ्चधा व्यासभाषितम् । ज्ञातव्यं मुनिशार्दूलास्तेषां भेदं वदाम्यहम् ॥ 28॥ आद्यं ब्राह्मं पुराणं यद्गाणपत्यं प्रकीर्तितम् । निर्गुणो गणपस्तत्र वर्णितो ब्रह्मवाचकः ॥ 29॥ हृदयेषु जनानां वै बुद्धीनां यत् प्रकाशकृत् । तदेव तस्य रूपं तद्ध्यायन्ति त्यागिनः प्रभोः ॥ 30॥ आकारादि विहीनं तत् साक्षिभूतं सदा परम् । मनोवाणीविहीनं च ज्ञातव्यं न्यासिभिर्मुने ॥ 31॥ तं ध्यायन्ति महाभागा योगिनश्च चतुर्विधाः । संन्यासिनो हृदिस्थं ते गणेशं बुद्धिचालकम् ॥ 32॥ अन्यदन्त्यं पुराणं यद्ब्रह्माण्डं गणपस्य तत् । तत्रोङ्कारमयाकारः सगुणो वर्णितः प्रभुः ॥ 33॥ जगद्विहारकारी स पञ्चधा प्रबभूव ह । प्रणवः प्रणवाकारो गजानन उदाहृतः ॥ 34॥ अकारोकारको चैव मकारो नाद आबभौ । बिन्दुः पञ्च विभज्यात्मा नानाखेलं करोति सः ॥ 35॥ जगदाकाररूपेण स्थितं विघ्नेशमादरात् । ध्यायन्ति जगदात्मानं प्रणवाकृतिलक्षणम् ॥ 36॥ स्मरन्ति तं द्विजा नित्यं वेदादौ कर्मसिद्धये । ब्रह्माण्डाकारविघ्नेशः सगुणः परिकीर्तितः ॥ 37॥ तथैवोपपुराणेषु गाणेशं चाद्यमञ्जसा । पुराणं तद्गणेशस्य भिन्नमूर्तिधरस्य च ॥ 38॥ सगुणं जगदाकारं निर्गुणं बुद्धिचालकम् । तयोर्ज्ञानप्रसिद्ध्यर्थं मूर्तिमन्तं स्तुवन्ति ते ॥ 39॥ गजवक्त्रादिचिह्नैश्च चिह्नितं गणनायकम् । मन्त्रादिना भजन्ते तं भावयुक्ता महर्षयः ॥ 40॥ तस्योपासनमात्रेण सगुणं निर्गुणं तथा । सुलभं प्राप्यते ब्रह्म योगिभिस्तापसोत्तमैः ॥ 41॥ अन्त्यं मौद्गलमेतच्च पुराणोपनिषत्परम् । तत्र विघ्नेशमाहात्म्यं योगाकारं प्रकीर्तितम् ॥ 42॥ (##Page ## खं\. 2 a\. 35 पान 73) सगुणं निर्गुणं ब्रह्म मूर्तिरूपधरं मुने । त्रयाणां योगरूपं वै मुद्गलेन प्रकाशितम् ॥ 43॥ योगिनः शुकमुख्यास्तं प्रभजन्ति यथातथम् । योगेनाभेदसंज्ञेन वर्णाश्रमविवर्जिताः ॥ 44॥ तस्मादादौ गणेशस्य पूजनं सर्वसम्मतम् । अन्ते सोऽपि न सन्देहो वेदान्तेषु विशेषतः ॥ 45॥ य आदिः प्रलयान्ते स तिष्ठेद्वै सर्वसम्मतम् । तस्मादाद्यन्तभागेषु पुराणेषु गणेश्वरः ॥ 46॥ पञ्चमं मध्यरूपं च गणेशस्य महात्मनः । कलांशेन प्रसङ्ख्यातं नामरूपधरं मुने ॥ 47॥ शिवविष्ण्वादिभेदैश्च स खेलति गजाननः । तेषां मध्ये पुराणानि व्यासेन कथितानि वै ॥ 48॥ तस्मात् सर्वपुराणेषु गणेशस्यैव वर्णनम् । कथितं नात्र सन्देहो व्यासेनामितबुद्धिना ॥ 49॥ इदं पञ्चविधं रूपं गणेशस्य महात्मनः । यो जानाति नरः सोऽपि मोहहीनो भविष्यति ॥ 50॥ चतुर्विधं गणेशस्य पूजनं कथितं सदा । सर्वारम्भेषु सिद्धीनां दायकं भक्तिकारिणे ॥ 51॥ मूर्तिपूजनमेकं च द्वितीयं प्रणवात्मकम् । तृतीयं बुद्धिदं चैव शान्तिरूपं चतुर्थकम् ॥ 52॥ अत आदौ जनाः केचिद् ग्रन्थेषु ब्रह्मरूपकम् । स्मरन्ति वा पूजयन्ति सर्वसिद्धिप्रदायकम् ॥ 53॥ केचिद् बुद्धिप्रदं देवं हृदिस्थं संस्मरन्ति वा । पूजयन्ति द्विजेन्द्राद्याः सर्वदा गणनायकम् ॥ 54॥ केचिदोङ्काररूपं तं पूजयन्ति स्मरन्ति वा । सर्वादौ सर्वसिद्धीनां दायकं विघ्ननायकम् ॥ 55॥ केचिन् मूर्तिधरं देवं पूजयन्ति स्मरन्ति वा । सर्वादौ गणनाथं च ज्ञातव्यं शास्त्रसम्मतम् ॥ 56॥ अत आदौ तथा मध्ये sarvAM.ate स गजाननः । शोभते योगरूपेण शान्तिदो भक्तवत्सलः ॥ 57॥ ब्रह्मणा बोधितो व्यासो गाणपत्यः प्रतापवान् । गणेशप्राप्तिकामार्थं नानाभेदं चकार सः ॥ 58॥ वासनाच्छेदनार्थं च जनानां योगसिद्धये । शिवादीनां पुराणानि क्रमार्थ वर्णितानि वै ॥ 59॥ एतद्व्यासस्य माहात्म्यं कथितं सकलं तव । यः शृणोति नरो भक्त्या पठेद्वै तस्य सर्वदम् ॥ 60॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते व्यासमाहात्म्यं नाम चतुस्त्रिंशोऽध्यायः ॥ 2\.34 \section{2\.35 शुकोपाख्यानं नाम पञ्चत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । व्यासस्याऽपि सुतो जज्ञे शुकः साक्षाच्छिवः स्वयम् । तपसाराधितस्तेन योगिनां स शिरोमणिः ॥ 1॥ शुको गर्भाद्विनिःसृत्य सङ्गभीत्याऽपलायत । सङ्गेन ज्ञानभङ्गो वै जायते विषयात्मनाम् ॥ 2॥ तं गच्छन्तं समालोक्य व्यासो वै धावितोऽभवत् । बोधयन् हेतुभिर्वाक्यैर्नानाक्रममयैः सुतम् ॥ 3॥ तिष्ठ तिष्ठ महायोगिन् शृणु मे परमं वचः । प्रथमं ब्रह्मचर्यं च ततो गार्हस्थ्यमञ्जसा ॥ 4॥ ततो वनाश्रमः प्रोक्तस्ततः सन्यास आदरात् । क्रमेण सेविता एते तदा योगः सुसिध्यति ॥ 5॥ अन्यथा सहसा कृत्वा योगभ्रष्टो नरो भवेत् । अथवा भ्रष्टभावेन नारकी धर्मनाशतः ॥ 6॥ अतो मनोजयार्थं त्वं क्रममार्गं समाचर । अन्ते योगीन्द्रसंसेव्यो भविष्यसि न संशयः ॥ 7॥ सहसा मा चर त्वं वै त्यागं परमदुस्तरम् । मनश्चञ्चलभावेन पतिष्यसि न संशयः ॥ 8॥ इत्याद्यैर्विविधैर्वाक्यैः सुतो व्यासेन बोधितः । सङ्गस्यैव भयाद्योगी न बुबोध शुको मुने ॥ 9॥ व्यासोऽपि भावि च ज्ञात्वा ययौ स्वस्याश्रमं स्वयम् । गणेशं मनसा ध्यात्वा संस्थितश्चिन्तयान्वितः ॥ 10॥ एतस्मिन्नन्तरे तत्र ब्रह्मा स्वयमुपागतः । तं प्रणम्य शुकस्याऽपि वृत्तान्तमवदन्मुनिः ॥ 11॥ ततस्तं प्रत्युवाचाथ ब्रह्मा चिन्तां तु मा कुरु । शुको न भविता शम्भुर्भ्रष्टो वै नात्र संशयः ॥ 12॥ एवमाश्वास्य तं व्यासं तस्य पूजां प्रगृह्य सः । ययौ स्वभवनं ब्रह्मा व्यासो वै हर्षितोऽभवत् ॥ 13॥ शुकः स नर्मदातीरे संस्थितो योगसेवया । सर्वत्र ब्रह्मभावेनाचिन्तयद्ब्रह्म शाश्वतम् ॥ 14॥ सम्प्रज्ञातोऽष्टधा तेन साधितो वेदमार्गतः । असम्प्रज्ञातयोगेषु संस्थितो योगिसत्तमः ॥ 15॥ शुकेश्वरस्तत्र साक्षाच्छङ्करस्तिष्ठति प्रभुः । शिवेन हृदि संस्थेन बोधितो बादरायणिः ॥ 16॥ गुरुणा तेन हीनोऽयं शुको योगं समभ्यसत् । योगभूमिक्रमेणैवासाधयद्योगमुत्तमम् ॥ 17॥ स्वत उत्थानकं ब्रह्म साधयित्वा विधानतः । प्राप्तं परत उत्थानं तेन साङ्ख्यं महात्मना ॥ 18॥ तत्र ब्रह्मणि संसक्तो योगाभेदेन केवले । बभ्राम पृथिवीं सर्वां विदेहोऽसौ महामुनिः ॥ 19॥ ब्रह्म साङ्ख्यं निराधारं दृष्ट्वा संशयवानभूत् । तदर्थं जनकं सोऽपि ययौ हर्षसमन्वितम् ॥ 20॥ जनकेन तथा साङ्ख्यं विदेहं कथितं परम् । ततः संशयहीनश्च जातो वैयासकिः प्रभुः ॥ 21॥ साङ्ख्ये बोधस्य नाशः स्यात्तत् दृष्ट्वा विस्मितो मुनिः । विचारमकरोच्चित्ते योगभावेन भावितः ॥ 22॥ बोधेनोत्थानकं जन्तोर्जायते नात्र संशयः । बोधहीनेन योगेनोत्थानं नास्य भवेत् कदा ॥ 23॥ ब्रह्म योगमयं प्रोक्तं तत्रोत्थानविहीनता । उत्थानं विद्यते नैव ब्रह्माकारं प्रवर्तते ॥ 24॥ साङ्ख्यं ब्रह्म विदेहत्वान्मतं चोपाधिवर्जितम् । न मुख्यं शान्तिदं प्रोक्तं योगीन्द्रैर्योगचिन्तकैः ॥ 25॥ व्यासेन वेदशाखाश्च कृता भिन्ना महात्मना । पुराणानि विभिन्नानि कृतानि समवेदिना ॥ 26॥ अहं तं शरणं यामि तातं शान्त्यर्थमादरात् । स एव सर्ववित् साक्षाच्छान्तिदाता भविष्यति ॥ 27॥ विचार्य मतिमानेवं शुको हर्षसमन्वितः । आगत्य निकटे तस्य तं ननाम कृताञ्जलिः ॥ 28॥ तत्र व्यासोऽपि योगिभ्यः प्रावदद्योगमुत्तमम् । तं श्रुत्वा हर्षितो भूत्वा शुको वच उवाच तम् ॥ 29॥ स्वामिञ्छृणु मदीयं वै प्रश्नं योगप्रसिद्धये । शान्तियोगस्य दाता कः कीदृशो योग उत्तमः ॥ 30॥ (##Page ## खं\. 2 a\. 36 पान 75) वद मां करुणासिन्धो योगिभ्यो योगदायक । योगीन्द्रस्त्वं न सन्देहो भ्रान्त्याऽहं भ्रमितोऽभवम् ॥ 31॥ शुकस्य वचनं श्रुत्वा तं व्यासः प्रत्युवाच ह । शृणुष्व त्वं महाभाग योगं शान्तिप्रदायकम् ॥ 32॥ गणेशः शान्तिरूपश्च योगशान्तिप्रदायकः । तं भजस्व महायोगिन् तेन शान्तो भविष्यसि ॥ 33॥ ब्रह्मणा बोधितोऽहं तं भजामि गणनायकम् । तेन सर्वज्ञतां यातो योगीन्द्रैः सेवितोऽभवम् ॥ 34॥ गणो धातुः समूहे च कथितो नात्र संशयः । बाह्यान्तरादिसंयोगे समूहो भवति प्रभो ॥ 35॥ ब्रह्मरूपाः समूहाश्च तेषां स्वामी गणेश्वरः । संयोगायोगयोगेन प्राप्यते योगिभिः परः ॥ 36॥ एवमुक्त्वा गणेशस्य वेदपादस्तवं ददौ । रचितं विष्णुना पूर्वं शान्तियोगप्रदायकम् ॥ 37॥ येन विष्णुः सुशान्तोऽभूदिहलोके सुखात्मकः । जातः पालकभावेन भगवन्नामधारकः ॥ 38॥ प्रगृह्य साधयामास शुकस्तं परमाद्भुतम् । गाणपत्यो बभूवाथ योगिवन्द्यो महाद्युतिः ॥ 39॥ नित्यं गणेशमाहात्म्यं वेदपादस्तवं शुकः । जपति स्नेहभावेन दिवानक्तमखण्डितम् ॥ 40॥ एतच्छुकस्य माहात्म्यं कथितं ते प्रजापते । पठते शृण्वते सर्वसुखदं प्रभवेत् परम् ॥ 41॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते शुकोपाख्यानं नाम पञ्चत्रिंशोऽध्यायः ॥ 2\.35 \section{2\.36 गौतमचरितं नाम षट्त्रिंशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । त्रयः पुत्रा अङ्गिरसो बभूवुर्ब्रह्मवादिनः । गाणपत्या महाभागाः सर्वज्ञाः सुखदायिनः ॥ 1॥ उतथ्यः प्रथमः प्रोक्तो द्वितीयस्तु बृहस्पतिः । संवर्तश्च तृतीयोऽभूद्योगशास्त्रपरायणः ॥ 2॥ शिक्षितोङ्गिरसा पुत्र उतथ्यः स्वल्पकालतः । ब्रह्मभूतोऽभवत्सद्यो गाणपत्यो विशेषवित् ॥ 3॥ बृहस्पतिः क्रमेणैव योगभूमिविशारदः । भूमीनां साधने सक्तोऽभवच्छैवः स्वभावतः ॥ 4॥ तत्र स्वाधीनतां दृष्ट्वा शान्त्यर्थं शङ्करं ययौ । शिवेन गणराजस्य मन्त्रो दत्तः षडक्षरः ॥ 5॥ शान्तियोगस्य रूपं यत् कथितं तत् प्रविस्तरात् । शिवं नत्वा वनं सोऽपि ययौ दक्षबृहस्पतिः ॥ 6॥ स नित्यं गणपं ध्यात्वाऽपूजयत्तं विधानतः । दर्शनार्थं गणेशस्य लालसाभून्महामतेः ॥ 7॥ योगमार्गेण योगी स जातः शान्तिधरः स्वयम् । गाणपत्यत्वमापन्नः शिवतुल्यो बृहस्पतिः ॥ 8॥ तुष्टस्तदा गणेशानो ययौ तस्याश्रमं प्रभुः । स्तुतः सम्पूजितस्तेन तुतोष गणनायकः ॥ 9॥ अखण्डभक्तिभावं स ददौ तस्मै महात्मने । अन्तर्धाय स्वमात्मानं गणेशः स्वालयं ययौ ॥ 10॥ प्रकथ्यते महायोगी तदारभ्य बृहस्पतिः । (##Page ## खं\. 2 a\. 36 पान 76) ब्रह्मिष्ठानामयं श्रेष्ठो विभूतिपदमागतः ॥ 11॥ संवर्तः प्रथमं योगी द्वेषितो वै विशेषतः । यत्र तत्र विभागार्थं गुरुणा भ्रातृभावतः ॥ 12॥ स संसारं परित्यज्य नग्न उन्मत्तवत् स्वयम् । सहजं ब्रह्म काशीस्थो ध्यायद्वै शाङ्करं सदा ॥ 13॥ ततः कदाचिद्राजेन्द्रो मरुत्तो यज्ञकाम्यया । उपाध्यायं ययौ राजा स्वर्गस्थं तं बृहस्पतिः ॥ 14॥ तद्वृत्तान्तं समादाय देवेन्द्रः प्राब्रवीद् गुरुम् । मत्स्पर्धिनं मरुत्तं मा यजस्व त्वं बृहस्पते ॥ 15॥ देवानां वा मनुष्याणामेकपक्षधरो भव । तस्यैव वचसा राजा त्यक्तः स गुरुणा महान् ॥ 16॥ मरुत्तं क्षुभितं ज्ञात्वा तं ययौ नारदो मुनिः । काश्यां संवर्तकं राजन्नानीय कुरु सद्गुरुम् ॥ 17॥ जडोन्मत्तस्वभावेन स तिष्ठति मुनीश्वरः । प्रातःकाले प्रणामार्थं शङ्करस्य च गच्छति ॥ 18॥ शवं तत्र समागृह्य तिष्ठ त्वं द्वारि भूमिपम् । विमुखश्चात्महीनं तं दृष्ट्वा गच्छति विप्रपः ॥ 19॥ एवमुक्त्वा गतो योगी नारदः सोऽपि हर्षितः । तथा चकार धर्मज्ञः काश्यां गत्वा नराधिपः ॥ 20॥ दृष्ट्वा नग्नं ननामाऽसौ स्वगुरुं तत्र भूमिपः । छलितश्चेष्टया दक्ष न मुमोच तथाऽपि तम् ॥ 21॥ संवर्तस्तस्य वृत्तान्तं श्रुत्वा स्वयमुपागतः । यज्ञार्थं तस्य राजर्षेरुपाध्यायो बभूव ह । जीवेन तस्य वृत्तान्तो ज्ञातस्तेनापि भूमिपः ॥ 22॥ छलितोऽहं भविष्यामि गुरुस्ते त्यज मेऽनुजम् ॥ 23॥ मरुत्तेन त्वदीयं वै न गृहीतं वचस्तदा । गुरुणा प्रेरितो देव इन्द्रो वज्रं समाक्षिपत् ॥ 24॥ संवर्तेन च तद्वज्रं कृतं मोघं समाधिना । शरणं तद्भयादिन्द्रो ययौ देवगणैः स तम् ॥ 25॥ ततो देवगणैस्तेन मुनिभिः संस्कृतो मखः । समाप्य यज्ञमेतस्य संवर्तः स्वस्थलं ययौ ॥ 26॥ समाधितत्परत्वेन ज्ञातं तेनापि शाम्भवम् । स्वाधीनं तद्भवेन्मुख्यं ब्रह्मशान्तिप्रदं कदा ॥ 27॥ ययावङ्गिरसं प्रष्टुं तेन योगः प्रकाशितः । शान्तियोगमयः साक्षाद्गणेशः परमाद्भुतः ॥ 28॥ संवर्तेन तथा दक्ष साधितो योग उत्तमः । शान्तिरूपधरो योगी संवर्तः प्रबभूव ह ॥ 29॥ आगत्य संस्थितः सोऽपि क्षेत्रे स्वानन्दरूपिणि । मयूरेशं सदा तत्र सिषेवे भक्तितत्परः ॥ 30॥ तेषां पुत्रा महाभागा जाताः सर्वज्ञसम्मताः । क्रमेणान्ते च ते सर्वे गाणपत्या बभूविरे ॥ 31॥ प्रोक्ता दीर्घतमस्काद्यास्तेषां पुत्रादिभिस्तथा । गणेशो मनसा भक्त्याऽखण्डभावेन सन्धृतः ॥ 32॥ गौतमस्तत्र मुख्यश्च शान्तिमार्गपरायणः । विख्यातो मुनिवर्गेषु स बभूव प्रजापते ॥ 33॥ कदाचित् पृथिवीमध्ये ह्यनावृष्टिः सुदारुणा । बभूव द्वादशाब्दान् या तया सम्पीडितं जगत् ॥ 34॥ पीडां दृष्ट्वा जनानां स दयायुक्तो बभूव ह । गौतमं शङ्करं देवं वृष्टिहेतोर्नुनोद सः ॥ 35॥ ततस्तं शङ्करः साक्षादवोचद् भक्तमुत्तमम् । (##Page ## खं\. 2 a\. 36 पान 77) अनावृष्टिः कृता मुख्या कालेन ब्रह्मरूपिणा ॥ 36॥ चालितुं न समर्थस्तं कोऽपि ब्रह्माण्डमण्डले । अतोभिमानमुत्सृज्य तिष्ठ त्वं मुनिसत्तम ॥ 37॥ शिवस्य वचनं श्रुत्वा दुःखितस्तमुवाच ह । गौतमो मुनिवर्यश्च विस्मितोऽभूत् स मानसे ॥ 38॥ गौतम उवाच । किमिदं नाथ वदसि त्वमीशः सर्वसम्मतः । कुरु मे वाञ्छितं नोचेद्देहत्यागं करोम्यहम् ॥ 39॥ गौतमस्याभिमानं तं दृष्ट्वा शम्भुः सुविस्मितः । भावं ज्ञात्वा स्वयं प्राह गौतमं मुनिसत्तमम् ॥ 40॥ शृणु गौतम माहात्म्यं देहं त्यजसि वै वृथा । विनायकं भजस्व त्वं तेन सर्वं भविष्यति ॥ 41॥ नायकेन विहीनोऽयं सर्वेषां स विशेषतः । नायकस्तेन नामाऽभूद्विनायक इति स्फुटम् ॥ 42॥ वयं तदाज्ञया सर्वे वर्तेमहि न संशयः । गमनं वेदमार्गेणास्माकं सर्वत्र सम्मतम् ॥ 43॥ उत्पथे गमनं नश्चेत्तदा विघ्नं करोति सः । अतस्त्वं विघ्नराजं च शरणं गच्छ गौतम ॥ 44॥ एवमुक्त्वा महादेवो ददौ तस्मै षडक्षरम् । मन्त्रराजं गणेशस्य विधानं तस्य चोत्तमम् ॥ 45॥ गौतमस्तं प्रणम्यादौ तपसे वनमाययौ । समाधिना महोग्रेण तोषयामास विघ्नपम् ॥ 46॥ एवं वर्षेण तं ढुण्ढिर्ययौ दातुं वरं प्रभुः । तं दृष्ट्वा हर्षितोऽत्यन्तं ननाम मुनिसत्तमः ॥ 47॥ अथर्वशिरसा तेन संस्तुतो गणनायकः । प्रसन्नस्तमुवाचैवं वचनं ब्रूहि वाञ्छितम् ॥ 48॥ स वव्रे यदि तुष्टोऽसि भक्तिं देहि दृढां त्वयि । गाणपत्यं च सम्पूर्णं मां कुरुष्व गजानन ॥ 49॥ अनावृष्टिभवं दुःखं जहि देव विनायक । एतमेव वरं याचे वाञ्छितं नात्र संशयः ॥ 50॥ तमुवाच गणाध्यक्षस्त्वयोक्तं मुनिसत्तम । तवाश्रमेऽधुना सर्वं भविष्यति न संशयः ॥ 51॥ सायङ्काले च बीजेभ्यः क्षिप्तेभ्यो भूमिमण्डले । सस्यानां वै समुत्पत्तिः प्रातःकाले भविष्यति ॥ 52॥ तैर्धान्यैर्नित्यमेव त्वं पोषयस्व महामुनीन् । समागतान् तथाभूतान् समये मुनिसत्तम ॥ 53॥ नित्यं प्रमुदिताः सर्वे भविष्यन्ति तवाश्रमे । समागता नराः सर्वेऽनावृष्टेर्दुःखवर्जिताः ॥ 54॥ मदीया भक्तिरचला भविष्यति तथा परा । योगशान्तिधरः पूर्णो भावी त्वं मत्प्रसादतः ॥ 55॥ एवमुक्त्वा गणेशानो गतः स्वानन्दके पुरे । गौतमो गाणपत्यश्च तद्दिनात् सम्बभूव ह ॥ 56॥ स मुनिः स्वाश्रमे गत्वा चकार गणपोदितम् । अनावृष्टिभवं दुःखं जनानां स निराकरोत् ॥ 57॥ तत्रागतान् स्वयं विप्रान्नानादिग्भ्यः प्रजापते । तान् सर्वान् पोषयामास धान्यैर्नित्यसमुद्भवैः ॥ 58॥ क्रमेण द्वादशाब्दास्ते गता वै दुस्तरा मुने । तत्र सर्वत्र सञ्जाता वृष्टिर्वै दुःखहारिणी ॥ 59॥ ततो मुनिगणैः सर्वैर्विपरीतं विचारितम् । गौतमेन वयं सर्वे पोषिता नात्र संशयः ॥ 60॥ सर्वेषु गौतमो धन्यस्तदुत्कर्षो भविष्यति । (##Page ## खं\. 2 a\. 36 पान 78) अत उत्कर्षनाशार्थं कर्तव्यं किं द्विजोत्तमाः ॥ 61॥ ततस्तैर्मायया गौश्च कृत्वा गौतमसन्निधौ । प्रेषिता सा हुतद्रव्यं भक्षयामास वै मुनेः ॥ 62॥ गौतमेन स्वहस्तेन ताडिता मृदुभावतः । स्पृष्टमात्रा ममाराऽसौ पतिता गौर्धरातले ॥ 63॥ ततो हा हा कृतं सर्वैर्ब्राह्मणैश्छद्मदर्शिभिः । गौतमस्याश्रमे सर्वैरापृच्छ्य गमनं कृतम् ॥ 64॥ गौतमेन तपः कृत्वा प्रार्थिता स्वर्गवाहिनी । त्र्यम्बकस्य शिरःसंस्था प्रादुर्भूता च तत्क्षणात् ॥ 65॥ तत्र स्नानेन सद्यो वै पवित्रो गौतमोऽभवत् । गोवधादिमहापापं गच्छति स्नानमात्रतः ॥ 66॥ ततः कदाचिद्विप्रेशो गौतमो ध्यानमाश्रितः । विचारमकरोच्चित्ते ज्ञात्वा तेषां विचेष्टितम् ॥ 67॥ छलनार्थं द्विजैः सर्वैर्निर्मिता गौश्च मायया । ततः कोपपरीताङ्गः शशाप ब्राह्मणान् मुनिः ॥ 68॥ वेदबाह्या भविष्यन्ति कृतघ्ना ये मर्हषयः । मदीयच्छलनेनैव पातकेन न संशयः ॥ 69॥ ततस्ते शापयोगेन भ्रान्ता जाता महर्षयः । ज्ञात्वाऽकस्माद् द्विजाः शापं सम्भीता अभवंस्ततः ॥ 70॥ शङ्करं शरणं सर्वे ययुर्देवं महर्षयः । शङ्करः स्मरणं चक्रे विष्णोश्चैव सुविस्मितः ॥ 71॥ समागतं महाविष्णुं पप्रच्छ द्विजसौख्यदम् । मार्गं ततो हरिः शम्भुमुवाच वचनं हितम् ॥ 72॥ विष्णुरुवाच । वेदबाह्यद्विजानां यत्कर्म सर्वं निरर्थकम् । न गतिः कुत्र देहान्ते तेषां शम्भो न संशयः ॥ 73॥ अतस्तेषां हितार्थाय ग्रन्थाः कार्याः सदाशिव । मोहदाश्च जनानां ते भजतां नरकप्रदाः ॥ 74॥ ततः शिवेन वामं च तन्त्रं तत्र प्रकाशितम् । विष्णुना बौद्धशास्त्रं वै रचितं मोहदायकम् ॥ 75॥ ऋषिभिश्च तथान्यानि शास्त्राणि रचितानि वै । कापालादीनि भो दक्ष मोहदानि विशेषतः ॥ 76॥ फलानि तत्र दत्तानि भजतां शम्भुनामुना । विष्णुना ब्राह्मणानां च कृतघ्नानां हिताय वै ॥ 77॥ नरा ये तानि सेवन्ते नारकाः सम्भवन्ति ते । इहामुत्र विहीनाश्च शास्त्राधारप्रवर्तिनः ॥ 78॥ जनानां भजतां सर्वे पापांशास्ते महर्षयः । स्वल्पकालेन नष्टाः स्युः कलौ जन्मधरास्ततः ॥ 79॥ तत्र ते पापकर्माणो भविष्यन्ति विशेषतः । तेषु मार्गेषु संसक्ताः प्रपतिष्यन्ति रौरवे ॥ 80॥ पुनः शुद्धा भविष्यन्ति नराः कृतयुगे प्रभो । तत्रैव योगमार्गेण गमिष्यन्त्यपुनर्भवम् ॥ 81॥ एवं तेषां हितार्थाय शिवाद्यै रचितानि वै । शास्त्राणि चतुरैस्तानि न सेव्यानि कदाचन ॥ 82॥ वेदाधारयुतं शास्त्रं तदेव सुखदं परम् । तेन हीनं च यच्छास्त्रं मोहकं नरकप्रदम् ॥ 83॥ न सेव्यं मानवैः सर्वैः कलिदोषविवर्जितैः । युक्तं गौतमशापेन महाभयकरं मतम् ॥ 84॥ कलौ पापा विभूमानो भविष्यन्ति महर्षयः । (##Page ## खं\. 2 a\. 37 पान 79) नरस्तैः कथितं शास्त्रं नवामादिकमाचरेत् ॥ 85॥ इदं गौतममाहात्म्यं यः शृणोति नरो भवेत् । पठेद्वा मलहीनः सन्निहामुत्र सुखी परम् ॥ 86॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गौतमचरितं नाम षट्त्रिंशोऽध्यायः ॥ 2\.36 \section{2\.37 नृसिंहमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दितेः पुत्रौ महावीर्यो कश्यपात् सम्बभूवतुः । सन्ध्यायामृतुदानेन दैत्यौ परमदारुणौ ॥ 1॥ ताभ्यां तप्तं तपो घोरं दिव्यवर्षसहस्रकम् । तयोस्तपःप्रभावेण ब्रह्मा तु वरदोऽभवत् ॥ 2॥ मरणं सर्वभूतेभ्यो न भवेदीप्सितं वरम् । ताभ्यां दत्त्वा स्वयं ब्रह्मा स्वस्थानमगमत् पुनः ॥ 3॥ सायङ्कालं च शुष्कार्द्रं विस्मरन्तौ महासुरौ । तदेव मरणस्थानं तयोर्जातं प्रजापते ॥ 4॥ वरप्रभावतस्ताभ्यां सर्वं त्रिभुवनं जितम् । हिरण्यकशिपुर्ज्येष्ठश्चक्रे वै राज्यमुत्तमम् ॥ 5॥ कर्ममार्गं द्विषन् सर्वं देवब्राह्मणदुःखदः । राज्यं चक्रे सुदुष्टात्मा परस्त्रीमद्यलालसः ॥ 6॥ उपोषणेन संयुक्ता देवा इन्द्रपुरोगमाः । ब्रह्माणं ते पुरस्कृत्य शरण्यं विष्णुमाययुः ॥ 7॥ ततश्च विष्णुना तत्र धृतं रूपं भयप्रदम् । नारसिंहं महोग्रं वै सर्वेभ्यो भयदायकम् ॥ 8॥ आययौ दैत्यराजस्य नगरे क्रोधसंयुतः । शब्दैः सभुवनं घोरैर्नादयामास तत्क्षणात् ॥ 9॥ भीता दैत्यगणाः सर्वे शशंसुस्तस्य चेष्टितम् । राज्ञे श्रुत्वा वचस्तेषां हिरण्यकशिपुः स्वयम् ॥ 10॥ दैत्यैः समावृतो योद्धुं ययौ तेन महाबलः । क्रूरः समागतः सोऽपि नृसिंहाकृतिधारकः ॥ 11॥ मेरुमन्दरसङ्काशं वपुर्यस्य विराजितम् । तेजसा वह्निसङ्काशो योद्धुकामो सुरैः प्रभो ॥ 12॥ प्रह्लादप्रमुखैः पुत्रैः संवृतो दैत्यसत्तमः । नृसिंहं योधयामास शस्त्रास्त्रैर्मर्मभेदिभिः ॥ 13॥ नृसिंहेन हता दैत्या बहवो रणमण्डले । शोणितौघवहा नद्यः सम्प्रवृत्ता दिशो दश ॥ 14॥ खड्गादिभिर्महास्त्रैश्च नखैर्युक्तः स देवराट् । नृसिंहो युयुधे तत्र प्रलयाग्निसमो बभौ ॥ 15॥ तं दृष्ट्वा पूर्वसंस्कारात् प्रह्लादस्य महात्मनः । वैष्णवं ज्ञानमत्यन्तं प्रादुर्भूतं विशेषतः ॥ 16॥ एतस्मिन्नन्तरे तत्र गदया ताडितः प्रभुः । नृसिंहो दैत्यराजेन पतितो मूर्च्छया भृशम् ॥ 17॥ द्विमुहूर्तात् सुसम्भूतः स्वस्थदेहो महाबलः । अशक्तं मानयामासात्मानं तेन पलायत ॥ 18॥ हिरण्यकशिपुः सर्वैर्विजयी स्वगृहं ययौ । चकार विष्णुभक्तिं वै प्रह्लादो भावसंयुतः ॥ 19॥ पितरं बोधयामास विष्णुमानन्दरूपिणम् । शरणं याहि सर्वत्र समं दैत्यपतेऽधुना ॥ 20॥ पुत्रस्य वचनं श्रुत्वा क्रोधाविष्टो महासुरः । मुष्टिना ताडयामासं शत्रु मे किं समाश्रितः ॥ 21॥ तदाऽपि दृढभावेन न चचाल स वैष्णवः । प्रह्लादश्चाधिकां भक्तिं चकार प्रेमसंयुतः ॥ 22॥ ततो जले स्थले ह्यग्नौ हिरण्यकशिपुः स्वयम् । विषैः सोऽपीडयत्पुत्रं निष्फलो विष्णुना कृतः ॥ 23॥ शस्त्रैरस्त्रादिभिः पुत्रमारणाय समुद्यतः । प्रह्लादो न ममाराऽसौ रक्षितो विष्णुना सदा ॥ 24॥ एवं पितुः सुतस्याऽपि द्वन्द्वे प्राप्त प्रजापते । काले क्रान्ते तु किञ्चिद्वै नृसिंहचरितं शृणु ॥ 25॥ वैकुण्ठे सुखमासीनं नारायणमनामयम् । ययौ तत्र नृसिंहस्तं प्रणनाम भयातुरः ॥ 26॥ वृत्तान्तं नृहरेस्तस्य श्रुत्वा सोऽपि सुविस्मितः । कारणं चिन्तयामास विचारेण जनार्दनः ॥ 27॥ गणेशं वै विस्मृतवान् ततो दैत्यो न निर्जितः । अष्टाक्षरं गणेशस्य मन्त्रं तस्मै ददौ स्वयम् ॥ 28॥ वने सोऽपि समासीनस्तताप परमं तपः । निराहारेण संयुक्तोऽध्यायत्तं गणपं हृदि ॥ 29॥ एकवर्षे गते तत्र ययौ विघ्नपतिः स्वयम् । वरेण च्छन्दयामास नृसिंहं भक्तमुत्तमम् ॥ 30॥ प्रणम्यापूज्य विघ्नेशं परमेशं कृताञ्जलिः । सूक्तैर्गाणेशसंज्ञैस्तं तुष्टाव नृहरिः स्वयम् ॥ 31॥ ययाचे देवदेवेशं भक्तिं ते देहि विघ्नप । जयं दैत्यरणे स्वामिंस्तथेति गणपोऽब्रवीत् ॥ 32॥ अन्तर्धानं गतः सद्यो गणेशो भक्तपालकः । नृसिंहो हर्षसंयुक्तो दैत्यं हन्तुं ययौ ततः ॥ 33॥ एतस्मिन्नन्तरे दक्ष हिरण्यकशिपुः स्वयम् । प्रह्लादं हन्तुमारेभे स्वयं खड्गधरोऽभवत् ॥ 34॥ प्रह्लादेन स्मृतो विष्णुः प्रकटोऽभूत्तदन्तरे । नृसिंहः कालरूपश्च तलेनाऽताडयत् खलम् ॥ 35॥ मूर्च्छितो दैत्यराजस्तु लेभे संज्ञां महाबलः । गदां धृत्वा नृसिंहं तं युयुधे सैनिकैः सह ॥ 36॥ नृसिंहाङ्गात् समुद्भूता नृसिंहा बहवस्ततः । सैन्यं तन्नाशयामासुर्हिरण्यकशिपोः परम् ॥ 37॥ ततः क्रोधपरीताङ्गः सायङ्काले दितेः सुतम् । धृत्वा नखैर्महादैत्यं दारयामास केशवः ॥ 38॥ न शुष्कार्द्रमयैः स्वस्य नखैस्तेन विदारितः । ममार दैत्यराजोऽपि देवास्तं तुष्टुवुर्हरिम् ॥ 39॥ स्तुतः सम्पूजितो विष्णुर्नृसिंहो गणपं स्मरन् । अन्तर्धानं ययौ सद्यो देवास्ते स्वपदं ययुः ॥ 40॥ इदं नरहरेः प्रोक्तं माहात्म्यं यः शृणोति वा । पठति प्रभवेत्तस्य सर्वदं नात्र संशयः ॥ 41॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते नृसिंहमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः ॥ 2\.37 (##Page ## खं\. 2 a\. 38 पान 81) \section{2\.38 वाराहमाहात्म्यं नामाष्टत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । हिरण्यकशिपौ नष्टे हिरण्याक्षं च दैत्यपाः । राजानं कारयामासुः सोऽपि चक्रे तथाऽखिलम् ॥ 1॥ भ्रातुर्वधेन सन्तप्तो देवान् जित्वा महाबलः । तेषां मूलविनाशार्थं मतिं चक्रे च दैत्यपः ॥ 2॥ तत्र तेन विचारेण सम्प्राप्तं ज्ञानमुत्तमम् । कर्मनाशे च देवानां मरणं प्रभविष्यति ॥ 3॥ कर्मरूपमयं तेषाममृतं नात्र संशयः । अन्ने नष्टे कथं देवाः स्थास्यन्ति तनुधारकाः ॥ 4॥ कर्ममूलमयीं भूमिं प्रगृह्य प्रययौ खलः । पातालं दैत्यराजस्तु खेलयन् स्वेच्छया स्वयम् ॥ 5॥ देवाश्च मुनयो जग्मुस्ततः सर्वे प्रजापतिम् । नष्टे चराचरे भूम्यां शशंसुर्दैत्यचेष्टितम् ॥ 6॥ ब्रह्मणा नोदिताः सर्वे वैकुण्ठं जग्मुरादरात् । तुष्टुवुस्तं रमानाथं शशंसुश्चेष्टितं महत् ॥ 7॥ ततः सोऽपि दयायुक्तः सौकरं रूपमास्थितः । कैलासे गणपं चेष्ट्वा ययौ पातालमोजसा ॥ 8॥ तत्र दंष्ट्राग्रसंयुक्तां पृथ्वीं कृत्वा बहिः प्रभुः । निर्ययौ तं हिरण्याक्षो योद्धुकामः समाययौ ॥ 9॥ ततो युद्धं महाघोरं तयोर्जातं प्रजापते । शुष्कार्द्रदंष्ट्रया दुष्टं सन्ध्याकाले जघान सः ॥ 10॥ ममार सहसा दैत्यो वराहो धरणीसुतः । निर्गत्य स्थापयामास पृथ्वीं पूर्ववदच्युतः ॥ 11॥ संस्थाप्य पृथ्वीं वाराहो मयूरेशं समाययौ । अक्षरब्रह्मरूपश्च सर्वेभ्यो ज्ञानदायकः ॥ 12॥ स्त्रीस्वरूपेण पृथिवी पत्नीभावेन तं ययौ । कर्ममूलमयी प्रोक्ताऽक्षराधारा सुखप्रदा ॥ 13॥ तत्रानुष्ठानमत्यन्तं चक्रतुर्भक्तितत्परौ । दृढवाससुसिद्ध्यर्थं क्षेत्रे स्वानन्दरूपिणि ॥ 14॥ प्रसन्नो भगवांस्तत्र गणेशो देवनायकः । वरदस्तौ ययौ प्रीत्योवाच संवृणुतं वरम् ॥ 15॥ ततस्ताभ्यां प्रणम्यादौ पूजितो गणनायकः । नामाष्टकेन साम्ना वै संस्तुतो भक्तिभावितः ॥ 16॥ वरं तौ वृणुतां क्षेत्रे स्वानन्दे देहि विघ्नप । वासं भक्तिसुसिद्ध्यर्थं ब्रह्मभूतसुखप्रदे ॥ 17॥ तयोर्वचनमाकर्ण्य गणेशः कृपया युतः । भक्तिं ज्ञात्वा महोग्रां वै सूर्यं प्रोवाच हर्षितः ॥ 18॥ गणेश उवाच । शुक्लगत्यात्मकं द्वारं त्वदीयं मुक्तिदं परम् । तत्र पृथ्वी वराहौ च तवाङ्गे कुरु मानद ॥ 19॥ तथेति कृतवान् सूर्यः संस्थितौ द्वारि तावुभौ । उत्तराङ्गं गणेशस्याश्रित्य पूजां प्रचक्रतुः ॥ 20॥ इदं वराहरूपस्य माहात्म्यं कथितं मया । श्रवणात् पठनात् सर्वमुक्तिदं प्रभवेन्नृणाम् ॥ 21॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते वाराहमाहात्म्यं नामाष्टत्रिंशोऽध्यायः ॥ 2\.38 (##Page ## खं\. 2 a\. 39 पान 82) \section{2\.39 च्यवनोत्पत्तिकथनं नामैकोनचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो दैत्यपदे राजा प्रह्लादो वैष्णवोऽभवत् । स तु वैरं समुत्सृज्य देवैः सम्मानितो बभौ ॥ 1॥ गते कियति काले च गृहे तस्य महात्मनः । विधाता दैत्यराजस्याययौ प्रीत्या प्रजापते ॥ 2॥ स तु दुष्टैर्महादैत्यैः क्रमेण भ्रंशितोऽसुरः । संसर्गदोषयुक्तोभून्न तं मेने पितामहम् ॥ 3॥ क्रोधेन विधिना तत्र शप्तोऽसौ वैष्णवाधमः । ज्ञानं प्रह्लाद नष्टं च त्वदीयं प्रभविष्यति ॥ 4॥ प्रह्लादमेवं शप्त्वा स ययौ स्थानं निजं विधिः । प्रह्लादश्च तथा दैत्यैर्देवानां हनने रतः ॥ 5॥ न मेने मनसा विष्णुं शम्भुं वामरनायकम् । जित्वा देवान् समस्तान् स राज्यं चक्रेऽसुराधिपः ॥ 6॥ प्रह्लादः स ततो देवैर्मित्रभावेन धारितः । सहनं कृतमत्यन्तं तद्दौरात्म्यस्य चादरात् ॥ 7॥ देवैर्विष्णुसहायैश्च कालेन विजिता बलात् । दैत्याः प्रह्लादमत्यन्तं संरक्ष्य सुरनायकैः ॥ 8॥ स्वराज्ये संस्थितं दैत्यं प्रह्लादं च महामुनिः । भ्रमन् समाययौ द्रष्टुं शक्तो गृत्समदो महान् ॥ 9॥ तं दृष्ट्वा दैत्यराजः स प्रणनाम महायशाः । स्वासने तं समावेश्य पूजयामास भक्तितः ॥ 10॥ भक्तो मुनिवरं दैत्यः पादसंवाहने स्थितः । उवाच मधुरं वाक्यं प्रह्लादो हर्षसंयुतः ॥ 11॥ प्रल्हाद उवाच । धन्यं मेऽद्य कुलं ज्ञानं विद्या दानादिकं च यत् । तवाङ्घ्रियुगुलं दृष्ट्वा पवित्रो नात्र संशयः ॥ 12॥ मुने योगीन्द्रमुख्यस्त्वं तव दर्शनमुत्तमम् । न भवेत् पापकाराणां भुक्तिमुक्तिक्रमप्रदम् ॥ 13॥ अहं शप्तश्च योगीन्द्र विधिना तेन मोहितः । असुरैः संवृतोऽत्यन्तं दुष्टकर्मरतोऽभवम् ॥ 14॥ स्त्रीमद्यादिरतो नित्यं ज्ञानहीनो निरन्तरम् । देवानां द्वेषबुद्ध्या वै छेदने प्रयतोऽभवम् ॥ 15॥ अधुना पादपद्मस्य दर्शनेन महामुने । ज्ञानस्य स्फूर्तिरल्पा मे सञ्जाता नात्र संशयः ॥ 16॥ पूर्वपुण्यबलेनैव जातं ते दर्शनं महत् । आसुरी प्रकृतिर्मेऽद्य गता तेन महामुने ॥ 17॥ वद ज्ञानं महायोगिंस्तारयस्व भवार्णवात् । मां वै शरणार्थिनं विप्र शिष्यं ते च जगद्गुरो ॥ 18॥ मुद्गल उवाच । एवं सम्प्रार्थितो दक्ष मुनिर्गृत्समदो महान् । कृपया परयाऽऽविष्टस्तमुवाच विशेषतः ॥ 19॥ गृत्समद उवाच । शृणु प्रह्लाद वक्ष्यामि ज्ञानं शान्तिसुखप्रदम् । गणनाथं भजस्व त्वं विघ्नहीनो भविष्यसि ॥ 20॥ मदासुरश्च दैत्येशो हृदये ते प्रतापवान् । आसुरेण स्वभावेन संस्थितो ज्ञानखण्डकः ॥ 21॥ अतस्तमेकदन्तस्य भजनेन जहि प्रभो । तदा ज्ञानं दृढं ते वै हृदये संस्थितं भवेत् ॥ 22॥ इति तस्य वचः श्रुत्वा प्रह्लादस्तं पुनर्जगौ । कोऽसौ मदासुरः पापी हृदये तिष्ठति प्रभो ॥ 23॥ एकदन्तस्य भजनं कीदृशं वद साम्प्रतम् । मदासुरस्य हन्ताऽसौ कथं जातो गजाननः ॥ 24॥ एतत्सर्वं सुविस्तार्य वद मह्यं प्रयाचते । शिष्याय सकलं विप्र येन ज्ञानं दृढं भवेत् ॥ 25॥ (##Page ## खं\. 2 a\. 