% Text title : Mudgala Purana Khanda 3 Mahodaracharitam % File name : mudgalapurANam3.itx % Category : purana, ganesha % Location : doc\_purana % Proofread by : Yash Khasbage % Latest update : September 18-19, 2023 Ganeshachaturthi % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ंउद्गलपुरान Khanda 3 ंअहोदरचरितम् ..}## \itxtitle{.. मुद्गलपुराणं खण्डः 3 महोदरचरितम् ..}##\endtitles ## || मुद्गलपुराणं खण्डः 3॥ ॥ अथ श्रीमुद्गलपुराणे तृतीयः खण्डः प्रारभ्यते ॥ (##Page ## खं\. 3 a\. 1 पान 1) \section{3\.1 रविवालखिल्यप्रश्नवर्णनं नाम प्रथमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत सर्वार्थतत्त्वज्ञ तारितोऽहं त्वया द्विज । गणेशचरितं पुण्यं श्रावितं परमाद्भुतम् ॥ 1॥ एकदन्तस्य माहात्म्यं श्रुतं त्वत्तो द्विजोत्तम । यथा नरः सुधापानात् न तृप्तोऽहं तथाऽभवम् ॥ 2॥ महोदरस्य माहात्म्यमधुना वद विस्तरात् । कीदृशोऽयं गणेशस्तु कति तस्यावतारकाः ॥ 3॥ कुरुक्षेत्रं महत्तस्य कस्माद्भूमौ समागतः । इत्यादि सर्वमत्यन्तं माहात्म्यं वद तस्य मे ॥ 4॥ सूत उवाच । शृणु शौनक विपेन्द्र धन्योऽस्यत्र न संशयः । विवर्धयसि ढुण्ढेस्त्वं रहस्यं परमाद्भुतम् ॥ 5॥ अतोऽहं हर्षितः सर्वं कथयिष्यामि विस्तरात् । महोदरस्य माहात्म्यं यथा व्यासाच्छ्रुतं मया ॥ 6॥ दक्षेणाऽपि तथा पृष्टं यथा त्वं मां प्रपृच्छसि । मुद्गलेन यथा प्रोक्तं तथैव त्वां ब्रवीम्यहम् ॥ 7॥ दक्ष उवाच । त्वया मुद्गल योगीन्द्र तारितोऽहं विशेषतः । मङ्गलायतनां पूर्णां कथां वदसि मानद ॥ 8॥ अधुना वद मे ब्रह्मन् महोदरचरित्रकम् । विस्तरेण महाभाग भवबन्धविमोचनम् ॥ 9॥ मुद्गल उवाच । धन्योऽसि दक्ष येन त्वं गणेशामृतसत्कथाम् । भावयुक्तश्च पिबसि सङ्क्षेपेण ब्रवीमि ते ॥ 10॥ महोदरस्य माहात्म्यं विस्तरेणैव वर्णितुम् । भुवनेष्वर्हति च कः सर्वसिद्धिप्रदायकम् ॥ 11॥ एवमेव पुरा पृष्टो वालखिल्यैर्महात्मभिः । सूर्यस्तानब्रवीद्यच्च तदेव शृणु यत्नतः ॥ 12॥ दक्ष उवाच । कथं स वालखिल्यैश्व पृष्टो भानुर्महायशाः । तत्सर्वं विस्तरेणैव वक्तुमर्हसि मुद्गल ॥ 13॥ मुद्गल उवाच । रथस्थं भास्करं नित्यं महर्षय उपासते । वालखिल्या महाभागा भक्तियुक्तेन चेतसा ॥ 14॥ तत्र सूर्यं गणेशस्य कीर्तने निरतं मुदा । दृष्ट्वा पप्रच्छुरादित्यं विस्मिता वालखिल्यकाः ॥ 15॥ भानो त्वं ब्रह्मरूपश्च वेदेषु प्रतिपादितः । एक एवाद्वितीयाख्योऽमृतात्मा नात्र संशयः ॥ 16॥ त्वदीयभजनेनैव सिद्धाः परमयोगिनः । विष्णुमुख्याः सुरेशाना भवन्ति विविधा जनाः ॥ 17॥ कर्मणां मूलरूपेण सगुणस्त्वं विभासि वै । ज्ञानरूपेण सर्वत्र निर्गुणोऽसि दिवाकर ॥ 18॥ त्वत्तः परतरं नास्ति वेदादिषु विशेषतः । तदपि त्वं विशेषेण भजसे गणनायकम् ॥ 19॥ कोऽसौ गणेशनामा वै तं कथं भजसे वद । मोहयुक्ता वयं जातास्तव दृष्ट्वा चिकीर्षितम् ॥ 20॥ अतो नस्तेजसा नाथ वद तत्त्वं यथातथम् । कस्माद्भ्रामयसे सर्वान् गणेशस्तवनेन वै ॥ 21॥ मुद्गल उवाच । इति पृष्टो महातेजाः सूर्य आत्मा शरीरिणाम् । जगाद सकलं तेभ्यस्तच्छृणु त्वं प्रजापते ॥ 22॥ सूर्य उवाच । वालखिल्या महाभागाः शृणुध्वं सर्वसम्मताः । चरितं गणनाथस्य भविष्यथ च योगिनः ॥ 23॥ अहमात्मा च वेदेषु कथितो नात्र संशयः । तत्र ज्ञानं वो वदामि भ्रमनाशकरं महत् ॥ 24॥ असत्यं ब्रह्म यत् प्रोक्तं तत्राहं जीवधारकः । एक एवाद्वितीयश्च सत्यरूपो महर्षयः ॥ 25॥ (##Page ## खं\. 3 a\. 2 पान 2) वेदादिभावभिन्नेष्वात्माकारेण व्यवस्थितः । सत्यासत्य इति द्वन्द्वं ज्ञातव्यं विबुधोत्तमैः ॥ 26॥ तयोरभेदभावे यत् समरूपं परात्परम् । आनन्द उभयानन्दाद्ब्रह्म यद्विष्णुरुच्यते ॥ 27॥ समानन्दात्तुरीयं यद्ब्रह्माव्यक्तस्वरूपकम् । सर्वेषां नेति कर्ताऽसौ शङ्करश्च प्रकथ्यते ॥ 28॥ चतुर्णां योगकर्ताऽसौ स्वानन्दः परिकीर्तितः । सर्वसंयोगरूपं तद्ब्रह्म वेदेषु कथ्यते ॥ 29॥ स्वपदान्न परो योगः संयोगात्मक उच्यते । स एव गणनाथश्च मायायुक्तः प्रकथ्यते ॥ 30॥ मायया सर्वभावेषु संयोगाभेदतः स्वयम् । तिष्ठति ब्रह्म विप्रेशास्तेन तन्मायया युतम् ॥ 31॥ अयोगश्च परः प्रोक्तः संयोगान्नात्र संशयः । निर्मायिकमिदं ब्रह्म वेदे चैव हि कथ्यते ॥ 32॥ तत्र केषां न संयोगस्तस्य केष्वपि नो भवेत् । अयोगस्तेन नामाऽभूदभिन्नोऽपि महर्षयः ॥ 33॥ संयोगायोगयोर्योगे गणेशो योगवाचकः । शान्तिदो ब्रह्मभावेषु ब्रह्मणस्पतिरुच्यते ॥ 34॥ सर्वेषां ब्रह्मणां विप्राः पतिस्तेन प्रकीर्तितः । गणेशस्तं सदा भक्तियुक्तोऽहं प्रभजामि हि ॥ 35॥ गणः समूहरूपश्च धातुरुक्तो मनीषिभिः । बाह्यान्तरादियोगे वै समूहो जायते द्विजाः ॥ 36॥ तेनाऽयं गणराजोऽभूद्ब्रह्मरूपा गणा मताः । तेषां स्वामी न सन्देहस्तं भजेऽहं विशेषतः ॥ 37॥ आत्माकारं च यद्ब्रह्म तदेवैकगणात्मकम् । सोऽहं स्वामिनमत्यन्तं भजे भक्तिपरिप्लुतः ॥ 38॥ मुद्गल उवाच । सूर्यस्य वचनं श्रुत्वा वालखिल्या महर्षयः । ऊचुस्तं विस्मिताः सर्वे प्रबद्धकरसम्पुटाः ॥ 39॥ वालखिल्या ऊचुः । रवे गणेशमाहात्म्यं विस्तराद्वद योगदम् । येन तत्त्वार्थविज्ञाने भवामस्तस्य कौशलाः ॥ 40॥ रविरुवाच । शृणुध्वं मुनयः सर्वे कथां सकलसिद्धिदाम् । ब्रह्मणा कथिता मे या सर्वपापप्रणाशिनी ॥ 41॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते रविवालखिल्यप्रश्नवर्णनं नाम प्रथमोऽध्यायः ॥ 3\.1 \section{3\.2 सूर्यसञ्जीवनदानं नाम द्वितीयोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ वालखिल्या ऊचुः । वद सूर्य विशेषेण ब्रह्मणा कथितं महत् । गणेशस्य चरित्रं ते श्रवणे लालसा प्रभो ॥ 1॥ सूर्य उवाच । पुराऽहमात्मरूपे च संस्थितः सर्वलोकगः । गणेशध्यानसन्निष्ठो योगीन्द्राणां गुरुः स्वयम् ॥ 2॥ ब्रह्मणा सृष्टमत्यन्तं त्रैलोक्यं सचराचरम् । कश्यपस्तत्र मुख्यो वै प्रजापतिसमोऽभवत् ॥ 3॥ तेन मे वै तपस्तप्तं वर्षाणामयुतं द्विजाः । आकृष्णेनेति मन्त्रेण ध्याननिष्ठो बभूव ह ॥ 4॥ ततस्तं वरदाताऽहं गतस्तस्याश्रमे पुरा । स मां दृष्ट्वा नमस्कृत्याऽपूजयद्भक्तिसंयुतः ॥ 5॥ ततस्तुष्टाव मां विप्रः प्रबद्धकरसम्पुटः । वरदं सर्वभावेन भक्तिनम्रात्मकन्धरः ॥ 6॥ कश्यप उवाच । नमस्ते जगदाधार आत्मने परमात्मने । सूर्याय त्रिविधायैव त्रिकालज्ञाय ते नमः ॥ 7॥ भेदाभेदविहीनाय नानाभेदधराय ते । अनाकाराय देवाय शाश्वताय नमो नमः ॥ 8॥ अमेयशक्तये तुभ्यं कर्माधाराय भानवे । सर्वकर्ममयायैव त्रिरूपाय नमो नमः ॥ 9॥ अमृताय सदा ब्रह्मनिष्ठाय त्वन्तरात्मने । अर्यम्णे रवये चैव हरिदश्वाय ते नमः ॥ 10॥ आदिमध्यान्तहीनाय तदाधाराय ते नमः । अनन्तविभवायैव तेजोराशे नमो नमः ॥ 11॥ दीननाथाय सर्वाय दिनानां पतये नमः । नमो हन्त्रे स्वभक्तानां पालकाय नमो नमः ॥ 12॥ भुक्तिमुक्तिप्रदायैव नानाखेलकराय च । नमो नमः परेशाय पुरुषाय दिवस्पते ॥ 13॥ एकस्मै चाद्वितीयाय मायाधाराय मायिने । संज्ञापते नमस्तुभ्यं रक्ष मां शरणागतम् ॥ 14॥ आत्माकारं च सर्वत्र किं स्तौमि त्वां दिवाकरम् । समर्था नाभवन् वेदा अतस्त्वां प्रणमामहे ॥ 15॥ देहि मे परमेशान भक्तिं ते चरणाम्बुजे । अन्यं वरं ययाचेऽहं त्वं मे पुत्रो भव प्रभो ॥ 16॥ सूर्य उवाच । एवं वदन्तमानन्दयुक्तं मुनिवरं द्विजाः । अवदं तं प्रसन्नोऽहं भावयुक्तं तपस्विनम् ॥ 17॥ तव पुत्रो भविष्यामि द्वादशादित्यरूपवान् । मदीया भक्तिरुग्रा ते भविष्यति महामुने ॥ 18॥ यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेत् । भवामि स्मरणेनाऽहं प्रत्यक्षस्ते पुरो मुने ॥ 19॥ त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । भुक्तिं मुक्तिं प्रदास्यामि मुने स्तोत्रेण तोषितः ॥ 20॥ एवमुक्त्वा वालखिल्याः सौरलोके गतोऽभवम् । अन्तर्धाय स्वमात्मानं सोऽपि सम्मुदितोऽभवत् ॥ 21॥ अदित्यापि तथा तप्तं तपो मे परमाद्भुतम् । तयाऽपीदं च विप्रेन्द्रा याचितं तन्मया कृतम् ॥ 22॥ अहं पुत्रस्य भावेन कश्यपाज्जठरे गतः । अदित्याश्च सुकाले सा सुषुवे मां महर्षयः ॥ 23॥ जातकर्मादिकं सर्वं चकार मुनिसत्तमः । काले मौञ्ज्यादिकं कर्म वेदाध्ययनमादिशत् ॥ 24॥ तथा तताप पुत्र्यर्थं विश्वकर्मा तपो द्विजाः । संज्ञाऽग्रे भविता पुत्री कर्मरूपा सुसिद्धिदा ॥ 25॥ तया तस्मै वरो दत्तः साऽपि पुत्री बभूव ह । मह्यं ततस्तेन भावेन दत्ता विश्वकर्मणा ॥ 26॥ अहं च ब्रह्मणा तत्राभिषिक्तो ज्योतिषां तथा । ग्रहाणां कर्मणां राज्ये ततोऽहं मुदितोऽभवम् ॥ 27॥ सदाधारमिदं सर्वं त्रैलोक्यं सचराचरम् । वृष्ट्यादिना तथा काले तत्करोमि स्म तर्पितम् ॥ 28॥ कर्मणां फलदाताऽहं कर्माधारः प्रकीर्तितः । वेदे सर्वजनानामन्तरात्मा जगदात्मनाम् ॥ 29॥ ततो बहौ गते कालेऽभवं मनसि गर्वितः । निराधारोऽहमेको वै मदाधारमिदं बभौ ॥ 30॥ कश्यपस्य सुतोऽहं वै जातस्तत्र मया द्विजाः । (##Page ## खं\. 3 a\. 2 पान 4) गणेशाराधनं किञ्चिन्न कृतं कर्मधारिणा ॥ 31॥ एवं क्रमेण तत्राऽपि बहुः कालो गतोऽभवत् । ततोऽकस्माच्च मे विघ्नः समुत्पन्नः सुदारुणः ॥ 32॥ माली सुमालिको दैत्यौ तेपतुस्तप उत्तमम् । दिव्यवर्षसहस्राणि शिवः सन्तोषितोऽभवत् ॥ 33॥ वरं ददौ स ताभ्यां यद्याचितं तादृशं परम् । सूर्यतेजःसमं दिव्यं विमानं प्रापतुस्तदा ॥ 34॥ ताभ्यां विमाननिष्ठाभ्यां जितं सर्वं चराचरम् । राज्यं तौ चक्रतुर्दैत्यौ त्रिलोकस्य महर्षयः ॥ 35॥ ततो बहौ गते काले धर्षयन्तौ च मां द्विजाः । विमाने संस्थितौ दैत्यौ जग्मतुर्दिवि भानुवत् ॥ 36॥ विमानतेजसा सर्वं व्याप्तं त्र्यैलोक्यमण्डलम् । रात्रिलोपं च सर्वत्र चक्रतुः परमाद्भुतौ ॥ 37॥ अहमस्तङ्गतो दैत्यौ विमाने तत्र संस्थितौ । उदये समनुप्राप्तौ ततश्च दिवसोऽभवत् ॥ 38॥ एवं मां तौ निरर्थं वै चक्रतुर्दैत्यपुङ्गवौ । अर्कतेजःसमानेन विमानेन महौजसौ ॥ 39॥ अहं सङ्क्षुभितोऽत्यन्तं जातस्तदपि भो द्विजाः । असहे वरदानस्य बलं ज्ञात्वा विशेषतः ॥ 40॥ एवं सप्त गतास्तत्र दिवसास्तदपि द्विजाः । न समे संस्थितौ दैत्यौ लोकाः सर्वे सुविस्मताः ॥ 41॥ कर्मलोपश्च सर्वत्र भ्रमाज्जातो महर्षयः । तेजसा दग्धरूपा वै पृथ्वी जाता तथा जनाः ॥ 42॥ ततोऽहं क्षुभितोऽत्यन्तं गर्वयुक्तः स्वतेजसा । ज्वालयामि विमानं स्म दैत्यौ भूमौ मुमूर्च्छतुः ॥ 43॥ दग्धौ तेजःसमूहेन मदीयेन ततः शिवः । आययौ सहसा क्रुद्धः स्मृतस्ताभ्यां विशेषतः ॥ 44॥ त्रिशूलेन मदीयं वै शिरश्छिन्नं शिवेन च । पतितोऽहं ततः काश्यां लुलितः स मृतोऽभवम् ॥ 45॥ ततः सर्वं जगत् क्षुब्धं सूर्यहीनतया द्विजाः । तद् दृष्ट्वा परमाश्चर्यं ययुस्तत्र महर्षयः ॥ 46॥ देवाः सर्वे भयोद्विग्ना विष्णुब्रह्मादयो ययुः । शङ्करं सान्त्वयामासुर्नानायत्नैः सुरर्षयः ॥ 47॥ ततः शिवं समूचुस्ते किं कृतं वृषभध्वज । सूर्यं हत्वा सदात्मानं जगद्धारयसे कथम् ॥ 48॥ त्वं कालरूपभावेन तमोयुक्तः सदाशिव । अकाले विश्वसंहारे वर्तसे किं महेश्वर ॥ 49॥ तेषां वचनमाकर्ण्य शङ्करः शोकसंयुतः । जगाद तान् महादेवान् दैवेनेदं सुकारितम् ॥ 50॥ निमित्तमात्रं भावेन मां कृत्वा च सुरर्षयः । विघ्नराजेन विघ्नोऽयं दारुणः सम्प्रकाशितः ॥ 51॥ मह्यं पुरा गणेशानो वरदाता बभूव ह । स्मृतमात्रस्तवाग्रेऽहं साक्षाद्वै सम्भवामि च ॥ 52॥ अतोऽहं शरणं तं च गमिष्याम्यधुना विभुम् । जीवयिष्यामि भानुं तं तेजसा गणपस्य च ॥ 53॥ इत्युक्त्वा तं हृदि ध्यात्वा मनसाऽपूजयच्च सः । अयाचत विशेषेण जीवनाय रवेरपि ॥ 54॥ जगज्जीवनदाताऽयं सूर्यः स्वामिन् मया हतः । (##Page ## खं\. 3 a\. 3 पान 5) तं जीवय गणेशान नोचेद्देहं त्यजाम्यहम् ॥ 55॥ इति प्रार्थयमानं तं ज्ञात्वा शम्भुं गजाननः । आत्मनामात्मरूपः स जीवयामास तं रविम् ॥ 56॥ उत्थितं कश्यपस्यैवं पुत्रं दृष्ट्वा सुरर्षयः । हर्षितास्तं जयेति स्म गजानन जगुर्मुदा ॥ 57॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सूर्यसञ्जीवनदानं नाम द्वितीयोऽध्यायः ॥ 3\.2 \section{3\.3 सूर्यवरप्रदानं नाम तृतीयोऽध्यायः} || श्रीगणेशाय नमः ॥ सूर्य उवाच । ततो लोलार्कनामाऽहं काश्यां जातो महर्षयः । विस्मितो मानसेऽत्यन्तं किमाधारमिदं भवेत् ॥ 1॥ अहमात्मा च सर्वेषामात्मनो मरणं कथम् । मृते मयि जगत् सर्वं केन जीवयुतं कृतम् ॥ 2॥ अहं च जीवितः केन नाहमात्मा शरीरिणाम् । मोहयुक्ततया व्यर्थं गर्विष्ठः सम्भवामि वै ॥ 3॥ अतोऽहं काननं यास्ये त्यक्त्वा सर्वं विशेषतः । यदाधारं भवेद्विश्वं तं भजिष्यामि नित्यदा ॥ 4॥ निःसृतोऽहं गृहं त्यक्त्वा तत्र मां विधिरब्रवीत् । सान्त्वयित्वा स वेदानां वाक्यैः परमतत्त्ववित् ॥ 5॥ शृणु सूर्य रहस्यं यत् सर्वेभ्यः शान्तिदायकम् । भवितासि ततः शान्तः किमर्थं श्राम्यते मुधा ॥ 6॥ त्वमात्मा सर्वभूतानामात्माधारमिदं स्मृतम् । आत्मनो मरणं नास्ति ब्रह्मवेदे वदन्ति भोः ॥ 7॥ ब्रह्मणां पतिरूपेण संस्थितो गणनायकः । तस्मान्नानाविधानीह ब्रह्माणि प्रोद्भवन्ति वै ॥ 8॥ कश्यपात्मज सर्वत्र योगेन च स तिष्ठति । तस्मिन् स्थिते कथं विश्वं तन्नश्यति वदस्व माम् ॥ 9॥ त्वं कश्यपस्य पुत्रत्वं प्राप्तश्च वरदानतः । तत्राज्ञानावृतत्वेन पूजितो न गणाधिपः ॥ 10॥ तेन विघ्नः समुत्पन्नो विपरीतमयः परः । आत्मनो मरणं पश्य तव प्राप्तं भजस्व तम् ॥ 11॥ तेन सर्वं शुभं पूर्णं भविष्यति रवे पुनः । योगशान्तिधरस्त्वं वै गाणपत्यो भविष्यसि ॥ 12॥ अर्यमोवाच । इति श्रुत्वा विधेर्वाक्यं विस्मितोऽहं वदामि तत् । ज्ञानार्थं गणराजस्य शृणुध्वं मे विचेष्टितम् ॥ 13॥ अहो ब्रह्मंस्त्वया स्वामिन् बोधितोऽहं विशेषतः । संशयं तत्र जातं मे छेदयस्व पितामह ॥ 14॥ योगशान्तिधरः पूर्णो गणेशः परिकीर्तितः । करोति स कथं विघ्नं विकारीव वदस्व मे ॥ 15॥ ब्रह्मोवाच । शृणु सूर्य महाप्राज्ञ वचः संशयनाशकम् । गणेशभक्तस्त्वं येन भविताऽसि महाप्रभो ॥ 16॥ योगशान्तिमयः पूर्णो गणेशश्चैव निश्चितम् । तेन नानाविधं विश्वं रचितं ब्रह्म मानद ॥ 17॥ तत्र मायामयो मोहः सर्वत्र भ्रान्तिदायकः । तेन भ्रान्तिसमायुक्ते जगद्ब्रह्म बभूवतुः ॥ 18॥ तयोर्मोहविनाशार्थं योगमार्गं गजाननः । (##Page ## खं\. 3 a\. 3 पान 6) चकार सर्वशान्तेभ्यः शान्तिदं योगसेवया ॥ 19॥ तत्र तस्य कलांशा ये ब्रह्माकाराः शिवादयः । ब्रह्मभावेन गर्वेणाऽभवन् स्वब्रह्मणि स्थिताः ॥ 20॥ तेभ्यः शान्तिप्रदानार्थं विघ्नदाता गजाननः । भवते तेन ते सर्वे गर्वहीना भवन्ति वै ॥ 21॥ गर्वहीनस्वभावेन योगमिच्छन्ति शाश्वतम् । मूलभूतं च सर्वेषां जगतां ब्रह्मणां रवे ॥ 22॥ साधयित्वा महायोगं शान्तिरूपा भवन्ति ते । तत्र विघ्नहरो ढुण्ढिस्तेषां भवति सर्वदा ॥ 23॥ ततो विघ्नेश्वरं देवं भजन्ते शान्तिधारकाः । योगशान्तिमयं पूर्णं भक्तिभावसमन्विताः ॥ 24॥ एतदर्थं गणेशानः कुरुते विघ्नमुत्तमम् । देवर्षीणां च साधूनां दुष्टानां नैव तादृशम् ॥ 25॥ ब्रह्मणो गिरमाकर्ण्य प्रसन्नः सविता पुनः । विधिं जगाद योगार्थं सर्वज्ञं भक्तिसंयुतः ॥ 26॥ सूर्य उवाच । वद ब्रह्मन् गणेशस्य प्राप्त्यर्थं योगमुत्तमम् । साधयित्वा गणेशोऽहं भविष्यामि विधे यतः ॥ 27॥ ब्रह्मोवाच । सम्यक् पृष्टं त्वया वत्स त्वं जानासि विशेषतः । अपि तत् कश्यपाज्जातः सर्वं तेन सुविस्मृतम् ॥ 28॥ अधुना शृणु सर्वं त्वं गाणेशं ज्ञानमुत्तमम् । साधयित्वा गणेशानः कालेन प्रभविष्यसि ॥ 29॥ मायाशक्तिरसद्रूपा भेदाकारा महामते । जानीहि तत्र सर्वात्मा त्वं च सद्रूप उच्यसे ॥ 30॥ तयोः स्रष्टा सदानन्दो विष्णुः साम्यप्रधारकः । त्रिभिर्हीनः शिवो व्यक्तस्त्रिभिर्जानीहि संयुतः ॥ 31॥ चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः । स्वानन्दान्न परब्रह्म संयोगात्मकमुच्यते ॥ 32॥ स एव गणराजस्तु मायाखेलक उच्यते । संयोगाभेदभावेन जगति ब्रह्मणि स्थितः ॥ 33॥ अयोगे मायया हीनो गणेशो ब्रह्मवाचकः । सर्वसंयोगहीनश्चासमाधिसुखदायकः ॥ 34॥ संयोगायोगयोर्योगे गणेशः शान्तिवाचकः । योगशान्तिप्रदः सोऽपि शान्तीनां शान्तिरुच्यते ॥ 35॥ मनोवाणीमयं सर्वं गकाराक्षरवाचकम् । मनोवाणीविहीनं यत् तत् जानीहि णकारजम् ॥ 36॥ तयोः स्वामी गणेशानो ब्रह्मणां ब्रह्म उच्यते । सामवेदे रवे पश्य तं भजस्व विधानतः ॥ 37॥ द्विविधा तस्य माया वै सिद्धिर्बुद्धिश्च कथ्यते । ताभ्यां युक्तः खेलति स नानार्थे गणनायकः ॥ 38॥ चित्तं पञ्चविधं पुत्र बुद्धिरूपं न संशयः । उच्यते सिद्धिरैश्वर्यं भोगभेदाय पञ्चसु ॥ 39॥ तयोर्बिम्बिस्वरूपं यज्जहि तद् योगसेवया । शान्तियोगधरः पुत्र भविष्यसि न संशयः ॥ 40॥ एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरम् । तस्मै सूर्याय पूर्णं स विधियुक्तं पितामहः ॥ 41॥ विधिं प्रणम्य च वनं ययौ भानुः सुशोभनम् । तताप तप उग्रं स निराहारपरायणः ॥ 42॥ जजाप हृदि सन्ध्याय गणेशं मन्त्रमुत्तमम् । एवं वर्षसहस्रेण प्रसन्नोऽभूद्गजाननः ॥ 43॥ तं ययौ भक्तिभावेन सुप्रीतः सूर्यमादरात् । स्वगणैः सेवितः साक्षाद्बोधयामास विघ्नपः ॥ 44॥ (##Page ## खं\. 3 a\. 3 पान 7) गणेश उवाच । भो सूर्य वृणु मत्तस्त्वं वरान्नानाविधान् परान् । तान् दास्यामि महाभाग तपसा तोषितस्त्वया ॥ 45॥ श्रुत्वा गणेशवाणीं स सविता बोधसंयुतः । दृष्ट्वा गणपतिं भक्त्या समुत्तस्थौ भ्रमान्वितः ॥ 46॥ तं प्रणम्यापूजयत् स यथाविधि गजाननम् । तुष्टाव सुमना भानुः पुरो बद्धाञ्जलिः स्थितः ॥ 47॥ भानुरुवाच । नमस्ते विघ्ननाथाय विघ्नकर्त्रे दुरात्मनाम् । भक्तानां विघ्नहर्त्रे ते गणेशाय नमो नमः ॥ 48॥ चतुर्बाहुधरायैव मूषकवाहनाय ते । नागयज्ञोपवीताय नाभिशेषाय ते नमः ॥ 49॥ महोदराय देवाय सिद्धिबुद्धियुताय ते । शूर्पकर्णाय सर्वाय चैकदन्ताय वै नमः ॥ 50॥ गजवक्त्रधरायैव भालचन्द्राय ते नमः । चिन्तामणिधरायैव हृदये ते नमो नमः ॥ 51॥ रक्ताम्बराय रक्ताय नानाभूषणशालिने । अमेयाय नमस्तुभ्यं नानालीलाकराय च ॥ 52॥ अनाधाराय सर्वेषामाधाराय च ते नमः । स्वानन्दवासिने तुभ्यमिक्षुसागरखेलिने ॥ 53॥ हेरम्बाय नमस्तुभ्यं लम्बोदर नमो नमः । जगतां ब्रह्मणां पात्रे ब्रह्माधीशाय ते नमः ॥ 54॥ निराकाराय सर्वेश पालकाय नमो नमः । साकाराय च भो ढुण्ढे ताभ्यां योगाय ते नमः ॥ 55॥ योगशान्तिप्रदात्रे ते योगशान्तिमयाय च । योगिभ्यो योगदात्रे ते योगेशाय नमो नमः ॥ 56॥ एवं स्तुवति सूर्ये च भक्तिरससमन्विते । अकस्माद्बाष्पकण्ठः स सरोमाञ्चो बभूव ह ॥ 57॥ पुलकाङ्कितदेहं तं दृष्ट्वा खिन्नमिव स्थितम् । जगाद गणनाथो वै सूर्यं भक्तिरसप्लुतम् ॥ 58॥ गणेश उवाच । त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । भुक्तिमुक्तिप्रदं भानो मम प्रीतिविवर्धनम् ॥ 59॥ यद्यदिच्छसि तत्तद्वै सफलं प्रभविष्यति । पठतां शृण्वतां चैव सदानन्दप्रवर्धनम् ॥ 60॥ त्वं तु मत्तो वरान् ब्रूहि तान् दास्यामि न संशयः । तपसा भावितोऽत्यन्तं भृशं स्तोत्रेण तोषितः ॥ 61॥ एवमुक्तो गणेशेन भानुर्भक्तिपरायणः । उवाच तं गणाधीशं हर्षनिर्भरमानसः ॥ 62॥ सूर्य उवाच । तुष्टोऽसि गणनाथ त्वं यदि दास्यसि मे वरम् । तदा भक्तिं दृढां ते वै देहि नाथ नमोऽस्तु ते ॥ 63॥ अन्यं यदा स्मरामि त्वां तदा दर्शय रूपकम् । यद्यदिच्छामि तत्तन् मे सफलं भवतु प्रभो ॥ 64॥ ओमित्युक्त्वा गणेशानस्तत्रैवान्तरधीयत । सूर्यः खिन्न इवातिष्ठत्तत्रैवं वालखिल्यकाः ॥ 65॥ ततस्तेन गणेशस्य स्थापिता मूर्तिरादरात् । ब्राह्मणैः सह भानुस्तां पूजयामास भक्तितः ॥ 66॥ ततः स्वगृहमागत्य मूर्तिं कृत्वाऽहमादरात् । पूजयामि सदा देवं गणेशानं भजामि तम् ॥ 67॥ एतत् सर्वं मदीयं वश्चेष्टितं कथितं द्विजाः । वालखिल्या महाभागाः किं भूयः श्रोतुमिच्छथ ॥ 68॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सूर्यवरप्रदानं नाम तृतीयोऽध्यायः ॥ 3\.3 (##Page ## खं\. 3 a\. 4 पान 8) \section{3\.4 कामचरितं नाम चतुर्थोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । श्रुत्वा सूर्यचरित्रं ते गणेशभक्तिसंयुतम् । हृष्टास्तं वालखिल्या वै पप्रच्छुः पुनरादरात् ॥ 1॥ वालखिल्या ऊचुः । भानो त्वया महच्चित्रं कथितं चेष्टितं प्रभो । तव वाक्यामृतेनैव सन्तृप्ता भृशमुत्तमम् ॥ 2॥ अधुना ब्रूहि देवेश मोहपाशनिकृन्तनम् । गणेशचरितं येन मोहहीना भवन्ति च ॥ 3॥ अहो मोहस्य माहात्म्यं येन सञ्छादितो महान् । गणेशस्तेन सम्भ्रान्ता न विदुस्तं गजाननम् ॥ 4॥ मुद्गल उवाच । एवं पृष्टो महातेजा भानुस्तैः स महर्षिभिः । उवाच तान् प्रहृष्टात्मा गाणपत्यो महायशाः ॥ 5॥ भानुरुवाच । अत्र वः कथयिष्यामि इतिहासं पुराभवम् । मोहासुरचरित्रं यद्गणेशज्ञानसंयुतम् ॥ 6॥ कदाचित्तारको नाम दैत्योऽभूद्दारुणः खलः । ब्रह्मणो वरदानेन त्रैलोक्याधिपतिः स्वयम् ॥ 7॥ सर्वदेवगणास्तेन मुनयश्च प्रपीडिताः । वनेषु भयसन्त्रस्ता अवसन् दुःखभागिनः ॥ 8॥ ततो बहुगते काले देवाः सर्षिगणाः पुरा । शिवस्य ध्यानसंयुक्ताः शरणं पार्वतीं ययुः ॥ 9॥ शिववीर्यभवो देवः सेनाधीशो हनिष्यति । तारकं नात्र सन्देहो ज्ञात्वा तां तुष्टुवुः पराम् ॥ 10॥ महादेवो वने गत्वा तपसे संस्थितोऽभवत् । तत्र देवगणैर्युक्ता पार्वती तं ययौ द्विजाः ॥ 11॥ दृष्ट्वा ध्यानस्थितं शम्भुं मोहार्थं तस्य सा सती । भिल्लीवेषं चकारैव ययौ तं शङ्कराश्रमम् ॥ 12॥ इतस्ततश्च बभ्राम भिल्लीरूपा गुणाधिका । पुष्पाणां ग्रहणे सक्ता महामोहप्रवर्धिनी ॥ 13॥ एतस्मिन्नन्तरे तत्र त्यक्त्वा ध्यानं शिवः स्थितः । तेन दृष्टा महाभागा रूपयौवनशालिनी ॥ 14॥ तां दृष्ट्वा सहसा शम्भुर्मोहितो मायया भृशम् । आदिमायां ययौ तत्र कामविह्वलमानसः ॥ 15॥ हावभावयुतां भिल्लीं दृष्ट्वा परममोहितः । तां धर्तुं स मनश्चक्रे तज्ज्ञात्वा साऽपलायत ॥ 16॥ पृष्ठलग्नः स्वयं साक्षाच्छङ्करो विह्वलो भृशम् । ततः सा यत्र तत्राऽस्य समीपे विचचार ह ॥ 17॥ एवं मुहूर्तमात्रं वै नग्नः शम्भुर्महर्षयः । बभ्राम तां प्रधर्तुं तु साऽस्य नो हस्तगाऽभवत् ॥ 18॥ ततो वीर्यं पपातास्य शिवस्य परमाद्भुतम् । भिल्ली सान्तर्दधे विप्राः शिवः शान्तो बभूव ह ॥ 19॥ तस्माच्छिवस्य वीर्याद्वै सम्भूतः पुरुषो महान् । मोहरूपो महोग्रः स चतुर्बाहुधरो बभौ ॥ 20॥ वनेऽभूत् संस्थितस्तत्रैकाकी तेजस्विनां वरः । चारुरूपो महामानी सर्वावयवसंयुतः ॥ 21॥ स तु कन्दफलादीनि भक्षयामास यत्नतः । इतस्ततश्च बभ्राम गतो नानावनेषु वै ॥ 22॥ शिवस्तत्र समासीनो बभूव भृशदुःखितः । ध्यानेन सकलं ज्ञात्वा देवीकृतविचेष्टितम् ॥ 23॥ ततो क्रोधसमायुक्तः कामं सद्यो ददाह सः । स्वस्थानं प्रययौ शम्भुः पार्वतीं तां ददर्श ह ॥ 24॥ देवकार्यार्थमत्यन्तं पार्वत्या प्रार्थितः प्रभुः । कामं सस्मार शम्भुस्तं पुरोऽनङ्गं ददर्श सः ॥ 25॥ (##Page ## खं\. 3 a\. 4 पान 9) प्रणिपत्य महेशानं स्तुत्वा रुद्रं महायशाः । अवदद्देहसंयुक्तं मां कुरुष्व महेश्वर ॥ 26॥ कामस्य वचनं श्रुत्वा ददौ तस्मै सदाशिवः । एकाक्षरं गणेशस्य मन्त्रं तं विधिसंयुतम् ॥ 27॥ जगाद शङ्करः काममनेनाराधय प्रभुम् । गणेशं तेन तेऽभीष्टं भविष्यति न संशयः ॥ 28॥ नाशिकं स समागत्य सस्त्रीकश्च तताप ह । तपो गणपतिं ध्यायन् जपन् मन्त्रपरायणः ॥ 29॥ गतेषु वर्षसाहस्रेषु ययौ गणनायकः । तं कामं बोधयामास वरं वृणु हृदीप्सितम् ॥ 30॥ दृष्ट्वा कामो गणेशानमुत्थाय प्रणतोऽभवत् । तुष्टाव तं गणेशानं भक्तिनम्रात्मकन्धरः ॥ 31॥ काम उवाच । गणेशाय नमस्तुभ्यं पाशाङ्कुशविधारिणे । दन्ताभयधरायैव मूषकध्वज ते नमः ॥ 32॥ गजवक्त्राय देवाय शूर्पकर्णाय वै नमः । महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ 33॥ सर्वाकाराय सर्वाय स्थूलसूक्ष्मादिभेदिने । गुणेशाय गुणानां ते चालकाय नमो नमः ॥ 34॥ देहदेहिमयायैव प्रकृतेर्लयरूपिणे । विदेहाय स्वसंवेद्यपतये ते नमो नमः ॥ 35॥ रजसा सृष्टिकर्त्रे ते सत्वतः पालकाय च । तमसा सर्वसंहर्त्रे कर्माकाराय ते नमः ॥ 36॥ जगद्रूपाय वै तुभ्यं स्थावराय चराय च । अनाकाराय हेरम्बाय ब्रह्मपतये नमः ॥ 37॥ वेदाद्यगम्यरूपाय योगेभ्यो योगदायक । किं स्तौमि त्वां गणाधीश अल्पज्ञोऽहं नमोस्तु ते ॥ 38॥ अधुना मे वरं देहि गजानन दृढां पराम् । भक्तिं ते मे सुदेहं वै मां कुरुष्व महोदर ॥ 39॥ एवमुक्त्वा नतोऽभूत् सस्त्रीकः कामः स तं द्विजाः । ततस्तं प्रत्युवाचाथ गणेशो भक्तवत्सलः ॥ 40॥ गणेश उवाच । मदीया भक्तिरुग्रा वै भविष्यति रतेः पते । शिवदग्धश्च ते देहस्तथा कर्तुं न शक्यते ॥ 41॥ मदीयवरदानेन शिवः सर्वार्थवानभूत् । अतस्त्वां भिन्नदेहं वै हितायाऽहं करोमि ते ॥ 42॥ यौवनं स्त्री च पुष्पाणि सुवासानि महामते । गानं मधुरसश्चैव मृदुलाण्डजशब्दकः ॥ 43॥ उद्यानानि वसन्तश्च सुवासाश्चन्दनादयः । सङ्गो विषयसक्तानां नराणां गुह्यदर्शनम् ॥ 44॥ वायुर्मृदुः सुवासश्च वस्त्राण्यपि नवानि वै । भूषणादिकमेवं ते देहा नाना कृता मया ॥ 45॥ तैर्युतः शङ्करादींश्च जेष्यसि त्वं पुरा यथा । मनोभूः स्मृतिभूरेवं त्वन्नामानि भवन्तु वै ॥ 46॥ त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । दग्धमूले प्ररोहाणां कारकं प्रभविष्यति ॥ 47॥ एवं गणेशवाक्यं स श्रुत्वा कामस्तमब्रवीत् । हितं सर्वं त्वया मे यत् कृतं नाथ विशेषतः ॥ 48॥ तथापि पूर्ववद्देहं देहि ढुण्ढे नमोऽस्तु ते । दग्धोऽहं शङ्करेणैवानङ्गं रक्षस्व विघ्नप ॥ 49॥ मुद्गल उवाच । कामस्य वचनं श्रुत्वा भक्तिभावेन यन्त्रितः । गणेशस्तमथोवाच तपसा तोषितं भृशम् ॥ 50॥ गणेश उवाच । त्वया त्वघटितं प्रोक्तं तथापि त्वत्सुभक्तितः । सन्तुष्टोऽहं प्रियं सर्वं करिष्यामि मनोभव ॥ 51॥ यादवेषु स्वयं विष्णुः कृष्णो नाम्ना भविष्यति । लक्ष्मीर्वेषेण रुक्मिण्यास्तयोः पुत्रो भविष्यसि ॥ 52॥ प्रद्युम्न इति विख्यातः सर्वमान्यः सुदेहभृत् । इयं ते वल्लभा तत्र भार्या देवी भविष्यति ॥ 53॥ इत्युक्त्वा तं गणेशानः स्वानन्दस्थो बभूव ह । जगाम कामः सस्त्रीको पुनः क्षेत्रे मयूरके ॥ 54॥ तत्र यात्राविधानेन पूजयामास विघ्नपम् । वासार्थं गणनाथस्य तपस्तत्र चकार सः ॥ 55॥ वर्षेणैकेन सन्तुष्टस्तं ययौ विघ्ननायकः । पूजितश्च स्तुतस्तेन प्रसन्नो वरदोऽभवत् ॥ 56॥ जगाद कामस्तं देवं गणपं भक्तिसंयुतः । ज्ञात्वा नश्वररूपं यद्देहादिकमनुत्तमम् ॥ 57॥ काम उवाच । भूस्वानन्दमिदं क्षेत्रं तत्र वासं करोम्यहम् । स्थानं देहि गणाधीश तव सेवार्थमेव मे ॥ 58॥ अत्रैव मरणेऽनाथ ब्रह्मभूतत्वमादरात् । ददासि त्वं गणेशान अतो मां पालय प्रभो ॥ 59॥ ततस्तं गणनाथः सः तथेति प्रत्युवाच ह । शक्तिं पश्चिमद्वारस्थां तदोवाच च विघ्नपः ॥ 60॥ त्वदीये वामभागे वै दक्षिणाङ्गे जगन्मयि । रतिं कामं कुरुष्व त्वं क्षेत्रेऽस्मिन् वासकारणात् ॥ 61॥ तथेति तत्र सस्त्रीकः कृतः कामः स मायया । उवास क्षेत्रे सेवार्थं मयूरे गणपस्य सः ॥ 62॥ तदादि सर्वमान्योऽयं कामो जातो महर्षयः । त्रैलोक्यविजयी सर्वं मोहयामास निर्भयः ॥ 63॥ एतत् कामस्य यश्चित्रं चरित्रं संशृणोति वै । पठेद्वा तस्य नैवं स्यात् काममोहः कदाचन ॥ 64॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कामचरितं नाम चतुर्थोऽध्यायः ॥ 3\.4 \section{3\.5 स्कन्दमाहात्म्यं नाम पञ्चमोऽध्यायः} || श्रीगणेशाय नमः ॥ ततः कामसमायुक्तः शङ्करोऽभूत्तया सह । पार्वत्या पुत्रकामार्थं रेमे हर्षसमन्वितः ॥ 1॥ ततस्तस्य महेशस्य क्रीडतः प्रगतानि वै । वर्षाणि हि सहस्राणां षष्टिर्देवर्षिसत्तमाः ॥ 2॥ महामायायुतः शम्भुर्न बुबोध दिवानिशम् । ततस्तस्य महेशस्य रतिभङ्गार्थमागताः ॥ 3॥ देवास्तैः प्रेषितो वह्निर्द्विजरूपधरो ययौ । भिक्षां देहि जगादासौ तच्छ्रुत्वा तौ समुत्थितौ ॥ 4॥ पपात भूतले वीर्यं शिवस्यैवोत्थितस्य च । तदेव पार्वती विप्रा ददौ वै भिक्षुकाय च ॥ 5॥ शिववीर्यं ततस्तेन प्राशितं दहनेन वै । अभवद्दाहसंयुक्तो गङ्गायामक्षिपत् स तत् ॥ 6॥ कार्तिकस्नानकार्यार्थं कृत्तिकाभिर्महाद्भुतम् । षड्भिः समागताभिस्तत् पीतमाचमनेन वै ॥ 7॥ स्नात्वा स्वस्वगृहे ताश्च गताः सद्यः समुज्ज्वलाः । (##Page ## खं\. 3 a\. 5 पान 11) पतिभिः परवीर्येण युक्ताः सन्त्याजिता ययुः ॥ 8॥ शरस्तम्बे महद्वीर्यं त्यक्त्वा स्नात्वा पुनर्गृहम् । ययुस्तत्र समुत्पन्नः षण्मुखो बालको बभौ ॥ 9॥ स दृष्टो गच्छता तत्र नारदेन शिशुः पुरः । ज्ञात्वा ध्यानेन कैलासे गतोऽभून् मुनिसत्तमः ॥ 10॥ तत्र शक्त्यै स वृत्तान्तं कथयित्वा महामुनिः । यदृच्छाविचरन् यातः पार्वती बालमाययौ ॥ 11॥ चकार बालमागृह्य स्तनपानं यशस्विनी । वह्निगङ्गाकृत्तिकाद्या मातरस्तस्य तं ययुः ॥ 12॥ शिवेन मातरः सर्वाः सत्कृताः स्वगृहं ययुः । ब्रह्मेशाद्यैस्ततो देवैर्मुनिभिः सोऽभिषेकितः ॥ 13॥ देवसेनापतित्वे स प्रययौ सेनया सह । प्रार्थितस्तारकस्यैव नाशाय बलवान् स्वयम् ॥ 14॥ स्कन्दस्य तारकस्यैव युद्धं परमदारुणम् । सञ्जातं च ततः स्कन्दो भृशं शक्त्या जघान तम् ॥ 15॥ सम्मूर्च्छितो महादैत्यः पुनः संज्ञायुतोऽभवत् । ताडयामास तं स्कन्दं गदया क्रोधसंयुतः ॥ 16॥ पतितं वीक्ष्य ते देवाः पलायनमकुर्वत । गृहीत्वा कार्तिकेयं तं दैत्यः स्वस्थानमाययौ ॥ 17॥ तत ओषधिभिर्देवैः सावधानः कृतोऽभवत् । स्कन्दः परमदुःखार्तः शङ्करं शरणं ययौ ॥ 18॥ जयोपायं वद ब्रह्मन् शिवशान्तिप्रदं तथा । सर्वार्थसाधकं पूर्णं तं भजामि विशेषतः ॥ 19॥ ततश्च शम्भुना तस्मै गणेशस्य षडक्षरः । मन्त्रो दत्तो विशाखाय ज्ञानं सङ्कथितं परम् ॥ 20॥ शम्भुरुवाच । शृणु स्कन्द महायोगं येन शान्तो भविष्यसि । चित्ते चिन्तामणिं ज्ञात्वा शान्ता जाता वयं पुरा ॥ 21॥ यद्यच्चित्तेन वै पुत्र लभ्यते तत्प्रणश्वरम् । भवेज्जानीहि चित्तं ब्रह्माकारं योगसेवया ॥ 22॥ अन्तर्बाह्यादिभेदा ये ते सर्वे चित्तसम्भवाः । ओङ्कारोऽर्थसमायुक्तश्चित्तरूपो न संशयः ॥ 23॥ स्वकोत्थानं बभौ ब्रह्म परोत्थानकमेव च । चित्तरूपं विजानीहि बुद्ध्या मोहप्रदं कृतम् ॥ 24॥ स्वानन्दश्च निवृत्तिश्च चित्तरूपे न संशयः । बहुनाऽत्र किमुक्तेन चित्तं सर्वात्मकं बभौ ॥ 25॥ ब्रह्माकारं च जानीहि जगदाकारकं तथा । चित्तं पञ्चविधं पुत्र जहि तद् योगसेवया ॥ 26॥ चित्ते यद्बिम्बितं ब्रह्म भवति भ्रमसंयुतम् । बिम्बभावं परित्यज्य भव चिन्तामणिः सुत ॥ 27॥ चित्तं त्यक्त्वा महाभाग त्वन्न भिन्नो भविष्यसि । एतदेव परं ज्ञानं शान्तिरूपं वदन्ति च ॥ 28॥ रविरुवाच । शिवस्य वचनं श्रुत्वा तं प्रणम्य ययौ वनम् । कार्तिकेयः स विघ्नेशं ध्यायंश्च विधिपूर्वकम् ॥ 29॥ षडक्षरविधानेन पूजति स्म निरन्तरम् । मन्त्रं जजाप वै स्कन्दस्तताप तप उत्तमम् ॥ 30॥ वायुभक्षः सदा भूत्वा जपध्यानपरायणः । दण्डकारण्यदेशे स गजाननमतोषयत् ॥ 31॥ ततो वर्षसहस्रेण शान्तियोगमवाप ह । कार्तिकेयः स विघ्नेशमभजत्तदपि द्विजाः ॥ 32॥ ततस्तुष्टो गणेशानो ययौ तं भक्तमुत्तमम् । तं दृष्ट्वा प्रणनामाथ पूजयन् भक्तिसंयुतः ॥ 33॥ (##Page ## खं\. 3 a\. 5 पान 12) ततस्तुष्टाव विघ्नेशं कार्तिकेयो महाद्युतिः । कृत्वा करपुटं विप्राः स्वानुभावपरायणः ॥ 34॥ स्कन्द उवाच । नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे । असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥ 35॥ वामाङ्गे भ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो । भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ 36॥ माया सिद्धिस्तथा देवो मायिको बुद्धिसंज्ञितः । तयोर्योगे गणेशान त्वं स्थितोऽसि नमोस्तु ते ॥ 37॥ जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः । तयोर्योगे गणेशाननामा तुभ्यं नमो नमः ॥ 38॥ चतुर्विधं जगत् सर्वं ब्रह्म तन्त्रं सदात्मकम् । हस्ताश्चत्वार एवं ते चतुर्भुज नमो नमः ॥ 39॥ स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् । तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥ 40॥ द्वन्द्वं चरसि भक्तानां हृदि तेषां व्यवस्थितः । चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥ 41॥ जगति ब्रह्मणि स्थित्वा भोगान् भुङ्क्षे सुयोगगः । जगद्भिर्ब्रह्मभिस्ते तच्चेष्टितं ज्ञायते न च ॥ 42॥ चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् । मूषको मूषकारुढ हेरम्बाय नमो नमः ॥ 43॥ किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् । वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥ 44॥ इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह । वरं वृणु महाभाग चेद्धि दास्यामि दुर्लभम् ॥ 45॥ त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् । मयि भक्तिकरं स्कन्द सर्वसिद्धिप्रदं तथा ॥ 46॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रयन्त्रितः । पठते शृण्वते नित्यं कार्तिकेय विशेषतः ॥ 47॥ एवं गणेशवाक्यं वै श्रुत्वा हर्षसमन्वितः । जगाद गणपं वाक्यं कार्तिकेयः स योगवित् ॥ 48॥ स्कन्द उवाच । किं वृणोमि गणेशान सर्वं भ्रान्तिमयं विभो । अतस्त्वदीयभक्तिं मे सुदृढां देहि विघ्नप ॥ 49॥ जगाद गणराजः स ततस्तं भक्तवत्सलः । मदीया भक्तिरुग्रा ते भविष्यति सदाऽनघ ॥ 50॥ तारकाद्यान् महादैत्यान् त्वमेव च हनिष्यसि । यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ 51॥ एवमुक्त्वान्तर्दधेऽसौ गणेशो भक्तमुत्तमम् । कार्तिकेयोऽभवत्तत्र संस्थितो गणपं स्मरन् ॥ 52॥ ब्राह्मणैः स्थापयामास मूर्तिं गणपतेः पराम् । लक्षं विनायकं नाम्ना स चकार द्विजेरितः ॥ 53॥ तस्य दर्शनमात्रेण वाञ्छितं लभते नरः । तत्रैव मरणे प्राप्ते ब्रह्मभूतः स जायते ॥ 54॥ ततो जगाम स्वगृहं कार्तिकेयः प्रतापवान् । देवैः सह जघानाऽसौ तारकासुरमुल्बणम् ॥ 55॥ हत्वा तारकदैत्यं स गणेशक्षेत्रगोऽभवत् । तत्र विघ्नेशमत्यन्तं भजते नित्यमादरात् ॥ 56॥ इति स्कन्दस्य माहात्म्यं कथितं सर्वदं परम् । पठते शृण्वते वाऽपि ब्रह्मभूयकरं भवेत् ॥ 57॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते स्कन्दमाहात्म्यं नाम पञ्चमोऽध्यायः ॥ 3\.5 (##Page ## खं\. 3 a\. 6 पान 13) \section{3\.6 मोहासुरराज्याभिषेको नाम षष्ठोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ वालखिल्या ऊचुः । श्रुतं सर्वं महाभाग भानो ब्रह्मप्रदायकम् । तथापि न वयं तृप्ता भवामोऽमृतपानवत् ॥ 1॥ अधुना ब्रूहि माहात्म्यं मोहस्य जगदीश्वर । शिववीर्यात् समुत्पन्नः किं चकार रवे वद ॥ 2॥ मुद्गल उवाच । मुनीनां वचनं श्रुत्वा तान् जगाद महामतिः । सूर्यः सर्वान्तरात्मा च मोहस्य चरितं विधे ॥ 3॥ सूर्य उवाच । शिववीर्यात् समुत्पन्नो मोहः परमशोभनः । जगाम शरणं तत्र काव्यं वेदविदांवरम् ॥ 4॥ तं प्रणम्य जगदासौ वृत्तान्तं सर्वमञ्जसा । स्वस्योत्पत्तिस्वरूपं यद्विनीतात्मा विशेषतः ॥ 5॥ कथयित्वा पुनः प्राह स्वामिन् मां शाधि शिष्यकम् । त्वदधीनं विनाथं वै कार्यं वद महामुने ॥ 6॥ इति तस्य वचः श्रुत्वा शुक्रो दयासमन्वितः । उपवीतादिकं सर्वं कारयामास दैत्यपैः ॥ 7॥ जृम्भाय पुत्रभावेन ददौ तं मोहमुल्बणम् । तत्र वेदादिकं तेनाधीतं सर्वं महर्षयः ॥ 8॥ प्रमादासुरनामा वै तस्मै पुत्रीं ददौ स्वकाम् । रूपलावण्यसंयुक्तां नाम्ना च मदिरां द्विजाः ॥ 9॥ मोहो नत्वा स्वतातं सङ्गृह्य शुक्रान् महामनुम् । सूर्यस्य सवने गत्वा तताप परमं तपः ॥ 10॥ ऊर्ध्वदृष्टिं बबन्धाऽसौ सूर्यं ध्यायन् स मण्डले । मन्त्रं जजाप भावेन निराहारपरायणः ॥ 11॥ दिव्यवर्षसहस्रेण प्रसन्नोऽभूद्दिवाकरः । तं ययौ वरदानार्थं स्वभक्तं भक्तिभावितः ॥ 12॥ अस्थित्वचासमायुक्तं मोहं दृष्ट्वार्यमा प्रभुः । विस्मितोऽभून् महद्धैर्यं दैत्यस्य परमाद्भुतम् ॥ 13॥ बोधयामास तं शीघ्रं रविर्देववरः स्वयम् । वरं ब्रूहि महामोह प्रसन्नोऽहं ददामि ते ॥ 14॥ श्रुत्वा मदीयवाक्यं स प्रबुद्धो सुरनायकः । पुरतो मां स्थितं वीक्ष्य प्रणनाम कृताञ्जलिः ॥ 15॥ उत्थाय पूजयामास परैर्नानोपचारकैः । कृताञ्जलिः पुनर्नत्वा स तुष्टाव महर्षयः ॥ 16॥ मोहासुर उवाच । नमः सूर्याय तपतां श्रेष्ठ ते सर्वरूपिणे । भानवे भास्करायैव रवये ते नमो नमः ॥ 17॥ कर्मणां फलदात्रे ते कर्ममूलधराय च । कर्माकाराय देवाय स्वात्मने ते नमो नमः ॥ 18॥ नानाभेदधरायैव नानाभेदविवर्जित । सदामृतस्वरूपाय परमात्मन्नमोऽस्तु ते ॥ 19॥ अनन्तापाररूपाय जगज्जीवनमूर्तये । सत्याय सत्यपात्रे ते दिवाकर नमोऽस्तु ते ॥ 20॥ त्रयीबोधाय ते त्रय्यै त्रयीकर्मप्रवर्तक । सर्वाहङ्कारमूलाय सदाहङ्कारनाशिने ॥ 21॥ ज्ञानदात्रे प्रकाशाय प्रकाशानां विशेषतः । अनादये महेशाय परेशाय नमो नमः ॥ 22॥ वृष्टिबीजाय सर्वेषां कालकर्मप्रवर्तक । मायाधाराय मायायाश्चालकाय नमो नमः ॥ 23॥ किं स्तौमि त्वां दिवानाथ आत्माकारधरं प्रभो । तथापि ज्ञानप्रामाण्यात् संस्तुतोऽसि नमाम्यहम् ॥ 24॥ यदि तुष्टोऽसि देवेश वरं दातुं समागतः । तदा मे मरणं स्वामिन्न भवेन्मां तथा कुरु ॥ 25॥ नामरूपधरं सर्वं तस्मान् मृत्युर्न मे भवेत् । (##Page ## खं\. 3 a\. 6 पान 14) राज्यं त्रैलोक्यसंस्थं यद्देहि तज्जगदीश्वर ॥ 26॥ आरोग्यादिसमायुक्तां देहसत्तां महाप्रभो । सर्वातिगां च मे देहि सङ्ग्रामे विजयं तथा ॥ 27॥ यद्यदिच्छामि देवेश तत्तन्मे सुलभं भवेत् । त्वदीयपादपद्मे ते भक्तिं देहि महाप्रभो ॥ 28॥ एवमुक्त्वा महादेवं भास्करं प्रणनाम सः । उत्थाय तस्य सामीप्ये संस्थितो विनयान्वितः ॥ 29॥ ततः स सविता तत्र विस्मितस्तमुवाच ह । त्वया यत् प्रार्थितं दैत्य तत् सर्वं लभसे महत् ॥ 30॥ त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । सर्वकामप्रदं चैव भविष्यति सुशृण्वते ॥ 31॥ इत्युक्त्वान्तर्दधे देवः सविता स्वस्थलं ययौ । दैत्योऽपि हर्षितोभूत्वा स्वगृहं प्रजगाम ह ॥ 32॥ मातरं पितरं तत्र प्रणनाम महासुरः । सुहृदो मानयामास यथा सम्बन्धपूर्वकम् ॥ 33॥ ततः शुक्रं जगामाऽसौ तं प्रणम्य महासुरः । मोहः सङ्कथयामास वृत्तान्तं तस्य सन्निधौ ॥ 34॥ उपचारैः प्रपूज्याऽसौ प्रणम्य स्वगृहं पुनः । आययौ हर्षसंयुक्तो नगरं निर्ममे ततः ॥ 35॥ विषयावासकं नाम मुनिस्तस्य चकार वै । शुक्रः परमतेजस्वी तत्र वासं चकार सः ॥ 36॥ असुरादय एवं वै वृत्तान्तं यत्र तत्र ते । श्रुत्वा समागतास्तस्य नगरे चक्रिरे स्थितिम् ॥ 37॥ चातुर्वर्ण्यसमायुक्तं नगरं शुशुभे द्विजाः । सर्वातिगं चानुपमं पृथिव्यां पूर्णभोगदम् ॥ 38॥ ततो दैत्यगणाः सर्वे श्रेष्ठास्तत्र समागताः । शुक्रेण प्रेरितास्तं ते प्रणेमुर्भावसंयुताः ॥ 39॥ प्रचण्डश्चैव चण्डश्च महाकालश्च वीर्यवान् । कालान्तकादयश्चान्ये बहवो दैत्यनायकाः ॥ 40॥ मिलिता दैत्यसंयुक्तास्तदाज्ञावशवर्तिनः । भूत्वा ते नगरे तस्य समीपे संस्थिता बभुः ॥ 41॥ ततो द्विजैः स्वयं काव्यस्तं चकार महर्षयः । दैत्याधिपं स सिषेच तदर्थं राज्यसम्पदि ॥ 42॥ ततस्ते मुदिताः सर्वे दैत्याः स्वस्वस्थलं ययुः । मुख्यास्तत्र स्थिता विप्राः सेवार्थं लालसायुताः ॥ 43॥ एवं मोहासुरः श्रेष्ठोऽसुराणां नायकोऽभवत् । तमाश्रित्य महादैत्या हर्षिता अचरन् धराम् ॥ 44॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मोहासुरराज्याभिषेको नाम षष्ठोऽध्यायः ॥ 3\.6 (##Page ## खं\. 3 a\. 7 पान 15) \section{3\.7 मोहासुरविजयवर्णनं नाम सप्तमोऽध्यायः} || श्रीगणेशाय नमः ॥ रविरुवाच । मदिरायां सुताः पञ्च तस्माद्दैत्यान् महाबलाः । तेजस्विनश्च पित्रा ते बभूवुः समशीलकाः ॥ 1॥ उग्रः क्रूरश्च मेधावी शोचनो हरणस्तथा । पञ्चैते शास्त्रसम्पन्ना रेजुस्तन्नगरे द्विजाः ॥ 2॥ ततः किञ्चिद्गते काले राजा मोहासुरो द्विजाः । आह्वयामास दैत्येशान् सकलान् स्वनरैर्महान् ॥ 3॥ समागतानुवाचाऽथ वचनं हितकारकम् । दैत्येशान्नीतिसंयुक्तं सुखदं प्रीतिवर्धनम् ॥ 4॥ मोहासुर उवाच । भो भो दैत्याधिपाः सर्वे प्रचण्डाद्या वचो हितम् । शृणुध्वं सकलं विश्वं जयेयमधुना किल ॥ 5॥ यदि स्वमानसे दैत्या हितं भवति चेत्तदा । सर्वेषां भवतां कार्यं कुर्वेऽहं नात्र संशयः ॥ 6॥ शुक्रेण पालिता यूयं तथाऽहमसुरेश्वराः । अजेयाः प्रभविष्यामो रवेश्च वरदानतः ॥ 7॥ ततस्ते तं नमस्कृत्य सञ्जगुर्हर्षसंयुताः । महात्मानं महाभागं तपस्तेजःसमन्वितम् ॥ 8॥ दैत्येशा ऊचुः । सम्यग्विचारिताः स्वामिंस्तृप्ता वाक्यामृतेन ते । जेष्यामः सकलान् लोकांस्त्वदाज्ञावशगा वयम् ॥ 9॥ न ते पराक्रमे तुल्यो विश्वस्मिन् विद्यते प्रभो । अतो विष्णुमुखान् देवान् जेष्यामोऽन्यांश्च साम्प्रतम् ॥ 10॥ रविरुवाच । इति मोहासुरस्तेषां वचः श्रुत्वा प्रतापवान् । आज्ञापयच्च दैत्येशान् मुदा भवत दंशिताः ॥ 11॥ ते सर्वे युद्धमार्गज्ञा ययुस्तस्य प्रसन्निधौ । नानाशस्त्रधरा भूत्वा यममत्तुमिवोद्यताः ॥ 12॥ तान् दृष्ट्वा हर्षितो दैत्यो वीर्यवांश्च महासुरः । रथसंस्थः स्वयं दैत्यैर्निर्जगाम स दंशितः ॥ 13॥ चतुरङ्गचमूमध्ये रराज रथसंस्थितः । कालरुद्र इवाध्यक्षः सर्वेभ्यो भयदायकः ॥ 14॥ स्वयं शुक्रेण संयुक्तः पृथिवीजयनोद्यतः । असुरैः सहितः पूर्वं बभ्राम वसुधातले ॥ 15॥ अपारा तस्य सेना सा छादयामास वै धराम् । चलनोत्थरजस्केन च्छादितो भास्करोऽभवत् ॥ 16॥ कालरूपैर्महादैत्यैः प्रयोद्धुं भूमिमण्डले । कः समर्थो भवेद्विप्रा जितं तैः स्वेन तेजसा ॥ 17॥ सप्तद्वीपवतीं पृथ्वीं जित्वा तेऽसुरसत्तमाः । ययुः सर्वे जयार्थाय देवान् विष्णुपुरोगमान् ॥ 18॥ देवाः सर्वे समाश्रुत्य ससैन्यं चागतं द्विजाः । मोहासुरं भयोद्विग्ना इन्द्रं ते शरणं ययुः ॥ 19॥ इन्द्रेण सहिताः सर्वे ब्रह्माणं प्रययुस्ततः । तेन सार्धं च कैलासे शङ्करं शरणं ययुः ॥ 20॥ शङ्करेण युता देवा वैकुण्ठे केशवं ययुः । केशवेन युताः सर्वे भास्करं प्रययुस्ततः ॥ 21॥ भास्करस्तानुवाचाऽथ भययुक्तान् सुरेश्वरान् । निःश्वस्य भयसंयुक्तो वचनं हितकारकम् ॥ 22॥ भास्कर उवाच । मदीयवरदानेन समर्थो दैत्यपुङ्गवः । मोहासुरश्च देवेन्द्रास्तं जेतुं कः क्षमो भवेत् ॥ 23॥ कर्मणां फलमुग्रं यच्च्यवते केनचिन्न तत् । अतो वयं वनेष्वद्य वसामो भयसंयुताः ॥ 24॥ त्यक्त्वा राज्यादिकं सर्वं देहं रक्षामहे वयम् । पुण्यान्ते तस्य मृत्युर्वै भविष्यति न संशयः ॥ 25॥ (##Page ## खं\. 3 a\. 7 पान 16) अन्यथा दैत्यभूपेन्द्रो मोहदैत्यः प्रतापवान् । हनिष्यति स देवेन्द्रं तस्मात् कुर्वन्तु मे वचः ॥ 26॥ एवं मदीयं वाक्यं वै श्रुत्वा प्राह बृहस्पतिः । सर्वनीतिविशेषज्ञो देवाचार्यो महायशाः ॥ 27॥ बृहस्पतिरुवाच । शृणुध्वं देवराजानो वचनं हितकारकम् । भानुना भाषितं वाक्यं तन्नो भवति वै हितम् ॥ 28॥ ततः सर्वेऽब्रुवन् देवाः साधु साधु त्वयेरितम् । भानुना च गुरोर्वाक्यं करिष्यामो वयं तथा ॥ 29॥ एवं निश्चित्य देवेन्द्रा देवैः सर्वे ययुर्वनम् । गुहासु पर्वतोद्देशे संस्थिता भयसंयुताः ॥ 30॥ मोहासुरोऽसुरैः सर्वैर्देवानां नगरेषु च । आययौ तत्र देवेन्द्रान् स नापश्यत् सुहर्षितः ॥ 31॥ तेषु दैत्यान् समास्थाप्य स्वयमैन्द्रपदे स्थितः । दैत्यैः संसेव्यमानश्च बुभुजे भोगमुत्तमम् ॥ 32॥ गन्धर्वाप्सरसस्तस्य सेवां चक्रुर्भयाकुलाः । स्वर्लोकवासिनो नाना तथैव च महर्षयः ॥ 33॥ ततोऽगाद्दैत्यपैः सर्वैः सत्यलोकं महाबलः । मोहासुरो द्विजास्तत्र न ददर्श पितामहम् ॥ 34॥ शून्यं नगरमेवं तत् दृष्ट्वा हर्षसमन्वितः । ययौ वैकुण्ठमुग्रोऽसावदर्शत्तत्र तादृशम् ॥ 35॥ ततः कैलासमागत्य शङ्करेण विवर्जितम् । पुरं वीक्ष्य ययौ सोऽपि सौरलोकं महासुरः ॥ 36॥ तत्रादित्यविहीनं च शक्तिलोकं तथा ययौ । दृष्ट्वा शक्तिविहीनं तं मुमुदे दैत्यनायकम् ॥ 37॥ ततो दैत्येन्द्रमुख्योऽसौ स्वसुतान् बलगर्वितान् । स्थापयामास देवानां नगरेषु विशेषतः ॥ 38॥ कैलासेऽधिपतिं चक्रे ह्युग्रं पुत्रं महासुरः । विकुण्ठाधिपतिं तद्वत् क्रूरं दैत्यसमन्वितम् ॥ 39॥ सौरलोकाधिपं मेधाविनं चक्रे च गर्वितम् । शक्तिलोके तथा सोऽपि शोचनं युद्धलालसम् ॥ 40॥ सत्यलोकेऽधिपं चक्रे हरणं सर्वहारकम् । प्रचण्डमुख्यकान् चक्रे इन्द्रलोकादिकाधिपान् ॥ 41॥ कालान्तकश्च पातालदेशेषु प्रेषितस्ततः । मोहासुरेण नागेन्द्रं ययौ शेषं स सैनिकः ॥ 42॥ कालान्तकं दैत्यराजमागतं च हि नागराट् । विनयेन ययौ तं स साम चक्रे सुरेण वै ॥ 43॥ एवं जिगाय ब्रह्माण्डं स उग्रो दैत्यनायकः । मोहासुरो महावीर्यो मुमुदे दैत्यपैर्द्विजाः ॥ 44॥ ततः स्वनगरे दैत्यो ययौ सर्वैः समन्वितः । विषयावासके तत्र पुरे स शुशुभे ततः ॥ 45॥ तत्रस्थः प्रशशासाऽसौ ब्रह्माण्डं लोकसङ्कुलम् । राज्यं चकार दैत्येन्द्रो दैत्येन्द्रेश्च समन्वितः ॥ 46॥ भोगान् स बुभुजे नाना ह्यतुलान् विषयप्रियः । दैत्यैः सह प्रगर्वेण कृतकृत्यममन्यत ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मोहासुरविजयवर्णनं नाम सप्तमोऽध्यायः ॥ 3\.7 (##Page ## खं\. 3 a\. 8 पान 17) \section{3\.8 देवर्षिवरप्रदानं नामाष्टमोऽध्यायः} || श्रीगणेशाय नमः ॥ रविरुवाच । ततोऽतिगर्वितो मोहासुरो दैत्यः प्रतापवान् । देवानां जीवघातार्थं प्रयत्नं स चकार ह ॥ 1॥ तदर्थं प्रेषयामास दैत्यान् परमदारुणान् । कर्ममार्गस्य ते सर्वे चक्रुः खण्डनमादरात् ॥ 2॥ स्वल्पकालेन भो विप्राः कर्महीनं महीतलम् । कृतं दैत्यैश्च सर्वत्र त्रासिताः कर्मकारकाः ॥ 3॥ वर्णाश्रमविहीनं तैः कृतं सर्वत्र भूतलम् । धर्ममूलं तथा नष्टं बभूव क्रमतः किल ॥ 4॥ न स्वाहा न स्वधा कुत्र प्रबभूव महर्षयः । मोहासुरस्य मूर्तिं ते स्थापयामासुरादरात् ॥ 5॥ दैत्यपास्तत्र लोकैर्वा पूजां सर्वत्र सम्मताम् । कारयामासुरुग्रैश्च दण्डैः सन्ताड्य मानवान् ॥ 6॥ ततो मुनिगणाः सर्वे भ्रष्टा जाता विशेषतः । मृताः केचित्तथाऽरण्ये गताः परमदारुणे ॥ 7॥ तत्र ते भयसंयुक्ताः क्रियां चक्रुर्महर्षयः । एवं धर्मस्य विच्छेदः कृतस्तेन सुरारिणा ॥ 8॥ ततो देवगणाः सर्वे भययुक्ता विशेषतः । उपोषणसमायुक्ता विचारं चक्रिरे द्विजाः ॥ 9॥ मिलिता मुनिभिः सार्धं मोहासुरविनाशने । न प्रापुर्देवविप्रेन्द्रा उपायं सुखदं परम् ॥ 10॥ ततस्तानर्यमा प्राह शृणुध्वं सुरसत्तमाः । मुनयश्च महाभागा वचो मे हितकारकम् ॥ 11॥ नामरूपधरं सर्वं तस्मान् मृत्युर्न वै भवेत् । मोहासुरस्य देवेन्द्रास्तत्रोपायं वदाम्यहम् ॥ 12॥ गणेश्वरस्य हस्तेन दैत्योऽयं प्रमरिष्यति । स्वयं योगमयः प्रोक्तस्तस्मात्तं प्रभजामहे ॥ 13॥ स एव निजलोकस्थो निजबोधेन दैत्यपम् । हनिष्यति न सन्देहः स्तूयतां स सुरेश्वराः ॥ 14॥ सूर्यस्य वचनं श्रुत्वा देवा हर्षसमन्विताः । विष्ण्वाद्याश्च पुनस्तं ते जगुर्वचनमुत्तमम् ॥ 15॥ देवा ऊचुः । सम्यगुक्तं त्वया भानो बुद्ध्या त्वमधिको मतः । सर्वेभ्यो जीवदाता भो जातोऽस्यत्र न संशयः ॥ 16॥ ततो देवाश्च विप्राश्च तपसा गणनायकम् । आराधयन् प्रयत्नेन विघ्नवारणकारणम् ॥ 17॥ एकाक्षरविधानेनापूजयंस्तं निरन्तरम् । अजपन् मन्त्रमाद्यं तु ध्यायन्तो गणपं हृदि ॥ 18॥ नानातपःसमायुक्ता उपोषणपरायणाः । ऋषयो देवदेवेशा विघ्नेश्वरमतोषयन् ॥ 19॥ वर्षाणां शतकेष्वेवं गतेषु गणनायकः । आययौ तान् वरं दातुं भृशं भावेन तोषितः ॥ 20॥ सौम्यतेजोयुतश्चैवाखुगः पूर्णो गजाननः । चतुर्बाहुर्दयापूर्णो महोदरविराजितः ॥ 21॥ एकदन्तो विशालाक्षः शूर्पकर्णधरः प्रभुः । सिद्धिबुद्धिसमायुक्तो नाभिशेषविराजितः ॥ 22॥ चिन्तामणिं गले बद्ध्वा नागयज्ञोपवीतवान् । एवं समाययौ देवो देवर्षीणां पुरो विभुः ॥ 23॥ तं दृष्ट्वा देवविप्रास्ते हर्षिता भक्तिसंयुताः । प्रणेमुः पूजयामासुर्यथाशास्त्रविधानतः ॥ 24॥ ततस्तं तुष्टुवुः सर्वे कृताञ्जलय आदरात् । तद्दर्शनमहोत्साहा यथामतय भो द्विजाः ॥ 25॥ देवर्षय ऊचुः । नमस्ते गणनाथाय महोदरस्वरूपिणे । अनाथाय च नाथाय सर्वेषां ते नमो नमः ॥ 26॥ (##Page ## खं\. 3 a\. 8 पान 18) अनादिसिद्धिनाथाय बुद्धिनाथाय ढुण्ढये । हेरम्बाय स्वभक्तेभ्यः सर्वदाय नमो नमः ॥ 27॥ चतुर्बाहुधरायैव शूर्पकर्णाय ते नमः । लम्बोदराय विघ्नेश विघ्नवारण ते नमः ॥ 28॥ गजाननाय देवायाऽखुवाहाय महात्मने । शेषनाभिस्थितायैवैकदन्ताय नमो नमः ॥ 29॥ महागणपते तुभ्यं सर्वकारणकारण । भक्तवाञ्छाविधातानां हराय तु नमो नमः ॥ 30॥ मायाश्रयाय मायायाधारकाय महाभुज । अभक्तकामदहनरूपाय च नमो नमः ॥ 31॥ योगानां पतये तुभ्यं योगदात्रेऽव्ययाय ते । स्वानन्दवासिने चैव योगाकाराय ते नमः ॥ 32॥ सर्वेषां जठरेषु त्वं स्थित्वा भोगान् करोषि वै । भोक्ता त्वदुदरे वै न कोऽपि तेन महोदरः ॥ 33॥ देहदेहिसमायोगे बोधब्रह्मणि संस्थितम् । को जानाति च तं देवं सोऽपि दर्शनतां गतः ॥ 34॥ भक्तवत्सलभावेन प्रकटस्त्वं समागतः । वयं तेन कृतार्थाश्च देवदेवेश निश्चितम् ॥ 35॥ वयं धन्या यतो दृष्टः सर्वोदरविलासकृत् । महोदरः प्रसन्नात्मा साक्षाद्ब्रह्मपतिः प्रभुः ॥ 36॥ किं स्तौमि त्वां गणाधीश वेदादीनां तथोदरे । संस्थितं प्रणमामस्तं योगगम्यं सनातनम् ॥ 37॥ रविरुवाच । एवं स्तुतिं समाकर्ण्य प्रणयेन सुतोषितः । जगाद तान् गणेशानो भक्तिभावनियन्त्रितः ॥ 38॥ महोदर उवाच । वृणुध्वं सर्वदेवेशा मुनयश्च यथेप्सितम् । दास्यामि सकलं तद्वो भक्त्या स्तोत्रेण तोषितः ॥ 39॥ भवत्कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् । पठतां शृण्वतां देवाः सर्वसिद्धिप्रदायकम् ॥ 40॥ इति तस्य वचः श्रुत्वा देवा मुनिगणैः सह । हर्षयुक्ताः प्रणम्यैनं जगुस्ते तं गणेश्वरम् ॥ 41॥ देवर्षय ऊचुः । यदि प्रसन्नतां यातो देवदेवेश विघ्नप । तदा ते पादपद्मे नो भक्तिं देहि विशेषतः ॥ 42॥ मोहासुरेण दुष्टेन स्थानभ्रष्टाः कृता वयम् । मुनयः कर्महीनाश्च जहि तं गर्वसंयुतम् ॥ 43॥ ब्रह्माण्डं विजितं तेन तत्र लोकाः सुदुःखिताः । कृतास्तान् सुखदाता वै भव स्वामिन्नमोऽस्तु ते ॥ 44॥ तेषां वचनमाकर्ण्य तानुवाच तथेति ह । महोदरः प्रसन्नात्मा भक्तवत्सलभावतः ॥ 45॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते देवर्षिवरप्रदानं नामाष्टमोऽध्यायः ॥ 3\.8 (##Page ## खं\. 3 a\. 9 पान 19) \section{3\.9 मोहासुरज्ञानप्रदानं नाम नवमोऽध्यायः} || श्रीगणेशाय नमः ॥ रविरुवाच । ततो महोदरः क्रोधसमायुक्तः प्रतापवान् । परश्वादि स्वायुधानि दधानो प्रबभौ द्विजाः ॥ 1॥ मूषकोपरि संस्थाय देवर्षिगणसंयुतः । मोहासुरं निहन्तुं स ययौ तन्नगरे प्रभुः ॥ 2॥ एतस्मिन्नन्तरे तत्र समासीनो महासुरः । मोहो दैत्याधिपैः सर्वैर्वेष्टितः प्रबभौ द्विजाः ॥ 3॥ अकस्मान्नारदो दैत्यं ययौ गानपरायणः । तं दृष्ट्वा प्रणनामाऽथ मोहः सर्वसमन्वितः ॥ 4॥ समासीनं महादैत्यः पप्रच्छ विनयान्वितः । वद चित्रं मुने किञ्चित् भ्रमसि त्वं च सर्वगः ॥ 5॥ दैत्यस्य वचनं श्रुत्वा नारदस्तमुवाच ह । हर्षयुक्तः कथां पुण्यां दैत्यस्य विषरूपिणीम् ॥ 6॥ नारद उवाच । मोहासुर महाभाग शृणु मे वचनं हितम् । चित्रं वदामि यद् दृष्टं भावपूर्वेण चेतसा ॥ 7॥ देवैः सम्प्रार्थितो देवो मुनिभिर्वनसंस्थितैः । महोदरवधार्थाय तव दैत्यपतेऽधुना ॥ 8॥ स देवो मूषकारूढो वधार्थं ते समागतः । दशयोजनदूरस्थो बभूवासुर चाधुना ॥ 9॥ इत्युक्त्वा नारदस्तं स मौनभावपरायणः । बभूव दैत्यराजस्तु भयोद्विग्नस्तदाऽभवत् ॥ 10॥ नियम्य दुःखमुग्रं स उवाच नारदं पुनः । मोहासुरो भयोद्विग्नो हृदयेन विदूयता ॥ 11॥ मोहासुर उवाच । शृणु नारद मे वाक्यं न मृत्युर्मे प्रवर्तते । नामरूपात्मकेभ्यश्च किं करिष्यति देवपः ॥ 12॥ महोदरात्मको नाम रूपधारी समागतः । स देवं तं हनिष्यामि नात्र कार्या विचारणा ॥ 13॥ तस्य दैत्याधिपस्यैतद्वचनं नारदो मुनिः । श्रुत्वोवाच महायोगी मोहासुरं विचारतः ॥ 14॥ शृणु मोहासुर त्वं मे वचनं हितकारकम् । महोदरो नरो नैव न देवो न च राक्षसः ॥ 15॥ नामरूपविहीनं यद्ब्रह्म वेदेषु कथ्यते । नामरूपमयं पूर्णं स एवायं समागतः ॥ 16॥ हनिष्यति यदा क्रुद्धस्त्वां तस्माच्छरणं व्रज । महोदरं महाभागं तेन त्वं सुखमेष्यसि ॥ 17॥ ततस्तं दैत्यराजः स जगाद भयसङ्कुलः । वद नारद योगज्ञ भ्रमनाशाय मे वचः ॥ 18॥ नामरूपविहीनोऽयं कथ्यसे च महोदरः । समागतः कथं देही नामरूपसमन्वितः ॥ 19॥ नामरूपमयं ब्रह्म नामरूपविवर्जितम् । सर्वत्रयोगभावेन तिष्ठत्यत्र न संशयः ॥ 20॥ स्वपरभ्रान्तिजो मोहो न कदा तत्र वर्तते । देवदैत्यादिभेदेषु समभावयुतं सदा ॥ 21॥ अयं महोदरश्चैव देवपक्षविवर्धनः । दैत्यानां प्रवधार्थाय किमर्थं कुरुते मतिम् ॥ 22॥ विपरीतमिदं विप्र वचनं ते च साम्प्रतम् । भासते पश्य योगीन्द्र नुद मे संशयं प्रभो ॥ 23॥ महोदरस्य मामन्यत् ब्रह्मर्षे वद चेष्टितम् । किंरूपः किंस्वभावश्च कस्यांशः किम्पराक्रमः ॥ 24॥ कुत्र वासकरः सोऽपि कीदृशं ब्रह्म तस्य यत् । एतत् सर्वं सुविस्तार्य ज्ञानं मे करुणानिधे ॥ 25॥ भानुरुवाच । एवं पृष्टो महायोगी गाणपत्यः प्रतापवान् । मोहासुरं यथापूर्वं तं जगाद महासुरम् ॥ 26॥ (##Page ## खं\. 3 a\. 9 पान 20) नारद उवाच । मोहासुर महाभाग मतिस्ते योगिसम्मता । योगरूपं त्वया पृष्टं तेनाऽहं तोषितो भृशम् ॥ 27॥ अतस्त्वां सकलं दैत्य कथयामि विशेषतः । शृणुष्वैकमना ढुण्ढेश्चेष्टितं योगदं परम् ॥ 28॥ नामरूपमयं विद्धि जगत्सर्वं चतुर्विधम् । नामरूपविहीनं यद्देहिरूपं जगद्धितम् ॥ 29॥ तयोर्योगे च दैत्येन्द्र बोधः सर्वत्र सम्मतः । ब्रह्म यद्वेदवादेषु कथ्यते विद्धि चेतसा ॥ 30॥ तदेव नामरूपादियुक्तं भवति सर्वदा । तदेव नामरूपादि हीनं भवति सर्वदा ॥ 31॥ तद्ब्रह्म पूर्णभावेन संस्थितं योगवाचकम् । दैत्यपुङ्गव जानीहि तदेवाऽसौ महोदरः ॥ 32॥ देहदेहिकृतो भोगः स्वस्वस्वानन्ददः परः । सर्वत्रगः स उदरे भुक्तभोगश्च कथ्यते ॥ 33॥ उदरेन कृतो भोगो यदि बाह्यपरायणैः । तदा ते मरणैर्युक्ता भवन्ति स्वल्पकालतः ॥ 34॥ स्वस्वानन्दमयो भोगो भुज्यते सर्वभावतः । सर्वैर्ब्रह्मभिरत्यन्तं जगद्भिश्चैव निश्चितम् ॥ 35॥ भिन्नभोगश्च विश्वस्मिन्नात्मनि ह्यमृतात्मकः । एकभावमयो भोगो भोगयुक्तानुभौ मतौ ॥ 36॥ देहेषु जठरं भिन्नं जठरं मतमात्मनि । एकभावात्मकं दैत्य जानीहि योगसेवया ॥ 37॥ यदि भोगविहीनौ तौ विश्वात्मानौ महामते । विशेषतो यत्नवन्तौ किमर्थं वै बभूवतुः ॥ 38॥ नामरूपधरं विश्वं जातं भोगार्थमेव च । नामरूपविहीनं यद्देही जातस्तदर्थतः ॥ 39॥ नास्ति भोगस्य चेच्छा चेत् किमर्थं द्विविधं भवेत् । अतो जानीहि दैत्येन्द्र भोगयुक्तौ विशेषतः ॥ 40॥ विश्वात्मनोश्च संस्थोऽयं जठरे गणनायकः । महोदराख्या सञ्जाता तेन तस्य महात्मनः ॥ 41॥ द्विविधस्य च दैत्येन्द्र जठरं स्वल्पवाचकम् । स्वस्वभोगपरत्वाद्वै विचारय महामते ॥ 42॥ सकलानां विशेषेणोदरेषु स सदा स्थितः । महोदरश्च तेनाऽयं कथितो वेदवादिभिः ॥ 43॥ विश्वं देहमयं तस्य मस्तकं चात्मवाचकम् । तयोर्योगे गणेशोऽयं कथ्यते स गजाननः ॥ 44॥ जायते सकलं यस्मादन्ते गच्छति यत्र च । दैत्यनायक जानीहि गजरूपं तदेव वै ॥ 45॥ विश्वात्मानौ च संसृष्टौ ताभ्यां ज्ञानार्थमेव सः । तपसाऽऽराधितो देवो देहधारी बभूव ह ॥ 46॥ न तस्य प्राकृतो देहः सर्ववत्पश्य दैत्यप । भुक्तिमुक्त्यर्थमेवं स स्वेच्छया देहभोगवत् ॥ 47॥ स्वसंवेद्येन योगेन लभ्यते गणनायकः । तदेव नगरं तस्मात्तस्य जानीहि सर्वगम् ॥ 48॥ सिद्धिर्भ्रान्तिप्रदा माया ततो भ्रमति वै जनः । बुद्धिर्भ्रान्तिधरा प्रोक्ता चित्तरूपा विशेषतः ॥ 49॥ चित्तं पञ्चविधं प्रोक्तं तदैश्वर्यं भ्रमात्मकम् । त्यक्त्वा शान्तिमवाप्नोति योगीशो योगसेवया ॥ 50॥ तस्मात्सिद्धेश्च बुद्धेश्च स्वामी प्रोक्तो महोदरः । तं भजस्व महादैत्य नोचेत्त्वां स हनिष्यति ॥ 51॥ सुरासुरमयं तेन सृष्टं विश्वं विशेषतः । स्वस्वधर्मसमायुक्तं तेन खेलति विघ्नपः ॥ 52॥ देवा दैत्यविनाशार्थं यतन्ते स्म यदा प्रभो । (##Page ## खं\. 3 a\. 10 पान 21) तदा दैत्याय भवति सिद्धीशः सिद्धिदायकः ॥ 53॥ देहधारी स्वयं भूत्वा वरदो भवति प्रभुः । असुरेभ्यो न सन्देहस्तं जानीहि महोदरम् ॥ 54॥ दैत्या देवविनाशार्थं यतन्ते सर्वभावतः । तदा देहधरश्चाऽयं हन्ति दैत्यान्न संशयः ॥ 55॥ देवाः सङ्ख्यायुता वेदे वर्तन्ते दैत्यनायक । वृद्धिक्षयविहीनत्वाद् हन्ति तान्न विशेषतः ॥ 56॥ दैत्या अपाररूपाश्च वृद्धिक्षययुता मताः । तस्मात्तान् हन्ति वेगेन गणेशो ब्रह्मनायकः ॥ 57॥ स्वस्वधर्मरता एते यदा खलु सुरासुराः । तदा तिष्ठत्ययं योगरूपश्च जठरे विभुः ॥ 58॥ सर्वं ते कथितं दैत्य ब्रह्मभूतोऽयमुच्यते । तस्यांशैः सर्वमुत्पन्नं जगद्ब्रह्म च कथ्यते ॥ 59॥ तस्मात्तं शरणं गच्छ यदि जीवितुमिच्छसि । भोगार्थं दैत्यराज त्वं मोक्षार्थं लालसा यदि ॥ 60॥ एवमुक्वान्तर्दधेऽसौ नारदः करुणानिधिः । गणेशगानसंयुक्तो वीणावादे प्रलालसः ॥ 61॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मोहासुरज्ञानप्रदानं नाम नवमोऽध्यायः ॥ 3\.9 \section{3\.10 मोहासुरशान्तिवर्णनं नाम दशमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ रविरुवाच । गते मुनौ महाभागा मोहो जातः सुहर्षितः । विचारमकरोच्चित्ते नारदोक्तविचारवित् ॥ 1॥ एकान्ते संस्थितो दैत्यो गणेशध्यानतत्परः । महोदरस्य माहात्म्यं ज्ञात्वा मनसि हर्षितः ॥ 2॥ स शुक्रमुपसङ्गम्याकथयत् प्रकथानकम् । नारदोक्तं च काव्येन तेनैवं बोधितो द्विजाः ॥ 3॥ ततः स्वगृहमागत्य गणेशे मोहितोऽभवत् । मोहासुरश्च मोहेन वर्जितः प्रबभौ स्वयम् ॥ 4॥ एतस्मिन्नन्तरे तत्र विष्णुः स्वयमुपाययौ । प्रेषितो गणराजेन सामार्थं दैत्यसन्निधौ ॥ 5॥ केशवं मानयामास मोहासुरः प्रतापवान् । अपूजयन् महादैत्यो निवेश्य शुभ आसने ॥ 6॥ पप्रच्छ तं महाविष्णुं किमर्थं त्वमिहागतः । वद विष्णो महाभाग कारणं ते करोम्यहम् ॥ 7॥ विष्णुरुवाच । महोदरः समायातो धर्मरक्षणतत्परः । देवैश्च मुनिभिः सार्धं तेनाऽहं प्रेषितोऽसुर ॥ 8॥ सामार्थं ते महाभागाऽसि धन्यो दैत्यनायक । मित्रभावं त्वया सार्धं स इच्छति महोदरः ॥ 9॥ देहदेहिमयं ब्रह्म तदेव गणनायकः । महोदरः समाख्यातो मुनिभिस्तत्त्वदर्शिभिः ॥ 10॥ सर्वेषामुदरे स्थित्वा भोगान् सर्वान् भुनक्ति सः । महोदरश्च तेनाऽसौ वयं स्वल्पोदराः स्मृताः ॥ 11॥ नगरस्य पुरो राजन् दशयोजनदूरगः । संस्थितो देवविप्राद्यैः संस्तुतः प्रबभौ विभुः ॥ 12॥ स उवाच तदेवाऽहं कथयामि शृणुष्व तत् । वचनं सर्वभावज्ञ सर्वेभ्यः सुखदायकम् ॥ 13॥ (##Page ## खं\. 3 a\. 10 पान 22) विरुद्धं त्यज दैत्येन्द्र तिष्ठ स्थाने स्वके सुखम् । देवा हविर्भुजः सन्तु ब्राह्मणाः कर्मकारकाः ॥ 14॥ तिष्ठन्तु लोका वर्णाश्रमयुता दुःखवर्जिताः । एतत् कुरु महादैत्य नोचेद्युद्ध्यस्व दैत्यपैः ॥ 15॥ एतत्ते कथितं वाक्यं गणेशेन विशेषतः । तत् कुरुष्व महाभाग भव मित्रं महात्मनः ॥ 16॥ रविरुवाच । श्रुत्वा विष्णुवचो रम्यं तमुवाच महाबलः । मोहासुरः प्रसन्नात्मा सर्वेषां मोहकारकम् ॥ 17॥ मोहासुर उवाच । सम्यग् ब्रवीषि विष्णो त्वं मदीयहितकारकम् । करिष्यामि तथा देवं मानयिष्ये महोदरम् ॥ 18॥ एवमुक्त्वा स दैत्येन्द्रानाह्वयामास सत्वरम् । समागतानुवाचाथ विष्णुना कथितं वचः ॥ 19॥ मोहासुरस्य वाक्यं तच्छ्रुत्वा ते दैत्यसत्तमाः । क्रोधयुक्ताश्च पातालं विविशुर्भयसङ्कुलाः ॥ 20॥ शुक्रेण सहितो मोहासुरो दैत्यः प्रतापवान् । विष्णुना च तथा विप्रा गणेशं शरणं ययौ ॥ 21॥ समागत्य स दैत्येन्द्रो ननाम स महोदरम् । भक्तिभावसमायुक्तः पूजयामास यत्नतः ॥ 22॥ पूजयित्वा यथान्यायं पुनस्तं प्रणनाम सः । कृत्वा करपुटं मोहस्तुष्टाव च महोदरम् ॥ 23॥ मोहासुर उवाच । नमस्ते ब्रह्मरूपाय महोदर सुरूपिणे । सर्वेषां भोगभोक्त्रे वै देहदेहिमयाय ते ॥ 24॥ मूषकारूढदेवाय त्रिनेत्राय नमो नमः । चतुर्भुजाय देवानां पतये ते नमो नमः ॥ 25॥ अनादये च सर्वेषामादिरूपाय ते नमः । विनायकाय हेरम्ब दीनपालाय वै नमः ॥ 26॥ गणेशाय निजानन्दपतये ब्रह्मनायक । सिद्धिबुद्धिप्रदात्रे वै ब्रह्मभूताय वै नमः ॥ 27॥ ब्रह्मभ्यो ब्रह्मदात्रे वै योगशान्तिमयाय च । योगिनां पतये तुभ्यं योगिभ्यो योगदायक ॥ 28॥ सिद्धिबुद्धिपते नाथ एकदन्ताय ते नमः । शूर्पकर्णाय शूराय वीराय च नमो नमः ॥ 29॥ सर्वेषां मोहकर्त्रे वै भक्तेभ्यः सुखदायिने । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ 30॥ मायाविने च मायाया आधाराय नमो नमः । मायिभ्यो मायया चैव भ्रान्तिदाय नमो नमः ॥ 31॥ किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सहाङ्गकाः । शान्तिं प्राप्तास्तथापि त्वं संस्तुतोऽसि दयापरः ॥ 32॥ धन्यौ मे पितरौ ज्ञानं तपः स्वाध्याय एव च । धन्यं वपुश्च देवेश येन दृष्टं पदाम्बुजम् ॥ 33॥ इत्युक्त्वा प्रणनामाथ तमुवाच महोदरः । भक्तं भावयुतं दृष्ट्वा वचः परमशोभनम् ॥ 34॥ महोदर उवाच । मोहासुर वृणुष्व त्वं वरं यं मनसीप्सितम् । दास्यामि भक्तिमोहेन मोहितोऽहं त्वयाऽधुना ॥ 35॥ त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः । शरणागतमेवं त्वां हन्मि नो भक्तिसंयुतम् ॥ 36॥ मदीयं स्तोत्रमेतद्वै सर्वदं यत्त्वया कृतम् । भविष्यति जनायैव पठते शृण्वतेऽसुर ॥ 37॥ मोहनाशकरं चैव भुक्तिमुक्तिप्रदं भवेत् । धनधान्यादिदं सर्वं पुत्रपौत्रसुखप्रदम् ॥ 38॥ (##Page ## खं\. 3 a\. 11 पान 23) रविरुवाच । एवं गणेशवाक्यं स श्रुत्वा हर्षसमन्वितः । मोहासुर उवाचाऽथ निबद्धकरसम्पुटः ॥ 39॥ मोहासुर उवाच । महोदर नमस्तुभ्यं यदि दास्यसि मे वरम् । तदा ते पादपद्मे वै भक्तिं देहि दृढां प्रभो ॥ 40॥ त्वदीयभक्तमित्रत्वं स्थानं भक्ष्यादिकं तथा । देहि मे देवदेवेश तत्र स्थास्यामि निश्चलः ॥ 41॥ मोहासुरस्य तद्वाक्यं श्रुत्वा तं प्रत्युवाच ह । महोदरः प्रसन्नात्मा भक्तिभावेन तोषितः ॥ 42॥ महोदर उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । मदीयभक्तमित्रत्वं प्राप्स्यसि त्वं न संशयः ॥ 43॥ कर्मज्ञानादिभावेषु मदीयं पूजनं न हि । स्मरणं तत्र दैत्य त्वं भोगभोक्ता भविष्यसि ॥ 44॥ स्वस्थाने तिष्ठ दैत्येन्द्र स्वधर्मस्थितमादरात् । नरं मोहविहीनं च तं कुरुष्व भजस्व माम् ॥ 45॥ तथेति गणपं मोहासुरो नत्वा प्रतापवान् । स्वस्थाने संस्थितो गत्वा शान्तियुक्तो बभूव ह ॥ 46॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मोहासुरशान्तिवर्णनं नाम दशमोऽध्यायः ॥ 3\.10 \section{3\.11 mahodarAM.atardhAnaM नामैकादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ रविरुवाच । गते मोहासुरे तत्र शान्तरूपे सुरेश्वराः । सुरैश्च मुनिभिः सार्धं महोदरमपूजयन् ॥ 1॥ पूजयित्वा गणेशानं प्रणता भक्तिसंयुताः । तुष्टुवुस्ते विशेषेण हर्षयुक्ताः सुरर्षयः ॥ 2॥ सुरर्षय ऊचुः । अमेयमायामितविक्रमाय निरञ्जनायाऽथ गणेश्वराय । अमायिने मायिकमोहनाय नमो नमस्तेऽस्तु महोदराय ॥ 3॥ मनोवचोहीनतया स्थिताय मनोवचोयुक्तगजाननाय । अयोगसंयोगमयाय ढुण्ढे नमो नमस्तेऽस्तु महोदराय ॥ 4॥ विदेहरूपाय च बोधकाय तथाहि सोऽहम्पदभोगकाय । सदा सुबिन्द्वात्मकदेहगाय नमो नमस्तेऽस्तु महोदराय ॥ 5॥ गुणेशरूपाय सुषुप्तिकाय तथा सुसूक्ष्माय च जागृते ते । हरीश ब्रह्मादिषु संस्थिताय नमो नमस्तेऽस्तु महोदराय ॥ 6॥ शुभाशुभाकारधराय भूम्ने शुभाशुभादौ च सुपूजिताय । शुभाशुभे कर्मणि सिद्धिदाय नमो नमस्तेऽस्तु महोदराय ॥ 7॥ कर्त्रे सुपात्रे हरणाय कालप्रकाशरूपाय च भानवे ते । क्रियास्वरूपाय च शक्तिदाय नमो नमस्तेऽस्तु महोदराय ॥ 8॥ यमाय चन्द्राय च वायवे वै कुबेररूपाय पुरन्दराय । शिवाय वन्ह्यात्मकनैरृताय नमो नमस्तेऽस्तु महोदराय ॥ 9॥ अनन्तरूपाय जलेशकाय प्रजापते रूपधराय पाशिन् । दिगीशपालाय दिशामयाय नमो नमस्तेऽस्तु महोदराय ॥ 10॥ सुरासुराणां च समाय नित्यं सुरासुराकारधराय धात्रे । (##Page ## खं\. 3 a\. 11 पान 24) पिशाचगन्धर्वमयाय यक्ष नमो नमस्तेऽस्तु महोदराय ॥ 11॥ धरास्वरूपाय जलप्रकाश जलस्वरूपाय च तेजसे ते । वाताय चाकाशमयाय धाम्ने नमो नमस्तेऽस्तु महोदराय ॥ 12॥ अनादिमध्यान्तविहारकाय सदादिमध्यान्तमयाय चित्रम् । तत्त्वप्रकाशाय च तत्त्वमूर्ते नमो नमस्तेऽस्तु महोदराय ॥ 13॥ नराय वर्णाश्रमसंस्थिताय द्विजस्वरूपाय नराधिपाय । वैश्याय शूद्राय tathAM.atimAya नमो नमस्तेऽस्तु महोदराय ॥ 14॥ गुरोरधीनाय गृहस्थरूपवनस्थितायाऽथ परिव्रजाय । वर्णाश्रमैर्हीनमयाय योगिन् नमो नमस्तेऽस्तु महोदराय ॥ 15॥ वृक्षादिवीरुत्तृणसंस्थिताय धराधराकारमयाय देव । पशुस्वरूपाय च पक्षिणे ते नमो नमस्तेऽस्तु महोदराय ॥ 16॥ रसस्वरूपाय रसाधिपाय तथाऽन्नरूपाय च जीवनाय । चराचराकारमयाय नाग नमो नमस्तेऽस्तु महोदराय ॥ 17॥ वराङ्कुशाद्यैश्च सुचिह्नितायोन्दुरुध्वजायाऽऽखुसुवाहनाय । त्रिनेत्रधाराय च शूर्पकर्ण नमो नमस्तेऽस्तु महोदराय ॥ 18॥ स्वानन्दलोकाधिप देवदेव सुसिद्धिबुद्धिप्रभवे परात्मन् । सदैकदन्ताय चतुर्भुजाय नमो नमस्तेऽस्तु महोदराय ॥ 19॥ महोदरायादिसुपूजिताय सुवस्त्रसम्भूषणभूषिताय । प्रमोदमोदादिगणैः स्तुताय नमो नमस्तेऽस्तु महोदराय ॥ 20॥ सदामृताभेदमयेक्षुनीरसमुद्रलीलाकरकञ्जपाणे । गणेश हेरम्ब च भक्तपोष नमो नमस्तेऽस्तु महोदराय ॥ 21॥ प्रविश्य विश्वोदरमेव भोगविहारिणे विश्वमयाय पूर्ण । विकारहीनाय सुबोधदाय नमो नमस्तेऽस्तु महोदराय ॥ 22॥ अल्पोदरा देवमुखाश्च सर्वे स्वस्वप्रभोगे कुशलाश्च तेन । तेषु त्वमेवं सुखभोगकारिन् नमो नमस्तेऽस्तु महोदराय ॥ 23॥ भानुरुवाच । एवं संस्तुवतां तेषां सुरर्षीणां महर्षयः । समुत्पन्नो भक्तिरसस्तेन ते ननृतुः पुरः ॥ 24॥ साश्रुनेत्रान् स रोमाञ्चान् रुद्धकण्ठान् विशेषतः । तानुवाच स्वयं देवो भक्तान् वै भक्तवत्सलः ॥ 25॥ गणेश उवाच । वरान् वृणुत देवेशा देवा मुनिगणास्तथा । भक्त्या स्तोत्रेण तुष्टोऽहं दास्यामि मनसीप्सितान् ॥ 26॥ गणेशवचनं श्रुत्वा हर्षयुक्ताः सुरर्षयः । तं प्रणम्य महात्मानं द्विजा ऊचुर्महोदरम् ॥ 27॥ देवर्षय ऊचुः । यदि तुष्टोऽसि देवेश तदा ते भक्तिमुत्तमाम् । देहि नो गणनाथ त्वं तया तृप्ताः स्म साम्प्रतम् ॥ 28॥ त्वया शान्तिधरो दुष्टः कृतो मोहासुरः प्रभो । तेन सर्वं जगत् पूर्णं वरैश्चापि प्रपालितम् ॥ 29॥ अधुना तापसंहीनाः कृता गणपते वयम् । त्वं नाथोऽसि जगन्नाथ अनाथानां करोषि तत् ॥ 30॥ एवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः । तथेति तानुवाचैव gaNeshoM.atardadhe द्विजाः ॥ 31॥ देवाश्च मुनयः सर्वे स्वस्वस्थानं ययुस्ततः । स्वस्वधर्मरता लोका बभूवुर्विगतज्वराः ॥ 32॥ एवं मोहासुरं विप्राः शान्तिरूपधरं प्रभुः । चकार गणनाथो वै मोहहीनं जगत्तथा ॥ 33॥ (##Page ## खं\. 3 a\. 12 पान 25) महोदरस्य तस्यैवावतारा विविधाः स्मृताः । चरित्रमखिलं तेषां गदितुं न प्रशक्यते ॥ 34॥ रामः सीतावियोगार्तः शरणं तं महोदरम् । ययौ तेन स शान्तोऽभूत् ससीतो भजने रतः ॥ 35॥ दक्षिणस्यां दिशि प्रान्ते स्थापितोऽसौ महोदरः । देवर्षिभिश्च भो विप्राः स्थानं तद्भुवि पप्रथे ॥ 36॥ इदं महोदरस्यैव चरितं मोहनाशनम् । मोहशान्तिप्रदं पूर्णं कथितं वो मया द्विजाः ॥ 37॥ यः पठेच्छृणुयाद्यश्च तस्मै शान्तिप्रदायकम् । भुक्तिमुक्तिप्रदं चैव भविष्यति न संशयः ॥ 38॥ मोहेन मोहिता विप्रा मां वदन्ति परात्परम् । स्वल्पयोगधरास्ते ये ज्ञातव्याश्च न संशयः ॥ 39॥ एतद्वः कथितं सर्वं मदीयं सुचरित्रकम् । गणेशभक्तिसंयुक्तं तस्मात्तं प्रभजाम्यहम् ॥ 40॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते mahodarAM.atardhAnaM नामैकादशोऽध्यायः ॥ 3\.11 \section{3\.12 नरनारायणविष्णुसंवादो नाम द्वादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । सूर्येण कथितं चित्रं महोदरकथानकम् । श्रुत्वा विस्मयसंयुक्ता बभूवुर्वालखिल्यकाः ॥ 1॥ मानसे धारयामासुर्गणेशोऽयं सुशान्तिदः । योगरूपो न सन्देहो भानुना बोधिता वयम् ॥ 2॥ हर्षयुक्ताः पुनस्तं ते वालखिल्याः प्रजापते । महोदरस्य पप्रच्छुश्चेष्टितं तस्य शान्तिदम् ॥ 3॥ वालखिल्या ऊचुः । धन्योऽसि च रवे त्वं वै योगशान्तिप्रकाशकः । वयं बोधेन संयुक्ता संशयो न त्वया कृतः ॥ 4॥ धन्यं जन्म गणेशस्य कथां तस्य महाप्रभोः । श्रुत्वा मनसि सन्तुष्टा भवामस्त्वदनुग्रहात् ॥ 5॥ सर्वज्ञोऽसि महाभाग साक्षाद्गणपतिः स्वयम् । आत्माकारेण सूर्यस्त्वं तन्न चित्रं किमप्युत ॥ 6॥ अधुना ब्रूहि देवेश रामो गणपतिं कथम् । अभजद्भक्तिसंयुक्तः शान्तिरूपो बभूव ह ॥ 7॥ धन्यास्ते पुरुषा लोके गणेशस्य कथां रवे । पृच्छन्ति प्रपठन्त्यन्ये शृण्वते योगशान्तिदाम् ॥ 8॥ मुद्गल उवाच । इति पृष्टो महातेजा वालखिल्यैः प्रजापते । रविस्तान् हर्षितो भूत्वा भो जगाद शृणुष्व तत् ॥ 9॥ रविरुवाच । अत्राऽहं कथयिष्यामि चेतिहासं पुरातनम् । नारायणस्य संवादं मार्कण्डेयस्य सिद्धिदम् ॥ 10॥ मृकण्डाच्च समुत्पन्नो मार्कण्डेयो महामुनिः । कृतोपवीतको भूत्वा तताप परमं तपः ॥ 11॥ ब्रह्मचर्यसमायुक्तो वेदशास्त्रज्ञसत्तमः । नित्यं जजाप गायत्रीं मोक्षेप्सुः स विशेषतः ॥ 12॥ अयुते प्रगते विप्रा वर्षाणां च तदाऽऽश्रमे । आययौ शङ्करस्तत्र पार्वत्या गणसंवृतः ॥ 13॥ ध्याने विष्णुं समाधृत्वा संस्थितो न बुबोध तम् । (##Page ## खं\. 3 a\. 12 पान 26) समागतं महेशानं शिवश्चित्रं तदाऽकरोत् ॥ 14॥ योगमायाबलेनाऽसौ हृदि तस्य गतः शिवः । लोपयामास विष्णुं तं हृदि संस्थं मुनेः किल ॥ 15॥ हृदये शङ्करं दृष्ट्वा विस्मितोऽसौ महामुनिः । त्यक्त्वा ध्यानं बहिर्वीक्ष्य शङ्करं प्रणनाम सः ॥ 16॥ अथर्वशिरसा शम्भुं स्तुत्वा हर्षसमन्वितः । पुनः पुनर्महेशानं प्रणम्य पुरतः स्थितः ॥ 17॥ तमुवाच महादेवो वरं वृणु हृदीप्सितम् । दास्यामि तपसा तुष्टो गायत्र्याश्च जपेन ते ॥ 18॥ गायत्री वेदमाता वै पिता ओङ्कार उच्यते । ओङ्काराच्च वयं जाता जानीहि तापसोत्तम ॥ 19॥ अतो जपेन गायत्र्याः सन्तुष्टोऽहं न संशयः । स्तुत्या गम्भीरया विप्र दास्यामि हृदि वाञ्छितम् ॥ 20॥ शिवस्य वचनं श्रुत्वा तं जगाद महामुनिः । भक्तिं देहि त्वदीयां मे मुक्तिं संसारसागरात् ॥ 21॥ ततस्तं प्रत्युवाचेदं वाक्यं वाक्यविशारदः । शिवः सन्तोषदः पूर्णः स्वभक्तेभ्यो विशेषतः ॥ 22॥ शिव उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामुने । मुक्तिश्च शाश्वती पूर्णा पुराणाचार्यता तथा ॥ 23॥ आयुश्च सप्तकल्पाख्यं भविष्यति महामुने । यद्यदिच्छसि तत्तत्ते सफलं नात्र संशयः ॥ 24॥ एवमुक्त्वान्तर्दधे सशक्तिकोऽसौ शिवः स्वयम् । मार्कण्डेयश्च सङ्खिन्नः संस्थितोऽभून् महर्षयः ॥ 25॥ प्रकीर्तिता मन्त्रशक्तिर्गायत्री रूपधारिणी । देवता शम्भुरूपा च कल्पिताऽभून् महात्मना ॥ 26॥ शैवमार्गेण शम्भुं सोऽभजच्चानन्यचेतसा । कालात्मकं महेशानं मोहहीनं विशेषवित् ॥ 27॥ तत्र तेन समाख्यातं पुराणं सर्वसिद्धिदम् । मार्कण्डेयं शिवस्यैव शक्तेर्माहात्म्यसंयुतम् ॥ 28॥ ततो बहुगते काले नरनारायणावुभौ । आश्रमे तस्य देवर्षेर्जग्मतुः परमेश्वरौ ॥ 29॥ वालखिल्या ऊचुः । वद भानो महाभाग चरित्रं च तयोः शुभम् । परमेश्वरसंज्ञौ तौ भवतः कथमादरात् ॥ 30॥ भानुरुवाच । मम पुत्रश्च धर्मात्मा धर्मः सर्वसमानगः । तेन विष्णोस्तपस्तप्तं कीर्त्या सह महर्षयः ॥ 31॥ गते वर्षशते पूर्णे विष्णुश्च वरदोऽभवत् । ताभ्यां पुत्रस्त्वमेवं नौ भव सोऽपि तथाऽकरोत् ॥ 32॥ नरनारायणावेवं तयोः पुत्रौ बभूवतुः । नरो जीवमयः प्रोक्तो परो नारायणः शिवः ॥ 33॥ तयोर्योगे च यद्ब्रह्म वैष्णवं कथ्यते बुधैः । अतस्तौ प्रसमाख्यातौ मया वः परमेश्वरौ ॥ 34॥ धर्मस्याज्ञां गृहीत्वा वै निमिषारण्यगौ द्विजाः । भवतः स्म ततो देवौ तेपाते परमं तपः ॥ 35॥ समाययौ तत्र साक्षात् स्वयं विष्णुर्यदृच्छया । तं दृष्टा सन्नतौ तुष्टुवतुर्देवौ च केशवम् ॥ 36॥ नानास्तोत्रैः प्रसाद्यैनं नेमतुर्भक्तितत्परौ । तावुवाच महाविष्णुरिच्छथः किं महामुनी ॥ 37॥ ततस्तौ केशवं चैवोचतुः परमधार्मिकौ । वद योगं महाभाग सर्वशान्तिकरं परम् ॥ 38॥ एवमुक्तो महायोगी तावुवाच प्रहर्षितः । (##Page ## खं\. 3 a\. 13 पान 27) योगं शान्तिप्रदं पूर्णं गाणपत्यप्रियः सदा ॥ 39॥ विष्णुरुवाच । चित्तं पञ्चविधं प्रोक्तं तदैश्वर्यं च यत् स्मृतम् । मायारूपं तदेवाशु त्यक्त्वा योगं समाप्स्यथः ॥ 40॥ यद्यच्चित्तेन सम्प्राप्तं तत्तद्योगेन मानदौ । योगरूपं प्रकर्तव्यं तदाकारसमाधिना ॥ 41॥ यद्यच्चित्तेन न ज्ञातं तत्तन्निर्वृत्तिवाचकम् । तदेव योगरूपं वै कर्तव्यं योगसेवया ॥ 42॥ चित्ते चिन्तामणिर्नित्यं तिष्ठेद्वै चित्तचालकः । भजतं तं महाभागौ तेन शान्तिमवाप्स्यथः ॥ 43॥ मायामोहयुतं चित्तं नानाभावेषु लालसम् । मायाहीनं सदा चित्तं शान्तिरूपं भविष्यति ॥ 44॥ चित्तमिच्छति धर्मं वै तथार्थं काममादरात् । मोक्षं च ब्रह्मभूतत्वं भ्रमयुक्तं न संशयः ॥ 45॥ अहं चिन्तामणिः साक्षान्न मे भिन्नं प्रविद्यते । तदिच्छेयं भ्रामयति किमर्थं मां भ्रमात्मिका ॥ 46॥ अनेन योगमार्गेण चित्तं त्यक्त्वा महामुनी । शान्तियोगस्वरूपौ वै संशयो न भविष्यथः ॥ 47॥ evamuktvAM.atardadhe.asau विष्णुर्वैकुण्ठगोऽभवत् । नरनारायणौ तत्र योगयुक्तौ बभूवतुः ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते नरनारायणविष्णुसंवादो नाम द्वादशोऽध्यायः ॥ 3\.12 \section{3\.13 नरनारायणमार्कण्डेयसमागमो नाम त्रयोदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ वालखिल्या ऊचुः । वद भानो महायोगिन्नरनारायणावृषी । किं चक्रतुस्ततः सर्वं ब्रह्मभूतौ विशेषतः ॥ 1॥ रविरुवाच । स्वाश्रमे तौ स्थितौ देवौ नरनारायणावृषी । विष्णुना कथितो योगः साधयामासतुः परम् ॥ 2॥ क्रमेण शान्तिमापन्नौ गाणपत्यौ बभूवतुः । गणपस्य महामन्त्रं शिवात् सङ्गृह्य जेपतुः ॥ 3॥ चतुरक्षरकं मन्त्रं हेरम्बस्य विशेषतः । मूर्तिं रत्नमयीं कृत्वा पूजयेतां महामुनी ॥ 4॥ हेरम्बस्य हृदि ध्यानं चक्रतुः परमादृतौ । शान्तिं प्राप्तौ ततो विप्रा न मुञ्चन्तौ गजाननम् ॥ 5॥ एवं वर्षशते पूर्णे तयोराश्रमगोऽभवत् । हेरम्बः सिंहगो भूत्वा नागयज्ञोपवीतवान् ॥ 6॥ चतुर्बाहुधरश्चैव त्रिनेत्रो भूषणैर्वरैः । भूषितः सिद्धिबुद्धिभ्यां युतो लम्बोदरः प्रभुः ॥ 7॥ नानापुष्पमयीं मालां त्रिशूलं मुद्गरं तथा । अङ्कुशं च करैर्विप्रा दधानस्तेजसा युतः ॥ 8॥ एतादृशं च हेरम्बं दृष्ट्वा तौ मुनिसत्तमौ । प्रणेमतुर्दण्डवत्तु पादयोस्तस्य योगिनौ ॥ 9॥ हेरम्बं तत उत्थायापूजयेतां यथाविधि । पुनस्तुष्टुवतुस्तत्र तौ प्रणम्य गजाननम् ॥ 10॥ नरनारायणावूचतुः । नमस्ते गणनाथाय भक्तसंरक्षकाय ते । भक्तेभ्यो भक्तिदात्रे वै हेरम्बाय नमो नमः ॥ 11॥ अनाथानां विशेषेण नाथाय गजवक्त्रिणे । (##Page ## खं\. 3 a\. 13 पान 28) चतुर्बाहुधरायैव लम्बोदर नमोऽस्तु ते ॥ 12॥ ढुण्ढये सर्वसाराय नानाभेदप्रचारिणे । भेदहीनाय देवाय नमश्चिन्तामणे नमः ॥ 13॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिस्वरूपिणे । योगाय योगनाथाय शूर्पकर्णाय ते नमः ॥ 14॥ सगुणाय नमस्तुभ्यं निर्गुणाय परात्मने । सर्वपूज्याय सर्वाय देवदेवाय ते नमः ॥ 15॥ ब्रह्मणां ब्रह्मणे तुभ्यं सदा शान्तिप्रदायक । सुखशान्तिधरायैव नाभिशेषाय ते नमः ॥ 16॥ पूर्णाय पूर्णनाथाय पूर्णानन्दाय ते नमः । योगमायाप्रचालाय खेलकाय नमो नमः ॥ 17॥ अनादये नमस्तुभ्यमादिमध्यान्तमूर्तये । स्रष्ट्रे पात्रे च संहर्त्रे सिंहवाहाय ते नमः ॥ 18॥ गताभिमानिनां नाथस्त्वमेवात्र न संशयः । तेन हेरम्बनामाऽसि विनायक नमोऽस्तु ते ॥ 19॥ किं स्तुवस्त्वां गणाधीश योगाभेदमयं परम् । अतस्त्वां प्रणमावो वै तेन तुष्टो भव प्रभो ॥ 20॥ एवमुक्त्वा नतौ तत्र नरनारायणावृषी । तावुत्थाप्य गणेशान उवाच घननिस्वनः ॥ 21॥ हेरम्ब उवाच । वरं चित्तेप्सितं दास्यामि ब्रूतं भक्तियन्त्रितः । महाभागावादिमुनी योगमार्गप्रकाशकौ ॥ 22॥ भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् । पठते शृण्वते चैव भुक्तिमुक्तिप्रदं तथा ॥ 23॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । मम भक्तिप्रदं चैव भविष्यति सुसिद्धिदम् ॥ 24॥ भानुरुवाच । हेरम्बवचनं श्रुत्वा हर्षितौ मुनिपुङ्गवौ । कृताञ्जलिपुटौ चोभावूचतुस्तं गजाननम् ॥ 25॥ यदि प्रसन्नभावेन वरं दास्यसि विघ्नप । तदा ते भक्तिमुग्रां नौ देहि चाव्यभिचारिणीम् ॥ 26॥ तथेति गणनाथस्तौ जगाद भक्तिभावितः । अन्तर्धानं चकाराऽसौ स्वानन्दस्थो बभूव ह ॥ 27॥ ततस्तौ नित्यमत्यन्तं गणेशभजने रतौ । हेरम्बेति सदा मन्त्रं वाण्या प्रोचतुरादरात् ॥ 28॥ ततो बहुगते काले मार्कण्डेयाश्रमे द्विजाः । जग्मतुर्ज्ञानदानार्थं करुणायुक्तमानसौ ॥ 29॥ नरनारायणौ दृष्ट्वा मार्कण्डेयो महामुनिः । प्रणनाम स साष्टाङ्गं पूजयन् भक्तिसंयुतः ॥ 30॥ पूजयित्वा स्वयं तत्र पादसंवाहने स्थितः । उवाच तौ विनीतात्मा मार्कण्डेयो महामुनिः ॥ 31॥ मार्कण्डेय उवाच । धन्यं मे जन्म विद्या च तपो ज्ञानादिकं तथा । धन्यौ मे जनकौ चैव युवयोः पाददर्शनात् ॥ 32॥ एवं नानाविधैर्वाक्यैः संस्तुतौ मुनिपुङ्गवौ । ऊचतुस्तं विनीतं तौ भक्तिभावेन तोषितौ ॥ 33॥ नरनारायणावूचतुः । मार्कण्डेय वृणुष्व त्वं वरं स्वमनसीप्सितम् । तवातिथ्यकृतेनैव सन्तुष्टौ नात्र संशयः ॥ 34॥ तयोर्वचनमाकर्ण्य मार्कण्डेयः प्रतापवान् । प्रणम्य तावुवाचाऽथ भक्तिनम्रात्मकन्धरः ॥ 35॥ मार्कण्डेय उवाच । ज्ञानं शान्तिप्रदं पूर्णं वदतं मुनिसत्तमौ । तेन तृप्तो भविष्यामि शान्तियोगपरायणः ॥ 36॥ दर्शयेथां महामायां तां ज्ञात्वा सन्त्यजाम्यहम् । (##Page ## खं\. 3 a\. 14 पान 29) भक्तिरेव गुरोः पादे दीयतां मे वरस्त्वयम् ॥ 37॥ रविरुवाच । तथेति तं महात्मानावूचतुर्ज्ञानमुत्तमम् । शान्तियोगप्रदं पूर्णं गाणेशं मुनिपुङ्गवौ ॥ 38॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते नरनारायणमार्कण्डेयसमागमो नाम त्रयोदशोऽध्यायः ॥ 3\.13 \section{3\.14 मायावर्णनं नाम चतुर्दशोऽध्यायः} || श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । ज्ञानं शान्तिप्रदं पूर्णं शृणु त्वं मुनिसत्तम । तपसा ब्रह्मचर्येण सिद्धोऽस्यत्र न संशयः ॥ 1॥ शिवेन रामचन्द्राय कथितं योगदायकम् । तेन शान्तिसमायुक्तो बभूवे लक्ष्मणाग्रजः ॥ 2॥ राज्यसङ्गसमायुक्तस्तेनाभूत्तच्च विस्मृतम् । पुनर्वसिष्ठवाक्येन तज्ज्ञानं समपद्यत ॥ 3॥ मार्कण्डेय उवाच । कोऽसौ रामो महाभागः कस्मिन् वंशे समुद्भवः । कस्य पुत्रश्च तत्सर्वं वदतं मां महामुनी ॥ 4॥ रविरुवाच । एवं पृष्टौ महात्मानौ मार्कण्डेयेन धीमता । ऊचतुः परमप्रीतौ चेष्टितं राघवस्य च ॥ 5॥ नरनारायणावूचतुः । मरीचिर्ब्रह्मणः पुत्रस्तस्माज्जातश्च कश्यपः । अदित्यां कश्यपाज्जज्ञे सूर्य आत्मा शरीरिणाम् ॥ 6॥ सूर्याच्च मनुनामा यो वैवस्वत इति श्रुतः । तस्य मन्वन्तरं प्रोक्तं सप्तमं भूमिमण्डले ॥ 7॥ ब्रह्मणो दिवसः प्रोक्तो मुनिभिः कालवादिभिः । चतुयुर्गसहस्राख्यस्तावती रात्रिरुच्यते ॥ 8॥ एकस्मिन् दिवसे विप्र मनवश्च चतुर्दश । भवन्ति स्वस्वकालेन प्रेरिताः क्षत्रकर्मणि ॥ 9॥ एकसप्ततिरेषैवाधिका किञ्चिन् महामुने । मन्वन्तरं चतुर्णां च युगानां वै प्रकथ्यते ॥ 10॥ स्वायम्भुवादयश्चैव मनवः कथिता बुधैः । तेषु षट्कं तथा भिन्नं भवति स्वाधिकारतः ॥ 11॥ मनुर्देवाश्च विप्रा वै सप्त चैव पुरन्दरः । मनुपुत्राश्च विष्णोर्यत्रावतारः प्रकीर्तितः ॥ 12॥ विभागतश्च मनुना सर्वधर्मः प्रकाश्यते । भूमिपालनकं कार्यं वर्णाश्रमविधानतः ॥ 13॥ ऋषिभिस्तत्त्वमार्गेण कर्मज्ञानादिकं मुने । सुबोधेन नराणां तत् प्रकाश्यं सर्वमादरात् ॥ 14॥ यजमानस्य यज्ञादि कर्म सर्वं तथा मुने । कारणीयं प्रकर्तव्यं स्वस्वमन्वन्तरेषु तैः ॥ 15॥ वृष्ट्यादिना त्रिभुवनं महेन्द्रेण विशेषतः । कर्मानुसारभोगेन पालनीयं यथातथम् ॥ 16॥ देवैः स्वयज्ञभागस्थं भोगं भुक्त्वा स्वलोकदम् । कर्मकर्त्रे तथा स्वर्गे फलं दातव्यमादरात् ॥ 17॥ इन्द्रस्य दैत्यजं घोरं भयं प्राप्तं यदा मुने । तदा विष्णुः कलांशेन तं रक्षति बिडौजसम् ॥ 18॥ मनोः पुत्रैश्च पौत्रैश्च तेषां सन्ततिभिः सदा । प्रजापालनकं कार्यं क्षात्रधर्मपरायणैः ॥ 19॥ एवं षट्कं समाख्यातं मन्वन्तरमयं मुने । मन्वन्तरे समाप्ते वै द्वितीयस्य समुद्भवः ॥ 20॥ ज्ञाननिष्ठं तदा षट्कं भवेद्वै नित्यमादरात् । तपसा देहमुत्सृज्य स्वस्वधाम्नि गतं भवेत् ॥ 21॥ लयस्तत्र समाख्यातो मन्वन्तरलयात्मकः । तत्र सर्वे लयं प्राप्ता जनाः स्थावरजङ्गमाः ॥ 22॥ द्वितीये मनुमुख्ये समुद्यते वै महामुने । भृग्वादयः स्वमात्मानं ससृजुर्योगसेवया ॥ 23॥ पुनः सृष्टिं प्रचक्रुस्ते चराचरमयीं मुने । एवं सर्वान्तरे प्रोक्तं ज्ञातव्यं विबुधैः सदा ॥ 24॥ ब्रह्मणो दिवसान्ते यो लयो नैमित्तिकाह्वयः । भवति तत्र त्रैलोक्यं नाशमेति न संशयः ॥ 25॥ एवं दिनक्रमेणैव शतवर्षमयं मुने । ब्रह्मणः पूर्णमायुष्यं भविष्यति न संशयः ॥ 26॥ तदा स्वयं लयेनैव मरिष्यति पितामहः । एवं क्रमेण त्रैगुण्यं नाशरूपं वदन्ति च ॥ 27॥ जन्ममृत्युमयी पूर्णा नानाद्वन्द्वप्रकाशिनी । माया ते कथिता विप्र द्वन्द्वभावेषु भ्रान्तिदा ॥ 28॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मायावर्णनं नाम चतुर्दशोऽध्यायः ॥ 3\.14 \section{3\.15 कालगतिवर्णनं नाम पञ्चदशोऽध्यायः} || श्रीगणेशाय नमः ॥ मार्कण्डेय उवाच । भवद्भ्यां कथितं चित्रं मायारूपं विशेषतः । श्रुत्वाऽहं तृप्तिसंयुक्तो भवामि भृशहर्षितः ॥ 1॥ मायारूपं मया नाथौ न ज्ञातं पूर्णभावतः । अतो मां विस्तरेणैव वदतं योगिनां वरौ ॥ 2॥ वर्णाश्रमविभागं वै स्वस्वाचारसमन्वितम् । युगमानं तथा विप्रो युगधर्मान् विशेषतः ॥ 3॥ पितृदेवासुराणां वै कर्ममार्गं सुतृप्तिदम् । सूर्यचन्द्रप्रसूतानां राज्ञां सर्वं चरित्रकम् ॥ 4॥ एतानि प्रश्नपीठानि वदतं चर्षिसत्तमौ । तत्र द्वन्द्वादिकस्यैव ज्ञानं मे प्रभविष्यति ॥ 5॥ भानुरुवाच । एवं पृष्टौ महाभागौ नरनारायणावृषी । ऊचतुस्तं दयायुक्तो मार्कण्डेयं तु तापसम् ॥ 6॥ नरनारायणावूचतुः । सम्यक् पृष्टं महाभाग वदिष्यावोऽखिलं च ते । येन मायाचरित्राणां ज्ञानं भवति निश्चलम् ॥ 7॥ निमेषमात्रः कालो यो लघ्वक्षरसमन्वितः । दशपञ्चनिमेषैश्च काष्ठाकालः प्रकीर्तितः ॥ 8॥ त्रिंशत्काष्ठाभिरेवं यः कलाकालः प्रजायते । त्रिंशत्कलाभिरेकं वै मुहूर्तं परिकीर्तितम् ॥ 9॥ त्रिंशन्मुहूर्तमानेन दिवानक्तमयो मतः । तैस्त्रिंशद्भिस्तथा कालो मासाख्यो विप्र जायते ॥ 10॥ मासपक्षद्वयाकारः शुक्लकृष्णविभागतः । मासैर्द्वादशभिः संवत्सरः पूर्णश्च जायते ॥ 11॥ द्वाभ्यामाभ्यामृतुः प्रोक्तः स षडृतुभिरुच्यते । संवत्सरप्रमाणाख्यः कथितः कालवेदिभिः ॥ 12॥ निमेषादिभिरेवं स कालः संवत्सरान्तगः । (##Page ## खं\. 3 a\. 15 पान 31) नानाभावसमायुक्तः कालधर्मं प्रकाशते ॥ 13॥ संवत्सरात्मकः कालः पञ्चधा परिकीर्तितः । आद्यः संवत्सरः प्रोक्तो द्वितीयः परिवत्सरः ॥ 14॥ इडावत्सर एवाऽसौ चतुर्थश्चानुवत्सरः । वत्सरश्चैव पञ्चैते शृणु तेषां गतिं मुने ॥ 15॥ अङ्गप्रत्यङ्गसंयोगः कालेनैव प्रजायते । अग्निर्जठरसंस्थश्च कुरुते सर्वमञ्जसा ॥ 16॥ देहोत्पत्तिः स्थितिश्चैव नाशस्तस्य प्रकीर्तितः । कालेन जायते सर्वं सोऽग्निः संवत्सरः स्मृतः ॥ 17॥ पञ्चानां मुख्यरूपोऽयं कालकर्मप्रवर्तकः । देहसंस्थो महायोगी बुधैः कालः प्रकथ्यते ॥ 18॥ परिवत्सरनामाऽयं सूर्यः कालमयो मुने । अयनादिस्वभावेन स्मृतः कालस्य चालकः ॥ 19॥ वर्षाशीतोष्णकालेषु ऋतुमासक्रमादिषु । कालधर्मं स चरति प्रकाशयति नित्यशः ॥ 20॥ इडावत्सरनामाऽयं चन्द्रः प्रोक्तो मनीषिभिः । तारानक्षत्रकादीनां चालकश्च प्रजायते ॥ 21॥ पितॄणां ज्ञानकारी च कालस्यात्र न संशयः । कालक्रमेण सोमोऽयं दधात्यमृतमंशुभिः ॥ 22॥ ओषधीनामंशुभिर्वै काले भावं प्रकाशते । काले देवजनानाममृतपानं ददाति सः ॥ 23॥ अनुवत्सरनामाऽसौ वायुः सर्वत्र पठ्यते । प्राणापानादिभिर्भावैश्चालकः कामकारकः ॥ 24॥ आवहप्रवहाद्यैः स नेमिभिर्ज्योतिषां गणम् । सञ्चालयति कालेन कालज्ञः कालरूपधृक् ॥ 25॥ वत्सरो रुद्ररूपोऽयं तथा कालः प्रकाशते । महालये समुत्पन्ने लयमोषधयो गताः ॥ 26॥ तत्र कालप्रमाणेन त्र्यम्बकः पुनरेव च । स ओषधीनां प्रस्रष्टा जायते कालसंस्थितः ॥ 27॥ गायत्री जगती त्रिष्टुबम्बिका नामतः स्मृताः । ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः ॥ 28॥ पुनश्चौषधयः सृष्टास्तत्र रुद्रेण कालतः । तेनाऽयं कालभावेन जगद्भावयति प्रभुः ॥ 29॥ एवं पञ्चविधं कालं यो जानाति स्वभावतः । न तस्य कालभावस्य दुःखं भवति कर्हिचित् ॥ 30॥ अधुना शृणु विप्रर्षे कालमानं विशेषतः । अयनं द्विविधं प्रोक्तं षण्मासात्मकमुच्यते ॥ 31॥ तदेव देवतानां वै दिनमेकं प्रकथ्यते । उत्तरायणरूपश्च दिवसः परिकीर्तितः ॥ 32॥ दक्षिणायनरूपा वै रात्रिस्तेषां प्रकीर्तिता । एवं त्रिंशद्भिराख्यातो मासश्चैव महामुने ॥ 33॥ मासैर्द्वादशभिश्चैव वर्षस्तेषां प्रकीर्तितः । एवं सर्वत्र विप्राग्र्य ज्ञातव्यं कालजं वपुः ॥ 34॥ शुक्लपक्षमयी रात्रिः कृष्णपक्षोऽहरेव च । पितॄणां सुखदः कालो मासेन दिवसो भवेत् ॥ 35॥ मासौ च द्विविधौ प्रोक्तौ सौरचान्द्रौ विधानतः । सङ्क्रमेण रवेर्मासो जायते रविजः स्मृतः ॥ 36॥ पूर्णिमायां स सम्पूर्णश्चन्द्रो लोकैः प्रदृश्यते । तदाधारेण मासो वै ज्ञातव्यश्चन्द्रमानतः ॥ 37॥ अथवा क्षीणचन्द्रायाममायां ज्ञायते बुधैः । मासश्चान्द्रमसो विप्र द्विविधः परिकीर्तितः ॥ 38॥ तत्रैव कारणं ब्रूवः शृणु तत्त्वार्थसिद्धये । (##Page ## खं\. 3 a\. 16 पान 32) अधिमासस्तथा लोकैः क्षयमासो मलात्मकः ॥ 39॥ अमायां चन्द्रचिह्नेन ज्ञायते नान्यथा क्वचित् । स्नानार्थं मासमाहात्म्यं पूर्णिमायां विशेषतः ॥ 40॥ चन्द्रचिह्नेन विप्रर्षे ज्ञातव्यं विबुधैः सदा । अन्यच्च पितृणां कालश्चन्द्रमासेन जायते ॥ 41॥ देवानां पितृणां स्वर्गे सुधापानं प्रकीर्तितम् । पूर्णं सोमकलाभूतं चान्द्रमासे न जायते ॥ 42॥ देवानां दिवसे कालः सूर्यचिह्नेन जायते । शुक्लकृष्णगतिश्चैव कारणं परिकीर्तितम् ॥ 43॥ त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः । त्रिंशताधिकरूपाणि मतः सप्तर्षिवत्सरः ॥ 44॥ नव वर्षसहस्राणि मानुषेण प्रमाणतः । अन्यानि नवतिश्चैव ध्रौव्यः संवत्सरः स्मृतः ॥ 45॥ एवं कालप्रमाणं यत् कथितं ते द्विजोत्तम । मृत्युयुक्तं सदा भ्रान्तं ज्ञातव्यं द्वन्द्वसंयुतम् ॥ 46॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कालगतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ 3\.15 \section{3\.16 युगधर्मवर्णनं नाम षोडशोऽध्यायः} || श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । दिव्यवर्षसहस्राणि द्वादशाऽथ महामुने । चतुर्युगमयः कालो ज्ञातव्यो विबुधैः सदा ॥ 1॥ चत्वारि च सहस्राणि वर्षाणि कृतनामकम् । युगं प्रकीर्तितं तत्राष्टशतैः सन्धिरुच्यते ॥ 2॥ त्रीणि वर्षसहस्राणि युगं त्रेता प्रकीर्तितम् । सन्ध्यांशो द्विगुणैस्तत्र ज्ञातव्यो विबुधैः शतैः ॥ 3॥ सहस्रे द्वे च वर्षाणि द्वापरः परिकीर्तितः । सन्ध्यांशो द्विगुणैस्तस्माच्छतैस्तु परिकीर्तितः ॥ 4॥ एकवर्षसहस्रं वै कलिः परमदारुणः । तस्याऽपि सन्धिर्द्विगुणो ज्ञातव्यो विबुधैस्तथा ॥ 5॥ शतानि सन्धिरूपाणि ज्ञातव्यानि विशेषतः । सर्वत्र युगमानेष्वाद्यं तयोर्भोगदानि वै ॥ 6॥ एवं द्वादशसाहस्रदेववर्षाणि तानि वै । चतुर्युगानां मानं च कथितं कालवेदिभिः ॥ 7॥ आद्यं कृतयुगं प्रोक्तं ततस्त्रेता प्रकीर्तिता । ततो द्वापरनामाऽपि कलिस्तस्मात् प्रकीर्तितः ॥ 8॥ ध्यानं कृतयुगे मुख्यं त्रेतायामध्वरस्तपः । द्वापरे पूजनाचारः कलौ स्तवनमुच्यते ॥ 9॥ ब्राह्मः कृतयुगे धर्मश्चतुष्पादः सनातनः । त्रेतायां त्रिपदः प्रोक्तो धर्मो धर्मविदां वरैः ॥ 10॥ द्वापरे द्विपदो धर्मः सर्वशास्त्रेषु सम्मतः । कलावेकपदः प्रोक्तः sopyaM.ate नाशमेष्यति ॥ 11॥ कृते ज्ञानं सदा पूज्यं त्रेतायां रविरुच्यते । द्वापरे दैवतं विष्णुं कलौ शम्भुं वदन्ति च ॥ 12॥ चतुर्युगानां मानेषु गणेशो मुख्यभावतः । पूज्यते मानवैः सर्वैः स्वस्वसिद्ध्यर्थमादरात् ॥ 13॥ कृते विनायकः प्रोक्तः कश्यपात्मज एव सः । सिंहारूढश्च दिग्बाहुस्तेजोरूपी प्रकथ्यते ॥ 14॥ (##Page ## खं\. 3 a\. 16 पान 33) त्रेतायां पूज्यते देवो मयूरेशश्च षड्भुजः । मयूरवाहनः पुत्रः शशिवर्णः शिवस्य वै ॥ 15॥ द्वापरे मूषकारूढः पूज्यते च चतुर्भुजः । गजाननो वरेण्यस्य रक्तवर्णः सुतः स्मृतः ॥ 16॥ कलावश्वस्थितश्चैव धूम्रवर्णो द्विबाहुभृत् । तारकः सर्वभावज्ञो गणेशः पूज्यते जनैः ॥ 17॥ ब्रह्माकारमयश्चैव तेन भेदो न विद्यते । चतुर्युगेषु धर्मेषु सिद्धिदाता विशेषतः ॥ 18॥ कृते नराणामायुष्यं लक्षवर्षाणि सम्मतम् । त्रेतायां दशसाहस्रं द्वापरे तु सहस्रकम् ॥ 19॥ कलौ तु शतवर्षाण्यन्ते तन्न्यूनं भविष्यति । वर्षाणि पञ्चदश वै क्रमेण परमं मतम् ॥ 20॥ कृते स्वधर्मसन्निष्ठा जनाः सर्वे हिते रताः । परस्परं भावयन्तो भेदहीना विशेषतः ॥ 21॥ न मात्सर्यादि संयुक्ताः कलहादिविवर्जिताः । बाल्याद् धर्मधरा विप्र सदानन्दयुतास्तथा ॥ 22॥ विषयात्मसुखं तुच्छं मन्यन्ते सततं नराः । सुखे सन्ति सदा ज्ञानयुक्ता ध्यानपरायणाः ॥ 23॥ वर्णाश्रमविभागस्थाः स्वस्वाचारसमन्विताः । ब्रह्मणि श्रद्धया युक्ता योगाभ्यासपरायणाः ॥ 24॥ ऋतुगामिन एवं ते नानाधर्मकराः सदा । अन्तर्बाह्यैकभावाश्च भवन्ति सुखभोगिनः ॥ 25॥ त्रेतायां पादहीनेन नरा धर्मेण संयुताः । तत्रान्तर्बाह्यभावेषु भिन्नभावधरा मताः ॥ 26॥ तथा स्वार्थं परार्थं ते न समाना विशेषतः । विषयेच्छायुता विप्र किञ्चित् किञ्चित् क्रमेण वै ॥ 27॥ तत्र सन्ध्यांशमार्गं त्वं शृणुष्वैतं महामुने । अष्टौ शतानि वर्षाणि कृते सन्ध्यांश उच्यते ॥ 28॥ चतुःशतानि तत्रैव कृतान्ते वर्षकाणि च । शतानि त्रीणि त्रेताया अर्धांशेन युतानि च ॥ 29॥ शतसप्तकवर्षाणि सन्ध्यांशः परिकीर्तितः । दिने दिने क्रमेणैव कृतधर्मो विनश्यति ॥ 30॥ त्रेताधर्मोऽधिकत्वेन तत्र तिष्ठति निश्चितम् । शतसप्तकवर्षेषु गतेषु मुनिसत्तम ॥ 31॥ केवलं प्रभवे त्रेतायुगं सर्वस्वभावतः । ज्ञातव्यमेवं सर्वत्र सन्ध्यांशेषु युगक्रमैः ॥ 32॥ द्वापरे द्विपदो धर्मस्तत्र स्वार्थपरायणाः । कलहादिसमायुक्ता भवन्ति किल मानवाः ॥ 33॥ बाह्यभावेषु साधूनां धर्माणां सेवका मताः । लज्जायुक्ततया विप्र अन्तरे विषयप्रियाः ॥ 34॥ परेषां लज्जया धर्मं चरन्ति द्वापरे नराः । विषयेच्छायुताः सर्वे स्वगृहे धर्मलोपकाः ॥ 35॥ एतादृशास्ते भवन्ति द्वापरे मलसंयुताः । नराः सर्वत्र भावेषु जानीहि मुनिसत्तम ॥ 36॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते युगधर्मवर्णनं नाम षोडशोऽध्यायः ॥ 3\.16 (##Page ## खं\. 3 a\. 17 पान 34) \section{3\.17 कलियुगवर्णनं नाम सप्तदशोऽध्यायः} || श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । सात्त्विकं च युगं प्रोक्तं कृतं त्रेता च राजसी । द्वापरस्तमसा युक्तः स्वयं राजस उच्यते ॥ 1॥ कलिस्तमोमयः पूर्णस्तत्र सर्वं विनश्यति । पापरूपधरः साक्षाद्विप्रधर्मः कुतो भवेत् ॥ 2॥ कलौ प्रमारको रोगः सततं क्षुद्भयं मुने । अनावृष्टिभवं दुःखं देशानां च विपर्ययः ॥ 3॥ अधार्मिका अनाचारा महाकोपाऽल्पचेतसः । वदिष्यन्त्यनृतं लुब्धाः कलौ जाताः सुदुःप्रजाः ॥ 4॥ अरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः । विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ॥ 5॥ नाधीयते कलौ वेदान्न यजन्ति द्विजातयः । पठन्ति न्यायतो वेदान् शूद्राग्रे चाल्पबुद्धयः ॥ 6॥ शूद्राणां मन्त्रयोगैश्च सम्बन्धो ब्राह्मणैः सह । भविष्यति कलौ विप्र शयनासनभोजनैः ॥ 7॥ शूद्रा भवन्ति राजानो ब्राह्मणान् बाधयन्ति ते । ब्रह्महत्यां पशोर्हत्यां कुर्वन्ते वै नरेश्वराः ॥ 8॥ स्नानं होमं जपं दानं देवतानां तथाऽर्चनम् । अन्यानि चैव कर्माणि न कुर्वन्ति द्विजातयः ॥ 9॥ विनिन्दन्ति गणेशानं ब्राह्मणान् दैवतान्यपि । वेदान् शास्त्राणि सर्वाणि पुराणानि कलौ युगे ॥ 10॥ कुर्वन्त्यवेदकर्माणि ह्यनाधाराणि भो मुने । स्वधर्मेषु रुचिर्नैव द्विजादीनां प्रजायते ॥ 11॥ कुशीलचर्यापाखण्डो वृथाऽनृतभयं भवेत् । याचकाः सर्ववर्णाश्च भविष्यन्ति कलौ युगे ॥ 12॥ अदृशूला जनपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलाश्च भविष्यन्ति कलौ युगे ॥ 13॥ शुक्लदन्ता अक्षजिता मुण्डाः काषायवाससः । शूद्रा धर्मं चरिष्यन्ति ब्राह्मणानां कलौ युगे ॥ 14॥ अन्नचौरा भविष्यन्ति तथा वेलाभिमर्षिणः । चौरा चौरस्य हर्तारो हर्तुर्हर्तार एव च ॥ 15॥ दुःखप्रचुरताऽल्पायुः शिश्नोदरपरायणाः । द्यूतमद्यादिसंसक्ताः परस्त्रीलम्पटा मुने ॥ 16॥ कापालिकास्तथा चान्ये यतयो गृहमेधिनः । वेदविक्रयिणो विप्रास्तीर्थविक्रयिणस्तथा ॥ 17॥ आसनस्था द्विजान् दृष्ट्वा न चलन्त्यल्पबुद्धयः । ताडयन्ति द्विजान् शूद्रा राजानो राजजीविनः ॥ 18॥ उच्चासनसमासीना ब्राह्मणानां च पूजकाः । भविष्यन्ति कलौ शूद्रा वेदाध्ययनतत्पराः ॥ 19॥ सेवावसरमालोक्य द्वारि तिष्ठन्ति वै द्विजाः । उपायनादि सङ्गृह्य शूद्राणां राजजीविनाम् ॥ 20॥ बुद्धिशालिन एवं वै शूद्रा धर्मान् वदन्ति वै । वेदवादविचारज्ञा ब्राह्मणान् शिक्षयन्ति ते ॥ 21॥ तपो यज्ञफलानां वै वेदानां च सुकर्मणाम् । विक्रेतारो भविष्यन्ति ब्राह्मणाश्च कलौ युगे ॥ 22॥ पतिं त्यक्त्वा स्त्रियश्चैव परे पुंसि निरन्तरम् । संसक्ताश्च भविष्यन्ति पतिद्रोहपरायणाः ॥ 23॥ यतयश्च भविष्यन्ति शतशोऽथ सहस्रशः । मद्यस्त्रीसङ्गसंसक्ताश्चरन्ति च कलौ युगे ॥ 24॥ वाममार्गाः पाशुपताः साङ्ख्या वै पञ्चवाहकाः । भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥ 25॥ (##Page ## खं\. 3 a\. 17 पान 35) ज्ञानमार्गेषु नष्टेषु लोके निष्क्रियतां गते । कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ 26॥ करिष्यन्त्यवतारांश्च ब्राह्मणानां कुलेषु ते । दधीचिशापनिर्दग्धा पुरा दक्षाध्वरे द्विज ॥ 27॥ शापयुक्ता गौतमस्य भविष्यन्ति विशेषतः । वामादिमार्गसंसक्ता जनान् भ्रष्टांश्च कुर्वते ॥ 28॥ अन्यजातिषु सर्वत्र भविष्यन्ति तथा नराः । दक्षाध्वरे सर्ववर्णाः शापितास्ते दुराग्रहाः ॥ 29॥ मोहयिष्यन्ति च जनान् दर्शयित्वा फलानि वै । तमसाऽऽविष्टहृदया बिडालव्रतिकाऽधमाः ॥ 30॥ बौद्धमायाधरस्तत्र विष्णुः पाखण्डपोषकः । सहायस्तान् सदा देवो दधीचेः शापकारणात् ॥ 31॥ कर्ममार्गस्य सञ्छेत्ता भ्रष्टाचारयुतान्नरान् । करिष्यति स्वयं विष्णुर्युगधर्मप्रवर्तकः ॥ 32॥ अतज्ज्ञास्तं भविष्यन्ति शरणागतवत्सलम् । बौद्धमायाश्रितं सर्वे भ्रष्टाचारयुता नराः ॥ 33॥ कलौ दशसहस्रं वै वर्षाणां च यदा भवेत् । विष्णुस्त्यक्त्वा तदा पृथ्वीमालयं स्वं गमिष्यति ॥ 34॥ वर्षपञ्चसहस्राणि स्थिरा भागीरथी नदी । ग्रामदेवास्तदर्धेन गताः स्वर्गं महामुने ॥ 35॥ स्वधर्मविधिसंयुक्तं कर्म यत् क्रियते नरैः । तदेव देवभोग्यं वै भवति द्विज सर्वदा ॥ 36॥ विपरीतं कृतं कर्म त्वासुरं तत् प्रजायते । कलावासुरभावेन गता देवा निजालयम् ॥ 37॥ आसुरेण स्वभावेन तीर्थायतनकादिषु । समागतं नरं दृष्ट्वा गच्छन्ति तीर्थदेवताः ॥ 38॥ तेषु तीर्थेषु देवानां मूर्त्यादिषु तदाऽसुराः । प्रविश्य कर्मभोक्तारो भविष्यन्ति कलौ युगे ॥ 39॥ तीर्थानि गुप्तभावेन देवतायतनानि वै । संस्थितानि कलौ तस्मिन्नुपवासयुतानि च ॥ 40॥ दैवेन संयुतं दृष्ट्वा स्वभावेन महासुराः । गच्छन्ति मानवं तीर्थदेवाः स्वस्थानगाः पुनः ॥ 41॥ तत्र वै कर्मकर्तारो नरा आसुरभावतः । भविष्यन्ति सदा विप्र भ्रष्टा वै दोषसंयुताः ॥ 42॥ क्रियारूपा महाशक्तिः संस्थिता जगतीतले । क्रियाफलप्रदाता वै गणेशः संस्थितो भवेत् ॥ 43॥ असुराणां सुराणां च सिद्धिदाता गजाननः । महिमानं स्वकीयं स कलौ सङ्गोप्य संस्थितः ॥ 44॥ धर्मपादाश्च चत्वारस्तपः शौचं दया तथा । सत्यं तत्र क्रमेणैव सर्वे नश्यन्ति धर्मजाः ॥ 45॥ त्रेतायां च दया नष्टा नष्टं च द्वापरे तपः । आचारश्च कलौ प्राप्ते नष्टरूपो भविष्यति ॥ 46॥ सत्यरूपमयः पादः कलौ तिष्ठति मानद । तेन सर्वे जना भूमौ व्यवहारं प्रकुर्वते ॥ 47॥ द्वापरस्य तु सन्ध्यांशे गते पृथुबलः कलिः । बहुलानृतभावेनादरात् सत्यं छिनत्ति च ॥ 48॥ ततः क्रमेण सत्यस्य विनाशश्च भविष्यति । तदा कोलाहलो विप्र देवानां सदने भवेत् ॥ 49॥ कलौ दुःखयुता लोका अन्नादिकविवर्जिताः । ग्रामादि सकलं त्यक्त्वा वसन्ति वनगोचराः ॥ 50॥ परस्परं क्षुधाविष्टा भक्षयन्ति विचेतसः । सत्यहीना धरित्री वै भविष्यति महामते ॥ 51॥ (##Page ## खं\. 3 a\. 18 पान 36) षोडशाब्दं परं चायुः पञ्चवर्षसमन्विता । अन्तर्वत्नी भवेन्नारी कलौ तस्मिन् विशेषतः ॥ 52॥ एवमासुरभावेन जितं सर्वं महामुने । देवता मुनयः सर्वे गणेशानं स्तुवन्ति ते ॥ 53॥ तदा ढुण्ढिः सुराणां स हितायाऽवतरिष्यति । धूम्रवर्णो ह्यधर्मं तं हत्वा धर्मं करिष्यति ॥ 54॥ धर्मं प्रवर्तयित्वा स अन्तर्धानं गमिष्यति । तदा पुनः कृतं प्राप्तं सन्ध्यांशेन युगक्रमैः ॥ 55॥ एवं युगप्रमाणं च युगधर्मः प्रकीर्तितः । मायामयमिदं सर्वं त्वं जानीहि भ्रमात्मकम् ॥ 56॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कलियुगवर्णनं नाम सप्तदशोऽध्यायः ॥ 3\.17 \section{3\.18 ब्रह्मचर्याश्रमवर्णनं नामाष्टादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । वर्णाश्रमाश्च चत्वारस्ताञ्छृणुष्व महामुने । ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वर्णाः प्रकीर्तिताः ॥ 1॥ ब्रह्मचर्यं च गार्हस्थ्यं वानप्रस्थ्यं तथैव च । प्रोक्ता वेदेषु संन्यास आश्रमा वेदवादिभिः ॥ 2॥ ब्राह्मणानां क्रमेणैते मताश्चत्वार आश्रमाः । क्षत्रियाणां च वैश्यानां संन्यासो न प्रविद्यते ॥ 3॥ गार्हस्थ्यमेव शूद्राणामाश्रमः परिकीर्तितः । अन्त्यजानां तदेवापि ज्ञातव्यं विबुधैः सदा ॥ 4॥ ब्राह्मणश्च समुत्पन्नो बालभावपरायणः । पञ्चमे सप्तमे चैवाऽष्टमे मौञ्जीं समाचरेत् ॥ 5॥ कृतोपवीतको विप्रः प्रगच्छेद्गुरुसन्निधौ । तत्र वेदादिकं सर्वमभ्यसेद् विनयान्वितः ॥ 6॥ तत्रैव ब्रह्मचर्यान्तं ब्राह्मणः प्रसमाचरेत् । सायं प्रातश्चरेद्भिक्षां गायत्रीमभ्यसेत्ततः ॥ 7॥ प्रातःकाले ब्रह्मरूपां मध्याह्ने रुद्ररूपिणीम् । गायत्रीं विष्णुरूपां तां ध्यायेत् सायाह्न आदरात् ॥ 8॥ भूर्भुवःस्वस्त्रिभिश्चैवाचामेन्नियमसंयुतः । स्वाहान्ताभिर्महातेजाः स्पृशेन्न्यासेषु चेन्द्रियम् ॥ 9॥ तर्जन्याद्यङ्गुलीभिश्च तिसृभिः संस्पृशेन् मुखम् । तर्जन्यङ्गुष्ठयोगेन नासिकां संस्पृशेद् बुधः ॥ 10॥ अङ्गुष्ठानामिकाभ्यां वै तथा चक्षूंषि संस्पृशेत् । कनिष्ठया च कर्णौ वै संस्पृशेन्नात्र संशयः ॥ 11॥ अङ्गुष्ठाभ्यां स्पृशेन्नाभिमुरः करतलेन च । सर्वाङ्गुलीभिर्भ्रूमध्यमङ्गुष्ठाग्रेण वै शिखाम् ॥ 12॥ सर्वाङ्गुलीभिर्बाहुं स्वं स्पृशेन्न्यासादिकर्मसु । एवमाचमनं प्रोक्तं स्वस्वशाखोक्तनामभिः ॥ 13॥ मन्त्रैर्वैदिकसम्भूतैः सन्ध्या कार्या विशेषतः । न्यासांश्च कारयेत्तत्र प्रणवस्य महामुने ॥ 14॥ व्याहृतीनां च गायत्र्याः षडङ्गेष्वक्षरोद्भवान् । गायत्रीशिरसो न्यासांस्तत आचमनं चरेत् ॥ 15॥ सूर्यश्चेति च मन्त्रेण प्रातःकाले विशेषतः । आपः पुनन्तु मध्याह्ने सायाह्नेऽग्निश्च मन्त्रतः ॥ 16॥ ततो मार्जनकं कुर्यान्नवविंशतिसङ्ख्यया । (##Page ## खं\. 3 a\. 18 पान 37) ततोऽर्घ्यदानकं कुर्यादुपस्थानं ततश्चरेत् ॥ 17॥ गायत्र्याः शापमोक्षं वै ततो ध्यानं जपं चरेत् । ब्रह्मचारी शतान्येव पञ्चकालेषु वै पृथक् ॥ 18॥ गायत्र्याश्च जपं कुर्याद्वाग्यतो मानसैक्यतः । अष्टोत्तरशतं काले गृहस्थो जपमाचरेत् ॥ 19॥ वानप्रस्थश्च काले वै सहस्रं जपमाचरेत् । एवं सन्ध्या त्रिकालेषु ब्राह्मणैः क्रियते सदा ॥ 20॥ त्रिपदां चैव गायत्रीं जपेदोङ्कारसंयुताम् । तत्र क्रमं प्रवक्ष्यामि शृणु तं मुनिसत्तम ॥ 21॥ आदौ प्रणवमुच्चार्य पश्चाद्व्याहृतिरुच्यते । भूर्भुवः स्वरिति प्रोक्ता ततः प्रणव उच्यते ॥ 22॥ ततः सा त्रिपदा विप्र गायत्री च ततः पुनः । ओङ्कारो विधिना नित्यं जपः सङ्क्रियते द्विजैः ॥ 23॥ संन्यासिभिश्च विप्रेन्द्र चतुष्पादा विशेषतः । जप्तव्या सैव गायत्री स्वस्वाश्रमविभागतः ॥ 24॥ ब्रह्मचारी स्वगोत्रादिगृहस्थेषु महामुने । भिक्षां चरेद्विधानेन गुरवे तां निवेदयेत् ॥ 25॥ भवत् पूर्वं व्रती विप्रो भवन् मध्यं तु क्षत्रियः । भवदन्तं तथा वैश्यः सदा भिक्षार्थमुच्चरेत् ॥ 26॥ गृहीता गुरुणा भिक्षा सम्पूर्णा यदि मानद । तदोपवाससंयुक्तो वसेद्वै ब्रह्मचर्यवान् ॥ 27॥ स्वल्पा वा परिपूर्णा वा दत्ता भिक्षा महात्मना । गुरुणा तावतीं भुक्त्वा सन्तिष्ठेत्तस्य सन्निधौ ॥ 28॥ पालाशदण्डसंयुक्तः सायं प्रातः स वह्निषु । जुहुयात् समिधं चैव नखलोमधरो भवेत् ॥ 29॥ गुरुदेवपरं तस्य दैवतं सर्वभावतः । गुरुस्त्रीपुत्रसेवां स गुरुवत्तां समाचरेत् ॥ 30॥ एकान्ते गुरुपत्नीभिर्न वसेच्च कदाचन । न स्त्रीभिः सह सम्भाषां स कुर्यात् कार्यहीनकः ॥ 31॥ स्त्रीगानादिकभावान् वै शृणुयान्न सुयन्त्रितः । न शुक्रं सन्त्यजेतापि ब्रह्मचारी विशेषतः ॥ 32॥ स्वप्ने शुक्रं गतं चेद्वै तदा स्नानं समाचरेत् । अष्टोत्तरशतं तत्र गायत्री जप उच्यते ॥ 33॥ गुरुणाऽध्यापितश्चैव कुर्यादध्ययनं मुने । न स्वयं संवदेत् प्राज्ञो गुरुं विद्यापरायणः ॥ 34॥ एवं नानाविधैः प्रोक्तैर्लक्षणैः संयुतो भवेत् । ब्रह्मचारी महाभागो वेदाध्ययनतत्परः ॥ 35॥ वर्षाणि द्वादशैवाऽयं षोडशाऽप्यथ वा द्विजः । अथ वेच्छाप्रमाणेन ब्रह्मचर्यं समाचरेत् ॥ 36॥ वेदादिकं समभ्यस्य कृत्वा कण्ठगमादरात् । पश्चाद्गुरुं समभ्यर्च्य दद्यात्तस्मै स दक्षिणाम् ॥ 37॥ मनोविषयसंयुक्तं यदा तत्र गृही भवेत् । नोचेत् संन्यासकं कुर्यादथवा वनगो भवेत् ॥ 38॥ अथवा ब्रह्मचर्यस्थः सदा तिष्ठेद् द्विजोत्तमः । यादृशी चित्तशुद्धिर्वै तादृशं सर्वमाचरेत् ॥ 39॥ कृतमध्ययनं येन तदधीनं महामुने । ज्ञानं योगादिकं कर्म तस्मात्तच्च समाचरेत् ॥ 40॥ ब्रह्मचर्यमिदं प्रोक्तं सङ्क्षेपेण महामुने । श्रवणात् पुण्यदं पूर्णं लोकोपकृतये भवेत् ॥ 41॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते ब्रह्मचर्याश्रमवर्णनं नामाष्टादशोऽध्यायः ॥ 3\.18 (##Page ## खं\. 3 a\. 19 पान 38) \section{3\.19 आश्रमधर्मवर्णनं नाम एकोनविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । ततः क्षौरं द्विजः कृत्वा पितृमातृपरायणः । स्वगृहे वासमातिष्ठेत् द्विजदेवपरायणः ॥ 1॥ ऊनेन वयसा युक्तां कुलशीलादिसंयुताम् । सर्वावयवसम्पूर्णां वधूं स वरयेत्ततः ॥ 2॥ ऋतुगामी भवेच्चैव सन्तानार्थं कलत्रवान् । देवविप्रातिथिप्रेप्सुः सन्तिष्ठेत् स गृहाश्रमी ॥ 3॥ यजनं याजनं चैव दानमध्ययनं तथा । प्रतिग्रहोऽध्यापनं च षट् कर्माणि समाचरेत् ॥ 4॥ स्नानं सन्ध्यां जपं होममातिथ्यं देवतार्चनम् । स्वाध्यायं वैश्वदेवं वै गृही नित्यं समाचरेत् ॥ 5॥ चतुर्थीव्रतमाद्यं च कर्तव्यं त्वाश्रमस्थितैः । तथाऽन्यानि व्रतादीनि कर्तव्यानि विशेषतः ॥ 6॥ चतुर्थी व्रतहीनस्य नाधिकारो व्रतेषु वै । सदा शौची भवेन्नूनं चतुःपदविवर्जितः ॥ 7॥ शुक्ले चतुर्थिकायां वै योऽन्नं भुङ्क्ते महामुने । मांसाहारी मतो नूनं तथा भवति नारकी ॥ 8॥ अग्निहोत्रं चरेन्नित्यं तथा श्राद्धादिकं मुने । सदा दयापरो भूत्वा सन्तिष्ठेद् गृहसंस्थितः ॥ 9॥ अभक्षभक्षणं क्वापि न कुर्यात् स गृहाश्रमी । शौचाचारसमायुक्तो भवेन्नियमसंयुतः ॥ 10॥ तर्पणं पितृदेवानां मुनीनां च समाचरेत् । पञ्चयज्ञादिकं सर्वं नित्यं शास्त्रे प्रकीर्तितम् ॥ 11॥ स्वस्वसत्ताप्रमाणेन कर्तव्यं गृहमेधिना । तत्र धर्ममनुप्रोक्तं तं शृणुष्व महामुने ॥ 12॥ अर्धेन पुत्रदारादींश्चतुर्थांशेन सौहृदम् । चतुर्थांशेन देवादीन् तोषयेच्च गृहाश्रमी ॥ 13॥ एवं नानाविधं धर्मं गृहस्थश्च समाचरेत् । तृतीयभाग आयुष्ययुक्तः सोऽपि वनी भवेत् ॥ 14॥ संस्थाप्य दारान् पुत्रादिसमीपे वा सह स्त्रिया । वनं गच्छेत् स धर्मार्थं तपस्वी कर्मसिद्धये ॥ 15॥ पुत्रा जाताश्च नोत्पन्ना अपि तद् वनगो भवेत् । तपस्तत्र प्रकुर्यात् स फलकन्दादि भक्षयन् ॥ 16॥ वन्येन चाग्निहोत्राद्यतिथीनां पूजनादिकम् । समाचरेद्वनस्थश्च नानातपसि संस्थितः ॥ 17॥ समीपे संस्थिता पत्नी मैथुनं न समाचरेत् । मनसाऽपि महाभाग वानप्रस्थः कदाचन ॥ 18॥ वायुभक्षादिकं कुर्याद्वायुसाधनमेव सः । प्राणायामैश्च विप्रेश आचरेद्वनसंस्थितः ॥ 19॥ पञ्चाग्निसाधनं ग्रीष्मे हेमन्ते जलवासनम् । वर्षास्वाकाशवासी स वानप्रस्थो भवेत्तथा ॥ 20॥ सङ्कटे च वनस्थः स ग्रामे नैव वसेत् कदा । प्रवेशोऽपि न कर्तव्यो ग्रामे तेन महात्मना ॥ 21॥ एवं नानाविधान् धर्मान् वानप्रस्थग आचरेत् । चतुर्थांशं यदा तस्यायुष्यं विद्येत भो मुने ॥ 22॥ चतुर्थांशायुषि स्थाता संन्यासं स समाचरेत् । तदा स्त्रियाऽपि तस्यैवाशां त्यक्त्वा ज्ञापितो भवेत् ॥ 23॥ आज्ञा तस्मै प्रदातव्या स्त्रिया चैव विशेषतः । स्वयं तपसि देहं स्त्री शोषयेन् मरणावधि ॥ 24॥ अग्निहोत्रं स्वदेहेऽसावात्मन्येकस्वभावतः । कृत्वा च निःस्पृहो भूत्वा विचरेत् पृथिवीमिमाम् ॥ 25॥ अहं ब्रह्मेति भावेन योगभूमिक्रमेण च । (##Page ## खं\. 3 a\. 19 पान 39) योगी भवति संन्यासी चित्तभूमिविवर्जितः ॥ 26॥ कर्मादिन्याससंयुक्तो विचरेद्यत्र तत्र वै । ग्रामैकरात्रवासी स भवेन्न्यासपरायणः ॥ 27॥ द्वन्द्वभावविहीनः स भिक्षां नित्यं समाचरेत् । करपात्री भवेद्वाऽपि संन्यासी च सदा मुने ॥ 28॥ करपात्री स संन्यासी ग्रासे ग्रासे महामुने । अश्वमेधादिकं पुण्यं प्राप्नोत्यत्र न संशयः ॥ 29॥ चातुर्मास्ये वसेच्चैव तीर्थक्षेत्रादिभूमिषु । जितेन्द्रियो जितप्राणो निःसङ्गः सर्वकर्मसु ॥ 30॥ अहिंसा परमो धर्मः संन्यासानां विशेषतः । तृणादिकं च विप्रेश च्छेदयेन्न कदा न च ॥ 31॥ त्रिदण्डी यस्तु संन्यासी कुटीचक उदाहृतः । विधिं तत्र प्रवक्ष्यामि शृणु त्वं मुनिसत्तम ॥ 32॥ स्वधर्माचरणं नित्यं देहदण्डः स उच्यते । मौनं वाचामयं दण्डो द्वितीयश्च प्रकीर्तितः ॥ 33॥ सर्वत्र रसहीनं च मानसं वर्तते यथा । कर्तव्यं तत्तथा तेन मनोदण्डः प्रकीर्तितः ॥ 34॥ कुटीं देहमयीं योगी चालयेत् बिम्बभावतः । ब्रह्मणि ब्रह्मभूतश्च स कुटीचक उच्यते ॥ 35॥ ततो बहूदको योगी द्विदण्डी स भवेन् मुने । देहदण्डविहीनत्वात् स्वेच्छाचारी विशेषतः ॥ 36॥ एकगर्तस्थमुदकं सर्वैः सङ्गृह्यते यथा । गर्ते दोषो नराणां वै विद्यते न कदाचन ॥ 37॥ तथात्मा देहसंस्थश्च चतुर्देही विकारतः । भिन्नः सदा न तद्दोषैर्लिप्यते क्वापि निश्चितम् ॥ 38॥ सोऽहं ब्रह्मणि संस्थश्च भेदहीनो महामुनिः । बहूदकः स निःसङ्गो देहादिभ्यः प्रकीर्तितः ॥ 39॥ ततो हंसाश्रमः प्रोक्तो मानसे दण्डधारकः । देहवाणीदण्डहीनः स्वेच्छाचारी मतो मुने ॥ 40॥ देहदेहिसमायोगे ब्रह्म बोधात्मकं मतम् । तत्र संस्थः स्वयं योगी द्विविधे तन्मयो भवेत् ॥ 