39 पान 83) मुद्गल उवाच । प्रह्लादस्य वचः श्रुत्वा मुनिर्गृत्समदोऽब्रवीत् । मदासुरस्य माहात्म्यमेकदन्ताश्रितं प्रभो ॥ 26॥ गृत्समद उवाच । शृणु प्रह्लाद यत् पृष्टं तत्सर्वं कथयामि ते । चरित्रमेकदन्तस्य सर्वसिद्धिप्रदायकम् ॥ 27॥ एकदा राक्षसः कश्चिद्ययौ भृग्वाश्रमं महान् । महाखलश्छिद्रदर्शी समिदर्थं गते मुनौ ॥ 28॥ स तत्रैकाकिनीं वीक्ष्य भृगुपत्नीं वचोऽब्रवीत् । सुलोमा किं भृगोः पत्नी त्वं हि मां वद साम्प्रतम् ॥ 29॥ मह्यं कन्यां महीपालो दातुं स ह्युद्यतोऽभवत् । एतस्मिन्नन्तरे कन्या याचिता भृगुणाऽभवत् ॥ 30॥ मां त्यक्त्वा भृगवे कन्या दत्ता तेन महीभृता । तस्माद्भृगोर्हरिष्यामि भार्यां चाऽहं न संशयः ॥ 31॥ तस्य तद्वचनं क्रूरं श्रुत्वा तूष्णीं बभूव ह । सुलोमा सा भृगोः पत्नी ततः सोऽप्यग्निमब्रवीत् ॥ 32॥ राक्षस उवाच । अग्ने वद महाभाग त्वं साक्षी सर्वसम्मतः । इयं पत्नी भृगोः किं वान्यस्य सत्यं महाद्युते ॥ 33॥ राक्षसस्य वचः श्रुत्वा न किञ्चित्तं वचोऽब्रवीत् । उत्तरं शापभीतोऽसौ हव्यवाहः प्रतापवान् ॥ 34॥ पुनस्तेन च सम्पृष्टोऽग्निर्नोवाच सुदुर्मतिम् । पुनः पृष्टस्तथाग्निस्तमुवाच भयसङ्कुलः ॥ 35॥ अजानता नरः पृष्टः संशये प्रसमुद्यते । कथयेत्तं न पापीयान् भवेद्वै सोऽपि निश्चितम् ॥ 36॥ अतोऽहं कथयिष्यामि सत्यं तुभ्यं न संशयः । आदौ राज्ञा च सन्दातुं कथिता राक्षसाय सा ॥ 37॥ अतस्त्वं राक्षसो भागी मतः शास्त्रे न संशयः । तवाग्रे कथितं चेन्मे पापं न स्यात् कदाचन ॥ 38॥ अतः कन्यां प्रदातुं वै नराय दृढनिश्चयः । न कर्तव्योऽसुरेश त्वं विचारय महामते ॥ 39॥ यदि दातुं कृता कन्या कस्मैचिन्निश्चिता भवेत् । तस्मै सा वै प्रदातव्याऽन्यथा दोषी भवेन्नरः ॥ 40॥ आशाभङ्गमयं पापं सम्प्राप्तं तस्य दैत्यप । न कन्या दृष्यते तत्रान्यस्मै दत्ता नराय चेत् ॥ 41॥ ततस्तं राक्षसं क्रूरमूचे वै हव्यवाहनः । पत्नी भृगोरियं साधो मा गृह्णीष्व परस्त्रियम् ॥ 42॥ अग्नेर्वचनमाकर्ण्य गृहीत्वा राक्षसो ययौ । अन्तर्वत्नीं रुदन्तीं च मूर्च्छितां स विहायसा ॥ 43॥ तस्यामुदरवासी च भृगोस्तेजोधरो मुनिः । कुपितो राक्षसं हन्तुं च्युतो वै जठरात् स्वयम् ॥ 44॥ तस्य क्रोधानलेनैव भस्मसादभवत्क्षणात् । राक्षसः सोऽपि सङ्गृह्य पुत्रं स्वगृहमाययौ ॥ 45॥ दुःखिता रुदती देवी सुलोमा भयविह्वला । वनाद् भृगुः समायातस्तस्मिन् काले प्रतापवान् ॥ 46॥ रुदन्त्या कथितस्तस्मै वृत्तान्तो मुनिभायर्या । तं श्रुत्वा कुपितो योगी साक्षाद्रुद्रैवाऽपरः ॥ 47॥ उवाच कोपरक्ताक्षोऽग्ने त्वं शप्तो मयाऽधुना । सर्वभक्षो भवाऽज्ञानी दुष्टकर्मपरायण ॥ 48॥ एवं शप्त्वा महादेवं भृगुरग्निं स्वयं मुनिः । सुलोमां सान्त्वयामास पुत्रं स्वं प्रशशंस ह ॥ 49॥ उदरात्तु च्युतः क्रोधाच्च्यवनो नाम सत्तमः । तेनाऽयं भविता पुत्रो मदीयो मातृपालकः ॥ 50॥ सुखेन स्वाश्रमे योगी भृगुः परमतत्त्ववित् । पत्न्या पुत्रेण संयुक्तः स्थितो गणपतिं स्मरन् ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते च्यवनोत्पत्तिकथनं नामैकोनचत्वारिंशोऽध्यायः ॥ 2\.39 \section{2\.40 अग्निमाहात्म्यं नाम चत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शापितो भृगुणाग्निश्च ययौ स्थानं निजं ततः । अंर्तधाय स्वमात्मानं स्थितः परमदुःखितः ॥ 1॥ अग्निं विना च सर्वत्र हाहाकारो महानभूत् । मुनयः सहिता देवैर्ब्रह्माणं शरणं ययुः ॥ 2॥ मुनय ऊचुः । शप्तोऽग्निर्भृगुणा स्वामिन्नन्तर्धाय ययौ स्वयम् । कर्महीना वयं नाथ वह्निहीना भवामहे ॥ 3॥ शरणं त्वां प्रपन्नाः स्मो रक्ष रक्ष पितामह । नोचेच्चराचरं सर्वं नश्यत्यत्र न संशयः ॥ 4॥ श्रुत्वा स वचनं तेषां तैः सहाऽग्निं ययौ विधिः । सान्त्वयामास तं वाक्यैर्वेदानां परमाद्भुतैः ॥ 5॥ ब्रह्मोवाच । अग्ने शृणु महाभाग वेदेषु कथितं महत् । सर्वभक्षः शुचिष्मान् वै तव नाम विनिश्चितम् ॥ 6॥ भृगोर्नैवापराधोऽस्ति भावि जातं न संशयः । मा कुरुष्व वृथा चिन्तां भव सौम्यो महामते ॥ 7॥ अतस्त्वं सर्वभक्षोऽपि पवित्रः परमो मतः । भक्षदोषविहीनस्त्वं भविताऽसि न संशयः ॥ 8॥ वचः श्रुत्वा चुकोपाऽग्निः प्रलयं कर्तुमुद्यतः । ज्वालाः सांवर्तिकाः क्रोधाच्चिक्षेप स चराचरे ॥ 9॥ ज्वालाभिर्दह्यमानास्ते ब्रह्माद्याः प्रययुस्ततः । गणेशं मनसा ध्यात्वा स्थिताऽभयसमन्विताः ॥ 10॥ एतस्मिन्नन्तरे तत्रैकदन्तो ब्राह्मणोऽभवत् । आययावग्निसान्निध्ये तमुवाच हितं वचः ॥ 11॥ ब्राह्मण उवाच । अग्ने किं क्षुभितोऽत्यन्तं हरसि त्वं कथं जगत् । अकाले क्रोधसंयुक्तो न स्मृतस्ते विनायकः ॥ 12॥ स्वातन्त्र्यं पश्य यत्रास्ति मा गर्वं कुरु देवप । विनायकं परित्यज्य स्वातन्त्र्यं न भवेद्यतः ॥ 13॥ एवमुक्तोऽपि तं विप्रं ददाह स्वीयतेजसा । प्रहस्य स मुनीन्द्रोऽसावुवाच गणनायकः ॥ 14॥ शलाकां चन् महावह्ने दहसि त्वं स्वसत्तया । मया दत्तां स्वसामर्थ्यात्तदैवं सचराचरम् ॥ 15॥ एवमुक्त्वा शलाकां स तत्र चिक्षेप भूसुरः । न तां शक्तो दाहयितुं जातो वह्निः स्वसत्तया ॥ 16॥ ततस्तं प्रणनामाथ गतगर्वो हुताशनः । को विनायकनामा वै सर्वेषां नायकः स्मृतः ॥ 17॥ वद मे करुणासिन्धो तं भजामि विशेषतः । त्वं कोऽसि विप्ररूपेण प्रमोहयसि मां प्रभो ॥ 18॥ शान्तमग्निमुवाचाऽथ विप्ररूपी गजाननः । (##Page ## खं\. 2 a\. 40 पान 85) बोधयन् हेतुगर्भाभिर्वाग्भिः सर्वार्थकोविदः ॥ 19॥ विप्र उवाच । स्वानन्दवासिनं विद्धि विनायकमनामयम् । सर्वेषां नायकं पूर्णं नायकैर्वर्जितं परम् ॥ 20॥ शान्तियोगेन शान्तिज्ञास्तं भजन्ते द्विजोत्तमाः । तं योगं तेऽभिधास्यामि शृणुष्वैकमनाः प्रभो ॥ 21॥ एकानेकादिभेदैश्च संयुक्तः प्रणवः स्मृतः । सम्प्रज्ञातसमाधिं तं विद्धि वह्ने महाद्युते ॥ 22॥ संयोगायोगभेदैश्च संयुक्तं ब्रह्म यत् स्मृतम् । असम्प्रज्ञातरूपस्थं विद्धि तद्योगसेवया ॥ 23॥ सम्प्रज्ञातासम्प्रज्ञातयोगे वै शान्तिदायकः । शान्तियोगः समाख्यातो गाणेशो हव्यवाहन ॥ 24॥ गणाः समूहरूपाश्च तेषां स्वामी गजाननः । तं भजस्व महातेजो वह्ने भक्तिसमन्वितः ॥ 25॥ एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् । विधियुक्तं स दैत्येन्द्र गाणेशं सर्वसिद्धिदम् ॥ 26॥ दर्शयामास रूपं स्वं त्यक्त्वा ब्राह्मणरूपकम् । गजाननादि चिह्नैश्च चिह्नितं भक्तपालकम् ॥ 27॥ तं दृष्ट्वा निपपातोर्व्यां वह्निर्हर्षसमन्वितः । तावदन्तर्हितं रूपं ततः खिन्नोऽभवच्छुचिः ॥ 28॥ स्वर्गं त्यक्त्वा वनं वह्निर्ययौ योगविधित्सया । समाधिना तपस्तेपे गणेशप्राप्तिहेतवे ॥ 29॥ दिव्यवर्षशतेनैव तं ययौ भक्तवत्सलः । गजाननः प्रसन्नात्मा परमात्मा परात्परः ॥ 30॥ दृष्ट्वाग्निं तपसा युक्तं स्वभक्तं प्रत्युवाच ह । वरं वृणु महाभाग तुष्टोऽहं तपसा च ते ॥ 31॥ गृत्समद उवाच । गणेशवचनं रम्यं श्रुत्वा हर्षसमन्वितः । ननाम दण्डवद्भूमौ भावयुक्तेन चेतसा ॥ 32॥ पूजयित्वा यथान्यायं तुष्टाव स कृताञ्जलिः । हव्यवाहः प्रसन्नात्मा गणेशं योगशान्तिदम् ॥ 33॥ अग्निरुवाच । नमस्ते विघ्ननाशाय भक्तानां हितकारक । नमस्ते विघ्नकर्त्रे वै ह्यभक्तानां विनायक ॥ 34॥ नमो मूषकवाहाय गजवक्त्राय धीमते । आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ॥ 35॥ चतुर्भुजधरायैव चतुर्वर्गप्रदायिने । एकदन्ताय वै तुभ्यं हेरम्बाय नमो नमः ॥ 36॥ लम्बोदराय देवाय गजकर्णाय ढुण्ढये । योगशान्तिस्वरूपाय योगशान्तिप्रदायिने ॥ 37॥ योगिभ्यो योगदात्रे च योगिनां पतये नमः । चराचरमयायैव प्रणवाकृतिधारिणे ॥ 38॥ सिद्धिबुद्धिमयायैव सिद्धिबुद्धिप्रदायक । सिद्धिबुद्धिपते तुभ्यं नमो भक्तप्रियाय च ॥ 39॥ अनन्तानन देवेश प्रसीद करुणानिधे । दासोऽहं ते गणाध्यक्ष मां पालय विशेषतः ॥ 40॥ धन्योऽहं सर्वदेवेषु दृष्ट्वा पादं विनायक । कृतकृत्यो महायोगी ब्रह्मभूतो न संशयः ॥ 41॥ यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा मां शापहीनं त्वं कुरु देवेन्द्रसत्तम ॥ 42॥ तव भक्तिं दृढां देहि यया मोहो विनश्यति । तव भक्तैः सहावासो ममास्तु गणनायक ॥ 43॥ यदा सङ्कटसंयुक्तस्तदा स्मरणतस्तव । निःसङ्कटोऽहमत्यन्तं भवामि त्वत्प्रसादतः ॥ 44॥ एवमुक्त्वा गणाधीशं प्रणतो भक्तिसंयुतः । तमुवाच गणाध्यक्षो भक्तवत्सलभावतः ॥ 45॥ गणेश उवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भविष्यति नृणां चैव शृण्वतां पठतां सदा ॥ 46॥ यं यं चिन्तयसे कामं तं तं दास्यामि शाश्वतम् । भक्तिभावेन सन्तुष्टो भृशं स्तोत्रेण संस्थितः ॥ 47॥ मदीया भक्तिरचला भविष्यति सदाऽनघ । सङ्कटं स्मरणेनैव मदीयेन विनश्यति ॥ 48॥ भृगुर्मम विशेषेण भक्तोऽसौ शान्तियोगधृक् । तस्यापि वचनं मिथ्या न करोमि कदाचन ॥ 49॥ यद्यपि त्वं सर्वभक्षः पवित्रो भविता सदा । पूर्ववत् सर्वमान्यं त्वां करिष्यन्ति द्विजादयः ॥ 50॥ सर्वभक्षे च ते दुःखं हरामि शृणु मे वचः । प्राप्तं शुभाशुभं तत्रामृतभुक्त्वं भविष्यसि ॥ 51॥ सर्वभक्षणरूपा ये विकारा न भवन्ति ते । अमृताशी मया तत्र त्वं कृतोऽसि न संशयः ॥ 52॥ एवमुक्त्वा gaNAdhIshoM.atardhAnamagamat स्वयम् । वह्निहर्षसमायुक्तः स्वगृहं प्रत्यपद्यत ॥ 53॥ तदहाद्दहनो दैत्य सर्वभक्षो बभूव ह । शुचिश्चामृतभुग् देवो योगशान्तिधरः स्वयम् ॥ 54॥ गाणपत्यस्वभावेनाभजत्तं गणनायकम् । गणेशभक्तसङ्गेषु निरतः सोऽसुरेश्वर ॥ 55॥ एतदग्नेश्च माहात्म्यं यः शृणोति नरोत्तमः । पठेद्वा भविता तस्य कामोप्यत्यन्तदुर्लभः ॥ 56॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते अग्निमाहात्म्यं नाम चत्वारिंशोऽध्यायः ॥ 2\.40 \section{2\.41 च्यवनतपोवर्णनं नामैकचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । भृगोः पुत्रश्च योगीशं भृगुं नत्वा ययौ वनम् । तताप तप उग्रं वै प्रयागे स जले स्थितः ॥ 1॥ दशवर्षसहस्राणि गतानि तपतो मुनेः । तस्यैव तेजसा सर्वं व्याप्तं ब्रह्माण्डमण्डलम् ॥ 2॥ एकदा धीवरैस्तत्र जले जालैर्महामते । गृहीता मत्स्यकाद्याश्च दैवात् सोऽपि समागतः ॥ 3॥ दृष्ट्वा मुनिवरं सर्वे भयभीता ययुर्नृपम् । धीवरा नहुषं सर्वमूचुर्वृत्तान्तमादरात् ॥ 4॥ भयभीतो नृपस्तत्र प्रधानैर्ब्राह्मणैर्वृतः । मुनिं ययौ महाभागं प्रणम्य स पुरःस्थितः ॥ 5॥ मत्स्या जलवियोगेन व्याकुला मरणोन्मुखाः । तान् स्वर्गे स्थापयामास सांसर्गिकसुभावतः ॥ 6॥ कृताञ्जलिपुटं दृष्ट्वा नहुषं मुनिसत्तमः । उवाच मोचय प्राज्ञ धृतं धीवरतोऽधुना ॥ 7॥ मदीयदेहमौल्येन धीवरांस्त्वं प्रसादय । श्रुत्वा तस्य वचः सर्वमूचे वै धीवरान्नृपः ॥ 8॥ शतं सौवर्णमुद्राणां गृहीत्वा मुच्यतां मुनिः । भवद्भिश्च महाभागैस्ततस्तं मुनिरब्रवीत् ॥ 9॥ (##Page ## खं\. 2 a\. 41 पान 87) शतं सौवर्णमुद्राणां मौल्यं किं मे त्वया कृतम् । ततो राजा धनं लक्षं मौल्यं च कृतवान् मुनेः ॥ 10॥ न योग्यं मुनिना तत्र कथितं स ततो नृपः । ग्राममेकं मुनेर्मौल्यं चकार भयसंयुतः ॥ 11॥ मुनिना तन्न योग्यं वै कृतं तत्र नृपः पुनः । नगरं देशसंयुक्तं मौल्यं स कृतवान् मुनेः ॥ 12॥ तथाऽपि मुनिना मान्यं न कृतं तत्ततो नृपः । राज्यमर्धं ततो मौल्यं धीवरान् दातुमुद्यतः ॥ 13॥ मुनिना कथितं तत्र मम योग्यं न मूल्यकम् । ततो राज्यं स सम्पूर्णं मौल्यं तस्य चकार ह ॥ 14॥ ततोऽपि मुनिना दैत्य न मान्यं तत्कृतं ततः । भयभीतो नृपोऽमात्यैः कर्तव्यं नाभ्यपद्यत ॥ 15॥ अधुना कोपसंयुक्तश्च्यवनः शापयिष्यति । मां तत्र नैव सन्देहो मद्दैवेन प्रचोदितः ॥ 16॥ ततस्तं व्याकुलं दृष्ट्वा च्यवनो मुनिरब्रवीत् । ब्राह्मणैः सह राजेन्द्र देहि मौल्यं विचार्य च ॥ 17॥ ततस्तत्राययौ योगी गाणपत्यो महायशाः । भरद्वाजः स तं दृष्ट्वा नहुषः प्रणनाम ह ॥ 18॥ भरद्वाजेन वृत्तान्तो ज्ञातः सर्वो ह्यशेषतः । उवाच नृपशार्दूलं चिन्तां मा कुरु भूमिप ॥ 19॥ ब्राह्मणानां गवां राजन् कुलमेकं द्विधा कृतम् । कर्मसंसिद्धये धात्रा पूज्यं च द्विविधं समम् ॥ 20॥ हविष्यं गोभिरत्यन्तं धृतं वै यज्ञसिद्धये । मन्त्राश्च ब्राह्मणैस्तत्र धृतास्तद्वन्न संशयः ॥ 21॥ गां दत्वा धीवरेभ्यस्त्वं बन्धहीनं मुनिं कुरु । एवमुक्त्वा भरद्वाजो ययौ स्वेच्छाचरो मुनिः ॥ 22॥ तथा नहुषभूपेन कृतं दृष्ट्वा प्रहर्षितः । च्यवनो मुनिशार्दूल आशिषं विविधां ददौ ॥ 23॥ तं नृपं मानयित्वा स ययौ वनमनुत्तमम् । सुच्छायं सुफलं रम्यं सुजलं मुनिसत्तमः ॥ 24॥ तत्र स्थित्वा तपस्तेपे महोग्रं तेजसा युतः । निराहारेण संयुक्तो वर्षाणां च सहस्रकम् ॥ 25॥ एतस्मिन्नन्तरे तत्र शर्यातिश्च नृपो ययौ । मृगयाभिरतो दैवात् मुदा युक्तस्तदाऽऽश्रमे ॥ 26॥ तत्र तस्य शरीरे च वल्मीकस्तृणसंयुतः । जातस्तदपि घोरं वै तताप स तपो महत् ॥ 27॥ नरान् सर्वान्निवार्यैव संस्थितस्तत्र भूमिपः । मा कुरुध्वं प्रवेशं सच्च्यवनाश्रममण्डले ॥ 28॥ एतस्मिन्नन्तरे तत्र सुकन्या ससखी ययौ । वनं क्रीडार्थमुग्रेण तपसा संयुतं मुनेः ॥ 29॥ भ्रमन्त्या चालिभिस्तत्र दृष्टो वल्मीक उत्तमः । तत्र ज्योतिर्मये नेत्रे दृष्ट्वा सा विस्मिताऽभवत् ॥ 30॥ अज्ञानेन तथा मुग्धभावाद्वै कण्टकेन च । कन्यया चक्षुषी भिन्ने ज्योतीरूपे महामुनेः ॥ 31॥ ताभ्यां रक्तं प्रसुस्राव दृष्ट्वा सा भयसङ्कुला । स्वनिवासं ययौ शीघ्रं सखीभिरसुरेश्वर ॥ 32॥ ततः पुरीषमूत्रे वै सैन्यानां बन्धमागते । भूपस्य तेन शर्यातिर्भयभीतो बभूव ह ॥ 33॥ पप्रच्छ सर्वलोकान् स मुनेराश्रममण्डले । छिद्रं केन कृतं घोरं येन सङ्कुपितो मुनिः ॥ 34॥ ततः सा राजकन्या तं पितरं प्राह लज्जिता । क्षुभिता भयभीता वै सुकन्या रचिताञ्जलिः ॥ 35॥ वने क्रीडनभावेन वल्मीके कण्टकेन च । विद्धे मया महाराज ज्योतिषी नात्र संशयः ॥ 36॥ ततो राजा वनं गत्वा वल्मीके संस्थितं मुनिम् । स्तुत्वा प्रसादयामास विनयेन समन्वितः ॥ 37॥ ततस्तं राजशार्दूलमुवाच भृगुनन्दनः । अज्ञानेन कृतं कर्म तव पुत्र्या नृपालक ॥ 38॥ अतो मदीयसेवार्थं कन्यां देहि महामते । तदा सुखयुतं सर्वं भविष्यति न संशयः ॥ 39॥ ततो राजा स्वयं भीतो ददौ कन्यां सुलोचनम् । तस्मै ससैन्यमादाय स्वपुरं प्रययौ मुदा ॥ 40॥ सुकन्या राजपुत्री सा पतिं प्राप्य महामुनिम् । च्यवनं सेवने सक्ता त्यक्त्वा देहभ्रमं बभौ ॥ 41॥ ततः कदाचित्तत्रैवाऽश्विनौ तौ भिषजां वरौ । आगतौ मुनिशार्दूलं प्रणम्य च पुरः स्थितौ ॥ 42॥ मुनिः प्रोवाच तौ तत्र मां च यौवनशालिनम् । कुरुतं भिषजां श्रेष्ठौ सनेत्रं परमाद्भुतम् ॥ 43॥ ततस्तं मुनिशार्दूलमूचतुश्चाश्विनौ वचः । देवैः साकं यज्ञभुजौ कुर्वावां तपसो बलात् ॥ 44॥ तथेति मुनिना प्रोक्तं सभार्यं मुनिसत्तमम् । गृहीत्वा चाश्विनौ कुण्डं ययतू रूपदं परम् ॥ 45॥ तत्र स्नानं त्रयः कृत्वा पुनस्ते निःसृता बहिः । रूपलावण्यसंयुक्ताः कामदेवोपमा बभुः ॥ 46॥ एकरूपधरान् दृष्ट्वा सुकन्या विस्मिताऽभवत् । नमोश्विभ्यां च मे भर्ता दातव्यो देवसत्तमौ ॥ 47॥ तस्याः सतीस्वभावेन सन्तुष्टौ ददतुर्मुनिम् । च्यवनं तौ गतौ स्थानं मुनिश्च स्वस्थलं ययौ ॥ 48॥ कदाचिन्नृपवर्यं तं शर्यातिं स्वाश्रमागतम् । सुकन्या तं पुरो दृष्ट्वा पितरं सस्वजे सती ॥ 49॥ दृष्ट्वा मुनिवरं राजा यौवनस्थं महाद्युतिम् । पप्रच्छ तनयां वृत्तं तया सर्वं प्रकाशितम् ॥ 50॥ ततस्तं प्रणनामाथ नृपस्तेनाऽपि मानितः । यज्ञार्थं सहितं पुत्र्या गृहीत्वा च्यवनं ययौ ॥ 51॥ शर्यातिर्यज्ञसम्भारांश्चक्रे वै हर्षितो भृशम् । आरेभे मुनिभिर्यज्ञं सर्वसम्पद्विराजितः ॥ 52॥ तत्र देवा मुदा सर्वे ययुरप्सरसां गणाः । मुनयश्च महाभागा नानादिग्भ्यः समाययुः ॥ 53॥ वर्णाः सर्वे तथा तत्र मानवानां समाययुः । द्रष्टुं प्रह्लादयज्ञं तमानन्देन समन्विताः ॥ 54॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते च्यवनतपोवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ 2\.41 (##Page ## खं\. 2 a\. 42 पान 89) \section{2\.42 भृगुचरितं नाम द्विचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । च्यवनेन तथा यज्ञेऽश्विनौ तौ भागसंयुतौ । कृत्वा चावहितौ तत्र तत इन्द्रोऽब्रवीद्वचः ॥ 1॥ इन्द्र उवाच । अश्विनौ भिषजौ प्रोक्तौ मुने तस्मान्न योग्यता । यज्ञभागे तयोः स्वामिन् माह्वेयति वदाम्यहम् ॥ 2॥ अभवन् मुनिमुख्यो सौ त्यक्त्वेन्द्रवचनं ततः । समुद्युक्तश्च तौ तत्राह्वयितुं त्वसुरेश्वर ॥ 3॥ तत इन्द्रोऽब्रवीद्विप्रं च्यवनं क्रोधसंयुतः । वज्रेणैव हनिष्यामि यद्यायातौ मुनेऽश्विनौ ॥ 4॥ च्यवनेन सहायेनाश्विनौ तत्रागतौ मखे । अश्विनौ तौ तदा दृष्ट्वा वज्रं दध्रे पुरन्दरः ॥ 5॥ च्यवनेन सवज्रस्तु तस्य प्रस्तम्भितो भुजः । तपसा स्वप्रभावेण मदं संससृजे मुनिः ॥ 6॥ ग्रसितुं स ययाविन्द्रं च्यवनेन प्रचोदितः । विस्मिता मुनयो देवा दृष्ट्वा वीर्यं महामुनेः ॥ 7॥ विकरालमुखं वीरं लेलिहान नभस्तलम् । अञ्जनाद्रिसमं श्यामं ददृशुस्तं मदं मखे ॥ 8॥ भयभीतास्ततो देवसेना मुनिगणा जनाः । अन्ये प्रदुद्रुवुस्तत्र त्यक्त्वा यज्ञं दिशो दश ॥ 9॥ मदस्तु ग्रसितुं तत्रेन्द्रसान्निध्यं समाययौ । तं दृष्ट्वा भयभीतः स च्यवनं शरणं ययौ ॥ 10॥ इन्द्र उवाच । अश्विनौ भागसंयुक्तौ मया मान्यौ कृतौ मुने । मदान् मां रक्ष विप्रेश ग्रसिष्यति न संशयः ॥ 11॥ ततस्तेनाभयं दत्तमिन्द्राय शरणार्थिने । मदं च तपसा स्वेन वारयामास भार्गवः ॥ 12॥ समाप्य च्यवनो यज्ञं ययौ पितृगृहे मुनिः । प्रणनाम सभार्यस्तं भृगुं योगविदांवरम् ॥ 13॥ तेन सम्मानितः पुत्रस्तपःसिद्धश्च सन्निधौ । च्यवनश्च कियत्कालमवसत् सेवनोत्सुकः ॥ 14॥ कदाचिच्च्यवनं विप्रं भृगुः परमतत्त्ववित् । उवाच ज्ञानसिद्ध्यर्थं स्वसुतं कृपया युतः ॥ 15॥ भृगुरुवाच । शृणु पुत्र प्रवक्ष्यामि किं कृतं दुःखदं त्वया । मदः स्वतपसा सृष्टो देवेन्द्रस्य भयावहः ॥ 16॥ तपोबलमदेनैवं कुरुषे कर्म तापस । मदयुक्तोऽसि पुत्र त्वं त्यज तं योगसेवया ॥ 17॥ शृणु वृत्तान्तमादौ त्वं मदीयं कथयामि ते । मया तन्मदयुक्तेन तपोवीर्येण यत्कृतम् ॥ 18॥ सततं तपसा युक्तो प्रतपामि तपो महत् । मध्ये मुनीनां सर्वेषां श्रेष्ठोऽहं तपसाऽभवम् ॥ 19॥ एकदा मुनयः सर्वे मिलिता गौतमीतटे । सिंहस्थे च गुरौ पुत्र तत्र वादो भवन्महान् ॥ 20॥ पितामहं परं श्रेष्ठं जानामि सगुणं सुत । ब्रह्मरूपं महात्मानं सर्वस्रष्टारमञ्जसा ॥ 21॥ सगुणं केचिदूचुश्च भिन्नदेहधरं शिवम् । केचिद्विष्णुं तथा ब्रह्मन् केचिद्ब्रह्माणमञ्जसा ॥ 22॥ तत्र सर्वैरहं पुत्र प्रेषितः कार्यसिद्धये । परीक्षार्थं तपःसिद्धस्त्रिष्वेवं निश्चयार्थिभिः ॥ 23॥ अहं पितामहं श्रेष्ठं जानाम्यत्र न संशयः । तं ययौ पितरं सिद्धं परीक्षार्थं महामुने ॥ 24॥ तमप्रणम्य विश्वेशं समासीनो महासने । मां दृष्ट्वा दुर्विनीतं स कुपितश्च पितामहः ॥ 25॥ उवाच मां सुरश्रेष्ठः किं मदेन समन्वितः । (##Page ## खं\. 2 a\. 42 पान 90) समागतोऽसि दुर्बुद्धे गच्छ त्वं स्वगृहेऽधुना ॥ 26॥ ततोऽवदं सुता चाऽऽदौ पत्नीभावेन सन्धृता । त्वया तत् किं मया तात दुर्बुद्धित्वं कृतं वद ॥ 27॥ तातस्तु क्षुभितोऽत्यन्तं स च मां शप्तुमुद्यतः । तातं तं दण्डवद्भूमौ नतोऽहं भक्तिसंयुतः ॥ 28॥ अवदं तं महाभागं मां क्षमस्व महागसम् । परीक्षार्थं महाविप्रैः प्रेषितोऽहं पितामह ॥ 29॥ क्षमस्वेदं कृतं कर्म त्वं श्रेष्ठः सर्वभावतः । स्तुत्वा तं विविधैर्वाक्यैस्ततः कैलासमागमम् ॥ 30॥ दृष्ट्वा मां तापसं पुत्र भ्रातरं सहसा शिवः । आलिङ्गितुं समायातो निजभक्तसुखप्रदः ॥ 31॥ अवदन् महदत्यन्तं दुर्वचस्तं परीक्षितुम् । मा मां स्पृश पिशाचेश वर्णाश्रमविवर्जित ॥ 32॥ नरमस्तकमात्रादिचिह्नयुक्तोऽशुचिः सदा । नाम्ना शिवोऽशिवस्त्वं वै ज्ञातं ते चेष्टितं मया ॥ 33॥ इति मद्गिरमाकर्ण्य क्रोधयुक्तः सदाशिवः । तृतीयं नेत्रमुद्धाट्य ज्वालितुं चोद्यतोऽभवत् ॥ 34॥ ततस्तं स्तुतवान् पुत्र प्रणतो दण्डवत् क्षितौ । परीक्षार्थमिदं कर्म कृतं त्वं क्षन्तुमर्हसि ॥ 35॥ ब्राह्मणं मां विदित्वा स क्रोधं संहृत्य शङ्करः । संस्थितस्तत्र कैलासे वैकुण्ठे गतवानहम् ॥ 36॥ लक्षम्या सह समासीनं विष्णुं दृष्ट्वा प्रहर्षितः । सोऽपि लक्ष्म्या नतः सद्यः पादयोर्मम पुत्रक ॥ 37॥ मया निर्भर्त्सितोऽत्यन्तं पादं मा स्पृश दुर्मते । स्त्रीवेषधारी जातोऽसि त्वं तेन मलिनो मतः ॥ 38॥ मदीया स्त्री त्वया दुष्ट वर्धिता गर्हितं कृतम् । इत्याद्यैर्विविधैर्वाक्यर्मयाऽसौ निन्दितो भृशम् ॥ 39॥ ततो विष्णुः स्वयं पुत्र कृताञ्जलिपुटः स्थितः । मया क्रोधेन पादेन हृदि सन्ताडितस्तदा ॥ 40॥ तथाऽपि न चुकोपाऽसौ पादं धृत्वा मदीयकम् । ताडनश्रमयुक्तं संवाहितं तं चकार ह ॥ 41॥ तदैव हृदये तेन ब्राह्मणप्रियकाम्यया । पुत्र लाञ्छनमेवेदं भृगुपादाङ्कितं धृतम् ॥ 42॥ अहं च निश्चयं कृत्वा गतो ब्राह्मणसंसदि । कथितः सर्ववृत्तान्तः श्रेष्ठो नारायणः स्मृतः ॥ 43॥ क्षमा यत्र भवेद्विप्रास्तत्र सर्वं प्रतिष्ठितम् । क्रमेण प्राप्यते ब्रह्म क्षमायुक्तेन चेतसा ॥ 44॥ ततोऽहं वैष्णवो जातो यदा विष्णुपरायणः । कदाचिद्दक्षयज्ञे वै विष्णुर्मुख्यो बभूव ह ॥ 45॥ शम्भुं त्यक्त्वा हरिं मुख्यं दृष्ट्वाऽहं यज्ञकर्मणि । मुख्यत्वमास्थितः पुत्र यज्ञकर्मप्रवर्तकः ॥ 46॥ पार्वती तत्र दग्धातः शम्भुः कोपसमन्वितः । मृतां सतीं स विज्ञायाययौ गणसमावृतः ॥ 47॥ विष्णुं निर्जित्य दक्षं तं हत्वा यज्ञः प्रणाशितः । मदीयं चिबुकं तत्र वीरभद्रेण पातितम् ॥ 48॥ ब्रह्मणा सान्त्वितः शम्भुर्दक्षं सञ्जीव्य तं मखम् । चकार स्वयमेवेशः सम्पूर्णं भागसंयुतः ॥ 49॥ आजं च चिबुकं मे च कृतं तेन महात्मना । नन्दिना शापितस्तत्र वारुणिर्ह्यभवं किल ॥ 50॥ ततोऽहं मानसे पुत्र विस्मितः शङ्करं स्मरन् । कालरूपी स्वयं शम्भुः कालाधीनमिदं जगत् ॥ 51॥ ईश्वरोऽयं शिवः प्रोक्तः परं तस्मान्न विद्यते । (##Page ## खं\. 2 a\. 42 पान 91) विचार्य शङ्करं चित्ते धृत्वाऽहं भजने रतः ॥ 52॥ शैवो जातोऽहमत्यन्तं भस्माङ्गालेपने रतः । नानापाशुपतैर्मार्गैरभजं शङ्करं सदा ॥ 53॥ एकदा यज्ञमारेभे क्षेत्रे नाम्ना महाबले । शैवे देवगणैर्ब्रह्मा मुनिभिश्च समन्वितः ॥ 54॥ तत्रास्मृतिर्गणेशस्य जाता तेषां महामखे । उषःकाले ततो ज्येष्ठां त्यक्त्वा यज्ञं वितेनिरे ॥ 55॥ गायत्रीं मुख्यभावां वै प्राप्तां वीक्ष्य महासती । सावित्री कोपसंयुक्ता शशाप सकलामरान् ॥ 56॥ जलरूपा भवन्तो वै भविष्यन्ति न संशयः । ज्येष्ठां सन्त्यज्य यज्ञोऽयमारब्धस्तेन भोः सुराः ॥ 57॥ जलरूपास्ततो देवाः शम्भुमुख्या बभूविरे । देवस्त्रीभिर्गणेशस्य तपः कृत्वा विमोचिताः ॥ 58॥ पुनश्च देवरूपास्ते जातास्तस्य प्रसादतः । गणेशस्य न सन्देहोंशरूपेण जले स्थितः ॥ 59॥ तदा मया च विज्ञातो गणेशो विघ्ननायकः । सर्वसत्ताधरः पुत्र स्वभावाच्च निरङ्कुशः ॥ 60॥ नामतो गणपस्तत्र स्वयमेव मखो महान् । ध्वंसितोऽनेन देवाश्च जलरूपाः कृताः सुत ॥ 61॥ पुनश्च भक्तिभावेन सन्तुष्टो यज्ञमाययौ । देवरूपांश्चकाराऽसौ देवानेवाऽकरोन् मखम् ॥ 62॥ सर्वत्र संस्थितोऽयं वै तेनेदृक् च चकार ह । इति मत्वा गणेशस्य भजने तत्परोऽभवम् ॥ 63॥ ततः कदाचिद्व्यासस्य सङ्गतिर्मे महामते । जाता भाग्यवशेनैव मया पृष्टो महामुनिः ॥ 64॥ व्यास त्वं वेदशाखानां मुने कर्ता न संशयः । पुराणानां विभागस्य भारतस्य महामते ॥ 65॥ वेदेषु च पुराणेषु किं सारं सर्वसम्मतम् । वद मां त्वं दयासिन्धो येन शान्तिं लभेन्नरः ॥ 66॥ अवदत् स महाभागो गाणेशं पदमुत्तमम् । पुराणं गणनाथस्य श्रावयामास मां सुत ॥ 67॥ ततोऽहं योगमार्गेण साधयित्वा गणेश्वरम् । मदादिं सर्वमुत्सृज्य शान्तिं प्राप्तो न संशयः ॥ 68॥ मदेनाऽहं परिभ्रष्टः परीक्षां कर्तुमुद्यतः । सर्वज्ञोऽहं परीक्षायां समर्थः शृणु पुत्रक ॥ 69॥ अतस्त्वं भज विघ्नेशं मम पुत्र कृताज्ञया । शान्तिं प्राप्स्यसि सर्वत्र गाणपत्यो भविष्यसि ॥ 70॥ सर्वत्र व्यापकत्वेन मदोयं संस्थितोऽभवत् । त्वया सृष्टोऽधुना पापी पीडयिष्यति निश्चितम् ॥ 71॥ तपसा मदयुक्तेन किं कृतं पुत्र दुःखदम् । अधुना गणपं भक्त्या भज योगस्य सेवया ॥ 72॥ इत्युक्त्वा विररामाऽथ भृगुः सर्वार्थकोविदः । शान्तिं योगप्रदः साक्षाद्गाणपत्यो महायशाः ॥ 73॥ इदं भृगोश्चरित्रं यः शृणुयाद्वा पठेन्नरः । स लभेदीप्सितं सर्वं प्रह्लादाऽत्र न संशयः ॥ 74॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भृगुचरितं नाम द्विचत्वारिंशोऽध्यायः ॥ 2\.42 \section{2\.43 च्यवनमाहात्म्यं नाम त्रिचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । भृगोर्वचनमाकर्ण्य लज्जितश्च्यवनोऽभवत् । तं प्रणम्य महाभक्त्या प्रपच्छ स कृताञ्जलिः ॥ 1॥ च्यवन उवाच । क्षमस्व मेऽपराधं च यत्कृतं सर्जनं मया । मदस्य भागहीनौ तावश्विनौ भागसंयुतौ ॥ 2॥ अधुना गणनाथस्य ज्ञानं मे वद शान्तिदम् । मदादिकं समुत्सृज्य येन शान्तो भवाम्यहम् ॥ 3॥ गृत्समद उवाच । तदीयं वाक्यमाकर्ण्य भृगुस्तं प्राह सिद्धिदम् । योगं पूर्णं गणेशाख्यं तं शृणुष्व वदाम्यहम् ॥ 4॥ भृगुरुवाच । गणेशो ब्रह्मरूपोऽयं पूर्णशान्तिमयः स्मृतः । भेदाभेदादियोगेन गणेशः प्राप्यते नरैः ॥ 5॥ मायामयमिदं सर्वं भेदाभेदमयं सुत । त्यक्त्वा गणेश्वरत्वेन न चित्तं सम्भवेत् कदा ॥ 6॥ तदा चित्तस्य वृत्तीनां पञ्चानां नाश एव च । जायते नाऽत्र सन्देहो योगशान्तिमयो भवेत् ॥ 7॥ अतस्त्वं गणराजं तं भज योगस्य सेवया । मयोक्तेन विधानेन शान्तियुक्तो भविष्यसि ॥ 8॥ इत्युक्त्वा विररामाऽथ भृगुः शान्तिसमन्वितः । तं प्रणम्य ययौ सोऽपि च्यवनः परामादृतः ॥ 9॥ वने गत्वा तपस्तप्तं तेन योगप्रदायकम् । क्रमेण चित्तभूमीनां शोधनं च कृतं बलात् ॥ 10॥ शमश्चैव दमस्तेन सेवितौ भूमिनाशनात् । सर्वं सुसुलभं प्राप्तं ततो ब्रह्मविचारतः ॥ 11॥ शान्तियोगं समासाद्य तदाकारेण संस्थितः । गणेशमभजन्नित्यं गाणपत्यस्वभावतः ॥ 12॥ तं गणेशो ययौ दैत्य मूषकोपरि संस्थितः । गजाननश्चतुर्बाहुः प्रतापी च महोदरः ॥ 13॥ तं दृष्ट्वा दण्डवद्भूमौ पतितश्च्यवनो मुनिः । पूजयित्वा विधानेन ततः स्तोतुं प्रचक्रमे ॥ 14॥ हेरम्बस्योपनिषदा संस्तुतो गणनायकः । ततः प्रसन्नतां यातः प्रददौ वरमुत्तमम् ॥ 15॥ गणेश उवाच । यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेत् । योगशान्तिस्थभावेन सदा तिष्ठसि मानद ॥ 16॥ भक्तिर्मदीयपादे वै दृढा तव भविष्यति । स्मृतोऽहं पुरतो विप्र तुभ्यं दास्यामि दर्शनम् ॥ 17॥ एवमुक्त्वा गणाधीशोन्तर्धानमगमत् प्रभुः । तेनाऽपि स्थापिता मूतिर्गणेशस्य चतुर्भुजा ॥ 18॥ च्यवनाश्रमवासी स तदहात् गणपोऽभवत् । दर्शनात् स्मरणात् सद्यो भुक्तिर्मुक्तिश्च जायते ॥ 19॥ एतत्ते कथितं पुण्यं च्यवनस्य महात्मनः । आख्यानं सर्वदोषघ्नं नानासिद्धिफलप्रदम् ॥ 20॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते च्यवनमाहात्म्यं नाम त्रिचत्वारिंशोऽध्यायः ॥ 2\.43 (##Page ## खं\. 2 a\. 44 पान 93) \section{2\.44 मदासुरस्य राज्याभिषेको नाम चतुश्चत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ प्रल्हाद उवाच । श्रुतं च्यवनमाहात्म्यं विश्रान्तं मे च मानसम् । मदस्य चरितं ब्रूहि किं चकार महामुने ॥ 1॥ मुद्गल उवाच । एवं पृष्टो गृत्समदो महायोगी प्रतापवान् । गाणपत्यवरिष्ठश्चोवाच तच्छृणु सादरम् ॥ 2॥ गृत्समद उवाच । शृणु प्रह्लाद माहात्म्यं मदस्य क्रमसंयुतम् । च्यवनेन स संसृष्टो मदः पातालमाययौ ॥ 3॥ विचार्य बलवान् दैत्यैर्ययौ शुक्रं महामुनिम् । तं प्रणम्य स्थितो दूरं बद्धाञ्जलिपुटो मदः ॥ 4॥ विनयेन समायुक्तं मदं दृष्ट्वा स भार्गवः । काव्यस्तं मानयामास कुतः कोऽसि वदस्व माम् ॥ 5॥ ततः स हर्षितो भूत्वा जगाद मुनिसत्तमम् । च्यवनाच्च समुत्पन्नं भार्गवं विद्धि मां मुने ॥ 6॥ तव भ्रातृसुतोऽहं वै शरणं त्वामुपागतः । शिष्यं मां कुरु योगीश येनाऽहं मानितो भुवि ॥ 7॥ ब्रह्माण्डस्य महद्राज्यं कर्तुमिच्छामि भार्गव । मदोऽहं मदरूपेण जेष्यामि त्वत्प्रसादतः ॥ 8॥ इति तस्य वचः श्रुत्वा नातिहृष्टेन चेतसा । मदं तं शिष्यभावेन जग्राह मुनिसत्तमः ॥ 9॥ शक्तिमन्त्रं ददौ तस्मै कविः सर्वार्थकोविदः । एकाक्षरविधानेन सहितं भार्गवाग्रणीः ॥ 10॥ स ययौ तं नमस्कृत्य वनं तपसि संस्थितः । निराहारयुतो दैत्यः शक्तिध्यानपरायणः ॥ 11॥ तस्य देहे समुत्पन्नो वल्मीको बहुकालतः । लतातरुसमायुक्तस्तथाऽपि तपसि स्थितः ॥ 12॥ अस्थिमात्रावशिष्टोऽभूदजपन् मनुमादरात् । ध्यानं साङ्गं चकाराऽसौ स्थिरचित्तेन तापसः ॥ 13॥ दिव्यवर्षसहस्राणि पञ्च वै तपतः किल । गतानि दैत्यराजेन्द्रातुरं सर्वं तदाऽभवत् ॥ 14॥ ततः शक्तिर्ययौ तस्याऽश्रमे भक्तिप्रभाविता । सिंहारूढा महाभागा शक्तिभिः संवृता परा ॥ 15॥ पुरुषाकृतिसंस्था तु तदधीनाश्चरन्ति ताः । पुरतो भक्तिसंयुक्ताः प्रकृतीनां महाबलाः ॥ 