41॥ द्वन्द्वं जलमयं प्रोक्तं देहदेहिस्वरूपकम् । तत्र दुग्धं भवेद्ब्रह्म हंसस्तद् ग्राहको भवेत् ॥ 42॥ ततः परमहंसश्च ज्ञानदण्डपरायणः । देहवाणीमनोभूतैर्दण्डैर्हीनः प्रकीर्तितः ॥ 43॥ देहदेहिमयं ब्रह्म भ्रान्तियुक्तं विशेषतः । तच्च प्रोक्तं सविषयं हंसकर्म परायणम् ॥ 44॥ सदा साक्षिस्वरूपं यत्परं ब्रह्म महामुने । तत्र संस्थो महायोगी त्रिविधेषु विभागतः ॥ 45॥ नाहं देहो न देहस्थो देहदेहिमयो न वै । सदा साक्षिस्वरूपस्थो ज्ञानानन्दमयो भवेत् ॥ 46॥ यद्यज्ञानं भवेत्तस्य तत्तत् सर्वं विकारजम् । तत्त्यक्त्वा द्वन्द्वहीनश्च स्वेच्छाचारी भवेत् स्वयम् ॥ 47॥ चतुर्विधोऽयं संन्यासस्तत्राश्रमसमाश्रितः । अहं ब्रह्मेति योगेन ब्रह्मभूतो भवेन्नरः ॥ 48॥ मनसा रसयुक्तेन विषयादिषु भो मुने । संन्यासश्च कृतो येन नारकः स भविष्यति ॥ 49॥ कपर्दिका यदा तेनैका गृहीता महामुने । तदा सहस्रवर्षाणि कुम्भीपाके पतेत् ध्रुवम् ॥ 50॥ स्त्रीसम्भोगसुखेच्छा चेत्तस्य वै मानसे क्षणम् । सम्भवेच्चेत्तदा विप्र गोसहस्रवधी भवेत् ॥ 51॥ कृते मनः सदाऽऽधीनं नराणां धर्मयोगतः । (##Page ## खं\. 3 a\. 20 पान 40) ध्यानं मुख्यं कृतं तत्र तेन सर्वं प्रलभ्यते ॥ 52॥ त्रेतायां चञ्चलं चित्तं धर्मस्य पादहीनतः । तपस्तत्र कृतं मुख्यं तेन सर्वं लभेन्नरः ॥ 53॥ द्वापरे देहकष्टं यन्न भवेत्तेन तत्र च । मुख्यः स्वधर्माचारश्च तेन सर्वं लभेन्नरः ॥ 54॥ कलावासुरभावेन नष्टो धर्मः क्रमेण वै । तत्र स्मरणमात्रेण नाम्नः सर्वं लभेन्नरः ॥ 55॥ नामस्मरणमार्गे वर्णाश्रमो न च विद्यते । संन्यासादिः सदाचारो भवेत्तेनासुरं हतम् ॥ 56॥ कलावासुरबाहुल्यान्न संन्यासस्य योग्यता । चञ्चलं देहचित्तादि तेन नष्टो भविष्यति ॥ 57॥ वर्णाश्रमविहीनश्च यो वै भवति निश्चितम् । तस्य दण्डो न विद्येतादण्डी वेदे स कथ्यते ॥ 58॥ ज्ञानदण्डपरित्यागात् स्वयं योगी भवेन्नरः । निषेधविधिहीनश्च स्वेच्छाधर्मपरो भवेत् ॥ 59॥ कर्तव्यं यदि तेनाऽपि वेदेषु विधृतं भवेत् । तदा विधिसमायुक्तो जन्तुर्भवति निश्चितम् ॥ 60॥ किञ्चिन्न तेन कर्तव्यं यदा वेदे प्रकीर्तिम् । तदा निषेधसंयुक्तो नरो भवति मानद ॥ 61॥ अतो विधिनिषेधाभ्यां हीनो योगी प्रकीर्तितः । तेनाचरित आचारः स एवं तस्य योगदः ॥ 62॥ अतो योगी महाभाग दण्डहीनः प्रकीर्तितः । वर्णाश्रमविहीनः स ब्रह्मभूतः प्रजायते ॥ 63॥ स विनायकनामा वै नायकैर्वर्जितः स्वयम् । योगी तेन समाख्यातः सर्वेषां नायको भवेत् ॥ 64॥ ब्रह्मणि ब्रह्मभूतश्चेज्जातो योगस्य सेवया । यदि वर्णाश्रमे संस्थो भवति स्वेच्छया मुने ॥ 65॥ लोकसङ्ग्रहणार्थं स नित्यं धर्मं समाचरेत् । निःस्पृहो धर्मभोगार्थे मतं तदपि तादृशम् ॥ 66॥ एतदाश्रममार्गश्च कथितस्ते महामुने । मायया रचितं सर्वं जानीहि भ्रमणात्मकम् ॥ 67॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते आश्रमधर्मवर्णनं नाम एकोनविंशतितमोऽध्यायः ॥ 3\.19 \section{3\.20 वर्णधर्मप्रकाशो नाम विंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । वर्णाश्चत्वार एवं ते स्वस्वधर्मयुता मुने । ब्राह्मणः क्षत्रियो वैश्यः शृणु शूद्रः प्रकथ्यते ॥ 1॥ व्यभिचारेण तेषां वै वर्णा जाता महामुने । नानाविधा विशेषेण जानीह्यत्र न संशयः ॥ 2॥ तत्र ब्राह्मणधर्मं ते कथयामि समासतः । शृणु मायाविनाशार्थं मायारूपं पुरातनम् ॥ 3॥ चतुर्धा ब्राह्मणानां वै वृत्तिः शास्त्रैः प्रकीर्तिता । उञ्छः शिलं तथा शुक्लं मृतं चामृतकं भवेत् ॥ 4॥ अयाचितं च भूमेर्यत् कर्षणं वा वने स्थितिः । तेषां मार्गं प्रवक्ष्यामि शृणुष्व सुसमाहितः ॥ 5॥ गृहीतं कृषिकैर्धान्यं तत्र शिष्टं तदग्रहम् । कणादि तस्य योगेन देहपोषणमाचरेत् ॥ 6॥ (##Page ## खं\. 3 a\. 20 पान 41) अथवा वाणिजादीनां गृहेभ्यो मार्जितं भवेत् । कणादि तस्य योगेन देहपोषणमाचरेत् ॥ 7॥ एका वृत्तिरियं प्रोक्ता द्वितीयां शृणु साम्प्रतम् । भूमेः कर्षणहीनेन वृष्ट्याऽन्नं तत्र जायते ॥ 8॥ तेनैव देहनिर्वाहः कर्तव्यो ब्राह्मणैः सदा । शुक्लवृत्याऽऽचरेद्भैक्ष्यं रागलोभविवर्जितः ॥ 9॥ तेन देहस्य निर्वाहं स कुर्यात्तन्मृतं स्मृतम् । अयाचितेन वा कार्योऽमृतमेतत् प्रकीर्तितम् ॥ 10॥ कृषीवलैः स भूमेर्यत् कर्षणं वा समाचरेत् । तत्र धान्योद्भवे नैव देहपोषणकं चरेत् ॥ 11॥ स्वधर्मः पूर्वभागे ते कथितश्च महामुने । सेवादिवृत्तियोगेन तिष्ठेन्न ब्राह्मणः कदा ॥ 12॥ क्षत्रियाणां च शस्त्रादिधारणेन महामुने । देहनिर्वाहकः प्रोक्तो न सेवाकारको भवेत् ॥ 13॥ अग्निहोमं च विप्रस्य हस्तेनाऽयं समाचरेत् । संन्यासं नैव विप्रेश कुर्यात् क्षत्रियजः कदा ॥ 14॥ वैश्योऽपि क्रयकारी वै विक्रयं च तथाऽऽचरेत् । कृषिभिः कर्षणं भूमेर्गवां पालनमादरात् ॥ 15॥ संन्यासधर्महीनश्च सदा तिष्ठेत् स मानद । क्षत्रियाणां विशां विप्र यजनं दानमेव च ॥ 16॥ समाख्यातं त्वध्ययनं न प्रोक्तं याजनादिकम् । अग्निकर्म तथा देवार्चनं ब्राह्मणहस्ततः ॥ 17॥ कारयेद्वैश्यधर्मज्ञः स्वधर्मपालनाय वै । तर्पणं ब्राह्मणास्येन मन्त्रेण तु समाचरेत् ॥ 18॥ एष वैश्यस्य मार्गो वै कथितस्ते द्विजोत्तम । शूद्रस्य तु त्रिवर्णानां सदा सेवा प्रकीर्तिता ॥ 19॥ दासवन्नात्र सन्देह आश्रमो गृहिसंज्ञितः । दानं दद्याद् द्विजायैव पुराणश्रवणं तथा ॥ 20॥ कुर्याद्वेदाक्षरस्यायं न कुर्याच्छ्रवणं कदा । पुराणादिषु देवानामवताराः प्रकीर्तिताः ॥ 21॥ तेषां मूर्तिप्रतिष्ठा वै कृता देवर्षिभिः पुरा । तासां स्पर्शादिकं चैव न कर्तव्यं कदाचन ॥ 22॥ नरादिभिश्च सर्वत्र स्वेच्छया स्थापिता भवेत् । तस्याः स्पर्शश्च कर्तव्यः शूद्रैर्नित्यं महामुने ॥ 23॥ नाममन्त्रेण पूजा वै कर्तव्या स्मरणं तथा । मृत्तिकार्चां समभ्यर्चेन्नाममन्त्रेण वा मुने ॥ 24॥ आवाहनादि प्रारभ्य विसर्गान्तं समाचरेत् । पुराणसम्भवैर्मन्त्रैः श्राद्धतर्पणकादिकम् ॥ 25॥ ब्राह्मणानां मुखैश्चैव शुद्रैः कर्तव्यमादरात् । न पुराणादिसम्भूताः श्लोकास्ते शूद्रजातिभिः ॥ 26॥ पठितव्या महाभाग श्रवणं सम्मतं सदा । अन्त्यजातिभवाः शूद्रास्तैर्नामस्मरणं सदा ॥ 27॥ कर्तव्यं देवमूर्तीनां स्पर्शो नैव कदाचन । पुराणसम्भवैर्मन्त्रैर्न कर्तव्यं महामुने ॥ 28॥ कर्म किञ्चिच्च तैः सर्वैः स्वस्वधर्मपरायणैः । पितॄणां देवतानां चोद्देशं कृत्वा धनादिकम् ॥ 29॥ धान्यं तैः सम्प्रदातव्यमेष मार्गः पुरातनः । स्वस्वधर्मरता एते स्वर्गगामिन एव च ॥ 30॥ भवन्ति नात्र सन्देहो महाभोगाः सुखे रताः । प्राजापत्यं ब्राह्मणानां क्षत्रियाणां तथैन्द्रकम् ॥ 31॥ वायवं वैश्यजातीनां गान्धर्वं शूद्रजन्मिनाम् । स्वस्वकर्मरतानां वै पदं प्रोक्तं मनीषिभिः ॥ 32॥ (##Page ## खं\. 3 a\. 21 पान 42) तत्र ते भोगभोक्तारो भवन्त्यत्र न संशयः । एवं मायामयं स्वल्पं वर्णधर्मप्रकाशनम् । शृणोति यः पठेत्तस्य मायामोहो न विद्यते ॥ 33॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते वर्णधर्मप्रकाशो नाम विंशतितमोऽध्यायः ॥ 3\.20 \section{3\.21 देवपितृकर्मवर्णनं नामैकविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । स्त्रीणां धर्मं प्रवक्ष्यावस्तं शृणुष्व महामते । जातमात्रा च सा देवैर्भुज्यते त्रिभिरादरात् ॥ 1॥ चन्द्रो गन्धर्वको वह्निर्द्वे द्वे वर्षे महामते । कन्यां भुनक्ति धर्मेण षट् वर्षाणि विभागतः ॥ 2॥ तन्मध्ये न प्रदातव्या कन्या कस्मै सुहृज्जनैः । दत्ता चेद्देवताक्षोभो भवेद्वै धर्मनाशनात् ॥ 3॥ सप्ताष्टनवदिग्वर्षवयोयुक्ता सुहृज्जनैः । कन्या नराय दातव्या साधवे कुलजाय वै ॥ 4॥ दशवर्षाधिका कन्या रजोयुक्ता च सम्मता । न दत्ता यदि तन्मध्ये महापापप्रवर्धिनी ॥ 5॥ पदे पदे ब्रह्महत्यां लभन्ते जनकादयः । अतः कन्या प्रदातव्या विधिना स्वर्गदा भवेत् ॥ 6॥ कन्यादानसमं पुण्यं विद्यते न कदाचन । यया वंशः प्रवर्धेत सर्वेभ्यः सुखदायकः ॥ 7॥ रजोदर्शनयुक्ता चेज्जाता स्त्री सा तदा भवेत् । वशगा स्वपतेस्तस्या एव तद्दैवतं मतम् ॥ 8॥ दासीवत्तं पतिं सा वै सम्भजेद्भक्तिसंयुता । वने पतिर्यदा यातस्तदा तमनुगा भवेत् ॥ 9॥ यदि पुत्रादयो बालास्तदा तेषां प्रसन्निधौ । पोषणार्थं भवेच्चैव संस्थिता वनगे पतौ ॥ 10॥ यदि संन्यासधारी चेत् पतिर्भवति भो मुने । तदा स्त्रिया प्रदातव्या तस्मा आज्ञा महामुने ॥ 11॥ यदा गृहस्थितो भर्ता मृतश्चेत् सहगा भवेत् । वनस्थितस्तदा तद्वत् कर्तव्यं सुस्त्रिया किल ॥ 12॥ मृते भर्तरि पत्नी सा गर्भयुक्ता रजस्वला । तदा पत्या न सङ्गच्छेद्विधवाधर्मगा भवेत् ॥ 13॥ चतुर्थे दिवसे शुद्धा भवेत् सा पतिकर्मणि । पञ्चमे दिवसे विप्रादिपूजायां शुचिर्भवेत् ॥ 14॥ विधवा स्त्री सदा विप्र एकभुक्तपरायणा । व्रतादिना स्वदेहं वै शोषयेन्नित्यमादरात् ॥ 15॥ एवमादिः सतीनां वै धर्मो मुख्यः प्रकीर्तितः । श्रवणात् पुण्यदस्तासां भवत्येव महामुने ॥ 16॥ सर्वेषां पितृदेवानां कर्म कर्तव्यमादरात् । मनुजैस्तत्र पितॄणां कर्म सङ्क्षेपतः शृणु ॥ 17॥ अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः । पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥ 18॥ पिण्डान्वाहार्यकं श्राद्धं सङ्क्रमेषु प्रशस्यते । अपराह्णे द्विजातीनां प्रशस्तेनामिषेण वै ॥ 19॥ (##Page ## खं\. 3 a\. 21 पान 43) पूर्णिमाद्या अमान्ता यास्तिथयः कृष्णपक्षके । चतुर्दशीं वर्जयित्वा प्रशस्ताः श्राद्धकर्मणि ॥ 20॥ शस्त्रादिविषयोगैर्ये मृतास्तेषां महामुने । चतुर्दश्यां समाख्यातं श्राद्धं नान्यत्र शस्यते ॥ 21॥ कृष्णपक्षेऽष्टकास्तिस्रः पौषमासादिषु त्रिषु । चतस्रोऽप्यष्टकाः पुण्याः श्राद्धकर्मणि सर्वदा ॥ 22॥ त्रयोदशी समायुक्ता युगादितिथयः स्मृताः । मन्वादितिथयः श्राद्धे प्रशस्ताः पुण्यदा मताः ॥ 23॥ नैमित्तिकमिदं प्रोक्तं व्यतीपाते च वैधृतौ । बान्धवानां मृतानां च दशपिण्डादिकं मुने ॥ 24॥ काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु । अयने विषुवे चैव तीर्थे क्षेत्रे त्वनित्यकम् ॥ 25॥ अक्षय्यं वारतिथिषु स्वस्वजन्मदिनेष्वपि । नक्षत्रेषु च सर्वेषु कार्यं श्राद्धं विशेषतः ॥ 26॥ अथवेह सुखप्राप्त्यै पितृलोकसुखाय च । श्राद्धं कामप्रदं प्रोक्तं सर्वदा नित्यवन् मुने ॥ 27॥ गयायामक्षयं श्राद्धं प्रयागेऽमरकण्टके । मयूरेशपुरे चैव काश्यादिषु विशेषतः ॥ 28॥ गायन्ति पितरो गाथां नर्तयन्ति मनीषिणः । एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ॥ 29॥ तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् । गयां प्राप्यानुसर्गेण यदि श्राद्धं समाचरेत् ॥ 30॥ तारिताः पितरस्तेन स याति परमां गतिम् । वाराहे पर्वते चैव गयायां च विशेषतः ॥ 31॥ मयूरे च तथा काश्यामष्टवैनायकस्थले । गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते ॥ 32॥ कुरुक्षेत्रे सेतुबन्धे भृगुतुङ्गे महालये । केदारे फल्गुतीर्थे वै नैमिषारण्यकादिषु ॥ 33॥ इत्यादिबहुरूपेषु यदि श्राद्धं समाचरेत् । तदा भुक्तिप्रदं प्रोक्तमपवर्गप्रदं भवेत् ॥ 34॥ चतुर्थी शुक्लकृष्णैवैकादशी रविवासरः । प्रदोषश्च तथा विप्र अष्टमी सर्वसिद्धिदा ॥ 35॥ नित्यं देवार्चनं प्रोक्तं व्रतादिषु विशेषतः । एवं नानाव्रतादीनां कर्तव्यं सेवनं नरैः ॥ 36॥ अग्निहोत्रादिमार्गैश्च देवानां सेवनं मतम् । तीर्थादिदानसम्भावैरिष्टापूर्तादिसम्मतम् ॥ 37॥ एवं दैवं तथा पित्र्यं विविधं कर्म कथ्यते । तदेव ब्रह्मणि प्राज्ञैरर्पितं योगदं भवेत् ॥ 38॥ इदं मायामयं प्रोक्तं कर्म वर्णाश्रमात्मकम् । मायामोहनिवृत्त्यर्थं रचितं विश्वयोनिना ॥ 39॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते देवपितृकर्मवर्णनं नामैकविंशतितमोऽध्यायः ॥ 3\.21 (##Page ## खं\. 3 a\. 22 पान 44) \section{3\.22 मान्धातुश्चरित्रकथनं नाम द्वाविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । चतुर्दश मनूनां वै षट्कं यत्ते प्रकीर्तितम् । तैस्तपश्च कृतं घोरं गणेशस्य महात्मनः ॥ 1॥ नानामन्त्रजपेनैव नानाध्यानपरायणैः । निराहारप्रभावेण तोषितस्तैर्गजाननः ॥ 2॥ पूर्णवर्षसहस्रेण ययौ विघ्नपतिः प्रभुः । उवाच वृणुत प्राज्ञा वरांस्तान् प्रददाम्यहम् ॥ 3॥ ततस्तैः पूजितो देवः स्तुतश्च विविधैः स्तवैः । बहुत्वान्नैव शक्यं तद्वर्णनं मुनिसत्तम ॥ 4॥ सर्वेषामीप्सितं दत्त्वा ययौ स्वानन्दके पुरे । ते सर्वे स्वस्वकर्मज्ञाश्चक्रुः स्वस्वक्रियां मुने ॥ 5॥ मन्वन्तरेष्वतीतेषु तैः पुनश्च गणेश्वरः । आराधितो विशेषेण योगशान्त्यर्थमादरात् ॥ 6॥ क्रमेण ब्रह्मभूतास्ते ययुस्तं गणपं पुनः । एकभावेन योगज्ञा योगाकारं महामुने ॥ 7॥ पुत्राश्च बहवस्तेषां वर्णनं नैव शक्यते । पौत्रादिक्रमभावेन पालिता तैर्वसुन्धरा ॥ 8॥ वैवस्वतेन्तरे प्राप्तेऽधुना तत्र ब्रवीमि ते । शृणु सङ्क्षेपतो विप्र मनुजानां चरित्रकम् ॥ 9॥ मनोस्तु दश पुत्रा वै जाताः पितृसमा मुने । सुद्युम्नः प्रथमस्तेषां ज्येष्ठा कन्या बभूव ह ॥ 10॥ इक्ष्वाकुर्नृगशर्यातिदिष्टा धृष्णः करूषकः । नरिष्यन्तपृषध्रौ च नभगः परिकीर्तिताः ॥ 11॥ नवैते सूर्यवंशे वै शक्रतुल्यपराक्रमाः । ज्येष्ठे चन्द्रस्य वंशो वै स्त्रीभावात् सम्बभूव ह ॥ 12॥ सुद्युम्नः स कदाचिद्वै मृगयार्थं वने ययौ । वनेषु सैन्यसंयुक्तो बभ्रामामितविक्रमः ॥ 13॥ दैवयोगेन राजाऽयं ययौ गौरीवनं मुने । तत्र प्रवेशमात्रेण स्त्रीरूपः स बभूव ह ॥ 14॥ शिवेन शैलपुत्र्यर्थं शापितं तद्वनं सदा । मृकण्डदेहज शृणुष्वोग्रं वै तत्र कारणम् ॥ 15॥ गौरीवने भवान्या स नग्नः शम्भुश्च सा तथा । नग्ना रेमे शिवेनैव तया शम्भुश्च मानद ॥ 16॥ एकदा मुनयः श्रेष्ठा वसिष्ठाद्याः समाययुः । दर्शनार्थं महेशस्य तत्र ते विविशुः सुखम् ॥ 17॥ तान् दृष्ट्वा लज्जिता देवी शिवश्चैव महामुने । ततस्ते विमुखा जग्मुर्मुनयो लज्जिता भृशम् ॥ 18॥ ततः शिवेन शापो वै दत्तस्तत्र वने मुने । प्रवेशेऽत्र पुमान् सद्यो भवतु स्त्रीस्वरूपधृक् ॥ 19॥ सुद्युम्नस्तत्र सञ्जातो नारीरूपो विशेषतः । शुशुभे यौवनश्रिया स्तनभारभरान्वितः ॥ 20॥ ततस्तत्र बुधो देवश्चन्द्रपुत्रः समाययो । तेन दृष्टा सुरूपा सा नारी मोहकरी मुने ॥ 21॥ साऽपि तं चक्रमे तत्र देवरूपं महाप्रभम् । तेन भुक्ता ययौ स्थानं स्वकीयं लज्जिताऽभवत् ॥ 22॥ तस्यां पुरुरवा जज्ञे चन्द्रवंशधरः प्रभुः । श्राद्धकर्मणि विख्यातो बभूव पितृभक्तितः ॥ 23॥ तदर्थं च वसिष्ठेन गणेशस्य महामनुः । दत्तो विनायकायेति नमोन्तः स्त्रीस्वरूपिणे ॥ 24॥ राजपुत्री वनं गत्वा तताप तप उत्तमम् । शतवर्षैर्गणाध्यक्षस्तां ययौ भक्तिभावतः ॥ 25॥ तया सम्पूजितो ढुण्ढिः स्तुतस्तस्यै वरं ददौ । तया पुरुषभावाय याचितश्च वरः शुभः ॥ 26॥ तथेति तं पुनः सद्यः कृत्वा नरसुरूपिणम् । (##Page ## खं\. 3 a\. 22 पान 45) गणेशः स ययौ स्थानं स्वकीयं भक्तवत्सलः ॥ 27॥ सुद्युम्नस्य ततस्तस्य पुत्रा जातास्त्रयो मुने । उत्कलश्च गयश्चैव विनीतश्च महाबलः ॥ 28॥ पुत्रान् स राज्ये संस्थाप्य महातेजा ययौ वनम् । गणेशं योगमार्गेण तोषयामास नित्यदा ॥ 29॥ शान्तियोगधरः सोऽपि बभूव वनसंस्थितः । अन्ते सायुज्यतां प्राप्तो गणेशस्य महाबलः ॥ 30॥ सुद्युम्ने स्त्रीत्वमापन्ने इलानामधरे मुने । इक्ष्वाकुं राज्यधर्मे तं स्थापयामास वै मनुः ॥ 31॥ वनं ययौ महाभागो मनुर्वैवस्वतो मुने । सूर्यात् प्राप्य महामन्त्रं जजाप च षडक्षरम् ॥ 32॥ सूर्येण योगमार्गश्च कथितस्तेन विघ्नपम् । अभजद्योगशान्त्यर्थं सोऽपि शान्तो बभूव ह ॥ 33॥ नित्यं गणपतिं स्वर्गेऽभजच्चानन्यचेतसा । महायोगी मनुर्देवं न मुमोच कदाचन ॥ 34॥ इक्ष्वाकुः पुत्रकामार्थं वसिष्ठस्योपदेशतः । अष्टाक्षरेण मन्त्रेणाऽतोषयद् गणनायकम् ॥ 35॥ शतवर्षैः प्रसन्नोऽभूद्ददौ तं वरमुत्तमम् । स्तुतः सम्पूजितस्तेन ययौ स्थानं गणेश्वरः ॥ 36॥ गणेशवरदानेन विकुक्षिस्तस्य चात्मजः । बभूव सर्वमान्यः स तेजस्वी दृढविक्रमः ॥ 37॥ संस्थाप्य स्वाधिकारे वै राज्ये राजा ययौ वनम् । पुनस्तेन सुमन्त्रेण तोषयामास विघ्नपम् ॥ 38॥ क्रमेण शान्तिमापन्न इक्ष्वाकुर्ब्रह्मणो मुने । ब्रह्मभूतः स्वभावस्थः स्वानन्दे गणपं ययौ ॥ 39॥ विकुक्षेरभवन् पुत्रा दश पञ्च महामुने । तेषां ज्येष्ठः ककुत्स्थश्च शृणु तस्य विचेष्टितम् ॥ 40॥ दैत्यैः सन्ताडिता देवाः शरणं तं नृपात्मजम् । ययुः सोऽपि महातेजा दैत्यान् योद्धुं समाययौ ॥ 41॥ तत्रेन्द्रं वृषभं तस्य कृत्वा ककुदि संस्थितः । जघान दैत्यपान् सर्वान् विजयी चाऽभवन्नृपः ॥ 42॥ ककुत्स्थस्तेन देवेन्द्रैर्नाम्ना सङ्कीर्तितो नृपः । स गणेश्वरभक्तो वै ययौ विघ्नेश्वरं परम् ॥ 43॥ ततोऽनेनाः पृथुस्तस्माद्विश्वरन्धिश्च तत्सुतः । तस्माच्चन्द्रो महाबाहुस्तस्माच्च युवनाश्वकः ॥ 44॥ तस्माच्छाबस्तनामाऽभूद् बृहदश्वश्च तत्सुतः । ततः कुवलयाश्वश्च पुत्रोऽभूदेव धुन्धुहा ॥ 45॥ धुन्धुं हत्वा महादैत्यं धुन्धुमारो बभूव ह । धुन्धुमारस्य पुत्रा वै त्रयः प्रोक्ता महामुने ॥ 46॥ दृढाश्वः कपिलाश्वश्च भद्राश्वश्च महाबलः । दृढाश्वस्य च हर्यश्वो महाबलपराक्रमः ॥ 47॥ हर्यश्वस्य निकुम्भोऽभून्निकुम्भाद्बर्हणाश्वकः । कृशाश्वश्च रणाश्वश्च द्वौ पुत्रौ तस्य सम्मतौ ॥ 48॥ कृशाश्वस्य च पुत्रोऽभूद्युवनाश्व इति स्मृतः । स युद्धे देवतुल्यो वै बभूव परमद्युतिः ॥ 49॥ तेन पुत्रार्थमानन्दान् मुनिभिश्च महात्मना । वरुणस्य कृतो यज्ञस्तत्र तैर्मन्त्रितं जलम् ॥ 50॥ रात्रौ राजा पपौ विप्र तृषितो दैवयोगतः । ब्राह्मणैश्च तदा पृष्टं केन पीतं जलं महत् ॥ 51॥ राज्ञा पीतं विदित्वा ते विस्मिता ब्राह्मणास्ततः । ऊचुस्तं राजशार्दूलं किं कृतं च त्वया प्रभो ॥ 52॥ तवोदरे तथा गर्भो भविष्यति न संशयः । (##Page ## खं\. 3 a\. 23 पान 46) एवमुक्त्वा च ते यज्ञं पूर्णं कृत्वा ययुः स्थलम् ॥ 53॥ उदरे युवनाश्वस्य गर्भः संववृधे मुने । सम्पूर्णे तत्र देवेन्द्रो गर्भे तस्य महात्मनः ॥ 54॥ विदार्य जठरं सद्यः पूर्ववत्तं चकार ह । कं धास्यति कुमारोऽयं तत्रेन्द्रस्तानुवाच ह ॥ 55॥ मां धास्यति ततस्तेन मान्धाता कथितो द्विजैः । इन्द्रेण वर्धितः सोऽपि रराज परमद्युतिः ॥ 56॥ स तु सर्वान् वशे कृत्वा सार्वभौमो बभूव ह । अव्याहतगतिर्लोके देवतुल्यो विशेषतः ॥ 57॥ गुणा वर्णयितुं शक्या मान्धातुर्न महात्मनः । स एव गणराजं तमभजन्नित्यमादरात् ॥ 58॥ वसिष्ठाद्योगमाश्रित्य योगिवन्द्यो बभूव ह । पुरुकुत्सः सुतस्तस्य संस्थाप्य स वनं ययौ ॥ 59॥ गणेशभक्तिं वै तत्र chakArAM.ate लयं ययौ । स्वानन्दे गणपे विप्र ब्रह्मभूतः स्वभावतः ॥ 60॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मान्धातुश्चरित्रकथनं नाम द्वाविंशतितमोऽध्यायः ॥ 3\.22 \section{3\.23 अम्बरीषचरितं नाम त्रयोविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुनिरुवाच । मनोर्वंशे mahAbhAgoM.abarIShashcha बभूव यः । एकादशीव्रती नित्यं वदतं तस्य चेष्टितम् ॥ 1॥ नरनारायणावूचतुः । manorvaMsheM.atyaputro.abhUdambarIShaH प्रतापवान् । नित्यं विष्णुं स्वभावेनाऽभजच्चानन्यमानसः ॥ 2॥ एकादशीव्रतेनैव तोषयामास माधवम् । ततो बहुगते काले द्वादश्यां तं ययौ मुनिः ॥ 3॥ दुर्वासाः क्रोधशाली चातिथिः पारणकेऽभवत् । तं प्रणम्य स राजर्षिरुवाच प्रकृताञ्जलिः ॥ 4॥ भगवन् स्वल्पकालस्था द्वादशी मे च पारणे । व्रतसाधनकार्यार्थं प्रार्थयामि महामुने ॥ 5॥ स्वल्पकालेन सन्ध्यादि कृत्वाऽऽगन्तव्यमादरात् । तथेति नृपतिं विप्र उक्त्वा तीर्थं जगाम ह ॥ 6॥ तत्र शीघ्रतया तेन कृतं सन्ध्यादिकं मुने । तथापि कालयोगेन द्वादशी प्रगता ततः ॥ 7॥ मुहूर्तमात्रकालस्योत्क्रमणं तेन वै कृतम् । नृपेण पलमात्रा सा द्वादशी साधिताऽभवत् ॥ 8॥ विष्णुतीर्थं ततस्तेन भक्षितं व्रतसिद्धये । पश्चादतिथिराजस्य प्रतीक्षामकरोन्नृपः ॥ 9॥ ततः शीघ्रतया तत्र दुर्वासाः प्रययौ मुने । राज्ञा तस्मै स्ववृत्तान्तः कथितो विस्तरेण ह ॥ 10॥ श्रुत्वा स कुपितोऽत्यन्तं दुर्वासास्तं शशाप ह । निमन्त्र्य मां त्वया राजन् प्रकृतं पारणं कथम् ॥ 11॥ अतस्त्वं फलहीनो वै भविष्यसि न संशयः । एवमुक्त्वा जगामाऽसौ दुर्वासाः स्वेच्छया चरन् ॥ 12॥ ततः सोऽपि नृपोऽत्यन्त दुःखितः संस्थितोऽभवत् । उपोषणसमायुक्तः स्वगृहे तं प्रतीक्षयन् ॥ 13॥ अतिथिं त्वागतं त्यक्त्वा कथं कुर्वे हि भोजनम् । (##Page ## खं\. 3 a\. 23 पान 47) निमन्त्र्य तं विशेषेण जपध्यानपरायणः ॥ 14॥ गते संवत्सरे तत्राऽऽजगाम मुनिनारदः । प्रपूज्य सर्ववृत्तान्तं कथयामास तं नृपः ॥ 15॥ ततस्तं नारदः प्राह शृणु राजन् महामते । जलभक्षणमात्रेण पारणं च त्वया कृतम् ॥ 16॥ तेनोपोषणयुक्तेन त्वया धर्मः प्रपालितः । द्वादशी व्रतगा पूर्णा साधिता व्रतसिद्धये ॥ 17॥ अपराधविहीनस्य तवाऽयं विघ्न उत्थितः । दुर्वासाः कोपसंयुक्तो जगाम क्षुधितो गृहात् ॥ 18॥ अतस्त्वं विघ्नराजं तं भज यत्नेन मानद । तेन विघ्नविहीनश्च भविष्यसि न संशयः ॥ 19॥ विष्णुना प्रेषितोऽहं वै त्वदर्थं नृपसत्तम । सर्वेषामादिरूपोऽयमन्ते सोऽपि गणेश्वरः ॥ 20॥ शिवविष्ण्वादयस्तस्य गणाः प्रोक्ता न संशयः । तेन संस्थापिताः सर्वे नानाकार्येषु भूमिप ॥ 21॥ चित्तं बुद्धिस्वरूपं यत्तत्र चिन्तामणिः स्थितः । तं गच्छ शरणं वत्स पतिं बुद्धेर्विशेषतः ॥ 22॥ त्यक्त्वा सिद्धिपतिं देवं सिद्धिमिच्छति दुर्मतिः । तस्यासिद्धिर्भवेन्नित्यं सर्वत्राऽत्र न संशयः ॥ 23॥ एवमुक्त्वा मुनिस्तस्मै ददौ मन्त्रं षडक्षरम् । महाविष्णुर्जपति यं ततः soM.atarhito.abhavat || 24|| अम्बरीषस्तदारभ्य विघ्नेशं शरणं गतः । जजाप मन्त्रराजं तं पूजयित्वा विनायकम् ॥ 25॥ विष्णोर्गणेशस्य चैवाभेदस्तेन समाश्रितः । गणेशस्य चतुर्धा सा मूर्तिः सर्वत्र दृश्यते ॥ 26॥ ततो दुर्वाससो विप्र मनश्चञ्चलतां गतम् । दयया स्वयमेवासावम्बरीषं जगाम ह ॥ 27॥ समागतं मुनीन्द्रं तं दृष्ट्वा विस्मितमानसः । प्रणम्यादावम्बरीषोऽपूजयद् भक्तिसंयुतः ॥ 28॥ ततस्तं नृपशार्दूलं जगाद मुनिसत्तमः । दुर्वासा विनयेनैव युक्तं परमहर्षितः ॥ 29॥ दुर्वासा उवाच । क्षमस्वैनं मेऽपराधं साहसं नृपसत्तम । अपराधविहीनं त्वामशपं क्रोधसंयुतः ॥ 30॥ त्वं तु साधुस्वभावेन संस्थितः स्वगृहे नृप । उपोषणसमायुक्तस्तेन सर्वं जितं त्वया ॥ 31॥ मां त्यक्त्वा जलपानेन पारणं यत्त्वया कृतम् । सैव निष्फलरूपैकादशी तव भविष्यति ॥ 32॥ अन्याः फलयुताः सर्वास्ते भवन्तु नृपोत्तम । एवमुक्त्वा स तेनैव बुभुजे मुनिसत्तमः ॥ 33॥ तमनुगृह्य दुर्वासा ययौ स्वस्याश्रमं शुभम् । अम्बरीषस्ततो देवं गणेशमभजत् सदा ॥ 34॥ तस्मात्पुत्राः समुत्पन्नास्तत्र ज्येष्ठं प्रतापवान् । राज्ये नृपोत्तमस्तं स स्थापयित्वा वनं ययौ ॥ 35॥ भक्त्या गणपतिं तत्राऽभजच्चानन्यचेतसा । kAlenAM.ate गणेशानं ययौ योगेन तत्त्वतः ॥ 36॥ अम्बरीषस्य पठति चित्रं यच्च शृणोति यः । चरित्रं तस्य भक्तिश्च मुक्तिर्भवति शाश्वती ॥ 37॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते अम्बरीषचरितं नाम त्रयोविंशतितमोऽध्यायः ॥ 3\.23 \section{3\.24 मुचुकुन्दचरितं नाम चतुर्विंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । पुरुकुत्सस्य दायादावभूतां तु महाबलौ । अम्बरीषो महाभागो मुचुकुन्दस्तथाऽपरः ॥ 1॥ अम्बरीषः स्वराज्यं वै कृत्वा गणपतिं ययौ । तपस्तप्त्वा सुविपुलं पुत्रे राज्यं निधाय च ॥ 2॥ चकार मुचुकुन्दः स राजर्षिर्राज्यमुत्तमम् । धर्मयुक्तो महातेजाः शक्रतुल्यपराक्रमः ॥ 3॥ कदाचिद्देवदैत्यानां युद्धं जातं महाद्भुतम् । तत्र देवा जिताः सर्वे दैत्यैः परमदारुणैः ॥ 4॥ मुचुकुन्दं ततो देवाः शरणं जग्मुरादरात् । ततस्तेन महादैत्या हताः शस्त्रबलेन वै ॥ 5॥ तत्र युद्धप्रसङ्गेन कालो विप्र गतो बहुः । युगातिक्रमणं तेन प्राप्तं तस्य महात्मनः ॥ 6॥ युगभेदं निरीक्ष्याऽसौ देवान् सर्वानुवाच ह । ज्ञानं दातव्यमाद्यं मे भवद्भिरधुना परम् ॥ 7॥ ततस्ते दैवताः सर्वे जगुः परमभाविताः । अधुना पर्वतद्रोण्यां निद्रायुक्तो भव प्रभो ॥ 8॥ नृप त्वां यो नरस्तत्र कश्चिदुत्थापयिष्यति । स एव मरणं सद्यः प्राप्नोतु त्वत्समीपगः ॥ 9॥ तत्र ते वासुदेवस्य दर्शनं प्रभविष्यति । स एव ज्ञानसन्दाता महायोगी नृपोत्तम ॥ 10॥ ययावुवाचैव वनं तान् तथेति महाबलः । स गन्धमादनद्रोण्यां सुष्वाप च नृपोत्तमः ॥ 11॥ ततो बहुगते काले वसुदेवसुतोऽभवत् । विष्णुः साक्षान् महायोगी तपसाऽऽराधितो मुने ॥ 12॥ कंसं हत्वा महावीरं मथुरायां स्थितोऽभवत् । कंसस्य श्वशुरोऽत्यन्तं क्रोधयुक्तो बभूव ह ॥ 13॥ जरासन्धो ययौ तत्र युद्धार्थं सैन्यसंयुतः । राजभिः शाल्वकाद्यैश्च संवृतो वीरसत्तमैः ॥ 14॥ त्रयोविंशतिरेतस्याऽक्षौहिण्यश्च बलं बभौ । तन्ममर्द महातेजाः कृष्णः सङ्कर्षणान्वितः ॥ 15॥ पलायत ततो राजा गतः स्थानं पुनर्ययौ । तावत् सन्यैन संयुक्तो भवदेवं पराजितः ॥ 16॥ एवं महाबलः सप्त दश वारं समागतः । जरासन्धस्ततो राजा न यशः प्राप दुःखितः ॥ 17॥ तदा तेनाऽपि विप्रेन्द्र यवनाधिपतिः खलः । सहायार्थं धृतः पक्षे स कालयवनाभिधः ॥ 18॥ स वै यवनराजश्च यादवानां विनाशकृत् । गर्गशापात् समुद्भूत आययौ मथुरां मुने ॥ 19॥ तमागतं परिज्ञाय मायया निर्ममे स्वयम् । द्वारकां जलधौ कृष्णस्तत्र चिक्षेप यादवान् ॥ 20॥ ततो यवनराजस्य समीपे स समागतः । दर्शयित्वा तथाऽऽत्मानं वासुदेवः पलायत ॥ 21॥ नारदेन च कृष्णस्य चिह्नानि कथितानि वै । यवनेन्द्राय तैः कृष्णं ज्ञात्वा सन्धावितोऽभवत् ॥ 22॥ अभर्त्सयन् महात्मानं कृष्णकालसमः स्वयम् । यवनः किं यदोर्वंशे लाञ्छनप्रद धावसि ॥ 23॥ ततः कृष्णो गतस्तत्र यत्र सुष्वाप वै नृपः । मुचुकुन्दः स तं त्यक्त्वा गुहान्तरगतोऽभवत् ॥ 24॥ यवनेन्द्रेण सुप्तोऽसौ दृष्टस्तं स्वपदाऽहनत् । किं सुप्तोऽसि च निर्लज्ज कुरु युद्धं मया सह ॥ 25॥ बोधितो यवनेनैवं मुचुकुन्दः प्रतापवान् । तस्य नेत्रोद्भवो वह्निर्यवनं स ददाह च ॥ 26॥ (##Page ## खं\. 3 a\. 25 पान 49) एवं तं कालयवनं हतं दृष्ट्वा जनार्दनः । आययौ नृपनाथं तं हर्षनिर्भरमानसः ॥ 27॥ तमागतं समादृष्ट्वा मुचुकुन्दो ननाम च । उवाच भक्तिसंयुक्तः कृष्णं योगीश्वरं मुने ॥ 28॥ मुचुकुन्द उवाच । देवैः सङ्कथितं कृष्ण ममैतदभवत् प्रभो । अधुना ज्ञानमार्गं वै कथयस्व कृपानिधे ॥ 29॥ मुचुकुन्दस्य वाक्यं स श्रुत्वा हर्षसमन्वितः । जगाद तं महाभागं कृष्णः परमयोगवित् ॥ 30॥ श्रीकृष्ण उवाच । अहं गणेश्वरः पूर्णो न भिन्नश्च महामते । एतदेव परं ज्ञानं संज्ञातव्यं त्वया नृप ॥ 31॥ त्यक्त्वा पञ्चविधं चित्तं तदैश्वर्यं च मोहदम् । योगेन ब्रह्मणि प्रोक्तं गणेशस्त्वं भविष्यसि ॥ 32॥ चित्तरूपा महाबुद्धिर्मोहरूपा च भूमिप । सिद्धिर्गणपतेर्माये तत्र बिम्बं स्थितं च यत् ॥ 33॥ तदेव गणनाथोऽयं पश्य तं योगसेवया । चित्ते चिन्तामणिं भूप त्यक्त्वा बिम्बभवं भ्रमम् ॥ 34॥ गकारात्मकरूपां वै सिद्धिं जानीहि मानद । णकाररूपिकां बुद्धिं तयोः स्वामी गणेश्वरः ॥ 35॥ तं भजस्व महाभाग तेन शान्तिमवाप्स्यसि । ज्ञानं गुह्यतमं प्रोक्तं मया ते नृपसत्तम ॥ 36॥ एवमुक्त्वा महायोगी कृष्णस्तेन प्रपूजितः । आगत्य मथुरायां स जघान यवनान् प्रभुः ॥ 37॥ जरासन्धं समागत्य धावितो रामसंयुतः । वञ्चयित्वा ययौ तं स द्वारकायां महामुने ॥ 38॥ मुचुकुन्दश्च राजर्षिः साधयामास यत्नतः । कृष्णेन कथितं योगं तेन शान्तिं जगाम ह ॥ 39॥ ततो भ्रमन् स राजेन्द्रः पृथिव्यां यत्र तत्र च । गणेशमभजत् भक्त्या तं प्राणान्तं महायशाः ॥ 40॥ मुचुकुन्दस्य यो मर्त्यश्चरितं शृणुयात् परम् । पठेत्तस्मै तु सर्वं स प्रदद्याद्गणपः प्रभुः ॥ 41॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मुचुकुन्दचरितं नाम चतुर्विंशतितमोऽध्यायः ॥ 3\.24 \section{3\.25 सगरभगीरथचरितं नाम पञ्चविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । अम्बरीषस्य पुत्रोऽभूद्यौवनाश्वो परः स्मृतः । हरितो यौवनाश्वस्य हारितस्तु सुतोऽभवत् ॥ 1॥ पुरुकुत्सस्य पुत्रोऽभूत्त्रसद्दस्युस्ततोऽभवत् । अनरण्यस्तस्य पुत्रो हर्यश्वः साधुसम्मतः ॥ 2॥ अरुणस्तत्सुतः सूर्यवरात् प्रोक्तः समुद्भवः । तस्य पुत्रोऽभवत् सत्यव्रतो विद्वान् महाशयाः ॥ 3॥ स एवाऽभूत्त्रिशङ्क्वाख्यो देहभृत् स्वर्गर्लोकगः । तस्य पुत्रो हरिश्चन्द्रः सर्वधर्मपरायणः ॥ 4॥ विश्वामित्राच्च विघ्नेशं ज्ञात्वा गाणेशकोऽभवत् । स्वानन्दे गणनाथं soM.ate जगाम महायशाः ॥ 5॥ रोहितस्तस्य पुत्रोऽभूद्धरितो वै ततोऽभवत् । चम्पस्तस्मात् सुदेवोऽतो विजयो भरुकस्ततः ॥ 6॥ ततो वृकस्ततो बाहुः सगरस्तस्य चात्मजः । सगरस्याऽपि भार्ये द्वे प्रभा भानुमती तथा ॥ 7॥ ताभ्यामाराधितो योगी भृगुः परमपावनः । (##Page ## खं\. 3 a\. 25 पान 50) पुत्रार्थं स ददौ ताभ्यां वरं पुत्रप्रदं परम् ॥ 8॥ षष्टिसाहस्रपुत्रा वै वृताश्च प्रभया ततः । एकं वंशधरं भानुमती वव्रे महामुने ॥ 9॥ भृगोः प्रसादयोगेन भानुमत्यां समुद्भवः । असमञ्जसनामा वै पुत्रो वंशधरो मुने ॥ 10॥ स तु योगयुतः सर्वान् शिशून् धृत्वा महायशाः । चिक्षेप शरयूमध्ये बालो बालविनाशकृत् ॥ 11॥ वनं ययौ ततः पित्रा स सन्त्यक्तो महामुने । जीवयित्वा शिशून् सर्वान् योगी मायाबलेन वै ॥ 12॥ तस्य पुत्रः samutpannoM.ashumAn धर्मपरायणः । प्रभायां षष्टिसाहस्रं पुत्राणां प्रबभूव ह ॥ 13॥ सगरेण ततो यज्ञा अश्वमेधाः कृता बलात् । शतसङ्ख्याः प्रमाणेन तत्रेन्द्रः क्षुभितोऽभवत् ॥ 14॥ अन्त्ये यज्ञे समारब्धे मायया च सुराधिपः । अश्वं सङ्गृह्य पाताले स्थापयामास सन्निधौ ॥ 15॥ कपिलस्य ततस्तत्र पुत्राश्च सगरस्य ये । कुपितास्ते सहस्राणां षष्टिः परमदुर्जयाः ॥ 16॥ अश्वपादं प्रपश्यद्भिर्भूमिमध्ये विचक्षणैः । ततस्तैः खनिता भूमिः सर्वत्र बलसंयुतैः ॥ 17॥ तैऽस्तु संवर्धितो विप्र समुद्रो लवणात्मकः । तेन सागरनामाऽभूत्तदारभ्य स्वकर्मणा ॥ 18॥ तमश्वराजं ददृशुश्चरन्तं कपिलान्तिके । तं चौरं सागरा ज्ञात्वा हन्तुं शस्त्राणि सन्दधुः ॥ 19॥ कपिलक्रोधवह्नौ ते भस्मीभूता बभूविरे । सगरा हर्षितस्तेन स प्रतापी पुरन्दरः ॥ 20॥ नारदात् सगरो j~nAtvAM.ashumantaM पौत्रकं ततः । प्रेषयामास तं विप्रं ननाम स महाद्युतिः ॥ 21॥ स्तुतः सम्पूजितस्तेन कपिलः प्रददौ हयम् । सङ्गृह्य स ययौ विप्र सगरं स्वपितामहम् ॥ 22॥ ततश्चकार तं यज्ञं सम्पूर्णं त्वश्वमेधकम् । ययौ राज्येऽभिषिच्याऽसौ वनं पौत्रं महायशाः ॥ 23॥ गुरोः प्राप्य महामन्त्रं गाणेशं योगशान्तिदम् । साधयित्वा स वै योगी बभूव परमद्युतिः ॥ 24॥ अनन्यमनसा देवं गणेशमभजन्नृपः । अन्ते स गणपं विप्र ययौ ब्रह्मपरायणः ॥ 25॥ अंशुमान् कपिलाच्चैव ज्ञानं प्राप्य महायशाः । गणेशमभजन्नित्यं गाणपत्यस्वभावतः ॥ 26॥ तस्य पुत्रो दिलीपश्च दिलीपात्तु भगीरथः । दिलीपोऽन्यस्य राज्ये तं ययौ विघ्नेशमुत्तमम् ॥ 27॥ ततो भगीरथो राजा दिलीपस्थापितः स वै । पालयामास सम्पूर्णं राज्यं सद्धर्मभावतः ॥ 28॥ एकदा नारदस्तत्र जगाम नृपतिं मुने । पूजितस्तेन होवाच नृपं वचनमुत्तमम् ॥ 29॥ नारद उवाच । भगीरथ महाभाग शृणु मे वचनं हितम् । तव ब्राह्मणसङ्क्रोधाद्दग्धाश्च प्रपितामहाः ॥ 30॥ विप्रक्रोधेन दग्धा ये गतिस्तेषां न विद्यते । अतस्त्वं च महाराज कुरु तेषां हितं परम् ॥ 31॥ स्वर्णदीं त्वं समानीय प्लावयस्व च तान् जलैः । स्वर्गवासिन एवं ते प्रभविष्यन्ति पूर्वजाः ॥ 32॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । (##Page ## खं\. 3 a\. 25 पान 51) ययौ स्वर्गं ततो विप्र राजा सन्दुःखितोऽभवत् ॥ 33॥ प्रधानेषु स्वकीयं तद्राज्यं त्यक्त्वा वनं ययौ । तपसाऽऽराधयामास स्वर्णदीं च भगीरथः ॥ 34॥ पूर्णे वर्षशते चैव तं ययौ स्वर्गवाहिनी । वरेण च्छन्दयामास राजानं भक्तिसंयुतम् ॥ 35॥ पूजयामास तां देवीं स्तुत्वा च विविधैः स्तवैः । प्रतापवान् जगादाऽसौ भूमिपः स भगीरथः ॥ 36॥ भगीरथ उवाच । यदि तुष्टा महाभागे तदा मे प्रपितामहान् । प्लावयस्व महीसंस्था सा तथेति तमब्रवीत् ॥ 37॥ मदीयमुग्रवेगं सन्धारणार्थं महामते । पात्रं पश्य महाभागाऽऽगमिष्यामि महीतलम् ॥ 38॥ तथेति स महीपालः पूजयामास शङ्करम् । वर्षेणैकेन तं शम्भुः प्रसन्नो वरदोऽभवत् ॥ 39॥ स्वर्णदीं धारयस्व त्वं यदि तुष्टोऽसि शङ्कर । तथेति शिव ऊचे तं सस्मार स महानदीम् ॥ 40॥ आगतां तां तदा प्राह पत देवि महीतले । धारयिष्यति ते वेगं शङ्करः करुणानिधिः ॥ 41॥ स्वर्गङ्गा गर्वयुक्ता च तथेति शिवमस्तके । पपात सैव धाराभिः सहस्रेण समन्ततः ॥ 42॥ शिवमस्तकमाप्लाव्य गमिष्यामि रसातलम् । इति सन्धार्य मनसि महावेगयुता ययौ ॥ 43॥ तस्या गर्वं परिज्ञाय शङ्करेण स्वमायया । जटायां गोपिता देवी तत्र बभ्राम वै नदी ॥ 44॥ नान्तं जगाम शम्भोः सा जटायास्तं नमाम वै । ततः शिवेन राजार्थे मोचिता धरणीं ययौ ॥ 45॥ तत्र जन्हुं महीपालं ददर्श स्वर्गवाहिनी । तं तपन्तं तपो घोरं जगाद चल तापस ॥ 46॥ नोचेत्त्वां प्लावयिष्यामि स जगाद न तां यदा । तदा सा क्रोधसंयुक्ता प्लावितुं तं समाययौ ॥ 47॥ तामागतां समाज्ञाय क्रोधयुक्तो महीपतिः । तपोबलेन तां पीत्वा सन्तस्थौ तपसि प्रभुः ॥ 48॥ ततो भगीरथस्तं प्रणनामाऽथ महायशाः । प्रार्थितः स मुमोचाऽपि स्वोरुं भित्वा ततो नदीम् ॥ 49॥ तस्य पुत्रीत्वमापन्ना जाह्नवी तेन कथ्यते । पुनः सा वेगसंयुक्ता प्लावयामास सागरान् ॥ 50॥ विमानवरमारूढास्ते भगीरथसन्निधौ । ते गताः स्वर्गलोके च जलस्पर्शेन तत्क्षणात् ॥ 51॥ राज्ञा भगीरथेनैवं पूजिता स्वर्गवाहिनी । पुत्रीभावेन सङ्क्लृप्ताऽभवत् भागीरथी ततः ॥ 52॥ एवं भगीरथोऽसौ प्रभावयुक्तः प्रतापवान् । भगीरथसुतोऽप्यासीच्छ्रुतो नाम महीपतिः ॥ 53॥ संस्थाप्य स्वपदे राज्ये स ययौ वनमुत्तमम् । वसिष्ठात् स विदित्वा च योगं गाणेशकं मुने ॥ 54॥ साधयित्वा स वै राजा गाणपत्यो बभूव ह । अन्ते जगाम गाणेशसायुज्यं योगसेवया ॥ 55॥ इदं भगीरथाऽऽख्यानं यः शृणोति नरोत्तमः । पठेद्वा तस्य भो विप्र भुक्तिमुक्तिप्रदं भवेत् ॥ 56॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सगरभगीरथचरितं नाम पञ्चविंशतितमोऽध्यायः ॥ 3\.25 \section{3\.26 रामचन्द्रचरितं नाम षड्विंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ नरानरायणावूचतुः । श्रुतस्य चैव नाभाख्यः पुत्रस्तस्य बभूव ह । सिन्धुद्वीपस्ततो जज्ञे ज्ञानी पुत्रो महायशाः ॥ 1॥ अयुतायुः सुतस्तस्य ततो य ऋतुपर्णकः । स वै नलसखस्तस्मादश्वविद्यापरायणः ॥ 2॥ सर्वकामस्ततो जज्ञे तस्माज्जातः सुदासकः । सौदासस्तस्य पुत्रोऽभूत् ख्यातः कल्माषपादकः ॥ 3॥ कल्माषपादक्षेत्रे वै वसिष्ठो मुनिसत्तमः । अश्मकं जनयामास चेक्ष्वाकुकुलवर्धकम् ॥ 4॥ अश्मकस्य च पुत्रोऽभून्मूलको नाम पार्थिवः । स हि रामभयाद्राजा वनं प्राप्य सुदुःखितः ॥ 5॥ तत्र नारीस्वरूपः सन्नारीभिः परिरक्षितः । नारीकवचनामाऽभूत् कर्मणा तेन भो मुने ॥ 6॥ तस्माच्छतरथश्चैलविलो जज्ञे च तत्सुतः । ततो विश्वसहस्तस्मात् खट्वाङ्गो ढुण्ढिमाप्तवान् ॥ 7॥ दीर्घबाहुस्ततस्तस्माद्रघुस्तस्मादजोऽभवत् । पुत्रो दशरथस्तस्य कश्यपांशः स वै स्मृतः ॥ 8॥ तस्य भार्यात्रयं चासीद्रूपेणाप्रतिमं मुने । कौसल्या चैव कैकेयी सुमित्रा धर्मसंयुता ॥ 9॥ यौवने प्रगते प्राप न राजा पुत्रमुत्तमम् । नानायत्नं चकाराऽसौ व्रततीर्थादिकं मुने ॥ 10॥ ततो वसिष्ठं विप्रेशं सस्त्रीकः शरणं ययौ । प्रधानेषु विनिक्षिप्य राज्यं निहतकण्टकम् ॥ 11॥ वसिष्ठेन गणेशस्य मन्त्रो दत्तो दशाक्षरः । तस्मै राज्ञे तथा चैवोवाच पत्नीसमन्वितम् ॥ 