16॥ बोधयामास सा शक्तिरादिमाया मदं ततः । स्वभक्तं तापसं नैव स बुबोध मदासुरः ॥ 17॥ ततस्तया जलेनैव मार्जिताङ्गो महामदः । सावधानोऽभवत्तत्र दृष्ट्वा शक्तिं समुत्थितः ॥ 18॥ तां प्रणम्य महाभक्त्याऽपूजयन् भक्तिसंयुतः । कृत्वा करपुटं देवीं तुष्टाव च यथामति ॥ 19॥ मद उवाच । नमामि त्वां महामाये सर्वशक्तिसमन्विताम् । त्वदाधारमिदं सर्वं शक्तियुक्तं प्रवर्तते ॥ 20॥ अनादिमप्रमेयां त्वां न जानन्ति महर्षयः । वेदान्तवेद्यरूपां वै नमामि परमेश्वरीम् ॥ 21॥ नानाभेदकरीं देवीं नानाभेदविवर्जिताम् । भेदाभेदमयीं त्वाऽहं नमामि सकलेश्वरीम् ॥ 22॥ पार्वतीं दक्षपुत्रीं च हिमाचलसुतां तथा । समुद्रतनयां लक्ष्मीं सावित्रीं त्वां नमाम्यहम् ॥ 23॥ त्वां स्वाहां त्वां स्वधां चैव वषट्कारात्मिकां शिवाम् । बुद्धिरूपां देवमयीं ज्ञानरूपां नमाम्यहम् ॥ 24॥ सिद्धिदां सर्वकार्येषु सिद्धिरूपां तपस्विनीम् । योगिनीं योगदात्रीं वै योगेशीं त्वां नमाम्यहम् ॥ 25॥ (##Page ## खं\. 2 a\. 44 पान 94) त्वां स्तोतुं न समर्था ये मुनयो वेदवादिनः । देवाः स्कन्दश्च शेषश्च तत्राऽहं स्तौमि किं पराम् ॥ 26॥ धन्यौ मे पितरौ ज्ञानं तपो विद्यादिकं च यत् । यत्तवाङ्घ्रियुगं दृष्टं सर्वदुःखविमोचनम् ॥ 27॥ इत्युक्त्वा संस्थितस्तूष्णीं भावेन स मदासुरः । तमुवाच महाशक्तिर्भक्तिभावेन यन्त्रिता ॥ 28॥ शक्तिरुवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भविष्यति महाभाग सर्वकामफलप्रदम् ॥ 29॥ धर्मार्थकाममोक्षाणां साधनं प्रभविष्यति । पठतां शृण्वतां सर्वं सुखदं च महासुर ॥ 30॥ वरान् वरय दास्यामि त्वया स्तोत्रेण तोषिता । तपसोग्रेण दैत्येन्द्र दुर्लभान् मनसि स्थितान् ॥ 31॥ गृत्समद उवाच । देव्या वचनमाकर्ण्य हर्षितः स मदासुरः । तां प्रणम्य जगादाऽथ वरान् परसुदुर्लभान् ॥ 32॥ मदासुर उवाच । यदि देवि प्रसन्ना त्वं यदि देया वराः पराः । तर्हि मे मरणं कुत्र न भवेत्त्वं तथा कुरु ॥ 33॥ देहि मे सकलं राज्यं त्रैलोक्यस्य जगन्मयि । यद्यदिच्छामि तत्तद्वै प्रसिद्ध्यतु सदाशिवे ॥ 34॥ त्वं च प्रकृतिरूपा वै त्वत्तः सर्वं समुद्भवम् । पञ्चधा तन्ममाधीनं जननि त्वं सदा कुरु ॥ 35॥ ततस्तं जगदम्बा सोवाच विस्मितमानसा । यदुत्पन्नं महादैत्य तस्मात्ते मरणं न हि ॥ 36॥ पञ्चधा यद्विभक्तं तत्तवाधीनं भविष्यति । यद्यदिच्छसि तत्तद्वै सफलं सर्वदा भवेत् ॥ 37॥ आरोग्यमचलं राज्यं ब्रह्माण्डस्य भविष्यति । न समस्ते च दैत्येन्द्र युद्धे कश्चिद्भवेदपि ॥ 38॥ इत्युक्त्वान्तर्दधे देवी जगन्माताऽसुरेश्वर । मदश्च हर्षितोऽत्यन्तं स्वगृहं प्रत्यपद्यत ॥ 39॥ प्रमादासुरकन्यां वै सालसां रूपशालिनीम् । उपयेमे विधानेन दैत्यैः सम्मानितो भृशम् ॥ 40॥ विलासदं ततस्तेन नगरं वासितं बभौ । तत्राययुश्च वासार्थं दिग्भ्यो दैत्या महासुराः ॥ 41॥ अमात्यास्तस्य चत्वारः सञ्जाता लोकविश्रुताः । बाणस्त्रिपुरनामा वै तारकः शङ्खसंज्ञकः ॥ 42॥ दैत्यैस्तत्र समानीतः कविः परमयोगवित् । ब्राह्मणैः सह तं राज्ये सिषेच स मदासुरम् ॥ 43॥ दैत्यानां राक्षसानां चासुराणां पतिरादरात् । जातो मदासुरस्तत्र हर्षिता दैत्यपा बभुः ॥ 44॥ पुत्रास्त्रयः समुत्पन्नाः सालसायां मदासुरात् । विलासी लोलुपश्चैव धनप्रिय इति स्मृताः ॥ 45॥ एवं राज्यं चकाराऽसौ दैत्यानामसुरेश्वरः । गर्वेण तेन वा को वै न दध्रे बलसंयुतः ॥ 46॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मदासुरस्य राज्याभिषेको नाम चतुश्चत्वारिंशोऽध्यायः ॥ 2\.44 (##Page ## खं\. 2 a\. 45 पान 95) \section{2\.45 मदासुरस्वर्गविजयो नाम पञ्चचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततः कदाचिद्दैत्येन्द्रैर्बोधितोऽभून् मदासुरः । विजयाय समुद्युक्तस्त्रैलोक्यस्य मदान्वितः ॥ 1॥ स शुक्रमुपसङ्गम्य तं प्रणम्य विशेषतः । सङ्गृह्य मुनिमुख्यं वै विजयायाऽकरोन् मतिम् ॥ 2॥ नानादिग्भ्यः समायाता असुरा दैत्यपास्ततः । सन्नद्धास्त्वरमाणाश्च राक्षसाः प्रययुर्मदम् ॥ 3॥ चतुरङ्गबलैर्युक्तः सङ्ख्यातीतैर्मदासुरः । निर्ययौ दिग्जयार्थं स संस्तुतो बन्दिभिर्नृपः ॥ 4॥ दैत्याः केऽपि महाघोरा निःसृतास्तत्पुरो बभुः । मेरुमन्दरसङ्काशा यमाय भयदायकाः ॥ 5॥ नानाशस्त्रास्त्रसंयुक्ताः कवचादिसमावृताः । नानावाहनगास्ते वै कम्पयन्तो वसुन्धराम् ॥ 6॥ केचित्पाषाणहस्ताश्च केचिद् वृक्षधरास्तथा । पर्वतस्य धराः केचिन् महाबलपराक्रमाः ॥ 7॥ नानाभयङ्कराकारा बभुः सैन्ये समन्ततः । तदा संशयिताः सर्वे ब्रह्माण्डे लोकसङ्कुले ॥ 8॥ पृथिवीजयने सक्ता दैत्याः परमदारुणाः । आदौ तत्रासुरेशानमदासुरसुचोदिताः ॥ 9॥ केचित् कृत्वा मृता युद्धं केचित्तान् शरणं ययुः । राजानो भयसंयुक्ताः केचिच्च्यवनमाश्रिताः ॥ 10॥ प्रलयं मेनिरे लोका भूमिस्थाः सर्वशस्तदा । दैत्या भूमण्डलं जित्वाऽभवंस्ते हर्षसंयुताः ॥ 11॥ सप्तद्वीपवतीं पृथ्वीं जित्वा दैत्या महासुराः । देवानां जयने बुद्धिं चक्रुः परमदारुणाः ॥ 12॥ वायुवेगसमाः सर्वे गताः स्वर्गं क्षणार्धतः । वनानि ते बभञ्जुश्च देवोद्यानानि दैत्यप ॥ 13॥ देवैः संज्ञापितस्तत्र सुरेन्द्रः क्रोधसंयुतः । युद्धाय शस्त्रसंयुक्तैर्देवैर्वै तत्परोऽभवत् ॥ 14॥ बृहस्पतिं समागम्य प्रणनाम सुरेश्वरः । सुरेश्वरो द्विजेन्द्रेण मानितो भक्तिसंयुतः ॥ 15॥ तत इन्द्रं जगादाऽसौ महाकान्तिर्बृहस्पतिः । शृण देवेन्द्र वाक्यं मे कालकर्मयुतं महत् ॥ 16॥ शक्तेः स वरदानेन दुर्जयः स मदासुरः । अतः सर्वं परित्यज्य पलायध्वं सुरेश्वराः ॥ 17॥ एवमुक्ते च जीवेन पलायन्त च देवताः । बृहस्पतिसमायुक्तास्त्यक्त्वा स्वर्गादिकं भयात् ॥ 18॥ ततो मदासुरो ज्ञात्वा सर्वं देवविचेष्टितम् । दैत्यैर्युक्तः सुसंहृष्ट आययावमरावतीम् ॥ 19॥ तत्रेन्द्रासनगो भूत्वा रराज स मदासुरः । सेव्यमानोऽप्सरोभिश्च गन्धर्वैर्गानतत्परैः ॥ 20॥ विविधैर्दिव्यभोगैः स सेव्यमानोऽमरैस्तथा । बलदर्पसमायुक्तो दैत्यैर्नानाविधैर्बभौ ॥ 21॥ देवानां स पदेष्वेव स्थापयामास दैत्यपान् । तारकाद्या महावीर्याः संस्थिता बुभुजुः सुखम् ॥ 22॥ ततस्तैः स विचार्यैव ययौ ब्रह्मपदं महत् । विधाता स्थानमुत्सृज्य कैलासं तद्भयाद्ययौ ॥ 23॥ सत्यलोके सुराः सर्वे बभ्रमुर्यत्र तत्र वै । नानाभोगयुता दुष्टा रेजिरे मदसंयुताः ॥ 24॥ विमानैर्वाह्यमानास्ते मनोवेगैः सुखप्रदैः । कामगैश्च महादैत्या मेनिरे कृतकृत्यताम् ॥ 25॥ मदासुरस्तत्र राजा ब्रह्मासनसमाश्रितः । मुदं लेभेऽसुरेशानैः संवृतः कालभीतिदैः ॥ 26॥ (##Page ## खं\. 2 a\. 45 पान 96) ततस्तैः संवृतो दैत्यो ययौ वैकुण्ठमादरात् । ज्ञात्वाऽऽगतं महाक्रूरं पलायत रमापतिः ॥ 27॥ सोऽपि कैलासमगमद्विष्णुः स्वैः पार्षदैर्वृतः । मदासुरो महादुष्टो वैकुण्ठे संस्थितोऽभवत् ॥ 28॥ नारायणासने संस्थो दैत्यराजैर्महाबलैः । संवृतः शुशुभेऽतीव नानाभोगसमन्वितः ॥ 29॥ सुखं चानुपमं तत्र वैकुण्ठे विष्णुना कृतम् । तदेव बुभुजे सोऽपि दैत्यैर्दुष्टैः समन्वितः ॥ 30॥ विमानानि विचित्राणि देवोद्यानानि सर्वशः । कल्पवृक्षयुतान्येते दैत्यपाः समभुञ्जत ॥ 31॥ ततस्तैः सहितो वीरः प्रतापी स मदासुरः । कैलासं शङ्करस्थानं ययौ रणविधित्सया ॥ 32॥ शिवोऽपि स्वगणैर्युक्तो देवैर्विष्ण्वादिभिर्वृतः । शक्तिलोकं जगामाऽथ भयसङ्कुलितो मदात् ॥ 33॥ दैत्येश्वरो महादैत्यैः कैलासे संस्थितोऽभवत् । अतुलं सुखमत्यन्तं बुभुजे तैः समन्वितः ॥ 34॥ शिवेन रचितं पुण्यं कैलासे कल्पितप्रदम् । नानाश्चर्ययुतं हृष्टो दैत्यस्तद्बुभुजे बलात् ॥ 35॥ मोहितो भोगभावेन धन्यं चैव मदासुरः । मेने स्वं सर्वदनुजैस्त्रिपुरप्रमुखैः खलैः ॥ 36॥ देवाः सर्वे ययुः शक्तेर्लोकं तद्भयसङ्कुलाः । शक्तिस्तान् गणसंयुक्तान् समाश्वास्य स्थिताऽभवत् ॥ 37॥ शिवादीनादिमाया सा जगाद वदतां वरा । जगतश्च जगन्माता सृष्टिस्थित्यन्तकारिणी ॥ 38॥ आदिशक्तिरुवाच । मा भयं देवदेवेशाः कुरुध्वं मम सन्निधौ । तिष्ठताऽत्र न दैत्योऽयं कदापि त्वागमिष्यति ॥ 39॥ मदीयवरदानेन गर्वयुक्तो बभूव ह । मदासुरो महाभागो वचो मम करिष्यति ॥ 40॥ आगमिष्यति दैत्यश्चेत्तदा मां पूजयिष्यति । मदीयमवमानं वै न करिष्यति देवपः ॥ 41॥ कदाचित्तेन गर्वेण ममलोकनिवासिनः । पीडिताश्चेत् क्षणं सद्यो हनिष्यामि न संशयः ॥ 42॥ एवमाश्वासिता देवाः शक्त्या ते तत्र संस्थिताः । भयं त्यक्त्वा च दैत्येभ्यो दुःखयुक्ता महासुर ॥ 43॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मदासुरस्वर्गविजयो नाम पञ्चचत्वारिंशोऽध्यायः ॥ 2\.45 (##Page ## खं\. 2 a\. 46 पान 97) \section{2\.46 तारकासुरसामवर्णनं नाम षट्चत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । कैलासे दैत्यपैर्युक्तः संस्थितोऽभून मदासुरः । कियत्कालं प्रभुञ्जानो भोगान् परमदुर्लभान् ॥ 1॥ गते कियति काले च त्रिपुराद्यास्तमब्रुवन् । देवानां छेदने दुष्टाः संसक्ता मदसंयुताः ॥ 2॥ त्रिपुराद्या ऊचुः । शृणु राजन् महाभाग मदासुर हितं वचः । देवाः शम्भुमुखाः सर्वे शक्तिलोकं गता बभुः ॥ 3॥ तत्र शक्त्या विशेषेण मानिताः सुरसत्तमाः । भयहीनाः सुखे सक्ता बुभुजुर्विविधं सुखम् ॥ 4॥ अस्माकं शत्रवः सर्वे देवा दैत्य मताः सदा । दैत्यानां कदने सक्ताः समर्थाश्चेन्न संशयः ॥ 5॥ हिरण्याक्षादयः सर्वे सूदिता देवपैः पुरा । छिद्रदर्शनसंयुक्तैरस्माकं तैर्विशेषतः ॥ 6॥ सर्वत्र ख्यातिमत्यन्तं जानन्ति सकला जनाः । देवानां वैरिभावं च परस्परवधे रतम् ॥ 7॥ अस्माकं शक्तिरत्यन्तं वैरिभावे प्रवर्तिता । मान्या तदपि दैत्येन्द्र देवानां सा हिते रता ॥ 8॥ अतः शक्तिपुरे स्वामिन् गमिष्यामो न संशयः । हनिष्यामोऽमरान् सर्वान् वैरिभावं समाश्रितान् ॥ 9॥ दैत्यानां वचनं श्रुत्वा प्रतापी स मदासुरः । उवाच तान् महादैत्यो विनयेन समन्वितः ॥ 10॥ मदासुर उवाच । शृणुध्वं त्रिपुराद्या मे वचनं हितकारकम् । शक्तिप्रसादसम्भूतमैश्वर्यं सकलं च मे ॥ 11॥ इष्टा देवी मदीया सा तां भजामि विशेषतः । अतस्तस्या हितं मान्यं कर्तव्यं सकलैः सदा ॥ 12॥ तां च देवा ययुः सर्वे शरणं नात्र संशयः । मदीयदासभावेन यन्त्रिता शक्तिरादरात् ॥ 13॥ देवानां पक्षपातेन सह तैर्नागताऽभवत् । अस्माकं तु वधार्थाय महामाया च दानवाः ॥ 14॥ अतः प्रभजने तस्या आसक्ता ये भवन्ति वै । ते सम्मान्या मया नित्यं मा वैरं कुरुताऽसुराः ॥ 15॥ मदासुरवचः श्रुत्वा दैत्यपास्तं पुनर्जगुः । क्रोधयुक्ता मदोत्सिक्ता देवानां तु वधे रताः ॥ 16॥ दैत्येशा ऊचुः । मदासुर शृणु स्वामिन् पुरावृत्तं कथानकम् । हिरण्यकशिपुः प्रोक्तो ब्रह्मलब्धवरो महान् ॥ 17॥ अभवन् बहवश्चान्ये दैत्येशा देवशत्रवः । देवपक्षाश्रयं सर्वे त्यक्त्वा स्वं धर्ममाश्रिताः ॥ 18॥ कश्यपस्य सुतौ चैव तावुभौ देवसंश्रयम् । त्यक्त्वा तु देवसंहारे दैत्येशौ तत्परौ पुरा ॥ 19॥ अतस्त्वयाऽपि कर्तव्यं देवानां मूलनाशनम् । असुराश्च सुराः प्रोक्ता वेदेऽपि च विरोधिनः ॥ 20॥ शक्तिलोकं गमिष्यामो भक्तियुक्ता वयं प्रभो । देवास्तान्निर्दलिष्यामः खलु शक्तेः प्रसन्निधौ ॥ 21॥ यदि शक्तिर्महामायाऽस्माकं पक्षं समाश्रिता । तदा तां पूजयिष्यामः कुलदैवतमादरात् ॥ 22॥ अन्यथा योधयिष्यामो वयं शक्त्या न संशयः । शत्रुपक्षाश्रितां ज्ञात्वा नाऽत्र दोषः प्रवर्तते ॥ 23॥ दैत्येशानां वचः श्रुत्वा दुर्मतिः स मदासुरः । तथेति सत्यमत्यन्तं मानयामास दैत्यपः ॥ 24॥ तदैव दैत्यसंयुक्तो ययौ लोकं मदासुरः । शक्तेश्च सन्निधौ दूतं प्रेषयामास दुर्मतिः ॥ 25॥ (##Page ## खं\. 2 a\. 46 पान 98) तारकं प्रजगादाऽसौ गच्छ देवीं महाबल । सामयुक्तं वदाऽऽशु त्वं महामायां महासुर ॥ 26॥ तं प्रणम्य ययौ वेगाच्छक्तेः सन्निधिमादरात् । तारको मानितस्तैस्तु देवैः परमदारुणः ॥ 27॥ नत्वा शक्तिं महामायां कृताञ्जलिपुटोऽसुरः । तारकस्तामुवाचाऽथ सामयुक्तं वचः खलः ॥ 28॥ तारकासुर उवाच । शृणु शक्ते महामाये आगतः स मदासुरः । दर्शनार्थं च ते मातस्तेनाऽहं प्रेषितोऽधुना ॥ 29॥ तेनोदितं च शक्ते त्वं वचनं शृणु मानदे । भक्तेन भक्तिसंयुक्तं भावज्ञे जगदम्बिके ॥ 30॥ अस्माकं कुलदेवी तु त्वमेवात्र न संशयः । असुरा हि वयं सर्वे त्वदीयाः सेवका मताः ॥ 31॥ यत्राऽसुरा विराजन्ति सुरास्तत्र हतप्रभाः । भवन्ति नात्र सन्देहः स्वभावाच्छत्रवो मताः ॥ 32॥ अतो देवान् समुत्सृज्य तिष्ठ त्वं पूजिताऽसुरैः । अस्माकं शत्रवो देवास्त्वदीयाः शत्रवो मताः ॥ 33॥ प्रणमन्तो वयं यावत्तावद्देवनिकृन्तनम् । करिष्यामो न सन्देहस्तस्मान् मातस्त्यजाऽऽशु तान् ॥ 34॥ एकं पक्षं समाश्रित्य तिष्ठ त्वं जगदम्बिके । असुराणां सुराणां वा पूजिता सततं परे ॥ 35॥ इत्येवं कथितं देवि मदस्य वचनं मया । कुरु त्वं भक्तराजस्य पालनं परमादरात् ॥ 36॥ गृत्समद उवाच । मदस्य वचनं क्रूरं तारकेण प्रकाशितम् । तच्छ्रुत्वा कुपिता देवी तं जगाद महासुरम् ॥ 37॥ शक्तिरुवाच । मदीयं जगदम्बेति नाम वेदे प्रकाशितम् । केन मार्गेण दैत्येश पक्षमेकं समाश्रये ॥ 38॥ यथा देवास्तथा दैत्या मान्या मे नात्र संशयः । देवैर्दैत्यैश्च कर्तव्यः स्वस्वधर्मो महासुर ॥ 39॥ पाताले राज्यमानन्दाद्दैत्यैः कर्तव्यमञ्जसा । स्वर्गेषु सर्वदा देवैः कर्तव्यं स्वस्वभावजम् ॥ 40॥ विपरीते हनिष्यामि क्रुद्धाऽहं नात्र संशयः । अतो दैत्यैः प्रगन्तव्यं पाताले वै मदाज्ञया ॥ 41॥ शक्तेर्वचनमाकर्ण्य क्रुद्धः सोऽपि महासुरः । उवाच तां महाशक्तिं भयं त्यक्त्वा प्रभावतः ॥ 42॥ तारक उवाच । मा गर्वं कुरु शक्ते त्वं शत्रुपक्षसमाश्रिते । तपसा वयमुत्कृष्टा जाताः स्वस्य न संशयः ॥ 43॥ कर्मणा त्वं प्रसृजसि जगन्ति जगदम्बिके । कर्माधीनमिदं सर्वं तत्र त्वं किं करिष्यसि ॥ 44॥ कर्मणा दैत्यराजश्च प्रतापी स मदासुरः । ब्रह्माण्डाधिपतिर्भूत्वा देवान् सर्वान् हनिष्यति ॥ 45॥ युद्धाय सज्ज त्वं देवि देवैःसह जगन्मयि । असुरैश्च महाभागैर्गच्छामि मदसन्निधौ ॥ 46॥ एवमुक्त्वा महाशक्तिं तारकः क्रोधसंयुतः । जगाम शक्तिलोकाद्वै मददैत्यस्य सन्निधौ ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते तारकासुरसामवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ 2\.46 (##Page ## खं\. 2 a\. 47 पान 99) \section{2\.47 इन्द्रतारकसमागमो नाम सप्तचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । आगतं तारकं दृष्ट्वा हर्षितः स मदासुरः । दैत्यैः सह महासाधो प्रह्लन्नश्चाभवत् खलः ॥ 1॥ मदासुरं प्रणम्याऽसौ कथयामास तारकः । वृत्तान्तं देवपक्षे च संश्रितं कुलदैवतम् ॥ 2॥ तच्छ्रुत्वा मद्यपो दैत्यः प्रतापी स मदासुरः । क्रोधयुक्तोऽभवत्तत्र देवान् हन्तुं समुद्यतः ॥ 3॥ सन्नद्धैर्दैत्यपैः सर्वैः सन्नद्धश्च मदासुरः । शक्तिलोकं जगामाऽथ महाकाल इवाऽऽबभौ ॥ 4॥ पुरःप्रान्ते स्थितान् शक्तेर्गणान् परमविश्रुतान् । ताञ्जघ्नुश्च महादैत्याः शस्त्रैः परमदारुणैः ॥ 5॥ छिन्नाङ्गास्ते पलायन्त गताः स्वनगरेऽभवन् । वृत्तान्तं कथयामासुर्दैत्यानामागमात्मकम् ॥ 6॥ श्रुत्वा तत्र महाशक्तिर्देवैः सर्वैर्महाबलैः । शङ्करादिभिरन्वीता ययौ सङ्ग्राममण्डलम् ॥ 7॥ सिंहारूढा चतुर्बाहुः खड्गचर्मधरा बभौ । धनुर्बाणधरा क्रोधान्नानाशक्तिसमन्विता ॥ 8॥ वामाङ्गाच्छ्रीः समुत्पन्ना सावित्री दक्षिणाङ्गतः । हृदयात् पुरतः संज्ञा तासां सैन्यं पृथग्बभौ ॥ 9॥ विष्णुशङ्करमुख्याश्च सन्नद्धा वाहने स्थिताः । स्वस्वसैन्येन संयुक्ता बभुः कालसमाः पुरः ॥ 10॥ इत्यादिशक्तिभिः शक्तैर्देवैर्वै संयुतं महत् । सैन्यं दैत्येन्द्रमुख्यैस्तैर्दृष्टं परमदारुणम् ॥ 11॥ ततो दैत्यैश्च शस्त्रौघैस्ताडितं सहसा बलात् । शक्तिसैन्यं महाघोरं क्रोधयुक्तं बभूव ह ॥ 12॥ शक्त्या सम्प्रेषिता देवा युयुधू रणमण्डले । कालिकाद्या महायुद्धे शक्तयः कुपिता भृशम् ॥ 13॥ अकस्मान्मिलिते सैन्ये परस्परजयैषिणी । दैत्यानां चैव देवानां मरणे कृतनिश्चये ॥ 14॥ सैन्यानां रजसा तत्र हृतं ज्ञानं समन्ततः । न प्रकाशो रवेरासीत् स्वपरज्ञानकारकः ॥ 15॥ हेषितैः क्ष्वेडितैस्तत्र बृंहितै रथनेमिभिः । वादित्राणां महाशब्दैर्नादयुक्ता दिशोऽभवन् ॥ 16॥ शङ्खनादैः सिंहनादैर्नानानादैश्च दैत्यप । बधिरा इव योधास्ते सञ्जाता रणमूर्धनि ॥ 17॥ शस्त्रैरस्त्रैरनेकैश्च परिजघ्नुः समन्ततः । द्रुमैः पर्वतखण्डैश्च स्वान् परान् युद्धदुर्मदाः ॥ 18॥ मृताः केचित् क्षताः केचित् केचिच्छस्त्रधरा बभुः । निजघ्नुः परवीरांस्ते स्वबलेन महाबलाः ॥ 19॥ भग्ने शस्त्रे समग्रे ते मल्लयुद्धपरायणाः । युयुधुः क्रोधसंयुक्ताः शस्त्रहीनास्तथाऽपरे ॥ 20॥ कबन्धा युयुधुस्तत्र शस्त्रहस्ता महाबलाः । स्वान् परानपि जघ्नुस्ते स्वपरज्ञानवर्जिताः ॥ 21॥ बाणैर्बाणान् समाक्षुब्धा विजघ्नुश्च परस्परम् । खड्गैः खड्गांस्तथा चान्ये गदाभिश्च गदा भृशम् ॥ 22॥ तोमरैश्च महावीराः पर्शुभिस्तु तथाऽपरे । भिन्दिपालैश्च पाशैश्च परिजघ्नुः परस्परम् ॥ 23॥ रथारूढा गजारूढैर्गजारूढाः पदातिभिः । अश्वारूढैस्तथाऽन्येऽपि युयुधुर्जातसम्भ्रमाः ॥ 24॥ तुमुलं दैत्यदेवानां युद्धं तत्र प्रवर्तितम् । उभयोर्नाशकं घोरं वक्तुं नैव प्रशक्यते ॥ 25॥ प्रवाहबहुलै रक्तै रजः सम्प्लावितं महत् । प्रकाशस्तत्र सञ्जातः स्वपरज्ञानकारकः ॥ 26॥ (##Page ## खं\. 2 a\. 47 पान 100) प्रबोध्य केचिद्दैत्यांस्तान सुरा जघ्नुर्महाबलाः । असुराश्च सुरांस्तद्वन् महाक्रोधसमन्विताः ॥ 27॥ शक्तयः कुपितास्तत्र दैत्यांश्चैव प्रजह्रिरे । शस्त्रास्त्रैर्विविधैः सर्वाः पिपिषुश्चासुरेश्वरान् ॥ 28॥ दैत्याः प्रकुपिता अन्ये शस्त्रास्त्रैर्देवमण्डलम् । छिन्नं भिन्नमिमे चक्रुः क्रोधयुक्ता महाबलाः ॥ 29॥ मेरुशीताचलप्रख्या दैत्या देवाः स्थिता बभुः । चेलुर्न च पदं तत्र परस्परवधे रताः ॥ 30॥ अभवन् शोणितौघानां महानद्यः समन्ततः । देवदैत्यशरीरेभ्यः प्रसूताश्च सहस्रशः ॥ 31॥ मेदोमांसमहापङ्काः प्रपेतुर्धरणीतले । देवाश्च शतशो दैत्या गतप्राणा रणेऽसुर ॥ 32॥ मांसं कर्दमरूपेण यत्र तत्र स्थितं रणे । मृतानां न च सङ्ख्याऽऽसीन् मार्गरोधनकारिणाम् ॥ 33॥ असृक्प्रवाहजस्तत्र पूरः सन्ददृशे जनैः । जलौघ इव दैत्येन्द्र महामोहप्रवर्धनः ॥ 34॥ मृतैर्गजैस्तथा भग्नै रथैर्वाजिभिरेव च । नानापशुगणैरुष्ट्रैः पक्षिभिर्दुर्गमं कृतम् ॥ 35॥ मुमूर्षवस्तत्र पेतुर्मृताः केचिच्च खण्डिताः । तदपि क्रोधसंयुक्ताः प्रयत्नं चक्रुरादृताः ॥ 36॥ एवं दश दिनान्येव दिवारात्रं महारणम् । बभूव समये तस्मिन् देवदैत्यसमुद्भवम् ॥ 37॥ पलायनपरा देवास्ततो जाता महारणे । दशदिक्षु भयोद्विग्नाः पलायन्ताऽसुरेश्वर ॥ 38॥ तद् दृष्ट्वा परमाश्चर्यं वज्रभृद्देवपैर्वृतः । सङ्ग्राममकरोद्घोरं दैत्यनाशकरं परम् ॥ 39॥ वज्रपातेनासुरान् स चूर्णयामास वेगतः । देवेन्द्रो विविधैरन्यैर्यमाद्या आयुधैस्तथा ॥ 40॥ मृता दैत्यगणाः केचित् भृशं केचिच्च मूर्च्छिताः । मुमूर्षवः परे तत्र कृता वै वज्रिणाऽभवन् ॥ 41॥ शक्त्यादिशस्त्रपातेन वह्निचन्द्रयमादयः । असुरान् मारयामासुः क्रोधयुक्ताः सुरेश्वराः ॥ 42॥ ततो भग्नं बलं सर्वं दैत्यानां भयसङ्कुलम् । दुद्राव दिक्षु सर्वासु त्रातारं नाभ्यपद्यत ॥ 43॥ ततः संहर्षिता देवास्तथा देवगणाः परे । जयशक्ते महामायेऽवदंस्ते जय सर्वदा ॥ 44॥ ततः क्रोधसमायुक्तस्तारको दैत्यपैर्वृतः । आययौ क्रोधदीप्ताक्षो योद्धुं शक्रेण वीर्यवान् ॥ 45॥ आगत्य रणभूमिं स तमुवाच पुरन्दरम् । गर्वयुक्तं महोग्रं च मोहितो मदसंयुतः ॥ 46॥ तारक उवाच । किं त्वं युध्यसि देवेन्द्र दैत्यपैः परमादृतैः । मया युक्तैकबाणेन न समोऽसि सुराधिप ॥ 47॥ बलेन यदि संयुक्तस्तदा किममरावतीम् । त्यक्तवान् वद मे वाक्यं वृथा मृत्युमवाप्स्यसि ॥ 48॥ इति तस्य वचः श्रुत्वा सुरेन्द्रस्तमुवाच ह । क्रोधसंरक्तचक्षुर्भिर्भक्षयन्निव दानवान् ॥ 49॥ इन्द्र उवाच । तारक त्वं वल्गसि किं पश्य मे पौरुषं महत् । आसुरं प्रहरिष्यामि सैन्यं ते पश्यतो महत् ॥ 50॥ पश्चात्त्वां च क्रमेणाऽहं मदं सबलवाहनम् । हत्वाऽभिवाद्य शक्तिं च गमिष्याम्यमरावतीम् ॥ 51॥ (##Page ## खं\. 2 a\. 48 पान 101) आदौ शक्तिविहीनोऽहं किं करोमि पराक्रमम् । अधुना शक्तिसंयुक्तः कदनं ते करोम्यहम् ॥ 52॥ किं बहूक्तेन दैत्येन्द्र दर्शय स्वपराक्रमम् । नोचेद्गच्छस्व पातालं मिथ्या वल्गसि किं वचः ॥ 53॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते इन्द्रतारकसमागमो नाम सप्तचत्वारिंशोऽध्यायः ॥ 2\.47 \section{2\.48 इन्द्रपराजयो नामाष्टचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं गदित्वा देवेन्द्रो दैत्येन्द्रं क्रोधसंयुतम् । तारकं शरवर्षेण ववर्ष रणमण्डले ॥ 1॥ एकस्मान् मन्त्रिताद्बाणादनन्तैर्निःसृतैः शरैः । बभूवुर्दैत्यसङ्घाताः पीडितास्तैः समन्ततः ॥ 2॥ ततो दैत्यः स दैत्येशाः प्रधानप्रमुखाः स्थिताः । शरवर्षाणि सर्वत्र चक्रुः परमदारुणाः ॥ 3॥ तैबाणैर्देवसैन्यानां हता वीरा अनेकशः । छिन्नाङ्गाः पतितास्तत्र रुधिरौघप्रवर्षिणः ॥ 4॥ यत्र तत्र पलायन्त देवा भयसमाकुलाः । त्रातारं नाभ्यपद्यन्त प्रलयेषु यथा प्रजाः ॥ 5॥ तेषां तत्कर्म दृष्ट्वा ते ववृषुः सुरपा शरान् । अग्निधर्मादयस्तत्र कालमृत्यूपमान दृढान् ॥ 6॥ तैराहतं बलं पूर्णं दैत्यानां यत्र तत्र ते । मृता मुमूर्षवः सर्वे बभूवू राक्षसा मृधे ॥ 7॥ ततोऽतिकुपितो दैत्यस्तारकोऽतिभयानकः । निष्कास्य सुदृढं बाणं मोचयामास दारुणम् ॥ 8॥ आकर्णं धनुराकृष्य दीप्तो बाणो सुरेश्वर । इन्द्रस्य सहसागत्य हृदि सम्पतितोऽभवत् ॥ 9॥ तेन सम्पीडितो देवो मूर्च्छितो देवनायकः । मुहूर्तात् सावधानोऽभूद्वज्रं हस्ते समाददे ॥ 10॥ वज्रेण ताडितोऽत्यन्तं तारको दैत्यपुङ्गवः । पतितः स धरापृष्ठे गतप्राण इवाऽभवत् ॥ 11॥ एवं वरुणवन्ह्याद्यैर्वायुधर्मकुबेरकैः । हता दैत्या अनेके च पतिता मूर्च्छिता मृताः ॥ 12॥ हाहाकारश्च सर्वत्र दैत्यसैन्ये प्रवर्तितः । पलायन्त च दिक्प्रान्ते त्रासिता देवनायकैः ॥ 13॥ ततः शुक्रेण ते सर्वे तारकाद्या महासुराः । विद्यया सावधानाश्च कृता युद्धाय सज्जिताः ॥ 14॥ अग्निमन्त्रसमायुक्तं बाणं धनुषि सन्दधे । तारकः क्रोधसंयुक्तो दाहकं स मुमोच ह ॥ 15॥ पतितो देवसैन्ये च बाणस्तस्मान् महाबलः । निःसृतः पुरुषस्तत्र भक्षयामास वै सुरान् ॥ 16॥ मेरुमन्दरसङ्काशो विचचार महाबलः । देवसैन्येषु दैत्येन्द्र प्रलयाग्निसमोऽदहन् ॥ 17॥ अग्निज्वालाश्च सर्वत्र समुद्भूता भयानकाः । अदहद्देवसङ्घांस्तान् वाहनैः सहितान् मृधे ॥ 18॥ हाहाकाररवा देवाः पलायनमकुर्वत । (##Page ## खं\. 2 a\. 48 पान 102) तत्रापि पुरुषोऽत्यन्तं भक्षयामास चामरान् ॥ 19॥ ततः क्रोधसमायुक्तो महेन्द्रो वारुणं महत् । अस्त्रं धनुषि सङ्गृह्य मृधे तत्याज दारुणम् ॥ 20॥ तस्माच्च जलधाराऽभूत् समन्तान्निःसृता बहु । ववर्षुरतुलां वृष्टिं मेघाः सर्वत्र गर्जितैः ॥ 21॥ जलौघेन महावह्निः प्रशान्तः सहसा कृतः । अस्त्रेण पुरुषः सोऽपि पतितो रणमूर्धनि ॥ 22॥ ततो देवगणाः सर्वे सावधाना बभूविरे । दैत्या वृष्ट्या च वातेन पीडिता बलसंयुताः ॥ 23॥ विद्युज्ज्वालाभिरत्यन्तं दग्धाः केचिन् महासुराः । जलौघेन तथा केचिद्वाहिताश्च सवाहनाः ॥ 24॥ दैत्यानां प्रबलं सैन्यं पीडितं वारुणेन च । हाहाकाररवा दैत्या ययुर्मृत्युं भयानकम् ॥ 25॥ ततः स तारको दैत्यः क्रोधसंरक्तलोचनः । वाय्वस्त्रं तन्निवृत्त्यर्थं सन्दधेऽतिभयानकम् ॥ 26॥ मुमोच धनुराकृष्य देवसैन्ये महासुरः । तेन वारुणमस्त्रं च ग्रस्तं वै शान्तिमागमत् ॥ 27॥ वायुना प्रबलेनैव घूर्णिता देववाहिनी । शुष्कपत्रसमा तत्र बभ्राम समराङ्गणे ॥ 28॥ ततः समागतो दैत्यस्तारकोऽतिभयानकः । खड्गेन देवराजं तं जघानार्मषतो दृढम् ॥ 29॥ खड्गाघातेन देवेन्द्रं पतितं मूर्च्छया भृशम् । सङ्गृह्य दैत्यराजस्तु तारकः स्वबलं ययौ ॥ 30॥ मदासुरस्य सान्निध्ये स्थापयामास देवपम् । मदेन मूर्च्छितो देवो बद्धः पाशैः समन्ततः ॥ 31॥ ततो हाहाकृतं सर्वैः पलायत दिशो दश । सैन्यं देवगणानां वै विनाथं भयसङ्कुलम् ॥ 32॥ यमं च सहसाऽऽगत्य गदया हृदि विव्यथे । तारकः स महामूर्च्छां जगाम प्रेतनायकः ॥ 33॥ सङ्गृह्य स्वबले नीत्वा हर्षितोऽभून् महासुरः । एवमग्निमुखाः सर्वे धृतास्ते दैत्यनायकैः ॥ 34॥ अनाथं देवसैन्यं तत् पलायत भयाकुलम् । मृतं भग्नं च शस्त्रैः संहतं दैत्यैर्महाबलैः ॥ 35॥ एवं निर्जित्य दैत्येन्द्रा जहृषुर्नादसंयुताः । देवाः सर्वे भयोद्विग्नाः शरणं शङ्करं ययुः ॥ 36॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते इन्द्रपराजयो नामाष्टचत्वारिंशोऽध्यायः ॥ 2\.48 (##Page ## खं\. 2 a\. 49 पान 103) \section{2\.49 शिवादिदेवपराजयो नामैकोनपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । विष्णुना सहितो देवैस्ततः सर्वैः सुसंवृतः । गणैः सुदारुणैस्तत्र ययौ शम्भू रणस्थलम् ॥ 1॥ समागतं शिवं ज्ञात्वा तारकः क्रोधसंयुतः । उवाच तं महादेवं गर्वयुक्तेन चेतसा ॥ 2॥ तारक उवाच । किमागतोऽसि सङ्ग्रामे मदेन त्वं सदाशिव । सिंहेन शशको युद्धं किं करिष्यति मां वद ॥ 3॥ मदासुरस्य दासोऽहं त्वां हनिष्यामि निश्चितम् । संहारकारिणं सद्यो महासंहारकारकः ॥ 4॥ वचः श्रुत्वा त्रिशूलेन तारकः शम्भुना हतः । स मृतस्तत्क्षणाद्दैत्यः पतितो भग्नवृक्षवत् ॥ 5॥ ततश्चक्रेण देवेशः केशवो दैत्यनायकान् । मारयामास सङ्क्रुद्धः सकलान्यत्र तत्र च ॥ 6॥ ततोऽतिभयसंयुक्ताः पलायन्त दिशो दश । दत्याः प्राणपरीप्सार्थं हाहाकारकरा भृशम् ॥ 7॥ देवैस्तत्र धृता दैत्या मृतास्तारकमुख्यकाः । शुक्रस्य तु भयाच्छ्रेष्ठास्त्यक्तास्ते विवरे स्थिताः ॥ 8॥ देवेशानां च दैत्येशा दृष्ट्वाऽतीवपराक्रमम् । बाणस्त्रिपुरशङ्खौ च ससैन्या आययुर्मृधे ॥ 9॥ कोलाहलं प्रकुर्वाणाः शङ्खशब्दैः समन्ततः । ववृषुः शस्त्रधाराभिर्वर्षाकाले यथा घनाः ॥ 10॥ ततः परस्परं युद्धं नियतं सम्बभूव ह । देवानां चैव दैत्यानां विनाशकरमद्भुतम् ॥ 11॥ बाणः सूर्यं ययौ क्रुद्धः शङ्खो विष्णुं महाबलः । रुद्रं च त्रिपुरो वेगात् परसैन्यनिबर्हणः ॥ 12॥ अन्ये च शतशस्तत्र दैत्या देवान् समाययुः । गदितुं न भवेच्छक्यं बहुत्वाद्युद्धमद्भुतम् ॥ 13॥ क्रोधयुक्ता निजघ्नुस्ते दानवा देवमुख्यकान् । शस्त्रास्त्रैर्विविधैः क्रुद्धा वृक्षैर्वै पर्वतैर्मृधे ॥ 14॥ दैत्यानां बलमुत्कृष्टं ज्ञात्वा देवा महाबलाः । यत्नयुक्ताश्च सङ्ग्रामे युयुधुः शस्त्रपाणयः ॥ 15॥ एवं त्रिदिवसं युद्धं सञ्जातं दारुणं महत् । देवसेना ततो भग्ना भयभीता समन्ततः ॥ 16॥ जघान शङ्करोऽत्यन्तं क्रोधयुक्तो महाबलम् । गदया त्रिपुरं तत्र ततः परमदुर्जयम् ॥ 17॥ जघान गदया शम्भुं सोऽपि तं च पराक्रमी । गदायुद्धं महत्तत्र बभूवाऽतिभयानकम् ॥ 18॥ ततस्त्रिशूलघातेन हतो दैत्यः पपात ह । त्रिपुरो मूर्च्छयात्यन्तं पीडितः शङ्करेण सः ॥ 19॥ ज्वालया रविणा तत्र बाणो भूमौ निपातितः । चक्रेण विष्णुना दुष्टः शङ्खः समर्दितोऽभवत् ॥ 20॥ धृत्वा तान् दैत्यमुख्यांश्च चिक्षिपुर्विवरेऽमराः । पाशैर्बद्ध्वा ततो दुष्टान् पुनरुत्पातशङ्कया ॥ 21॥ ततो दैत्या हताः सर्वे देवैर्दैवगणैर्मृधे । मृता मुमूर्षवः केचिच्छरणं ते ययुः सुरान् ॥ 22॥ विजयं प्राप्य देवेन्द्रा हर्षिताः सम्बभूविरे । जगर्जुर्जयशब्देन प्राट्टहासं प्रचक्रिरे ॥ 23॥ ततो मदासुरः क्रुद्धो ज्ञात्वा वृत्तान्तमद्भुतम् । संरक्तनयनो दुष्टो ययौ रणविधित्सया ॥ 24॥ शुक्रेण सहितः सोऽपि महावीरैः समावृतः । रथारूढः स्वपुत्रैश्च सङ्ग्रामे सन्दधे मनः ॥ 25॥ ततस्तं दैत्यमुख्यं वै तनयाश्च समाययुः । सङ्ग्रामार्थं महावीर्यास्त्रयो देवैः शिवादिभिः ॥ 26॥ (##Page ## खं\. 2 a\. 49 पान 104) धनप्रियश्च सङ्ग्रामे सूर्यं विव्याध सायकैः । उवाच गर्वसहितो रविं त्रैलोक्यभाविनम् ॥ 27॥ धनप्रिय उवाच । शृणु दुष्टार्यमंस्त्वं मे वचनं हितकारकम् । गच्छ शीघ्रं महाबाहो नोचेन् मृत्युमुपेष्यसि ॥ 28॥ त्वया दैत्या हताः पूर्वं भुङ्क्ष्व तेषां फलं महत् । न मुञ्चामि महादुष्ट जीवन्तं त्वां च काश्यप ॥ 29॥ ततः सूर्येण खड्गेन हतो दैत्यो महाबलः । पपात मूर्च्छयाऽऽविष्टः पुनः संज्ञां च सोऽलभत् ॥ 30॥ आगत्य काश्यपं दैत्यपुत्रो वेगसमन्वितः । खड्गेन तीक्ष्णधारेण जघान दृढमञ्जसा ॥ 31॥ दृढाघातेन सूर्यः स पतितो मूर्च्छया भृशम् । तं धृत्वा विजयी दैत्यपुत्रश्च स्वस्थलं ययौ ॥ 32॥ प्रणम्य पितरं पुत्रो ननन्द ह धनप्रियः । पाशैर्बद्ध्वा दृढं सूर्यं चिक्षेप विवरेऽसुरः ॥ 33॥ विलासी विष्णुमागत्य क्रोधेन महताऽऽवृतः । बाणजालैः समाच्छाद्योवाच तं दारुणं वचः ॥ 34॥ त्वया विष्णो मदीया वै सेना सन्नाशिता बलात् । गृहीता दैत्यवर्याश्च नाऽहं तत्र स्थितोऽभवम् ॥ 35॥ अधुना शस्त्रघातेन हतस्त्वं गच्छसि प्रभो । मृत्योर्भुवनमुग्रं यन्न त्वां मुञ्चामि कर्हिचित् ॥ 36॥ ततः क्रोधसमाविष्टो विष्णुश्चक्रेण दैत्यपम् । विलासिनं जघानाऽथ चक्रे सम्मूर्च्छितं खलम् ॥ 37॥ क्षणेन सावधानोऽभूदागत्य गदया विभुम् । हृदि विव्याध दुष्टोऽसौ पपात गरुडाद्धरिः ॥ 38॥ तं धृत्वा दैत्यपुत्रः स ययौ स्वस्थानमुत्तमम् । पितरं प्रणनामाऽथ पित्रा सम्मानितोऽभवत् ॥ 39॥ बद्ध्वा पाशैर्महाविष्णुं चिक्षेप विवरे मदः । दैत्या हर्षसमायुक्ता जगर्जुश्च भयानकम् ॥ 40॥ लोलुपश्च समागम्य शङ्करं वृषभध्वजम् । उवाच कोपरक्ताक्षः शृणु त्वं नीललोहित ॥ 41॥ मदीयमतुलं सैन्यं त्वया युधि निपातितम् । अधुना त्वां हनिष्यामि फलदाता भवाम्यहम् ॥ 42॥ ब्रुवन्तं तं ततो मूर्खं त्रिशूलेन जघान ह । शङ्करः क्रोधसंयुक्तः सोऽपतन् मूर्च्छया भृशम् ॥ 43॥ शुक्रेण सहसाऽऽगत्य सावधानः कृतोऽसुरः । लोलुपो निर्ममे मायां सर्वदेवविमोहिनीम् ॥ 44॥ अकस्माज्जलधिस्तत्र व्याप्तः सर्वभयावहः । अग्निश्च सर्वतः सर्वान् दाहयामास भैरवः ॥ 45॥ नानाशस्त्रधरा अन्ये नग्नास्ते शूलपाणयः । नग्नास्त्रियश्च शस्त्रौघैर्मारयामासुरञ्जसा ॥ 46॥ शङ्करो विस्मितो भूत्वा पश्चाद्भयसमन्वितः । मोहितो मायया तत्र लोलुपेनासुरेश्वर ॥ 47॥ एतस्मिन्नन्तरे तत्र समुद्रे सर्वतः स्थिते । ममज्ज तत्र देवेशः शिवः प्रह्लाद मोहतः ॥ 48॥ कर्मणा च तपोरूपेणेदं सर्वं कृतं मृधे । मज्जन्तं शङ्करं धृत्वा लोलुपः स्वस्थलं ययौ ॥ 49॥ पित्राऽसौ मानितोऽत्यन्तं पाशैर्बद्ध्वा सदाशिवम् । (##Page ## खं\. 2 a\. 50 पान 105) चिक्षेप विवरे दैत्यो लोलुपः सर्वलोलुपः ॥ 50॥ ततो हाहारवं कृत्वा देवा देवागणा मृधे । शरणं जगदम्बां ते ययुः सन्त्रासतापिताः ॥ 51॥ दैत्येन्द्रा हर्षिताः सर्वे जगर्जुर्घनवद्भृशम् । कुर्वन्तो वाद्यशब्दान् वै जयशब्दकरा भृशम् ॥ 52॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते शिवादिदेवपराजयो नामैकोनपञ्चाशत्तमोऽध्यायः ॥ 2\.49 \section{2\.50 मदासुरविजयो नाम पञ्चाशत्तमोऽध्यायः} || श्रीगणेशाय नमः ॥ गृत्समद उवाच । शिवविष्ण्वादिदेवेषु गृहीतेषु महाबलैः । दैत्यपुत्रैः सुराणां च सैन्ये त्रासः प्रवर्तितः ॥ 1॥ देवा देवगणाः केऽपि क्षता भग्नास्तथाऽपरे । मृता मुमूर्षवस्तत्र गृहीता दैत्यपैर्मृधे ॥ 2॥ केचित्तान् शरणं जग्मुर्दैत्यान् केचित् पलायिताः । शशंसुः सर्ववृत्तान्तं शक्तये भयविह्वलाः ॥ 3॥ वृत्तान्तमतुलं श्रुत्वा दैत्यानां कर्मसम्भवम् । क्रोधयुक्ता महामाया ययौ सङ्ग्राममण्डलम् ॥ 4॥ आगतां जगदम्बां तां स्वयं ज्ञात्वा मदासुरः । पुत्रैः प्रधानमुख्यैश्च नानावीरैर्वृतो ययौ ॥ 5॥ समागतं महादैत्यं ज्ञात्वा क्रोधसमन्विता । जगदम्बा रणे तत्र धनुः सज्जमथाऽकरोत् ॥ 6॥ धनुषः शब्दमुग्रं ते श्रुत्वा दैत्या भयातुराः । मूर्च्छिताः केऽपि भीताश्च दुद्रुवुः केऽपि दैत्यपाः ॥ 7॥ ततः शङ्खनिनादं वै चकार स मदासुरः । महता तस्य नादेन व्याप्तं सर्वं जगत्त्रयम् ॥ 8॥ ततः शङ्खनिनादैश्च देवीनां पूरितं नभः । दैत्येन्द्राणां च सर्वत्र महान् कोलाहलो ह्यभूत् ॥ 9॥ सिंहनादैर्जगर्जुस्ते वीरा वै शक्तयस्तथा । विनेदुर्बहुवाद्यानि सुरा हर्षं समाययुः ॥ 10॥ एतस्मिन्नन्तरे तत्र कालिका क्रोधसंयुता । शक्तिभिः संवृता क्रूरा दैत्यसैन्यं ममर्द ह ॥ 11॥ त्रिशूलेन तथा पाशैः शस्त्रैर्नानाविधैर्मृधे । शक्तिभिश्छेदिता दैत्याः पलायन्त दिशो दश ॥ 12॥ ततः क्रोधसमायुक्ता दैत्यपुत्राः समाययुः । ववृषुर्बाणजालानि कालरूपाणि संयुगे ॥ 13॥ तेषां बाणैर्हतास्तत्र देवानां शक्तयो गणाः । हाहाकाररवाः सर्वे पलायन्त भयाकुलाः ॥ 14॥ ततः काली समाक्रुद्धा रूपं कृत्वा भयानकम् । जघान दैत्यसेनां तां समन्तात् प्रलयप्रभा ॥ 15॥ गृहीत्वा दैत्यपुत्रान् वै बद्ध्वा पाशैर्महामदान् । चिक्षिपुर्विवरे संज्ञालक्ष्मीसावित्र्य आहवे ॥ 16॥ ततः क्रोधसमायुक्तो मददैत्यः प्रतापवान् । धनुः सज्जमथो कृत्वा मुमोच शरमुल्बणम् ॥ 17॥ संहारास्त्रान् महाघोरात्तस्माज्जातो महाबलः । पुरुषः पर्वताकारः शक्तीनां बुभुजे बलम् ॥ 18॥ अस्त्रस्य तत्र दैत्येन्द्र ज्वालया पीडिता रणे । (##Page ## खं\. 2 a\. 50 पान 106) शक्तयश्च मृता दग्धा दुद्रुवुर्यत्र तत्र ताः ॥ 19॥ निःसहाया भयोद्विग्नाः कालीमुख्याः प्रदुद्रुवुः । महामायासमीपे ताः संस्थिताः सञ्जगुः कथाः ॥ 20॥ ततः क्रोधसमाविष्टां स्वयं शक्तिं समागताम् । सिंहारूढां स तां दृष्ट्वा दैत्येन्द्रः प्रणनाम च ॥ 21॥ उवाच शक्तिं गर्वेण पूरितोऽसौ महासुरः । देवांस्त्यक्त्वा जगन्मातरस्माकं पक्षमाश्रय ॥ 22॥ नोचेत्त्वां कर्मणां देवीं हनिष्यामि न संशयः । सदेवां सपरीवारां पश्य मे पौरुषं महत् ॥ 23॥ ततः क्रोधसमायुक्ता शूलं चिक्षेप वै रणे । वधाय दैत्यराजस्य महामाया प्रभावतः ॥ 24॥ त्रिशूलेनाऽऽहतो दुष्टः प्रह्लाद न चचाल ह । मदासुरो जगर्जासावतिक्रोधयुतोऽभवत् ॥ 25॥ शस्त्राणि सहसा त्यक्त्वा मल्लयुद्धाय दैत्यपः । ययौ शक्तिर्महद्रूपं कृत्वा प्रययुधे ततः ॥ 26॥ न शक्यते वर्णयितुं युद्धं घोरं तयोर्महत् । बाहुभिर्हस्तपादैश्च प्रवृत्तं दारुणं परम् ॥ 27॥ परस्परं जयन्तौ तौ जल्पन्तौ साधु साध्विति । दिवसानि गतान्येव त्रीणि तत्रासुरेश्वर ॥ 28॥ वरदानबलेनैव तेन क्षीणबला कृता । शक्तिस्त्वशक्तिरूपा च जाता कर्मप्रभावतः ॥ 29॥ ममर्द देहपातेन महाशक्तिं महासुरः । मूर्च्छितां तां समादाय ययौ हर्षसमन्वितः ॥ 30॥ अन्याश्च शक्तयस्तेन धृताः काश्चित्पलायिताः । हाहाकारश्च सर्वत्राऽभवच्छक्तिबले महान् ॥ 31॥ दैत्येन्द्रो वारयामास शक्तीनां कदने रतान् । उवाच कुलदेव्यश्च शक्तयो नो न संशयः ॥ 32॥ ततो मदासुरेणैव मोचिताः स्वसुतास्त्रयः । प्रधानादि महादैत्या धृता देवै रणे पुरा ॥ 33॥ शक्तिलोकं समासाद्य गर्वितः स मदासुरः । भोगांश्च विविधांस्तत्र बुभुजे ज्ञातिभिः सह ॥ 34॥ न ममर्ष निजात्मानं मोहितो दैत्यनायकः । स्त्रीमांसमदिरासक्तः प्रबभूवासुरेश्वर ॥ 35॥ ततः शक्तिं समानीयोवाच गर्वसमन्वितः । देवैः सह महाशक्ते गच्छ यत्र च ते रुचिः ॥ 36॥ उवाच मोहितो वाक्यं शिवादीन् समदासुरः । गच्छन्तु यत्र कुत्राऽपि ममाज्ञा वशगाः सुराः ॥ 37॥ शक्तिं प्रणम्य दैत्येन्द्र ऊचिवान् भक्तिसंयुतः । अस्माकं पक्षमाश्रित्य वस त्वं पूजिता मया ॥ 38॥ ततस्तं शक्तिरादृत्योवाच म्लानमुखश्रिया । देवैः सह गमिष्यामि यत्र कुत्र महासुर ॥ 39॥ ततस्तां दैत्यराजस्तु मुक्तवान् गर्वमोहितः । अनादृत्य महामायां साऽऽगता देवसंयुता ॥ 40॥ वनेषु गिरिदर्यां च संस्थिता भयसङ्कुला । देवैः सह जगन्माता निःसृता दारुणाद्भयात् ॥ 41॥ दैत्योऽपि दैत्यपैस्तत्र संवृतो बुभुजे सुखम् । शक्तिलोकभवं वीरः कर्मणा निर्मितं परम् ॥ 42॥ ततो बाणादयस्तेनाऽभवंश्च स्थापिताः सुताः । देवानां च पदे मुख्याः शक्तिलोके तथा कृताः ॥ 43॥ पृथिव्यां नगरे दुष्ट आययौ स विलासदे । तत्र स्थित्वा त्रिलोकस्य राज्यं चक्रे मदासुरः ॥ 44॥ (##Page ## खं\. 2 a\. 51 पान 107) ततः पातालविवरे प्रेषयामास दैत्यपः । त्रिपुरं शेषनागेन्द्रजयनाय महाबलम् ॥ 45॥ शेषो ज्ञात्वा च वृत्तान्तं साम चक्रे पुरैव च । दैत्येन वार्षिकं भागं ददौ जग्राह शासनम् ॥ 46॥ एवं मदासुरो दुष्टो जित्वा ब्रह्माण्डमण्डलम् । राज्यं चकार सर्वेषां भुवनानां प्रतापवान् ॥ 47॥ अनुत्तमान् विचित्रांश्च देवादीनां सुदुर्लभान् । भोगान् सर्वान् स आहृत्य बुभुजे ज्ञातिभिः सह ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मदासुरविजयो नाम पञ्चाशत्तमोऽध्यायः ॥ 2\.50 \section{2\.51 सनत्कुमारदेवसमागमो नामैकपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । शृणु प्रह्लाद दैत्यस्य चेष्टितं परमाद्भुतम् । मदासुरस्य सर्वं यन् मदमोहकरं महत् ॥ 1॥ ततः कियति काले स गते दुष्टैर्महासुरः । बभौ परिवृतो दैत्यैर्महाबलपराक्रमैः ॥ 2॥ तत्र तं त्रिपुरो दुष्ट उक्तवान् दत्यपैः सह । कृताञ्जलिपुटो भूत्वा वचनं साहसं खलः ॥ 3॥ त्रिपुर उवाच । शृणु प्रभो महाराज दैत्यानां हितकारकम् । वचनं सुखदं साध्यमखण्डानन्ददायकम् ॥ 4॥ जित्वा त्रिभुवनं पूर्वे दैत्याः सन्तोषमाययुः । हिरण्यकशिपुस्तत्राद्यो महान् परमद्युतिः ॥ 5॥ मृत्युभीतिविहीनोऽयमानन्देन समावृतः । अखिलं बुभुजे राज्यं त्रिलोकस्य न संशयः ॥ 6॥ वने गिरिगुहासंस्था देवाश्छद्मप्रदर्शिनः । शत्रवस्तत्र कालेन ससृजुर्नरसिंहकम् ॥ 7॥ नृसिंहेन हतो नूनं हिरण्यकशिपुः प्रभुः । एवं क्रमेण श्रेष्ठा ये ते हता दैत्यपाः क्रमात् ॥ 8॥ अधुना त्वं तथा जातो ब्रह्माण्डाधिपतिः स्वयम् । देवान मुक्त्वा महाराज किं स्थितोऽसि विचारय ॥ 9॥ अस्माकं शत्रवो नित्यं देवा वेदे प्रतिष्ठिताः । कथं मित्राणि ते राजन् भविष्यन्ति वद प्रभो ॥ 10॥ अतस्तेषां विनाशाय यतस्व नृपसत्तम । नोचेत्त्वां कालयोगेन हनिष्यन्ति न संशयः ॥ 11॥ शस्त्रास्त्रैः पीडिता देवा न मरिष्यन्ति कर्हिचित् । अमराः कथिता वेदे घोररूपा न संशयः ॥ 12॥ तेषां मरणमत्युग्रं वेदे पश्य प्रतिष्ठितम् । कर्मनाशाद् भवेत् पूर्णं कर्मान्ना देवता यतः ॥ 13॥ तस्मात् कर्मकरा विप्रास्ताडनीया न संशयः । आसुरं कर्म कुर्वन्तो मन्तव्यास्ते त्वयाऽनिशम् ॥ 14॥ अन्ये वर्णाश्रमस्था ये ब्राह्मणाः कर्मकारकाः । नष्टेषु विप्रजातेषु सर्वे नष्टा भवन्ति ते ॥ 15॥ अत आज्ञापय प्राज्ञ असुरान् कर्मखण्डने । सर्वत्रासुरभावेन कर्म सर्वं प्रवर्तताम् ॥ 16॥ एवमुक्त्वा महादैत्यं तूष्णीं भावेन संस्थितम् । (##Page ## खं\. 2 a\. 51 पान 108) सदसि त्रिपुरं वीक्ष्य तमुवाच मदासुरः ॥ 17॥ मदासुर उवाच । समीचीनं त्वया प्रोक्तमसि त्रिपुर बुद्धिमान् । यादृशं कथितं वाक्यं तादृशं कुरु दैत्यपैः ॥ 18॥ ततो दैत्यगणैर्युक्तस्त्रिपुरो निर्गतोऽसुरः । पृथिव्यां यत्र तत्राऽपि कर्मखण्डनकोऽभवत् ॥ 19॥ धृता मुनिगणास्तेन ताडिता वधिता बहु । केचित्तदाज्ञया युक्ताः संस्थिताः कर्मदूषकाः ॥ 20॥ केचिन् मुनिगणा दुष्टं शरणं तं ययुस्ततः । तस्याज्ञावर्तिनो भूत्वा संस्थिता ब्राह्मणाधमाः ॥ 21॥ केचिच्च दुद्रुवुस्तस्य वनेषु ब्राह्मणा भयात् । तत्र स्थिताः स्वधर्मस्थं कर्म चक्रुर्गतज्वराः ॥ 22॥ सिंहादिभयमुत्सृज्य मरणे कृतनिश्चयाः । सिंहादीनां समीपस्था अवसन् कर्मसिद्धये ॥ 23॥ एवं द्विजाः स्थितास्तत्र न ज्ञाता दैत्यपेन ते । कर्मभ्रष्टाः स्वभावेन ब्राह्मणा बहवोऽभवन् ॥ 24॥ तीर्थानि यज्ञवृक्षाश्च देवतायतनानि ते । बभञ्जुर्दैत्यचाराश्च यत्र तत्रासुरेश्वर ॥ 25॥ आसुरं कर्म सर्वत्र स्थापितं त्रिपुरेण च । वर्णेषु ब्राह्मणाद्येषु दुष्टसङ्करकारकम् ॥ 26॥ ततो हाहाऽकरोत् सर्वं जगत्तेन दुरात्मना । स्वधर्मवर्जितं दुःखाज्जातं दुष्टप्रपीडितम् ॥ 27॥ न स्वाहा न वषट्कारो न स्वधादिकमुत्तमम् । तेन देवगणाः सर्वे दैत्यस्य वधकाङ्क्षिणः ॥ 28॥ उपोषणैश्च संयुक्ता जाताः कालेन देवपाः । सगणाः परिवारण निस्तेजस्का बभूविरे ॥ 29॥ ततो देवगणाः सर्वे दैत्यस्य वधकाङ्क्षिणः । मिलितास्तत्र चोपायं लेभिरे न वधस्य च ॥ 30॥ सनत्कुमारश्च महायोगी तत्रादराद्ययौ । सहसा भाग्ययोगेन सर्वेषां हितकारकः ॥ 31॥ तं दृष्ट्वा देवपाः सर्वे समुत्तस्थुः प्रणम्य तम् । पूजयामासुरत्यन्तमुपचारैर्मनोहरैः ॥ 32॥ कन्दमूलादिकं तत्र निवेद्य च सुभक्तितः । पप्रच्छुस्तं मदस्यैते मरणोपायमञ्जसा ॥ 33॥ देवा ऊचुः । धन्यं जन्म तपो विद्या ज्ञानं देहाश्च पूर्वजाः । तवाङ्घ्रिदर्शनाद्योगिन् कृतकृत्या वयं ततः ॥ 34॥ मदासुरेण बलिना जिताः सर्वे महामुने । अतस्तस्य वधार्थं नो वदोपायं महामते ॥ 35॥ साधवो देवता विप्राः पीडितास्तेन योगिप । अतःसाध्वादिरक्षार्थं वद सर्वज्ञ ते नमः ॥ 36॥ समशीलो भवान् साक्षान् मूर्तं ब्रह्मेव संस्थितः । तथापि दोषसंयुक्तमेकं हन्ता भव प्रभो ॥ 37॥ अतिदुष्टमनादृत्य जगत्सर्वं सुखी कुरु । न हत्वा त्वं स्वयं साक्षान् मार्गदर्शी भवस्व नः ॥ 38॥ साधवः समशीलाश्च मार्गं सन्दर्शयन्ति ते । दीनानां धर्मनिष्ठानामनाथानां महामुने ॥ 39॥ सत्कर्मनिरतान् जन्तून् सदा कुर्वन्ति साधवः । विकर्मणश्च संहारस्तत्र सञ्जायते यथा ॥ 40॥ न हिंसा सा महायोगिन् विकर्महितकारिका । भवज्ज्ञानेन चाज्ञानं नाशयन्ति सुसाधवः ॥ 41॥ अतस्त्वं वद नाशार्थमुपायं करवामहै । धर्मसंस्थापनार्थं तं धर्मान्नाश्च वयं यतः ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते सनत्कुमारदेवसमागमो नामैकपञ्चाशत्तमोऽध्यायः ॥ 2\.51 (##Page ## खं\. 2 a\. 52 पान 109) \section{2\.52 एकदन्तप्रसन्नभावो नाम द्विपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं दीनस्वभावेन प्रार्थितो मुनिसत्तमः । सनत्कुमार आनन्ददायकं तानुवाच ह ॥ 1॥ सनत्कुमार उवाच । शृणुतेशादयो देवा मदासुरविनाशने । उपायं कथयिष्यामि तत् कुरुध्वं सुरेश्वराः ॥ 2॥ गणेशं पूजयध्वं वै यूयं सर्वे समादृताः । सबाह्यान्तरसंस्थं तं हनिष्यति मदासुरम् ॥ 3॥ सनत्कुमारवाक्यं तच्छ्रुत्वा देवर्षिसत्तमाः । ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ 4॥ देवर्षय ऊचुः । केनोपायेन देवेशं गणेशं मुनिसत्तम । पूजयाम विशेषेण तं वद त्वं यथातथम् ॥ 5॥ एवं पृष्टो महायोगी देवैश्च मुनिभिः सह । उवाचाराधनं तेभ्यो गाणपत्यो महायशाः ॥ 6॥ एकाक्षरेण तं देवं हृदिस्थं गणनायकम् । विधिना पूजयध्वं च तुष्टस्तेन भविष्यति ॥ 7॥ ध्यानं तस्य प्रवक्ष्यामि शृणुध्वं सुरसत्तमाः । यूयं तं तादृशं ध्यात्वा तोषयध्वं निधानतः ॥ 8॥ एकदन्तं चतुर्बाहुं गजवक्त्रं महोदरम् । सिद्धिबुद्धिसमायुक्तं मूषकारूढमेव च ॥ 9॥ नाभिशेषं सपाशं वै परशुं कमलं शुभम् । अभयं दधतं चैव प्रसन्नवदनाम्बुजम् ॥ 10॥ भक्तेभ्यो वरदं नित्यमभक्तानां निषूदनम् । एतादृशं हृदि ध्यात्वा सेवध्वं चैकदन्तकम् ॥ 11॥ सर्वेषां हृदि संस्थोऽयं बुद्धिप्रेरकभावतः । स्वयं बुद्धिपतिः साक्षादात्मा वै सर्वदेहिनाम् ॥ 12॥ एकशब्दो मता माया देहरूपा विलासिनी । सत्तात्मको दन्तशब्दः प्रोक्तस्तत्र न संशयः ॥ 13॥ मायाया धारकोऽयं वै सत्तामात्रेण संस्थितः । एकदन्तो गणेशानः कथ्यते वेदवादिभिः ॥ 14॥ सर्वसत्ताधरं पूर्णमेकदन्तं गजाननम् । सेवध्वं भक्तिभावेन भविष्यति सदा सुखम् ॥ 15॥ सनत्कुमार उक्त्वैवं ययौ योगी स आदरात् । जयहेरम्बमन्त्रं वै समुच्चार्य मुखेन सः ॥ 16॥ ततो देवगणाः सर्वे मुनयस्तपसि स्थिताः । एकाक्षरविधानेन तोषयामासुरादरात् ॥ 17॥ पत्रभक्षा निराहारा वायुभक्षा जलाशिनः । कन्दमूलफलाहाराः केचित् केचिद्बभूविरे ॥ 18॥ संस्थिता ध्याननिष्ठा वै जपहोमपरायणाः । नानातपःप्रभावेणाऽतोषयन् गणनायकम् ॥ 19॥ गते वर्षशते चैव सन्तुष्टश्चैकदन्तकः । आययौ तान् वरं दातुं ध्यातस्तैर्यादृशस्तथा ॥ 20॥ जगाद स तपोयुक्तान् मुनीन् देवान् गजाननः । वरं वृणुत तुष्टोऽहं दास्यामि ब्राह्मणाऽमराः ॥ 21॥ तस्य तद्वचनं श्रुत्वा हृष्टा देवर्षयोऽभवन् । उन्मील्य लोचने देवमपश्यन् सविधस्थितम् ॥ 22॥ दृष्ट्वा मूषकसंस्थं तं प्रणेमुस्ते गजाननम् । मुनयो देवदेवेन्द्रा भक्तियुक्ता अपूजयन् ॥ 23॥ पूजयित्वा यथान्यायं प्रणम्य करसम्पुटैः । तुष्टुवुश्चैकदन्तं तं भक्तिनम्रात्मकन्धराः ॥ 24॥ देवर्षय ऊचुः । नमस्ते गजवक्त्राय गणेशाय नमो नमः । अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥ 25॥ (##Page ## खं\. 2 a\. 52 पान 110) आदिमध्यान्तहीनाय चराचरमयाय ते । अनन्तोदरसंस्थाय नाभिशेषाय ते नमः ॥ 26॥ कर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर । सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥ 27॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च । ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥ 28॥ परशुं दधते तुभ्यं कमलेन प्रशोभिने । पाशाभयधरायैव महोदर नमो नमः ॥ 29॥ मूषकारूढदेवाय मूषकध्वजिने नमः । आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥ 30॥ गुणसंयुक्तकायाय निर्गुणात्मकमस्तक । तयोरभेदरूपेण चैकदन्ताय ते नमः ॥ 31॥ वेदान्तागोचरायैव वेदान्तालभ्यकाय ते । योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥ 32॥ अपारगुणधारायानन्तमायाप्रचालक । नानावतारभेदाय शान्तिदाय नमो नमः ॥ 33॥ वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः । ब्रह्मभूयमयः साक्षात् प्रत्यक्षं पुरतः स्थितः ॥ 34॥ एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसंयुताः । साश्रुनेत्रान् सरोमाञ्चान् दृष्ट्वा तान् ढुण्ढिरब्रवीत् ॥ 35॥ एकदन्त उवाच । वरं वृणुत देवेशा मुनयश्च यथेप्सितम् । दास्यामि तं न सन्देहो भवेद्यद्यपि दुर्लभः ॥ 36॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् । पठते शृण्वते देवा नानासिद्धिप्रदं द्विजाः ॥ 37॥ शत्रुनाशकरं चैवान्ते स्वानन्दप्रदायकम् । पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥ 38॥ गृत्समद उवाच । एवं तस्य वचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । प्रणम्य चैकदन्तं तमूचुस्ते भक्तिभावतः ॥ 39॥ सुरर्षय ऊचुः । यदि तुष्टोऽसि सर्वेश एकदन्त महाप्रभो । यदि देयो वरो नश्चेज्जहि दुष्टं महासुरम् ॥ 40॥ स्थानभ्रष्टाः सुरेशानाः कर्मभ्रष्टा मुनीश्वराः । कृतास्तेन जगन्नाथ तस्मात्तं जहि विघ्नप ॥ 41॥ त्वदीयां भक्तिमत्यन्तमचलां देहि मानद । यया मायाभयं घोरं भविष्यति कदापि न ॥ 42॥ एवमुक्तो गणाधीशस्तथेति स उवाच तान् । अन्तर्धानं ययौ सद्य एकदन्तः प्रतापवान् ॥ 43॥ महर्षिभिस्ततो देवैः स्थापना गणपस्य च । कृता तत्र महाभागैरभूत् क्षेत्रं च वैघ्नपम् ॥ 44॥ आग्नेय्यां दिशि विख्यातं स्वस्वखण्डेषु विद्यते । एकदन्तस्य तत् क्षेत्रं सर्वसिद्धिप्रदायकम् ॥ 45॥ तत्रैव देवदेवेन्द्रा मुनयः संस्थिता बभुः । सेवार्थं पूर्णभावेन स्वाधिकारे कलांशतः ॥ 46॥ तस्य सन्दर्शनाज्जन्तुर्लभेदीप्सितमुत्तमम् । तत्रैव मरणे ब्रह्म प्रह्लादात्र न संशयः ॥ 47॥ महिमा गदितुं पूर्णो वर्षकोटिशतैरपि । न शक्यते मया तस्मादुक्तं सारं च सारतः ॥ 48॥ तत्र सिद्धिं विशेषेण प्राप्य देवर्षयोऽमलाः । भवन्ति कृतकृत्यास्ते ह्यन्ये नानाजनास्तथा ॥ 49॥ धन्यं जन्म नराणां वै दृष्टो यैरेकदन्तकः । जन्ममृत्युभयघ्नश्च स्वेप्सितार्थप्रदः प्रभुः ॥ 50॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते एकदन्तप्रसन्नभावो नाम द्विपञ्चाशत्तमोऽध्यायः ॥ 2\.52 (##Page ## खं\. 2 a\. 53 पान 111) \section{2\.53 मदासुरपराजयो नाम त्रिपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं दत्वा वरं देवान् मुनीन् सर्वान् गजाननः । अन्तर्धाय स्वमात्मानमेकदन्तो ययौ पुरम् ॥ 1॥ ततः कदाचिद्दैत्येन्द्रं प्रययौ नारदो मुनिः । मदासुरं महाक्रूरं तेनायं मानितोऽभवत् ॥ 2॥ उवाच तं महादैत्यं नारदः प्रहसन् मुनिः । शृणु दैत्यपते वाक्यं मदीयं सर्वसौख्यदम् ॥ 3॥ वनेषु देवविप्रैश्च तपस्तप्तं सुदारुणम् । गणेशस्य मुदे भूप शतवर्षाणि भूरि वै ॥ 4॥ ततस्तेषां प्रसन्नोऽभूद्गणेशो ब्रह्मनायकः । वरदो ह्यभवत्तत्र भक्त्या सन्तोषितः स्वयम् ॥ 5॥ तैस्ते वधार्थमत्यन्तं याचितः स तथाऽवदत् । त्वां हनिष्यति वेगेन तस्माद्यत्नपरो भव ॥ 6॥ नारदस्य वचः श्रुत्वा क्रोधयुक्तो बभूव ह । मदासुरो मुनिं तत्र विसृज्याऽभूत् सुदुःखितः ॥ 7॥ ब्रह्माण्डवासिनो ये वै तेभ्यो मृत्युर्न मे भवेत् । अयं क एकदन्तश्च तं हन्मि क्रोधसंयुतः ॥ 8॥ मया विमोचिता देवा दयया तैः कृतं महत् । शत्रुभावयुतं कार्यं तस्मात्तान् हन्मि निश्चितम् ॥ 9॥ दैत्येन्द्रैः कथितं सर्वं सत्यं जातं न संशयः । देवेन्द्राः शत्रवः सर्वे सुराणां वेदवाक्यतः ॥ 10॥ एवं विचार्य दैत्येशः समाहूय महासुरान् । सन्नद्धो देवनाशार्थं ससैन्यो निःसृतो बहिः ॥ 11॥ ततोऽकस्मान् महादेव एकदन्तः प्रतापवान् । बभूव प्रकटस्तेषां समीपे भयदायकः ॥ 12॥ मूषकारूढमुग्रं तं नरनागस्वरूपिणम् । शस्त्रपाणिं चतुर्बाहुं दृष्ट्वा दैत्याः सुविस्मिताः ॥ 13॥ ततः कोलाहलं तत्र चक्रुः सर्वे समन्ततः । कोऽयं समागतो दैत्या महत् पश्यत कौतुकम् ॥ 14॥ दैत्याः सर्वे च तं दृष्ट्वा भयभीता बभूविरे । स्थित्वा तत्रैव दैत्येशा दूतं ते सञ्जगुर्वचः ॥ 15॥ गच्छ दूत समीपं त्वं पुरुषस्य त्वरान्वितः । वृत्तान्तमखिलं ज्ञात्वाऽऽयाहि त्वं सामसंयुतः ॥ 16॥ ततस्तमेकदन्तं स ययौ दूतः प्रणम्य च । उवाच प्राञ्जलिर्भूत्वा गणेशं देवनायकम् ॥ 17॥ दूत उवाच । स्वामिन् मदासुरस्याऽहं दूतस्तेन प्रचोदितः । स तु ब्रह्माण्डराजो वै त्वां दृष्ट्वा विस्मितोऽभवत् ॥ 18॥ भवान् कश्च कुतो यातः किं कार्यं नाम ते प्रभो । कस्य वा वद सर्वज्ञ संशयस्यापनुत्तये ॥ 19॥ इति पृष्टः स दूतेन एकदन्तस्तमादरात् । जगाद हास्यसंयुक्तो दैत्यदूतं विचक्षणम् ॥ 20॥ एकदन्त उवाच । अहं स्वानन्दवासी च स्वानन्दादागतोऽधुना । मदासुरं निहन्तुं वै देवानां सुखवृद्धये ॥ 21॥ एकदन्त इति ख्यातः सदा ब्रह्मसुखात्मकः । दूतवर्य वदाशु त्वं मोहितं तं मदासुरम् ॥ 22॥ इच्छसि त्वं जीवितुं चेत्तदा मां शरणं व्रज । देवानां द्वेषमुत्सृज्य वस त्वं नगरे स्वके ॥ 23॥ देवा हविर्भुजः सन्तु दैत्याः पातालभोगिनः । विश्वं सुखस्थं भवतु स्वस्वधर्मपरायणम् ॥ 24॥ एतदर्थमहं यातो वद सर्वं सुविस्तरम् । मदासुरं महाक्रूरं नोचेद्धन्मि क्षणेन तम् ॥ 25॥ एकदन्तवचः श्रुत्वा दैत्यदूतः प्रणम्य तम् । (##Page ## खं\. 2 a\. 53 पान 112) ययौ मदासुरं तत्र वृत्तान्तं चाऽब्रवीत् पुरः ॥ 26॥ दूतस्य वचनं श्रुत्वा मूर्च्छितो दैत्यपुङ्गवः । दैतेयैः सावधानश्च कृतः सोऽपि शुशोच ह ॥ 27॥ उवाच दैत्यपान् सर्वान्नारदेन समीरितम् । वाक्यं तदभवत् सत्यं मम शत्रुरयं मतः ॥ 28॥ नानाशस्त्रैस्तथास्त्रैस्तं हनिष्यामि न संशयः । कथं कालस्य मे मृत्युर्भविष्यति महासुराः ॥ 29॥ एवमुक्त्वा ययौ पापी मदः सर्वसमन्वितः । एकदन्तं समुद्दिश्य शस्त्रमुग्रं मुमोच ह ॥ 30॥ अनिवार्यममोघं च शस्त्रं दृष्ट्वा गजाननः । परशुं तोलयित्वा स मुमोच यमसन्निभम् ॥ 31॥ परशुं दैत्यपा दृष्ट्वा तेजसा संवृतं परम् । भयभीताः समन्तात्ते पलायन्त दिशो दश ॥ 32॥ परशुर्दैत्यराजास्त्रं सच्छित्वा स्वेन तेजसा । ततो दैत्यांश्च सर्वत्र चिच्छेद यमसन्निभः ॥ 33॥ हताः परशुना दैत्याः सर्वे प्रह्लाद तत्क्षणात् । त्रिपुरादय एवं ते दृष्ट्वा वै दुद्रुवुर्भयात् ॥ 34॥ ततो मदासुरः क्रुद्धो जग्राहास्त्रमनुत्तमम् । संहाराख्यममोघं वै युयोज धनुषि स्वयम् ॥ 35॥ तावत् परशुना विद्धो हृदये दैत्यपुङ्गवः । पपात स धरापृष्ठे वाताहत इव द्रुमः ॥ 36॥ ततस्तत्र महास्त्रं तत् परशूपस्थितं त्वभूत् । प्रहरार्धेन दैत्येशः सावधानो बभूव ह ॥ 37॥ अपश्यत् स महास्त्रं तत् परशुं यमसन्निभम् । समीपे दैत्यराजस्तु विस्मितो हृदयेऽभवत् ॥ 38॥ अयं परशुराजः किं तेजःपुञ्जमयो मया । दृश्यते न च संसृष्टो ह्यत आश्चर्यकं त्विदम् ॥ 39॥ ततो हस्तेन दैत्येन गृहीतः परशुर्महान् । तथाऽपि हस्तमध्येऽसौ खवच्छून्यस्तदाऽभवत् ॥ 40॥ मदः स हृदि विज्ञाय शस्त्रं ब्रह्ममयं परम् । ज्ञात्वाऽवयवसंहीनं विचारमकरोत्तदा ॥ 41॥ अहो क एकदन्तोऽयं ब्रह्माकारो न संशयः । न ब्रह्माण्डमयाकारो भवेत्तद्वर्जितो न च ॥ 42॥ अतोऽनेन रणे पूर्णं न भविष्यति किञ्चन । मारयिष्यति मां नूनं नात्र कार्या विचारणा ॥ 43॥ एवमुक्त्वा हृदि क्षुब्धो दैत्येशश्च मदासुरः । दैवयोगेन सस्मार वेदवाक्यं सुखप्रदम् ॥ 44॥ एकदन्तार्थजं ज्ञानं विचार्यैव च विघ्नपम् । बुबोध हृदि दैत्येन्द्रो ब्रह्मरूपः प्रधारकम् ॥ 45॥ मायात्मकश्चैकशब्दस्तत्र सर्वं समुद्भवत् । भ्रान्तिदं मोहदं पूर्णं नानाखेलमयं जगत् ॥ 46॥ दन्तसत्तात्मकस्तत्र मायाचालकसंज्ञकः । बिम्बेन मोहयुक्तः स स्वयं स्वानन्दगोऽभवत् ॥ 47॥ माया भ्रान्तिमयी प्रोक्ता सत्ता चालक उच्यते । तयोर्योगे गणेशोऽयमेकदन्तः प्रकथ्यते ॥ 48॥ महद्भाग्यं मदीयं तद्येनाऽयं दृष्टिगोचरम् । आयासेन विना प्राप्तस्तं यामि शरणं ततः ॥ 49॥ (##Page ## खं\. 2 a\. 54 पान 113) भक्त्या संयोगिनो नित्यं भजन्ते शुकमुख्यकाः । ब्रह्मभूता महाभागास्तं यामि शरणं ततः ॥ 50॥ एवं भक्त्या मदो दैत्यः परियुक्तो महामते । त्यक्त्वाऽभिमानजं दोषं तमेव शरणं ययौ ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मदासुरपराजयो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ 2\.53 \section{2\.54 मदासुरशान्तिप्राप्तिवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । मदासुरः प्रणम्याऽऽदौ परशुं यमसन्निभम् । तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥ 1॥ मदासुर उवाच । नमस्ते शस्त्रराजाय नमस्ते परशो महन् । तेजःपुञ्जमयायैव कालकालाय ते नमः ॥ 2॥ एकदन्तस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् । त्वमेव नात्र सन्देहो रक्ष मां शरणागतम् ॥ 3॥ कालरूपस्त्वमेवेह महाप्रलयसूचकः । कः समर्थश्च ते वेगसहने देहधारकः ॥ 4॥ अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम् । रक्ष मां भयभीतं वै शरणागतवत्सल ॥ 5॥ एवं स्तुवन्तमत्यन्तं परशुः शान्तिमादधे । ययौ त्यक्त्वा पुनर्हस्ते एकदन्तस्य दैत्यप ॥ 6॥ ततो मदासुरः शीघ्रं ययौ तं शरणं भयात् । एकदन्तं प्रणम्याऽऽदौ पूजयामास सादरम् ॥ 7॥ पूजयित्वा यथान्यायं गणेशं धरणीतले । दण्डवत्तं प्रणम्यैव भक्त्या तुष्टाव संयुतः ॥ 8॥ मदासुर उवाच । नमस्ते एकदन्ताय मायामायिकरूपिणे । सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ 9॥ मूषकारूढरूपाय मूषकध्वजिने नमः । सर्वत्र संस्थितायैव बन्धहीनाय ते नमः ॥ 10॥ चतुर्बाहुधरायैव लम्बोदर सुरूपिणे । नाभिशेषाय वै तुभ्यं हेरम्बाय नमो नमः ॥ 11॥ चिन्तामणिधरायैव चित्तस्थाय गजानन । नानाभूषणयुक्ताय गणाधिपतये नमः ॥ 12॥ अनन्तविभवायैवानन्तमायाप्रचालक । भक्तानन्दप्रदात्रे ते विघ्नेशाय नमो नमः ॥ 13॥ योगिनां योगदात्रे ते योगानां पतये नमः । योगाकारस्वरूपाय ह्येकदन्तप्रधारिणे ॥ 14॥ मायाकारं शरीरं त एकशब्दः प्रकथ्यते । दन्तः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥ 15॥ मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा । कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥ 16॥ शरणागतपालाय शरणागतवत्सल । पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥ 17॥ रक्ष मामेकदन्तस्त्वं शरणागतमञ्जसा । भक्तं भावेन सम्प्राप्तं संसारात्तारयस्व च ॥ 18॥ एवमुक्त्वा प्रणम्यापि मदः कृत्वा प्रदक्षिणाम् । कृताञ्जलिपुटो भूत्वा संस्थितो देवसन्निधौ ॥ 19॥ तमुवाच गणाधीशः प्रहृष्टेनान्तरात्मना । विकाररहितं दृष्ट्वा हृदयं भक्तिसंयुतम् ॥ 20॥ (##Page ## खं\. 2 a\. 55 पान 114) एकदन्त उवाच । त्वां हन्तुं क्रोधसंयुक्तो जातोऽहं नात्र संशयः । अधुना शरणं प्रेप्सुं न हन्मि शरणागतम् ॥ 21॥ मदाज्ञावशगो भूत्वा तिष्ठ स्थाने स्वके सदा । देवानां वैरमुत्सृज्य मद्भक्तिनिरतो भव ॥ 22॥ वरं वरय मत्तस्त्वं त्वया दास्यामि चिन्तितम् । विनयेन च सन्तुष्टः स्तोत्रेणाऽहं विशेषतः ॥ 23॥ त्वया कृतमिदं स्तोत्रं यः पठिष्यति दैत्यप । शृणुयाद्वा प्रयत्नेन भवेत्तस्येप्सितप्रदम् ॥ 24॥ न तत्र मदसम्भूतं भयं भवति कर्हिचित् । अन्ते स्वानन्ददं तस्मै स्तोत्रं मद्भक्तिदं भवेत् ॥ 25॥ एवं तस्य वचः श्रुत्वैकदन्तस्य मदासुरः । आसुरं भावमुत्सृज्य शान्तरूपस्तमब्रवीत् ॥ 26॥ मदासुर उवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । एकदन्तपदे भक्तिं देहि नाथ दृढां सदा ॥ 27॥ अन्यं वरं गणेशान देहि वृत्तिं च शाश्वतीम् । भक्षयित्वा सदा देव भजेयं ते पदाम्बुजम् ॥ 28॥ मदस्य वचनं श्रुत्वा ह्येकदन्तस्तमब्रवीत् । मदीया भक्तिरुग्रा ते भविष्यति मदासुर ॥ 29॥ यत्र मे स्मरणं चादौ पूजनं वा मदासुर । तत्र कर्म सुशान्त्या त्वं युक्तो भव सुरक्षयन् ॥ 30॥ विपरीते सदा दैत्य आसुरेण स्वभावतः । प्रवर्तय फलं तेषां कर्मणां भक्षयस्व च ॥ 31॥ एवमुक्तो महादैत्यस्तं तथेति प्रणम्य च । नगरं स्वं जगामासावेकदन्तपरायणः ॥ 32॥ दैत्यास्त्रिपुरकाद्या ये त्यक्त्वा तं ते ययुस्ततः । पातालानि भयोद्विग्ना देवाः स्वस्थानमाश्रिताः ॥ 33॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मदासुरशान्तिप्राप्तिवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ 2\.54 \section{2\.55 मदासुरचरितसमाप्तिर्नाम पञ्चपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च योगीन्द्रा एकदन्तं समाययुः ॥ 1॥ प्रणम्य तं प्रपूज्याऽऽदौ पुनस्ते नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गजाननम् ॥ 