12॥ सूर्यस्य कुलदेवत्वं सम्प्राप्तः स गजाननः । तस्य वंशे त्वमुत्पन्नः कथं विस्मृतवांश्च तम् ॥ 13॥ तस्य विस्मृतिमात्रेण न सिद्धिं पुरुषो लभेत् । परत्रेह च विघ्नेन पीडितोऽतिमहाद्भुतम् ॥ 14॥ अतस्त्वमपि राजेन्द्र गणपं भज भावतः । न त्याज्योऽयं मन्त्रराजस्त्यागे हानिर्भविष्यति ॥ 15॥ तथेति तं वसिष्ठं स उक्त्वा नत्वा ययौ वनम् । तताप वै दशरथस्तप उग्रं महायशाः ॥ 16॥ वायुमात्राशनो भूत्वाऽपूजयद् गणनायकम् । पत्न्या सह विनीतात्माऽजपत्तं मन्त्रमुत्तमम् ॥ 17॥ ततो वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः । आययौ तं वरान् दातुं मूषकारूढ एव सः ॥ 18॥ तं दृष्ट्वोत्थाय सस्त्रीको ननाम सहसा प्रभुम् । पूजयामास तं देवं स्तुत्वा स्तोत्रैर्ननाम च ॥ 19॥ ततस्तं गणराजो वै जगाद स नृपोत्तमम् । वरं ब्रूहि महाबाहो दास्ये ते मनसेप्सितम् ॥ 20॥ ततस्तद्वचनं श्रुत्वोवाच संविनयान्वितः । प्रसन्नात्मा दशरथो गणेशं सर्वसिद्धिदम् ॥ 21॥ दशरथ उवाच । यदि प्रसन्नो देवेश तदा देहि गजानन । भक्तिं ते चरणे नाथ ययाऽज्ञानं न विद्यते ॥ 22॥ अन्यद्देहि गणाधीश पुत्रं पृथुलकीर्तिदम् । बलेनाप्रतिमं चैव तव भक्तिपरायणम् ॥ 23॥ मया यत्र तपस्तप्तं तत्र त्वं सुस्थिरो भव । पूरयन् भक्तिभावेन जनानां मनसीप्सितम् ॥ 24॥ तथेति वै दशरथं जगाद गणनायकः । अन्तर्धाय स्वमात्मानं ययौ स्वानन्दमादरात् ॥ 25॥ ततो वसिष्ठहस्तेन स्थापिता मूर्तिरादरात् । (##Page ## खं\. 3 a\. 26 पान 53) गणेशस्य च तत्राऽऽसीत् क्षेत्रं सकलसिद्धिदम् ॥ 26॥ पूजयित्वा दशरथः सस्त्रीकश्च स विप्र तम् । आययौ नगरेऽयोध्यायां सर्वान् सम्प्रहर्षयन् ॥ 27॥ ततो रावणनाशार्थं विष्णुमाज्ञापयत् प्रभुः । गणेशः स तु पुत्रोऽभून् मुने दशरथस्य भोः ॥ 28॥ चतुर्धात्मानमाभज्य विबभौ हरिरव्ययः । कौसल्यायां समुत्पन्नो रामः शस्त्रभृतां वरः ॥ 29॥ कैकेय्यां भरतो जज्ञे सुमित्रायां च लक्ष्मणः । शत्रुघ्नश्चैव विप्रेन्द्र सर्वे विष्णुसमा बभुः ॥ 30॥ ततो दशरथो राजा कामभोगपरायणः । सञ्जातस्तं न सस्मार विस्मृत्या गणनायकम् ॥ 31॥ ततो रामस्य मौञ्ज्यादि कर्म तेन कृतं मुने । विश्वामित्रेण यज्ञस्य रक्षार्थं याचितोऽभवत् ॥ 32॥ स लक्ष्मणेन रामेण यज्ञस्तस्य प्रपालितः । हतः सुबाहको नाम राक्षसो दारुणो मुने ॥ 33॥ प्रसन्नोऽभून् महायोगी विश्वामित्रः प्रतापवान् । अस्त्रविद्यां ददौ तस्मै रामाय सकलां मुने ॥ 34॥ ततो जनकयज्ञं वै जगाम मुनिकौशिकः । रामलक्ष्मणसंयुक्तः पूजितो जनकेन सः ॥ 35॥ माहेश्वरं धनुस्तत्र सज्यं रामेण वै कृतम् । आकर्षणेन महता भग्नं मध्ये महामुने ॥ 36॥ ततो जनकभूपेन दत्ता सीता महात्मने । रामाय प्रीतियुक्तेन लक्ष्मणाय तथोर्मिला ॥ 37॥ भ्रातृकन्ये ततो राज्ञा दत्ते तत्र महामुने । भरताय तथा शत्रुघ्नाय भावेन मानद ॥ 38॥ ततो दशरथो राजा कैकेय्या प्रार्थितो भृशम् । रामस्य वनवासार्थं राज्यार्थं भरतस्य च ॥ 39॥ वरदानप्रभावेन तथेति स चकार ह । वर्षाणि वनवासं स चतुर्दश च राघवः ॥ 40॥ सलक्ष्मणश्च सस्त्रीकश्चकार पितृगौरवात् । स तत्र नासिके रामो वासं चक्रे प्रहर्षितः ॥ 41॥ तत्रातिथिस्वरूपेण रावणश्च समाययौ । एकाकिनीं च सीतां सङ्गृह्य लङ्कां ययौ खलः ॥ 42॥ सलक्ष्मणस्ततो रामो न ददर्श विदेहजाम् । पपात मूर्च्छितो भूत्वा विललाप भृशातुरः ॥ 43॥ ततो जगाम रामश्च सीतामन्वेषयन् वने । कर्णाटे तत्र शैवं स क्षत्रं मुख्यं ददर्श ह ॥ 44॥ तत्र शम्भुं स रामो वै लक्ष्मणेन समन्वितः । आराधयन् महाभक्त्या मासं वै शैवरूपधृक् ॥ 45॥ सन्तुष्टस्तत्र रामाय वरं प्रादात् सदाशिवः । सीताप्राप्तिस्वरूपं तमुपदेशं चकार सः ॥ 46॥ शिव उवाच । शृणु राम महाभाग त्वं वै विष्णुः सनातनः । भृगोः शापेन जातोऽसि मानुषे देहधारकः ॥ 47॥ सीतावियोगजं दुःखं वनवासं तथाऽऽश्रितः । अतस्त्वं गणराजं वै भज त्वं भक्तिसंयुतः ॥ 48॥ तेन ज्ञानं च ते राम भविष्यति पुरातनम् । सीताप्राप्तिर्महाबाहो भविता नात्र संशयः ॥ 49॥ शिवस्य वचनं श्रुत्वा तं पप्रच्छ महायशाः । रामः परमशोकार्तो विनयेन समन्वितः ॥ 50॥ राम उवाच । वद शम्भो महेशान गणेशस्य स्वरूपकम् । कीदृशोऽयं विशेषेण सर्वाधीशश्च कथ्यते ॥ 51॥ रामस्य वचनं श्रुत्वा शङ्करस्तमुवाच ह । योगं गाणेशकं पूर्णं बोधयन् मुनिसत्तम ॥ 52॥ शिव उवाच । शृणु राम गणेशस्य ज्ञानं ते कथयाम्यहम् । तेन त्वं सर्वभावज्ञः शान्तिं प्रलभसे प्रभो ॥ 53॥ पञ्चधा हृदि संस्था या बुद्धिः सैव न संशयः । चित्तरूपा महाभागा प्रकृतिस्तस्य भो विभो ॥ 54॥ नानाभ्रमकरी माया सिद्धिः सर्वत्र दृश्यते । भ्रमन्ति सर्वलोका वै सिद्ध्यर्थं मोहितास्तया ॥ 55॥ सा तस्य प्रकृतिः प्रोक्ता वामभागे प्रसंस्थिता । बभूव दक्षिणाङ्गे वै बुद्धिर्मायेति कथ्यते ॥ 56॥ तयोः स्वामी गणेशः स योगशान्तिमयो मतः । तं ज्ञात्वा च वयं राम शान्तिं प्राप्ता भजामहे ॥ 57॥ बुद्ध्या यद् बुध्यते राम तदेवं तस्य रूपकम् । योगादिसाधने नैव लभ्यते तच्च सिद्धिजम् ॥ 58॥ माये च द्विविधे त्यक्त्वा भजस्व गणनायकम् । तेन त्वं योगमार्गज्ञो गणेशश्च भविष्यसि ॥ 59॥ विघ्नराजः स वेदेषु प्रोक्तो वै वेदवादिभिः । तमनादृत्य विघ्नेशं विघ्नहीनः कथं भवेत् ॥ 60॥ विघ्नाधीनं महाभाग सकलं वेदवर्णितम् । अतो विघ्नेन संयुक्तं हीनं प्रभवति प्रभो ॥ 61॥ विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गणेश्वरः । तं भजस्व विधानेन विघ्नहीनो भविष्यसि ॥ 62॥ हेरम्बं भज भावेन भक्तिमार्गं वदामि ते । तेन त्वं लभसे देवं गणेशं नात्र संशयः ॥ 63॥ स्वकीयसत्तया हीनो भवेद्वै यदि मानवः । हीनस्तदा समाख्यातः पराधीनस्वभावतः ॥ 64॥ दीनानां रक्षका ये वै ईश्वराः परमेश्वराः । ते दीनपालकाः प्रोक्ता विचारय महामते ॥ 65॥ दीनार्थवाचको राम हेर्वेदेषु विनिश्चितम् । नाथो रम्बस्तयोर्योगे हेरम्बश्च प्रकथ्यते ॥ 66॥ दीनाः सत्ताविहीनाश्च सत्तायुक्ताश्च पालकाः । तेषां स्वामी स हेरम्बस्तं भजस्व विधानतः ॥ 67॥ अभिमानं च द्विविधं त्यज त्वं राघव प्रभो । दीनात्मकं तथा पूर्णपालनात्मकमुत्तमम् ॥ 68॥ दीना येन कृता जीवाः पालकाः परमेश्वराः । तदधीनं जगद्ब्रह्म मत्वा तं शरणं ब्रज ॥ 69॥ एवमुक्त्वा महादेवो राघवं च सलक्ष्मणम् । अन्तर्धानं जगामाऽपि राघवस्तत्र संस्थितः ॥ 70॥ विद्याधीशपुरे रामस्तताप तप उत्तमम् । शिवोपदिष्टमन्त्रेण तोषयामास विघ्नपम् ॥ 71॥ हेरम्बं तं सदा रामो लक्ष्मणश्च विशेषतः । पुपूज भक्तिसंयुक्तो निराहारसमन्वितः ॥ 72॥ ध्यानेन तस्य देवस्य स्वल्पकालेन च प्रभुः । रामः शान्तियुतो विप्र समभूद् योगसेवया ॥ 73॥ निश्चयं तस्य रामस्य दृष्ट्वा भक्तं तमाययौ । षण्मासैश्च वरं दातुं गणेशः करुणानिधिः ॥ 74॥ सलक्ष्मणं च रामं स बोधयामास विघ्नपः । ततो ध्यानं परित्यज्य गणपं नेमतुः परम् ॥ 75॥ ततस्तं पूजयामास रामो देववरो मुने । तुष्टाव स गणाधीशं भक्तिनम्रात्मकन्धरः ॥ 76॥ (##Page ## खं\. 3 a\. 26 पान 55) राम उवाच । हेरम्बाय नमस्तुभ्यं दीनकर्त्रे कृपालवे । दीनानाथस्वरूपाणां कर्त्रे ते वै नमो नमः ॥ 77॥ ईश्वराणां च दीनानामभेदाय च ते नमः । विघ्नेशाय गणानां वै पतये ते नमो नमः ॥ 78॥ अनादये च सर्वेषामादिरूपाय ते नमः । अन्तमध्यप्रतिष्ठाय लम्बोदर नमो नमः ॥ 79॥ चिन्तामणे च चित्तानां चालकाय नमो नमः । भेदाभेदादिहीनाय तदाकाराय ते नमः ॥ 80॥ सर्वपूज्याय सर्वादिपूज्याय परमात्मने । अनन्ताय परेशाय ढुण्ढिराजाय ते नमः ॥ 81॥ पूर्णाय पूर्णनाथाय स्वानन्दस्थाय ते नमः । सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिवराय च ॥ 82॥ समर्थानां च ते भक्तिहीनानां दैन्यकारिणे । दीनानां भक्तियुक्तानां नमः सामर्थ्यकारिणे ॥ 83॥ दीनत्वं च समर्थत्वं त्वदधीनं न संशयः । अतो मां रक्ष योगेश योगेशाय नमो नमः ॥ 84॥ किं स्तौमि त्वां गणाधीश शान्तियोगस्वरूपिणम् । न समर्थाश्च वेदा यं योगीन्द्रास्तत्र कोऽप्यहम् ॥ 85॥ रामस्य तस्य स्तुवत एवं सम्भक्तिभावितः । रोमोद्गमः प्रादुरासीत् कण्ठरोधस्तथैव च ॥ 86॥ ततो भक्तिरसे मग्नं रामं वीक्ष्य गजाननः । जगाद तं वरं ब्रूहि मनसीप्सितमादरात् ॥ 87॥ त्वया कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् । शान्तियोगप्रदं चैव भक्तिलक्षणवर्धनम् ॥ 88॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । श्रवणेन न सन्देहः प्रियो मे स भविष्यति ॥ 89॥ हेरम्बस्य वचः श्रुत्वा तमुवाच जनार्दनः । रामः परमभावेन भक्त्या च प्रकृताञ्जलिः ॥ 90॥ राम उवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा त्वदीयपादाब्जे भक्तिर्भवतु शाश्वती ॥ 91॥ योगशान्तिः स्मृतिर्नित्यं यथा शङ्करभाषितम् । तथा योगीन्द्रवन्द्यं मां कुरुष्व गणप प्रभो ॥ 92॥ रावणेन हृता सीता तद्वधार्थं समुद्यतः । अहं तत्र च हेरम्ब जयं देहि विशेषतः ॥ 93॥ मदीयस्य च नाम्नो वै महिमानं महाद्भुतम् । कुरु सर्वत्र मान्यं मां कीर्तियुक्तं गजानन ॥ 94॥ एवं तस्य वचः श्रुत्वा हेरम्बो राममब्रवीत् । यथा सम्प्रार्थितं विष्णो तथाऽस्तु तव नित्यदा ॥ 95॥ मदीयस्मरणेनैव सर्वं ते सुलभं भवेत् । तव नामप्रभावेण तरिष्यन्ति तु जन्तवः ॥ 96॥ एवमुक्त्वा gaNeshAnoM.atardhAnaM प्रचकार ह । रामो लक्ष्मणसंयुक्तोऽभवत्तत्रैव संस्थितः ॥ 97॥ ततोऽगस्त्यं समानीय रामो विपेन्द्रसत्तमैः । मूर्तिं संस्थापयामास हेरम्बस्य विधानतः ॥ 98॥ तदादिगणनाथस्तु हेरम्बः संस्थितोऽभवत् । विद्याधीशपुरे विप्र भक्तेभ्यः सर्वसिद्धिदः ॥ 99॥ तं पूजयित्वा रामः स शोकहीनतया मुने । जगाम लक्ष्मणेनैव युक्तो रक्षोवधाय च ॥ 100॥ सुग्रीवं मित्रभावेन वानरैः सहितं मुने । कृत्वा च वालिनं हत्वा ययौ लङ्कां महाबलः ॥ 101॥ हनूमदङ्गदाद्यैश्च सुग्रीवाद्यैश्च संवृतः । अन्यैर्जाम्बवदाद्यैश्च वानरैर्देवरूपिभिः ॥ 102॥ (##Page ## खं\. 3 a\. 27 पान 56) सलक्ष्मणश्च रामोऽयं युयुधे राक्षसैस्ततः । हत्वा राक्षससङ्घान् स कुम्भकर्णं जघान च ॥ 103॥ लक्ष्मणश्चेन्द्रजेतारं मारयामास वेगतः । ततोऽतिकोपसंयुक्तो रावणो युयुधे भृशम् ॥ 104॥ तेन सर्वे कपीन्द्राश्च हताः सम्मूर्च्छिताः कृताः । लक्ष्मणो मूर्च्छितस्तत्र भृशं रामश्च पीडितः ॥ 105॥ शस्त्रास्त्राणि च रामस्य कुण्ठितानि विशेषतः । ततोऽतिविह्वलो रामः सस्मार गणनायकम् ॥ 106॥ स्मृतिमात्रेण रामस्य हृदि चिन्तामणिः स्वयम् । ददौ स्फूर्तिं तथा रामो जघान रावणं मुने ॥ 107॥ स्वयं बुद्धिपतिः साक्षाद्रामार्थं बुद्धिदोऽभवत् । बुद्ध्यधीनं विशेषेण जगद्ब्रह्म महामुने ॥ 108॥ ततो हत्वा महावीरं रावणं रविवंशजः । रामश्चकार लङ्कायां राजानं च बिभीषणम् ॥ 109॥ ययौ सीतां विमानेन सङ्गृह्य नगरे स्वके । चकार राज्यमुग्रं वै सदा धर्मेण धर्मवित् ॥ 110॥ सीतयाऽऽसक्तचित्तः स व्यस्मरत् ज्ञानमुत्तमम् । गाणेशं च ततस्तस्य वियोगः सीतयाऽभवत् ॥ 111॥ अश्वमेधादिकं कृत्वा संस्थितो राज्यकर्मणि । ततो वसिष्ठयोगेन पुनर्ज्ञानमवाप ह ॥ 112॥ ततः शान्तिसमायुक्तो गणेशं मनसा सदा । पुपूज भक्तिसंयुक्तो बहिर्मूर्तिधरं मुने ॥ 113॥ अन्ते जगाम रामः स विकुण्ठं विष्णुरव्ययः । तत्र तं गणनाथं सोऽभजतानन्यचेतसा ॥ 114॥ इदं रामचरित्रं यः शृणुते भक्तिसंयुतः । पठेद्वा भुक्तिदं तस्य मुक्तिदं प्रभविष्यति ॥ 115॥ अयं महोदरस्यैवावतारस्ते महामुने । हेरम्बाख्यस्तथा प्रोक्तः श्रवणात् सर्वसिद्धिदः ॥ 116॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते रामचन्द्रचरितं नाम षड्विंशतितमोऽध्यायः ॥ 3\.26 \section{3\.27 सूर्यवालखिल्यसंवादसमाप्तिवर्णनं नाम सप्तविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ नरनारायणवूचतुः । इत्यादि राजमाहात्म्यं वक्तुं नैव प्रशक्यते । सर्वं मायामयं विद्धि मार्कण्डेय विशेषतः ॥ 1॥ ब्रह्मणा सृष्टमापूर्णं विष्णुना पालितं तथा । हरेण संहृतं सर्वं ब्रह्माण्डं मायया कृतम् ॥ 2॥ अनन्तानि च सर्वत्र ब्रह्माण्डानि स्थितानि वै । महाकारणरूपेण सन्धृता विद्धि मानद ॥ 3॥ मायात्मकानि सर्वाणि ज्ञातव्यानि विशेषतः । भ्रमनाशेन योगेन ज्ञायन्ते नात्र संशयः ॥ 4॥ मनोवाणीमयं सर्वं भ्रमरूपं प्रकथ्यते । मनोवाणीविहीनं वै तदेवं तादृशं मतम् ॥ 5॥ धर्मार्थकाममोक्षाश्च ब्रह्मभूतत्वमेव च । भ्रमेण मायया विप्र भासते योगिनां हृदि ॥ 6॥ रामस्य चरितं पूर्णं कथितं ते समासतः । किं श्रोतुमिच्छसि प्राज्ञ गमिष्यावो निजाश्रमम् ॥ 7॥ भानुरुवाच । तयोर्वचनमाकर्ण्य मार्कण्डेयश्च तौ पुनः । (##Page ## खं\. 3 a\. 27 पान 57) जगाद प्रणतो भूत्वा योगार्थं पूर्णभावतः ॥ 8॥ मार्कण्डेय उवाच । नरनारायणौ देवौ भवद्भ्यां पावितोऽह्यहम् । कथां श्रुत्वा न मे तृप्तिर्जायतेऽमृतपानवत् ॥ 9॥ अतो गणेशयोगं मे वदतं येन चाप्यहम् । रामवच्छान्तिमाश्रित्य ब्रह्मभूतो भवामि च ॥ 10॥ नरनारायणावूचतुः । गणेशयोगमार्गं ते वदिष्यावः सुयुक्तितः । न शक्तिस्तं वर्णयितुं मनसाऽपि मुनीश्वर ॥ 11॥ चित्तं पञ्चविधं विप्र तत्र चिन्तामणिः स्थितः । पञ्चवृत्तिनिरोधेन लभ्यते नात्र संशयः ॥ 12॥ भ्रान्तिदा सर्वभावेषु सिद्धिः सर्वत्र संस्थिता । भ्रान्तिधारकरूपा वै बुद्धिः सा कथ्यते बुधैः ॥ 13॥ तयोर्बिम्बं च यत् प्रोक्तं तदेव गणनायकः । मोहयुक्तः स्वभावेन खेलते मुनिसत्तम ॥ 14॥ बिम्बिभावं परित्यज्य भव त्वं गणनायकः । अहं गणेशरूपश्च योगोऽयं शान्तिदायकः ॥ 15॥ चित्तं पञ्चविधं त्यक्त्वा तदैश्वर्यं भ्रमात्मकम् । अधुना गणनाथो वै त्वं योगेन भविष्यसि ॥ 16॥ मनोवाणीमयं सर्वं गकाराक्षरवाचकम् । मनोवाणी विहीनं च णकारः कथ्यते बुधैः ॥ 17॥ तयोः स्वामी गणेशानो वेदे पश्य महामुने । तं भजस्व ततः शान्तिं गच्छसि त्वं न संशयः ॥ 18॥ एवमुक्त्वा वालखिल्या नरनारायणावृषी । विरेमतुरथैवं तं जानीत गणनायकम् ॥ 19॥ तौ प्रणम्य पुनः प्राह मार्कण्डेयः प्रतापवान् । धन्योऽहं भवतोश्चैव दर्शनेन महामुनी ॥ 20॥ मायां मोहकरीं नाथौ द्रष्टुमिच्छामि शाश्वतीम् । दर्शयेतं महामायां भगवन्तौ नमाम्यहम् ॥ 21॥ भानुरुवाच । तथेति तं वालखिल्या ऊचतुर्मुनिसत्तमौ । पश्यसि त्वं महामायां मार्कण्डेय न संशयः ॥ 22॥ आज्ञां प्रगृह्य तेनैव पूजितौ योगिनां वरौ । ययतुः स्वाश्रमं योगाद्गाणपत्यौ महर्षयः ॥ 23॥ ततः कदाचिद्विप्रेन्द्रो मार्कण्डेयः स्व आश्रमे । संस्थितो योगिनौ ध्यात्वा मायादर्शनलालसः ॥ 24॥ ततोऽकस्मात् प्रशुश्राव महानादं समुद्भवम् । भयभ्रान्तोऽभवत् सोऽपि ततो मेघा जगर्जिरे ॥ 25॥ हस्तिहस्तोपमाभिस्ते धाराभिर्ववृषुस्ततः । मेघैस्तत्र जगत् सर्वं मज्जितं पश्यतो मुनेः ॥ 26॥ ततः समुद्रजेनैव जलेन प्लावितं महत् । सर्वं चराचरं तत्र बभ्राम मुनिसत्तमः ॥ 27॥ मत्स्यादिभिश्च विप्रेन्द्रः किञ्चित् क्षतयुतः कृतः । सस्मार गणनाथं स मार्कण्डेयोऽतिविह्वलः ॥ 28॥ ततो ददर्श तत्रैव वटपत्रस्थितं शिशुम् । अङ्गुष्ठपर्वमात्रं स विष्णुं सर्वार्थदं परम् ॥ 29॥ तं प्रणम्य प्रतुष्टाव मार्कण्डेयो महर्षयः । अथर्वशिरसा देवं सन्तुष्टं स चकार ह ॥ 30॥ उवाच तं स विप्रेन्द्रं किमिच्छसि महामुने । वद तेऽहं प्रदास्यामि वरदो नात्र संशयः ॥ 31॥ तं प्रणम्य तथोऽवाच मार्कण्डेयः प्रसन्नधीः । मायां दर्शय मे विष्णो तां ज्ञात्वा सन्त्यजाम्यहम् ॥ 32॥ ततस्तं विष्णुरूपः स बालको भक्तियन्त्रितः । जगाद हास्यसंयुक्तो भक्तरक्षणतत्परः ॥ 33॥ (##Page ## खं\. 3 a\. 27 पान 58) बालविष्णुरुवाच । पश्य मायां महर्षे त्वं ज्ञानदृष्ट्या महामुने । ज्ञानचक्षुर्मया दत्तं तुभ्यं भक्तिप्रभावतः ॥ 34॥ मार्कण्डेयस्ततो विप्रा ज्ञानचक्षुःसमन्वितः । मायामपश्यदानन्दान्नानाभावप्रकाशिनीम् ॥ 35॥ व्याप्यव्यापकरूपेण द्विजाः सर्वत्र संस्थिताः । नानागुणविभेदेन मोहयन्ति नरान् सदा ॥ 36॥ कुत्र ब्रह्माण्डनाशश्च कुत्र ब्रह्माण्डपालनम् । कुत्रोत्पत्तिश्च विप्रेन्द्रा दृश्यते तेन योगिना ॥ 37॥ कुत्र शून्यमयं कुत्र पूर्णरूपं तथा पुनः । ध्यानसंस्थं परं ब्रह्म ददर्श मुनिसत्तमः ॥ 38॥ कुत्र योगार्थमत्यन्तं नराः परमभाविकाः । लिप्यन्ते कुत्र भोगार्थं मोक्षार्थं कुत्रचिद् द्विजाः ॥ 39॥ पुनः पुनश्च सृज्यन्ते म्रियन्ते च पुनः पुनः । ईश्वरानेश्वराः कुत्र प्रभवन्तीश्वरा नराः ॥ 40॥ अमृतं विषरूपं च विषं चामृतदायकम् । ददर्श तत्र विप्रर्षिः सूर्यं शीतत्वमास्थितम् ॥ 41॥ स्थले जलं जले चैव स्थलं नानाविकारजम् । मुक्तं नरं तथा बद्धं ददर्श मुनिसत्तमः ॥ 42॥ न प्रलेभे गतिं तत्रेश्वरो भ्रान्त्या ह्यनीश्वरः । जगच्च जगदात्मा वै ततोऽसौ विस्मितोऽभवत् ॥ 43॥ एवं नानाविधं भावं ददर्श मुनिसत्तमः । न शक्यते मया वक्तुं वर्षकोटिशतैरपि ॥ 44॥ ततस्तं परितुष्टाव बालविष्णुं महामुनिः । नानास्तोत्रैः सुतुष्टं स प्रार्थयामास भावतः ॥ 45॥ निवर्तय हरे मायां कुरु मां पूर्ववद्यथा । इति प्रार्थयमानं स चक्रे स्वे चाश्रमे स्थितम् ॥ 46॥ ततस्तत्र द्विजेन्द्रेण न दृष्टमिव तद्बभौ । यथा स्वप्नगतं जन्तुर्न ददर्श समुत्थितः ॥ 47॥ न जलं नैव सामुद्रं भयं दुःखं न केशवः । बालरूपधरश्चैव न माया तेन विस्मितः ॥ 48॥ वालखिल्यास्ततो विप्रस्त्यक्त्वा मायां भ्रमात्मिकाम् । गणेशभजने सक्तोऽजपद्वै मन्त्रमुत्तमम् ॥ 49॥ नरनारायणाभ्यां यः कथितो योग उत्तमः । हेरम्बमन्त्रभावेन साधयामास तं पुनः ॥ 50॥ रामेण साधितः पूर्वं तथा तेनाऽपि साधितः । योगः शान्तिप्रदः पूर्णो गाणपत्यस्वभावतः ॥ 51॥ योगशान्तिपरो भूत्वाऽभजत्तं गणनायकम् । अनन्यचेतसा सोऽपि मार्कण्डेयः सुयोगवित् ॥ 52॥ अन्ते गणेशदेहे स सायुज्यं प्राप भक्तितः । एवं नानाविधा विप्रा गाणेशाः सम्भवन्ति वै ॥ 53॥ एतन् मृकण्डपुत्रस्य चरितं यः शृणोति वा । पठेत्तु तस्य वै मायाबन्धो न प्रभविष्यति ॥ 54॥ महोदरो भवेद्देवो हेरम्बाख्यः प्रकीर्तितः । विद्याधीशपुरे भक्तिसिद्धिदस्तत्र तिष्ठति ॥ 55॥ अतोऽहं गणनाथं तं प्रभजे वालखिल्यकाः । योगभावेन संसाध्यं कृत्वा भक्तिसमन्वितः ॥ 56॥ मुद्गल उवाच । एवं भानोर्वचः श्रुत्वा प्रणेमुर्वालखिल्यकाः । रविं सर्वत्र चात्मानं तुष्टुवुर्विविधैः स्तवैः ॥ 57॥ ऊचुः प्राञ्जलयस्ते तं भानुं सर्वप्रियं पुनः । कृतकृत्याः कृता भानो वयं देव न संशयः ॥ 58॥ (##Page ## खं\. 3 a\. 28 पान 59) किं प्रदद्मो महात्मंस्त्वां देहोऽयं ते समर्पितः । तेन तुष्टो भव स्वामिन् गुरुरस्माकमादरात् ॥ 59॥ ततः सर्वे पुपूजुस्तं वालखिल्यास्तपोधनाः । प्रणम्य प्रययुस्ते वै तपसे वनमुत्तमम् ॥ 60॥ साधयित्वा यथायोगं श्रुतमत्र प्रजापते । योगिनः सर्ववन्द्यास्ते सम्बभूवुर्विशेषतः ॥ 61॥ हेरम्बं भजमानाश्च नित्यं ध्यानपरायणाः । अनन्यबुद्धयः सर्वे योगशान्तिं प्रलेभिरे ॥ 62॥ हेरम्बाख्यावतारश्च महोदरकलात्मकः । कथितस्ते प्रजापाल नानाख्यानसमन्वितः ॥ 63॥ एतादृशाऽवताराश्च बहवस्तस्य मानद । महोदरस्य तेषां यच्चरित्रं परमाद्भुतम् ॥ 64॥ नैव शक्यं कथयितुं तत् केनाऽपि न संशयः । अतः सङ्क्षेपतः प्रोक्तं मया दक्ष प्रजापते ॥ 65॥ सूर्यस्य वालखिल्यानां संवादः परमाद्भुतः । ब्रह्मभूयप्रदः प्रोक्तो धर्मकामार्थमोक्षदः ॥ 66॥ प्रभवेत् स विशेषेण सर्वसम्पत्प्रदायकः । मोहनाशकरः पूर्णः श्रोतुमिच्छसि किं पुनः ॥ 67॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सूर्यवालखिल्यसंवादसमाप्तिवर्णनं नाम सप्तविंशतितमोऽध्यायः ॥ 3\.27 \section{3\.28 बुधोत्पत्तिवर्णनं नामाष्टाविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत त्वया महाख्यानं कथितं सर्वसिद्धिदम् । श्रुत्वा तृप्तिं न यामीहाऽमृतं पीत्वा यथा नरः ॥ 1॥ पुनस्त्वं वद मे ब्रह्मन् भवेद्दक्षेण संश्रुतम् । मुद्गलान् मुनिमुख्याच्च सर्वेषां सम्मतं परम् ॥ 2॥ सूत उवाच । सूर्यस्य वालखिल्यानां संवादं ब्रह्मदायकम् । श्रुत्वा पप्रच्छ तं दक्षो मुद्गलं विनयान्वितः ॥ 3॥ दक्ष उवाच । श्रुतं हेरम्बमाहात्म्यं ब्रह्मभूतपदप्रदम् । पुनस्त्वं वद विप्रर्षे महोदरचरित्रकम् ॥ 4॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायते योगिसत्तम । कथां ब्रह्ममयीं पूर्णां सुधारससमां पराम् ॥ 5॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा हृष्टरोमा महायशाः । जगाद तं प्रजापालं यत्तच्छृणु हि शौनक ॥ 6॥ मुद्गल उवाच । युधिष्ठिरेण देवेशो मानप्रद महोदरः । आराधितो विशेषेण योगी सोऽभूच्च पाण्डवः ॥ 7॥ दक्ष उवाच । युधिष्ठिरस्य विप्रर्षे चरित्रं वद साम्प्रतम् । प्रारभ्य चन्द्रवंशाच्च तदन्तं पुण्यदं भवेत् ॥ 8॥ मुद्गल उवाच । अत्रिनेत्रात् समुत्पन्नश्चन्द्रोऽमृतमयः पुरा । तेनातितपसा देवः सेवितो गणनायकः ॥ 9॥ गणेशवरदानेन ताराणामधिपोऽभवत् । ओषधीनां च विप्राणां योगयुक्तः प्रतापवान् ॥ 10॥ ततः स राजा मोहेन मोहितोऽतितरां विभो । गणेशभजनं त्यक्त्वा भोगयुक्तो बभूव ह ॥ 11॥ ततो विघ्नेन वै चन्द्रः पीडितो मोहसंयुतः । मोहेन गर्हितं कर्म यच्चकार शृणुष्व तत् ॥ 12॥ (##Page ## खं\. 3 a\. 28 पान 60) बृहस्पतेश्च या नारी तारा यौवनशालिनी । रूपेणाप्रतिमा तां स जगृहे तीर्थसंश्रिताम् ॥ 13॥ मा मेति ब्रुवतीं तारां हाहाकारं प्रकुर्वतीम् । गुरुपत्नीं महामूर्खश्चुचुम्ब हठसंयुतः ॥ 14॥ वनेषु पर्वतद्रोण्यां नानाभावेषु सोऽत्रिजः । रेमे तया प्रजापाल कामबाणप्रपीडितः ॥ 15॥ ततो बहौ गते काले गर्भस्तस्यां व्यवर्धत । न मुमोच तदाऽप्येतां मोहयुक्तश्च चन्द्रमाः ॥ 16॥ बृहस्पतिश्च तं ज्ञात्वा वृत्तान्तं क्षुभितो भृशम् । नानायत्नेन चन्द्रं स ययाचे न ददौ शठः ॥ 17॥ ततश्च गुरुणा दक्ष शिवस्तेन प्रसादितः । शम्भुरङ्गिरसः शिष्यः स वै क्रोधयुतोऽभवत् ॥ 18॥ देवैरिन्द्रादिभिः सर्वैः शङ्करः क्रोधसंयुतः । हन्तुं चन्द्रं ययौ तत्र क्रोधारुणविलोचनः ॥ 19॥ भयभीतः शशी तत्र शुक्रं स शरणं ययौ । तेनाप्याङ्गिरस्यैव वैरी सम्पादितोऽभवत् ॥ 20॥ शुक्रेणाकारिता दैत्याः प्रह्लादप्रमुखा ययुः । सङ्ग्रामाय शिवेनैव ससुरेण महाबलाः ॥ 21॥ ततस्तेषामभूद्युद्धं तुमुलं रोमहर्षणम् । दैत्यानां चैव देवानां परस्परविनाशनम् ॥ 22॥ मासमात्रं महोग्रं तन्न शान्तिमलभन् कदा । दिवारात्रं देवगणा दैत्यानां च गणा विभो ॥ 23॥ ततो बृहस्पतिर्दुःखात् सस्मार गणनायकम् । निन्दयामास चात्मानं तथा चन्द्रं प्रजापते ॥ 24॥ अहो भ्रातृविरोधेन मम ज्ञानं गतं महत् । गतो गणेशस्तेनाऽहं विघ्नयुक्तोऽधुनाऽभवम् ॥ 25॥ मदर्थं देवदैत्यानामधुना नाश आगतः । किं भविष्यति देवेश गजानन नमोऽस्तु ते ॥ 26॥ निर्विघ्नं कुरु मां ढुण्ढेऽधुना देव दयानिधे । देवानां चैव दैत्यानां मूलच्छेदो भविष्यति ॥ 27॥ तथा चन्द्रः स तं देवं सस्मार हृदि भावतः । ततो विघ्नहरश्चैव तयोर्दक्ष बभूव ह ॥ 28॥ तत्राऽऽजगाम देवेशो ब्रह्मा सर्वपितामहः । देवानां दानवानां वै ज्ञात्वा नाशं दयान्वितः ॥ 29॥ शङ्कराद्यांश्च देवान् स प्रह्लादाद्यांश्च दानवान् । वारयामास सर्वज्ञो विधाता सर्वभावनः ॥ 30॥ ब्रह्मणो वचनं श्रुत्वा संस्थिता देवदानवाः । प्रणम्य तं विधातारं बद्धाञ्जलिपुटाः पुरः ॥ 31॥ चन्द्रं ततस्तिरस्कृत्य ददौ तारां पितामहः । गुरवे तत्र संवादः पुत्रार्थं च तयोरभूत् ॥ 32॥ ताराया उदरे गर्भो वा चन्द्रस्य बृहस्पतेः । न ज्ञायते देवगणैस्ततस्तां विधिरब्रवीत् ॥ 33॥ त्यज गर्भं महाभागे kasyAM.asho.ayaM वद स्नुषे । तथा तया च सन्त्यक्तो गर्भः सम्पतितोऽभवत् ॥ 34॥ महातेजोमयं पुत्रं वीक्ष्य देवा विसिस्मिरे । लज्जयाऽधोमुखी तारा कथयामास नैव तम् ॥ 35॥ ततो गर्भः स्वयं तत्रोवाच ब्रह्माणमादरात् । चन्द्रस्याऽहं न सन्देहस्तं ताराऽपि तथाऽब्रवीत् ॥ 36॥ तस्य नाम कृतं देवैर्बुधस्तेन सुकर्मणा । चन्द्राय तं ददौ धाता सर्वे स्वस्वालयं ययुः ॥ 37॥ एवं पुरा तारकार्थे सङ्ग्रामस्तारकामयः । बभूव परमुग्रश्च दैत्यदेवविनाशकृत् ॥ 38॥ (##Page ## खं\. 3 a\. 29 पान 61) बुधस्य चरितं पूर्णं कथितं ते प्रजापते । पुरूरवास्तस्य पुत्रो बभूवाऽपि महायशाः ॥ 39॥ इलायां गर्भसन्दानात्तस्य जन्म मया पुरा । कथितं सोऽपि राजर्षिः पितृतृप्तिकरोऽभवत् ॥ 40॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते बुधोत्पत्तिवर्णनं नामाष्टाविंशतितमोऽध्यायः ॥ 3\.28 \section{3\.29 पुरूरवसश्चरितकथनं नामैकोनत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पुरूरवाश्चकाराऽसौ राज्यं भूमण्डलस्य च । धर्मयुक्तः सुनीत्या तान् पालयामास मानवान् ॥ 1॥ मुनिशापसमायुक्तोर्वशी नृपतिमाययौ । कुरुक्षेत्रे चरन्तं स चकमे तां महीपतिः ॥ 2॥ सोवाच पुत्रतुल्यौ मे उरणौ रक्षसि प्रभो । रतिं विना स्वदेहं त्वं नग्नं मा दर्शयस्व माम् ॥ 3॥ तदा तव गृहे राजन् वसामि घृतभोजना । तथेति स तु भूपस्तां सङ्गृह्य गृहमाययौ ॥ 4॥ तस्यां पुत्रा बभूवुश्च षडिन्द्रसमतेजसः । आयुर्मायुरमायुश्च विश्वायुश्च तथा प्रभो ॥ 5॥ शतायुः स्थायुरेते च नामभिः परिकीर्तिताः । चन्द्रवंशकराः सर्वे बभूवुर्जयशालिनः ॥ 6॥ तत इन्द्रेण गन्धर्वाः प्रेषिता राजवेश्मनि । उर्वशीनयनार्थं वै विश्वावसुपुरोगमाः ॥ 7॥ तैर्मायाप्रकृती तत्र रात्रौ तस्याः समाहृतौ । उरणौ च तथा ताभ्यां शब्दैः प्ररुदितं भृशम् ॥ 8॥ तयो रुदनमाकर्ण्य राजानं रभसाज्जगौ । उर्वशी वीर्यहीनं त्वां न जानामि नरेश्वरम् ॥ 9॥ मम पुत्रौ हृतौ केन चौरेण किमु पश्यसि । तस्या वचनमाकर्ण्य क्रोधरूपो बभूव सः ॥ 10॥ नग्नः खड्गधरः सद्यो निर्ययौ भाविगौरवात् । विद्युत्पातस्तथा तत्र समभूद्देवनिर्मितः ॥ 11॥ तेजसा विद्युतस्तत्र राजा नग्नो बभौ गृहे । तथा तमुर्वशी dR^iShTvAM.atardhAnaM सा चकार वै ॥ 12॥ मेषौ प्रगृह्य गन्धर्वा गताः स्वर्गं विहायसा । उर्वशीसहिताः शक्रं प्रणेमुर्हर्षसंयुताः ॥ 13॥ राजा स्वगृहमध्ये तां न ददर्श यशस्विनीम् । तदा पपात भूपृष्ठे हाहाकृत्वा मुमूर्च्छ सः ॥ 14॥ तथाविधो महाराजो विललाप पुरूरवाः । बभ्राम वसुधां सर्वामुर्वशीदर्शनोत्सुकः ॥ 15॥ ततो बहौ गते काले वर्षमात्रे दयायुताम् । कुरुक्षेत्रे पुनस्तां स दृष्टवान् हर्षितोऽभवत् ॥ 16॥ मां त्यक्त्वा क्व गताऽसि त्वं प्रिये ते भक्तिसंयुतम् । अधुना मां गृहाण त्वं त्यज मा चाप्सरोवरे ॥ 17॥ ततस्तेन समायुक्ता रात्रिमेकामुवास सा । उवाच तं तु राजानं शोकयुक्तं वचो हितम् ॥ 18॥ अहं देवाप्सरो रम्या गन्धर्वाऽधीनतां गता । अतस्तं पितृयज्ञेन यज त्वं नित्यमादरात् ॥ 19॥ ततः स्वर्गे च ते वासो भविष्यति महामते । (##Page ## खं\. 3 a\. 29 पान 62) त्वदधीना भविष्यामि नित्यं राजन्न संशयः ॥ 20॥ ततः शोकाकुलो राजा रुरोदातीव दारुणम् । सा तथा विह्वलं दृष्ट्वोवाच देवाङ्गना च तम् ॥ 21॥ वर्षे वर्षे च भो राजन्नेकरात्रिं वसाम्यहम् । त्वया सार्द्धं महाभाग ततः sAM.atarhitA.abhavat || 22|| राज्ञाऽपि तादृशं तत्र कृतं नित्यं प्रजापते । तेन पितृगणास्तुष्टा वरं राज्ञे ददौ परम् ॥ 23॥ उर्वशी त्वदधीना सा भविष्यति महामते । तव नामाङ्किता देवाः श्राद्धेऽस्माकं भवन्तु च ॥ 24॥ अक्षयः पितृलोकस्ते भविष्यति न संशयः । evamuktvAM.atardadhuste पितरो भक्तवत्सलाः ॥ 25॥ ततः स्वल्पेन कालेन भूमिपो निधनं गतः । स्वर्गं पुण्यबलेनैव जगाम स पुरूरवाः ॥ 26॥ तत्रोर्वशी समायुक्तो बुभुजे विषयप्रियः । भोगान् स्वर्गोद्भवान् नित्यं तामवाप्य पुरूरवाः ॥ 27॥ ततो बहौ गते काले पितृलोके गतेन सः । नारदेन महीपालो बोधितो दयया विधे ॥ 28॥ नारद उवाच । किं राजंस्त्वं महाभाग विषयेषु विशेषतः । सक्तः पश्य स्वमात्मानं पतिष्यसि न संशयः ॥ 29॥ देहोऽयं बन्धनागारं तत्र त्वं निगडेन च । बद्धस्तस्माच्च योगेन बन्धहीनो भव प्रभो ॥ 30॥ पुनः पुनश्च भोगाः किं भोक्तव्यास्तादृशास्त्वया । न तृप्तिमधिगच्छन्ति जना अज्ञानसंयुताः ॥ 31॥ ब्रह्मामृतं पिब त्वं च सदा स्वानन्ददायकम् । तत्त्यक्त्वाऽल्पसुखे सक्तः पतिष्यसि पुनर्ह्यधिः ॥ 32॥ चतुरशीति लक्षासु नरो भ्रमति योनिषु । तत्र स्त्रीपुत्रकाद्यं स लभते नाऽत्र संशयः ॥ 33॥ मनुष्ययोनिगो भूत्वा नरः सर्वार्थवान् भवेत् । तत्र ज्ञानं विशेषेण भवत्यत्र न संशयः ॥ 34॥ कर्मार्हो नरदेहोऽयं तत्र योगो न साधितः । पतिष्यति पुनः सोऽपि नानायोनिषु मानद ॥ 35॥ द्वन्द्वभावमयं दुःखं यत्र तत्र च विन्दति । न शाश्वतस्वरूपं स ब्रह्म भुङ्क्ते नरः कदा ॥ 36॥ त्वमपि ज्ञानयुक्तः सन् किं करोषि महामते । तारयस्व स्वमात्मानं योगेन नरसत्तम ॥ 37॥ नारदस्य वचः श्रुत्वा तं जगाद नराधिपः । सत्यमुक्तं त्वया योगिन् मया तच्चैव सन्धृतम् ॥ 38॥ अहं विषयदोषेण पीडितोऽतितरां प्रभो । निर्वेदं मे मनः प्राप्तं ज्ञानं ब्रूहि महामुने ॥ 39॥ नारद उवाच । गणेशं भज भावेन ततः क्षेमं भविष्यति । एकाक्षरविधानेन सर्वेभ्यश्च परात्परम् ॥ 40॥ हृदि बुद्धिप्रदातारं बहिः सिद्धिप्रदं परम् । योगाकारं च सर्वत्र संस्थितं ब्रह्मनायकम् ॥ 41॥ चित्तं त्यक्त्वा महाराज भव चिन्तामणिः स्वयम् । एवमुक्त्वा च तस्मै स ददावेकाक्षरं मनुम् ॥ 42॥ ततस्तेनाभ्यनुज्ञातो नारदः प्रजगाम ह । सोऽपि तामुर्वशीं त्यक्त्वा ध्यानसंस्थो बभूव ह ॥ 43॥ कालेन स्वल्पभावेन गाणपत्यो बभूव ह । ततः स निन्दयामास स्वात्मानं भृशदुःखितः ॥ 44॥ (##Page ## खं\. 3 a\. 30 पान 63) अहो मयाऽतिमूर्खेण कृतं कर्म विशेषतः । भोगदं मोहितेनैव स्त्रीकामेन न संशयः ॥ 45॥ अस्थिमांसमयो देहस्तत्र दुर्गन्धसंयुतः । छिद्रं मूत्रगृहं नीचं तत्र सक्तो भवाम्यहम् ॥ 46॥ सर्वार्थदं मनुष्याणां देहं प्राप्य मया सदा । नरकाधिप्रदं कर्म कृतं वै नात्र संशयः ॥ 47॥ नरदेहमवाप्यैव मद्विना को भवेच्छठः । स्त्रीसंसक्तो विशेषेण त्यक्त्वा गणपतिं नरः ॥ 48॥ एवं खेदसमायुक्तो बभूव नृपसत्तमः । अभजत्तं स्वभावेन गणेशं सर्वसिद्धिदम् ॥ 49॥ अन्ते जगाम योगेन गणेशं स पुरूरवाः । महिमा कथितस्तस्य पापनाशकरो यतः ॥ 50॥ पुरूरवस आख्यानं यः शृणोति नरोत्तमः । पापक्षयकरं तस्य भवतीदं प्रजापते ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते पुरूरवसश्चरितकथनं नामैकोनत्रिंशोऽध्यायः ॥ 3\.29 \section{3\.30 नहुषचरितं नाम त्रिंशत्तमोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । आयुषस्तनया दक्ष पञ्चाऽऽसन् दृढविक्रमाः । स्वर्भानुतनयायां वै प्रभायां तेजसा युताः ॥ 1॥ नहुषः प्रथमस्तेषां शक्रतुल्यपराक्रमः । चकार शतयज्ञांश्च राज्ञः सर्वान् विजित्य यः ॥ 2॥ तत्रेन्द्रः क्षुभितोऽत्यन्तं निराकर्तुं शशाक न । राजानं सर्वशास्त्रज्ञं ततः शान्तो बभूव ह ॥ 3॥ गौतमेन महेन्द्रोऽथ शापितस्त्रीप्रधर्षणात् । भ्रष्टराज्योऽभवद्देवस्ततो देवा भयातुराः ॥ 4॥ दैत्यानां वेगमुग्रं ते सहने न क्षमास्ततः । बृहस्पतिं समागम्य पप्रच्छुः क्षेमकारकम् ॥ 5॥ तेनाज्ञप्तास्ततो देवा मुनयश्च प्रजापते । नहुषं स्वर्गराजं तं चक्रुस्तेजस्विनां वरम् ॥ 6॥ देवेन्द्रो नहुषो भूत्वा शशास स्वर्गमण्डलम् । इन्द्रासने समासीनः पालयामास तान् सुरान् ॥ 7॥ तस्मै वरं ददौ देवा मुनयस्ते प्रजापते । क्रोधेन यस्त्वया दृश्यः सत्ताहीनो भवेत् सदा ॥ 8॥ ततोऽतितेजसा युक्तो बभूव स नराधिपः । देवादिभिः सदा दक्ष सेवितो नहुषः किल ॥ 9॥ ततोऽतिगर्वितो राजाऽभवत् स्त्रीसङ्गलालसः । शचीं देवैश्च निर्लज्ज आह्वयामास दुर्मतिः ॥ 10॥ देवानुवाच सा देवी नाहं यामि नराधिपम् । इन्द्रस्य देवमुख्यस्य पत्न्यहं पुरुषं परम् ॥ 11॥ एवमुक्त्वा ततो देवान् ययौ गेहं बृहस्पतेः । ननाम तं महाभागा स्नुषां रक्षेति साऽब्रवीत् ॥ 12॥ तस्या वृत्तान्तमुग्रं स श्रुत्वा देवगुरुः स्वयम् । निकटे तां समास्थाप्य इन्द्रार्थं ह्युद्यतोऽभवत् ॥ 13॥ गौतमं सहसाऽऽगत्य तमुवाच महामुनिम् । शापहीनं महेन्द्रं त्वं कुरुष्व वचनाच्च मे ॥ 14॥ (##Page ## खं\. 2 a\. 30 पान 64) तमुवाच महायोगी गौतमः किं करोम्यहम् । उपायं वद मे तात तं करिष्ये जवादहम् ॥ 15॥ गौतमाय ततस्तेन कथितं सुखदं परम् । विनायकस्य मन्त्रं त्वं देहीन्द्राय महामुने ॥ 16॥ गौतमेन तदा दत्तः स्वमन्त्रो गणपस्य च । इन्द्राय स ततस्तेनाऽभवच्छक्रश्च नीरुजः ॥ 17॥ जजाप मन्त्रराजं तं शक्रो गणपतेस्ततः । ध्यात्वा तं देवदेवेशं तताप तप उत्तमम् ॥ 18॥ विदर्भे निर्जने देवो वने वाय्वशनः स्वयम् । नासाग्रन्यस्तदृष्टिः स पूजयामास विघ्नपम् ॥ 19॥ गते वर्षसहस्रे वै तं ययौ भक्तवत्सलः । गणेशानो वरं दातुं तपसा तोषितो भृशम् ॥ 20॥ सिंहारूढो महाबाहुश्चतुर्भुजविराजितः । सिद्धिबुद्धियुतश्चैव नाभिशेषधरः प्रभुः ॥ 21॥ इन्द्रं स बोधयामास वरं ब्रूहि हृदीप्सितम् । मघवंस्ते प्रसन्नोऽहं दास्यामि तपसाऽधुना ॥ 22॥ ततस्तं प्रणनामाऽथ इन्द्रो भक्तिसमन्वितः । तुष्टाव सुस्थिरो भूत्वा यथामति गजाननम् ॥ 23॥ इन्द्र उवाच । नमस्तेऽस्तु गणाध्यक्ष भक्तेभ्यः सिद्धिदायक । विनायकाय देवाय हेरम्बाय नमो नमः ॥ 24॥ अनादये च सर्वेषामादिभूताय ते नमः । आदिपूज्याय विघ्नेश सर्वपूज्याय वै नमः ॥ 25॥ आदिमध्यान्तहीनाय ह्यादिमध्यमयाय च । अन्त्यरूपाय देवेश विघ्नहर्त्रे नमो नमः ॥ 26॥ पाशाङ्कुशधरायैव सिंहवाहाय ते नमः । अमेयाय नमस्तुभ्यं नानामायाधराय च ॥ 27॥ विघ्नकर्त्रे ह्यभक्तानां सदा स्वानन्दवासिने । सिद्धिबुद्धिपते तुभ्यं नाभिशेषाय ते नमः ॥ 28॥ ब्रह्मणे ब्रह्मरूपाय ब्रह्मदात्रे कृपालवे । धर्मार्थकाममोक्षाणां दात्रे ते वै नमो नमः ॥ 29॥ पूर्णाय पूर्णभावज्ञ पूर्णानन्दप्रदाय वै । कर्त्रे हर्त्रे च पात्रे ते गणेशाय नमो नमः ॥ 30॥ सूक्ष्मेषु सूक्ष्मरूपाय स्थूलेषु स्थूलभोगिने । स्थूलसूक्ष्मादिहीनाय लम्बोदर नमोऽस्तु ते ॥ 31॥ किं स्तौमि त्वां सदा शान्तिरूपं तस्मान्नमो नमः । तेन तुष्टो भव स्वामिन् दयाकाराय ते नमः ॥ 32॥ मुद्गल उवाच । एवं स्तुतिं समाकर्ण्य मघवन्तमुवाच ह । गणेशो भक्तिभावेन सन्तुष्टो भक्तमुत्तमम् ॥ 33॥ गणेश उवाच । इन्द्र त्वया कृतं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । यः पठेच्छृणुयाच्चेद्यस्तस्मै सर्वार्थदं तथा ॥ 34॥ नित्यं त्वमपि देवेन्द्र पठ स्तोत्रं प्रयत्नतः । तेन विघ्नविहीनस्तु भविष्यसि महामते ॥ 35॥ वरान् ब्रूहि महाभाग ये ते चित्ते भवन्ति वै । तान् दास्यामि न सन्देहो भक्त्या स्तोत्रेण तोषितः ॥ 36॥ ततस्तं मघवा देवं प्रणम्याभिदधे वचः । निर्विघ्नं कुरु मां देव स्वपदस्थं तथा प्रभो ॥ 37॥ भक्तिं त्वदीयपादे मे देहि नाथ नमोऽस्तु ते । इदं क्षेत्रं सुविख्यातं गाणपत्यं तथा कुरु ॥ 38॥ तीर्थं च सर्वदं स्वामिन् कुरु ते पादलाञ्छितम् । स्वानन्ददायकं स्नानमात्रेणात्र न संशयः ॥ 39॥ पुरे कदम्बनाम्न्येव गाणेशं चिन्तितार्थदम् । (##Page ## खं\. 3 a\. 30 पान 65) लोके भवतु विख्यातं प्रसादात्ते च विघ्नप ॥ 40॥ तथेति तमुवाचाऽथ gaNeshoM.atardadhe ततः । इन्द्रेण गणनाथस्य मूर्तिः संस्थापिता द्विजैः ॥ 41॥ तं पूजयित्वा देवेन्द्रः संस्थितस्तत्र मानद । नित्यं ध्यानपरो भूत्वाऽभजत्तं गणनायकम् ॥ 42॥ अधुना शृणु भो दक्ष नहुषस्य प्रचेष्टितम् । गणेशेन तदा राजा विघ्नयुक्तः कृतः खलः ॥ 43॥ बृहस्पतिमुवाचाऽथ मृत इन्द्रो न संशयः । न दृश्यते जनैः कुत्र शचीं मे देहि भो गुरो ॥ 44॥ ततस्तं वाक्पतिर्देवोऽवदत् क्रोधसमन्वितः । द्विजवाहनगो भूत्वा शचीं याहि नराधिप ॥ 45॥ नानावाहेषु सा देवी देवेन्द्रेण प्रलालिता । अपूर्वं वाहनं चैवेच्छति तस्मात्तथा करु ॥ 46॥ तथेति मदयुक्तः स चकार नहुषस्ततः । विमानवाहान् सङ्गृह्य दुरात्मा ब्राह्मणान् बलात् ॥ 47॥ ततो दुःखं द्विजानां स ज्ञात्वाऽत्रेयः समाययौ । दुर्वासास्तं प्रगृह्यैव वाहकं स चकार ह ॥ 