2॥ देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अथादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ 3॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ 4॥ समाधिसंस्थं हृदि योगिनां तु प्रकाशरूपेण विभान्तमेवम् । सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ 5॥ स्वबिम्बभावेन विलासयुक्तां प्रकृत्य मायां विविधस्वरूपाम् । सुवीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ 6॥ यदीय वीर्येण समर्थभूतं स्वमायया संरचितं च विश्वम् । (##Page ## खं\. 2 a\. 55 पान 115) तुरीयकं ह्यात्मकवित्तिसंज्ञं तमेकदन्तं शरणं व्रजामः ॥ 7॥ त्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारम् । भजन्त आद्यं तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजामः ॥ 8॥ ततस्त्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै । समानरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ 9॥ तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभातम् । अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ 10॥ ततस्त्वया प्रेरितकेन सृष्टं सुसूक्ष्मभावं जगदेकसंस्थम् । सुसात्त्विकं स्वप्नमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः ॥ 11॥ तत् स्वप्नमेवं तपसा गणेश सुसिद्धिरूपं द्विविधं बभूव । सदैकरूपं कृपया च ते यत्तमेकदन्तं शरणं व्रजामः ॥ 12॥ त्वदाज्ञया तेन सदा हृदिस्थ तथा सुसृष्टं जगदंशरूपम् । विभिन्नजाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ 13॥ तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेश्च । बभूव भिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजामः ॥ 14॥ तदैव सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् । धियः प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ 15॥ सर्वे ग्रहा भानि यदाज्ञया च प्रकाशरूपाणि विभान्ति खे वै । भ्रमन्ति नित्यं स्वविहारकार्यात्तमेकदन्तं शरणं व्रजामः ॥ 16॥ त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः । त्वदाज्ञया संहारको हरो वै तमेकदन्तं शरणं व्रजामः ॥ 17॥ यदाज्ञया भूस्तु जले प्रसंस्था यदाज्ञयाऽऽपः प्रवहन्ति नद्यः । स्वतीरसंस्थश्च कृतः समुद्रस्तमेकदन्तं शरणं व्रजामः ॥ 18॥ यदाज्ञया देवगणा दिविस्था यच्छन्ति वै कर्मफलानि नित्यम् । यदाज्ञया शैलगणाः स्थिरा वै तमेकदन्तं शरणं व्रजामः ॥ 19॥ यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहद एव कामः । यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ 20॥ यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः । यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजामः ॥ 21॥ तदन्तरिक्षं स्थितमेकदन्तं त्वदाज्ञया सर्वमिदं विभाति । अनन्तरूपं हृदि बोधकं त्वां तमेकदन्तं शरणं व्रजामः ॥ 22॥ सुयोगिनो योगबलेन साध्यं प्रकुर्वते कः स्तवने समर्थः । अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ 23॥ गृत्समद उवाच । एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम् । तूष्णीम्भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ 24॥ स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै । एकदन्तो महाभागान् देवर्षीन् भक्तवत्सलः ॥ 25॥ एकदन्त उवाच । स्तोत्रेणाऽहं प्रसन्नोऽस्मि सुराः सर्षिगणाः खलु । वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ 26॥ भवत्कृतं मदीयं यत् स्तोत्रं प्रीतिप्रदं च तत् । भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ 27॥ यद्यदिच्छति तत्तद्वै प्राप्नोति स्तोत्रपाठकः । (##Page ## खं\. 2 a\. 55 पान 116) पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥ 28॥ गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ 29॥ मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् । पठतां शृण्वतां नॄणां भवेत्तद्बन्धहीनता ॥ 30॥ एकविंशतिवारं यः श्लोकानेवैकविंशतिम् । पठेद्वै हृदि मां स्मृत्वा दिनानि त्वेकविंशतिम् ॥ 31॥ न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥ 32॥ नित्यं यः पठति स्तोत्रं ब्रह्मीभूतः स वै नरः । तस्य दर्शनतः सर्वे देवाः पूता भवन्ति च ॥ 33॥ एवं तस्य वचः श्रुत्वा प्रहृष्टा अमरर्षयः । ऊचुः सर्वे करपुटैर्भक्त्या युक्ता गजाननम् ॥ 34॥ देवर्षय ऊचुः । धन्या वयं गणेशान एकदन्तधर प्रभो । त्वदीयदर्शनादेव भाषणान्नात्र संशयः ॥ 35॥ वरं देहि त्वदीया नो भक्तिश्च सुदृढा भवेत् । मायाहीनास्तथा देव कृतकृत्या भवामहे ॥ 36॥ यदा सङ्कटयुक्ता वै वयं स्याम गजानन । तदा नो रक्ष देवेश वरमेवं वृणीमहे ॥ 37॥ तेषां वचनमाकर्ण्य तानुवाच तथास्त्विति । ekadantoM.antardadhe.asau स्वस्वानन्दगतोऽभवत् ॥ 38॥ देवा मुनिगणाः सर्वे ययुः स्वस्वपदेषु च । स्वस्वधर्मयुता नित्यमभजन्नेकदन्तकम् ॥ 39॥ एवं मदासुरस्तेन शान्तिरूपधरः कृतः । प्रह्लाद चैकदन्तेन कथितं ते चरित्रकम् ॥ 40॥ दुष्टसङ्गतियोगेन त्वं मदोत्सिक्तभावतः । अनादृत्य विधातारं भ्रष्टो ज्ञानान्न संशयः ॥ 41॥ एकदन्तं गणेशं त्वं भजाऽतो दैत्यनायक । तेन शान्तो महाभाग भविष्यसि न संशयः ॥ 42॥ स एव एकदन्तस्तु भक्तानां कार्यसिद्धये । करोति स्वावतारांश्च नानारूपांस्तु दैत्यप ॥ 43॥ परमौ दारुणौ दैत्यौ देवान्तकनरान्तकौ । सम्भूतौ तौ हतौ तेन भूत्वा कश्यपवेश्मनि ॥ 44॥ तथैव दुर्मतिर्नाम दैत्योऽभूद्धर्मलोपकः । शान्तये तस्य विघ्नेशः शिवपुत्रो बभूव ह ॥ 45॥ गणासुरेण दुष्टेन धर्मलोपः कृतो यदा । तदा कपिलपुत्रोऽभूत् स एव त्वेकदन्तकः ॥ 46॥ एवं नानावतारैः पालयते सकलं जगत् । एकदन्तः कलांशेन धर्मरक्षणतत्परः ॥ 47॥ तेषां कथा न शक्या वै गदितुं केनचित् परा । गुणान्तं न ययुर्यस्य ब्रह्माद्या मुनयः सुराः ॥ 48॥ अतस्त्वमेकदन्तं तं भज भावेन दैत्यप । तेन सर्वं च ते ज्ञानं भविष्यति सुशान्तिदम् ॥ 49॥ एवं मदासुरस्याऽपि कृतं खण्डनमञ्जसा । एकदन्तेन सङ्क्षेपाच्चरितं कथितं मया ॥ 50॥ पठेद्यः शृणुयात्तस्मै भक्तिं मुक्तिं ददाति सः । एकदन्तः प्रसन्नात्मा सदा भवति सौख्यदः ॥ 51॥ नासुरेण स्वभावेन मदस्तं पीडयिष्यति । शान्तिरूपेण नित्यं स संरक्षेद्दैत्यनायकः ॥ 52॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मदासुरचरितसमाप्तिर्नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ 2\.55 (##Page ## खं\. 2 a\. 56 पान 117) \section{2\.56 विनायककाशीप्रवेशो नाम षट्पञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । प्रह्लादेन श्रुतं पूर्णं मदासुरचरित्रकम् । पुनः किं च कृतं योगिंस्तद्वद त्वं महामते ॥ 1॥ श्रुत्वा कथामृतं पूर्णं हर्षश्चेतसि मुद्गल । जायते नाऽत्र सन्देहो न तृप्तोऽहं भवाम्यतः ॥ 2॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलो हर्षितोऽभवत् । उवाच तं महाभागं तत्त्वं शृणु च शौनक ॥ 3॥ मुद्गल उवाच । धन्योऽसि दक्ष सारज्ञ गणेशस्य कथामृतम् । श्रुत्वा हृष्यसि ते पुण्यं कथयामि कथानकम् ॥ 4॥ मदासुरस्य संशान्तिं श्रुत्वा पप्रच्छ दैत्यपः । प्रह्लादस्तं गृत्समदं विनयावनतः कथाम् ॥ 5॥ प्रल्हाद उवाच । महद्भाग्यं मुने मे यद्येन संश्रावितं त्वया । एकदन्तस्य माहात्म्यं परमानन्ददायकम् ॥ 6॥ तथापि न सुतृप्तोऽहं श्रुत्वा ज्ञानप्रदायकम् । चरितं च पुनस्त्वं मे गणेशस्य कथां वद ॥ 7॥ कश्यपस्य गृहे देवः कथं पुत्रत्वमागतः । कथं दैत्यौ हतौ योगिन् विस्तरेण वदस्व माम् ॥ 8॥ कथं स शिवपुत्रोऽभूत् कथं दुर्मतिकं प्रभुः । अहनत्तं वदस्व त्वं सर्वज्ञोऽसि कृपानिधे ॥ 9॥ कथं गणासुरं दैत्यं कापिलो हतवान् पुरा । एतत् सर्वं वद स्वामिन्नेकदन्तचरित्रकम् ॥ 10॥ भवादृशा महाभागा नौकारूपेण संस्थिताः । संसाराब्धौ नराणां वै मज्जतां तरणाय तु ॥ 11॥ मुद्गल उवाच । एवं पृष्टो महायोगी तमुवाच सुहर्षितः । गुणैर्युक्तं गृत्समदः प्रह्लादं भावधारकम् ॥ 12॥ गृत्समद उवाच । शृणु प्रह्लाद यत् पृष्टं तत्सर्वं कथयामि ते । सुखदं च समासेन एकदन्तचरित्रकम् ॥ 13॥ पुरा कृतयुगे दैत्य गौडदेशे बभूव ह । नगरे गौडसंज्ञे च रौद्रकेतुस्तपोधनः ॥ 14॥ तस्य पत्नी महाभागा शारदा रूपशालिनी । गर्भयुक्ता कदाचित् सा बभूवे हर्षिताऽभवत् ॥ 15॥ समये सुषुवे पुत्रौ यमलौ लोकभीतिदौ । नाम्ना चक्रे द्विजातिः स देवान्तकनरान्तकौ ॥ 16॥ कदाचिन्नारदेनाऽपि गत्वा तत्र शिवस्य च । पञ्चाक्षरेणोपदिष्टौ चेरतुः परमं तपः ॥ 17॥ दिव्यवर्षसहस्रैस्तु सन्तुष्टः स सदाशिवः । अभयं गुणरूपेभ्यो प्रददौ दैत्ययोः परम् ॥ 18॥ वरगर्वेण दैत्येन्द्रौ जित्वा सर्वं चराचरम् । ततस्तु कर्मनाशं तौ चक्रतुः पृथिवीतले ॥ 19॥ न स्वाहा न स्वधा कुत्र न वषट्कार एव च । अभवन्नमराः सर्वे क्षुधितास्तृषितास्ततः ॥ 20॥ तैः सर्वैः प्रार्थितो देव एकदन्तः प्रतापवान् । तपसोग्रेण सन्तुष्टो बभूव प्रददौ वरम् ॥ 21॥ कश्यपस्य च पुत्रोऽहं भविष्यामि प्रसिद्धये । दैत्येन्द्रयोर्वधस्यैवमुक्त्वा गणपतिययौ ॥ 22॥ अथ देवजनित्री सा कदाचित् कश्यपं मुनिम् । जगाद हास्यसंयुक्ता ह्यदितिः कृतसम्पुटा ॥ 23॥ इन्द्रो विष्णुश्च सूर्यश्च देवाः पुत्राश्च मेऽभवन् । स्वामिन् ब्रह्म कथं पुत्रः सम्भविष्यति मे परम् ॥ 24॥ तदा मे निश्चलं चेतो भवेच्चैव न संशयः । तस्य सेवां कर्तुमीहे तत्रोपायं वद प्रभो ॥ 25॥ (##Page ## खं\. 2 a\. 56 पान 118) तस्यास्तद्वचनं श्रुत्वा गणेशस्य मनुं ददौ । अष्टाक्षरं तया तेनाराधितो ह्येकदन्तकः ॥ 26॥ सहस्रवर्षपूर्तौ तां वरदः स समाययौ । तया पुत्रो भव स्वामिन् याचितः स तथाऽकरोत् ॥ 27॥ अदित्यां कश्यपाच्चैव सम्भूतः पुत्रतां गतः । मायामास्थाय विघ्नेशश्चिक्रीड प्राकृतो यथा ॥ 28॥ एकदा राक्षसी घोरा विरजास्तं जगाल ह । विदार्य जठरं तस्या बहिर्यातो ममार सा ॥ 29॥ उद्धतौ धुन्धुरत्युग्रौ शुकरूपौ समागतौ । धृत्वा तौ स्फालितौ शैले मृतौ दैत्यौ तथाऽकरोत् ॥ 30॥ कदाचित् सहिता तेन स्नानार्थमदितिर्ययौ । तत्र तं मकराकारो गन्धर्वश्च पदेऽग्रहीत् ॥ 31॥ तेनोड्डीनं कृतं पश्चाद्बहिः स च ममार ह । शापमुक्तोऽभवच्चित्रं तं प्रणम्य ययौ दिवम् ॥ 32॥ उपवीतप्रदाने वै राक्षसा विप्रलिङ्गिनः । पञ्च तं हन्तुमायाता हतास्तेन क्षणेन ते ॥ 33॥ कर्मणि प्रसमाप्ते तं ब्रह्मविष्ण्वादयः सुराः । मुनयश्च वसिष्ठाद्या नेमुर्भक्तिसमन्विताः ॥ 34॥ इन्द्रस्तत्र मदेनैव संसिक्तो न ननाम तम् । कश्यपेन समाज्ञप्तस्तथाऽपि ज्येष्ठभावतः ॥ 35॥ परीक्षार्थं महेन्द्रेण बालं हन्तुं प्रभञ्जनः । प्रेरितः सोऽपि भग्नोऽभूत्ततोऽग्निं स समादिशत् ॥ 36॥ इन्द्रेणाऽऽज्ञापितो वह्निस्तं दग्धुं सहसाऽऽगतः । गिलितस्तेन बालेन महेन्द्रो विस्मितोऽभवत् ॥ 37॥ विनायकेन देवेन्द्रः श्वासेन जठरे स्वके । नीतस्तत्र सविस्तारं ददर्श सकलं जगत् ॥ 38॥ एवं नानाण्डकं दृष्ट्वा हतगर्वोऽभवत् स्वयम् । न ददर्श बहिर्यातुं मार्गं वर्षशतेन वै ॥ 39॥ ततस्तं प्रार्थयामास विनायकमनामयम् । तेनाऽपि श्वासमार्गेण बहिर्निष्कासितो हरिः ॥ 40॥ ततस्तेन महेन्द्रण दृष्टं कौतुकमुत्तमम् । कालोद्भवं महच्चित्रं तच्छृणुष्व महासुर ॥ 41॥ विनायकस्य वर्षाणि जठरे स शतं स्वयम् । संस्थितश्च बहिस्तत्र क्षण एकस्तथाऽभवत् ॥ 42॥ ततस्तं प्रणनामाऽऽदौ स्तुत्वा च विविधैः स्तवैः । चकार साधुभावेन स भक्तिं नित्यमादरात् ॥ 43॥ ततः कदाचित् काशीपो मुनिगेहं समाययौ । पुत्रस्योद्वाहसिद्ध्यर्थं कश्यपं तममन्त्रयत् ॥ 44॥ मुनिर्यज्ञेन रुद्धो वै पुत्रं तस्मै ददौ लघुम् । उपाध्यायत्वसिद्धयर्थं विधानज्ञो विनायकम् ॥ 45॥ काशिराजो गणेशं सङ्गृह्य मार्गे जगाम ह । तत्र धूम्राक्षदैत्येशं सूर्यास्त्रेण जघान सः ॥ 46॥ तस्य पुत्रौ महावीर्यौ जघनश्च मनुः स्मृतौ । भक्षणार्थं समायातौ विनायकमनामयम् ॥ 47॥ विनायकेन निःश्वासेन नीतौ गगने गतौ । भ्रमन्तौ पतितौ तत्र नरान्तकसुमन्दिरे ॥ 48॥ नरान्तकस्ततस्ताभ्यां ज्ञात्वा वृत्तान्तमुल्बणम् । शतानि पञ्च रक्षांसि प्रेषयामास दैत्यपः ॥ 49॥ तेन दृष्टा महावीरा राक्षसा गणपेन च । हुङ्कारेण महोग्रेण मम्रुः सर्वे भयातुराः ॥ 50॥ ततः स काशिराजेन सहितश्च विनायकः । काशीं प्राप्तस्तदा लोकैरविशत् पूजितः परम् ॥ 51॥ (##Page ## खं\. 2 a\. 57 पान 119) आदौ मुद्गलविप्रेणोपदिष्टः स महामनाः । काशिराजश्च गणपमभजन्नित्यमादरात् ॥ 52॥ काशीस्थाश्च जनाः सर्वे गणेशध्यानतत्पराः । मुद्गलान् महिमानं चाऽभवन् ज्ञात्वा विचक्षणाः ॥ 53॥ कश्यपस्य स्वयं पुत्रो भविष्यति वधाय च । दैत्यानां सोऽपि काश्यां वै विवाहायाऽऽगमिष्यति ॥ 54॥ तस्य दर्शनमात्रेण भविष्यन्ति सुयोगिनः । सर्वे काशीस्थभूतानि नरा नार्यो न संशयः ॥ 55॥ एवं मुद्गलविप्रेण बोधिताः सकला जनाः । ते सर्वेऽपूजयंस्तं च ज्ञात्वा देवं विनायकम् ॥ 56॥ स्त्रियः सर्वाः समायाता दर्शनार्थं महापथे । अनादृत्य पितॄन् भ्रातॄन भर्तॄन भक्तिपरायणाः ॥ 57॥ महोत्सवोऽभवत्तत्र प्रवेशाख्यो महासुर । तत्रैका रोधिता नारी देहं तत्याज सोत्तमम् ॥ 58॥ तालुस्फोटेन सा याता सर्वादौ तं विनायकम् । पश्यन्त्यस्याऽभवद्दहे लीना भक्तिसमन्विता ॥ 59॥ यत्र तत्र जनैर्देवः पूजितश्च महापथे । चचार तत्र दैत्यौ द्वौ बालरूपौ प्रचेरतुः ॥ 60॥ विनायकेन हस्ताभ्यां चूर्णितौ दशयोजने । पतितौ विस्मिता लोका मेनिरे गणपं च तम् ॥ 61॥ ततो द्वौ चक्रवातस्य रूपेणैव समागतौ । शिखां धृत्वा तयोस्तेन मम्रतुः स्फालितौ दृढौ ॥ 62॥ ततः पाषाणरूपेण दैत्यो मार्गे व्यवस्थितः । मुष्टिना बालकेनैव हतो मृत्युमवाप सः ॥ 63॥ काशिराजस्ततस्तं स नीत्वा च स्वगृहे स्वयम् । पूजयामास विधिवत् स्थापयामास भावतः ॥ 64॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते विनायककाशीप्रवेशो नाम षट्पञ्चाशत्तमोऽध्यायः ॥ 2\.56 \section{2\.57 भ्रुशुण्डीभक्तिवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । द्वितीये दिवसे तत्र धर्मदत्तो महामुनिः । स्वगृहे तं मुनेः पुत्रमानयामास यत्नतः ॥ 1॥ मार्गे दैत्यौ हतौ तेन खरवेषधरावुभौ । कामक्रोधासुरौ पश्चाद्गजवेषधरौ हतौ ॥ 2॥ ततो मुनिः सुभावेनापूजयत्तं विनायकम् । कन्ये स्वे प्रददौ तस्मै सिद्धिबुद्धी सुलक्षणे ॥ 3॥ ततस्तत्राऽऽययौ जृम्भा राक्षसी घोररूपिणी । रूपं धृत्वा मनुष्यस्य सुप्रसन्नाननाम्बुजा ॥ 4॥ विषयुक्तेन तैलेन सा ममर्द विनायकम् । विज्ञाता देवदेवेन हता मृत्युमवाप च ॥ 5॥ चतुर्थे दिवसे तत्र सम्प्राप्ता दैत्यपुङ्गवाः । ज्वालामुखोऽथ व्याघ्रास्यो दारुणश्च महाबलः ॥ 6॥ तान् हत्वा योगभावेन काश्यपो लीलयाऽरमत् । बालमध्ये यथाऽन्यो वै प्राकृतो माययाऽसुर ॥ 7॥ ब्रह्मविष्णुमुखास्तत्र द्रष्टुमाश्चर्यमुत्कटम् । बालक्रीडनसम्भूतं संस्थिताश्च व्यलोकयन् ॥ 8॥ (##Page ## खं\. 2 a\. 57 पान 120) तत्र तं पञ्चमे देवं दिवसे मुनिनन्दनम् । प्रणम्य काशिराजः स भोजनार्थममन्त्रयत् ॥ 9॥ चतुर्थ्यां शुक्लपक्षस्य प्रातःकाले महामुनिः । भ्रुशुण्डी चापूजयत्तं मानस्या पूजया प्रभुम् ॥ 10॥ पूजां दृष्ट्वा स्वयं राजा प्रातस्तत्र सुविस्मितः । उवाच तं कृता केन पूजेयं वद मे प्रभो ॥ 11॥ ततस्तं कथयामास भ्रुशुण्डी मेऽतिवल्लभः । महाभक्तः करोतीमां पूजां पश्य नराधिप ॥ 12॥ एकनिष्ठतया विप्रो भजते मां विशेषतः । मद्विनान्यन्न जानाति देवतीर्थादिकं कदा ॥ 13॥ श्रुत्वा तस्य वचो रम्यं जगाद नृपसत्तमः । विनायकं प्रणम्यैव तं प्रदर्शय योगिनम् ॥ 14॥ काशिराजवचः श्रुत्वा प्रेषयामास तं ततः । जवनाश्वसमारूढो राजा तस्याश्रमं ययौ ॥ 15॥ दृष्ट्वा तं शुण्डया युक्तं स नत्वा विस्मितो नृपः । प्रार्थयामास योगीशं काश्यां नेतुं सुभक्तितः ॥ 16॥ काशिराज उवाच । विनायकाज्ञया स्वामिन्नागतस्तेऽहमाश्रमे । त्वामाह्वयति देवोऽसौ मद्गृहे संस्थितः स्वयम् ॥ 17॥ चतुर्थ्यामद्य योगीन्द्र मानस्या पूजया त्वया । पूजितस्तां महापूजां दर्शयामास मां विभुः ॥ 18॥ कश्यपस्य गृहे सोऽपि विनायक इति स्मृतः । तपसाऽऽराधितस्तेन पुत्रोऽभूद्गणनायकः ॥ 19॥ अहं तस्य तथा दासो यजमानो महामते । विवाहार्थं तु पुत्रस्याऽऽनीतोऽसौ मद्गृहे मया ॥ 20॥ विनायकेन कथितमानयस्व महामुनिम् । याचे ह्यतोऽहं योगीन्द्राऽऽगच्छ काशीं महापुरीम् ॥ 21॥ तस्य तद्वचनं श्रुत्वा विस्मितो मुनिसत्तमः । उवाच तं स गाणेशः काशिराजं महामतिम् ॥ 22॥ भ्रुशुण्ड्युवाच । शृणु राजन् महाभाग वेदान्तागोचरो विभुः । यदि भक्त्या समायातस्त्वद्गृहे कश्यपात्मजः ॥ 23॥ तथापि शुण्डया हीनं नमामि न कदाचन । कलांशादिसमायुक्तं जानीहि नृपसत्तम ॥ 24॥ कलात्मकास्तस्य सर्वे देवा विष्णुशिवादयः । ते सर्वे मां नमन्त्येव शुण्डाभक्तियुतं परम् ॥ 25॥ गजाननं परित्यज्याऽहं नमामि न कञ्चन । अतस्त्वं गच्छ काश्यां वै तं नयामि विनायकम् ॥ 26॥ तस्य तद्वचनं श्रुत्वा ह्येकभक्तिसमन्वितम् । उवाच तं प्रणम्यैव काशिराजः प्रतापवान् ॥ 27॥ काशिराज उवाच । मुने शृणु वचो मेऽद्य नाऽहं शक्तो भवामि च । काश्यां गन्तुं महाभागाऽपराह्णे श्रान्तवाहनः ॥ 28॥ ततो मुनिर्नृपं प्राह लोचनामीलनं कुरु । तथाभूतं नृपश्रेष्ठं प्रेषयामास तां पुरीम् ॥ 29॥ पुनरुन्मील्य नेत्रे स्वेऽपश्यद्गेहं महानृपः । स्वां पुरीं विस्मितो भूत्वा प्रणनाम विनायकम् ॥ 30॥ वृत्तं संश्रुत्य भूपेशात् पुनस्तं गणनायकः । मायया स मुनेस्तस्याश्रमस्थमकरोत्ततः ॥ 31॥ पुनः समागतं वीक्ष्य नृपं प्राह महामुनिः । किमर्थमागतो राजन्नद्यैव वद मे गृहे ॥ 32॥ ततस्तं राजशार्दूलो जगाद कथितं च यत् । विनायकेन भोः स्वामिंस्त्वामाह्वयति विघ्नपः ॥ 33॥ (##Page ## खं\. 2 a\. 57 पान 121) तेनाऽहं प्रेषितो नूनं शुण्डादण्डधरेण च । चल शीघ्रं मया सार्धं द्रष्टुं पूर्णं गजाननम् ॥ 34॥ श्रुत्वा तस्य वचो रम्यं भक्त्याऽत्यन्तं लुलोठ च । रोमाञ्चितशरीरोऽसौ साश्रुनेत्रो महामुनिः ॥ 35॥ तं दृष्ट्वा विस्मितोऽत्यन्तं काशिराजो महामनाः । अहो भक्तिरियं साक्षाद् दृश्यते देहधारिणी ॥ 36॥ देहभावं समासाद्य यात्रार्थं तेन भूभुजा । भ्रुशुण्डी चलितश्चैव स्वाश्रमात् प्रजगाम सः ॥ 37॥ देहश्रमेण यात्रा वै कर्तव्या गणपस्य च । विचार्यैवं ययौ पद्भ्यामविमुक्तं महामुनिः ॥ 38॥ ज्ञात्वा तस्य हृदिस्थं सा निश्चयं धरणी मुनिम् । प्रापयामास काश्यां तं क्षणेन नृपसंयुतम् ॥ 39॥ नृपेण नगरी दृष्टा तमुवाच ततः परम् । स्वामिन् समागता काशी प्रभावात्तपसश्च ते ॥ 40॥ ततस्तं स्वगृहे नीत्वाऽपूजयन् नृपसत्तमः । विनायकः समायातं भक्तं पश्यति साश्रुकः ॥ 41॥ तस्य भावं विदित्वाऽसौ शुण्डां धृत्वा विनायकः । मूषकोपरि संस्थाय प्रजगाम महामुनिम् ॥ 42॥ चतुर्भुजधरं विप्रो महोदरविराजितम् । शेषनाभिं त्वेकदन्तं दृष्ट्वा तं प्रणनाम च ॥ 43॥ अपूजयत् भ्रुशुण्डी तं भक्तिभावसमन्वितः । पुनः प्रणम्य तुष्टाव नानास्तोत्रैः प्रसन्नधीः ॥ 44॥ उवाच विस्खलद्वाक्यो भक्ते रसपरिप्लुतः । गजाननं निजं नाथं कृतकृत्यो महासुर ॥ 45॥ भ्रुशुण्ड्युवाच । तव दर्शनमात्रेण कृतकृत्यो गजानन । महता भाग्ययोगेन दृष्टं ते चरणं विभो ॥ 46॥ अधुना मे वरं देहि तेन तुष्टो भवाम्यहम् । तव विस्मरणं नाथ न भवेन् मे तथा कुरु ॥ 47॥ अनेनैव स्वरूपेण मत्स्थाने संस्थितो भव । आशापूरकनाम्ना त्वं ख्यातो भव गजानन ॥ 48॥ तत्रैवानन्यभक्त्या त्वां भजामि रसयुक्तया । मुद्गलेन समं मां त्वं पूर्णं भक्तं कुरु प्रभो ॥ 49॥ अथवा मुद्गलाच्चैवाधिकं मां कुरु विघ्नप । गुरोरतिक्रमाच्छिष्यः पुत्रो वा तस्य नाल्पकः ॥ 50॥ एवं प्रार्थयमानं तं तथेति गणनायकः । जगाद स पुनर्बालो भूत्वाऽखेलत्तु सादरम् ॥ 51॥ तं प्रणम्य ययौ स्थानं स्वकीयं मुनिसत्तमः । भ्रुशुण्डी च ततः काशिराजः संविस्मितोऽभवत् ॥ 52॥ हृदि राजा विचार्यासावेकनिष्ठो बभूव ह । गणेशभजने दृष्ट्वा भ्रुशुण्डीचरितं महत् ॥ 53॥ अहो मुनिवरो धन्यो नानारूपात्मिकां पराम् । मायां त्यक्त्वा स योगेन भजते गणनायकम् ॥ 54॥ सर्वेषां ब्रह्मणां योगो गणेशे भवति प्रभो । अतस्तमेकभावेन भजतेऽसौ महामुनिः ॥ 55॥ एकनिष्ठा समा भक्तिर्न भूता न भविष्यति । कोट्यंशेन समा नान्या तत् भजेत् योगिसत्तमः ॥ 56॥ सर्वत्र गणराजोऽयं वसत्यत्र न संशयः । कलांशेन ततोऽन्येषां भजने च फलं लभेत् ॥ 57॥ गणेशभजनं ह्येकं चेत् पूर्णं भजनं भवेत् । सर्वेषां च गणेशस्य भ्रुशुण्डी तत् समाश्रितः ॥ 58॥ अहो भ्रुशुण्डिना तुल्यो दृश्यते न कदाचन । (##Page ## खं\. 2 a\. 58 पान 122) प्रत्यक्षो गणराजोऽयं शुण्डावान्नात्र संशयः ॥ 59॥ काश्यां मुक्तिस्वरूपायामागतोऽसौ महामुनिः । मणिकर्णीं च विश्वेशं सस्मार मनसाऽपि न ॥ 60॥ गणेशार्थं समायातस्तं प्रणम्य महामुनिः । स्वाश्रमं पुनरेवासौ जगाम सुखदायकम् ॥ 61॥ एवं विस्मयभावेन काशिराजस्तथाऽभजत् । गणेशं साधुभावज्ञः सोऽपि तत्समतां ययौ ॥ 62॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भ्रुशुण्डीभक्तिवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ 2\.57 \section{2\.58 यमशापवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ प्रल्हाद उवाच । शृणु गृत्समद त्वं मे वचनं दीनपालक । कोऽसौ भ्रुशुण्डिनामा वै मुनिर्मे ब्रूहि साम्प्रतम् ॥ 1॥ तपसा केन तस्याऽपि भृशुण्डा निःसृता प्रभो । कीदृशी मानसी पूजा कृता मां वद विस्तरात् ॥ 2॥ आश्चर्यं परमं प्राप्तः श्रुत्वा मुनिवरस्य च । महिमानं महाभाग धन्यो भूमण्डलेऽभवत् ॥ 3॥ गणेशभजने सक्ता नरास्ते ब्रह्मरूपिणः । तेषां कथा प्रवक्तारं श्रोतारं प्रपुनाति च ॥ 4॥ मुद्गल उवाच । एवं पृष्टो गृत्समदो महायोगी तमब्रवीत् । प्रह्लादं भक्तिपात्रं वै दृष्ट्वा हर्षसमन्वितः ॥ 5॥ गृत्समद उवाच । शृणु प्रह्लाद भावेन कथां लोकैकपावनीम् । भ्रुशुण्डिसंश्रितां पुण्यां ब्रह्मभूतपदप्रदाम् ॥ 6॥ नन्दुरे त्ववसद् ग्रामे नामा कैवर्तकः पुरा । नाम्ना पापी सुविख्यातो महापापपरायणः ॥ 7॥ धृत्वा ग्रामेषु शस्त्रादीन् वनेषु विचचार ह । जीवहिंसां सदा तत्र चकार कामवर्जितः ॥ 8॥ मार्गस्थांश्च जनान् वीक्ष्याऽमारयद्धनलिप्सया । सङ्गृह्य मिलितं ग्रामे जगाम प्रत्यहं खलः ॥ 9॥ द्रव्यवस्त्रादिहीनांस्तान् दृष्ट्वा मारयताप्यहो । जीवं दृष्ट्वा क्रूरकर्मा न मुमोच वधप्रियः ॥ 10॥ धनं तेषां गृहीत्वाऽसौ धनवान् प्रबभूव ह । द्रव्यसञ्चयभावेन न तुतोष कदाचन ॥ 11॥ न सङ्ख्यां कर्तुमत्यन्तं तस्य पापस्य वै भवेत् । ब्रह्मा समर्थः शेषश्च पापानां भागिनौ भयात् ॥ 12॥ स्त्रीगोबालद्विजादीनां हत्याऽपारा कृता पुरा । तेन तस्य च भारेण पीडिता भूरभूत्ततः ॥ 13॥ एकदा वनमध्येऽसौ कञ्चित्पुरुषमुत्तमम् । दृष्ट्वा वधार्थमानन्दादधावच्छस्त्रसंयुतः ॥ 14॥ तमागतं समालोक्य दुष्टं दूरे पलाय्य सः । गव्यूतिमात्रमासाद्य ग्रामं तत्र जगाम ह ॥ 15॥ नामा प्रह्लाद मार्गे स पतितोऽधावनाऽऽकुलः । जातश्च दुःखितोऽत्यन्तं विरराम वधात्तदा ॥ 16॥ मन्दगत्या चचालाऽसौ मार्गे कुण्डं ददर्श ह । तत्र श्रमापनोदार्थं स्नानं चक्रे महाखलः ॥ 17॥ तदेव गणराजस्य तीर्थं पुण्यप्रदं महत् । (##Page ## खं\. 2 a\. 58 पान 123) तस्य प्रभावयोगेन पापं संशिथिलं त्वभूत् ॥ 18॥ स पापशिथिलो नामा विचारमकरोद् हृदि । अहो मया च पापानि कृतानि कति नाऽविदम् ॥ 19॥ मृतोऽहं नरके घोरे पतिष्यामि न संशयः । कल्पान् दुःखमनेकांश्च सहिष्यामि कथं परम् ॥ 20॥ मुद्गल उवाच । एवं ब्रुवन्तमानन्ददायकं मुनिसत्तमम् । प्रह्लादो वै गृत्समदं पप्रच्छ विनयान्वितः ॥ 21॥ प्रल्हाद उवाच । कीदृशं कुण्डरूपं च केन वा चरितं तपः । तत्र येन गणेशस्य स्थानं कुण्डात्मकं ह्यभूत् ॥ 22॥ ततो गृत्समदः प्राह प्रह्लादं सर्वमञ्जसा । आह्लादेन समायुक्तो गाणपत्यो महायशाः ॥ 23॥ गृत्समद उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । सूर्यस्य यमराजस्य संवादं पापनाशनम् ॥ 24॥ सूर्याय प्रददौ कन्यां विश्वकर्मा महाद्भुताम् । संज्ञां कर्ममयीं देवीं मायारूपां महाद्युतिः ॥ 25॥ तपसा शतवर्षैस्तां प्रसन्नां स चकार ह । ययाचे विश्वकर्मा तां पुत्री मे भव मानदे ॥ 26॥ साऽऽदिमाया वरात्तस्य पुत्री जाता सुरेश्वर । तां गृहीत्वा गृहं देव सविता प्रजगाम ह ॥ 27॥ तया रेमे महातेजाश्चिरकालं विभावसुः । तस्यां पुत्रौ च पुत्रीं वै जनयामास वीर्यतः ॥ 28॥ वैवस्वतो मनुर्ज्येष्ठो यमश्च यमुना नदी । सर्वे स्वधर्मशीलास्ते महाभागा बभूविरे ॥ 29॥ तीक्ष्णेन तेजसा तप्ता संज्ञा सूर्यस्य नित्यदा । निर्ममे मायया छायां स्वस्याकृतिधरां ततः ॥ 30॥ तस्यै सर्वं निवेद्यैव पुत्रीं पुत्रौ गृहादिकम् । उवाच रविणा पृष्टा मा वद त्वं स्वचेष्टितम् ॥ 31॥ तां छाया प्रत्युवाचेदं यदि मां धर्षयिष्यति । सविता चेन् महाभागे वदिष्यामि न संशयः ॥ 32॥ गच्छ देवि यथा चित्ते निश्चयस्तादृशं कुरु । अहं सर्वं त्वदीयं यत् कार्यं संसाधयामि तत् ॥ 33॥ ततः संज्ञा ययौ गेहं पितुस्तेन तिरस्कृता । भर्तारं त्यज मैवं त्वं स्वगृहं गच्छ मा कुरु ॥ 34॥ ततः सा वनवासाय जगामाश्वस्वरूपिणी । भूत्वा तताप सा ध्यात्वा तपो गणपतिं प्रभुम् ॥ 35॥ मालामन्त्रेण विघ्नेशं तोषयामास सा सती । पूर्णे वर्षशते तत्राजगाम गणनायकः ॥ 36॥ तया सम्पूजितो देवः स्तुतश्चैव विशेषतः । वरं ददौ महाराज मनसीप्सितमादरात् ॥ 37॥ देव्यर्यमा सौम्यतेजा भविष्यति न संशयः । त्वं मायाबन्धहीना वै मद्भक्तिनिरता भव ॥ 38॥ यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति । कोपहीनः स्वयं भानुस्त्वामत्रागत्य नेष्यति ॥ 39॥ एवमुक्त्वा गणाधीशोन्तर्धानं प्रचकार ह । सा तत्र गणपं देवं ध्यायन्ती संस्थिताऽभवत् ॥ 40॥ छायायां सविता तद्वत् पुत्रौ पुत्रीं महायशाः । अथ सञ्जनयामास धर्मयुक्तान् महौजसः ॥ 41॥ सावर्णिश्च मनुर्ज्येष्ठः सम्भूतश्च शनैश्चरः । तापी नाम्नी नदी कन्या त्रयस्ते प्रथिता भुवि ॥ 42॥ छाया स्वपुत्रवात्सल्यात् संज्ञा पुत्रांश्च भेदतः । (##Page ## खं\. 2 a\. 59 पान 124) सततं न्यूनभावेनाऽवर्तयत् साधुसत्तम ॥ 43॥ मनुश्च सेहे तं मातुरपराधं विचक्षणः । धर्मराजः स तां तत्र निषिषेध मुहुर्मुहुः ॥ 44॥ सा स्वभावं स्वकीयं तं न तत्याज कदाचन । कुपितो धर्मराजस्तां पदा हन्तुं प्रचक्रमे ॥ 45॥ तं चाविनयसंयुक्तं शशाप जननी सुतम् । पादस्ते क्लेद्यतां प्राप्य पतिष्यति धरातले ॥ 46॥ धर्मः क्रोधं समागृह्य सवितारं जगाम ह । भयभीतश्च शापेन वृत्तान्तं तं जगाद सः ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते यमशापवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥ 2\.58 \section{2\.59 कुण्डसम्भवचरित्रं नामैकोनषष्टितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । यमस्य वचनं श्रुत्वा सविता विस्मितोऽभवत् । धर्मशीलस्य सङ्क्रोधो मातरि प्रबभूव ह ॥ 1॥ माता स्वदेहजं पुत्रं भेदबुद्धया शशाप ह । अतः कारणकं किञ्चिद्विपरीतं भवेदिह ॥ 2॥ ततो ज्ञानेन बुद्ध्वा स यमं भानुरुवाच ह । मातुः शापं कदा मिथ्या मया कर्तुं न शक्यते ॥ 3॥ अतो विनायकं देवं भज त्वं भक्तिभावतः । स चेत् प्रसन्नतां यातस्तदा सुखमवाप्स्यसि ॥ 4॥ एवमुक्त्वार्यमा पुत्रं मन्त्रं पञ्चाक्षरं ददौ । विधियुक्तं गणेशस्य स ययौ वनमादरात् ॥ 5॥ सविताऽसौ जगामेदं छायां वचनमब्रवीत् । संज्ञा कुत्र गता देवि वद नोचेच्छपाम्यहम् ॥ 6॥ सा भीता सत्यमेवेदं वचनं तं जगाद ह । पितुर्गेहं गता संज्ञाऽस्थाप्य मां त्वद्गृहे प्रभो ॥ 7॥ सत्यभाषणयोगेन तुष्टस्तां न शशाप सः । जगाम विश्वकर्माणं क्रोधयुक्तो दिवाकरः ॥ 8॥ तं प्रणम्य स पप्रच्छ वृत्तान्तं रक्तलोचनः । संज्ञाया विश्वकर्मा तं सान्त्वयामास युक्तिभिः ॥ 9॥ विश्वकर्मोवाच । मया ते गृहमेवं सा प्रेषिता नागता यदा । मायया गुप्तरूपेण कुत्र वै संस्थिता भवेत् ॥ 10॥ त्वदीयतेजसा तप्ता गता शुष्कशरीरका । अतस्त्वं तेजसा सौम्यो भव तस्यां रमस्व च ॥ 11॥ ततः सोऽपि जगादेदं वचनं तं विभावसुः । त्वं विश्वकर्मतां प्राप्तोऽतो मां सौम्यं कुरु प्रभो ॥ 12॥ ततस्तेन स्वयन्त्रे संस्थाप्य तेजो हृतं महत् । तीक्ष्णं तेन सुसौम्यश्च सूर्यस्तां प्रजगाम ह ॥ 13॥ अश्विनी रूपभावेन स्थितां वीक्ष्य वनेषु सः । अश्वो भूत्वा प्रयत्नेन धर्तुं तामुद्यतोऽभवत् ॥ 14॥ साऽपरं पुरुषं ज्ञात्वा गणेशं मनसाऽस्मरत् । ततः सूर्येण वीर्यं स्वं नसि निक्षिप्तमादरात् ॥ 15॥ ततस्तया रवेर्वीर्यं स्वश्वासेन बहिर्बलात् । निष्कासितं परस्यैव ज्ञात्वा सुविमनास्त्वभूत् ॥ 16॥ (##Page ## खं\. 2 a\. 59 पान 125) एवं दृढाग्रहं दृष्ट्वा सविता तोषवानभूत् । स्वरूपं दर्शयामास तां प्रगृह्य गृहं ययौ ॥ 17॥ संज्ञया सवितुर्वीर्यं त्यक्तं तस्मात् समुद्भवौ । अश्विनौ भिषजां श्रेष्ठौ सर्वमान्यो बभूवतुः ॥ 18॥ गणेशभक्तिभावेन संज्ञा सुखयुताऽभवत् । तमेव सततं देवी भजतेऽनन्यमानसा ॥ 19॥ यमोऽपि च तपस्तेपे दारुणं भावसंयुतः । निराहारतया देवं ध्यात्वा जपपरोऽभवत् ॥ 20॥ संवत्सरसहस्रेण गणेशो वरदोऽभवत् । तं दृष्ट्वा सहसोत्थायाऽऽपूज्य तुष्टाव भानुजः ॥ 21॥ यम उवाच । नमो गणपते तुभ्यं नानामायाविलासिने । मायाधारकवेषेण स्थिताय तु नमो नमः ॥ 22॥ मायामोहविहीनाय साक्षिणे जगदादये । ब्रह्मादये ब्रह्मविदे ब्रह्मणे वै नमो नमः ॥ 23॥ अनन्ताय नमस्तुभ्यं हेरम्बाय च ढुण्ढये । विघ्नेशाय त्रिनेत्राय लम्बोदर नमोऽस्तु ते ॥ 24॥ गजाननाय देवाय देवानां पतये नमः । देवानां गर्वहन्त्रे च रक्षसां मर्दिने नमः ॥ 25॥ भक्तिप्रियाय भक्तेभ्यो नानासौख्यप्रदाय ते । अनन्ताननधारायानन्तहस्ताय ते नमः ॥ 26॥ अनन्तशिरसे तुभ्यं ब्रह्मभूताय वेधसे । शिवाय शिववन्द्याय शिवदाय नमो नमः ॥ 27॥ अखण्डविभवायैव मूषकध्वजिने नमः । मूषकश्रेष्ठवाहस्थायैकदन्ताय ते नमः ॥ 28॥ आदिमध्यान्तरूपाय सर्वाकाराय ते नमः । पाशाङ्कुशधरायैव सर्वभोक्त्रे नमो नमः ॥ 29॥ त्वां स्तोतुं कः समर्थः स्याद्योगाकारस्वरूपिणम् । अतोऽहं प्रणमामीह तेन तुष्टो भव प्रभो ॥ 30॥ धन्योऽहं सर्वभावैश्च येन दृष्टो गणेश्वरः । अधुना रक्ष मां भक्तं शरणागतवत्सल ॥ 31॥ एवं स्तुवन्तमत्यन्तमुवाच गणनायकः । यमं परमभक्तं च सूर्यपुत्रं यशस्विनम् ॥ 32॥ गणेश उवाच । वरं वृणु महाभाग यम त्वं मनसीप्सितम् । दास्यामि ते महाभक्त्या तोषितोऽहं न संशयः ॥ 33॥ ततस्तं भानुजस्तत्रोवाच देहि गजानन । भक्तिं त्वदीयपादे वै सुदृढां मे महोदर ॥ 34॥ अन्यं वरं च मे देहि मातृशापहरं परम् । यद्यदिच्छामि देवेश तत्तत् सिध्यतु विघ्नप ॥ 35॥ एवं तस्य वचः श्रुत्वा तथेति गणपोऽब्रवीत् । मदीया ते महाभक्तिर्भविष्यति न संशयः ॥ 36॥ मातृशापस्य योगेन किञ्चिद् दुःखमवाप्स्यसि । क्लेद्यपादाच्च मांसं ते कीटाः सङ्गृह्य सत्वरम् ॥ 37॥ पतिष्यन्ति पृथिव्यां ते त्वं सुपादो भविष्यसि । यद्यदिच्छसि तत्तत्ते सुलभं प्रभविष्यति ॥ 38॥ दक्षिणस्यां दिशि प्राज्ञ दिक्पालस्त्वं भविष्यसि । धर्मराज इति ख्यातो नाम्ना सर्वत्र पूजितः ॥ 39॥ स्वधर्मपालकेषु त्वं श्रेष्ठो धर्मकरो मतः । जीवानां कर्मयोगेन फलदश्च भविष्यसि ॥ 40॥ त्वदीयाऽऽज्ञा त्रिलोकेषु वर्ततां धर्मभावतः । त्वया स्तोत्रमिदं पुण्यं कृतं तच्च सुसिद्धिदम् ॥ 41॥ पठते शृण्वते पूर्णं भविष्यति न संशयः । यमस्य यातनां घोरां स्तोत्रेण प्रस्तुतो यम ॥ 42॥ (##Page ## खं\. 2 a\. 60 पान 126) हरामि नात्र sandehoM.ate स्वानन्दं ददाम्यहम् । त्वया यत्र कृतं स्नानं नित्यं मद्भक्तिभाविना ॥ 43॥ गणेशतीर्थसंज्ञं तद्भविष्यति न संशयः । अत्रैव स्नानमात्रेण सर्वपापक्षयो भवेत् ॥ 44॥ सुबुद्धिप्रदमेतच्च तत्क्षणात् प्रभविष्यति । एवमुक्त्वान्तर्दधेऽसौ यमस्तत्र स्थितोऽभवत् ॥ 45॥ संस्थाप्य मूर्तिमचलां हेरम्बस्य महाद्विजैः । कुण्डं चकार भावेन गणेशपदलाञ्छितम् ॥ 46॥ हेरम्बगणपो नाम्ना तत्र ख्यातो बभूव ह । यमः शापविहीनश्च बभूव स दिशोधिपः ॥ 47॥ सदा गणपतिं चित्तेऽध्यायद्वै रविनन्दनः । समः सर्वत्र सञ्जातः सर्वमान्यो महायशाः ॥ 48॥ एतत्ते कथितं दिव्यं चरित्रं कुण्डसम्भवम् । यमेन रचितं पुण्यं सर्वसिद्धकरं महत् ॥ 49॥ एतद्यमस्य माहात्म्यं यः शृणोति नरोत्तमः । पठेद्वा शुभदं तस्मै सर्वदं प्रभविष्यति ॥ 50॥ अधुना शृणु दैत्येन्द्र प्रकृतं यत् कथानकम् । भृशुण्डिनश्च पापघ्नं वाञ्छितार्थप्रदं परम् ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते कुण्डसम्भवचरित्रं नामैकोनषष्टितमोऽध्यायः ॥ 2\.59 \section{2\.60 भ्रूशूण्डिब्राह्मणत्ववर्णनं नाम षष्टितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । कैवर्तकस्ततो नामा महादुष्टो ददर्श ह । मुद्गलं मुनिशार्दूलं स्थितं तत्र महावने ॥ 1॥ दृष्ट्वा मुनिवरं हृष्टः पापचेता बभूव सः । खड्गमुद्यम्य तं हन्तुं ययौ नामा दृढाग्रहः ॥ 2॥ यावत् समीपगो भूत्वा हन्तुं तमुपचक्रमे । तावत्तस्य करात् खड्गः पपात धरणीतले ॥ 3॥ शस्त्राण्यन्यानि सर्वाणि दृढबद्धानि सर्वतः । पेतुर्धरातले तानि तेनाऽसौ विस्मितोऽभवत् ॥ 4॥ अपश्यन्मुद्गलं दुष्टो वदन्नेवं किमद्भुतम् । तेन निर्मलचित्तोऽसौ प्रबभूवाऽतिदारुणः ॥ 5॥ तं प्रणम्य महादुष्ट उवाच प्राञ्जलिर्मुनिम् । योगिदर्शनमात्रेण यथा साधुस्तथा वचः ॥ 6॥ नामोवाच । आजन्मनोऽद्यपर्यन्तं बुद्धिर्मे पापनिश्चया । तया कृतानि पापानि तेषां सङ्ख्या न विद्यते ॥ 7॥ अधुना कुण्डजेनैव किञ्चित् स्नानेन चाञ्जसा । जाता निर्मलभावा सा पापाद्वै सम्बिभेति च ॥ 8॥ तवदर्शनमात्रेण सन्तोषे संस्थिता मुने । मुक्तिमिच्छति मे बुद्धिर्महापापिन आदरात् ॥ 9॥ शस्त्राणि गलितान्येव न ग्रहीष्यामि तानि वै । उपदेशं वद प्राज्ञ संसारोत्तारणात्मकम् ॥ 10॥ तस्य तद्वचनं श्रुत्वा मुद्गलस्तमुवाच ह । गच्छ त्वं स्वगृहं तात स्वशस्त्राणि प्रगृह्य च ॥ 11॥ ततस्तं मुनिशार्दूलं जगादाऽसौ महाखलः । कैवर्तकः प्रणम्याऽऽदौ रुदन्नश्रुजलाविलः ॥ 12॥ नामोवाच । शिष्यं मां कुरु योगीन्द्र नोचेद् देहं त्यजाम्यहम् । (##Page ## खं\. 2 a\. 60 पान 127) सन्निधौ ते महाभाग नेच्छामि विषये सुखम् ॥ 13॥ इति तस्य वचः श्रुत्वा शरणागतवत्सलः । गणेशाय नमो मन्त्रं योगी तस्मै ददौ स्वयम् ॥ 14॥ स्वयष्टिं तत्र योगीन्द्रः समारोप्य जगाद तम् । शुष्कामत्रैव तिष्ठ त्वं जपन्मन्त्रं महाखल ॥ 15॥ यावद्यष्टिश्च नामान् मे साङ्कुरा प्रभविष्यति । तावत्त्वं जप तं मन्त्रं तदा शुद्धो भविष्यसि ॥ 16॥ न फलं न जलं मूलं पर्णमन्नादिकं कदा । भक्षस्व वायुमात्रं त्वं तदा शुद्धो भविष्यसि ॥ 17॥ एवमुक्त्वा महादुष्टं मुद्गलो गाणपाग्रणीः । अन्तर्धानं चकारैव सोऽपि तादृशमाचरत् ॥ 18॥ गते वर्षसहस्रे तु वल्मीकोऽल्पस्तदङ्गके । समुत्पन्नस्तृणौघाद्यैः संवृतः सर्वतो बभौ ॥ 19॥ तथापि नाममन्त्रं स नामाऽजापीच्च भावतः । नाममन्त्रप्रभावेण साङ्कुरा यष्टिराबभौ ॥ 20॥ पापं सर्वं लयं प्राप्तं तस्य मन्त्रप्रभावतः । पुण्यराशिः समुत्पन्नोऽपाररूपो महासुर ॥ 21॥ अतिपुण्येन भक्त्या च शुण्डा तस्य विनिःसृता । भ्रूमध्यात्तेन सञ्जातो गजानन इवाऽपरः ॥ 22॥ ततस्तत्र समायातो मुद्गलश्च महायशाः । शिष्यं कैवर्तकं दैवात् सोऽस्मरत् साधुसत्तमः ॥ 23॥ ततो यष्टिं ददर्शाऽसौ साङ्कुरा विस्मितोऽभवत् । अहो दुष्टमतिर्नामा तपसे संस्थितोऽभवत् ॥ 24॥ चञ्चलं भावमुत्सृज्य देहशोषणतत्परः । कुत्राऽस्ति स मया शिष्यो दृश्यते न महातपाः ॥ 25॥ ततो वल्मीकरूपं स चाऽपश्यत्तत्र मुद्गलः । कैवर्तकस्य तस्यैव नेत्रे दृष्टे ततः किल ॥ 26॥ ततो यष्ट्या स वल्मीकमुत्खाय च जलेन तम् । सिषेच तेन नामाऽपि सावधानो बभूव ह ॥ 27॥ गुरुं दृष्ट्वा समुत्तस्थौ तं प्रणम्य पुरःस्थितः । ततः सम्मान्य योगीशो धृत्वाऽऽलिङ्ग्य जगाद तम् ॥ 28॥ वल्मीकात्त्वं समुत्पन्नः पुत्रो मे नात्र संशयः । भव ब्राह्मणमुख्यश्च भृशुण्डी संज्ञयाऽधुना ॥ 29॥ सिद्धोऽसि नाममन्त्रेण सर्ववन्द्यो भविष्यसि । तव दर्शनमात्रेण नरा मुक्तिमवाप्नुयुः ॥ 30॥ लक्षकल्पमयं कालं जीवं स्थास्यसि भो मुने । कल्पे कल्पे च शिष्यास्ते भविष्यन्ति शिवादयः ॥ 31॥ एवमुक्त्वा गणेशस्य ददौ तस्मै महामनुम् । एकाक्षरं विधानेन tatoM.atardhAnamAyayau || 32|| सोऽपि तत्र पुनस्तेन तताप तप उत्तमम् । वर्षमात्रेण तस्याऽग्रे प्रत्यक्षोऽभूद्गजाननः ॥ 33॥ उवाच तं महाभक्तं किं वाञ्छसि वदस्व मे । ततस्तं स्तोतुमारेभे स्तोत्रैः स्वानुभवात्मकैः ॥ 34॥ भृशुण्ड्युवाच । नमो नमस्ते गणनाथ ढुण्ढे सदा सुशान्तिप्रद शान्तिमूर्ते । अपारयोगेन च योगिनस्त्वां भजन्ति भावेन नमो नमस्ते ॥ 35॥ प्रजापतीनां त्वमथो विधाता सुपालकानां गणनाथ विष्णुः । हरोऽसि संहारकरेषु देव कलांशमात्रेण नमो नमस्ते ॥ 36॥ क्रियात्मकानां जगदम्बिका त्वं प्रकाशकानां रविरेव ढुण्ढे । यत्नप्रदानां च गुणेश नामा कलांशमात्रेण नमो नमस्ते ॥ 37॥ (##Page ## खं\. 2 a\. 60 पान 128) शरीरभाजां त्वमथासि बिन्दुः शरीरिणां सोऽहमथो विभासि । सुबोधरूपः स्वत उत्थकानां कलांशमात्रेण नमो नमस्ते ॥ 38॥ विदेहकानामसि साङ्ख्यरूपः समाधिदानां च निजात्मकस्त्वम् । निवृत्तियोगे त्वमयोगधारी कलांशमात्रेण नमो नमस्ते ॥ 39॥ गणास्त एते गणनाथ नाम्ना त्वमेव वेदादिषु योगकीर्ते । सदा सुशान्तिप्रद संस्थितोऽसि भक्तेश भक्तिप्रिय ते नमो वै ॥ 40॥ गकारसिद्धिस्त्वपि मोहदात्री णकारबुद्धिस्त्वथ मोहधात्री । तयोर्विलासी पतिरेव नाम्ना गणेश्वरस्त्वं च नमो नमस्ते ॥ 41॥ गकाररूपेण भवान् स गौणो णकाररूपेण च निर्गुणोऽसि । तयोरभेदे गणनाथनामा योगेश भक्तेश नमो नमस्ते ॥ 42॥ किं वदामि गणाधीश महिमानं महाद्भुतम् । यत्र वेदादयो भ्रान्ता इव जाताः प्रवर्णने ॥ 43॥ पतितानामहं श्रेष्ठः पतितोत्तम एव च । तव नामप्रभावेण जातोऽहं ब्राह्मणोत्तमः ॥ 44॥ किञ्चित् संस्कारयोगेन विश्वामित्रादयः प्रभो । जाता वै ब्राह्मणत्वस्य ब्राह्मणा निर्मलाः पुरा ॥ 45॥ अहं संस्कारहीनश्च जात्या कैवर्तकोद्भवः । तत्राऽपि पापसक्तात्मा त्वया च ब्राह्मणः कृतः ॥ 46॥ एवमुक्त्वा नतं विप्रं प्राञ्जलिं पुरतः स्थितम् । भक्तिभावेन सन्तुष्टस्तमुवाच गजाननः ॥ 47॥ गणेश उवाच । वरान् वरय दास्यामि यांस्त्वं विप्र प्रवाञ्छसि । त्वत्समो नैव तेजस्वी भक्तो मे प्रभविष्यति ॥ 48॥ तस्य तद्वचनं श्रुत्वा साश्रुनेत्रो महामुनिः । भृशुण्डी गद्गदोक्त्या च तं जगाद गजाननम् ॥ 49॥ यदि प्रसन्नभावेन वरदोऽसि गजानन । त्वदीयां भक्तिमुग्रां मे देहि सम्पूर्णभावतः ॥ 50॥ तथेति तमुवाचाऽथ गणेशो भक्तवत्सलः । क्षेत्रं त्वदीयमत्रैव भविष्यति मदाज्ञया ॥ 51॥ अमलाश्रमकं नाम्ना जनानां सेविनां सदा । अज्ञानजं मलं हत्वा ज्ञानं दास्यति निर्मलम् ॥ 52॥ evamuktvAM.atardadhe च गणेशो देवनायकः । भृशुण्डी भक्तिभावेन भेजे वै तं निरन्तरम् ॥ 53॥ नान्यत् स मनसा क्वापि क्षेत्रं देवादिकं मुनिः । तीर्थं जज्ञौ स योगीन्द्रो गणेशानान्न संशयः ॥ 54॥ ततस्तत्र महाक्षेत्रे ब्राह्मणाद्या ययुर्मुदा । तत्रैव गणनाथं ते भेजिरे भक्तिभावतः ॥ 55॥ शिष्यास्तस्य महाभागा जाता ब्रह्मर्षयोऽमलाः । क्षेत्रसंन्यासभावेन तेऽसेवन्त महामुनिम् ॥ 56॥ भृशुण्डिनस्तत्र तीर्थं गणेशस्य च सुन्दरम् । भुक्तिमुक्तिप्रदं प्रोक्तं स्नानमात्रेण जन्तवे ॥ 57॥ तस्यैवं दर्शनार्थं च मुनयः कश्यपादयः । शुकादियोगिनः सर्वे गत्वा तेऽपूजयन् मुदा ॥ 58॥ कृतार्थं मन्यमानाश्च स्वस्थलं ते ययुः पुनः । प्रशंसन्तो मुनिं सर्वे साक्षाच्छुण्डाधरं प्रभुम् ॥ 59॥ इन्द्रादयस्तमेवं च दर्शनार्थं समागताः । कृतकृत्याः स्वभावेन स्वालयं ते ययुः पुनः ॥ 60॥ ब्रह्मविष्णुमहेशाद्या ईश्वरास्ते महामुनेः । (##Page ## खं\. 2 a\. 61 पान 129) नित्यदर्शनसंसक्ता बभूवुर्हृष्टमानसाः ॥ 61॥ एवं प्रभावयुक्तः स भृशुण्डी कथितो मया । चाण्डालो ब्राह्मणो जातो गणेशस्मरणेन वै ॥ 62॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भ्रूशूण्डिब्राह्मणत्ववर्णनं नाम षष्टितमोऽध्यायः ॥ 2\.60 \section{2\.61 भृशुण्डिचरितं नामैकषष्टितमोऽध्यायः} || श्रीगणेशाय नमः ॥ गृत्समद उवाच । नित्यं स मानसीं पूजामकरोत् ब्राह्मणोत्तमः । बाह्यां चैव महाभागो गणेशस्य यथाविधि ॥ 1॥ मानसी या त्वया पृष्टा तां शृणुष्व महामते । यथा स्वल्पेन कालेन गाणपत्यो नरो भवेत् ॥ 2॥ चतुर्धा मानसी पूजा ज्ञातव्या चासुरोत्तम । साधारा द्विविधा प्रोक्ता निराधारा तथा द्विधा ॥ 3॥ हृदि मूर्तिं गणेशस्य ध्यात्वा तत्रोपचारकैः । मानसैः पूजयेद्देवं साधारा सा मता बुधैः ॥ 4॥ अन्या ह्येकाग्रचित्तेन सर्वत्रैकात्मभावना । तया यत्तस्य भोगादि कृतं तत् पूजनं भवेत् ॥ 5॥ तत्रैकात्मस्वरूपश्चाधारः प्राप्तो जनेन वै । तेन साधाररूपा सा प्रोक्ता पूजा मनीषिभिः ॥ 6॥ निरोधचित्तवृत्त्या यज्जनैः सर्वात्मवर्जितम् । मनोवाणीमयं सर्वमुपचारेण चार्पितम् ॥ 7॥ तदेव पूजनं तेन कृतं प्रह्लाद निश्चितम् । निराधारा मता पूजा गणेशस्य महात्मनः ॥ 8॥ चित्तस्य पञ्च भूमीनां लयं कृत्वा समा स्थितिः । तत्र शान्तिस्वरूपं यद्योगाकारेण दृश्यते ॥ 9॥ योगे विधिनिषेधादि सर्वं तेनोपचारकैः । समर्पितं गणेशाय तदेवं पूजनं भवेत् ॥ 10॥ शान्तियोगे निराधारा पूजा प्रोक्ता च योगिभिः । एवं मानसजं दैत्य चतुर्धा पूजनं भवेत् ॥ 11॥ एवं भृशुण्डिना तेन कृता पूजा विशेषतः । भक्तिभावेन काश्यां सा प्राप्ताऽभूद्गणपाय च ॥ 12॥ इदं भृशुण्डिनश्चित्रं चरित्रं च नरोत्तमः । यः शृणोति श्रावयति स वै स्वानन्दगो भवेत् ॥ 13॥ यं यमिच्छति तं तं वै लभते नाऽत्र संशयः । महापुण्यतमं श्रेष्ठं कथितं ते कथानकम् ॥ 14॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भृशुण्डिचरितं नामैकषष्टितमोऽध्यायः ॥ 2\.61 (##Page ## खं\. 2 a\. 62 पान 130) \section{2\.62 विनायकचरितं नाम द्विषष्टितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततो विनायकस्तत्र काश्यां बालगणैः सह । चिक्रीड प्राकृतो भूत्वा भक्तानन्दविवर्धनः ॥ 1॥ ततो गणकरूपेण दैत्यो हेमासुरो ययौ । तं मायया गणेशानो मारयामास दैत्यप ॥ 2॥ ततः कूपासुरस्तत्र कन्दरेण सहागतः । परस्परविभेदेन तौ हतौ गणपेन च ॥ 3॥ tatoM.abhosuranAmA यः प्रतापी च tathAM.adhakaH । तुङ्गासुरस्त्रयः प्राप्ता ब्रह्मलब्धवराः खलाः ॥ 4॥ खगरूपगणेशेन हता मुक्तिं प्रलेभिरे । विनायकस्य हस्तस्य स्पर्शनादिप्रभावतः ॥ 5॥ तेषां माता समायाता भ्रमरी नाम राक्षसी । रूपं कृत्वा ह्यदित्याश्च सा हता तेन दैत्यप ॥ 6॥ परीक्ष्य विस्मितास्तत्र मानवा भोजनार्थिनः । निमन्त्र्य तं ययुः सर्वे काशिराजसमन्विताः ॥ 7॥ एकस्मिन् दिवसे तत्र गेहे गेहे महोत्सवः । भोजनार्थं काश्यपस्य सामग्रीं चक्रिरे जनाः ॥ 8॥ तत्र शुक्लो महाभक्तः काशीप्रान्तनिवासकः । शुक्लवृत्याऽचरद्भिक्षां प्रभोः शुश्राव चेष्टितम् ॥ 9॥ शुक्लो दारिद्र्यसंयुक्तः सन्तोषी भजने रतः । विद्रुमा तस्य पत्नी सा पतिभक्तियुताऽभवत् ॥ 10॥ सर्वस्वदानभावेन चक्रतुस्तौ महोत्सवम् । भोजनार्थं काश्यपस्य मार्जितं स्वाङ्गणं तया ॥ 11॥ दर्भान् बद्ध्वा महायष्ट्यां ध्वजं चक्रे महामुनिः । सर्वधान्यस्य पिष्टेन चक्रे वै भास्करीं सती ॥ 12॥ तन्दुलान्नं जलैर्युक्तं चक्रे परमहर्षिता । प्रयत्नेनाल्पतैलं च शुक्ल आनयदादरात् ॥ 13॥ गृहे पलानि शुक्लस्य त्रीणि सञ्चयमानतः । तन्दुलानां हि पिष्टस्याऽभवन् पञ्च पलानि च ॥ 14॥ काश्यपस्य च भक्ष्यार्थं पाकं चक्रे च भावतः । शुष्कामलकखण्डं सोऽस्थापयन् मुखशुद्धये ॥ 15॥ नैवेद्यं वैश्वदेवं च कृत्वा ध्यानपरोऽभवत् । विनायकस्य शुक्लोऽपि महाभक्तिपरायणः ॥ 16॥ एतस्मिन्नन्तरे तत्र सनकश्च सनन्दनः । दर्शनार्थं समायातौ काश्यपस्य महात्मनः ॥ 17॥ राज्ञा सम्मानितौ विप्रौ दृष्ट्वा बालसमन्वितम् । विनायकं तथा तौ निर्भर्त्स्य गङ्गां प्रजग्मतुः ॥ 18॥ विनायको ययौ बालैः शुक्लस्याऽऽदौ गृहं प्रति । कुत्सितान्नं बभक्षैव ददौ सम्पत्तिमुत्तमाम् ॥ 19॥ ततो विनायको देवोऽनन्तरूपधरः स्वयम् । स काशिराजतां प्राप्य गेहे गेहे बभक्ष सः ॥ 20॥ एतस्मिन् समये तौ तं सनकश्च सनन्दनः । भिक्षार्थं वै ददृशतुः पर्यटन्तौ च काश्यपम् ॥ 21॥ गृहे गृहे च दृष्ट्वा तं भ्रष्टाचारयुतं मुनी । त्यक्त्वा काशीं क्षुधायुक्तौ जग्मतुर्बहिरेव तौ ॥ 22॥ ततो विनायकेनैव सर्वं रूपं प्रदर्शितम् । पुनस्तौ शरणं भ्रान्तावेव तं जग्मतुर्हृदा ॥ 23॥ ततो गाणेशकं ज्ञानं दत्तं तेन महात्मना । गाणपत्यस्वभावेन चेरतुस्तौ गतौ ततः ॥ 24॥ काशिराजेन तत्सर्वं न ज्ञातं चेष्टितं महत् । भ्रान्तो राजा स तं नेतुं ययौ शुक्लगृहं मुदा ॥ 25॥ शिबिकायां गणेशं संस्थापयित्वा ययौ नृपः । स्वगृहं तत्र दैत्यौ द्वौ विद्युद्रूपौ प्रपेततुः ॥ 26॥ (##Page ## खं\. 2 a\. 62 पान 131) विनायकेन तौ त्यक्तौ शिखां सन्धृत्य दैत्यपौ । प्रजग्मतुः स्ववृत्तान्तं कथयित्वा नरान्तकम् ॥ 27॥ राजाऽपि स्वगृहं प्राप ततो दैत्यः समाययौ । श्रुत्वा वृत्तान्तमत्यन्तं ताभ्यां सर्वं नरान्तकः ॥ 28॥ गुल्मस्था नगरद्वारि काशिराजं ययुर्जनाः । अवदन् दैत्यवृत्तान्तं नरान्तक उपागतः ॥ 29॥ सन्नद्धः सर्वसैन्येन काशिराजः स तं ययौ । युयुधे तेन दैत्येन धृतो राजा क्षणेन वै ॥ 30॥ ततो विनायकः क्रुद्धः सिद्धिमाज्ञापयत् प्रभुः । तया सृष्टं महासैन्यं कालरूपं च तद्बभौ ॥ 31॥ तत्रैको नायकः क्रूरः प्रणम्य गणनायकम् । ययौ तस्य महासेनां भक्षयन् पश्यतः क्षणात् ॥ 32॥ धृत्वा नरान्तकं सोऽपि जगाम च विनायकम् । विनायकेन सैन्येशो मुखे लीनः कृतः स्वके ॥ 33॥ तस्योदरे गणेशेन रक्षितः काशिपालकः । तेन सार्धं गणेशस्य देहे लीनोऽभवन्नृपः ॥ 34॥ तं नृपं जठरे देवो दर्शयित्वा जगत् पुनः । रोममार्गेण पुत्राभ्यां बहिश्चक्रे स विघ्नपः ॥ 35॥ प्रधानाभ्यां च पुत्राभ्यां निःसृतं नृपसत्तमम् । विस्मितं मायया तं स मोहितं प्रचकार ह ॥ 36॥ तत् दृष्ट्वा दैत्यराजः स विस्मितो तर्कयत् स्वयम् । अयं ब्रह्ममयो देवः कश्यपात्मज एव च ॥ 37॥ अस्य हस्तेन मे मृत्युर्भविता चेत् सुमङ्गलम् । ब्रह्मभूयकरं तस्माद्युद्ध्येयं हर्षसंयुतः ॥ 38॥ नरान्तकेन कृत्वा च युद्धं तेन महत्ततः । मोहयित्वा तं जघान विराड्रूपेण विघ्नपः ॥ 39॥ ममार दैत्यराजस्तु मस्तकस्तस्य वै गृहे । पतितस्तं विलोक्यैव शुशोच जननी पिता ॥ 40॥ शिरो धृत्वा गतौ स्वर्गे दृष्ट्वा देवान्तको हि तत् । सोऽपि क्रोधसमायुक्तो ययौ काश्यां स दैत्यपः ॥ 41॥ कृत्वा युद्धं महाघोरं तेन सार्धं विनायकः । गजाननस्वरूपं च दर्शयामास शत्रवे ॥ 42॥ दृष्ट्वा दैत्येन दन्तस्तु भग्नो वामोऽस्य तत्क्षणात् । दैत्येन्द्रं तेन दन्तेन मारयामास विघ्नपः ॥ 43॥ ततो हर्षयुतैर्देवः स्तुतो देवर्षिभिः प्रभुः । प्रविवेश नृपेणाऽसौ काशीं भक्तपरायणः ॥ 44॥ राजपुत्रस्य देवेशो विवाहं च चकार ह । राज्ञा सम्पूजितो ढुण्ढिः स्वाश्रमं गन्तुमुत्सकः ॥ 45॥ ततो लोका महा भक्तास्त्यक्त्वा गेहादिकं ययुः । तेभ्यो ज्ञानं ददौ देवः शान्तिं प्राप्ता गृहान् ययुः ॥ 46॥ राज्ञा रथेन शीघ्रं वै स्वाश्रमं स जगाम ह । काशिराजं च काश्यामप्रेषयद्गणनायकः ॥ 47॥ लोकैर्नृपो ढुण्ढिराजं स्थापयामास वै पुरे । नित्यं तं पूजयामास सर्वैर्भक्तिसमन्वितः ॥ 48॥ अदितिं कश्यपं देवस्तौ प्रोवाच विनायकः । भूभारहरणार्थं च जातोऽहं युवयोः सुतः ॥ 49॥ तच्च सर्वं कृतं कर्माधुना यामि निजं पुरम् । एवमुक्त्वा ददौ ताभ्यां ज्ञानं soM.atarhito.abhavat || 50|| ततस्ताभ्यां गणेशस्य मूर्तिः संस्थापिता प्रभोः । विनायकेति नाम्ना सा विख्याता प्रबभूव ह ॥ 51॥ (##Page ## खं\. 2 a\. 63 पान 132) प्रह्लाद काशिराजोऽपि मुद्गलस्योपदेशतः । सदेहः स ययौ राजा स्वानन्दे गणनायकम् ॥ 52॥ एतत्ते कथितं सर्वं विनायकचरित्रकम् । सङ्क्षेपेण महाभाग एकदन्तावतारजम् ॥ 53॥ शृणुयाद्यः पठेद्वाऽपि स लभेदीप्सितं फलम् । अन्ते स्वानन्दवासेन ब्रह्मभूतो भविष्यति ॥ 54॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते विनायकचरितं नाम द्विषष्टितमोऽध्यायः ॥ 2\.62 \section{2\.63 शनिसमागमो नाम त्रिषष्टितमोऽध्यायः} || श्रीगणेशाय नमः ॥ गृत्समद उवाच । शृणु पुष्टिपतेः ख्यातं सर्वपापहरं परम् । भुक्तिमुक्तिप्रदं चैव गणेशस्य महात्मनः ॥ 1॥ शकुनेश्च महामानी पुत्रोऽभूद् दुर्मतिः पुरा । दैत्यराजस्य तेजस्वी महापर्वतसन्निभः ॥ 2॥ तताप तप उग्रं स शक्तिं ध्यात्वा महासुरः । नवार्णेन सुमन्त्रेण शुक्रशिष्यः प्रतापवान् ॥ 3॥ सहस्रवर्षे प्रगते शक्तिः सा वरदाऽभवत् । आययौ भक्तमुख्यं साऽबोधयत्तं वरं वृणु ॥ 4॥ तेनाऽपि पूजिता देवी माहात्म्येन च संयुता । शक्तेस्तेन प्रसन्ना सा तस्मै सर्वाऽभयं ददौ ॥ 5॥ त्रैलोक्यराजमुग्रं च सङ्ग्रामे जयमादरात् । आरोग्यं च स्वलोके सा प्रययौ सिंहवाहिनी ॥ 6॥ तत्र तेन क्रमेणैव जितं सर्वं चराचरम् । विष्णुमुख्याः सुराः सर्वे वने वासं प्रचक्रिरे ॥ 7॥ शक्तिं शिवेन संयुक्तां पीडयित्वा महाखलः । पत्नीं कर्तुं समुद्युक्तो देवीं दैत्याधिपोऽभवत् ॥ 8॥ शक्तिर्लोकं परित्यज्य शिवेन सहिता ययौ । अन्तर्धाय स्वमात्मानं वने वासं चकार ह ॥ 9॥ गते कियति काले तौ नारदस्तत्र चागतः । जगाद विघ्नराजस्य ताभ्यां चोपासनां शुभाम् ॥ 10॥ पुत्रभावेन देवेशो भविष्यति गणेश्वरः । आराधितो न सन्देहो दुर्मतिं स हनिष्यति ॥ 11॥ एवमुक्त्वा गते चैव नारदे शक्तिशङ्करौ । तेपाते तप उग्रं तौ षोडशाक्षरमानतः ॥ 12॥ मन्त्रं षोडशवर्णाख्यं जेपतुर्गणपस्य च । एवं वर्षशते पूर्णे गणेशो वरदोऽभवत् ॥ 13॥ आगतं गणपं दृष्ट्वा नेमतुश्चरणाम्बुजे । गणाधीशं तुष्टुवतः शिवशक्ती कृताञ्जली ॥ 14॥ शक्तिशिवावूचतुः । नमस्ते गणनाथाय गणानां पतये नमः । भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ 15॥ स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च । नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ 16॥ वरदाभयहस्ताय नमः परशुधारिणे । अनामयाय सर्वाय सर्वपूज्याय ते नमः ॥ 17॥ सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च । ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ॥ 18॥ (##Page ## खं\. 2 a\. 63 पान 133) ज्येष्ठाय चादिपूज्याय ज्येष्ठराजाय ते नमः । मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः ॥ 19॥ अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः । विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते ॥ 20॥ त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः । किं स्तुवो योगरूपं त्वां प्रणमावश्च विघ्नप ॥ 21॥ तेन तुष्टो भव स्वामिन्नित्युक्त्वा तं प्रणेमतुः । तावुत्थाप्य गणाधीश उवाचाऽसौ महेश्वरौ ॥ 22॥ गणेश उवाच । भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् । पठते शृण्वते चैव भविष्यति सुखप्रदम् ॥ 23॥ भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा । धनधान्यादिकं सर्वं लभते तेन निश्चितम् ॥ 24॥ वरं च वदतं देवौ प्रसन्नोऽहं ददामि तम् । भवतोर्भक्तिभावेन विभुः स्तोत्रेण तोषितः ॥ 25॥ शक्तिशिवावूचतुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा नौ पुत्रतां याहि कृतकृत्यौ तया विभो ॥ 26॥ भक्तिं देहि दृढां देव त्वदीये पादपङ्कजे । दुर्मतिं जहि विघ्नेश त्रैलोक्यं च सुखीकुरु ॥ 27॥ गृत्समद उवाच । tayorvachanamAkarNyomityuktvAM.atardadhe विभुः । शिवौ सन्तोषयुक्तौ च तत्र सञ्चेरतुर्भयात् ॥ 28॥ एकदा पार्वती शम्भुर्वैशाखस्नानमादरात् । चक्रतुर्गणनाथस्य प्रीतये हिमपर्वते ॥ 29॥ भागीरथीजले नित्यं स्नात्वाऽपूजयतां च वै । दूर्वादिभिर्मृन्मयं तौ गणनाथं सुभक्तितः ॥ 30॥ वैशाखपूर्णिमायां तावुषःकाले तु भक्तितः । स्नात्वा मूर्तिं शिवौ कृत्वा ध्यानं चक्रतुरादरात् ॥ 31॥ ध्यात्वा हृद्यावाहयतां गणाधीशं तमञ्जसा । मूर्तौ सा ह्यचला मूर्तिः सचैतन्या बभूव ह ॥ 32॥ चतुर्भुजधरस्तत्र गणराजो बभौ स्वयम् । उवाच पितरौ देवः पुत्रोऽहं वां न संशयः ॥ 33॥ वरदानप्रभावेण वैशाखस्नानजेन च । तपसा पुत्ररूपं मां रक्षतं पितरौ सदा ॥ 34॥ ततः प्रणम्य तं देवः शङ्करः शक्तिसंयुतः । तुष्टावाथर्ववेदोक्तोपनिषद्भिर्महायशाः ॥ 35॥ ततो गणपतिः प्रीत्या मोहयामास मायया । शिवं सशक्तिकं तत्र पुत्रभावप्रकाशनात् ॥ 36॥ ततस्तस्य स संस्कारान् कारयामास वै द्विजैः । शिवश्च जातकर्मादीन् हर्षयुक्तेन चेतसा ॥ 37॥ ततो लक्ष्मीसुता पुष्टिस्तपसा च बभूव ह । तां ददौ स गणेशाय विष्णुः परमहर्षितः ॥ 38॥ एकदा तत्र संयातो ग्रहोत्तमशनैश्चरः । दर्शनार्थं गणेशस्य सस्त्रीकस्य महामतिः ॥ 39॥ प्रणनाम स सस्त्रीकं गणेशं दैत्यनायक । जगाद भक्तिसंयुक्तो वचनं सर्वसन्निधौ ॥ 40॥ धन्यं मे जन्म विद्या च तपो विद्यादिकं महत् । येन ते दर्शनं प्राप्तं सस्त्रीकस्य गजानन ॥ 41॥ त्वं साक्षाद्योगरूपश्च पुष्टिः पोषणकारिणी । विश्वम्भरा महाशक्तिस्तस्माद्वां वै नमो नमः ॥ 42॥ (##Page ## खं\. 2 a\. 64 पान 134) एतस्मिन्नन्तरे तत्र शक्तिः स्वयमुपागता । प्रणतं रविपुत्रं तमुवाच प्रेमनिर्भरा ॥ 43॥ पश्य पश्य ग्रहश्रेष्ठ सम्यक् सर्वत्र भावतः । ततस्तां स शनिर्देवीमवोचद् दुःखितो भृशम् ॥ 44॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते शनिसमागमो नाम त्रिषष्टितमोऽध्यायः ॥ 2\.63 \section{2\.64 विष्णुदौत्यवर्णनं नाम चतुःषष्टितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ प्रल्हाद उवाच । किमर्थं दुःखितो देवः शनिस्तत्र बभूव ह । तन्मे त्वं सकलं ब्रूहि रविपुत्रस्य चेष्टितम् ॥ 1॥ गृत्समद उवाच । शृणु तत्रैव सञ्जातं वृत्तान्तं साधुसत्तम । तेन ते सर्वसन्देहो नाशं यास्यति निश्चितम् ॥ 2॥ शनिरुवाच । शृणु शक्ते महामाये एकदाऽहं गृहे स्थितः । सूर्यपूजनसंशीलो ध्याननिष्ठोऽभवं पुरा ॥ 3॥ निशि तत्र समायाता पत्नी मे वेषधारिणी । भूषणैर्भूषिता सर्वैर्मां जगाद सुविह्वला ॥ 4॥ ऋतुदानमिदानीं त्वं मह्यं देह्येव भानुज । पश्य मां सर्वशृङ्गारयुक्तां भर्तर्नमोऽस्तु ते ॥ 5॥ अहं ध्यानसमायुक्तो नाऽपश्यं च हि तां प्रियाम् । द्विमुहूर्ते गते सा मां शशाप क्रोधसंयुता ॥ 6॥ यदि मां पश्यसि न च भर्तस्त्वं विफलं ऋतुम् । करोषि तेन दृष्टं यत्त्वया नष्टं भविष्यति ॥ 7॥ एवमुक्त्वा गता सा वै तदहादहमञ्जसा । न पश्यामि कदा कुत्र जगदम्ब यथायथम् ॥ 8॥ तस्य तद्वचनं श्रुत्वा जगदम्बा तमब्रवीत् । पश्य त्वं ग्रह वै ढुण्ढिं तेन सर्वं शुभं भवेत् ॥ 9॥ एवमुक्तः शनिस्तत्र गणेशानमलोकयत् । सर्वाङ्गैः शोभमानं वै सस्त्रीकं साधुसत्तम ॥ 10॥ ततस्तस्य गणेशस्य मस्तकं सहसा गतम् । अन्तर्धानं च तद् दृष्ट्वा हाहाकारो बभूव ह ॥ 11॥ मुहूर्ते प्रगते तत्र पुनस्तं देवविप्रपाः । अपश्यन् शिरसा युक्तं सर्वावयवसुन्दरम् ॥ 12॥ ततो हर्षयुताः सर्वे तुष्टुवुस्तं गजाननम् । शनिः प्रणतभावेन तुष्टाव गणनायकम् ॥ 13॥ शनिरुवाच । नमस्ते गणनाथाय पुष्टिकान्ताय ते नमः । विश्वम्भराय सर्वादिपूज्याय तु नमो नमः ॥ 14॥ सर्वेषां मातृरूपेण स्थितेयं पुष्टिकारिका । पिता त्वं पुष्टिदाता च सत्तारूपेण संस्थितः ॥ 15॥ क्षमस्वैतं चापराधं मदीयं गणनायक । पुत्रोऽहं ते महाभाग प्रार्थये द्विरदानन ॥ 16॥ किं स्तौमि त्वां च हेरम्ब योगरूपं सनातनम् । वेदाद्यैर्योगिभिः स्तोतुं शक्यते न नमाम्यहम् ॥ 17॥ तथापि बुद्धिप्रामाण्यात् स्तुवन्ति त्वां महेश्वराः । अतोऽहं त्वां महाराज स्तौमि भक्तिसमन्वितः ॥ 18॥ नमस्ते बुद्धिकान्ताय सिद्धिनाथ नमोऽस्तु ते । ब्रह्मणां पतये तुभ्यं हेरम्बाय नमो नमः ॥ 19॥ (##Page ## खं\. 2 a\. 64 पान 135) सगुणत्वे सरूपाय नैर्गुण्ये गजरूपिणे । तयोर्योगे च योगाय शान्तिरूपाय ते नमः ॥ 20॥ पुन्नामनरकात्त्राता पुत्रस्तेन प्रकीर्तितः । शिवपुत्राय वै तुभ्यं गणेशाय नमो नमः ॥ 21॥ सिद्धिर्माया च वामाङ्गे मायिके दक्षिण च धीः । तयोरभेदयोगे त्वमेकदन्ताय ते नमः ॥ 22॥ एवमुक्त्वा प्रहर्षेण सरोमाञ्चो बभूव ह । प्रणनाम स साष्टाङ्गं भक्तिभावेन सम्प्लुतः ॥ 23॥ तमुत्थाप्य गणाधीशो जगाद स शनैश्चरम् । वरं वरय दास्यामि यस्ते चित्ते प्रवर्तते ॥ 24॥ त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् । यः पठिष्यति यो मर्त्यः शृणुयात् सर्वदं भवेत् ॥ 25॥ ततस्तं गणनाथं स उवाच रविनन्दनः । भक्तिं देहि त्वदीयां मे शापान् मोचय मां प्रभो ॥ 26॥ ततस्तं गणराजश्च स जगादासुरेश्वर । भक्तिर्मदीया भविता दृढा सौरे न संशयः ॥ 27॥ क्रूरदृष्ट्या च यं कञ्चित् पश्यसि त्वं शनैश्चर । स एव नाशमायातु निःशापो भव सर्वदा ॥ 28॥ ततो विष्णुं जगामाऽसौ तं प्रणम्य च भानुजः । उवाच देहि मे नाथ गणेशोपासनां शुभाम् ॥ 29॥ ततस्तेन समाख्यातं कवचादिकमुत्तमम् । गीतासारं ददौ तस्मा एकाक्षरमनुं प्रभोः ॥ 30॥ ततस्तं प्रययौ गेहे प्रणम्य स शनैश्चरः । योगं च साधयामास गाणपत्यो बभूव ह ॥ 31॥ ततः कियति काले च गते शङ्करमब्रवीत् । गणेशो भावयुक्तं यद्वचनं भक्तवत्सलः ॥ 32॥ किं तात देवदेवेशैर्मुनिभिश्च सदाशिव । वनवासं करोषि त्वं वद कारणमत्र माम् ॥ 33॥ जगाद शङ्करो हृष्टस्ततस्तं भक्तिभावितः । जगत् सर्वं दुर्मतिनाऽसुरेशेन पराजितम् ॥ 34॥ ब्रह्माण्डाधिपतिः सोऽपि प्रजातो वरदानतः । अस्माकं सकलैश्वर्यं हृत्वा श्रेष्ठोऽभवत् स्वयम् ॥ 35॥ गृत्समद उवाच । शिवस्य वचनं श्रुत्वा क्रोधयुक्तो बभूव ह । गजाननो जगादेदं वचनं हितकारकम् ॥ 36॥ गणेश उवाच । मयि ते पुत्रतां याते दुर्लभं किं च ते भवेत् । हनिष्यामि महादैत्यं पश्य मे पौरुषं शिव ॥ 37॥ एवमुक्त्वा महादेवं सन्नद्धः स गजाननः । मूषकारूढको भूत्वा त्वगमद्दैत्यनायकम् ॥ 38॥ तमनु प्रययुर्देवा मुनयो भक्तितत्पराः । नगरप्रान्तभागे च स गत्वा संस्थितोऽभवत् ॥ 39॥ दूतं सम्प्रेषयामास विष्णुं देववरं ततः । स गत्वा दुर्मतिं दुष्टमबोधीद्युक्तिभिश्च तम् ॥ 40॥ विष्णुरुवाच । स्वानन्दवासकारी यो गणेशो ब्रह्मनायकः । शिवेन तपसा सोऽपि याचितः पुत्रकाम्यया ॥ 41॥ स एव पुत्रतां प्राप्तः पुष्टीशो यः समागतः । त्वां बोधितुं च मां सोऽपि प्रेषयामास दुर्मते ॥ 42॥ देवानां द्वेषमुत्सृज्य वस पातालमण्डले । स्वस्वधर्मरता लोका भवन्तु विगतज्वराः ॥ 43॥ एवमुक्तो महादैत्यस्तमुवाच जनार्दनम् । दूत्येन त्वं समायातो नो चेद्धन्मि प्रभावतः ॥ 44॥ कः स्वानन्दपतिः सोऽपि देवपक्षधरोऽभवत् । (##Page ## खं\. 2 a\. 65 पान 136) तं हनिष्यामि वेगेन द्रक्षसि त्वं गजाननम् ॥ 45॥ ततो विष्णुः समायातो गणेशं तस्य दुर्मतेः । वृत्तान्तमवदत्तीव्रं श्रुत्वा चुक्रोध विघ्नपः ॥ 46॥ बभूव मूषकारूढो तं हन्तुं शस्त्रधारकः । देवाः सर्वे च सन्नद्धा बभूवुरसुरेश्वर ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते विष्णुदौत्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥ 2\.64 \section{2\.65 द्रव्यप्रयत्नो नाम पञ्चषष्टितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद वाच । ततः स दैत्यराजोऽपि स्वसेनासंवृतो ययौ । रथारूढो महातेजाः शस्त्रास्त्रैः संयुतो बभौ ॥ 1॥ दुर्मतिर्गणपं दृष्ट्वा चुकोपाऽतितरां खलः । आज्ञापयत् स्वसेनां वै देवानां कदनाय च ॥ 2॥ ततो दैत्याश्च देवास्ते युयुधुश्चातिदारुणम् । असम्बद्धं महाक्रोधा जग्मुः सप्त च वासराः ॥ 3॥ देवसेना ततो भग्ना पलायत दिशो दश । भयभीता ततः क्रोधाद्युयुधे शङ्करो भृशम् ॥ 4॥ ततो दुर्मतिना तत्र कृतं युद्धं महाद्भुतम् । मूर्च्छिताः पतिताः केचिद्देवेशाः खण्डिताः शरैः ॥ 5॥ शम्भुं विष्णुं च देवेन्द्रं सर्वानन्यान् सुमूर्च्छितान् । तान् दृष्ट्वा गणराजस्तु क्रोधयुक्तो बभूव ह ॥ 6॥ मूषकारुढ एवाऽसौ सङ्ग्रामाय समाययौ । तं दृष्ट्वा दुर्मतिः प्राह क्रोधारुणविलोचनः ॥ 7॥ दुर्मतिरुवाच । किमर्थं मूर्खभावेन युद्धाय समुपागतः । बाणेनैकेन हन्मि त्वां पश्य मे पौरुषं खल ॥ 8॥ ब्रह्माण्डं निर्जितं येन तेन युद्धं करिष्यसि । अज्ञानेनावृतो नूनं गच्छ त्वां नैव हन्म्यहम् ॥ 9॥ एवं वदन्तमुग्रं तं दैत्येशं दुर्मतिं प्रभुः । जगाद हास्यसंयुक्तः पतिः पुष्टेः प्रतापवान् ॥ 10॥ पुष्टिपतिरुवाच । मा गर्वं कुरु दैत्येश दुर्मते शृणु मे वचः । त्वां हनिष्यामि नूनं च पश्य मे पौरुषं महत् ॥ 11॥ इत्युक्तवन्तमप्येनं दुर्मतिः सहसा ययौ । दन्तं धृत्वा गणेशस्याकर्षयत् क्रोधसंयुतः ॥ 12॥ महाबलेन दैत्येन वामदन्तः प्रपातितः । भक्त्त्वा स धरणी पृष्ठे तं दन्तं गणपोऽग्रहीत् ॥ 13॥ दन्तेन शिरसि प्रोतो दुर्मतिः स ममार ह । ततः पुष्टिपतिर्देवान् सावधानांश्चकार ह ॥ 14॥ ततो दैत्यगणाः सर्वे पलायन्त दिशो दश । पातालं जग्मुरत्यन्तं भयभीताः समन्ततः ॥ 15॥ ततो देवेश्वरास्तत्र मुनयो हर्षसंयुताः । अपूजयंस्तथा पुष्टिपतिं ते तुष्टुवुः पुनः ॥ 16॥ देवर्षय ऊचुः । जय देव गणाधीश जय विघ्नहराव्यय । जय पुष्टिपते ढुण्ढे जय सर्वेश सत्तम ॥ 17॥ जयानन्त गुणाधार जय सिद्धिप्रद प्रभो । जय योगेन योगात्मन् जय शान्तिप्रदायक ॥ 18॥ जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियङ्कर । जय स्वानन्दपस्थायिन् जय वेदविदांवर ॥ 19॥ (##Page ## खं\. 2 a\. 65 पान 137) जय वेदान्तवादज्ञ जय वेदान्तकारण । जय बुद्धिधर प्राज्ञ जय सर्वामरप्रिय ॥ 20॥ जय मायामये खेलिन् जयाव्यक्त गजानन । जय लम्बोदरः साक्षिन् जय दुर्मतिनाशन ॥ 21॥ जयैकदन्तहस्तस्त्वं जयैकरदधारक । जय योगिहृदिस्थ त्वं जय ब्राह्मणपूजित ॥ 22॥ जय कर्म तपोरूप जय ज्ञानप्रदायक । जयामेय महाभाग जय पूर्णमनोरथ ॥ 23॥ जयानन्द गणेशान जय पाशाङ्कुशप्रिय । जय पर्शुधर त्वं वै जय पावनकारक ॥ 24॥ जय भक्ताभयाध्यक्ष जय भक्तमहाप्रिय । जय भक्तेश विघ्नेश जय नाथ महोदर ॥ 25॥ नमो नमस्ते गणनायकाय नमो नमस्ते सकलात्मकाय । नमो नमस्ते भवमोचनाय नमो नमस्तेऽतिसुखप्रदाय ॥ 26॥ इति स्तुत्वा गणाधीशं प्रणेमुस्तं महामते । उत्थाय ननृतुः सर्वे हर्षयुक्ताः सुरर्षयः ॥ 27॥ तेषां महोत्सवं दृष्ट्वा तान् जगाद महाप्रभुः । प्रसन्नात्मा पुष्टिपतिर्भक्तान् भक्तप्रियङ्करः ॥ 28॥ पुष्टिपतिरुवाच । भवत्कृतमिदं स्तोत्रं यः पठिष्यति नित्यशः । श्रोष्यते सकलं तस्य जयरूपं भविष्यति ॥ 29॥ पठनाच्छ्रवणादस्य सर्वं जयति मानवः । अन्ते मदीयसायुज्यं प्राप्नोत्यत्र न संशयः ॥ 30॥ एवमुक्त्वान्तर्दधेऽसौ पतिः पुष्टेर्गणेश्वरः । देवाश्च मुनयः सर्वे विस्मिता अभवंस्तदा ॥ 31॥ स्वे स्वे पदे च ते जग्मुर्यथा सुखरताः पुरा । तथा पुनःस्वलोकस्था मोदन्ते स्म च तत्पराः ॥ 32॥ स्वाचारं मुनयश्चक्रुर्वर्णाश्रमरता जनाः । बभूवुरभजंस्तं ते स्वधर्मेण गजाननम् ॥ 33॥ शिवश्च शक्तिसंयुक्तस्तमेव हृदये स्थितम् । अभजत् भावयुक्तश्च गाणपत्यः प्रतापवान् ॥ 34॥ मूर्तिं चक्रुर्गणेशस्य स्थापयामासुरादरात् । वैशाखपूर्णिमायां चाभवत्तत्र महोत्सवः ॥ 35॥ तत्र सिद्धिरनुप्राप्ता शिवेन ननु मानद । चक्रुः सिद्धाश्रमं नाम्ना क्षेत्रं देवर्षयः परम् ॥ 36॥ तत्रैव सिद्धिमापन्ना देवा ब्रह्मर्षयः पुरा । सनकाद्या महात्मानो गाणेशास्तेऽभवंस्ततः ॥ 37॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । अगस्त्यस्य च संवादयुक्तं च ब्रह्मणः पुरा ॥ 38॥ एकदा वनगो भूत्वाऽगस्त्यस्तपसि संस्थितः । लोपामुद्रा च सेवायां रता पत्नी तथाऽभवत् ॥ 39॥ राजपुत्री महाभागा पातिव्रत्यपरायणा । सुकुमाराऽभवत्तत्र कर्षिता सेवनोत्सुका ॥ 40॥ घर्मेण सकलं व्याप्तं वपुस्तस्या रजोयुतम् । शिरो जटायुतं वीक्ष्य तुतोष मुनिसत्तमः ॥ 41॥ तामुवाच वरं ब्रूहि दास्येऽहं भावयन्त्रितः । सोवाच राजभोगेन युक्तं देहि मुने ऋतुम् ॥ 42॥ ततः स राजभोगार्थं द्रव्येप्सुश्च समागतः । राजानं याचनार्थाय सार्वभौमं ययाच वै ॥ 43॥ दिलीपस्तमुवाचाथ कियन्मानं धनं वद । दास्यामि भावसंयुक्तस्तुभ्यं तत्तापसोत्तम ॥ 44॥ राज्ञो वचनमाकर्ण्योवाच तं मुनिसत्तमः । व्ययादुर्वरितं यन् मे धनं देहि सुपुष्कलम् ॥ 45॥ (##Page ## खं\. 2 a\. 65 पान 138) ततो दिलीपो राजा तं जगाद व्ययमानकम् । द्रव्यं मेऽस्ति महाभाग तस्मात् सङ्ख्यां वदस्व भो ॥ 46॥ जगाद मुनिशार्दूलः ततस्तं विस्मयान्वितः । न ग्रहीष्यामि ते द्रव्यं दरिद्रस्य न संशयः ॥ 47॥ मया द्रव्यं त्वदीयं वै गृहीतं चेन्नराधिप । तदा सर्वे जना राजन् भवन्ति च निपीडिताः ॥ 48॥ अतस्त्वं राजभिर्युक्तश्चल शीघ्रं नराधिप । मया सार्धं महद् द्रव्यं यत्र वै सञ्चितं भवेत् ॥ 49॥ ततो राजा च वृत्तान्तं कथयामास तं मुनिम् । वातापिर्दैत्यपोऽगस्त्यद्रव्ययुक्तो भवत्यपि ॥ 50॥ देवैरवध्यतां प्राप्य हन्ति विप्रांश्च नित्यशः । पशुं कृत्वाऽनुजं दुष्ट इल्वलं श्राद्धकर्मणि ॥ 51॥ देवानां निधनार्थाय कर्ममूलनिकृन्तनः । अखिलं ब्राह्मणाधारं कर्म तेन हिनस्ति तत् ॥ 52॥ इल्वलश्चाऽपि योगीन्द्र वरयुक्तप्रभावतः । गत्वोदरे कामरूपो वाताप्याहूत एव सः ॥ 53॥ तदा तेषां नखेनैव स्फोटयित्वा महोदरम् । निर्गत्य पूर्ववद्देहसंयुक्तो भवतीत्यहो ॥ 54॥ अतस्त्वं गच्छ योगीन्द्र तं हत्वा द्रव्यसञ्चयम् । गृहाणास्माभिरत्यन्तं वातापिं भ्रातृसंयुतम् ॥ 55॥ दिलीपस्य वचः श्रुत्वा हर्षयुक्तो महामुनिः । राजभिर्ब्राह्मणैर्युक्तस्तत्र गन्तुं मनो दधे ॥ 56॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पुष्टिपत्युपाख्याने अगस्त्यस्य द्रव्यप्रयत्नो नाम पञ्चषष्टितमोऽध्यायः ॥ 2\.65 \section{2\.66 कृष्णराधाशापवर्णनं नाम षट्षष्टितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । अगस्त्यो राजभिर्युक्तो ब्राह्मणैश्च समन्वितः । वातापेः सुस्थलं रम्यं ययौ क्रोधसमन्वितः ॥ 1॥ तमागतं स विज्ञाय वातापिर्हर्षितो ययौ । प्रणम्य प्रत्युवाचेदं वचनं विनयान्वितः ॥ 2॥ वातापिरुवाच । स्वामिंस्ते स्वागतं मेऽद्य भाग्यं सुफलितं महत् । ब्राह्मणइ राजभिः सार्धं prapashyAmI.aha तापसम् ॥ 3॥ श्राद्धं मे भगवन्नद्य पितुरत्र समागतम् । निमन्त्रयाम्यहं सर्वैस्त्वां महाभाग वै सह ॥ 4॥ जगाद तं तथेत्येव दैत्यः संहर्षितोऽभवत् । इल्वलं पशुभावस्थं कृत्वा सञ्छिद्य दैत्यपः ॥ 5॥ पपाच विधिवन्मांसं ब्राह्मणार्थं विधानवित् । ततोऽगस्त्यं समायातं भोजनार्थं सहानुगम् ॥ 6॥ विधिवत् पूजयित्वा तं स्थापयामास चासने । तेनाङ्गुष्ठेन भूमिः सा पीडिता मुनिना कृतः ॥ 7॥ गर्तस्तत्र च सर्वान्नं पूरितं दैत्यदेहजम् । तज्ज्ञात्वा विस्मितो दैत्यो न किञ्चित्तमुवाच ह ॥ 8॥ अन्यान् सर्वान् सुभोज्येन भोजयामास चान्धसा । अगस्त्यः सकलं भुक्त्वा चान्नमिल्वलजं महत् ॥ 9॥ मन्त्रेण वैदिकेनाऽसौ मन्त्रयामास चोदरम् । (##Page ## खं\. 2 a\. 66 पान 139) तस्य मन्त्रप्रभावेण दैत्यः सञ्जीर्णतां गतः ॥ 10॥ अपानवायुरत्युग्रो निःसृतो धूलिमुद्वहन् । तेन नादेन सर्वे ते विस्मिताः प्रबभूविरे ॥ 11॥ ततो मुनिः समुत्तस्थौ मुखप्रक्षालनाय च । क्षालयित्वा स हस्तादि संस्थितः स महाधने ॥ 12॥ ततो वातापिना भ्रातैहीत्याहूतोऽभवत्तदा । उवाच मुनिशार्दूलस्ततस्तं दैत्यपुङ्गवम् ॥ 13॥ स मृतो मे च मन्त्रेण सञ्जीर्णो jaThara.adhunA । अधुना त्वां हनिष्यामि दुष्ट ब्राह्मणहिंसकम् ॥ 14॥ पलायत स तच्छ्रुत्वा वातापिर्भयसङ्कुलः । ततः सराजका विप्राः स्थापिता मुनिनाऽमुना ॥ 15॥ तत्रैव स्वयमेनं तमगमत् दैत्यनायकम् । अगस्त्यः पृष्ठगं दृष्ट्वा समुद्रं शरणं ययौ ॥ 16॥ वातापिस्तेन दैत्येन्द्रः स्थापितः स्वजलेऽभवत् । ततस्तं जलाधिं विप्र उवाच क्रोधसंयुतः ॥ 17॥ देहि दैत्यं समुद्र त्वं नोचेच्छापं ददाम्यहम् । ततोऽगस्त्यं समुद्रश्च जगाद भयसङ्कुलः ॥ 18॥ स्वभावो मे महाभाग अतो नाऽहं ददामि तम् । दैत्या देवभयाद्विप्र शरणं मामुपागताः ॥ 19॥ अन्ये पर्वतभूपाश्च न दत्तास्ते मया मुने । अतस्त्वां प्रार्थयामीह कृपां कुरु दयानिधे ॥ 20॥ त्यक्त्वा दैत्यं मुनिश्रेष्ठ गच्छ त्वं प्रणमाम्यहम् । क्षुभितोऽभूत्ततोऽगस्त्यो गर्विष्ठोऽयं महोदधिः ॥ 21॥ मदमस्य हरिष्यामि तादृशं न ददर्श ह । ततो मुनिर्विधातारं शरणं वै जगाम ह ॥ 22॥ प्रणम्य लोकनाथं तं पप्रच्छ च जगद्गुरुम् ॥ 23॥ अगस्त्य उवाच । स्वामिन् समुद्रसम्मग्नो वातापिर्द्विजहिंसकः । तदर्थं जलधिं नाथ शोषयामि मदान्वितम् ॥ 24॥ तत्रोपायं वद ब्रह्मन् तं करिष्यामि यत्नतः । त्वं सर्वज्ञश्च सर्वेषां पितामह विशेषतः ॥ 25॥ एवं तस्य वचः श्रुत्वा तं जगाद महामुनिम् । अगस्त्यं लोकनाथस्तु हर्षयुक्तेन चेतसा ॥ 26॥ ब्रह्मोवाच । शृणु पुत्र महाभाग गर्विष्ठोऽयं महोदधिः । अधर्मचारिणो दैत्या रक्षितास्तेन निश्चितम् ॥ 27॥ वातापिरधुनाऽरक्ष्यः सत्कृतस्तेन पुत्रक । अतस्तच्छोषणार्थाय गणपं शरणं व्रज ॥ 28॥ तस्य तद्वचनं श्रुत्वा जगाद स पितामहम् । कथं त्यक्त्वा विधे देवान् गणेशानं प्रशंससि ॥ 29॥ ततस्तं मुनिमुख्यं स ब्रह्मोवाच प्रजापतिः । शृणु पुत्र महाभाग कथां पापप्रणाशिनीम् ॥ 30॥ विघ्नकर्ता च तद्धर्ता गणेशोऽयं न संशयः । तेन विघ्नेश्वरो नाम्ना वर्तते सर्वमण्डले ॥ 31॥ विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गणेश्वरः । सर्वसत्ताधरः पूर्णस्तस्मात्तं कथयाम्यहम् ॥ 32॥ अन्यच्च शृणु पुत्र त्वं विनायक इति श्रुतिः । नायकैः सेव्यते सर्वैः स्वस्वकार्यार्थमादरात् ॥ 33॥ नायकैर्वर्जितः साक्षात्तेन स्वाधीनतां गतः । संसृष्टं सकलं विश्वं कलांशेन महामुने ॥ 34॥ स्वस्वाधिकारसंयुक्ता कलांशजविभूतयः । समुद्रस्तासु तं पुत्र चालितुं न क्षमा वयम् ॥ 35॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । श्रवणात् संशयस्ते च नाशमेष्यति निश्चितम् ॥ 36॥ गोलोके राधया युक्तः कृष्णो गोलोकवासिभिः । उवास तत्र देवेशः सर्ववन्द्यः प्रतापवान् ॥ 37॥ सर्वेषां मदहन्ता स जातः स्वस्यैव तेजसा । अस्माकं पालको भूत्वा विघ्नहीनः स्वभावतः ॥ 38॥ तथा राधाऽपि देवीनां मदस्य हरणं बलात् । कृत्वा वन्द्या स्वयं भूत्वोवास विघ्नविवर्जिता ॥ 39॥ त्रिपुरादिभिरुग्रैश्च परस्परविरोधतः । विघ्नयुक्ताः शिवाद्यास्ते शरणं त्वगमन् परम् ॥ 40॥ अन्याशरणकृष्णस्य हृदि गर्वः समागतः । सततं मदयुक्तः स बभूव परमाद्भुतः ॥ 41॥ अहं ब्रह्मेति यत् प्रोक्तं तदेवाऽहं न संशयः । मदाधारमिदं सर्वं तस्मान्नान्योऽस्ति मत्परः ॥ 42॥ मदनुग्रहमात्रेण देवाः शम्भुपुरोगमाः । शक्ताः स्वव्यवहारेषु तस्मान्नान्योऽस्ति मत्परः ॥ 43॥ एवं मनसि गर्वेण मदेन च समाकुलः । मदयुक्ता तथा राधा बभूव मुनिसत्तम ॥ 44॥ ततो विघ्नकरो विघ्नं चकार परमाद्भुतम् । स्वभक्तिभावदानार्थं शान्तियोगार्थमादरात् ॥ 45॥ विररामैकदा युक्तो राधया वनमण्डले । रतिक्रीडासमायुक्तो बभूवे कामसंयुतः ॥ 46॥ तत्रैका नायिका तस्य प्रीतिदा विरजाऽभवत् । तया संस्मरणं सद्यः कृतं कृष्णस्य तत्क्षणे ॥ 47॥ अधः स्थितां परित्यज्य राधां कृष्णो ययौ मुने । विरजां स तया सार्धं क्रीडासक्तो बभूव ह ॥ 48॥ ततः सङ्कुपिता राधा रतिभङ्गेन मानद । जगाद याः समीपस्था गोपिका वचनं तदा ॥ 49॥ कुत्र दृष्टो महामानी कृष्णः स्त्रीलम्पटाग्रणीः । तं मां वदत वै देव्यस्त्यजामि मनसा पतिम् ॥ 50॥ ततस्तां गोपिका काचिदुवाच विनयान्विता । विरजाया मया राधे दृष्ट आश्रमसन्निधौ ॥ 51॥ ततः सा क्रोधताम्राक्षी रथोपरि ययौ स्थिता । विरजाश्रमसान्निध्यं गोपीभिः संवृता मुने ॥ 52॥ तामागतां समाज्ञाय कृष्णश्चान्तर्दधे भयात् । विरजा जलरूपा सा जाता भयसमन्विता ॥ 53॥ तया न दृष्टः सस्त्रीको देवेशस्तत्र राधया । पुनः स्वमन्दिरे गत्वाऽतिष्ठच्च क्रोधसंयुता ॥ 54॥ ततः स प्रकटः कृष्णो बभूव ह चकार ताम् । स्त्रीरूपां जलभावस्थां चिक्रीड भृशहर्षितः ॥ 55॥ सन्तोषेण समायुक्तां कृत्वा स विरजां ययौ । राधां द्वारसमीपे चागतं वीक्ष्य जगाद सा ॥ 56॥ राधोवाच । किमर्थं लम्पटोऽत्यन्तमागतोऽसि ममान्तिकम् । गच्छ तां विरजां देव कदा न त्वां स्पृशाम्यहम् ॥ 57॥ मदीयसत्तया लोको रचितोऽयं मया पुरा । त्यक्त्वा लोकं मदीयं वै गच्छ त्वं यत्र ते रुचिः ॥ 58॥ इत्यादिविविधैर्वाक्यैः पतिं निर्भत्स्य राधिका । शशाप क्रोधसंयुक्ता मृत्युलोके पतेति तम् ॥ 59॥ ततः शप्तं च तं ज्ञात्वा श्रीदामा गोपनायकः । (##Page ## खं\. 2 a\. 17 पान 141) न्यभर्त्सयत् स तां क्रुद्धः कृष्णमित्रं प्रतापवान् ॥ 60॥ तमतिक्रोधसंयुक्ता राधिका ह्यसुरो भव । शशाप सा मुनिश्रेष्ठ सोऽपि क्रोधयुतोऽभवत् ॥ 61॥ राधां शशाप मर्त्येषु भव नारी त्वमञ्जसा । शतवर्षाणि कृष्णस्य वियोगेन समन्विता ॥ 62॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते कृष्णराधाशापवर्णनं नाम षट्षष्टितमोऽध्यायः ॥ 2\.66 \section{2\.67 राधाकृष्णगोलोकप्राप्तिवर्णनं नाम सप्तषष्टितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । एवं परस्परं शप्त्वा खेदयुक्ता बभूविरे । गतगर्वाश्च सर्वे ते विचारं चक्रुरादरात् ॥ 1॥ अहं गोलोकराजोऽहं सर्वाधीशो न संशयः । इयं प्रकृतिरूपा मे कृतौ केनापराधिनौ ॥ 2॥ कृष्णोऽहं सर्वदेवेश अपि मां विघ्न उत्थितः । अतो वै विघ्नराजः स गणेशः कुरुतेऽखिलम् ॥ 3॥ हिताहितं न सन्देहस्तदाधारमिदं जगत् । सस्त्रीकः शरणं यामि ब्रह्माकारमतश्च तम् ॥ 4॥ एवं विचार्य देवेशः सस्त्रीको मित्रसंयुतः । पपात भगवान् कृष्णो मृत्युलोके महामुने ॥ 5॥ मथुरायां च देवक्यां वसुदेवात् समुद्भवः । कृष्णो यादववंशे वै तेषां स सुखदोऽभवत् ॥ 6॥ वृषभानुसुता जाता राधा सा गोकुले मुने । शङ्खचूडो बभूवाऽथ श्रीदामाऽसुरसत्तमः ॥ 7॥ ततश्च गोकुलं कृष्णः कंसस्यैव भयाद्ययौ । तत्र राधासमायुक्तो बभूव स जनार्दनः ॥ 8॥ ततो विघ्नेशमत्यन्तं भेजतुस्तौ स्वभावतः । षोडशाक्षरमन्त्रेण परे तपसि संस्थितौ ॥ 9॥ पुरश्चरणमेकं तौ चक्रतुः परमादरात् । बभूवतुस्ततो ध्यानसमायुक्तौ निरन्तरम् ॥ 10॥ तपस्त्यक्त्वा तस्य हृदि ध्यानयुक्तौ विशेषतः । तपसोऽधिकमुग्रं वै ध्यानं शास्त्रेषु सम्मतम् ॥ 11॥ संवत्सरान् स तत्रैव कृष्णश्चैकादश स्थितः । ततश्च मथुरायां स जगामाक्रूरसंयुतः ॥ 12॥ शतवर्षं वियोगेन राधाकृष्णौ बभूवतुः । युक्तौ परमदुःखार्तौ ध्यायन्तौ गणनायकम् ॥ 13॥ ततस्तयोश्च सम्प्राप्तो योगः शान्तिप्रदायकः । तेन सन्तोषमापन्नौ गाणपत्यौ बभूवतुः ॥ 14॥ गते वर्षशते विप्र जग्मतुस्तौ सहानुगौ । वैशाखपूर्णिमायां वै मुने बदरिकाश्रमम् ॥ 15॥ तत्र शम्भुमुखा देवाः सस्त्रीकाश्च समागताः । यात्रार्थं गणनाथस्य मुनयश्च ययुर्मुदा ॥ 16॥ शेषादयो महानागा राजानश्च विशेषतः । त्रिलोकस्था जनाः सर्वे जग्मुस्तत्र महामुने ॥ 17॥ योगिनः कपिलाद्याश्च तत्राऽहं सङ्गतो मुने । सर्वैर्महोत्सवस्तत्र वार्षिकः क्रियते सदा ॥ 18॥ ततस्तं पूजयित्वा ते सर्वे चोपोषणान्विताः । स्थिताश्चक्रुः प्रतिपदि पारणं ते महामुने ॥ 19॥ तत्र राधा च कृष्णश्च मिलितौ गणपं निशि । (##Page ## खं\. 2 a\. 57 पान 142) ध्यायन्तौ भावसंयुक्तौ जेपतुर्मन्त्रमुत्तमम् ॥ 20॥ ततस्तयोर्गणेशानो दर्शयामास चोत्तमम् । रूपं चतुर्भुजं साक्षाद्गजवक्त्रादिचिह्नितम् ॥ 21॥ तं दृष्ट्वा सहसोत्थाय नेमतुश्चरणाम्बुजे । सरोमाञ्चौ तुष्टुवतुः साश्रुनेत्रौ गणेश्वरम् ॥ 22॥ राधाकृष्णावूचतुः । नमस्तुभ्यं पुष्टिपते नमः शङ्करसूनवे । ब्रह्मभूताय देवाय सर्वसिद्धिप्रदाय ते ॥ 23॥ स्वानन्दवासिने तुभ्यं ब्रह्मपुत्राय ते नमः । सिद्धिबुद्धिपते ते वै गणेशाय नमो नमः ॥ 24॥ हेरम्बाय नमस्तुभ्यं नमो योगमयाय च । सर्वादये च सर्वेश सर्वज्ञाय नमो नमः ॥ 25॥ निगुर्णाय नमस्तुभ्यं सगुणाय नमो नमः । गजाननाय वै तुभ्यमभेदाय तयोर्नमः ॥ 26॥ शान्तिरूपाय शान्ताय शान्तिदाय महोदर । मूषकश्रेष्ठयानाय गाणपत्यप्रियाय ते ॥ 27॥ अनन्तानन्तरूपाय भक्तसंरक्षकाय च । भक्तिप्रियाय देवाय भक्त्यधीनाय ते नमः ॥ 28॥ चतुर्बाहुधरायैव नागयज्ञोपवीतिने । शूर्पकर्णाय शूराय परशोर्धर ते नमः ॥ 29॥ विष्णुपुत्राय सर्वेषां पित्रे मात्रे नमो नमः । विनायकाय विप्राणां पुत्राय च नमो नमः ॥ 30॥ सर्वेषां गर्वहन्त्रे च सर्वेभ्यः सुखदाय ते । लम्बोदराय विघ्नेश ब्रह्मनायक ते नमः ॥ 31॥ किं स्तुवस्त्वां गणाधीश यत्र वेदादयः प्रभो । शम्भुः शुकादयश्चैव बभूवुः कुण्ठिताः परम् ॥ 32॥ आवां गर्वयुतौ जातौ ब्रह्माकारौ वृथा प्रभो । तव तत्र च विघ्नेन कृतं गर्वस्य खण्डनम् ॥ 33॥ साधूनां विघ्नदाता त्वं शान्तियोगार्थमञ्जसा । असाधूनां विनाशाय ह्यतस्त्वां प्रणमावहे ॥ 34॥ विघ्नयुक्ततया ढुण्ढे आवाभ्यां योगसेवया । साक्षात्कारकृतस्त्वं वै समीचीनमिदं कृतम् ॥ 35॥ हृदि चिन्तामणिं त्वां च पश्यावः सततं प्रभो । अतः स शुभदो विघ्नः सञ्जातो नौ गजानन ॥ 36॥ अधुना देहि विघ्नेश भक्तिं ते चरणाम्बुजे । दृढां यया च गर्वेण न भवावः समायुतौ ॥ 37॥ इत्युक्त्वा तं ननृततुः प्रणम्यैव मुदान्वितौ । धन्यौ धन्यौ प्रब्रुवन्तौ दर्शनाद्गणपस्य तौ ॥ 38॥ ब्रह्मोवाच । जगाद गणनाथस्तौ ततो वै भक्तिभावितः । दृष्ट्वा ब्रह्मरसाह्लादयुतौ राधाजनार्दनौ ॥ 39॥ पुष्टिपतिरुवाच । भो राधे कृष्ण मे वाक्यं शृणुतं जगदीश्वरौ । मदीयां भक्तिमत्यन्तं संशयो न करिष्यथः ॥ 40॥ सङ्कटे स्मरणेनैव प्रकटः सम्भवाम्यहम् । यं यमिच्छथ आनन्दं सफलः स भविष्यति ॥ 41॥ भवत्कृतमिदं स्तोत्रं पठतां शृण्वतां नृणाम् । सर्वसिद्धिप्रदं पूर्णं भविष्यति सुरेश्वरौ ॥ 42॥ मत्प्रीतिवर्धनं नित्यं वाञ्छितार्थकरं भवेत् । अन्ते स्वानन्ददं कृष्ण भविष्यति न संशयः ॥ 43॥ evamuktvAM.atardadhe.asau गणेशो ब्रह्मनायकः । तौ तं हृदि विशेषेण पश्यन्तौ तस्थतुर्निशि ॥ 44॥ ततः पुनश्च गोलोके गतौ राधाहरी स्वके । बभूवतुरखण्डैश्वर्यसंयुक्तौ महामुने ॥ 45॥ (##Page ## खं\. 2 a\. 68 पान 143) अतस्त्वं मदहीनश्च शरणं गणपं व्रज । अगस्त्य तेन ते वाञ्छां पूरयिष्यति स प्रभुः ॥ 46॥ ब्रह्माण्डं वर्तते तस्याऽऽधारेण मुनिसत्तम । सर्वत्र गणनाथोऽयं क्रीडति स्वेच्छया स्वयम् ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते राधाकृष्णगोलोकप्राप्तिवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥ 2\.67 \section{2\.68 पुष्टिपतिचरितं नामाष्टषष्टितमोऽध्यायः} ॥ श्रीगणेशाय नमः । गृत्समद उवाच । श्रुत्वा कथां महारम्यामगस्त्यस्तमुवाच ह । प्रणयावनतो भूत्वा ब्रह्माणं सर्ववेदिनम् ॥ 1॥ अगस्त्य उवाच । भगवन् सर्वतत्त्वज्ञ कथितं सर्वमञ्जसा । त्वया तेनाहमत्यन्तं सुतुष्टो ब्रह्मवित्तम ॥ 2॥ एतादृशो गणेशोऽयं तस्य ज्ञानं कथं भवेत् । तद्वदस्व दयासिन्धो भवेयं दुःखवर्जितः ॥ 3॥ ततस्तं प्रत्युवाचेदं वचनं स पितामहः । ज्ञानयुक्तं गणेशस्य भक्तिदं परमाद्भुतम् ॥ 4॥ ब्रह्मोवाच । शृणु पुत्र प्रवक्ष्यामि ज्ञानं योगात्मकं महत् । यस्य त्वं गाणपत्यो वै भविष्यसि सुसेवनात् ॥ 5॥ देहदेहिमयं ब्रह्म स्वत उत्थानवाचकम् । जानीहि सर्वभावेन बोधरूपं विशेषतः ॥ 6॥ साङ्ख्यं यद्वदति ब्रह्म परतोत्थानवाचकम् । बोधहीनस्वभावेन लभते स्वसुखस्थितम् ॥ 7॥ तयोरभेदयोगे वै स्वसंवेद्यमतः परम् । जानीहि सर्वसंयोगकारकं योगसेवया ॥ 8॥ पञ्च भेदा मतास्तस्य ताञ्छृणुष्व महामते । जानीहि भेदरूपं यदसत्यं शक्तिवाचकम् ॥ 9॥ सत्यं भानुमयं प्रोक्तमात्माकारेण तत्र तु । जानीहि संस्थितं पुत्र सदा भेदादिवर्जितम् ॥ 10॥ तयोः संयोगकर्ता स विष्णुरानन्दवाचकः । समात्मकं मतं ब्रह्म जानीहि सुखदं परम् ॥ 11॥ त्रयाणां नेति कर्ता च शङ्करः परिकीर्तितः । अव्यक्तं ब्रह्म जानीहि तत् प्रोक्तं मोहवर्जितम् ॥ 12॥ त्रिविधं मोहयुक्तं वै तुरीयं मोहवर्जितम् । तेषां संयोगभावेन स्वानन्दः परिलभ्यते ॥ 13॥ स्वसंवेद्यात् परं ब्रह्म नास्ति संयोगधारकम् । सर्वत्राऽयं निजानन्दः स्वानन्दे सकलो भवेत् ॥ 14॥ अयोगवाचकं ब्रह्म निजानन्दात् परं मतम् । संयोगहीनभावेन लभ्यते नात्र संशयः ॥ 15॥ संयोगायोगयोर्योगे तयोर्नाशे महामुने । स एव योग आख्यातः शान्तिरूपेण लभ्यते ॥ 16॥ स एव गणनाथोऽयं जानीहि ब्रह्मनायकः । गकारश्चैव संयोगो णकारो योग उच्यते ॥ 17॥ तयोः स्वामी स वेदेषु विचारय महामते । तमाराधय यत्नेन ततः सौख्यमवाप्स्यसि ॥ 18॥ अधुना त्वं सुसङ्कष्टयुक्तस्तत्र कुरुष्व भो । चतुर्थीं कृष्णपक्षस्य ध्यात्वा हृदि गजाननम् ॥ 19॥ (##Page ## खं\. 2 a\. 69 पान 144) समुद्रगर्वं त्वं तेन हरिष्यसि महाद्भुतम् । तपोवनं तात गच्छ व्यवसायं करोम्यहम् ॥ 20॥ गृत्समद उवाच । ब्रह्माणं स नमस्कृत्य ययौ स्वकतपोवनम् । षडक्षरेण विघ्नेशं तोषयन् मुनिसत्तमः ॥ 21॥ सदा ध्यानरतो भूत्वा तताप तप उत्तमम् । सङ्कष्टहरणीं प्राप्तां चतुर्थीं स चकार ह ॥ 22॥ त्रिमासे प्रगते तुष्टो गणेशो व्रतसेवया । ध्यानेन तस्य प्रह्लाद तपसा भक्तिभावतः ॥ 23॥ पञ्चम्यां कृष्णपक्षस्य बभूवाकाशवाक् परा । अगस्त्यस्तत्र शुश्राव तां वाणीं सुखदायिनीम् ॥ 24॥ गच्छ त्वं पिब विघ्नेशं स्मृत्वा तं जलधिं मुने । वातापिं जहि तत्रस्थं तपस्तेजःसमन्वितः ॥ 25॥ ततः स हर्षितो भूत्वा गत्वा जलधिसन्निधौ । गणेशं मनसा ध्यात्वा पपौ तं क्रोधसंयुतः ॥ 26॥ शोषयित्वा जलं सर्वं संस्थितो मुनिसत्तमः । तेजसा ज्वालयामास वातापिं विप्रघातिनम् ॥ 27॥ ततो देवगणाः सर्वे तुष्टवुस्तं महामुनिम् । दैत्यांस्तत्र स्थितान् सर्वान् जघ्नुर्देवा उदायुधैः ॥ 28॥ पुनर्गङ्गां समानीयोदधिमापूर्य तज्जलैः । भगीरथेन देवास्ते संस्थिता विगतज्वराः ॥ 29॥ ततोऽगस्त्यः समागम्य वातापिनगरं प्रभुः । राजभिः पुष्कलं द्रव्यं गृहीत्वा स्वस्थलं ययौ ॥ 30॥ लोपामुद्रां महातेजास्तोषयामास यत्नतः । पश्चात्तपसि संस्थोऽसावजपन् मन्त्रमुत्तमम् ॥ 31॥ जित्वा पञ्चविधं चित्तं योगीन्द्रो योगसेवया । ततो महायशाः शान्तिमापेदे गणनायके ॥ 32॥ पुनर्भक्त्या गणेशानं मयूरे तं समागतः । क्षेत्रे तत्रापूजयत् स नित्यं हर्षसमन्वितः ॥ 33॥ एवं पुष्टिपतेश्चैव महिमा ते निरूपितः । सङ्क्षेपेण मया दैत्य शृणु चिन्तामणेः कथाम् ॥ 34॥ इदं पुष्टिपतेश्चित्रं चरितं यः शृणोति वा । पठेच्च सकलं तस्य हस्तगं प्रभवेत् ध्रुवम् ॥ 35॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पुष्टिपतिचरितं नामाष्टषष्टितमोऽध्यायः ॥ 2\.68 \section{2\.69 देवहूतिकर्दमशान्तिप्राप्तिवर्णनं नामैकोनसप्ततितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । स्वायम्भुवो ददौ कन्यां कर्दमाय प्रहर्षितः । देवहूतिं च तस्यां स कपिलः सम्बभूव ह ॥ 1॥ साक्षाद्विष्णुः स्वयं देवस्तपसा कर्दमेन सः । आराधितश्च पुत्रोऽभूत्तत्त्वज्ञानप्रकाशकः ॥ 2॥ तं महोत्सवयुक्तश्चापूजयत् स महामुनिः । ब्रह्मादयः समायाता दर्शनार्थं गृहे मुनेः ॥ 3॥ उपवीतयुतं कृत्वा कर्दमो हर्षनिर्भरः । वेदान् साङ्गान् स्वपुत्राय ह्यध्यापयत यत्नतः ॥ 4॥ स च श्रवणमात्रेण जग्राह गुरुणोदितम् । स्वल्पकालेन सम्पूर्णविद्यायुक्तो बभूव ह ॥ 5॥ (##Page ## खं\. 2 a\. 69 पान 145) ननाम कर्दमः पुत्रमेकदा भक्तिसंयुतः । सस्त्रीकश्च महाभागं पप्रच्छ विनयान्वितः ॥ 6॥ कर्दम उवाच । त्वं साक्षाद्विष्णुरूपो मां शुक्लः सर्वार्थकोविदः । वद ज्ञानं महाबाहो तारयस्व भवार्णवात् ॥ 7॥ एवं पृष्टो महात्माऽसौ कपिलस्तमुवाच ह । सर्वसारमयं ज्ञानं गाणेशं तारकः प्रभुः ॥ 8॥ कपिल उवाच । शृणु तात मया दृष्टमेव तत् शान्तिदायकम् । कथयामि महाज्ञानं शान्तियोगप्रदं प्रभो ॥ 9॥ सर्वं मायामयं विद्धि पञ्चकं पञ्चकं यतः । त्रिविधं भ्रान्तिरूपं यन्नानाभेदमयं भवेत् ॥ 10॥ भ्रान्तिधारकरूपं यत्तच्चतुर्थं प्रकथ्यते । तेषामभेदसंयोगे ब्रह्मयोगमयं मतम् ॥ 11॥ पृथ्वी जलं तथा तेजस्त्रिविधं भ्रान्तिदायकम् । वायुर्भ्रान्तिधरस्तत्र तुरीयात्मा प्रकथ्यते ॥ 12॥ तेषामभेदसंयोग आकाशं ब्रह्म कथ्यते । भूतानां ज्ञानदं कस्माद्भूतं नैव प्रकीर्तितम् ॥ 13॥ तथैव पञ्चकं सर्वं जानीहि मुनिसत्तम । मायामायिकसंयुक्तं ब्रह्म स्वानन्दसंज्ञितम् ॥ 14॥ कर्मेन्द्रियाणि पञ्चैव पञ्चज्ञानेन्द्रियाणि च । पञ्चतन्मातृकाः प्रोक्ता एवं जानीहि मानद ॥ 15॥ पञ्च देवा निजे देहे कर्मेन्द्रियविकाशकाः । तथा ज्ञानेन्द्रियाणां च प्रकथ्यन्ते प्रकाशकाः ॥ 16॥ स्थूलं सूक्ष्मं समं चैवात्मप्रतीतिप्रदायकम् । बिन्दुः पञ्चममत्रस्थं देहपञ्चकमुच्यते ॥ 17॥ स्वर्गो मृत्युश्च पातालं ब्रह्माण्डं च तुरीयकम् । गुणेशः पञ्चमः pUrNoM.aDapa~nchakamudAhR^itam || 18|| ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महामुने । योगिभिर्वर्णहीनाश्च वर्णपञ्चकमुच्यते ॥ 19॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । आश्रमैर्हीनरूपश्चाश्रमपञ्चकमुच्यते ॥ 20॥ अण्डजः खेदजो विप्रैरुद्भिज्जो जारजः स्मृतः । मानसश्चैव विपेन्द्र योनिपञ्चकमुच्यते ॥ 21॥ रक्तः श्वेतस्तथा श्यामो नीलः पीतश्च पञ्चमः । एवं कथयितुं रङ्गपञ्चकं न प्रशक्यते ॥ 22॥ देहेषु देहरूपं यदभिमानेन पञ्चधा । देहिपञ्चकमेतच्च ज्ञातव्यं मुनिसत्तम ॥ 23॥ शक्तिः सूर्यस्तथा ब्रह्मा विष्णू रुद्रो महामते । गुणपञ्चकमित्युक्तं भिन्नभावधरं पितः ॥ 24॥ शक्तिः सूर्यश्च विष्णुश्च शिवश्चाऽत्र तुरीयकः । गणेशः पञ्चमो विप्रैः पञ्चायतनमुच्यते ॥ 25॥ प्रकृतिः पुरुषश्चैव स्वत उत्थानसंज्ञितम् । परतोत्थानरूपं च संयोगः पञ्चमः स्मृतः ॥ 26॥ असद्वेदेषु सद्विप्रैरानन्दश्चोभयात्मकः । अव्यक्तश्च निजानन्दो नैजं पञ्चकमुच्यते ॥ 27॥ देहो देही च बोधाख्यं साङ्ख्यमत्र चतुर्थकम् । पञ्चमं च स्वसंवेद्यं भवपञ्चकमुच्यते ॥ 28॥ प्रकृत्यालयसंज्ञश्च विदेहो भवप्रत्ययः । उपायप्रत्ययो योगो योगपञ्चकमुच्यते ॥ 29॥ एवं सर्वं च जानीहि पञ्चकं पञ्चकं परम् । मयाऽशक्यं कथयितुं तस्मान् मुख्यं प्रकीर्तितम् ॥ 30॥ तत्र योगे महाशान्तिर्लभ्यते योगसेवया । योगाच्च न परं ब्रह्म वेदेषु परिकीर्तितम् ॥ 31॥ सर्वब्रह्मसुयोगस्य योगस्तेन महामुने । (##Page ## खं\. 2 a\. 69 पान 146) न योगे कस्यचिद्भावो ब्रह्मणश्च प्रजापते ॥ 32॥ गृत्समद उवाच । एवं पुत्रं वदन्तं स प्रणिपत्य महामुनिः । उवाच कर्दमो यज्ञं योगेप्सुः परमादृतः ॥ 33॥ कर्दम उवाच । केनोपायेन भो वत्स योगशान्तिः प्रलभ्यते । तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥ 34॥ कपिल उवाच । गणेशभजनं मुख्यं शान्तियोगप्रदं मतम् । योगाकारस्वरूपं तं ब्रह्मेशं भज मानद ॥ 