48॥ ततोऽतिवेगभावार्थं सर्पध्वं ब्राह्मणान्नृपः । उवाच शिबिकायां स संस्थितो मोहसंयुतः ॥ 49॥ दुर्वासाः कुपितोऽत्यन्तं ददौ शापं सुदारुणम् । सर्पो भव महादुष्ट पत भूमौ नृपाधम ॥ 50॥ ततस्तं प्रणनामाऽथ गतगर्वो महीपतिः । उच्छापं वद मे ब्रह्मन् दयया त्वं दयानिधे ॥ 51॥ धिङ् मां ब्राह्मणभावेषु विपरीतं प्रवर्तिनम् । मोहेन मोहितं पूर्णं तारयस्व महामुने ॥ 52॥ ततस्तापसमायुक्तं नहुषं मुनिसत्तमः । दुर्वासाः प्रत्युवाचेदं वचनं दयया युतः ॥ 53॥ दुर्वासा उवाच । तव वंशे महाराज धर्मः साक्षाद्भविष्यति । युधिष्ठिरस्तदा तस्य दर्शनं ते भविष्यति ॥ 54॥ तेन सङ्कथितं ज्ञानं ज्ञात्वा शापविवर्जितः । भविष्यसि न सन्देहोऽधुना गच्छ महीतलम् ॥ 55॥ द्विजाः पूज्याः सदा राजन्नृपैर्नान्ये कदाचन । त्वयाऽवमानिता विप्रा वाहकास्ते कृता बलात् ॥ 56॥ तेनाऽतिधर्मलोपो वै जातस्ते नात्र संशयः । पुनर्धर्मं निरीक्ष्य त्वं धर्मयुक्तो भविष्यसि ॥ 57॥ एवमुक्त्वा स दुर्वासा गतः स्वेच्छापरायणः । नहुषः सर्परूपोऽभूत् पपात धरणीतले ॥ 58॥ तत इन्द्रं समानीय सामरश्च बृहस्पतिः । इन्द्रासने समास्थाप्य मुदितः स बभूव ह ॥ 59॥ नहुषो वनमध्ये स चचार गणपं स्मरन् । अहो विघ्नयुतं सर्वं जगत् स्थावरजङ्गमम् ॥ 60॥ अहं विघ्नेन संयुक्तः कृतो विघ्नेशरूपिणा । अतस्तं शरणं यामि तेन सर्वं शुभं भवेत् ॥ 61॥ ततः क्रमेण तेनाऽपि जितं चित्तं प्रजापते । सर्पदेहगतेनैव गाणपत्यस्वभावतः ॥ 62॥ ततो बहौ गते काले वनमायाद् युधिष्ठिरः । द्रौपद्याः भ्रातृभिः सार्द्धं द्यूतदोषेण निश्चितम् ॥ 63॥ ततो भीमो वने तत्र चचार फलकाम्यया । नहुषेण समादृष्टो बद्धो ज्ञात्वा स पाण्डवः ॥ 64॥ स्वदेहेनावृतं भीमं कृत्वा नागस्वरूपधृक् । पातयामास भूमौ तं बलेन बलवान्नृपः ॥ 65॥ भीमेन तत्र नादश्च कृतो मेघसमो महान् । (##Page ## खं\. 3 a\. 30 पान 66) तं श्रुत्वा धर्मराजः स ययौ भीमं महाबलम् ॥ 66॥ सर्पेण वेष्टितं भीमं दृष्ट्वा दुःखसमन्वितम् । युधिष्ठिरं स तं तत्रोवाच नागो महाबलः ॥ 67॥ नाग उवाच । अहं नहुषनामा ते नृपः पुत्र न संशयः । दर्शनार्थं मया चाऽयं भीमः सञ्जगृहेऽधुना ॥ 68॥ अहं पृच्छामि राजंस्त्वां तद्वदस्व यथातथम् । तदा भीमं प्रमोक्ष्यामि सर्वज्ञस्त्वं मतो यतः ॥ 69॥ नहुषस्य वचः श्रुत्वा हर्षितः स युधिष्ठिरः । तमुवाच महाभागं स्ववंशवरभूषणम् ॥ 70॥ युधिष्ठिर उवाच । वद नाग महाभाग मान्योऽसि त्वं महामते । संशयं छेदयिष्यामि प्रसादात्तव मानद ॥ 71॥ नहुष उवाच । किं सत्यं किं तथा राजन्ननृतं धर्ममुत्तमम् । पापं बन्धं च मोक्षं किं योगं ध्यानं वदस्व च ॥ 72॥ किं कर्म किमकर्म त्वं किं विकर्म स्मृतं भवेत् । किं ज्ञानं किं तपोमूलं दैवतं किं वदस्व मे ॥ 73॥ किं सारं किमसारं च किं मान्यं च तथा नृप । अवमान्यं च सर्वेशं किं वदस्व युधिष्ठिर ॥ 74॥ एतान् वै वद मे वत्स तदा भीमं महामते । मोचयिष्यामि वेगेन गमिष्यामि यथेच्छया ॥ 75॥ युधिष्ठिर उवाच । सत्यं ब्रह्म च विज्ञेयं जगद्वै ह्यनृतात्मकम् । धर्मः स्वधर्मरूपश्च जानीया राजसत्तम ॥ 76॥ स्वधर्महीनं रूपं यत् पापं सर्वैः प्रकीर्तितम् । अहं ममात्मको बन्धो मोक्षस्ताभ्यां विवर्जितः ॥ 77॥ योगश्चित्तस्य रोधो वै ध्यानं निर्विषयं मनः । कर्म सत्कर्मरूपं वै ज्ञातव्यं विबुधैः सदा ॥ 78॥ ब्रह्मार्पणात्मकं सर्वमकर्म कथितं किल । विकर्म पापाचरणं सर्वशास्त्रैः प्रकाशितम् ॥ 79॥ ज्ञानं ब्रह्माहमित्युक्तं तपो द्वन्द्वसमात्मकम् । दैवतं सर्वपूज्यं वै गाणेशं विद्धि मानद ॥ 80॥ देवस्य भजनं सारं नवधा सततं नृप । असारं विषयाणां वै भजनं नवधा स्मृतम् ॥ 81॥ मान्यं सङ्कथितं वेदैः पुराणैः स्मृतिभिर्भवेत् । वेदाधारविहीनं यदवमान्यं मनीषिभिः ॥ 82॥ सर्वेशं हृदि संस्थं वै विद्धि बुद्धिप्रचालकम् । सर्वं ते कथितं स्वामिन् मोचयस्वाऽनिलात्मजम् ॥ 83॥ एतस्मिन्नन्तरे तत्र विमानं सहसाऽऽगतम् । दिव्यभोगसमायुक्तं तद्ददर्श युधिष्ठिरः ॥ 84॥ मुमोच नहुषो भीमं तं तदा बन्धनात् प्रभो । देहं त्यक्त्वा विमानस्थो ययौ स्वर्गं नराधिपः ॥ 85॥ तत्रेन्द्रस्य समीपे सोऽभवदर्धासनस्थितः । गणेशमभजन्नित्यं स नृपोऽनन्यचेतसा ॥ 86॥ स्वर्गान्ते स गतो भूपः शुक्लगत्या गजाननम् । विघ्नहीनः स्वभावेन पुण्यश्लोको बभूव ह ॥ 87॥ नहुषस्य चरित्रं ते कथितं पापनाशनम् । शृणुयाद्वा पठेद्वाऽपि तस्मै कामप्रदं भवत् ॥ 88॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते नहुषचरितं नाम त्रिंशत्तमोऽध्यायः ॥ 3\.30 (##Page ## खं\. 3 a\. 31 पान 67) \section{3\.31 ययातिचरितं नामैकत्रिंशत्तमोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । नहुषस्याभवन् पुत्राः पञ्च देवसमा धिया । यभ्यातिश्च ययातिश्च तथा संयातिरायतिः ॥ 1॥ पञ्चमश्चाश्वको नाम ययातिर्भूमिपोऽभवत् । माहात्म्यं तस्य मुख्यं ते कथयामि प्रजापते ॥ 2॥ देवयानीमुशनसः स तां भार्यामवाप ह । वृषपर्वसुतां चैव शर्मिष्ठां राजसत्तमः ॥ 3॥ यदुं च तुर्वसं चैव देवयानी व्यजीजनत् । द्रुह्यं तद्वदनुं पूरुं शर्मिष्ठां वार्षपर्वणी ॥ 4॥ सोऽभ्यषिञ्चदतिक्रम्य ज्येष्ठान् पुत्रान् महामतिः । पूरुं कनिष्ठमेवं च पितुर्वाक्यपरायणम् ॥ 5॥ दक्ष उवाच । किमर्थं तेन भूपेन विपरीतं कृतं प्रभो । तत् सर्वं वद योगीन्द्र सादरेण शृणोम्यहम् ॥ 6॥ मुद्गल उवाच । वृषपर्वा प्रजानाथ दैत्यानामधिपः स्मृतः । तस्य पुत्री महाभागा शर्मिष्ठा मानिताऽभवत् ॥ 7॥ तत्र शुक्रस्य पुत्री या देवयानी प्रकीर्तिता । साऽपि पित्रा स्ववात्सल्यात् स्थापिता लालिता भृशम् ॥ 8॥ सखीभिरेकदा बाला संवृता राजकन्यका । शर्मिष्ठा वाटिकायां सा हर्षयुक्ता जगाम ह ॥ 9॥ देवयानी तथा तत्र क्रीडार्थं सा समागता । तत्र नानाविधां क्रीडां चक्रिरे कन्यकाः प्रभो ॥ 10॥ ततस्ताः श्रमसंयुक्ता जग्मुः स्नानार्थमादरात् । तीरे क्षिप्त्वा स्ववस्त्राणि चिक्रीडुर्जलमध्यगाः ॥ 11॥ ततः सखीभिर्युक्ता सा शर्मिष्ठा निःसृता पुरः । सम्भ्रमेण तया वस्त्रं देवयान्या धृतं किल ॥ 12॥ निःसृता देवयानी वै दृष्ट्वा कर्म जुगुप्सितम् । राजपुत्रीमुवाचाऽथ भर्त्सयन्ती प्रजापते ॥ 13॥ ब्राह्मणस्य महादुष्टे पुत्र्यहं किं धृतानि वै । वस्त्राणि मे यथा पाकस्पर्शने च शुनी खले ॥ 14॥ द्वारपा लोमतः शास्त्रे ब्राह्मणानां विशेषतः । राजन्यस्तस्य पुत्री त्वं न योग्याऽसि कदाचन ॥ 15॥ एवं नानाविधैर्वाक्यैर्देवयानी च तां प्रभो । भर्त्सयामास सोवाच कुपिता तां पुनर्वचः ॥ 16॥ शर्मिष्ठोवाच । किमात्मानं च दुष्टे त्वं कथ्यसे मम सन्निधौ । राजप्रसादसंसर्गाद्ब्राह्मणा मानिता बभुः ॥ 17॥ अस्मदीयप्रसादेन वस्त्रान्नादिकमादरात् । भुक्त्वा मां स्पर्शसे दुष्टे बलिभुग्वायसी यथा ॥ 18॥ एवं नानाविधैर्वाक्यैस्तां निर्भर्त्स्य प्रजापते । सखीभिर्देवयानीं सा कूपे चिक्षेप चासुरी ॥ 19॥ ततः सा स्वगृहे क्रुद्धा प्रययौ दुःखिता भृशम् । देवयानी तथा कूपे संस्थिता जलवर्जिते ॥ 20॥ दैवयोगेन तत्राऽसौ ययातिः स जगाम ह । एकाकी मृगयासक्तः कूपस्थां तां ददर्श ह ॥ 21॥ ततोऽतिकरुणायुक्तो हस्तं दत्वा स्वदक्षिणम् । देवयानीं दधाराऽसौ तया हस्तो धृतस्तथा ॥ 22॥ बहिर्निष्कास्य राजा सोऽभवद्गन्तुं समुद्यतः । ततस्तं देवयानी सोवाच हर्षसमन्विता ॥ 23॥ देवयान्युवाच । पाणेस्त्वया मे ग्रहणं कृतं सौम्य महामते । कोऽसि त्वं वद मां सर्वं वृत्तान्तं ते यथायथम् ॥ 24॥ तामुवाच महीपालः शृणु त्वं वरवर्णिनि । ययातिं विद्धि मां देवि नाहुषं क्षत्रवंशजम् ॥ 25॥ मृगयाऽऽसक्तभावेन प्राप्तं ते दर्शनं महत् । गच्छ त्वं स्वगृहे बाले गमिष्यामि स्वमालयम् ॥ 26॥ तमुवाच प्रजानाथं देवयानी प्रहर्षिता । काव्यपुत्रीं च मां विद्धि भव त्वं मे पतिः प्रभो ॥ 27॥ हस्तस्य ग्रहणं ते वै विशेषेण कृतं मया । त्वदृते न वृणोम्यन्यमतस्त्वं मे पतिर्भव ॥ 28॥ तस्यास्तद्वचनं श्रुत्वा ययातिस्तामुवाच ह । काव्यकन्यां कथं देवि वृणोमि क्षत्रवंशजः ॥ 29॥ ततः सोवाच तं देवयानी शृणु वचो महत् । ब्राह्मणो मे न भर्ता च भविता कचशापतः ॥ 30॥ अतस्वं भयहीनः सन् वृणु मां राजसत्तम । काव्यं सम्बोधयित्वाऽहं पत्नी ते प्रभवामि च ॥ 31॥ तथेति नृपवर्योऽसौ तां जगाद तथा ययौ । नगरं स महाभागः सा च तत्र स्थिताऽभवत् ॥ 32॥ तत्राऽऽगतं नरं कञ्चित्तमुवाच वद प्रभुम् । काव्यमत्र स्थिता पुत्री देवयानी महामते ॥ 33॥ ततस्तेन मुनीन्द्रोऽसौ बोधितः शृणु मे वचः । वने ते देवयानी सा पुत्री वत्सल संस्थिता ॥ 34॥ शुक्रस्तां प्रययौ शीघ्रं तमुवाच सुविह्वला । रुदती देवयानी सा वृत्तान्तं सर्वमञ्जसा ॥ 35॥ तं श्रुत्वा कुपितः काव्यस्त्यक्त्वा दैत्यं स निर्ययौ । वनवासार्थमानन्दादूहयन् वृत्तिमुल्बणाम् ॥ 36॥ ततो दैत्याधिपः श्रुत्वा वृत्तान्तं विह्वलो भृशम् । तं ययौ धावमानः स प्रणनाम महामुनिम् ॥ 37॥ उवाच भक्तिसंयुक्तं वचनं दैत्यनायकः । त्वदाधारमिदं राज्यं देहोऽयं मे तथा मुने ॥ 38॥ मुनिसत्तम मां त्यक्त्वा कुत्र गन्तुं त्वमिच्छसि । राज्यादिकं परित्यज्य याम्यहं ते प्रसन्निधौ ॥ 39॥ तस्य तद्वचनं श्रुत्वा काव्यः पुत्रीमुवाच ह । चल त्वं राजकन्याया अपराधं क्षमस्व च ॥ 40॥ देवयानी मुनिं तत्रोवाच क्रोधसमन्विता । नाऽहं यामि पितः पुर्यां देहत्यागं करोमि वै ॥ 41॥ ततः पुत्रीं स्वयं काव्य ऊचे तां शोकसङ्कुलः । किमिच्छसि वद त्वं म उपायं तं करोम्यहम् ॥ 42॥ ततस्तं देवयानी सोवाच क्रोधसमन्विता । सखीभिः सहिता दासी शर्मिष्ठा मे भवेद्यदि ॥ 43॥ यत्र दास्यसि मां तात तत्रेयं सहगा भवेत् । तदाहं नगरे यामि हृष्टा दैत्याधिपस्य च ॥ 44॥ उवाच काव्यो दैत्येशं तं पुत्रीवत्सलस्ततः । तथेति दैत्यराजः स गृहे काव्यं समानयत् ॥ 45॥ काव्येन नाहुषायैव दत्ता पुत्री विधानतः । तत्र दासी स्वभावेन शर्मिष्ठा प्रययौ विधे ॥ 46॥ कदाचित्तत्र शर्मिष्ठाऽभवदृतुयुता स्वयम् । राजानं वाटिकामध्ये उवाच विनयान्विता ॥ 47॥ सख्या मे देवयान्या त्वं महीपाल वृतो यदा । पतिस्तदा मया नाथ त्वमेव मनसा वृतः ॥ 48॥ ऋतुयुक्तां स्त्रियं स्वामिन् भज त्वं भक्तिसंयुताम् । तथेति नाहुषेणैव वृता सा गुप्तभावतः ॥ 49॥ देवयान्या चरित्रं न तस्या ज्ञातं प्रजापते । (##Page ## खं\. 3 a\. 31 पान 69) गर्भयुक्तां विदित्वा तां सा पप्रच्छ मुनेः सुता ॥ 50॥ कस्य वीर्यं त्वया देवि धृतं मे वद चाधुना । लाञ्छनं दैत्यराजस्य प्राप्तं किं दैवयोगतः ॥ 51॥ शर्मिष्ठा तां जगादाऽथ न कृतं लाञ्छनं मया । ब्राह्मणस्य महद्वीर्यं गृहीतं गुप्ततः सखि ॥ 52॥ तस्यां पुत्राः समुत्पन्नास्त्रयो देवसमा बभुः । राज्ञा सम्मानिता नित्यं वाटिकायां विशेषतः ॥ 53॥ कदाचिद्देवयानी सा वाटिकायां जगाम ह । तत्र पुत्रा ययातिं तं पितरं प्राहुरादरात् ॥ 54॥ तच्छ्रुत्वा क्षुभिताऽत्यन्तं देवयानी गृहं ययौ । पितुस्तां सान्त्वयामास ययातिर्विनयान्वितः ॥ 55॥ न शशाक स राजर्षिस्तां स्वगेहे भयाकुलः । आनेतुं सा तथा काव्यं जगाद रुदती भृशम् ॥ 56॥ शुक्रेण शापितो राजा जरायुक्तो बभूव सः । गत्वा चोशनसं तत्रोवाच शोकसमाकुलः ॥ 57॥ नाऽहं श्वशुर तृप्तोऽस्मि कामभोगेभ्य एव च । जराघ्नं मे वदोपायं तं करिष्यामि यत्नतः ॥ 58॥ देवयानीं विनाऽन्यां स्त्रीं न स्पृशामि कदाचन । ततस्तमुशनाः प्रीत उवाच वचनं हितम् ॥ 59॥ तव पुत्रा महाभाग यौवनास्था भवन्ति ये । जरां तत्र विनिक्षिप्य गृहाण नृप यौवनम् ॥ 60॥ त्वदाज्ञया जरां पुत्रो ग्रहीष्यति कुरुष्व तम् । राजानं मुख्यभावं त्वं न दोषस्तत्र ते भवेत् ॥ 61॥ तथेति देवयानीं सङ्गृह्य स्वनगरं ययौ । ज्येष्ठान् पुत्रान् ययाचे स राजर्षिर्यौवनं ततः ॥ 62॥ न जरां जगृहुस्तस्य सर्वे ते मूर्खभावतः । ततः पूरुं स राजर्षिर्ययाचे स ददौ किल ॥ 63॥ शुक्रस्य वरदानेन दोषः पूरोर्न तस्य वै । भुक्त्वा भोगाननेकान् स ययातिस्तोषितोऽभवत् ॥ 64॥ यज्ञान् कृत्वा महाभागः साङ्गान् सर्वान् विशेषतः । तीर्थादीनि जगामाऽसौ नानारूपाणि भावतः ॥ 65॥ सर्वं कोशगतं द्रव्यं भूषणादिकमादरात् । ददौ स ब्राह्मणेभ्यश्च दानशीलोऽभवत्तथा ॥ 66॥ मृत्पात्रैर्गृहकार्येषु चरन्तं गालवो मुनिः । तमाययौ ययाचे वै राजानं खेदसंयुतः ॥ 67॥ गुरोश्च दक्षिणार्थं मे देह्यश्वान् श्यामकर्णकान् । सहस्रसङ्ख्यायुक्तांस्त्वं श्रेष्ठः सकलभूभुजाम् ॥ 68॥ माधवीं स्वां ददौ तस्मै ततः कन्यां महीपतिः । तया तस्य मुनेः कार्यं कृतं सर्वं प्रजापते ॥ 69॥ ततः स राजशार्दूलो जरां सङ्गृह्य यौवनम् । पूरवेऽदात् पुनः सद्यस्तं चकार नराधिपम् ॥ 70॥ दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत् । दक्षिणापश्चिमायां स यदुं ज्येष्ठं न्ययोजयत् ॥ 71॥ प्रतीच्यामुत्तरायां स द्रुह्यं चानुमयोऽजयत् । तैरियं पृथिवी सर्वा धर्मतः परिपालिता ॥ 72॥ सर्वत्र सार्वभौमेन पूरुस्तत्र रराज च । धर्मयुक्तो विनीतात्मा सत्यसन्धः प्रतापवान् ॥ 73॥ ततो वनं ययौ राजा तताप तप उत्तमम् । अन्ते जगाम स्वर्गं स नानाभोगप्रदं परम् ॥ 74॥ तत्र सर्वानतिक्रम्य बुभुजे भोगमुत्तमम् । न मत्समश्च स्वर्गेषु पुण्यभोगकरः परः ॥ 75॥ (##Page ## खं\. 3 a\. 31 पान 70) इति गर्वेण संयुक्तमिन्द्रस्तं प्रजगाद सः । त्वया राजन् महत्पुण्यं कीदृशं प्रकृतं वद ॥ 76॥ उवाच नरशार्दूलः ततस्तं मोहसंयुतः । न सङ्ख्या विद्यते देव मम पुण्यस्य देवप ॥ 77॥ स्वर्गेषु ये स्थिता देवाः पुण्यकर्मकरा इमे । न मे कलां च पुण्यस्य लभन्ते देवनायक ॥ 78॥ तस्य तद्वचनं श्रुत्वा तमिन्द्रः प्रत्युवाच ह । न जानासि महाराज एषां पुण्यप्रभावकम् ॥ 79॥ सर्वानिमांस्तिरस्कृत्य त्वं प्रमोहसमन्वितः । स्वप्रशंसां तथाऽपारं पुण्यं वदसि चाऽद्य माम् ॥ 80॥ तेन ते पुण्यमुग्रं तत् सर्वं नष्टं नराधिप । प्रपत त्वं महीपृष्ठे पुनः पुण्यं समाचर ॥ 81॥ ततः पपात भूपृष्ठे ययातिर्दुःखसंयुतः । तं पतन्तं च दौहित्रा ददृशुः शिबिमुख्यकाः ॥ 82॥ मातामहं च विज्ञाय ददुः पुण्यं पुनः स्वकम् । तेन स्वर्गस्थितो राजा मुमुदे देववत् स्वयम् ॥ 83॥ ततस्तं नारदो योगी जगाद करुणायुतः । त्वया विघ्नो महाराज प्राप्तः पुण्यविनाशकृत् ॥ 84॥ विघ्नेशं भज राजंस्त्वमन्ते स्वानन्दगस्ततः । भविष्यसि न सन्देहो नोचेद्भूमौ पतिष्यसि ॥ 85॥ ततस्तेन गणेशस्य मन्त्रो दत्तो दशाक्षरः । तं जजाप ययातिश्च गणेशध्यानतत्परः ॥ 86॥ पुण्यक्षये स राजेन्द्रः शुक्लगत्या प्रजापते । गणेशं प्रययौ भक्त्या गाणपत्यो महायशाः ॥ 87॥ ययातेश्चरितं पुण्यं सङ्क्षेपेण निरूपितम् । शृण्वते कामदं पूर्णं भविष्यति न संशयः ॥ 88॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते ययातिचरितं नामैकत्रिंशत्तमोऽध्यायः ॥ 3\.31 \section{3\.32 धनकस्य व्रतोपदेशो नाम द्वात्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । यदोरप्यभवन् पुत्राश्चत्वारो देवसन्निभाः । सहस्त्रजित्तथा ज्येष्ठस्तस्य पुत्रो बभूव ह ॥ 1॥ शतजिन्नाम विख्यातस्तस्य पुत्रास्त्रयोऽभवन् । हिहयश्च हयश्चैव वपुर्हय उदाहृतः ॥ 2॥ हिहयस्याऽभवत् पुत्रो धर्म इत्यभिविश्रुतः । तस्य नेत्रस्तस्य कुन्तिः सोहञ्जिस्तत्सुतः स्मृतः ॥ 3॥ सो हञ्जेरभवत् पुत्रो महिष्मान्नाम पार्थिवः । माहिष्मती च नगरी वासिता येन भूभुजा ॥ 4॥ तस्य पुत्रो भद्रसेनो दुर्मदस्तत्सुतः स्मृतः । धनकश्चाऽपरो धीमान् मुख्योऽभूत्तत्र पार्थिवः ॥ 5॥ धनकादभवन् पुत्राश्चत्वारो लोकविश्रुताः । कृतवीर्यः कृताग्निश्च कृतवर्मा ततः स्मृतः ॥ 6॥ कृतौजाश्च तथा दक्ष तत्र ज्येष्ठः प्रतापवान् । बभूव दानशीलश्च कृतवीर्यो महीपतिः ॥ 7॥ तेन वै पृथिवीमध्ये चतुर्थी कृष्णगाऽपरा । (##Page ## खं\. 3 a\. 32 पान 71) प्रकाशिता प्रजापाल स्वर्गात् सर्वशुभप्रदा ॥ 8॥ दक्ष उवाच । कथं तेन नृपालेन चतुर्थी भूमिमण्डले । समानीता महायोगिन् वद तस्य चरित्रकम् ॥ 9॥ श्रुत्वा कथामृतं स्वामिन् हर्षश्चेतसि वर्धते । अतो विस्तरभावेन कथयस्व कथानकम् ॥ 10॥ मुद्गल उवाच । माहिष्मत्यां महापुर्यां भीमनामाऽभवत् पुरा । अन्त्यजो द्रव्यलुब्धश्च पापकर्मपरायणः ॥ 11॥ स तु मार्गे जनान् वीक्ष्याऽमारयत्तान् दिने दिने । मांसविक्रयकारी च पशुन् हत्वा निरन्तरम् ॥ 12॥ एकदा माघमासस्य चतुर्थी कृष्णपक्षगा । समागता च तत्राऽसौ विचचार वनान्तरे ॥ 13॥ महापर्वतदेशे स जनानां प्रवधाय च । दैवयोगेन तस्याऽपि मिलितं नैव किञ्चन ॥ 14॥ अयं बभ्रामान्नजलविहीनो लोभसंयुतः । मिलितं तत्र नो किञ्चित्तथाभूतश्चचार ह ॥ 15॥ ततोऽस्तमगमत् सूर्यस्तं दृष्ट्वा स्वगृहे मतिम् । गमनाय तथा चक्रे मार्गसंस्थो बभूव ह ॥ 16॥ मार्गे दुष्टो द्विजास्तत्र दृष्ट्वा द्वादशसङ्ख्यकान् । तान् हत्वा स तदीयं वै गृहीत्वा स्वगृहं ययौ ॥ 17॥ चन्द्रोदये ततः प्राप्ते बुभुजे भोजनाकुलः । पुत्रं गणेशनामानमाह्वयामास तेन सः ॥ 18॥ पुनश्चकार तद्वत् स कदाचित् पापमुल्बणम् । कृष्णपक्षे चतुर्थ्यां च स ममारोदये विधोः ॥ 19॥ गणेशदूतास्तं तत्र समानेतुं समाययुः । कैलासे गणपस्थाने निन्युस्तं ते विमानगम् ॥ 20॥ स्वर्गमार्गेषु देवैश्च ब्रह्मविष्ण्वादिभिस्तुतः । विमानगैः स्तूयमानः प्रविवेश शिवास्पदम् ॥ 21॥ तत्र भुक्त्वा प्रभोगान् स पपात पृथिवीतले । माहिष्मत्यां सुतो जज्ञे धनकस्य महाबलः ॥ 22॥ कृतवीर्य इति ख्यातो नानाधर्मपरायणः । देवविप्रातिथिप्रेप्सुर्बभूवे यज्ञकारकः ॥ 23॥ अपुत्रः स्माऽभवद्राजा कृतवीर्यः प्रतापवान् । पुत्रार्थं यतते स्मातिनानाधर्मपरायणः ॥ 24॥ न लेभे सन्ततिं राजा ततोऽसौ दुःखसंयुतः । प्रधानेषु समाक्षिप्य राज्यं निहतकण्टकम् ॥ 25॥ सपत्नीको वनं राजा ययौ तपसि संस्थितः । पूर्वसंस्कारयोगेन गणेशे प्रीतिमानभूत् ॥ 26॥ नानातपश्चकाराऽसौ सन्ततिं न तथाऽपि च । लेभे नृपः प्रजानाथ नेत्रप्राणावशेषितः ॥ 27॥ अस्थित्वचासमायुक्तं दृष्ट्वा तं नारदो मुनिः । स्वर्गस्थं धनकं तत्र वृत्तान्तमवदन्नृपम् ॥ 28॥ तव पुत्रो वने संस्थः पुत्रार्थं यतते नृप । नानायत्नसमायुक्तोऽस्थित्वचाप्रयुतोऽस्ति वै ॥ 29॥ न लेभे सन्ततिं राजा स्वल्पकाले मरिष्यति । पुत्रहीनस्य भो राजन् का गतिः प्रभवेद्वद ॥ 30॥ इत्युक्वा तं मुनीन्द्रः स ययौ कैलासमादरात् । धनको मनसाऽत्यन्तं विचारमकरोत्ततः ॥ 31॥ ब्रह्माणं शरणं यामि सर्वज्ञं तेन चेप्सितम् । भविष्यति न सन्देहस्ततः सोऽपि ययौ विधिम् ॥ 32॥ प्रणिपत्य प्रतुष्टाव नानास्तोत्रैः प्रजापतिम् । उवाच तं महाभागं विनयेन समन्वितः ॥ 33॥ धनक उवाच । (##Page ## खं\. 3 a\. 32 पान 72) धर्मशीलश्च मे पुत्रः पुत्रहीनो बभूव हि । पुत्रार्थं यतते ब्रह्मन्नानाव्रतपरायणः ॥ 34॥ राज्यादिकं समुत्सृज्य वने तपति संस्थितः । तपस्तेनाऽवशेषोऽसावस्थिचर्मवृतो बभौ ॥ 35॥ केनोपायेन पुत्रश्च भविता तं वदस्व मे । प्रापयिष्याम्यहं तत्र स्ववंशस्य विवृद्धये ॥ 36॥ ततस्तं प्रत्युवाचेदं वचनं चतुराननः । पूर्वजन्मनि सम्भूतं द्विजहत्यायुतं व्रतम् ॥ 37॥ पुनः प्रोवाच तं देवो विधिः सर्वार्थकोविदः । पुत्रप्राप्त्यर्थमेवैकमुपायं सर्वसिद्धिदम् ॥ 38॥ अज्ञानेन व्रतं तेन कृतं सङ्कष्टहारकम् । चतुर्थीप्रभवं तेन पापं सर्वं लयं गतम् ॥ 39॥ महापापानि नश्यन्ति सङ्कष्टीव्रतसाधनात् । सङ्कष्टीव्रतसम्बन्धिदिवसे यत् कृतं भवेत् ॥ 40॥ तदेवाक्षयभावेन तिष्ठत्यत्र न संशयः । चतुर्थ्यां भूप कृष्णायां पुण्यमेव समाचरेत् ॥ 41॥ तव पुत्रेण राजेन्द्र द्वादश ब्राह्मणा हताः । चतुर्थ्यां पूर्वजन्मस्थेन पापं तत्स्थितं महत् ॥ 42॥ नानातपःप्रभावेण व्रततीर्थादिकेन च । यज्ञादिभिश्च तत्पापं लयं नैव गमिष्यति ॥ 43॥ सङ्कष्ट्यां यत्कृतं पापं वज्रलेपं च तत्स्मृतम् । तत्र कश्चिदुपायो न तथाऽपि शृणु मे वचः ॥ 44॥ येन सङ्कष्टिका पुण्या चतुर्थी साधिता नृप । तस्य जन्मादिकं नैव भविष्यति कदा पुनः ॥ 45॥ चतुर्विधं प्रजानीहि सर्वं मायामयं जगत् । सङ्कष्टं चैव जीवानां तेन युक्ता भ्रमन्ति ते ॥ 46॥ चतुर्थी गणनाथस्य सङ्कष्टी साधिता यदा । चतुर्विधं तस्य कष्टं न भवेद्वै कदाचन ॥ 47॥ ब्रह्मणि brahmabhUtoM.ate स्वानन्दे वर्तते नरः । व्रतस्यैव प्रभावेणेहलोके सुखमाप्नुयात् ॥ 48॥ चतुर्थ्यां पापकारा ये तेषां मुक्तिर्न विद्यते । पापयुक्ततया राजन् स्वर्गस्थास्ते भवन्ति च ॥ 49॥ पुनर्जन्मधरा भूमौ तत्र पापफलं स्वकम् । भुञ्जन्ति च पुनः सर्वे गाणपत्या भवन्ति ते ॥ 50॥ अतो गणेशदूतैः स कैलासे sthApitoM.atyajaH | पापभोगार्थमेवं च तव पुत्रोऽधुनाऽभवत् ॥ 51॥ चतुर्थ्यां यत्कृतं पापं चतुर्थी हन्ति तत् सदा । तदर्थं ते सुतो राजंश्चतुर्थीमाचरिष्यति ॥ 52॥ तदा पापविहीनोऽयं भविता नात्र संशयः । पुत्रयुक्तश्च ते पुत्रो भविष्यति महामते ॥ 53॥ अपराधयुतं कर्म कृतं नाशार्थमादरात् । तस्य पुण्यं प्रकर्तव्यं दुरितं तेन नश्यति ॥ 54॥ चतुर्थी महिमाऽनन्तो भूतं यदपि तद्दिने । पापं क्रोधसमायुक्ता महाकृच्छ्रेण हन्ति सा ॥ 55॥ अतस्तत्पापनाशार्थं सङ्कष्टीर्द्वादशाऽऽचरेत् । तदा द्वादशविप्रान्तभवं पापं गमिष्यति ॥ 56॥ ततस्तं करुणायुक्तः स विधि व्रतमादरात् । कथयामास वै ब्रह्मा ययौ राजा प्रणम्य तम् ॥ 57॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते धनकस्य व्रतोपदेशो नाम द्वात्रिंशोऽध्यायः ॥ 3\.32 (##Page ## खं\. 3 a\. 33 पान 73) \section{3\.33 कृतवीर्यव्रतप्राप्तिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । व्रतं लब्ध्वा पुस्तकं संलिख्य सङ्गृह्य मायया । धनकः कृतवीर्यस्य स्वप्ने सद्यो जगाम ह ॥ 1॥ धनकं पितरं दृष्ट्वा कृतवीर्यो ननाम तम् । पुत्रं राजा समादायोत्सङ्गे स्वस्य जगाद तम् ॥ 2॥ धनक उवाच । पुत्र नानाविधा यत्ना विशेषेण कृतास्त्वया । पुत्रार्थमधुनैकं त्वं व्रतं कुरु ममाज्ञया ॥ 3॥ तेन पुण्येन पुत्रस्ते भविता नात्र संशयः । ब्रह्मणा कथितं मे यत् पुस्तकं तद् गृहाण ह ॥ 4॥ इत्युक्त्वा पुत्रहस्ते तद्दत्वा पुस्तकमादरात् । अन्तर्धानं ययौ राजा जजागार नृपात्मजः ॥ 5॥ पुस्तकं हस्तगं दृष्ट्वा विस्मितोऽभूत् प्रहर्षितः । पितरं दुःखितो भूत्वा सस्मार स रुरोद वै ॥ 6॥ सपत्नीकस्ततो राजा कृतवीर्यो जगाम ह । स्वपुरं मानितस्तत्र प्रधानादिभिरादरात् ॥ 7॥ ततः स ब्राह्मणान् राजा समाकार्य ननाम तान् । पुस्तकं दर्शयामास तस्यार्थं ब्राह्मणा जगुः ॥ 8॥ अहो राजन् महाभाग पुस्तके व्रतमुत्तमम् । लिखितं सर्वसङ्कष्टहारकं सर्वदं परम् ॥ 9॥ कृष्णपक्षे चतुर्थ्यां वै चन्द्रोदयसमागमे । पूजनीयो विशेषेण गणेशः सिद्धिदायकः ॥ 10॥ पूजयित्वा गणाधीशं ततोऽर्घ्यं तिथये नृप । गणेशाय च चन्द्राय दातव्यं व्रतकारिणा ॥ 11॥ सूर्योदयात् समारभ्य गणेशस्मरणं नृप । कर्तव्यं वर्जयेत्तत्र जलपानादिकं तथा ॥ 12॥ चन्द्रायाऽर्घ्यं तथा दत्वा सप्तवारं नृपोत्तम । ब्राह्मणांस्तत आपूज्य सपत्नीकान्नमेत् स तान् ॥ 13॥ भोजयेत् परमान्नेन मोदकादिभिरादरात् । पायसेनाऽपि सितया युतेन मधुरेण च ॥ 14॥ ततः स्वयं सुहृद्भिश्च भोजनं वै समाचरेत् । दानं दद्यात् स विप्रेभ्यो योषिद्भ्यः कञ्चुकादिकम् ॥ 15॥ ततो जागरणं कार्यं गणेशस्तवनेन च । प्रभाते विमले स्नात्वा पूर्ववत् पूजयेद्विभुम् ॥ 16॥ गणेशं च ततो विप्रान् भोजयेत् पूर्ववन्नृप । दक्षिणां विपुलां तेभ्यो दापयेत्तान्नमेत्ततः ॥ 17॥ मासे मासे प्रकुर्यास्त्वं व्रतं गाणेश्वरं त्विदम् । सर्वसङ्कटहीनः सन्नन्ते स्वानन्दगो भवेः ॥ 18॥ अपारमहिमायुक्तं व्रतं प्राप्तं त्वया नृप । त्वदीयसङ्गयोगेन जनेभ्यः सिद्धिदं भवेत् ॥ 19॥ न श्रुतं नैव दृष्टं च व्रतं केनाऽपि भूमिप । लोकानामुपकाराय भविष्यति विशेषतः ॥ 20॥ चतुर्विधं जगत्सर्वं सङ्कष्टकरमुच्यते । तस्माद्बन्धननाशार्थं व्रतं चेदं भविष्यति ॥ 21॥ इह भुक्त्वाऽखिलान् भोगान् दुर्लभान् देवभोग्यकान् । अन्ते मुक्तिमवाप्नोति व्रतस्यास्य प्रभावतः ॥ 22॥ एवमुक्त्वा द्विजाः सर्वे गताः स्वस्वाश्रमे तदा । कृतवीर्यस्तथा राजा चकार व्रतमुत्तमम् ॥ 23॥ सूत उवाच । मुद्गलस्य वचः श्रुत्वा हृष्टरोमा प्रजापतिः । जगाद तं पुर्नवाक्यं संशयच्छेदनाय सः ॥ 24॥ दक्ष उवाच । कृतवीर्यात् समारभ्य व्रतं भूम्यां समागतम् । महामुने bhImanAmnAM.atyajenaiva कृतं कथम् ॥ 25॥ चतुर्थीव्रतपुण्येन स एव कृतवीर्यकः । (##Page ## खं\. 3 a\. 34 पान 74) बभूव वर्णितं विप्र त्वया संशयदायकम् ॥ 26॥ अतः संशयनाशार्थं वद मुद्गल मे वचः । सर्वज्ञस्त्वं न सन्देहः साक्षाद्योगीश्वरो महान् ॥ 27॥ मुद्गल उवाच । प्रजापते शृणु ह्यत्र वचनं मे महामते । येन ते संशयो नाशं गमिष्यति न संशयः ॥ 28॥ व्रतं गाणेश्वरं दक्ष चतुर्थीसंज्ञकं परम् । सङ्कष्टहरणं प्रोक्तं तज्जानीहि पुरातनम् ॥ 29॥ पृथिव्यां स्वर्गलोके तत् पाताले सर्वसम्मतम् । चतुर्थी च समुत्पन्ना तदारभ्य प्रतिष्ठितम् ॥ 30॥ जनास्तन्नैव जानन्ति पृथिव्यां कुत्रचित् प्रभो । कृतवीर्याच्च सर्वत्र प्रकाशमगमद्व्रतम् ॥ 31॥ एत्तते सर्वमाख्यातं शृणु तस्य कथानकम् । कृतवीर्यस्य भूपस्य पुण्यदं शृण्वते भवेत् ॥ 32॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कृतवीर्यव्रतप्राप्तिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ 3\.33 \section{3\.34 कृतवीर्यचरितं नाम चतुस्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । वर्षमात्रव्रतेनैव गतं पापं लयं महत् । द्वादशब्रह्महत्याख्यं ततो राजा बभौ विधे ॥ 1॥ व्रतपुण्यप्रभावेण ससत्त्वाऽभून्नृपाङ्गना । सुषुवे शुभवेलायां पुत्रं तेजस्विनां वरम् ॥ 2॥ हस्तपादविहीनं तं दृष्ट्वा माता रुरोद ह । कृतवीर्यस्तथा सर्वैः प्रधानैः बोधितोऽभवत् ॥ 3॥ त्यक्त्वा शोकं स्वयं राजा जातकर्म चकार वै । महोत्सवयुतैः सर्वैर्नगरे संस्थितोऽभवत् ॥ 4॥ रात्रौ स्वप्ने ददर्शाऽसौ दत्तात्रेयं च योगिनम् । तेन यत् कथितं स्वप्ने तच्छृणुष्व प्रजापते ॥ 5॥ गते द्वादशवर्षे तु त्वत्पुत्रस्य नृपोत्तम । आगमिष्यामि ते गेहं साङ्गं पुत्रं करोम्यहम् ॥ 6॥ मा चिन्तां कुरु राजेन्द्र गणनाथप्रसादजः । पुत्रोऽयं ते सुतेजस्वी देवमान्यो भविष्यति ॥ 7॥ ततः soM.atardadhe योगी दत्तात्रेयस्तथा नृपः । प्रबुद्धो हर्षयुक्तः स बभूव गणपं स्मरन् ॥ 8॥ ततस्तेन पृथिव्यां तु घोषः सर्वत्र कारितः । चतुर्थ्यां कृष्णपक्षस्य व्रतं कार्यं जनैः सदा ॥ 9॥ येन व्रतमिदं नैव कृतं चेत्तं निहन्म्यहम् । चाण्डालादिद्विजान्तास्ते व्रतं चक्रुर्विशेषतः ॥ 10॥ अष्टवर्षसमायुक्ता नरा नार्यः स्म मानद । अकुर्वन् विधिवत् सर्वे व्रतं गाणेश्वरं महत् ॥ 11॥ तस्य राज्ये नरः कोऽपि दुःखयुक्तो बभूव न । न वन्ध्यादि भयं तद्वद्रोगादिकभयं नहि ॥ 12॥ ततो द्वादशवर्षेषु गतेषु स जगाम ह । दत्तो योगीन्द्रसेव्यश्च तं ननाम नराधिपः ॥ 13॥ पूजितो भोजितस्तेन वचो दत्तस्तमब्रवीत् । पुत्रं दर्शय ते राजन्नद्भुतं द्रष्टुमागतः ॥ 14॥ (##Page ## खं\. 3 a\. 34 पान 75) ततः स हर्षितो राजा ददौ पुत्रं च तत्करे । अङ्के सङ्गृह्य योगीन्द्रो राजानं प्रत्युवाच ह ॥ 15॥ राजन् व्रतं त्वया तत्राङ्गहीनत्वमजानता । कृतं तु तेन ते putroM.agahInaH प्रबभूव ह ॥ 16॥ व्रतस्य जागरे राजन् जृम्भितं च पुनः पुनः । त्वया नाचमनं तत्र कृतं तेनायमीदृशः ॥ 17॥ व्रतस्याऽयं प्रभावेण विष्णुः साक्षान्नराकृतिः । पुत्रोऽभवत्तदंशेन विख्यातः प्रभविष्यति ॥ 18॥ तत एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः । विधियुक्तं गणेशस्य कार्तवीर्याय धीमते ॥ 19॥ अनुष्ठानं समादिश्य द्वादशाब्दमयं प्रभुः । अन्तर्धानं चकाराऽसौ राजा संहर्षितोऽभवत् ॥ 20॥ प्रवालक्षेत्रसान्निध्ये वने व्याघ्रादिसंयुते । राजा बभूव संस्थाप्य जनैः पुत्रं च दुःखितः ॥ 21॥ ततश्च कार्तवीर्येण तपस्तप्तं सुदारुणम् । वायुमात्राशनेनैव ध्यात्वा हृदि गजाननम् ॥ 22॥ मन्त्रं जजाप भो दक्ष हस्तपादविवर्जितः । देहभावमतिक्रम्य संस्थितः काष्ठवद्बभौ ॥ 23॥ तपःप्रभावतस्तस्य वने निर्वैरभावतः । प्राणिनः सञ्चरन्ति स्म गजसिंहादयः सदा ॥ 24॥ एवं द्वादशवर्षाणि गतानि तपसो यदा । तदा तत्राऽऽययौ ढुण्ढिर्भक्तं परमभाविकम् ॥ 25॥ तडागमध्यभागात्तं निःसृतं गणपं नृपः । दृष्ट्वा ननाम विघ्नेशं पूजयन् भक्तिसंयुतः ॥ 26॥ हर्षेण महता युक्तस्तं तुष्टाव गजाननम् । सरोमाञ्चो महावीरः कार्तवीर्यो महायशाः ॥ 27॥ कार्तवीर्य उवाच । नमस्ते गणनाथाय विघ्नेशाय नमो नमः । विनायकाय देवेश सर्वेषां पतये नमः ॥ 28॥ निर्गुणाय परेशाय परात्परतराय वै । अनादये च सर्वादिपूज्याय तु नमो नमः ॥ 29॥ सर्वपूज्याय हेरम्ब दीनपालाय ते नमः । ब्रह्मणे ब्रह्मणां चैव ब्रह्मदात्रे नमो नमः ॥ 30॥ निराकाराय साकाररूपाय परमात्मने । योगाय योगदात्रे ते शान्तिरूपाय वै नमः ॥ 31॥ सदा ज्ञानघनायैव कर्ममार्गप्रवर्तिने । आनन्दाय सदानन्दकन्दरूपाय ते नमः ॥ 32॥ रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय च । तामसेन प्रसंहर्त्रे गुणेशाय नमो नमः ॥ 33॥ नानामायाधरायैव नानामायाविवर्जित । मायिभ्यो मोहदात्रे वै मायामायिक ते नमः ॥ 34॥ स्वानन्दपतये तुभ्यं सिद्धिबुद्धिवराय च । सिद्धिबुद्धिप्रदात्रे च लम्बोदर नमोऽस्तु ते ॥ 35॥ किं स्तौमि गणनाथ त्वां यत्र वेदा विसिस्मिरे । शिवविष्ण्वादयश्चैव योगिनो योगरूपिणम् ॥ 36॥ जगाद गणनाथस्तु ततस्तं भक्तमुत्तमम् । वरं वृणु महाभाग कार्तवीर्य हृदीप्सितम् ॥ 37॥ त्वया कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् । अङ्गहीनस्य सर्वस्य स्वङ्गदं प्रभविष्यति ॥ 38॥ कृत्वा भावेन मत्पूजां नरः स्तोत्रमिदं पठेत् । तस्य साङ्गं सदा सर्वं करोमि स्तोत्रपाठतः ॥ 39॥ इह भुक्त्वाऽखिलान् भोगान् पुत्रपौत्रादिसंयुतः । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यति ॥ 40॥ ततस्तं कार्तवीर्यश्च जगाद गणनायकम् । हर्षयुक्तो महाभक्तो भक्तेशं भक्तवत्सलम् ॥ 41॥ कार्तवीर्य उवाच । किं वृणोमि गणाधीश सर्वं मायामयं विभो । तव दर्शनमात्रेण मया ज्ञातं न संशयः ॥ 42॥ सुहृदां तदपि स्वामिन् सन्तोषार्थं वृणोम्यहम् । शरीरे चारुतां देहि भक्तिं त्वच्चरणे प्रभो ॥ 43॥ यद्यदिच्छामि तत्तच्च सुलभं मे गजानन । भवतु त्वत्प्रसादेन राज्यं पूर्णं प्रदेहि च ॥ 44॥ अस्मिन् क्षेत्रे स्थिरो भूत्वा भक्तान् पालय विघ्नप । धर्मार्थकाममोक्षादि ब्रह्मभूयप्रदं कुरु ॥ 45॥ प्रवालमयरूपेण मया दृष्टो गजाननः । प्रवालक्षेत्रमित्युक्तं नाम्ना भवतु नित्यदा ॥ 46॥ सदा विजयसंयुक्तं सहस्रभुजसंयुतम् । मां कुरुष्व दयासिङ्घो विष्णुतुल्यपराक्रमम् ॥ 47॥ मदीयसेवनं देव देववच्च सदा भवेत् । मन्त्रादिकं च मे नाथ भवतु त्वप्रसादतः ॥ 48॥ मदीयस्मरणेनैव गतं प्राप्तं कुरु प्रभो । न मत्समस्त्रिलोकेषु सेन्द्रादिषु भवेत्किल ॥ 49॥ ततस्तं गणनाथः स तथेति प्रत्युवाच ह । सर्वं ते भविता राजन् मत्प्रसादान्न संशयः ॥ 50॥ मदीयस्मरणेनैव मन्त्रादीनां प्रसेवया । निर्विघ्नं ते च राजेन्द्र भविष्यति निरन्तरम् ॥ 51॥ एवमुक्त्वा गणेशस्तमन्तर्धानं जगाम ह । ततस्तस्य प्रजानाथ देहः साङ्गो बभूव ह ॥ 52॥ सहस्रभुजसंयुक्तो बभूव पदसंयुतः । महाबलो महावीर्यस्तेजसा संयुतोऽभवत् ॥ 53॥ तत्र देवादयो जग्मुर्दर्शनार्थं नृपस्य च । साक्षाद् विष्णुः कलांशेन कार्तवीर्यो बभौ तदा ॥ 54॥ ततस्तेन द्विजैः सार्धं स्थापिता मूर्तिरादरात् । गणेश्वरस्य तां राजाऽपूजयत् भक्तिसंयुतः ॥ 55॥ पूजार्थं ब्राह्मणांस्तत्र स्थापयामास भूमिपः । ततो देवान् द्विजांस्तत्राऽपूजयत् स यथाविधि ॥ 56॥ ननाम भक्तियुक्तस्तांस्तेऽपि तस्मै वरान् ददुः । हर्षिताश्च पुनः स्वर्गं जग्मुर्देवाः सवासवाः ॥ 57॥ कार्तवीर्यो रथस्थः स ययौ स्वनगरं ततः । दूतैर्ज्ञात्वा च वृत्तान्तं तं ययुः सर्वनागराः ॥ 58॥ प्रधानाश्च प्रणम्यैनं सुहृद्भिरभिनन्दितम् । अलङ्कृते पुरे सर्वे वेशयामासुरादरात् ॥ 59॥ ननाम मातरं सोऽपि पितरं हर्षसंयुतः । ताभ्यामाशीर्भिरत्यन्तं मुदितश्च कृतो बभौ ॥ 60॥ ततः कियति काले संस्थाप्य पुत्रं यशस्विनम् । स्वराज्ये कृतवीर्यश्च सस्त्रीकः प्रययौ वनम् ॥ 61॥ राजा गणपतिं तत्राऽभजत् सोऽनन्यचेतसा । स्वल्पकालेन सस्त्रीकः सोऽपि तं गणपं ययौ ॥ 62॥ तस्य राज्ये जनाः सर्वे सङ्कष्टीव्रतकारकाः । क्रमेण गणनाथं ते ययुर्दक्ष प्रजापते ॥ 63॥ इदं च कृतवीर्यस्य चरितं यः शृणोति चेत् । पठेद्वा तस्य सङ्कष्टं भवेन्न च चतुर्विधम् ॥ 64॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कृतवीर्यचरितं नाम चतुस्त्रिंशोऽध्यायः ॥ 3\.34 (##Page ## खं\. 3 a\. 35 पान 77) \section{3\.35 सहस्रार्जुननिमन्त्रणं नाम पञ्चत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । चकार कार्तवीर्योऽयं स ततो राज्यमुत्तमम् । धर्मेण राज्यनीत्या स्वां पालयामास हि प्रजाम् ॥ 1॥ ततस्तेन च भूपेन जिताः सर्वे महीभृतः । सप्तद्वीपवतीं पृथ्वीं बुभुजे बलसंयुतः ॥ 2॥ देवैः संस्थापितं नाम सहस्रार्जुन आदरात् । न समस्तेन कश्चिद्वै बभूव क्षात्रमण्डले ॥ 3॥ स्वर्गे देवादयश्चैव त्रासयुक्ता बभूविरे । यदा क्रुद्धः स्वयं राजा तदा स्वर्गं ग्रहीष्यति ॥ 4॥ न सङ्ख्या वर्तते तस्य सैन्यानां च प्रजापते । यशसा तेजसा पूर्णं पूरितं तेन वै जगत् ॥ 5॥ सस्त्रीको नर्मदामध्ये चिक्रीड नृप एकदा । सहस्रबाहुभिर्धृत्वा जलौघं तत्र लीलया ॥ 6॥ यत्र वै नर्मदातीरे रावणः स महानुगः । पुपूज शाङ्करं लिङ्गं जलौघस्तत्र चागतः ॥ 7॥ पूजाविधिं स शीघ्रं समाप्य वै राक्षसाधिपः । पप्रच्छ केन दूतेशा जलौघः सम्प्रवर्तितः ॥ 8॥ गत्वा पश्यत मामत्र क्षोभयुक्तं स चाऽकरोत् । तं हनिष्यामि सङ्क्रुद्धो नित्यभङ्गेन दुःखितः ॥ 9॥ ततस्ते त्वरया जग्मुर्दृष्ट्वा तं कार्तवीर्यकम् । समाचख्युर्महादैत्यं रावणं विस्मिता विभो ॥ 10॥ श्रुत्वा वृत्तान्तमेवं स रावणस्तं ययौ नृपम् । प्रधानैः षड्भिरत्यन्तं क्रोधयुक्तः प्रतापवान् ॥ 11॥ सहसा रावणं दृष्ट्वा गदां धृत्वा महाबलः । आर्द्रवस्त्रेण संयुक्तो युयुधेऽर्जुन एककः ॥ 12॥ गदायुद्धं महाघोरं तयोस्तत्र बभूव ह । ततः स गदया राजाऽपीडयद्रावणं परम् ॥ 13॥ कवचादिकमेतस्य राक्षसस्य नराधिपः । भेदयामास वै दक्ष रावणस्तत आपतत् ॥ 14॥ सङ्गृह्य स्वगृहं भूपो ययौ तत्र बबन्ध तम् । निकटे स्थापयामास सभायां खेलकारकम् ॥ 15॥ दशमस्तकयुक्तं तं दृष्ट्वा चिक्रीड भूमिपः । ततस्तं मुनिवर्यश्च पुलस्त्यः सहसाऽऽययौ ॥ 16॥ तं प्रणम्य महाभागं गाणपत्यं विशेषतः । पुपूज भक्तिसंयुक्तो भोजयामास यत्नतः ॥ 17॥ पुनः प्रणम्य तं विप्रं कृताञ्जलिपुटः पुरः । संस्थितस्तमुवाचाऽथ मुनिः सर्वार्थकोविदः ॥ 18॥ रावणं मुञ्च राजेन्द्र मत्पौत्रं वरसंयुतम् । मित्रभावेन तिष्ठ त्वं रावणस्य महामते ॥ 19॥ तथेति तं जगादासावमुञ्चद्रावणं नृपः । पुलस्त्यः प्रययौ स्थानमाशिष्या चाभिनन्द्य तम् ॥ 20॥ इत्यादितेजसा युक्तः साक्षाद्विष्णुमयो नृपः । नैव शक्यो वर्णयितुं धर्मशीलो बभूव ह ॥ 21॥ दिग्जये येन राज्ञा वै समुद्रः पादघाततः । ताडितः स विशीर्णोऽभूद्भयभीतः प्रजापते ॥ 22॥ यज्ञान् स विपुलांश्चक्रे भूरिदक्षिणसंयुतान् । स्वाहां स्वधा वषट्कारैर्मुमुदुर्देवतादयः ॥ 23॥ येन द्विजेन यत्तत्र प्रार्थितं तद्ददौ नृपः । स्वस्वधर्मरतान् लोकान् कारयामास यत्नतः ॥ 24॥ सदा गणेशभक्तिं स चकार नृपसत्तमः । गाणपत्यप्रियश्चासीत्तीर्थदेवातिथिप्रियः ॥ 25॥ आगतः स मयूरेशं यात्रां तत्र चकार ह । (##Page ## खं\. 3 a\. 35 पान 78) वर्षमात्रोषितो राजा यात्रार्थं लोलुपः स्वयम् ॥ 26॥ गणेशं स्थापयामास ब्राह्मणैर्मन्त्रकोविदैः । प्रवालगणनाथेति नाम कृत्वा पुपूज ह ॥ 