35॥ सर्वादिः सर्वपूज्योऽयं सर्वाधारो महामुने । य आदिः प्रलयान्ते स तिष्ठति श्रुतिसम्मतम् ॥ 36॥ ज्येष्ठराजं गणेशानं वेदेषु प्रवदन्ति तम् । गणाः समूहरूपाश्च तेषां स्वामी प्रकथ्यते ॥ 37॥ नानाजगत्स्वरूपं वै देहरूपं कृतं मुने । महात्मना तेन कृतं नानाब्रह्ममयं शिरः ॥ 38॥ यस्माज्जातमिदं यत्रान्ते गच्छति महामते । तद्वेदे गजशब्दाख्यं शिरस्तेन गजाननः ॥ 39॥ त्रिविधं भेदयुक्तं यदखण्डं वै तुरीयकम् । तयोर्योगे गणेशोऽयं देहमस्तकयोगतः ॥ 40॥ चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्च पञ्चधा । मोहरूपा महासिद्धिर्बुद्धिर्वै मोहधारिका ॥ 41॥ तयोः स्वामी गणाधीशश्चित्ते नित्यं प्रतिष्ठितः । चिन्तामणिर्महाभागो लभ्यते योगसेवया ॥ 42॥ पञ्चधा चित्तमुत्सृज्य तदैश्वर्यं तथैव च । योगशान्तिमयः सद्यः प्राप्यते ब्रह्मणस्पतिः ॥ 43॥ तस्मात्तं भज मन्त्रेणैकाक्षरेण महामुने । तेन तुष्टो गणेशानो योगं दास्यति शान्तिदम् ॥ 44॥ एवमुक्त्वा महायोगी कपिलस्तत्त्वधारकः । विरराम महासाधो विष्णुः प्रह्लाद सोऽव्ययः ॥ 45॥ ततः प्रणम्य तं पुत्रं कपिलं कर्दमो मुनिः । ययौ तपोवनं सद्यस्तताप परमं तपः ॥ 46॥ एकाक्षरविधानेन परितुष्टो गजाननः । योगं शान्तिमयं तस्मै प्रददौ भक्तवत्सलः ॥ 47॥ कर्दमः शान्तभावेन गणेशमभजत् परम् । विचचार महायोगी धरणीं लोकधारकः ॥ 48॥ देवहूतिश्च तत्रैव योगं चासाधयत् परम् । गणेशं हृदि भावेन धृत्वा कपिलसन्निधौ ॥ 49॥ क्रमेण शान्तिमापन्ना चित्तं त्यक्त्वा महासती । चिन्तामणौ तदाकारा बभूव भ्रमवर्जिता ॥ 50॥ तां दृष्ट्वा सिद्धिमापन्नां कपिलः स ययौ ततः । गङ्गाया दक्षिणे तीरेऽभजत्तं गणनायकम् ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते देवहूतिकर्दमशान्तिप्राप्तिवर्णनं नामैकोनसप्ततितमोऽध्यायः ॥ 2\.69 (##Page ## खं\. 2 a\. 70 पान 147) \section{2\.70 चिन्तामणिहरणं नाम सप्ततितमोऽध्यायः} || श्रीगणेशाय नमः ॥ गृत्समद उवाच । एकदा कपिलस्यैवाश्रमं देवपतिर्ययौ । सर्वामरसमायुक्तस्तं ननाम कृताञ्जलिः ॥ 1॥ अपराह्णे च सम्प्राप्तमिन्द्रं दृष्ट्वा महामुनिः । न्यमन्त्रयत् क्षुधायुक्तं सर्वैर्योगीश्वरो मुदा ॥ 2॥ सिद्धियुक्तं गणेशानं ध्यात्वा ह्यमृतमुत्तमम् । देवार्थं कल्पयित्वा स भोजयामास तेन तान् ॥ 3॥ पृथिव्यमृतभोगेन सन्तुष्टः सुरनायकः । मुनये वायुनाऽऽनाय्य प्रददौ मणिमुत्तमम् ॥ 4॥ गणेशभूषणं चिन्तामणिर्मुख्यं प्रकथ्यते । योगी धृत्वा तमात्मानं मन्यते स्म कृतार्थकम् ॥ 5॥ कपिलस्तत्र मनसि विचारमकरोत् परम् । गणेशोऽहं न भिन्नश्च योगमार्गपरायणः ॥ 6॥ अतो गणेशदेवेन प्रेरितोऽयं मणिर्महान् । कण्ठे च तं बबन्धाऽसौ यथा गणपतिस्तथा ॥ 7॥ तं दृष्ट्वा हर्षिता देवा सेन्द्राः स्वस्वस्थलं ययुः । कपिलः स्वाश्रमे तत्र संस्थितो मणिसंयुतः ॥ 8॥ प्रल्हाद उवाच । स्वानन्दवासकारी च गणेशो ब्रह्मनायकः । तस्येन्द्रेण मणिर्योगिन् कथं लब्धो वदस्व माम् ॥ 9॥ गृत्समद उवाच । शृणु प्रह्लाद माहात्म्यं चिन्तामणिसमुद्भवम् । कथयामि च ते प्रीत्या सर्वपापप्रणाशनम् ॥ 10॥ एकदा विष्णुना पूर्वं तपस्तप्तं सुदारुणम् । तेन शान्तिरनुप्राप्ता षडक्षरविधानतः ॥ 11॥ तस्मै भक्तिपरीक्षार्थं ददौ चिन्तामणिं प्रभुः । गणेशो भक्तिदानार्थं चिन्तितार्थप्रदायिनम् ॥ 12॥ विष्णुना पूजने क्षिप्तो मणिश्चिन्तामणिः प्रभो । अहं भक्तो गणेशस्य न योग्यो धारणे मणिः ॥ 13॥ भूषणं गणनाथस्य पूजनीयं विशेषतः । न धार्यं देवदासैस्तत् पूजा कार्या च नित्यदा ॥ 14॥ शान्तियोगेन विघ्नेशो मया हृदि हृतः स्वके । न भिन्नस्तदपि स्वामी स दासोऽहं स्वभावतः ॥ 15॥ ततो बहुगते काल इन्द्रस्तपसि संस्थितः । एकाक्षरविधानेनाऽतोषयद्गणनायकम् ॥ 16॥ बभूव युक्तो ध्यानेन सततं देवनायकः । योगयुक्तः क्रमेणैव गाणपत्यो बभूव सः ॥ 17॥ शान्तिं प्राप्य स्वयं देवो गणेशाभेदतां गतः । आययौ स्वगृहं पश्चाद् देवराज्यं चकार ह ॥ 18॥ एतस्मिन्नन्तरे दैत्यगृहे शुश्राव केशवः । अशरीरां महावाणीं शृणु तत् कथयामि ते ॥ 19॥ चिन्तामणिं महाविष्णो देहीन्द्राय महामते । शान्तियोगधरायाद्य मद्भक्ताय ददाम्यहम् ॥ 20॥ श्रुत्वाऽऽकाशभवां वाणीं ययौ विष्णुर्ददौ परम् । महेन्द्रायामरावत्यां मणिं तं चिन्तितार्थदम् ॥ 21॥ मघवा दासभावेन संस्थाप्याऽपूजयन् मणिम् । न योगमदतां प्राप्तो महेन्द्रश्च प्रतापवान् ॥ 22॥ तं मणिं कपिलं दृष्ट्वा शान्तियोगधरं प्रभुम् । ददौ तस्मै महेन्द्रः स भावयुक्तेन चेतसा ॥ 23॥ अयं सिद्धेश्वरः साक्षाद्योग्यः सन्धारणे मणेः । वयं गृहस्थसंशीला न योग्या इत्यधारयत् ॥ 24॥ एवं क्रमेण जानीहि चिन्तामणिसमागमम् । कपिलः स्वगले नित्यं बबन्ध गणराजवत् ॥ 25॥ (##Page ## खं\. 2 a\. 70 पान 148) गते कियति काले वै कपिलस्याश्रमं ययौ । मृगयाभिरतो दैत्यो गणासुर इति स्मृतः ॥ 26॥ सेनां बहिः समास्थाप्य एकाकी मुनिमाययौ । कपिलं प्रणनामैव कृताञ्जलिपुटः स्थितः ॥ 27॥ विनीतं तं विलोक्यैव कपिलस्तमुवाच ह । कोऽसि कस्मादिहाऽऽयातो वद सर्वं नरोत्तम ॥ 28॥ गणासुर उवाच । गणासुर इति ख्यातो नाम्नाऽहं मुनिसत्तम । मृगयाभिरतो ह्यत्र दैवेनैवोपसादितः ॥ 29॥ तवाश्रमे क्षुधायुक्तः श्रान्तवाहन एव च । ससैन्यः सहसाऽऽगत्य सन्तृप्तः सुखदायके ॥ 30॥ जलं फलान्यहं पीत्वा भक्षयित्वा ससैनिकः । दर्शनार्थं समायातः सेना मे सरसि स्थिता ॥ 31॥ त्वद्दर्शनेन निष्पापो जातोऽहं मुनिसत्तम । आज्ञां देहि गमिष्यामि ससैन्यो नगरं स्वकम् ॥ 32॥ तस्य तद्वचनं श्रुत्वा सन्तुष्टः कपिलोऽवदत् । ससैन्यो भुङ्क्ष्व किञ्चित्त्वं मद्दत्तं नृपसत्तम ॥ 33॥ ममाश्रमे च दैत्येन्द्र क्षुधितस्त्वं समागतः । अतस्त्वां प्रार्थये भूप अतिथिं सुसमागतम् ॥ 34॥ तथेति संस्थितस्तत्र गणदैत्यः प्रतापवान् । उक्त्वा विनयसंयुक्तः कपिलेन सुसत्कृतः ॥ 35॥ ततः कपिलशिष्येण सेनाऽऽनीता गणस्य वै । सेनया सह दैत्येशं पूजयामास तं मुनिः ॥ 36॥ चिन्तामणिं स सम्पूज्य प्रार्थयामास भोजनम् । यथारुचि च सर्वेषां तथा देयं महामणे ॥ 37॥ ततो मणिप्रसादेन षड्रसैः संयुतं परम् । स्थितं पात्रेषु सर्वत्र प्रेषितं त्वन्नमादरात् ॥ 38॥ ततस्तैर्भुक्तमत्यन्तं स्वादयुक्तं विशेषतः । ससैन्यो गणदैत्योऽभूद्विस्मितो चेतसा भृशम् ॥ 39॥ मुनिं प्रणम्य दैत्येश आर्थयत्तं महामणिम् । न ददौ तं मुनिश्रेष्ठो गाणेशं भूषणं मणिम् ॥ 40॥ ततो मुनिं तिरस्कृत्य हस्तात्तस्य प्रगृह्य तम् । मणिं स प्रययौ स्थानं हर्षनिर्भरमानसः ॥ 41॥ मुनिः क्षुब्धो महाभाग तस्य नाशाय दुर्मतेः । विचारमकरोच्चित्ते मणिग्रहणलालसः ॥ 42॥ सुसाधुवदहो दैत्योऽविनीतः सुसमागतः । चकार कर्म प्रह्लाद पश्य तत् जातिवत् परम् ॥ 43॥ अतो दुष्टोऽविनीतश्च न विश्वास्यः कदाचन । दुष्टसङ्गतियोगेन ज्ञानभ्रंशः प्रजायते ॥ 44॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते चिन्तामणिहरणं नाम सप्ततितमोऽध्यायः ॥ 2\.70 (##Page ## खं\. 2 a\. 71 पान 149) \section{2\.71 कपिलवरप्रदानं नामैकसप्ततितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ प्रल्हाद उवाच । कोऽसौ गणासुरो दैत्यो येन चासत्कृतो मुनिः । समर्थः कपिलः साक्षात् प्रलयाग्निसमद्युतिः ॥ 1॥ यस्य क्रोधयुता दृष्टिः सगरान् प्रददाह सा । तं तिरस्कृत्य जीवन् स कथं स्वनगरे गतः ॥ 2॥ गृत्समद उवाच । शृणु प्रह्लाद यत्नेन गणासुरविचेष्टितम् । सर्वं वदामि पापघ्नं गणेशचरिताश्रितम् ॥ 3॥ अभिजिन्नाम राजर्षिरपुत्रः सम्बभूव ह । पुत्रार्थं स वनं राजा ययौ त्यक्त्वा स्वराज्यकम् ॥ 4॥ भ्रमन् ददर्श योगीशं वैशम्पायनमञ्जसा । तं प्रणम्य सपत्नीकः पप्रच्छ विनयान्वितः ॥ 5॥ पुत्रप्राप्तेरुपायं मे वद सर्वज्ञ ते नमः । मुनिना मन्त्रराजस्तु दत्तस्तस्मै प्रजापते ॥ 6॥ चातुर्मास्यप्रयोगं तं विधियुक्तं नृपस्य सः । उपदिश्य ततस्तीर्थं प्रभासं संस्थितोऽभवत् ॥ 7॥ अभिजित्तं प्रणम्यैव सस्त्रीकः प्रययौ महत् । तीर्थं तत्र यथायोग्यमनुष्ठानपरोऽभवत् ॥ 8॥ तत्र ब्रह्मा तपस्तेपे सरस्वत्या समन्वितः । स्नानार्थं सुतया युक्तः कदाचित् स जगाम ह ॥ 9॥ तत्रैकवस्त्रसंयुक्तां विधिर्दृष्ट्वा सरस्वतीम् । यौवनस्थां कुचाभ्यां तां रूपिणीं विस्मितोऽभवत् ॥ 10॥ अकस्माज्जलमध्येऽसौ कामबाणार्दितोऽभवत् । पुत्रीभावं समागृह्य चञ्चलं चित्तमाददे ॥ 11॥ कामेनात्यन्तमुग्रेण पीडितस्य जगद्गुरोः । वीर्यं तस्यास्खलत्तत्र जलमध्ये सुरेश्वर ॥ 12॥ ततः सुमनसा युक्तः सत्यलोकं ययौ विधिः । प्रयोगोऽभिजितः सोऽथ समाप्तस्तद्दिनेऽभवत् ॥ 13॥ सस्त्रीकः स्नानसिद्ध्यर्थं ययौ तीर्थं नृपस्तदा । तृषिता तस्य पत्नी सा जलपानरताऽभवत् ॥ 14॥ दैवयोगेन तद्वीर्यं ब्रह्मणो वारिणा सह । तस्या उदरगं जातममोघमसुरोत्तम ॥ 15॥ राजा समाप्य तत् सर्वं मन्त्रानुष्ठानमादरात् । ययौ स्वनगरं पूर्णं चक्रे वै राज्यमुत्तमम् ॥ 16॥ कालेन सुषुवे राज्ञी पुत्रं सा चारुहासिनी । तेजोयुक्तं महावीर्यं लक्षणैरुपशोभितम् ॥ 17॥ जातकर्मादिकं राजा चकार विधिवद् द्विजैः । दत्त्वोपवीतदानं स वेदाभ्यासे मतिं ददौ ॥ 18॥ स्वल्पकालेन पुत्रोऽसौ गणो नाम्ना महाबलः । वेदशास्त्रनिधिर्जातस्ततोऽयात् स वनं स्वयम् ॥ 19॥ मार्गे च सहसाऽऽगत्य शुक्रः पञ्चाक्षरीं ददौ । तस्मै दीक्षां शिवस्याऽसौ तथा चक्रे स भावतः ॥ 20॥ शिवं ध्यात्वा तपस्तेपे महोग्रं वायुभक्षकः । दशवर्षसहस्रैस्तं ययौ भक्त्या सदाशिवः ॥ 21॥ आगतं शङ्करं दृष्ट्वाऽपूजयद् भक्तिभावतः । तुष्टाव विविधैस्तोत्रैर्वरदं तं जगाद सः ॥ 22॥ आरोग्यादिसमायुक्तं त्रिगुणान्न भयं च मे । त्रैलोक्यराज्यमुग्रं वै देहि मे त्वं सदाशिव ॥ 23॥ ओमित्युक्त्वा महादेवः स्वस्थानं प्रजगाम ह । गणश्च स्वगृहं दैत्य ययौ परमहर्षितः ॥ 24॥ सर्वानानन्दयामास सुहृदः पितरौ स्वकौ । ततो विजिग्ये पृथिवीं सेनया स्वेन तेजसा ॥ 25॥ (##Page ## खं\. 2 a\. 71 पान 150) ततो पित्राऽभिषिक्तोऽभूत् स्वराज्ये वनगेन सः । सपत्नीकेन भूपालो गणः स्थाने बभूव ह ॥ 26॥ ततो दैत्यैः समायातैर्नानादिग्भ्यो नृपो गणः । तैर्युक्तः सकलां पृथ्वीं विजिग्ये द्वीपसंयुताम् ॥ 27॥ पातालं स ततो नागैर्जिगाय बलसंयुतः । युद्धं कृत्वा महाघोरं ततः स्वर्गं ययौ गणः ॥ 28॥ स्वर्गं जित्वा सहेन्द्रैः स ततो ब्रह्माणमञ्जसा । विष्णुं शिवं क्रमेणैवाजयत्तेजःसमन्वितः ॥ 29॥ ततस्तान् करदान् कृत्वा स्थापयामास देवपान् । स्वस्वस्थानेषु तत्रैकं दैत्यं न्यस्य धरां ययौ ॥ 30॥ एवं त्रैलोक्यराज्यं स जित्वा सर्वांश्चकार ह । ततश्चिन्तामणिं दुष्टो जहार कपिलस्य सः ॥ 31॥ कपिलो गणनाथस्य भक्तः परमभाविकः । तताप स तपो घोरं गणेशस्य महात्मनः ॥ 32॥ वर्षेणैकेन देवेशो ययौ मूषकवाहनः । सिद्धिबुद्धिसमायुक्तो बोधयत्तं महामुनिम् ॥ 33॥ कपिलस्तं गणाध्यक्षमागतं पूजयन् प्रभुम् । तुष्टाव साश्रुनेत्रश्च प्रेमगद्गदया गिरा ॥ 34॥ कपिल उवाच । नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ 35॥ आकाशाय च भूतानां मनसे चामरेषु ते । बुद्ध्यै चेन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ 36॥ देहानां बिन्दुरूपाय सोऽहंरूपाय देहिनाम् । तयोरभेदभावेषु बोधाय तु नमो नमः ॥ 37॥ साङ्ख्याय वै विदेहानां सयोगानां निजात्मने । चतुर्णां पञ्चमायैव सर्वत्र तु नमो नमः ॥ 38॥ नामरूपात्मकानां वै शक्तिरूपाय ते नमः । आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ 39॥ आनन्दानां महाविष्णुरूपिणे नेतिधारिणाम् । शङ्कराय च सर्वेषां संयोगे गणपाय ते ॥ 40॥ कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम् । समेषु समरूपाय लम्बोदर नमोऽस्तु ते ॥ 41॥ स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः । तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ 42॥ निर्मायिकस्वरूपाणामयोगाय नमो नमः । योगानां योगरूपाय गणेशाय नमो नमः ॥ 43॥ शान्तियोगप्रदात्रे ते शान्तियोगमयाय च । किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ 44॥ जगाद गणनाथो वै ततस्तं भक्तमुत्तमम् । हर्षेण महता युक्तो हर्षयन् मुनिसत्तमम् ॥ 45॥ गणेश उवाच । त्वया कृतं मदीयं यत् स्तोत्रं योगप्रदं भवेत् । धर्मार्थकाममोक्षणां दायकं च न संशयः ॥ 46॥ वरं वरय दास्यामि मत्तस्त्वं भक्तियन्त्रितः । त्वत्समो न भवेत्तात तत्त्वज्ञानप्रकाशकः ॥ 47॥ तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह । त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥ 48॥ त्वदीयभूषणं दैत्यो गणो हृत्वा जगाम ह । मत्तश्चिन्तामणिं नाथ जहि तं मणिमानय ॥ 49॥ स्मरामि चेद्यदाऽहं त्वां तदात्मानं प्रदर्शय । एतमेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥ 50॥ गृत्समद उवाच । तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः । उवाच तं महाभागं प्रेमयुक्तं विशेषतः ॥ 51॥ (##Page ## खं\. 2 a\. 72 पान 151) गणेश उवाच । त्वया यत् प्रार्थितं विष्णो तत् सर्वं प्रभविष्यति । तव पुत्रो भविष्यामि गणासुरवधाय च ॥ 52॥ एवमुक्त्वान्तर्दधेऽसौ ढुण्ढिराजः प्रतापवान् । मुनिस्तं हृदि सञ्चिन्त्य स्वाश्रमस्थो बभूव ह ॥ 53॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते कपिलवरप्रदानं नामैकसप्ततितमोऽध्यायः ॥ 2\.71 \section{2\.72 गणासुरवधो नाम द्विसप्ततितमोऽध्यायः} || श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततः स्वल्पे गते काले मुनिर्होमपरायणः । हुत्वाऽग्निं ध्याननिष्ठोऽभूद्गणेशस्य महात्मनः ॥ 1॥ ततोऽग्निकुण्डमध्याद्वै गणेशो निःसृतः पुरः । चतुर्बाहुधरो रक्तः स बभौ परमश्रिया ॥ 2॥ सिद्धिबुद्धिसमायुक्तं सिंहगं परशोर्धरम् । एकदन्तं विशालाक्षं शुण्डादण्डविराजितम् ॥ 3॥ नाभिशेष क्वणत्पादं ददर्श कपिलः परम् । उत्थाय तं ननामाऽसौ भक्तियुक्तेन चेतसा ॥ 4॥ पूजयित्वा प्रतुष्टावाथर्वशीर्षभवेन वै । स्तोत्रेण तेन सन्तुष्टस्तमुवाच गजाननः ॥ 5॥ गणेश उवाच । तव पुत्रो मुनेऽहं वै जातो गणवधाय च । हनिष्यामि महादैत्यं ग्रहीष्यामि महामणिम् ॥ 6॥ ततस्तं मुनिशार्दूलः प्रणम्य प्रत्युवाच ह । धन्यं मे जन्म देवेश पितरौ तप आश्रमः ॥ 7॥ विद्या व्रतादिकं सर्वं तव पादस्य दर्शनात् । पुत्रभावेन सम्प्राप्तस्तारणान् मां न संशयः ॥ 8॥ ततस्तस्य महाभक्तिं चक्रे वै नित्यमादरात् । तेन भक्तिरहस्यं यत्तज्ज्ञात्वा दुःखितोऽभवत् ॥ 9॥ ततः स्वात्मानमत्युग्रं निन्दयामास मानसे । अहो मानवरूपोऽहं शान्तियोगेन सङ्गतः ॥ 10॥ मया ज्ञानमदेनैव गले चिन्तामणिर्धृतः । गणेशवन्न सन्देहस्तद्भक्त्या हीनचेतसा ॥ 11॥ देवस्य समता नैव कर्तव्या भजनार्थिना । ब्रह्मणस्पतिनामा स गणेशश्चैकराट् बभौ ॥ 12॥ तस्य देहे मदर्थं वै सत्ता पूर्णा प्रवर्तते । योगिदेहेन सा सत्ता तस्मात्तं भजते महान् ॥ 13॥ चिन्तामणिर्मया प्राप्तः पूजायां स्थापितो न सः । गले धृतो मया मोहाद्गतश्चिन्तामणिर्ध्रुवम् ॥ 14॥ देवस्य भक्तिमाहात्म्यात् प्राप्तं भक्तेन भूषणम् । वस्त्रं वाहनकाद्यं च पूजनीयं न संशयः ॥ 15॥ गन्धपुष्पादिकं तस्योच्छिष्टं धार्यं विशेषतः । नैवेद्यं भक्षणीयं वै सदा भक्त्याऽऽदरेण च ॥ 16॥ न देवसमता कार्या दासैर्वै नित्यमादरात् । भययुक्तेन संसेवा कार्या भक्तेन धीमता ॥ 17॥ मदीयसङ्गतश्चिन्तामणिश्चाहो सुदुःखितः । गतो दैत्यकरे साक्षादसुरस्तं प्रपीडयेत् ॥ 18॥ अतो गणेशमत्यन्तं प्रार्थयामि वधाय च । गणस्य तद्वधाच्चिन्तामणिः सद्यः सुलभ्यते ॥ 19॥ (##Page ## खं\. 2 a\. 72 पान 152) विचार्येति स योगीन्द्र एकदन्तं जगाद च । स्वामिन् हत्वा गणं शीघ्रं मणिमानय विघ्नप ॥ 20॥ कपिलस्य वचः श्रुत्वा हृष्टस्तं त्वेकदन्तकः । जगाद ते प्रियं तात करिष्यामि न संशयः ॥ 21॥ एकदन्तेन तद्रात्रौ स्वप्नो दत्तो गणस्य च । स्वप्नेन भ्रान्तरूपोऽभूद्विचारमकरोत् स्वयम् ॥ 22॥ सिंहारूढश्चतुर्बाहुः कुञ्जराननधारकः । परश्वधधरः क्रूरः कोऽयं स्वप्ने प्रदर्शितः ॥ 23॥ कपिलेन समादिष्टो मस्तकं मे च सोऽच्छिनत् । मणिं समागृह्य ददौ कपिलाय महात्मने ॥ 24॥ अयं स्वप्नो मया दुष्टो दृष्टः किं वा भविष्यति । अतः कपिलनाशार्थं यामि सैन्यसमन्वितः ॥ 25॥ ततो धृत्वा च शस्त्रादीन् नानावीरसमन्वितः । रात्रौ कपिलमुग्रोऽसौ ययौ हन्तुं तदाश्रमम् ॥ 26॥ प्रभाते दैत्यराजः स सम्प्राप्तः कपिलाश्रमम् । शिष्यैर्दृष्टो महादुष्टः कपिलं ते ययुस्ततः ॥ 27॥ स्वामिन् समागतो दैत्यो गणनामा ससैनिकः । ऊचुः शिष्याः प्रणम्यैनं कपिलं भयसंयुताः ॥ 28॥ ततो गणपतिं नत्वा वधार्थं तस्य वै मुनिः । प्रार्थयामास शीघ्रं स गणस्य विनयान्वितः ॥ 29॥ ततः क्रुद्धो गणेशानः सिंहारूढो ययौ गणम् । गणेन पुरुषो दृष्टः स्वप्नगः स च निश्चितम् ॥ 30॥ ततो गणेन योधाश्च दैत्येशाः प्रेरिता रणे । उदायुधा महोग्रास्त आययुर्देवसन्निधिम् ॥ 31॥ तान् दृष्ट्वा कुपिता देवी सिद्धिर्वामाङ्गसंस्थिता । गणेशं मनसि ध्यात्वा पुत्रं सा निर्ममेऽतुलम् ॥ 32॥ तेन सर्वं हतं सैन्यं प्रेरितेन गणस्य वै । सिद्ध्या पलायत ततः सैन्यं तस्य दिशो दश ॥ 33॥ विजयी पुरुषः सोऽपि गणेशं प्रणनाम ह । सस्त्रीकं तेन नाम्ना स कृतो लक्ष इति प्रभुः ॥ 34॥ जगति ब्रह्मणि त्वं वै तिष्ठ सर्वत्र पुत्रक । नरेण यादृशं लक्षं क्रियते भुङ्क्ष्व तादृशम् ॥ 35॥ हृदि लक्षप्रतापी त्वं सर्वेभ्यो नाऽत्र संशयः । सिद्धिपुत्र महाभाग मद्भक्तान् रक्ष यत्नतः ॥ 36॥ बुद्धिपुत्रः स्वयं लाभः फलदाता भविष्यति । अनुसारेण लक्षस्य तव भ्राता महाबलः ॥ 37॥ भुक्तौ मुक्तौ तथा पापे हृदि ब्रह्मणि जन्तवः । लक्षं कुर्वन्ति ये तेषां लाभश्चैतादृशो भवेत् ॥ 38॥ एवमुक्त्वा स्वपुत्रं तं लक्षमेकरदस्ततः । युद्धाय स ययौ तत्र यत्र दैत्याधिपोऽभवत् ॥ 39॥ तमागतं स विज्ञाय प्रतापी स गणासुरः । हन्तुं शस्त्रममोघं यदाददे धनुषि स्वयम् ॥ 40॥ तावच्च गणराजेन पर्शुना तूग्रवेगिना । दैत्यराजगणस्यैव शिरश्छिन्नं पपात सः ॥ 41॥ हाहाकृत्वाऽसुराः सर्वे पातालं विविशुस्ततः । देवा हर्षयुताः सर्वे मुनयस्ते ययुर्विभुम् ॥ 42॥ कपिलं सान्त्वयामासागृह्य दत्वा मणिं पुनः । कपिलायैकदन्तस्तु कपिलः प्रणनाम तम् ॥ 43॥ जगाद भक्तिसंयुक्तः कपिलो गणनायकम् । स्वामिंस्त्वदीयमेतद्वै भूषणं तद् गृहाण भोः ॥ 44॥ अस्माभिः पूजनीयं तच्चायोग्यं धारणे प्रभो । अतस्त्वमेव विघ्नेश स्वगले धारयस्व तत् ॥ 45॥ (##Page ## खं\. 2 a\. 73 पान 153) चित्ते निवासिना स्वामिंस्त्वया ज्ञातमतः प्रभो । मदीयं चिन्तितं सर्वं तादृशं सफलं कृतम् ॥ 46॥ अतस्ते भविता चिन्ता मणिर्नाम न संशयः । एवमुक्त्वा स्वयं तस्यारोपयत्तं मणिं गले ॥ 47॥ ततः स मणिमादाय स्वानन्दं चैकदन्तकः । अन्तर्धानं चकाराऽपि देवेशा विस्मिता ययुः ॥ 48॥ कपिलेन सदा ध्यानबलेन हृदये विभुः । चिन्तामणिः सुभावेन पूजितस्तत्त्वबोधिना ॥ 49॥ एवं गणासुरं हत्वा भक्तिं दत्वा सुरेश्वर । कपिलायैकदन्तस्तु चक्रे वै साधुरक्षणम् ॥ 50॥ इदमेकरदस्यैव चरितं सर्वदं परम् । शृणुयात् सर्वपापघ्नं पठेद्वा तस्य सम्भवेत् ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गणासुरवधो नाम द्विसप्ततितमोऽध्यायः ॥ 2\.72 \section{2\.73 गृत्समदप्रल्हादसंवादसमाप्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गत्समद उवाच । एवं नानावतारा य एकदन्तस्य धीमतः । तेषां चरित्रविस्तारं मया वक्तुं न शक्यते ॥ 1॥ यत्र वेदादयो दैत्य न समर्था भवन्ति वै । तत्र कोऽहं महासाधो स्वल्पबुद्धिप्रधारकः ॥ 2॥ गणेश एकदन्तोऽयं सोऽहं ब्रह्मणि संस्थितः । देहिनां ज्ञानदाने च स्वस्वव्यापारके प्रभुः ॥ 3॥ एकदन्तः स सर्वेशः पूर्णयोगस्य धारकः । तत्रार्थान्तरभावेन ज्ञातव्यो विबुधैः परः ॥ 4॥ एकवाच्या महामाया तत्र सत्ताप्रधारकः । दन्तश्च मायिकः प्रोक्तस्तयोर्योगे हि स स्मृतः ॥ 5॥ तं भजस्व महाभाग प्रह्लाद विधिपूर्वकम् । नष्टशापश्च भावी त्वमेकदन्तप्रसादतः ॥ 6॥ मुद्गल उवाच । पुनर्गृत्समदं प्राह प्रह्लादो विनयान्वितः । गणेशज्ञानभोगार्थं वैष्णवानां शिरोमणिः ॥ 7॥ प्रल्हाद उवाच । विष्णुभक्तोऽहमत्यन्तं मुने जन्मादितः खलु । अतः केन प्रकारेण भजामि गणनायकम् ॥ 8॥ सर्वज्ञस्त्वं विशेषेण पृच्छामि त्वामतः प्रभो । वद सर्वं गणेशस्य योगसाधनमुत्तमम् ॥ 9॥ गृत्समद उवाच । गणेशस्यावताराश्च चत्वारः परिकीर्तिताः । गौणांस्तांस्ते वदामीह संशयच्छेदनाय वै ॥ 10॥ स्वानन्दनगरे देवो गणेशानः प्रतिष्ठते । स्वयं ससर्ज लीलार्थं जगद्ब्रह्मा सुरेश्वर ॥ 11॥ तेषु नानाविधां क्रीडां करोति गणनायकः । जगत्सु ब्रह्म जानीहि स त्वं तं योगसेवया ॥ 12॥ स ब्रह्मणि चतुर्धा वै जातः क्रीडार्थमादरात् । पञ्चमो निजलोकस्थस्तेषां संयोगधारकः ॥ 13॥ चतुरो मोहयित्वा वै मायया स गणेश्वरः । तिष्ठति स्वस्वरूपेण तेषां हृदि गजाननः ॥ 14॥ (##Page ## खं\. 2 a\. 73 पान 154) नामरूपात्मकेष्वेव ब्रह्म यत् परितिष्ठति । जानीहि वेदेषु तदसद्रूपं शक्तिवाचकम् ॥ 15॥ तेष्वात्माऽमृतरूपश्च भानुः सद्रूपवाचकः । तयोरभेदभावेष्वानन्दो विष्णुः स उच्यते ॥ 16॥ त्रिष्वव्यक्तस्वरूपं यन्नेति कर्ता विशेषतः । निर्मोहः शिव एवाऽसौ तुर्यो वेदे प्रकथ्यते ॥ 17॥ चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः । तद्ब्रह्म गणनाथोऽयं नानाखेलकरोऽभवत् ॥ 18॥ एवं तस्यावताराश्च चत्वारः परिकीर्तिताः । चतुर्भावप्रसिद्ध्यर्थं गौणरूपास्ततोऽभवन् ॥ 19॥ आनन्दात्मकलांशेन विष्णुं गणपरूपिणम् । जानीहि तं गणेशानान्न भिन्नं दानवोत्तम ॥ 20॥ चतुर्णां भजनेनैव मनः शुद्धिमवाप्नुयात् । ततो गाणेशयोगे सोऽधिकारी भवति स्वयम् ॥ 21॥ यथाऽऽश्रमविभागेन नरः क्रमपरायणः । एकं त्यक्त्वा स गृह्णाति द्वितीयं भक्तिसंयुतः ॥ 22॥ अन्ते योगी स शान्तिस्थ आश्रमै रहितो भवेत् । तद्वत् क्रमेण गाणेशा भवेयुर्वैष्णवादिकाः ॥ 23॥ अधुना शृणु देवस्य साधनं योगदं परम् । साधयित्वा स्वयं योगी भविष्यति न संशयः ॥ 24॥ स्वानन्दः स विहारेण संयुक्तश्च विशेषतः । सर्वसंयोगकारित्वाद्गणेशो मायया युतः ॥ 25॥ विहारेण विहीनश्चायोगो निर्मायिकः स्मृतः । संयोगाभेदहीनत्वाद्भवहा गणनायकः ॥ 26॥ संयोगायोगयोर्योगः पूर्णयोगः प्रकीर्तितः । प्रह्लाद गणनाथस्तु पूर्णो ब्रह्ममयः परः ॥ 27॥ योगेन तं गणाधीशं प्राप्नुवन्तीह योगिनः । तं विद्धि पूर्णभावेन संयोगायोगवर्जितम् ॥ 28॥ तस्य माया द्विधा प्रोक्ता सिद्धिर्बुद्धिश्च दैत्यप । बुद्धिः सा पञ्चधा जाता चित्तरूपा स्वभावतः ॥ 29॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । पञ्चधा चित्तवृत्तिश्च सा माया गणपस्य वै ॥ 30॥ क्षिप्तं मूढं च चित्तं यत् कर्मण्यपि विकर्मणि । संस्थितं तेन विश्वं वै चलति स्वस्वभावतः ॥ 31॥ अकर्मणि च विक्षिप्तं चित्तं जानीहि मानद । तेन मोक्षमवाप्नोति शुक्लगत्या न संशयः ॥ 32॥ एकाग्रमष्टधा चित्तं तदेवैकात्मनि स्थितम् । सम्प्रज्ञातसमाधिस्थं साधु जानीहि सत्तम ॥ 33॥ निरोधसंज्ञितं चित्तं निवृत्ते रूपधारकम् । असम्प्रज्ञातयोगस्थं जानीयाद्योगसेवया ॥ 34॥ पञ्चधा चित्तवृत्तिश्च बुद्धिरूपा प्रकीर्तिता । माया सा गणनाथस्य त्यक्तव्या योगसेवया ॥ 35॥ सिद्धिर्नानाविधा प्रोक्ता भ्रान्तिदा तत्र सम्मता । सिद्ध्यर्थं तत्र लोकाश्च भ्रमयुक्ता भवन्त्यतः ॥ 36॥ धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रकीर्तिता । ब्रह्मभूतकरी सिद्धिस्त्यक्तव्या पञ्चधा सदा ॥ 37॥ मोहदा सिद्धिरत्यन्तं मोहधारकतां गता । बुद्धिश्चैव स सर्वत्र ताभ्यां खेलति विघ्नपः ॥ 38॥ बुद्धया यद् बुध्यते तत्र पश्चान् मोहः प्रवर्तते । अतो गणेशभक्त्या स मायाभ्यां वर्जितो भवेत् ॥ 39॥ (##Page ## खं\. 2 a\. 74 पान 155) पञ्चधा चित्तवृत्तिं च पञ्चधा सिद्धिमादरात् । त्यक्त्वा गाणेशयोगेन गणेशं भज भावतः ॥ 40॥ ततः स गणराजस्य मन्त्रं तस्मै ददौ स्वयम् । गणानां त्वेति वेदोक्तं स विधिं मुनिसत्तमः ॥ 41॥ तेन सम्पूजितो योगी प्रह्लादेन महात्मना । ययौ गृत्समदो दक्ष स्वर्गलोकं विहायसा ॥ 42॥ प्रह्लादश्च तथा साधुः साधयित्वा विशेषतः । योगी योगीन्द्रवन्द्यः स शान्तिसन्धारकोऽभवत् ॥ 43॥ विरोचनाय राज्यं स ददौ पुत्राय दैत्यपः । गणेशभजने योगी संसक्तः सर्वदाऽभवत् ॥ 44॥ सगुणं विष्णुरूपं च निर्गुणं ब्रह्मवाचकम् । गणेशेन धृतं सर्वं कलांशेन न संशयः ॥ 45॥ एवं ज्ञात्वा महायोगी प्रह्लादोऽभेदमाश्रितः । हृदि चिन्तामणिं ज्ञात्वाऽभजच्चानन्यभावतः ॥ 46॥ स्वल्पकालेन दैत्येन्द्रः शान्तियोगपरायणः । शान्तिं प्राप्तो गणेशे चैकभावः सोऽभवत्परः ॥ 47॥ शापश्चैव गणेशेन प्रह्लादस्य निराकृतः । न पुनर्दुष्टसङ्गेनाऽभवद् भ्रान्तः स मानद ॥ 48॥ एवं मदं परित्यज्यैकदन्तस्य समाश्रयात् । असुरोऽपि महायोगी प्रह्लादः सम्बभूव ह ॥ 49॥ एतत् प्रह्लादमाहात्म्यं यः शृणोति नरोत्तमः । पठेत्तु तस्य वै दक्ष भवेदीप्सितदायकम् ॥ 50॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गृत्समदप्रल्हादसंवादसमाप्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ 2\.73 \section{2\.74 चरितमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । एकदन्तस्य यत् क्षेत्रं सङ्क्षेपेण मया श्रुतम् । यात्रादि विस्तरेणैव कथयस्व महामुने ॥ 1॥ मुद्गल उवाच । अग्निकोणे दिशां प्रान्ते स्वस्वखण्डेषु मानद । एकदन्तस्य च क्षेत्रं ज्ञातव्यं जलधेस्तटे ॥ 2॥ दश योजनविस्तारं समन्तात्तत्र मध्यगः । एकदन्तो गणेशानः पूज्यते सिद्धसाधकैः ॥ 3॥ तद्वामाङ्गे स्वयं सिद्धिर्दक्षिणाङ्गे प्रजापते । बुद्धिश्च मूषकस्तस्य समीपे संस्थितः प्रभोः ॥ 4॥ सिद्धयोऽष्टौ पुरस्तस्य संस्थिता भक्तिकारिकाः । वामे देवादयः सर्वे भक्त्या तिष्ठन्ति संयुताः ॥ 5॥ दक्षिणाङ्गे च वेदादि शास्त्राणि प्रस्तुवन्ति तम् । पृष्ठे काश्यादि क्षेत्राणि तीर्थानि च भजन्ति तम् ॥ 6॥ श्रेष्ठस्वरूपकाः संस्थाः सर्वे त्रिभुवनेषु ये । ते क्षेत्रवासिनो भूत्वा भजन्ते त्वेकदन्तकम् ॥ 7॥ समुद्रे स्नानकर्तारः स्वस्वनाम्नाङ्कितेषु वै । तीर्थेषु सूक्ष्मरूपेषु सूक्ष्मरूपधराः सदा ॥ 8॥ तत्रैकदन्ततीर्थं वै सर्वलोकेषु विश्रुतम् । दर्शनात् सर्वपापघ्नं भुक्तिमुक्तिप्रदं भवेत् ॥ 9॥ भाद्रशुक्लचतुर्थ्यां महोत्सवस्तत्र वर्तते । यात्रार्थं सर्वलोकश्च त्रिलोकस्था व्रजन्ति तम् ॥ 10॥ (##Page ## खं\. 2 a\. 74 पान 156) ब्रह्मभूयकरं क्षेत्रं गाणेशं शास्त्रसम्मतम् । मरणे तत्र सम्प्राप्ते स्वानन्दे वसतिर्भवेत् ॥ 11॥ सङ्क्षेपेण मया प्रोक्तं यत्क्षेत्रस्य यशोऽमलम् । अयुतायुतवर्षैश्च विस्तारे कः क्षमो भवेत् ॥ 12॥ एतच्चरित्रमाद्यं वै कथितं ते महामते । एकदन्तस्य माहात्म्यं सङ्क्षेपेण तथा मया ॥ 13॥ विस्तरेण न शेषोऽपि ब्रह्मा विष्णुर्महेश्वरः । शुको नैव समर्थश्च भवेत् कथयितुं कदा ॥ 14॥ य एतदेकदन्तस्य चरित्रं सर्वसिद्धिदम् । शृणुयाच्छ्रावयेद्वापि पठेत् स लभतेऽखिलम् ॥ 15॥ पुत्रपौत्रादिकं सर्वं धनधान्यसमन्वितम् । कलत्रं सुखदं जन्तुर्लभते नात्र संशयः ॥ 16॥ अनेन भावसंयुक्त एकदन्तं प्रजापते । नित्यं स्तुयात् स एवैकदन्तरूपो धरातले ॥ 17॥ तस्य दर्शनमात्रेण कृतकृत्या भवन्ति च । देवादयो न सन्देहो ब्रह्माकारस्वरूपिणः ॥ 18॥ श्रवणेनैव खण्डस्य कृतकृत्यो नरो भवेत् । नारी वा पशुरूपो वा निश्चितं मुनिभिः पुरा ॥ 19॥ सर्वतीर्थेषु यः स्नायात् सर्वदानं करोति यः । तपांसि यस्तपेन्नित्यं यात्राः सर्वाः करोति यः ॥ 20॥ इष्टापूर्तादिकं सर्वं कुरुते भक्तिसंयुतः । तेभ्यः संश्रवणात् पुण्यं लभेदस्य शताधिकम् ॥ 21॥ धर्मार्थकाममोक्षान् वै लभते श्रवणेन च । खण्डस्यास्य न सन्देहो ब्रह्मभूतो भवेन्नरः ॥ 22॥ यद्यदिच्छति तत्तद्वै सफलं प्रभवेत् सदा । श्रवणेनैकदन्तस्य चरित्रस्य नरो महान् ॥ 23॥ सम्पूर्णो महिमा दक्ष न वक्तुं शक्यते मया । ब्रह्मादिभिश्च तस्मात्ते कथितं सारमञ्जसा ॥ 24॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षस्तं हर्षितोऽत्यन्तं प्रणनाम कृताञ्जलिः ॥ 25॥ महोदरस्य माहात्म्यश्रवणे लालसी स्वयम् । दक्षस्तं पुनरप्याह तदग्रे वर्णयाम्यहम् ॥ 26॥ एतच्छौनक मुख्यं ते चरित्रं कथितं मया । यथा दक्षेण सर्वं वै मुद्गलात् संश्रुतं तथा ॥ 27॥ सर्वसिद्धिकरं प्रोक्तमेकदन्तचरित्रकम् । श्रुतं भावेन भो विप्र किं भूयः श्रोतुमिच्छसि ॥ 28॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते चरितमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः ॥ 2\.74 ॥ इति द्वितीयः खण्डः समाप्तः ॥ ॥ इति श्रीमुद्गलपुराणे द्वितीयः खण्डः समाप्तः ॥ ## Proofread by Yash Khasbage \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}