27॥ एवं नानाविधैर्भावैर्गणेशमभजत् सदा । त्रिलोककीर्तिसङ्गीतो बभूव कृतवीर्यजः ॥ 28॥ चतुर्थीव्रतजेनैव तेजसा संयुतो बभौ । अङ्गहीनकभावेन मोहयुक्तो बभूव ह ॥ 29॥ देवादीनामभून् मान्यः श्रिया परमया युतः । भोगयुक्तः स्वभावेन विसस्मार गजाननम् ॥ 30॥ त्यक्त्वा मन्त्रं गणेशस्य ब्रह्मज्ञानमदेन सः । अहं गणेशरूपः सन् कं भजाम्यवदत् खलः ॥ 31॥ ततो बभूवातिविघ्नसंयुक्तः सोऽर्जुनः प्रभो । तच्छृणुष्व महाभाग कथयामि प्रचेष्टितम् ॥ 32॥ सैन्येन संयुतो राजा मृगयार्थं वनं ययौ । नीलवेषधरो भूत्वा सैनिकास्तादृशा बभुः ॥ 33॥ जघान विविधांस्तत्र मृगांस्तान् नगरे स्वके । प्रेषयामास दूतैः स विभ्रमन् यत्र तत्र वै ॥ 34॥ ततोऽकस्मान् महाराजो ददार्शाश्रममुत्तमम् । मुनेः प्रपच्छ राजाऽसौ सचिवान् कस्य चाश्रमः ॥ 35॥ त ऊचुर्जमदग्नेर्वै मुनेराश्रम आगतः । ततः सोऽपि मुनिं दक्ष ययौ हर्षसमन्वितः ॥ 36॥ प्रणम्य सचिवैर्मुख्यैः संवृतः स कृताञ्जलिः । उवाच मुनिशार्दूलं जमदग्निं महायशाः ॥ 37॥ धन्यं मेऽद्य महायोगिन् जन्म ज्ञानादिकं तथा । कुलं च पितरो सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ 38॥ ततस्तं मुनिमुख्योऽसावासनादिकमादरात् । दत्त्वा शिष्यैश्च सम्पूज्य पप्रच्छ कुशलादिकम् ॥ 39॥ प्रयोजनं तथा विप्रः सम्पृच्छन् राजसत्तमम् । मानयामास तं भूपं विष्णोरंशसमुद्भवम् ॥ 40॥ ततो राजा मुनिं दक्ष जगाद प्रीतिसंयुतः । तवाशीर्वचनेनैव कुशलं मे प्रवर्तते ॥ 41॥ मृगयाऽऽसक्तचित्तोऽहमागतो मुनिसत्तम । पूर्वपुण्यबलेनैव प्राप्तं ते दर्शनं महत् ॥ 42॥ सर्वैः सह महाभाग पवित्रोऽहं न संशयः । दर्शनेनैव सन्तुष्ट आज्ञां देह्यधुना प्रभो ॥ 43॥ गमिष्यामि ससैन्योऽहं नगरे स्वे महामते । न ते समश्च योगेन तपसा भासते मम ॥ 44॥ जगाद मुनिमुख्योऽसौ ततस्तं हर्षसंयुतः । विष्णोरंशः स्वयं त्वं मेऽधुना सम्प्राप्त आश्रमे ॥ 45॥ अनायासेन भो राजन्नतस्त्वां प्रार्थये विभो । भुङ्क्ष्व किञ्चिन्मया दत्तमपराह्णे समागतः ॥ 46॥ ततो राजा जगादेदं वचनं तं प्रणम्य च । स्वामिन् वनेषु मे सैन्यं क्षुधितं भ्रमणे रतम् ॥ 47॥ सन्त्यज्य कथमेकोऽहं भुनज्मि मुनिसत्तम । सर्वेषां भोजने शक्तिर्वर्तते नैव ते मुने ॥ 48॥ वदामि तेन योगीन्द्र आज्ञां देहि च मे प्रभो । गमिष्यामि त्वरायुक्तो नगरे सैन्यसंयुतः ॥ 49॥ ततस्तं राजशार्दूलमुवाच मुनिसत्तमः । न चिन्तां कुरु राजेन्द्र ससैन्यं bhojayAmya.aham || 50|| (##Page ## खं\. 3 a\. 36 पान 79) तपसा मे महाराज वश्यं ब्रह्माण्डमण्डलम् । अतस्त्वं गच्छ नद्यां वै स्नानार्थं सर्वसंयुतः ॥ 51॥ तथेति तं प्रणम्याऽसावगमत् सैन्यसंयुतः । स्नानार्थं विस्मितो भूत्वा सहस्रार्जुन आदरात् ॥ 52॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सहस्रार्जुननिमन्त्रणं नाम पञ्चत्रिंशोऽध्यायः ॥ 3\.35 \section{3\.36 रेणुकाजमदग्निसञ्जीवनकरणं नाम षट्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । गते राजनि भो दक्ष जमदग्निर्महामुनिः । रेणुकां च समाहूय वृत्तान्तमवदत् स्वयम् ॥ 1॥ ततस्ताभ्यां स्मृता देवी कामधेनुः प्रजापते । समागतां प्रसम्पूज्य प्रार्थयन्तावुभौ समम् ॥ 2॥ कार्तवीर्यः ससैन्यश्च भोजनाय निमन्त्रितः । तदर्थं कुरु कल्याणि यत्नं प्रत्वरिता सखि ॥ 3॥ तयोर्वचनमाकर्ण्य कामधेन्वा महापुरम् । रचितं स्वप्रभावेण परिखावलयाङ्कितम् ॥ 4॥ चतुर्विधान्नसंयुक्तां निर्ममे पाकशालिकाम् । क्षणेन तां समालोक्य हर्षितश्चाऽभवन् मुनिः ॥ 5॥ शिष्यै राजानमाहूय ससैन्यं तं प्रजापते । भोजयामास विप्रोऽसावन्नैर्नानाविधैः परैः ॥ 6॥ अमृतकल्परूपं ते बुभुजुर्हर्षसंयुताः । तृप्तास्ते फलकन्दादीन् भक्षयामासुरादृताः ॥ 7॥ ताम्बूलानि ततः सर्वे बभक्षुः प्रेमसंयुताः । ततो वस्त्रादिभिस्ते च सत्कृता मुनिना बभुः ॥ 8॥ राजाऽथ विस्मितो भूत्वा प्रणनाम महामुनिम् । आज्ञां गृहीत्वा सैन्येन ययौ स्वनगरं प्रति ॥ 9॥ गच्छन्तं तं प्रधानं च ऊचे विनयसंयुतः । धेनुं प्रार्थय राजंस्त्वं ब्राह्मणस्तां प्रदास्यति ॥ 10॥ इयं धेनुर्महाराज रत्नभूता न संशयः । तां विना राज्यमुग्रं ते निष्फलं भासतेऽधुना ॥ 11॥ तस्य तद्वचनं श्रुत्वा राजा मोहेन संयुतः । विघ्नेन पीडितोऽत्यन्तमुवाच सचिवं वचः ॥ 12॥ गच्छ त्वं प्रार्थ्य विप्रं तं धेनुमानय यत्नतः । तथेति सैन्यमादाय मुनिं दुष्टः समाययौ ॥ 13॥ प्रधानं मुनिमुख्यं तं प्रणम्याभिदधे वचः । मुने धेनुमिमां देहि राज्ञे ह्यतिथिरूपिणे ॥ 14॥ ततस्तं कोपसंयुक्त उवाच मुनिसत्तमः । न दास्यामि महामूर्ख धेनुं देवस्वरूपिणीम् ॥ 15॥ ततः सोऽपि महावीरैर्धृत्वा धेनुं बलात् खलः । निर्जगाम मुनेस्तस्याऽऽश्रमात् कोपसमन्वितः ॥ 16॥ ततो धेनुः समाक्रुद्धा ससृजे बलमुत्कटम् । तेन सेन्यं हतं तस्य प्रधानसहितं प्रभो ॥ 17॥ ज्ञात्वा वृत्तान्तमुग्रं तं क्षुभितः कृतवीर्यजः । युद्धार्थं गर्वसंयुक्तो ययौ तस्याश्रमं विधे ॥ 18॥ (##Page ## खं\. 3 a\. 36 पान 80) ततस्तस्य महत् सैन्यं हतं धेन्वा बलेन वै । राजा खेदसमायुक्तो पपाल गतमत्सरः ॥ 19॥ कामधेनुर्गता स्वर्गं पुनः राजा समाययौ । हृदि विव्याध बाणेन मुनिः सोऽपि ममार ह ॥ 20॥ ततस्तं भर्त्सयामास रेणुका भूमिपाधमम् । एकविंशतिबाणैस्तां नृपो विव्याध सर्वतः ॥ 21॥ ततः सा क्षुभिताऽत्यन्तं तमुवाच नृपाधमम् । स्वल्पकालेन राजंस्त्वं मरिष्यसि न संशयः ॥ 22॥ सहस्रबाहुच्छेदस्ते भविष्यति सुदुर्मते । ततः सोऽपि भयोद्विग्नो जगाम नगरे स्वके ॥ 23॥ गते भूपे मुनेः पत्नी रुरोद करुणस्वरा । सस्मार तनयं रामं बदर्याश्रमगं प्रभुम् ॥ 24॥ स्मृतिमात्रेण रामः स ययौ मातुस्तदान्तिकम् । दृष्ट्वा मृतं महाविप्रं पितरं प्ररुरोद ह ॥ 25॥ मातरं बाणनिचयैश्चितां वीक्ष्य विशेषतः । प्रभुर्निष्कासयामास शरान् मातुः शरीरगान् ॥ 26॥ ततस्तं रेणुकादेवी सान्त्वयामास युक्तितः । मा शोकं कुरु पुत्र त्वं स्थास्यामि निकटे प्रभो ॥ 27॥ दत्तात्रेयं समानीय कुरु कर्म यथाविधि । आवयोः प्रभविष्यावो देहयुक्तौ पुनः प्रभो ॥ 28॥ नान्यो वक्ता न सन्देहः तस्माद्यत्नपरो भव । जहि दुष्टं च भूपं त्वं हस्तानां छेदनं कुरु ॥ 29॥ ततस्ते जनकं तत्र तस्य देहोद्भवेन च । रक्तेन तर्पयस्व त्वं तृप्तः सोऽपि भविष्यति ॥ 30॥ ममाङ्गे एकविंशच्च बाणास्तेन समर्पिताः । एकविंशतिवारं त्वं कुरु निःक्षत्रियां धराम् ॥ 31॥ एवमुक्त्वा गता देवी स्वर्गे देहं विसृज्य सा । रामस्तथा चकाराऽसौ दत्तेन सहितस्ततः ॥ 32॥ पञ्चमे दिवसे रामः कर्म कृत्वा समास्थितः । दत्तात्रेयश्च स्वस्थाने ययौ भिक्षार्थमादरात् ॥ 33॥ षष्ठे दिने समायातः व्याघ्रस्तत्र महाबलः । तं दृष्ट्वा भयसंयुक्तो रामः सस्मार मातरम् ॥ 34॥ स्मृतिमात्रेण साऽऽयाता शिरोमात्रा प्रजापते । तां दृष्ट्वा विस्मितो रामस्तमुवाच हि रेणुका ॥ 35॥ किमर्थं पुत्रकाऽऽहूता तव स्नेहात् समागता । tatoM.atardhAnamakarodvyAghraH परम दुर्जयः ॥ 36॥ एतस्मिन्नन्तरे तत्र दत्तात्रेयः समाययौ । दृष्ट्वा तां राममामन्त्र्योवाच योगविदां वरः ॥ 37॥ समागता त्वया तात किमर्थं रेणुका स्मृता । न्यूनदेहा विशेषेण कुरु कर्म यथातथम् ॥ 38॥ वृत्तान्तं कथयामास रामस्तं मुनिसत्तमम् । चकार कर्म साङ्गं तद्दत्तेन सहितः प्रभुः ॥ 39॥ सपिण्डीकरणं रामश्चकार द्वादशेऽहनि । पाथेयश्राद्धमेवं स त्रयोदशदिने तथा ॥ 40॥ ततः स जमदग्निस्तं दिव्यदेहः समागतः । राममालिङ्ग्य संहृष्टो बभूव मुनिसत्तमः ॥ 41॥ जमदग्निं ततो दत्तो रेणुकां हर्षसंयुतः । उवाच भावगम्भीरो बोधयन् बोधदायकः ॥ 42॥ गणेशं मन्त्रराजेन भजतं भावपूर्वकम् । तेन विघ्नविहीनौ च शान्तिरूपौ भविष्यथः ॥ 43॥ क्षत्रहस्तेन मरणं युवाभ्यां प्राप्तमेव च । विघ्नराजमविज्ञाय जातौ दुःखेन संयुतौ ॥ 44॥ (##Page ## खं\. 3 a\. 37 पान 81) एवमुक्त्वा गणेशस्य ददौ मन्त्रं महामुनिः । ताभ्यामेकाक्षरं विप्रौ तपोयुक्तौ बभूवतुः ॥ 45॥ दत्तश्च स्वाश्रमे तद्वद्ययौ हर्षसमन्वितः । पित्रोः सेवार्थमानन्दाद्रामस्तत्र स्थितोऽभवत् ॥ 46॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते रेणुकाजमदग्निसञ्जीवनकरणं नाम षट्त्रिंशोऽध्यायः ॥ 3\.36 \section{3\.37 परशुरामचरितकथनं नाम सप्तत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । गत वर्षसहस्रे स तपतोराययौ प्रभुः । विघ्नेश्वरो भार्गवयोर्वरदस्तावुवाच ह ॥ 1॥ रेणुके जमदग्ने त्वं वृणु मे वरमुत्तमम् । एकाक्षरविधानेन तपसा तोषितोऽभवम् ॥ 2॥ तस्य तद्वचनं श्रुत्वा हर्षयुक्तौ बभूवतुः । ऊचतुर्गणराजं तौ भक्तिभावसमन्वितौ ॥ 3॥ धन्यो वंशो गणेशान दर्शनेन तथाऽऽवयोः । तपः स्वाध्याय एवं त आवयोर्नात्र संशयः ॥ 4॥ एवमुक्त्वा प्रणम्यैनं पूजयन्तौ गणेश्वरम् । सरोमाञ्चौ तुष्टुवतुः प्रहर्षेण प्रजापते ॥ 5॥ रेणुकाजमदग्नी उचतुः । नमस्ते विघ्नपालाय भक्तानां विघ्नहारिणे । विघ्नकर्त्रे ह्यभक्तानां ब्रह्मभूताय ते नमः ॥ 6॥ अनादये त्वनाधार वक्रतुण्डस्वरूपिणे । गणेशान अनन्तानां गणानां पतये नमः ॥ 7॥ नानाशक्तियुतायैव नानाभेदकराय ते । नानाभेदविहीनाय हेरम्बाय नमो नमः ॥ 8॥ अमेयमायया चैव खेलकाय च ढुण्ढये । सिद्धिबुद्धिसहायाय सिद्धिबुद्धिवराय च ॥ 9॥ स्वानन्दपतये तुभ्यं भक्तेभ्यो योगदायिने । योगाकाराय योगाय शान्तिदाय नमो नमः ॥ 10॥ अखण्डानन्दरूपाय भुक्तिमुक्तिप्रदाय च । लम्बोदराय देवाय चैकदन्ताय ते नमः ॥ 11॥ महोदराय विघ्नानां पतये सुखदायिने । मूषकध्वजिने तुभ्यं नमो मूषकवाहन ॥ 12॥ चतुर्भुजाय सर्वेषामादिपूज्याय भोगिने । ज्येष्ठराजाय सर्वेषां पितृमातृस्वरूपिणे ॥ 13॥ यं स्तोतुं न समर्थाश्च वेदा देवाः शिवादयः । योगिनस्तं कथं चावां ह्यतस्त्वां प्रणमावहे ॥ 14॥ एवं स्तुत्वा गणेशानं प्रणतौ भक्तिसंस्तुतौ । तावुत्थाप्य गणाधीश ऊचिवान् हर्षसंयुतः ॥ 15॥ वरं च वृणुतं पुत्रौ दास्यामि मनसीप्सितम् । यमिच्छथो महाभागौ भक्तिभावनियन्त्रितः ॥ 16॥ गणेशवचनं श्रुत्वा दम्पती तमथोचतुः । प्रणम्य च पुनः पादौ स्पृष्ट्वा तौ हर्षसंयुतौ ॥ 17॥ तावूचतुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा ते पादपद्मे नौ भक्तिं देहि सुखप्रदाम् ॥ 18॥ योगशान्तिं च विघ्नेश देहि योगेश नौ परा । गाणपत्यप्रियां चैव सदा ह्यानन्ददायिकाम् ॥ 19॥ ओमित्युक्त्वा गणाध्यक्षः पुनः प्रोवाच तौ तदा । (##Page ## खं\. 3 a\. 37 पान 82) दृष्ट्वा भक्तिं तयोर्भावं भक्तेभ्यः सुखदायकः ॥ 20॥ भवत्कृतमिदं मे यत् स्तोत्रं योगप्रदं भवेत् । यो यदिच्छति तत्तस्मै दास्यामि स्तोत्रपाठतः ॥ 21॥ जमदग्ने सदा शान्तो भव मे भक्तिकारकः । रेणुके देहयुक्ता त्वं भज मां योगभाविता ॥ 22॥ लोकास्त्वां मस्तकाकारां पश्यन्त्यत्र न संशयः । ज्ञानदृष्ट्या तथा साङ्गां पश्येयुर्दैवतादयः ॥ 23॥ evamuktvAM.atardadhe.asau गणेशो ब्रह्मनायकः । रेणुका जमदग्निश्च स्वाश्रमस्थौ बभूवतुः ॥ 24॥ ततः कदाचिद्रामस्तौ प्रणिपत्य कृताञ्जलिः । उवाच पितरौ वाक्यं साक्षाद्विष्णुः प्रतापवान् ॥ 25॥ श्रीराम उवाच । अर्जुनं संहनिष्यामि तथा निःक्षत्रियां धराम् । करिष्यामि न सन्देहः पितरौ भवदाज्ञया ॥ 26॥ ततस्तं जमदग्निश्चोवाच हर्षसमन्वितः । मा कुरुष्व वृथा हिंसां राम गर्वं परित्यज ॥ 27॥ ततस्तं भार्गवं राम उवाच विनयान्वितः । मातुरग्रे प्रतिज्ञा च मुनीश्वर कृता मया ॥ 28॥ तां सत्यां प्रकरिष्यामि मातृभक्तिपरायणः । देहत्यागं करिष्यामि तदर्थमथवा मुने ॥ 29॥ तस्याऽऽग्रहं समालोक्य न्यगदत् पुत्रमादरात् । शङ्करं गच्छ भो राम स तेऽभीष्टं करिष्यति ॥ 30॥ तौ प्रणम्य जगामाऽसौ कैलासे शङ्करं प्रभुः । प्रणिपत्य महेशानं स्तुत्वा तं चाब्रवीद्वचः ॥ 31॥ कार्तवीर्यं हनिष्यामि कुर्वे निःक्षत्रियां धराम् । एकविंशतिवारं च तत्रोपायं वद प्रभो ॥ 32॥ तत एकाक्षरं मन्त्रं गणेशस्य ददौ शिवः । रामाय तं प्रगम्याशु वनं प्रायान् महाबलः ॥ 33॥ पूर्वजन्मनि देवस्य गणेशस्य कृतं तपः । वामनेन च तत् स्मृत्वा तस्मिन् तपसि संस्थितः ॥ 34॥ वायुभक्षस्ततो मन्त्रं जजाप ध्यानसंयुतः । समाधिना महोग्रेण तोषयामास विघ्नपम् ॥ 35॥ गते वर्षशते पूर्णे आययौ तं गजाननः । भक्तं भक्त्या समायुक्तं महोग्रतपसा युतम् ॥ 36॥ उवाच तं महाभागं भार्गवं विष्णुमव्ययम् । वरं वृणु महाभाग भक्त्या दास्यामि भावितः ॥ 37॥ श्रुत्वा तस्य वचो रम्यमुत्थाय गणपं द्विजः । ननाम दण्डवद्भूमौ तं पुपूज विशेषतः ॥ 38॥ पूजयित्वा पुनर्नत्वा तुष्टाव प्रकृताञ्जलिः । रामो भक्तिरसेनैव सम्प्लुतः साश्रुलोचनः ॥ 39॥ राम उवाच । नमस्ते गणनाथाय भक्तानन्दविवर्धन । भक्तिप्रियाय देवाय हेरम्बाय नमो नमः ॥ 40॥ वेदान्तवेद्यरूपाय मनोवाणीमयाय च । मनोवाणीविहीनाय योगाकाराय ते नमः ॥ 41॥ गजवक्त्राय वै तुभ्यं निर्गुणात्मप्रधारिणे । सगुणाय च कण्ठाधो नराकाराय ते नमः ॥ 42॥ अनादये च पूज्याय सर्वेषां सर्वदायिने । आदिपूज्याय विघ्नेश नानाविघ्नप्रचालक ॥ 43॥ विघ्नहन्त्रे सुभक्तानां विघ्नकर्त्रे दुरात्मनाम् । सदा स्वानन्दनाथाय ढुण्ढिराजाय ते नमः ॥ 44॥ वक्रतुण्डाय ते नाथ नमो लम्बोदराय वै । (##Page ## खं\. 3 a\. 37 पान 83) सततं शान्तिरूपाय शान्तिदाय नमो नमः ॥ 45॥ महोदराय सिद्धेश्च बुद्धेश्च पतये नमः । नानैश्वर्यप्रदात्रे ते भ्रमदाय नमो नमः ॥ 46॥ नानाज्ञानप्रभेदैश्च मोहकर्त्रे नमो नमः । सुभक्तानां सदा नाथ भ्रममोहादिहारिणे ॥ 47॥ नानादैत्यनिहन्त्रे च देवानां मदहारिणे । सुरासुरमयायैव ब्रह्मेशाय नमो नमः ॥ 48॥ सर्वत्र योगरूपेण संयोगायोगहीनतः । संस्थितं तं कथं स्तौमि त्वां विघ्नेश वद प्रभो ॥ 49॥ यं समर्था गणाध्यक्ष योगिनः शेषकादयः । शिवादयश्च वेदा वै स्तौतुं न प्रभवन्ति ते ॥ 50॥ तं किं स्तौमि गणाधीशमतस्त्वां प्रणतोऽभवम् । तेन तुष्टश्च मां नाथ पालयस्व त्वदाश्रितम् ॥ 51॥ एवं संस्तुवतस्तस्य भक्तिभावेन मानद । भक्त्या रोमोद्गमः प्राप्तः कण्ठरोधो बभूव ह ॥ 52॥ ननर्त परमानन्दयुक्तोऽसौ भार्गवाग्रणीः । जय विघ्नेश हेरम्ब गणेशेति वदंस्तदा ॥ 53॥ तं तथा भक्तिसम्मग्नं वीक्ष्य देवो गजाननः । उवाच साश्रुनेत्रश्च सरोमाञ्चः प्रजापते ॥ 54॥ राम राम महाभाग शृणु मे परमं वचः । धन्योऽसि सर्वभावेन भक्तो मे मग्नतां गतः ॥ 55॥ त्वया कृतमिदं स्तोत्रं भवेत् भक्तिरसप्रदम् । पठिष्यति च यश्चैतच्छृणुयात् सततं परम् ॥ 56॥ तस्याऽहं सकलां बाधां नाशयिष्यामि नित्यदा । इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगो भवेत् ॥ 57॥ यद्यच्चिन्तयति प्राज्ञ तत्तद्दास्यामि केशव । मम मान्यः सदा सोऽपि भविता नात्र संशयः ॥ 58॥ परशुं मे गृहाण त्वं तेन मत्तौल्यगो भवेः । जेष्यसि त्वं महावीरमर्जुनं राजभिर्वृतम् ॥ 59॥ निःक्षत्रियां तथा पृथ्वीं करिष्यसि न संशयः । एकविंशतिवारं त्वं सदा जयसमन्वितः ॥ 60॥ नाम ते सर्वविख्यातं भविष्यति शुभप्रदम् । उक्तं परशुरामेति स्मरणेन सुखप्रदम् ॥ 61॥ यज्ञान् कृत्वा महाभाग यशः संस्थाप्य भूतले । शान्तियोगस्थभावेन मां भजिष्यसि नित्यदा ॥ 62॥ evamuktvAM.atardadhe.asau जामदग्न्यं गणेश्वरः । रामः संस्थापयामास गणेशं ब्राह्मणैस्ततः ॥ 63॥ सम्पूज्य स्वगृहं रामो ययौ हर्षसमन्वितः । रेणुकां जमदग्निं स ननाम परशोर्धरः ॥ 64॥ तयोराज्ञां गृहीत्वा स भ्रातृभिश्च समन्वितः । जुहाव कार्तवीर्यं तं महाबलपराक्रमम् ॥ 65॥ सिद्धैश्च कवचैर्युक्ता राजानः सर्व आगताः । अवध्याः सर्वभावेन देवादीनां महाबलाः ॥ 66॥ गणेशवरदानेन परशोस्तेजसा प्रभुः । रामः सर्वांश्च सङ्ग्रामे मारयामास यत्नतः ॥ 67॥ कार्तवीर्यं तं जघान स ततो रोषतो दृढम् । युद्धं कृत्वा महाघोरं बाहूंश्चिच्छेद लीलया ॥ 68॥ ममार कार्तवीर्यश्च पर्शुना च प्रजापते । ततः स विजयी रामः क्षत्रियाणां वधे रतः ॥ 69॥ निःक्षत्रियां धरां तत्र चकार क्रोधसंयुतः । पुनर्ब्राह्मणवीर्येण क्षत्रियाः प्रबभूविरे ॥ 70॥ रामेण ते पुनः सर्वे हताः क्षत्रकुलोद्भवाः । (##Page ## खं\. 3 a\. 38 पान 84) निःक्षत्रियां धरां दक्ष चकार स पुनः पुनः ॥ 71॥ एकविंशतिवारं च कृत्वा निःक्षत्रियां धराम् । क्षत्रियाणां च रक्तेन तर्पयामास पूर्वजान् ॥ 72॥ यज्ञं कृत्वा ददौ पृथ्वीं ब्राह्मणेभ्यो महायशाः । समुद्रेण ततस्तस्मै दत्ता पृथ्वी भयाद्विधे ॥ 73॥ तत्राऽयं संस्थितो रामो भजते गणनायकम् । अनन्यभावसंयुक्तो गाणपत्योऽधुना महान् ॥ 74॥ इदं ते कार्तवीर्यस्य रामस्य च महाद्भुतम् । जमदग्ने रेणुकायाश्चरितं कथितं मया ॥ 75॥ यः शृणोति नरो भक्त्या पठेद्वा तस्य सम्भवेत् । भुक्तिमुक्तिप्रदं दक्ष चिन्तितार्थप्रदं परम् ॥ 76॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते परशुरामचरितकथनं नाम सप्तत्रिंशोऽध्यायः ॥ 3\.37 \section{3\.38 हरिवंशवर्णनं नामाष्टत्रिंशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । कार्तवीर्यस्य पुत्रास्तु शतं तत्र महारथाः । पञ्चैव बलिनः शूरा धर्मात्मानो यशस्विनः ॥ 1॥ जयध्वजः शूरसेनो वृषभोऽथ पुरुर्जितौ । जयध्वजस्तत्र राजा मुख्योऽभूत् स प्रजापते ॥ 2॥ जयध्वजस्य पुत्रोऽभूत्तालजङ्घः प्रतापवान् । तस्य पुत्रशतं जज्ञे तालजङ्घा इति स्मृताः ॥ 3॥ तेषां ज्येष्ठो महाबाहुर्वीतिहोत्रोऽभवन्नृपः । वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः ॥ 4॥ वृषो वंशकरश्चासीत्तस्य पुत्रोऽभवन् मधुः । मधोः पुत्रशतं जज्ञे वृष्णिर्ज्येष्ठः स वंशकृत् ॥ 5॥ वीतिहोत्रसुतश्चैवानन्तनामा महायशाः । दुर्जयस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ॥ 6॥ तस्य भार्या गुणैर्युक्ता पातिव्रत्यपरायणा । वने स तु ययौ राजोर्वशीं तत्र ददर्श ह ॥ 7॥ तस्यां सक्तः स्वयं कामी न सस्मार स्वकां स्त्रियम् । गते बहुतिथे काले ययौ कण्वेन बोधितः ॥ 8॥ स्वगृहं पुनरेवाऽसौ प्रायश्चित्तं चकार वै । याजयामास तं कण्वः स विनीतो बभूव ह ॥ 9॥ तस्य पुत्रो बभूवाऽपि सुप्रतीक इति श्रुतः । सहस्रजित् कुलभवं सर्वं ते कथितं त्विदम् ॥ 10॥ यदुपुत्रस्य वंशं वै शृणु क्रोष्टोः प्रजापते । क्रोष्टोरेको वृजिनवानिति पुत्रोऽभवच्छ्रुतः ॥ 11॥ तस्य पुत्रोऽभवच्छाहिः कुशेकुस्तत्सुतो मतः । कुशेकोश्चाऽभवत्पुत्रो नाम्ना चित्ररथो बली ॥ 12॥ पुत्रश्चित्ररथस्याऽभूच्छशबिन्दुस्ततोऽभवत् । दशलक्षसहस्राणि तेषु ज्येष्ठः पृथुश्रवाः ॥ 13॥ उशनास्तस्य पुत्रोऽभूद्धर्म एव स कथ्यते । तस्माद्रुचकनामाऽभूत्ततः पञ्च सुता मताः ॥ 14॥ तेषु वंशधरः प्रोक्तो ज्यामघो लोकविश्रुतः । तस्माद्विदर्भः पुत्रोऽभूद्विदर्भाच्च कुशक्रथौ ॥ 15॥ लोमपादस्तृतीयस्तु बभ्रुस्तस्याऽऽत्मजोऽभवत् । (##Page ## खं\. 3 a\. 38 पान 85) कृतिस्तस्यात्मजः प्रोक्त उशिकस्तत्सुतोऽभवत् ॥ 16॥ उशिकात् पुत्रको जातश्चेदिश्चैद्यस्ततोऽभवत् । तस्य पुत्रो महाबाहुःप्रभावात् कौशिकः स्मृतः ॥ 17॥ अभूत्तस्य सुतो धीमान् सुमन्तुश्च ततोऽमलः । अमलस्य सुतः प्रोक्तो निःश्वेतश्च महाबलः ॥ 18॥ तस्य दक्षाऽभवन् पुत्राः शतं चैव महाबलाः । krathasyApya.abhavatkuntirdhR^iShTistasyA.atha निर्वृतिः ॥ 19॥ दशार्होऽस्य ततो व्योमस्तस्माज्जीमूतकस्ततः । विकृतिस्तस्य पुत्रो भीमरथोऽभून् महाबलः ॥ 20॥ तस्मान्नवरथो नाम बभूव च महाबलः । तस्य पुत्रो दशरथः शकुनिस्तस्य चात्मजः ॥ 21॥ तस्मात् करम्भिः सम्भूतो देवरातोऽभवत्ततः । ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः ॥ 22॥ मधुस्तस्य सुतो जज्ञे तस्मात् कुरुरजायत । पुत्रद्वयमभूत्तस्य सुत्रामा चानुरेव च ॥ 23॥ अनोस्तु पुरुहोत्रोऽभूदायुस्तस्य सुतो मतः । आयुषः सात्त्वतो नाम तस्य सप्त सुता मताः ॥ 24॥ भजमानो भजिर्दिव्यो vR^iShNirdevavR^idhoM.adhakaH | महाभोजश्च विख्याता यादवेषु प्रजापते ॥ 25॥ भजमानस्य निम्लोचिः किङ्कणो वृष्णिरेव च । अथ देववृधो राजा पुत्रार्थे तप आचरत् ॥ 26॥ बभ्रुः पुत्रोऽभवत्तस्य पुण्यश्लोको महायशाः । सर्वशास्त्रार्थतत्त्वज्ञः श्लोकौ यस्य बभूवतुः ॥ 27॥ यशसा तेजसा राजा त्रिलोकेषु विराजितः । महाभोजकुले जाता भोजास्ते वै प्रकीर्तिताः ॥ 28॥ वृष्णेः सुमित्रः पुत्रश्च युधाजिदपरस्तथा । अनमित्रः शिनिस्तस्मान्निम्नोऽभूदनमित्रतः ॥ 29॥ सत्राजिच्च प्रसेनश्च विख्यातौ निम्नजौ सुतौ । सत्राजित् सूर्यमाराध्य मणिं लेभे स्यमन्तकम् ॥ 30॥ शिनेरथ समुत्पन्नः पुत्रः सर्वार्थकोविदः । सत्यकः सत्यसम्पन्नः सत्यनामा महायशाः ॥ 31॥ सात्यकिर्युयुधानः स जयस्तस्याऽभवत्सुतः । कुणिश्चाथ सुतो धीमांस्तस्य पुत्रो युगन्धरः ॥ 32॥ अनमित्रसुतो योऽन्यो वृष्णिः शस्त्रविशारदः । श्वफल्कश्च सुतो वृष्णेः परश्चित्ररथोऽभवत् ॥ 33॥ श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत । तस्यामजनयत् पुत्रमक्रूरं साधुसम्मतम् ॥ 34॥ आसङ्गसारमेयाद्या अन्ये च द्वादशाऽऽत्मजाः । अक्रूरस्याऽभवत्पुत्रो देववानुपदेवकः ॥ 35॥ अभूच्चित्ररथात् पुत्रः पृथुश्चापृथुरेव हि । अश्वग्रीवः सुबाहुश्च सुधाश्वाद्याः सुताः स्मृताः ॥ 36॥ अथान्धको महाबाहुर्लेभे वै चतुरः सुतान् । कुकुरं भजमानं च शुचिं कम्बलबर्हिणम् ॥ 37॥ कुकरस्य सुतो वह्निर्वह्नेस्तु तनयोऽभवत् । कपोतरोमा भो दक्ष पुत्रोऽभवदनुस्ततः ॥ 38॥ सोऽभवत्तुम्बरोर्मित्रं sutastasyAM.adhakaH स्मृतः । अन्धकादभवत् पुत्रस्तेजोयुक्तश्च दुन्दुभिः ॥ 39॥ स गोवर्धनमासाद्य तताप विपुलं तपः । ब्रह्मा तस्मै ददौ चैव वरं तन्मनसीप्सितम् ॥ 40॥ वंशस्ते चाक्षयो भावी कीर्तिज्ञानादिकं यशः । (##Page ## खं\. 3 a\. 39 पान 86) सुरैः सदाधिकं मैत्र्यं कामरूपित्वमेव च ॥ 41॥ अरिद्योतः सुतस्तस्य तेजोयुक्तश्च दुन्दुभेः । पुनर्वसुः सुतस्तस्याहुकस्तस्य सुतः स्मृतः ॥ 42॥ आहुकादुग्रसेनश्च देवकश्च प्रजापते । देवकस्य सुता वीरा जज्ञिरे देवसन्निभाः ॥ 43॥ देववानुपदेवश्च सुदेवो देववर्धनः । तेषां स्वसारः सप्ताऽऽसन् वसुदेवाय ता ददौ ॥ 44॥ धृतदेवा तथा चैवोपदेवा देवसाक्षिता । श्रीदेवा शान्तिदेवा च सहदेवा च सुव्रता ॥ 45॥ देवकी वसुदेवाय ददौ सर्वाः प्रजापते । उग्रसेनस्य पुत्रास्तु कंसमुख्या महाबलाः ॥ 46॥ महायशा अभूत् पुत्रो भजमानाद्विदूरथः । तस्य शूरः शिनिस्तस्य स्वयम्भोजश्च तत्सुतः ॥ 47॥ हृदिकोऽतो देहबाहुस्ततः शतधनुस्ततः । कृतवर्मा ततो देवमीढोऽतः शूरकस्ततः ॥ 48॥ वसुदेवादयो दक्ष दश धर्मपरायणाः । वसुदेवान् महातेजा वासुदेवो जगद्गुरुः ॥ 49॥ देवकीपुत्रतां यातो देवैः सम्प्रार्थितो हरिः । भूमिभारावताराय साधूनां पालनाय च ॥ 50॥ रोहिणी च महाभागा वसुदेवादजीजनत् । सङ्कर्षणं ततो ज्येष्ठं शेषांशं च हलायुधम् ॥ 51॥ उमा देहधरा जाता योगनिद्रा च कौशिकी । नियोगाद्वासुदेवस्य यशोदा तनयाऽभवत् ॥ 52॥ ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः । जघान कंसः प्रागेव तान् सर्वान् सूतिमात्रतः ॥ 53॥ सुषेणश्च ततो दायि भद्रसेनो महाबलः । ऋतुः सम्मर्दनो भद्रः कीर्तिमानिति संज्ञिताः ॥ 54॥ हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः । असूत लोकनाथं तं बलभद्रं हलायुधम् ॥ 55॥ जाते रामे च देवानामादिमात्मानमच्युतम् । असूत देवकी कृष्णं श्रीवत्साङ्कितवक्षसम् ॥ 56॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते हरिवंशवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ 3\.38 \section{3\.39 विष्णुदेहधारणवर्णनं नामैकोनचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । रामस्य रेवती भार्या सुरूपाऽऽसीद्गुणान्विता । तस्यामुत्पादयामास द्वौ पुत्रौ निषधोल्मुकौ ॥ 1॥ षोडश स्त्रीसहस्राणि शतमष्टोत्तरं तथा । कृष्णस्य पत्न्यः सम्प्रोक्ताश्चारुरूपाः सुलोचनाः ॥ 2॥ तासु पुत्रा बभूवुश्च शतशोऽथ सहस्रशः । प्रत्येकं दश पुत्राश्च दुहितैका बभूविरे ॥ 3॥ प्रद्युम्नसाम्बमुख्याश्च महातेजोयुताः सुताः । महारथा महाभागा बभूवुर्ज्ञानसंयुताः ॥ 4॥ प्रद्युम्नस्य च पुत्रोऽभूदनिरुद्धः प्रतापवान् । तस्य पुत्रस्तु वज्रः स एवाभूद्वंशधारकः ॥ 5॥ (##Page ## खं\. 3 a\. 39 पान 87) मुसलात् सोऽवशिष्टोऽभूदेवं नानाविधा नृपाः । जातास्तत्र न शक्यं वै भवेत् कथयितुं मया ॥ 6॥ दक्ष उवाच । कथं विष्णुः स्वयं साक्षान् मानुषे देहधारकः । बभूव तत्र यन्मूलं तदेव वद मानद ॥ 7॥ मुद्गल उवाच । कथां शृणु महारम्यां पुरा जातां प्रजापते । यया ते संशयः सर्वो नाशमेष्यति तच्छ्रुतात् ॥ 8॥ पुरा देवैश्च दैत्येशा जिता विष्णुसमन्वितैः । राज्यं त्यक्त्वा ततो दैत्या वनेषु व्यचरन् भयात् ॥ 9॥ ततस्तान् हन्तुमत्यन्तं ययुर्देवा उदायुधाः । प्रह्लादप्रमुखाः सर्वे भयभीतास्ततोऽभवन् ॥ 10॥ अनाथांस्तानथोचुस्ते कृत्वा करपुटं पुरः । राज्यं त्यक्त्वा वयं सर्वे वनेषु विचरामहे ॥ 11॥ शस्त्रादिभिर्विहीनान्नः कथं हन्तुं समुद्यताः । सुराः सर्वं भवद्भिश्च गृहीतं तदपि ह्यहो ॥ 12॥ अतो नो रक्षत प्राज्ञाः शरणं समुपागतान् । मा हिंस्यत महाभागा दीनांश्चैव विशेषतः ॥ 13॥ तथाऽपि विष्णुना तत्र प्रेरितास्तेऽपि दानवान् । देवा हन्तुं प्रारभन्त पलायन्ताऽसुरास्तदा ॥ 14॥ शरणं स्वगुरुं तत्र भृगुं योगनिधिं ययुः । उदायुधास्तु पश्चात्ते जग्मुः क्रोधसमन्विताः ॥ 15॥ तत्र सर्वे भृगुं दक्ष ददृशुर्न च दानवाः । समिदर्थं गतं ज्ञात्वा भृगुपत्नीं समाययुः ॥ 16॥ रक्ष नो देवि भीतांस्तु देवेभ्यः शरणं गतान् । नोचेद्वयं मरिष्यामस्त्वदग्रे नात्र संशयः ॥ 17॥ तेषां वचनमाकर्ण्य तानुवाच सुखप्रदा । मा भयं कुरुत ह्येवं वारयामि सुरानहम् ॥ 18॥ तस्यास्तद्वचनं श्रुत्वा हर्षयुक्ताश्च दानवाः । तत्र संस्थास्ततो दक्ष निःश्वासोच्छ्वाससंयुताः ॥ 19॥ एतस्मिन्नन्तरे तत्राजग्मुर्विष्णुपुरोगमाः । देवा उदायुधाः सर्वे दैत्यान् हन्तुं प्रचक्रमुः ॥ 20॥ तानुवाच भृगोः पत्नी मा हिंस्यत सुरोत्तमाः । दैत्यान् मां शरणं प्राप्तान्राज्यहीनान् विशेषतः ॥ 21॥ तामनादृत्य देवेन्द्रो विष्णुना प्रेरितः स्वयम् । वज्रं धृत्वा ययौ हन्तुं दैत्यान् क्रोधविलोचनः ॥ 22॥ ततो भृगोश्च पत्नी सा चुकोप तपसा स्वयम् । सवज्रं देवराजं तं स्तम्भितं प्रचकार ह ॥ 23॥ तद् दृष्ट्वा विष्णुना तत्र चक्रेण क्षुरनेमिना । शिरश्छिन्नं भृगोः पत्न्याः सा पपात धरातले ॥ 24॥ एतस्मिन्नेव काले तु भृगुस्तत्र समागतः । मृतां पत्नीं तथा दृष्ट्वा चुकोपारुणलोचनः ॥ 25॥ शशाप विष्णुमावेशात् पत त्वं पृथिवीतले । ब्राह्मणीवधदोषेण देवाधम न बुद्ध्यसि ॥ 26॥ भृगुणा तपसा स्वेन ज्ञानेनाऽपि प्रजापते । जीवयुक्ता कृता पत्नी रक्षिता दानवास्तथा ॥ 27॥ ततोऽतिदुःखितो देवो विष्णुः शोकसमन्वितः । शरणं विघ्नराजं तं ययौ क्षेत्रे मयूरके ॥ 28॥ तत्राऽतितपसा देवं वर्षमात्रं प्रजापते । निराहारेण भक्त्या स तोषयामास विघ्नपम् ॥ 29॥ ततस्तं गणराजः स ययौ भक्तिनियन्त्रितः । उवाच च महाविष्णुं वरं वृणु हृदीप्सितम् ॥ 30॥ गणेशं प्रणनामाथोत्थायाऽसौ विष्टरश्रवाः । (##Page ## खं\. 3 a\. 40 पान 88) पुपूज भक्तिभावेन तं तुष्टाव गजाननम् ॥ 31॥ अथर्वशिरसा तेन स्तुतस्तं प्रत्युवाच ह । वरं वरय दास्यामि मा खेदं कुरु केशव ॥ 32॥ श्रीविष्णुरुवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । शापं मे भृगुसम्भूतं निवर्तय महाप्रभो ॥ 33॥ अत्रैव वाससंस्थानं देहि ते भजनाय मे । निर्विघ्नं सर्वदा स्वामिन् कुरु मां त्वत्पदप्रियम् ॥ 34॥ ओमित्युक्त्वा स्वयं ढुण्ढिरूचिवान् भक्तमुत्तमम् । मा चिन्तां कुरु विष्णो त्वं शृणु मे परमं वचः ॥ 35॥ भृगोर्मदीयभक्तस्य तस्य वाणीं न वै मृषा । करिष्यामि कदा तस्मान् मृत्युलोके पतिष्यसि ॥ 36॥ तत्रैव ते सदा ज्ञानं नष्टं नैव भविष्यति । मत्प्रसादाच्च देवेश स्वेच्छाचारी सदा सुखी ॥ 37॥ देवैः सम्प्रार्थितस्त्वं वै दैत्यादीनां वधाय च । धर्मसंस्थापनार्थायाऽवतारं प्रधरिष्यसि ॥ 38॥ तत्र ते कीर्तिरत्यन्तं भविष्यति विशेषतः । यशो महत् पृथिव्यां त्वं स्थापयिष्यसि केशव ॥ 39॥ तत्र त्वदीयभक्ताश्च भविष्यन्ति विशेषतः । तेषां चतुर्विधां वाञ्छां पूरयिष्यसि नित्यदा ॥ 40॥ पुनश्च देवकार्यं च कृत्वा देव जनार्दन । विकुण्ठे ते सदा वासो भविष्यति न संशयः ॥ 41॥ स्वेच्छया देहवांस्त्वं वै भविष्यसि न संशयः । मत्प्रसादात् हृषीकेश सर्वं ते वाञ्छितं भवेत् ॥ 42॥ अन्यत्त्वया च देवेश प्रार्थितं तद् भविष्यति । वस त्वं क्षेत्रगो भूत्वा स्थानं दत्तं मयाऽक्षयम् ॥ 43॥ ityuktvAM.atardadhe दक्ष गणेशः करुणानिधिः । विष्णुना तत्र संवासः कृतो भक्त्या प्रजापते ॥ 44॥ पूर्वदिग्भागदेशे वै स्थापितो गणनायकः । विष्णुर्विनायक इति नाम तस्य कृतं द्विजैः ॥ 45॥ एत्तते कथितं दक्ष देहधारणकारणम् । विष्णोर्देवाधिपस्याऽपि नानायोनिसमुद्भवः ॥ 46॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते विष्णुदेहधारणवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ 3\.39 \section{3\.40 माण्डव्यचरितं नाम चत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः । मुद्गल उवाच । पुरोर्वंशे महाभागा राजानो धर्मशालिनः । बभूवुर्यज्ञकर्तारः स्वधर्मनिरताः किल ॥ 1॥ तेषां चरित्रमत्यन्तं कथनाय न शक्यते । बहुत्वात् कारणं दक्ष शृणु ते कथयाम्यहम् ॥ 2॥ पूरोर्वंशे महाराज शन्तनुः प्रबभूव ह । विख्यातो धर्मशीलश्च प्रजापालनतत्परः ॥ 3॥ तस्य पुत्रोऽभवच्छ्रेष्ठो भीष्मो धर्मपरायणः । गङ्गायां सर्वशास्त्रज्ञो ब्रह्मचर्यपरायणः ॥ 4॥ सत्यवत्यां च पुत्रौ द्वौ शन्तनोर्वै बभूवतुः । चित्राङ्गदो महाबाहुर्विचित्रवीर्यकोऽपरः ॥ 5॥ चित्राङ्गदो महातेजाः पस्पर्धे क्षत्रियान् सदा । चित्राङ्गदेन युद्धे स गन्धर्वेण हतोऽभवत् ॥ 6॥ विचित्रवीर्यकस्तत्र यक्ष्मणा पीडितोऽभवत् । (##Page ## खं\. 3 a\. 40 पान 89) मृतः स रोगदोषेण दुःखिताः सुहृदोऽभवन् ॥ 7॥ तस्य भार्ये प्रजानाथ द्वे काशीराजपुत्रिके । ambikAM.abAlikA नाम्न्यौ दुःखिते ते बभूवतुः ॥ 8॥ सत्यवत्या कृतं तत्र सन्तानार्थं महामुनेः । व्यासस्य स्मरणं दक्ष स्वपुत्रस्य विशेषतः ॥ 9॥ स आगत उवाचैनां किमर्थं दुःखिता वद । मातस्ते दुःखनाशं च करिष्यामि न संशयः ॥ 10॥ तं प्रत्युवाच सा देवी वंशवृद्धिं कुरु प्रभो । विचित्रवीर्यक्षेत्रे त्वं मदाज्ञावशगो भव ॥ 11॥ तथेति तेन वंशस्य कृता वृद्धिः प्रजापते । कुत्सितं वेषमास्थाय रात्रौ रेमे महामुनिः ॥ 12॥ अम्बिकायां मुनेर्वीर्यात् धृतराष्ट्रो बभूव ह । पाण्डुरम्बालिकायां वै दास्यां च विदुरोऽभवत् ॥ 13॥ यमोऽयं विदुरः साक्षाच्छूद्रयोनौ समुद्भवन् । माण्डव्यशापभोगार्थं नीतिज्ञः स बभूव ह ॥ 14॥ दक्ष उवाच । कथं माण्डव्यशापश्च यमेशस्य पुराऽभवत् । धर्ममार्गरतस्यापि स्वपरेषु समस्य भोः ॥ 15॥ मुद्गल उवाच । सम्यक् पृष्टं त्वया नाथ शृणु तस्य कथानकम् । पुरातनभवं तेऽहं कथयामि सविस्तरम् ॥ 16॥ माण्डव्यो मुनिवर्यः स वने तपसि संस्थितः । तत्र चोरा धनं हृत्वा पलन्तश्च समाययुः ॥ 17॥ राज्ञश्च वीरमुख्यास्तन्निशायां धर्तुमाययुः । चोरांश्चोरैर्धनं सर्वं स्थापितं मुनिसन्न्निधौ ॥ 18॥ धनं त्यक्त्वा गताश्चोरा वने वै यत्र तत्र ते । राजदूतैर्धनं दृष्टं सङ्गृह्य कुपिता भृशम् ॥ 19॥ ततो मुनिं तिरस्कृत्य मौनभावसमन्वितम् । सङ्गृह्य ताडयन्तस्त आययुर्नगरे स्वके ॥ 20॥ राजानं ते समाचख्युर्धनं दत्त्वा यथातथम् । वृत्तान्तं चोरसम्भूतं नृपोऽपि कुपितोऽभवत् ॥ 21॥ शूले प्रोतव्य एवं चेद्भवद्भिश्चोरसत्तमः । तथेति तैः कृतं तत्र हस्ते प्रोतो महामुनिः ॥ 22॥ तत्र दुःखसमायुक्तो माण्डव्यस्तपसि स्थितः । सस्मार स्वगुरुं विप्रं कश्यपं सृष्टिकारकम् ॥ 23॥ स्मृतमात्रः स तस्याऽग्रे कश्यपः सहसाऽऽययौ । तं तथा दुःखसंयुक्तं दृष्ट्वा सन्दुःखितोऽभवत् ॥ 24॥ उवाच तं स्वशिष्यं स भज त्वं गणनायकम् । सर्वविघ्ननिहन्तारं भक्तेभ्यः शान्तिदायकम् ॥ 25॥ ततस्तं मुनिशार्दूलं माण्डव्यः प्रजगाद वै । केन मार्गेण विघ्नेशं तं भजामि वदस्व माम् ॥ 26॥ तस्य तद्वचनं श्रुत्वा कश्यपस्तमुवाच ह । गणेशस्य स्वरूपं वै भक्तेभ्यः सुखदं परम् ॥ 27॥ कश्यप उवाच । पञ्चधा चित्तवृत्तेश्च चालकोऽयं गजाननः । चिन्तामणिरिति ख्यातो वेदान्ते वेदवादिभिः ॥ 28॥ सम्प्रज्ञातस्वरूपो वै देहस्तस्य महामुने । असम्प्रज्ञातरूपं च शिरो गणपतेः स्मृतम् ॥ 29॥ तेनाऽयं गजवक्त्रोऽभूद्गजशब्दं विचारय । भ्रमरूपां महामायां सिद्धिं विद्धि महामते ॥ 30॥ भ्रमधारकरूपां त्वं बुद्धिं जानीहि सत्तम । तयोः स्वामी गणाधीशो योगाकारः प्रदृश्यते ॥ 31॥ तं भजस्व विधानेन योगशान्तिमयं मुने । (##Page ## खं\. 3 a\. 40 पान 90) तेन त्वं विघ्नसंहीनो भविष्यसि न संशयः ॥ 32॥ इत्युक्त्वा स गणेशस्य ददौ तस्मै महामुनिः । एकाक्षरविधानेन कवचं शास्त्रसम्मतम् ॥ 33॥ आज्ञां सङ्गृह्य विप्रेशः कश्यपः स्वालयं ययौ । माण्डव्यस्तत्र विघ्नेशमभजद्भावसंयुतः ॥ 34॥ कवचं गणराजस्य दधार मुनिसत्तमः । कवचे सन्धृते दक्ष पीडाहीनो बभूव ह ॥ 35॥ तत्रैव सहसा राजा कस्मै कार्यार्थमाययौ । ददर्श तं महाविप्रं प्रणनाम कृताञ्जलिः ॥ 36॥ रुदोद भयसंयुक्तो वचस्तं मुनिरब्रवीत् । मा रुद त्वं महीपाल नैव शापं ददाम्यहम् ॥ 37॥ मदीयकर्मदोषेण शूलप्रोतोऽहमेव च । अजानता त्वया राजन् कृतं तेन सहाम्यहम् ॥ 38॥ ततो नृपेण विप्रार्थं लोहकारविचक्षणाः । समानीताश्च तैस्तत्र कृतो यत्नो विशेषतः ॥ 39॥ शूलाग्रं हस्तगं तत्रैकभागं सङ्गतं बभौ । निष्कासितुं न शक्तास्ते व्याकुला भयसंयुताः ॥ 40॥ शस्त्रैः सञ्छेदितं तैस्तत् शूलाग्रं हस्तगं विधे । यावन्मात्रं मुनेर्हस्ते संस्थितं तत्स्थितं बभौ ॥ 41॥ राज्ञा सम्पूजितो विप्रः प्रययौ यमसन्निधिम् । उवाच कोपरक्ताक्षो यमं यमवतां वरम् ॥ 42॥ माण्डव्य उवाच । मया किं प्रकृतं कर्म पापरूपं वदस्व माम् । येनाऽहं शूलजं दुःखं प्राप्तः शीघ्रं महाशठ ॥ 43॥ तस्य क्रोधयुतं वाक्यं श्रुत्वा भयसमन्वितः । प्राञ्जलिः प्रत्युवाचेदं वचनं कर्मसूचकम् ॥ 44॥ यम उवाच । बालभावे त्वया ब्रह्मन् कीटः कण्टकवेधितः । तत्कर्मणः फलं प्राप्तं तदेव मुनिसत्तम ॥ 45॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महामुनिः । जगाद धर्मराजं तं माण्डव्यश्च प्रजापते ॥ 46॥ अहो बालस्वभावेन कृतं कर्म मया किल । अज्ञानेन महामूर्ख तस्येदं किं फलं भवेत् ॥ 47॥ अतो नीतिविहीनस्त्वं पतिष्यसि धरातले । शूद्रयोनौ शतं वर्षाणि भुक्त्वा पुनरेष्यसि ॥ 48॥ अधुनाऽहं करोम्येतां मर्यादां शृणु भानुज । अष्टवर्षवयोयुक्तैः कृतं कर्म हि निष्फलम् ॥ 49॥ मम वाक्येन भवतु गणराजप्रसादतः । तदादि बालकैः कर्म कृतं तन्निष्फलं भवेत् ॥ 50॥ माण्डव्यः स्वाश्रमे गत्वा तताप तप उत्तमम् । एकाक्षरविधानेन तोषयामास विघ्नपम् ॥ 51॥ कवचस्य प्रसादेन शूलाग्रं तस्य हस्तगम् । बभूव मांसरूपं तु यथापूर्वं करो बभौ ॥ 52॥ अणिमाण्डव्यको नाम्ना तदादि स बभूव ह । स्वल्पकालेन योगीशो गाणपत्यप्रियोऽभवत् ॥ 53॥ नित्यं गणपतेर्विप्रो मूर्तिपूजापरोऽभवत् । सदा गणेशभावज्ञः सर्ववन्द्यो महायशाः ॥ 54॥ माण्डव्यचरितं पुण्यं यः शृणोति नरोत्तमः । पठेद्वा तस्य विघ्नेशः प्रसन्नो जायते सदा ॥ 55॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते माण्डव्यचरितं नाम चत्वारिंशोऽध्यायः ॥ 3\.40 (##Page ## खं\. 3 a\. 41 पान 91) \section{3\.41 युधिष्ठिरकृष्णसमागमो नामैकचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । धृतराष्ट्रं च जन्मान्धं त्यक्त्वा पाण्डुं प्रचक्रिरे । राजानं ब्राह्मणाः सर्वे स विजिग्ये वसुन्धराम् ॥ 1॥ छत्रादि राजचिह्नैस्तं ज्येष्ठं भक्तिपरायणः । धृतराष्ट्रं चकाराऽसौ पाण्डुः परपुरञ्जयः ॥ 2॥ धृतराष्ट्रस्य भार्याऽभूद्गान्धारी च पतिव्रता । पाण्डोः कुन्ती तथा माद्री भार्ये द्वे प्रबभूवतुः ॥ 3॥ भार्याभ्यां संयुतो राजा वनं पाण्डुर्जगाम ह । क्रीडार्थं तत्र नित्यं स रेमे हर्षेण संयुतः ॥ 4॥ मृगरूपधरं राजा मुनिं जघ्ने शरेण सः । मृग्यासक्तं शशापाऽसौ राजानं मरणोन्मुखः ॥ 5॥ भार्यासंसक्तरूपं मां हतवांश्च नृपाधम । अतस्त्वं भार्यया सक्तो मैथुनाय भविष्यसि ॥ 6॥ तदा ते मरणं सद्यो मम वाक्याद्भविष्यति । इत्युक्त्वा देहसन्त्यागं चकार द्विजसत्तमः ॥ 7॥ श्रुत्वा शापं महाघोरं राज्यं त्यक्त्वा वने स्थितः । भार्याभ्यां सहितः पाण्डुः कन्दमूलादि भक्षयन् ॥ 8॥ ततः कुन्त्यां समुद्भूतो धर्माद्धर्मभृतां वरः । युधिष्ठिरो महाभागो मन्त्रसामर्थ्यकारणात् ॥ 9॥ वायोश्च भीमसेनो वै बभूव बलसंयुतः । इन्द्रात् कुन्त्यामर्जुनः स धनुर्विद्यापरायणः ॥ 10॥ अश्विभ्यां नकुलस्तद्वत् सहदेवश्च वीर्यवान् । माद्र्यां धर्मरतौ दक्ष रूपलावण्यसंयुतौ ॥ 11॥ गान्धार्यां च शतं पूर्णं पुत्राणाममितौजसाम् । बभूव पुत्रिका दक्ष रूपलावण्यसंयुता ॥ 12॥ पाण्डुः शापविमोहेन माद्र्यां सक्तो ममार ह । सा वै सहगता जाता कुन्ती पुत्रानपालयत् ॥ 13॥ ब्राह्मणैः सा महाभागैरानीता हस्तिनापुरे । पुत्रैः कुन्ती तथा भीष्मादिभिः सम्मानिताऽवसत् ॥ 14॥ ततो बहौ गते कालेऽनुजैर्दुर्योधनः स ह । पाण्डवान् द्वेषसंयुक्तोऽपीडयत् स विषादिना ॥ 15॥ दग्धुं तेनैकदा लाक्षागृहे संस्थापिताः किल । पाण्डवाः सह मात्रा ते रक्षिताः कर्मणा तदा ॥ 16॥ इत्यादिविविधैर्भावैः द्वेषयुक्तः स दुर्मतिः । पीडयामास तान् शूरांस्ततो भीष्म उवाच ह ॥ 17॥ अर्धं राज्यं च सङ्गृह्य पुराद् गच्छन्तु पाण्डवाः । इन्द्रप्रस्थं ततो जग्मुर्धृतराष्ट्रप्रचोदिताः ॥ 18॥ तत्र दिग्विजयं कृत्वा श्रिया युक्ताश्च तेऽभवन् । कृष्णस्तेषां महाभागः पक्षग्राही बभूव ह ॥ 19॥ राजसूयमखं कृत्वा शुशुभुः पाण्डवास्ततः । यत्र दुर्योधनो राजाऽभवन्मनसि दुःखितः ॥ 20॥ धृतराष्ट्रेण दुर्बुद्धिरानयामास पाण्डवान् । द्यूतेन तान् महाभागान् जित्वा संहर्षितोऽभवत् ॥ 21॥ वनेषु स्थापयामास पाण्डवान् साहसप्रियः । वर्षाणि द्वादशाऽथैकं वर्षं गुप्ततया तथा ॥ 22॥ त्यक्त्वा राज्यादिकं सर्वं पाण्डवा वनमाययुः । तत्राऽजगाम तान् कृष्णो बलभद्रेण संयुतः ॥ 23॥ पाण्डवान् सान्त्वयामास क्रोधयुक्तो बभूव सः । दुर्योधनं हनिष्यामि महादुष्टं युधिष्ठिर ॥ 24॥ कुरु राज्यं मया दत्तं शत्रुहीनं विशेषतः । ब्रुवन्तं तं ततः कृष्णं जगाद स युधिष्ठिरः ॥ 25॥ धर्मयुक्ततया राज्यं करिष्यामि जनार्दन । (##Page ## खं\. 3 a\. 42 पान 92) अहं नाधर्मसंयुक्तं राज्यमिच्छामि पापदम् ॥ 26॥ अतः कोपं महाबाहो नियच्छ मम वाक्यतः । वद त्वं धर्मसंयुक्तमुपायं राज्यलाभदम् ॥ 27॥ ततः कृष्णः स्वयं तत्र कोपहीन उवाच ह । युधिष्ठिरं स द्रौपद्या भ्रातृभिस्तं समन्वितम् ॥ 28॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते युधिष्ठिरकृष्णसमागमो नामैकचत्वारिंशोऽध्यायः ॥ 3\.41 \section{3\.42 लक्ष्मीनारायणसंवादवर्णनं नाम द्विचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शृणु दक्ष महाभाग चरितं विघ्नपस्य च । कृष्णः सङ्कथयामास पाण्डवानमितद्युतिः ॥ 1॥ श्रीकृष्ण उवाच । युधिष्ठिर महापुण्यशीलः शृणु वचो महत् । येन त्वं सङ्कटेभ्यश्च मुक्तः सन् सुखमाप्स्यसि ॥ 2॥ इतिहासं पुरावृत्तं कथयामि समासतः । सर्वविघ्नहरं पुण्यं महोदरगुणैर्युतम् ॥ 3॥ एकदा देवदेवेशो विष्णुर्वैकुण्ठसंस्थितः । लक्ष्म्या सह विलासेन विष्वक्सेनादिभिर्वृतः ॥ 4॥ गरुडेन समीपस्थेन सदा हर्षसंयुतः । अप्सरोभिश्च गन्धर्वैर्देवैः संसेवितो बभौ ॥ 5॥ तमुवाच महाभागं भगवन्तं सनातनम् । शृण्वत्सु सर्वदेवेषु लक्ष्मीर्विनयसंयुता ॥ 6॥ श्रीलक्ष्मीरुवाच । स्वामिन्निच्छामि विज्ञप्तुं मम त्वं सततं गतिः । स्त्रीणां भर्तृसमं नैवास्ति किञ्चिद्वेदभाषितम् ॥ 7॥ त्वं साक्षाद्देवदेवेशः शङ्कराद्यैः सुसंस्तुतः । षडैश्वर्यसमायुक्तो भक्तेभ्यः सिद्धिदायकः ॥ 8॥ देवादीनां पदप्राप्तिस्त्वत्तो नैवात्र संशयः । सर्वेभ्यो भुक्तिदाता त्वं मुक्तिदाता तथा भवान् ॥ 9॥ सर्वेषां पालकस्त्वं वै तव पाता न विद्यते । तदपि ध्यानसंयुक्तो भजसे कं वदस्व मे ॥ 10॥ एकान्ते पूजयसि कं देवं त्वं विष्टरश्रवाः । आनन्दं परमं ब्रह्म तदेव त्वं श्रुतेर्मुखात् ॥ 11॥ विस्मापयति मां चित्ते त्वया ध्यानं कृतं प्रभो । अधुना त्वां च निर्लज्जा नाथ पृच्छामि ते नमः ॥ 12॥ संशयच्छेदनार्थं मां वद विष्णो विशेषतः । दासीं ते पादपद्मस्य द्वन्द्वहीनः सदा मतः ॥ 13॥ सर्वत्र समरूपस्त्वं सदाऽऽनन्दमयस्ततः । तस्मात्परं किमत्राऽस्ति कथं मोहयसे जनान् ॥ 14॥ ध्यानेन पूजनेनैव फलं किं ते भविष्यति । तथाऽपि त्वं किमर्थं भो ध्यानयुक्तोऽसि केशव ॥ 15॥ श्रीकृष्ण उवाच । इति प्रियावचः श्रुत्वा तां प्रहस्य जनार्दनः । समालिङ्ग्य प्रजानाथ उवाच जलधेः सुताम् ॥ 16॥ श्रीविष्णुरुवाच । शृणु प्रिये प्रवक्ष्यामि त्वया पृष्टं शुभप्रदम् । तारकं सर्वभूतानां सर्वेभ्यः सिद्धिदायकम् ॥ 17॥ न करोमि जनानां वै ध्यानं मोहाय नित्यदा । कुलदेवं गणेशानं भजामि सर्वभावतः ॥ 18॥ गुणेश्वराद्वयं देवि समुत्पन्ना महेश्वराः । (##Page ## खं\. 3 a\. 42 पान 93) पञ्च देवा महाभागे तेन संस्थापिताः पदे ॥ 19॥ गुणेशेन तपस्तप्त्वाऽऽराधितो गणनायकः । गणेशेन गुणेशश्च स्थापितः स्वपदे पुरा ॥ 20॥ ज्ञानसत्तादिसंयुक्तो जातस्तद्वरदानतः । सोऽपि तं भजते देवि गणेशं भक्तिसंयुतः ॥ 21॥ प्रसेव्य तं महेशाना गणेशं सर्वदं वयम् । जाता ज्ञानादिसंयुक्ताः स्वस्वकार्यप्रवर्तकाः ॥ 22॥ अतस्तं भावसंयुक्ता भजामो नित्यमादरात् । स वै सर्वार्थदोऽस्माकं कुलदेवः प्रकीर्तितः ॥ 23॥ विष्णोर्वचनमाकर्ण्य लक्ष्मीर्विस्मितमानसा । जगाद तं महाविष्णुं विनयेन समन्विता ॥ 24॥ श्रीलक्ष्मीरुवाच । कोऽसौ गणेश्वरो नाम वद तस्य विशेषतः । स्वरूपं कुलदेवस्य भजिष्यामि जनार्दन ॥ 25॥ श्रीविष्णुरुवाच । सम्यक् पृष्टं त्वया देवि शृणु तस्य स्वरूपकम् । वदामि स्नेहयुक्तोऽहं यदि तं बोधयिष्यसि ॥ 26॥ स्वानन्दे सोऽपि वसति गणेशो ब्रह्मनायकः । स्वानन्दः पञ्चधा जातः शृणु तस्य कथानकम् ॥ 27॥ नामरूपात्मकं देवि जगति ब्रह्मणि स्थितम् । तत्र स्वानन्दको योगोऽसद्रूपः परिकथ्यते ॥ 28॥ असत्यमृतरूपं यत्तत् सदात्मप्रवाचकम् । सत्स्वरूपं च तद्विद्धि सत् स्वानन्दः प्रकीर्तितः ॥ 29॥ सत्यासत्यविहीनं यत् सत्यासत्यमयं तथा । आनन्दात्मकरूपं तत् समस्वानन्द उच्यते ॥ 30॥ त्रिप्रबोधं त्रिभिर्हीनं मोहहीनं सदा मतम् । नेतिरूपं महाभागे स्वानन्दोऽव्यक्त उच्यते ॥ 31॥ चतुर्णां योगभावोऽयं समाधिर्जायते किल । स्वानन्दः पञ्चमो ह्यत्र सर्वसंयोग उच्यते ॥ 32॥ स वै मायामयः प्रोक्तो गणेशो वेदवादिभिः । चतुर्धा रचितं तेन तेषु खेलति नित्यदा ॥ 33॥ मायाहीनतया ढुण्ढिरभूत् सोऽयोगवाचकः । न तत्र कस्य संयोगो बुधैस्तस्यापि कथ्यते ॥ 34॥ मायायुक्तविहीनत्वं तदेव भ्रान्तिदायकम् । ताभ्यां हीनो गणेशोऽयं योगरूपः प्रकथ्यते ॥ 35॥ तत्र शान्तिर्भवेद्देवि योगिनां नात्र संशयः । अतो योगस्वरूपा सा कथ्यते शान्तिरुत्तमा ॥ 36॥ मनोवाणीमयं सर्वं गकाराक्षरवाचकम् । मनोवाणीविहीनं वै णकाराक्षररूपकम् ॥ 37॥ तयोः स्वामी गणाधीशः पश्य वेदे शुचिस्मिते । अतस्तं भक्तिसंयुक्तो भजेऽहं सर्वनायकम् ॥ 38॥ भ्रमरूपां महामायां सिद्धिं जानीहि मानदे । सिद्ध्यर्थं सर्वलोकाश्च विभ्रमन्तीश्वरा अतः ॥ 39॥ भ्रमधारकरूपां वै बुद्धिं जानीहि निश्चितम् । सिद्ध्या बुद्ध्या च तत्रैव भ्रमोत्पत्तिः प्रजायते ॥ 40॥ तयोः स्वामी सदायोगशान्तिरूपोऽयमुच्यते । तस्यैव भजने देवि ब्रह्मभूता भवन्त्यतः ॥ 41॥ इत्युक्त्वा विररामाऽथ स्वयं नारायणः प्रभुः । श्रुत्वा समुद्रपुत्री सा विस्मिता मानसेऽभवत् ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते लक्ष्मीनारायणसंवादवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ 3\.42 (##Page ## खं\. 3 a\. 43 पान 94) \section{3\.43 महालक्ष्मीवरप्रदानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । शृणु धर्म महाभाग कथां पापापनोदिनीम् । लक्ष्मीस्तं पुनरप्याह गणेशज्ञानलालसा ॥ 1॥ श्रीमहालक्ष्मीरुवाच । भगवन् भवता प्रोक्तं महाशान्तिप्रदं परम् । तथाऽपि मे सुशान्त्यर्थं तत्रोपायं वदस्व मे ॥ 2॥ श्रीनारायण उवाच । षडक्षरेण मन्त्रेण यदि तं साधयिष्यसि । तदा ते गणनाथः स प्रत्यक्षं प्रभविष्यति ॥ 3॥ तस्य दर्शनमात्रेण शान्तिं प्राप्स्यसि निश्चितम् । तमाराधय यत्नेन तपसा योगभाविता ॥ 4॥ एवमुक्त्वा महाविष्णुर्गणेशस्य ददौ मनुम् । षडक्षरं महालक्ष्म्यै विधियुक्तं विधानतः ॥ 5॥ ततः सा तं प्रणम्यैव तपसे वनमाययौ । हिमाचलशिरःसंस्था तताप तप उत्तमम् ॥ 6॥ षडक्षरविधानेन ध्यात्वा देवं गजाननम् । जजाप मन्त्रराजं तं नासाग्रनयना सती ॥ 7॥ चित्तस्य चेन्द्रियाणां संस्थाप्य वृत्तिं गजानने । निराहारयुता देवी बभूव तपसि स्थिता ॥ 8॥ शतवर्षे गते पूर्णे सास्थिचर्माऽवशेषिता । तामाऽऽययौ गणाधीशो भक्त्या बद्धो धरापते ॥ 9॥ तमागतं महादेवी प्रणनाम चतुर्भुजम् । महोदरं त्रिनेत्रं च परश्वादिधरं प्रभुम् ॥ 10॥ मूषकध्वजिनं पूर्णं मूषकोपरि संस्थितम् । सिद्धिबुद्धिसमायुक्तं नानाभूषणभूषितम् ॥ 11॥ गले चिन्तामणिमणिं बिभ्रतं ज्योतिषां पतिम् । शेषनाभिं गजास्यं वै पीतवस्त्रैश्च शोभितम् ॥ 12॥ ततस्तं पूजयामास प्रभुं नानोपचारकैः । प्रणम्योत्थाय तुष्टाव कृत्वा करपुटं सती ॥ 13॥ श्रीमहालक्ष्मीरुवाच । नमो महोदरायैव नानालीलाधराय ते । सदा स्वानन्दसंस्थाय भक्तिगम्याय वै नमः ॥ 14॥ चतुर्बाहुधरायैव चतुर्णां चालकाय ते । मूषकारूढरूपाय मूषकध्वजिने नमः ॥ 15॥ अन्नताननदेहाय ह्यनन्तविभवाय ते । अनन्तहस्तपादाय सदाऽनन्ताय ते नमः ॥ 16॥ चराचरमयायैव चराचरविवर्जित । योगशान्तिप्रदात्रे ते सदा योगस्वरूपिणे ॥ 17॥ अनादये गणेशायादिमध्यान्तस्वरूपिणे । आदिमध्यान्तहीनाय विघ्नेशाय नमो नमः ॥ 18॥ सर्वादिपूज्यकायैव सर्वपूज्याय ते नमः । सर्वेषां कारणायैव ज्येष्ठराजाय ते नमः ॥ 19॥ विनायकाय सर्वेषां नायकाय विशेषतः । ढुण्ढिराजाय हेरम्ब भक्तेशाय नमो नमः ॥ 20॥ सृष्टिकर्त्रे सृष्टिहर्त्रे पालकाय नमो नमः । त्रिभिर्हीनाय देवेश गुणेशाय नमो नमः ॥ 21॥ कर्मणां फलदात्रे च कर्मणां चालकाय ते । कर्माकर्मादिहीनाय लम्बोदर नमोऽस्तु ते ॥ 22॥ योगेशाय च योगिभ्यो योगदाय गजानन । सदा शान्तिघनायैव ब्रह्मभूताय ते नमः ॥ 23॥ किं स्तौमि गणनाथं त्वां सदा ब्रह्मपतिं प्रभो । अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ 24॥ धन्याऽहं कृतकृत्याऽहं सफलो मे भवोऽभवत् । धन्यो मे जनको नाथो यया दृष्टो गजाननः ॥ 25॥ एवं स्तुतवती सा तं भक्तियुक्तेन चेतसा । साश्रुयुक्ता ननर्तैव बाष्पकण्ठा युधिष्ठिर ॥ 26॥ (##Page ## खं\. 3 a\. 43 पान 95) तामुवाच गणाधीशो वरं वृणु यथेप्सितम् । दास्यामि ते महालक्ष्मि भक्तिभावेन तोषितः ॥ 27॥ त्वया कृतं च मे स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । पठतां शृण्वतां देवि नानाकार्यकरं तथा ॥ 28॥ पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः । धनधान्यादिसम्भूतं सुखं विन्दति मानवः ॥ 29॥ गणेशवचनं श्रुत्वा महालक्ष्मीर्जगाद तम् । हर्षेण महता युक्ता प्रणम्य करसम्पुटा ॥ 30॥ श्रीमहालक्ष्मीरुवाच । यदि प्रसन्नभावेन वरदोऽसि महोदर । तदा ते भक्तिमुग्रां मे देहि नाथ नमोऽस्तु ते ॥ 31॥ अस्माकं कुलदेवस्त्वं तत्र त्वां गणनायक । भजामि भावयुक्ताऽहं तथापि शृणु मे वचः ॥ 32॥ मनश्चञ्चलभावेन संसारे गच्छति प्रभो । संसारः पुत्रमोहाख्यस्तदर्थं भ्रमते सदा ॥ 33॥ अतस्त्वं पुत्रभावेन भव मे विघ्नवारण । तत्र त्वां पुत्रवात्सल्येन भजामि निरन्तरम् ॥ 34॥ देवभावेन ते मूर्तिं गजवक्त्रादिचिह्निताम् । भजामि च तथा त्वाहं संसारे पुत्ररूपिणम् ॥ 35॥ योगरूपः स्वयं साक्षाद्यदि पुत्रो भविष्यसि । तेन योगस्वरूपा सा शान्तिः प्राप्ता न संशयः ॥ 36॥ तव माता पिता चैव बन्धयुक्तौ यदि प्रभो । तदा वेदादिकं सर्वं मिथ्यारूपं भविष्यति ॥ 37॥ अतो मे पुत्रतां याहि तयाऽहं गणनायक । भजामि ब्रह्मभूता न सन्देहो भक्तिसंयुता ॥ 38॥ मह्यमेष वरो नाथ दातव्यः करुणानिधे । नान्यं याचे महाभाग देवदेवेश ते नमः ॥ 39॥ इति लक्ष्म्या वचः श्रुत्वा हर्षयन् स महोदरः । उवाच तां सुभावज्ञो भावपूर इति स्मृतः ॥ 40॥ गणेश उवाच । तव पुत्रो भविष्यामि ज्ञानारेर्नाशनाय च । दैत्यस्य ते प्रसेवार्थं भक्तिग्रहणलालसः ॥ 41॥ यद्यदिच्छसि तत्तत्त्वं लभसे देवि निश्चितम् । मदीयवरदानेन योगिवन्द्या भविष्यसि ॥ 42॥ आदौ त्वया महादेवि मदीयं भजनं कृतम् । तेन शान्तियुता जाता योगस्था मोहवर्जिता ॥ 43॥ ततस्त्वां तपसा विप्रो भृगुः पुत्रीं चकार ह । सा त्वं नष्टा द्विजस्यैव शापतो मोहसंयुता ॥ 44॥ समुद्रेण ततो देवि तथैवाऽऽराधिता पुरा । तस्य पुत्रीत्वमापन्ना त्वं विष्णोर्दयिता सदा ॥ 45॥ तेन ते विस्मृतिर्जाता मदीया नात्र संशयः । विष्णुना बोधिता मां त्वं प्राप्ता योगस्य सेवया ॥ 46॥ अधुना स्मर सर्वं तत् स्मारितं ते मयाऽनघे । विष्णुनाऽप्यादिकालेऽहं पुत्रार्थे याचितोऽभवम् ॥ 47॥ त्वं तथा पुत्रभावार्थं याचसे मां समुद्रजे । करोमि ते हितं देवि विष्णोश्चैव न संशयः ॥ 48॥ एवमुक्त्वा गणेशस्तां ययौ स्वानन्दके पुरे । अन्तर्धाय स्वमात्मानं लक्ष्मीः खिन्ना ततोऽभवत् ॥ 49॥ स्मृत्वा योगबलेनैव पुरातनभवां कथाम् । विस्मिता मानसे जाता सस्मार द्विरदाननम् ॥ 50॥ मूर्तिं तत्र प्रतिष्ठाप्य ब्राह्मणैर्वेदपारगैः । पूजयित्वा ययौ स्थानं लक्ष्मीर्भक्तिसमन्विता ॥ 51॥ (##Page ## खं\. 3 a\. 44 पान 96) प्रणम्य तं महाविष्णुं जगाद सर्वमञ्जसा । वृत्तान्तं सोऽपि तं श्रुत्वा हर्षितस्तामुवाच ह ॥ 52॥ धन्याऽसि जलधेः पुत्रि साक्षाद् दृष्टस्त्वया विभुः । पुत्रभावेन ते गेह आगमिष्यति विघ्नपः ॥ 53॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते महालक्ष्मीवरप्रदानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ 3\.43 \section{3\.44 ज्ञानारिवरप्राप्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ युधिष्ठिर उवाच । तव कृष्णमुखाम्भोजान्निःसृतां सर्वपावनीम् । कथां श्रुत्वा न मे तृप्तिर्जायतेऽमृतपानवत् ॥ 1॥ ज्ञानारिर्नाम दैत्येशः कस्य पुत्रो बभूव ह । किं कर्म तस्य यत् कृष्ण चेष्टितं वद विस्तरात् ॥ 2॥ यदर्थं गणराजः स देहधारी बभूव ह । न सामान्यं चरित्रं वै दैत्येशस्य जगद्गुरो ॥ 3॥ कथं विष्णोश्च पुत्रोऽभूद्गणेशो ब्रह्मनायकः । चरित्रं किं कृतं तेन विस्तराद्वद केशव ॥ 4॥ मुद्गल उवाच । युधिष्ठिरस्य भावं स ज्ञात्वा वृष्णिकुलोद्भवः । नारायणः कथां तस्मै अवदद्भवनाशिनीम् ॥ 5॥ श्रीकृष्ण उवाच । युधिष्ठिर कथां रम्यां शृणु पापापनोदिनीम् । ब्रह्मभूयप्रदां ढुण्ढेः सुचरित्राश्रितां प्रभोः ॥ 6॥ दुर्बुद्धिर्नाम दैत्येशो हतो विघ्नहरेण च । शिवपुत्रस्वरूपेण त्रैलोक्यविजयी पुरा ॥ 7॥ तस्य पुत्रोऽयमुत्पन्नः संस्थितः स्वगृहे तथा । बालभावाच्च धर्मज्ञाऽभवत् ज्ञानारिनामकः ॥ 8॥ प्रह्लादः स्वसुतां तस्मै ददौ हर्षसमन्वितः । रूपलावण्यसंयुक्तां सुकलां नामतः स्वयम् ॥ 9॥ स तु यौवनमापन्नो दुर्मतिं पितरं सदा । सस्मार दुःखसंयुक्तो गणेशेन हतं पुरा ॥ 10॥ स शुक्रमुपसङ्गम्य विद्यां पञ्चाक्षरीमगात् । शैवीं तया वने गत्वाऽऽराधयामास शङ्करम् ॥ 11॥ वायुभक्षो महादैत्यो ज्ञानारिर्यत्नमास्थितः । तताप तप उग्रं स वर्षाणामयुतं प्रभो ॥ 12॥ ततस्तं प्रययौ शम्भुः पार्वत्या सहितः स्वयम् । उवाच तं महाभक्तं भक्तवाञ्छाप्रपूरकः ॥ 13॥ श्रीशिव उवाच । वरं वृणु महाभाग तपसा तोषितस्त्वया । दास्यामि वाञ्छितं दैत्य यद्यपि स्यात् सुदुर्लभम् ॥ 14॥ शिवस्य वचनं श्रुत्वा प्रबुद्धो दैत्यपुङ्गवः । दृष्ट्वा शम्भुं मुदा युक्तः प्रणनाम कृताञ्जलिः ॥ 15॥ प्रणम्य पूजयामास ततस्तं दैत्यपः पुनः । तुष्टाव सुस्थिरो भूत्वा शङ्करं भक्तवत्सलम् ॥ 16॥ ज्ञानारिरुवाच । नमस्ते शङ्करायैव पार्वतीसहिताय ते । वृषध्वजाय शैलादिवाहनाय नमो नमः ॥ 17॥ अव्यक्तदेवाय च शिवाय शूलप्रधारिणे । निर्गुणाय गुणानां ते चालकाय नमो नमः ॥ 18॥ सदाशिवाय मायाया आधाराय नमो नमः । (##Page ## खं\. 3 a\. 45 पान 97) मायामोहविहीनाय शम्भवे ते नमो नमः ॥ 19॥ सृष्टेः कर्त्रे च पात्रे ते संहर्त्रे त्रिस्वरूपिणे । अनाथाय च सर्वेषां नाथाय परमात्मने ॥ 20॥ चराचरस्वरूपाय नमोऽचरचरात्मने । महादेवाय देवानां पतये ते नमो नमः ॥ 21॥ मनोवागतिरूपाय योगिध्येयाय ते नमः । योगिनां पतये चैव महेश्वर नमोऽस्तु ते ॥ 22॥ धन्यो वंशो मदीयोऽद्य येन दृष्टो महेश्वरः । तपो ज्ञानं पिता माता धन्या मे नाऽत्र संशयः ॥ 23॥ प्रसन्नोऽसि महेशान तदा देहि महाप्रभो । चराचरस्य वै राज्यं तस्मान् मृत्युर्न मे भवेत् ॥ 24॥ यद्यदिच्छामि देवेश तत्तत् सिद्ध्यतु सर्वदा । आरोग्यादि समायुक्तं मां कुरुष्व सदाशिव ॥ 25॥ तथेति शिव ऊचे तमन्तर्धानं चकार ह । स दैत्यो हर्षितोऽत्यन्तं स्वगृहं प्रत्यपद्यत ॥ 26॥ ज्ञानारिकृतमेतत्तु स्तोत्रं पठति यो नरः । शृणोति शङ्करस्तस्मै वाञ्छितं ददते परम् ॥ 27॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते ज्ञानारिवरप्राप्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ 3\.44 \section{3\.45 पूर्णानन्दावतारो नाम पञ्चचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । ज्ञानारिर्वरसंयुक्तोऽभवद्दैत्यैः प्रपूजितः । शुक्रेणाऽऽगत्य विप्रैः सोऽभिषिक्तो राज्यकर्मणि ॥ 1॥ नमुचिः शम्बरः कालासुरश्चैव प्रतापवान् । जम्भो बलासुरः पञ्च प्रधानास्तस्य चाऽभवन् ॥ 2॥ नानादैत्यगणैर्युक्तः पृथिवीं सप्तसागराम् । दैत्यो विजिग्ये सद्वीपां तथा पातालमोजसा ॥ 3॥ ततः स्वर्गं ययौ दैत्यो दैत्यपैश्च समावृतः । इन्द्रः सुरगणैः सार्धं पपाल भयसङ्कुलः ॥ 4॥ ज्ञानारिः सत्यलोकं च ययौ दैत्यसमन्वितः । तत्र ब्रह्मस्थितो देवैर्ज्ञात्वा दैत्यं पपाल सः ॥ 5॥ विष्णुर्वैकुण्ठमुत्सृज्य पपाल च युधिष्ठिर । दैत्यस्तत्र समागम्य हर्षितः सम्बभूव ह ॥ 6॥ जगाम तत आनन्दात् कैलासं दैत्यनायकः । शङ्करं प्रणिपत्याऽऽह कैलासं देहि मे प्रभो ॥ 7॥ नोचेद्युद्धेन जेष्यामि त्वामहं नात्र संशयः । शङ्करः क्षुभितो भूत्वा कम्पितः प्रददौ तथा ॥ 8॥ पपाल भयसंयुक्तः सामरः स वनं ययौ । कैलासे संस्थितो दैत्यो ननन्द भृशमोहितः ॥ 9॥ ततः स्वर्गेषु दैत्येशान् स्थापयामास निर्भयः । ययौ स्वनगरे धर्म दैत्यपैः संवृतो बभौ ॥ 10॥ सुकलायां महादैत्यात् पुत्रोऽभूच्च युधिष्ठिर । सुमुहूर्ते महातेजा रूपेणाऽप्रतिमः परः ॥ 11॥ पुत्रजन्मप्रहृष्टः स ददौ दानानि भूमिप । जातकर्मादिकं कर्म चकार विधिपूर्वकम् ॥ 12॥ सदा कर्मविनाशार्थं प्रेषयामास दैत्यपान् । तैः सर्वत्र कृतो नाशः कर्मणां भूमिमण्डले ॥ 13॥ (##Page ## खं\. 3 a\. 45 पान 98) न स्वाहा न वषट्कारो न स्वधा कुत्रचित् प्रभो । कर्महीनतया देवा दुःखिता अभवंस्ततः ॥ 14॥ उपोषणसमायुक्ता विचारं चक्रुरादरात् । ज्ञानारिनाशनार्थाय न प्रापुस्ते विचक्षणाः ॥ 15॥ गते बहुतरे काले किं कुर्यामिति विह्वलाः । तत्र विष्णुरुवाचेदं वचनं हितकारकम् ॥ 16॥ श्रीविष्णुरुवाच । चराचरमयं सर्वं तस्मात्तस्य भयं नहि । अतो विघ्नेश्वरं देवा भजामाऽत्र न संशयः ॥ 17॥ स वै बुद्धिपतिः साक्षाद्बुद्ध्या छिद्रं प्रकाशयेत् । तेन तं निहनिष्यामः सिद्धिदाता स नो भवेत् ॥ 18॥ विष्णोर्वचनमाकर्ण्य साधु साधु दिवौकसः । ऊचुस्तं ते ततो ढुण्ढिमभजन् भक्तिसंयुताः ॥ 19॥ दशाक्षरेण मन्त्रेण ध्यात्वा देवं गजाननम् । अतुष्यन्नमराः सर्वे विभो नानातपोन्विताः ॥ 20॥ गते वर्षे गणाधीशः प्रसन्नः स समाययौ । रात्रौ स्वप्ने च लक्ष्म्यास्तामुवाच वचनं हितम् ॥ 21॥ शृणु मातस्त्वया पूर्वं याचितः पुत्रकाम्यया । सोऽहं ते पुत्रभावेन संस्थितः पश्य भामिनि ॥ 22॥ एवमुक्त्वान्तर्दधेऽसौ गणेशो गणवल्लभः । लक्ष्म्युत्सङ्गे ततो बालो भूत्वा चिक्रीड विघ्नपः ॥ 23॥ जजागार महालक्ष्मीर्गणेशं मनसाऽस्मरत् । ददर्श निजशय्यायां बालं शुण्डाधरं परम् ॥ 24॥ विस्मिता हर्षिताऽत्यन्तं नारायणमुवाच ह । वृत्तान्तं सा महाभागा दर्शयामास विघ्नपम् ॥ 25॥ सस्त्रीकः प्रणनामाऽथ तुष्टाव गणपं प्रभुम् । गाणपत्यैर्महासूक्तैर्हर्षयुक्तश्व माधवः ॥ 26॥ धन्योऽहं सर्वभावेन त्वदङ्घ्रियुगदर्शनात् । पुत्रभावेन मां पालयसि नाथ न संशयः ॥ 27॥ ततस्तत्रामराः सर्वे मुनयश्च समागताः । विस्मितास्तुष्टुवस्तं ते नानास्तोत्रैर्युधिष्ठिर ॥ 28॥ ततस्ते जातकर्माऽपि चक्रुः परमभाविताः । एकादशदिने तस्य मुनयो नाम चक्रिरे ॥ 29॥ द्वन्द्वभावविहीनोऽयं साक्षादानन्ददायकः । समो द्वन्द्वेषु सर्वेषु तद्विकारविवर्जितः ॥ 30॥ अतो नामाऽस्य देवेशाः पूर्णानन्द इति स्फुटम् । कुरुध्वं सर्वदाऽऽनन्ददायको नो भविष्यति ॥ 31॥ तथेति नाम तैः सर्वैः कृतं तस्य महात्मनः । चकार व्रतबन्धं च पञ्चमे विष्णुरव्ययः ॥ 32॥ कश्यपस्य गृहे देव्यौ सम्भूते पुत्रिकात्मिके । विद्याऽविद्ये ततोऽदित्यां तपसाऽऽराधिते विभो ॥ 33॥ तस्मै ददौ मुदा युक्तः कश्यपः सम्प्रहर्षितः । ननाम पूर्णानन्दाय विप्रेशो भक्तिसंयुतः ॥ 34॥ द्वादशाब्दवयो युक्तो बभूव गणनायकः । बालक्रीडनकेनैव मोहयामास देवपान् ॥ 35॥ स्तनपानादिकं तस्य भोजनाच्छादनादिकम् । लक्ष्मीः स्वयं चकारैव हर्षयुक्तेन चेतसा ॥ 36॥ विष्णुस्तं लालयामास नित्यं देवगणैर्वृतः । जामातरं कश्यपश्च तथा विप्रैर्युधिष्ठिर ॥ 37॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते पूर्णानन्दावतारो नाम पञ्चचत्वारिंशोऽध्यायः ॥ 3\.45 (##Page ## खं\. 3 a\. 46 पान 99) \section{3\.46 ब्रह्मयज्ञवर्णनं नाम षट्चत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ युधिष्ठिर उवाच । कृष्ण कृष्ण महाभाग वद दैत्यस्य चेष्टितम् । पूर्णानन्दः कथं दैत्यं जघान कौतुकं महत् ॥ 1॥ चराचराद्भयं तस्य नास्ति नारायण प्रभो । अत आश्चर्यभूतं वै चरित्रं मे प्रभासते ॥ 2॥ मुद्गल उवाच । युधिष्ठिरवचः श्रुत्वा कृष्णस्तं प्रत्युवाच यत् । तदेव शृणु दक्ष त्वं चेष्टितं गणपस्य च ॥ 3॥ श्रीकृष्ण उवाच । पुत्रो बभूव दैत्यस्य ज्ञानारेः सर्वसम्मतः । एकादशदिने तत्र ब्राह्मणा प्रययुर्गृहम् ॥ 4॥ सुबोध इति नाम्ना तं चक्रुर्दैत्येशसत्तमाः । द्विजेरिता द्विजेभ्यस्ते ददुर्दानानि हर्षिताः ॥ 5॥ स तु ज्ञानसमायुक्तो गाणेशो दैत्यजो नृपः । बालभावेऽपि विघ्नेशं चिन्तयामास सर्वदा ॥ 6॥ स्तनपानादिकं बालः सस्मार न कदाचन । माता तस्मै यदा स्मृत्वा स्तनपानं ददौ पपौ ॥ 7॥ एवं सोऽपि स्वमातृस्थः स्तनपानं चकार ह । सदा ध्यानसमायुक्तः सस्मार गणपं हृदि ॥ 8॥ ततः पञ्च तथा सप्त मासास्तस्य गता विभो । वयसः स तदा चक्रे क्रीडनं शृणु तत्प्रभो ॥ 9॥ धूलिमध्ये स्वहस्तेन चकार गणपाकृतिम् । चिक्षेप तत्र धूलिं पूजोपचारककारणात् ॥ 10॥ त्रिकालपूजनं तत्र चकार नियमेन सः । ध्यानयुक्तेन विघ्नेशमभजच्च ततः परम् ॥ 11॥ एकदा भोजनार्थं च संस्थितो दैत्यनायकः । ज्ञानारिस्तं ददर्शैव क्रीडन्तं बालभावतः ॥ 12॥ गणेशाकारमूर्तिं वै भूमिमध्ये चकार सः । पूजयामास तां पुत्रस्ततो धूल्युपचारकैः ॥ 13॥ ततोऽतिकुपितः पत्नीमूचिवान् विस्मयान्वितः । पितुर्मम निहन्तारं भजतेऽयं तवात्मजः ॥ 14॥ अधुना निश्चयाभावान्न सुतं हन्मि ते प्रिये । सावधानमना भूत्वा चेष्टाहीनं सुतं कुरु ॥ 15॥ पितृहन्तारमेवायं करोति तनयो यतः । पुनर्दृष्टो मया चेत्तं हनिष्यामि सुतं प्रिये ॥ 16॥ सा तथेति तमुच्चार्य स्थिता विनयसंयुता । पतिव्रता महाभागा पतिवाक्यपराऽभवत् ॥ 17॥ भर्तुर्गमनकाले सा संयता पुत्रमाददे । लालयामास तं तत्र न पश्यति यथा नृपः ॥ 18॥ ततः सुबोधनामाऽसौ वर्षादूर्ध्वं वयःस्थितः । चकार भाषणं तत्र वाचाऽस्पष्टस्वरूपया ॥ 19॥ नमो हेरम्ब विघ्नेश गणेशाय महोदर । लम्बोदराय विकटाय नमो ढुण्ढये नमः ॥ 20॥ इत्यादिभावयुक्तश्च सस्मार गणपं सदा । अनन्यमनसा धर्म तथा पूजापरायणः ॥ 21॥ माताऽऽगृह्य ततः स्नेहवशात्पुत्रं युधिष्ठिर । भर्त्रा गमनकाले सा दूरं चक्रे सखीजनैः ॥ 22॥ यत्नमास्थाय सा देवी पुत्रं नित्यं ररक्ष ह । कदाचित् सा स्वपतिनाऽऽज्ञप्ता पुत्रं नयस्व च ॥ 23॥ निद्रितोऽयं सुतः स्वामिन्नेवं प्रोच्य महासती । कालातिक्रमणं चक्रे दुःखयुक्ता युधिष्ठिर ॥ 24॥ पञ्चमे व्रतबन्धं च ज्ञानारिस्तस्य हर्षितः । चकार स सुतस्तत्र गणेशं मनसा स्मरन् ॥ 25॥ कर्मभङ्गभयात् सोऽपि पूजां चक्रे सुमानसीम् । (##Page ## खं\. 3 a\. 46 पान 100) ततः कर्मसमाप्तौ वै ननाम सकलान्नृप ॥ 26॥ ततो गुरुकुले राज्ञा स्थापितोऽभूत् सुबोधकः । तत्र दैत्यसुताः सर्वे नानारूपाः स्थिता बभुः ॥ 27॥ शुक्रशिष्या महाभागाः तान् सर्वान् यत्नतः सदा । विद्यां तां शिक्षयामासुरासुरीं देवमोहिनीम् ॥ 28॥ तत्राऽयं राजपुत्रश्च गुरुभिर्मानितो भृशम् । अतिष्ठद्विघ्नराजं स संस्मरन् भक्तिलालसः ॥ 29॥ विद्यां शिक्षयितुं राजपुत्रो गुरुभिरासुरीम् । सम्मानितश्च तान् सोऽपि नमस्कृत्य स्थितोऽभवत् ॥ 30॥ गुरुभिः कथितं यच्च श्रुत्वा विस्मितमानसः । उवाच तान् महाबुद्धिः सुबोधो विषयात्मकान् ॥ 31॥ सुबोध उवाच । ब्राह्मणा ब्रह्मनिष्ठाश्च सदा योगपरायणाः । गाणपत्या विशेषेण भजन्ते गणनायकम् ॥ 32॥ भेदाभेदादिभिर्हीने गणेशार्थे विचक्षणाः । मोहदामासुरीं विद्यां त्यक्त्वा वन्द्या भवन्त्यतः ॥ 33॥ भवन्तो ज्ञानशीलाश्च किं मां वदथ विप्रपाः । गणेशं सर्वपूज्यं वै त्यक्त्वा मोहप्रदं परम् ॥ 34॥ यदा स्वधर्मनिष्ठाश्चेद्ब्राह्मणा वचनं तदा । तेषां ग्राह्यं न सन्देहो नान्यथा मोहकं कदा ॥ 35॥ गुणयुक्तविहीनाश्चेद्ब्राह्मणा मानवैः सदा । वन्दनीया न सन्देहः पूज्या सर्वत्र सम्मताः ॥ 36॥ अतोऽहं ब्राह्मणान् सर्वान्नमामि वचनं तथा । हितं चेत्तद् ग्रहीष्यामि नान्यथा गुरवः कदा ॥ 37॥ श्रीकृष्ण उवाच । सुबोधस्य वचः श्रुत्वा विस्मितास्ते महर्षयः । ऊचुस्ते दैत्यपुत्रं वै शृणु धर्मं सुखप्रदम् ॥ 38॥ दैत्याचार्या ऊचुः । सुबोध त्वं च बालोऽसि योगं वदसि सूत्तमम् । स्वधर्मादि समायुक्तं साक्षाद्योगीश्वरो यथा ॥ 39॥ न त्वया वेदविद्या या शिक्षिता सा महामते । तथाऽपि कथमेतत्ते ज्ञानं प्राप्तं वदस्व भोः ॥ 40॥ सुबोध उवाच । माता गर्भवती मे गता पितृर्गृह एकदा । तत्राऽऽययौ महाभागः शुकः सर्वार्थकोविदः ॥ 41॥ तं प्रणम्य स योगीशं प्रह्लादो हर्षसंयुतः । सम्पूज्य तं महात्मानं पप्रच्छ विनयान्वितः ॥ 42॥ प्रल्हाद उवाच । व्यासपुत्र महायोगिन् शुक साक्षाच्छिवः स्वयम् । त्वं जातोऽसि न सन्देहो योगीन्द्राणां गुरोर्गुरुः ॥ 43॥ पूर्वपुण्यबलेनैव प्राप्तं ते दर्शनं महत् । अतस्त्वां परिपृच्छामि वद त्वं करुणानिधे ॥ 44॥ सर्वमान्यं च सर्वेषां योगशान्तिप्रदं भवेत् । नानामतविमोहस्य च्छेदकं वद विस्तरात् ॥ 45॥ सुबोध उवाच । प्रह्लादस्य वचो रम्यं श्रुत्वा योगीन्द्रसत्तमः । जगाद तं महाभागं योगशान्तिपरायणम् ॥ 46॥ श्रीशुक उवाच । प्रह्लाद त्वं महाभागाऽसि सुज्ञो योगधारकः । अतस्त्वां हि विशेषेण वदामि हितकारकम् ॥ 47॥ सर्वमान्यं तथा राजन् सर्वेभ्यः शान्तिदायकम् । नानामतेषु सेव्यं यत् कथयामि सविस्तरम् ॥ 48॥ एकदा नैमिषारण्ये समाजग्मुर्महर्षयः । ब्रह्माण्डस्था महाभागा ब्रह्मयज्ञस्य कारणात् ॥ 49॥ यत्र योगमयी गाथा वर्तते दानवोत्तम । (##Page ## खं\. 3 a\. 47 पान 101) वेदेषु स ब्रह्मयज्ञ इत्युक्तो वेदवादिभिः ॥ 50॥ मरीचिः कश्यपश्चैव कण्वोऽत्रिः पुलहः क्रतुः । विश्वामित्रो महातेजा याज्ञवल्क्यस्तथाऽऽरुणिः ॥ 51॥ अष्टावक्रो वसिष्ठश्च भरद्वाजः पराशरः । व्यासः परशुरामः श्वेतकेतुर्मुद्गलो मुनिः ॥ 52॥ अगस्त्यो हनुमांश्चैव राक्षसश्च विभीषणः । अश्वत्थामा गृत्समदः कृपश्चैव प्रतापवान् ॥ 53॥ मार्कण्डेयो मृकण्डश्च बकदाल्भ्यस्तथा विभो । नारदः कपिलो रैभ्यः कर्दमश्च महायशाः ॥ 54॥ एको द्वितस्त्रितश्चैव देवलो ह्यसितस्तथा । पुलस्त्यश्च भृगुश्चैव च्यवनो गौतमो मुनिः ॥ 55॥ अङ्गिरा वै दीर्घतमा उतथ्यो गालवस्तथा । दधीचिरुशना जीवो जमदग्निर्महामुनिः ॥ 56॥ वैशम्पायन एवं वै शौनकः शुनकः प्रभो । वामदेवः सुमन्तुश्च पैलः शाकलको मुनिः ॥ 57॥ जैमिनिर्धौम्यकाद्याश्च स शिष्यास्तत्र ते ययुः । अन्ये नाना मुनिवरा हर्षयुक्ता ययुः किल ॥ 58॥ दत्तात्रेयश्च दुर्वासा निदाघो भरतो जडः । सनातनः सनन्दः सनत्कुमारक आययुः ॥ 59॥ अहं रिभूश्च सनक इत्याद्या बहवोऽपरे । अवधूता योगिनश्च जग्मुर्यज्ञस्य दर्शनात् ॥ 60॥ इन्द्रो ब्रह्मा तथा विष्णुः शङ्करो भानुरेव च । सस्त्रीका देवराजाश्च देवा अन्ये समाययुः ॥ 61॥ शेषो वासुकिनागश्च कम्बलोऽश्वतरस्तथा । तक्षकाद्या महाभागा नागास्तत्र समाययुः ॥ 62॥ गन्धर्वाश्चारणाश्चैव सिद्धाः साध्यगणास्तथा । आदित्या वसवो यक्षा आययुश्चाप्सरोवराः ॥ 63॥ कर्मनिष्ठास्तपोनिष्ठा ज्ञाननिष्ठाश्च योगिनः । नानादेवरताः सर्वे आययुस्तत्र मानद ॥ 64॥ प्रह्लाद ब्रह्मयज्ञस्य दर्शनार्थं विशेषतः । तत्रैव निश्चये सक्ताः सर्वमान्येऽभवञ्जनाः ॥ 65॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते ब्रह्मयज्ञवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ 3\.46 \section{3\.47 ब्रह्मयज्ञे वेदनिर्णयो नाम सप्तचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ श्रीशुक उवाच । तत्र नानाकथां चक्रुर्नानामतविकासिनीम् । स्वस्वबुद्ध्या विशेषेण मुख्याः प्रह्लाद आदरात् ॥ 1॥ केचिदाहुर्विधातारं विष्णुं शक्तिं शिवं रविम् । ब्रह्मरूपं गणेशानं नानामतपरायणाः ॥ 2॥ केचिदन्नं च प्राणं च मनोविज्ञानकं तथा । आनन्दं सोऽहमेकं वै चैतन्यं बिन्दुकं परे ॥ 3॥ बोधमात्मानमेके च साङ्ख्यं कर्म तथाऽपरे । सममव्यक्तरूपं ते आहुर्ब्रह्म तथाऽपरम् ॥ 4॥ स्वसंवेद्यं तथा केचिन्निवृत्तिं शान्तिरूपकम् । योगमध्यात्मरूपं त आहुर्वेदपरायणाः ॥ 5॥ असत्यं सत्यमेके च पूर्णानन्दं तथाऽसुर । सहजं च परं ब्रह्म वादयुक्ता बभूविरे ॥ 6॥ (##Page ## खं\. 3 a\. 47 पान 102) निश्चयस्तत्र दैत्येश न बभूव मतैषिणाम् । स्वस्वज्ञानसमायुक्ता वादं चक्रुरपण्डिताः ॥ 7॥ ततो वादस्य शान्त्यर्थमवोचद् विष्णुरव्ययः । सर्वान् समागतांस्तत्र सर्वज्ञः शङ्करेरितः ॥ 8॥ श्रीविष्णुरुवाच । वेदा गुरुस्वरूपाश्च सर्वेषां नात्र संशयः । तैर्यत् सम्पादितं देव मुनयः सर्व आगताः ॥ 9॥ सम्पाद्यतां विशेषेण ब्रह्मणो निश्चयार्थिनः । सुखं तदेव सर्वेषां सर्वमान्यं भविष्यति ॥ 10॥ वेदैः स्वानुभवं गीतं याथातथ्यं मुनीश्वराः । अतो वेदैश्च सर्वेषां ज्ञानं सञ्जायते परम् ॥ 11॥ योगादिभिर्जनाः केचिन् मुनयो देवराक्षसाः । साक्षाद्रूपं च तद्ब्रह्म कुर्वते नात्र संशयः ॥ 12॥ तथापि वेदसम्मान्यं वचस्तेषां न विद्यते । वेदानां न समो विप्रा योगज्ञः कुत्र दृश्यते ॥ 13॥ सम्पूर्णयोगिनो वेदा अतस्ते गुरवो मताः । महाभागाः स्मरध्वं त्वांस्तदा निःसंशयो भवेत् ॥ 14॥ ततो मुनिगणाः सर्वे योगिनो देवनायकाः । साधु साधु समूचुस्तं विष्णुं बुद्धिमतां वरम् ॥ 15॥ ततः शङ्करमुख्यैस्तैः संस्मृताः कार्यसिद्ध्ये । साङ्गाः समाययुर्वेदा ओङ्कारेण समन्विताः ॥ 16॥ तान् दृष्ट्वा सहसोत्थाय देवाः सर्षिगणाः परे । प्रणम्य पूजयामासुः कृताञ्जलिपुटाः पुरः ॥ 17॥ आसनेषु समासीनाः सोङ्कारा वेदमुख्यकाः । ऊचुस्तान् शिवमुख्यान् वै प्रहृष्टमनसोऽभवन् ॥ 18॥ वेदा ऊचुः । किमर्थं स्मरणं देवा मुनयश्च कृतं जनाः । अस्माकं ब्रूत कार्यं तत् करिष्यामो न संशयः ॥ 19॥ वेदानां वचनं श्रुत्वा शिवस्तानब्रवीद्वचः । विनयेन विशेषज्ञो निश्चयार्थं हितैषिणाम् ॥ 20॥ शिव उवाच । ब्रह्मयज्ञः समारब्धोऽस्माभिः सर्वैर्हितेप्सुभिः । तत्र वादसमायुक्ता न तदन्तं लभामहे ॥ 21॥ अतो भवत्स्मृतिर्वेदाः कृताऽस्माभिर्विशेषतः । निश्चयं गुरवो यूयं वदध्वं भेदनाशकम् ॥ 22॥ योगिनो न भवन्तीह कदापि च भवत्समाः । भवद्वचःप्रमाणेन योगज्ञा वयमप्युत ॥ 23॥ शिवस्य वचनं श्रुत्वा वेदास्तत्र जगुर्वचः । देवान् मुनीन् जनान् सर्वान् दीनपा असुरेश्वर ॥ 24॥ वेदा ऊचुः । ब्रह्मयज्ञस्य पारं वै गमिष्यामः कथं वयम् । अक्षरात्मकदेहत्वात्तथापि कथयामहे ॥ 25॥ न वयं ब्रह्मरूपाश्च ब्रह्मज्ञाः किञ्चिदप्यहो । योगमार्गबलेनैव वदिष्यामो यथातथम् ॥ 26॥ प्रत्येकनिश्चयं देवाः शृणुत ब्रह्मधारणम् । येन संशयसंहीना गमिष्यथ परां गतिम् ॥ 27॥ ब्रह्म नानाविधं प्रोक्तं मया योगबलेन च । प्रज्ञानादिमहावाक्यैस्तेषु योगो विशिष्यते ॥ 28॥ सर्वब्रह्मसुयोगस्य स्थानं योगात्मकं भवेत् । योगे ब्रह्माणि सर्वाणि तदाकाराणि वर्णितम् ॥ 29॥ न योगात् परमं ब्रह्म योगशान्त्या प्रलभ्यते । ब्रह्मणस्पतिरेकोऽयं मया प्रोक्तो गणेश्वरः ॥ 30॥ ब्रह्मणां सकलानां च पातृपालयितृत्वतः । तं भजध्वं सुरश्रेष्ठा मुनयो भक्तिसंयुताः ॥ 31॥ (##Page ## खं\. 3 a\. 47 पान 103) भवन्ति ब्रह्मभूताः सर्वे जनास्तेन निश्चितम् । एवमुक्त्वा बह्वृचस्तु तूष्णीम्भावधरोऽभवत् ॥ 32॥ ततो यजुः स्वयं साक्षादवोचत् सर्वसंसदि । ब्रह्मप्रदं च वचनं तत्र स्वानुभवात्मकम् ॥ 33॥ यजुरुवाच । नानाविधं मया ब्रह्म वर्णितं योगसेवया । महावाक्यैश्च सर्वज्ञाः क्रमार्थं नात्र संशयः ॥ 34॥ तत्र योगस्वरूपाख्यमान्त्यं ब्रह्म विशिष्यते । सर्वब्रह्मसुयोगेन योगस्तेन प्रकथ्यते ॥ 35॥ तदेव गणराजश्च भक्तैः सम्प्रार्थितः पुरा । योगप्राप्त्यर्थमत्यन्तं तेन साकारकोऽभवत् ॥ 36॥ गणः समूहरूपाख्यः समूहा ब्रह्मरूपिणः । तेषां स्वामी न सन्देहस्तं भजध्वं विधानतः ॥ 37॥ अन्नानां सकलानां च सदैकानेकरूपिणाम् । समूहे ब्रह्म ज्ञातव्यमन्नात्मकमिति श्रुतिः ॥ 38॥ नानाविधानि च ब्रह्माण्येवं भो दैवतर्षयः । ज्ञातव्यानि विचारेण गणरूपाणि निश्चितम् ॥ 39॥ अतो गणेशभक्त्या वै सकलं सुलभं भवेत् । ब्रह्मभूयप्रदः प्रोक्तो मया योगेन योगपः ॥ 40॥ इत्युक्त्वा विररामाऽथ यजुर्योगविदां वरम् । उवाचाऽथ ततः साम ब्रह्म निर्णयकारणम् ॥ 41॥ साम उवाच । योगसेवनसामर्थ्यात् समर्थोऽहं च वर्णने । किञ्चित् शृणुत देवेशा ब्रह्मणो मुनयो वचः ॥ 42॥ प्रोक्तानि नाना ब्रह्माणि महावाक्यादिभिर्मया । पात्रभेदार्थमत्यन्तं ज्ञातव्यं योगसेवया ॥ 43॥ तत्र शान्तिप्रदं ब्रह्म योगाख्यं नात्र संशयः । भवति ब्रह्मणां योगो यत्र तेन च योगकः ॥ 44॥ नास्ति योगात् परं ब्रह्म शान्तिमार्गेण लभ्यते । तदेव मुनयो देवा गणेशो नात्र संशयः ॥ 45॥ मनोवाणीमयं देवा मया यद्यत् प्रकीर्तितम् । गकाराक्षरसम्भूतं ज्ञातव्यं विबुधैः सदा ॥ 46॥ मनोवाणीविहीनं यद्वर्ण्यते विविधं तथा । णकाराक्षरगं सर्वं निश्चितं योगसेवया ॥ 47॥ तयोः स्वामी गणेशानो योगाकारः प्रकीर्तितः । तं भजध्वं विशेषेण ब्रह्मभूतपदप्रदम् ॥ 48॥ नानाभावेन युक्तास्तं भजन्ते तद्ददाति सः । एवमुक्त्वा महायोगी विरराम स सामगः ॥ 49॥ ततोऽथर्वा महायोगी जगाद सकलांस्तदा । ब्रह्मयज्ञस्य वेत्ताऽसौ प्रह्लाद शृणु तद्वचः ॥ 50॥ अथर्वा उवाच । आत्माऽहमिति वाक्याद्यैर्ब्रह्म नानाविधं मया । सम्पादितं च योगेन तदेवोपाधिसंयुतम् ॥ 51॥ योगाख्यं परमं ब्रह्म तद्योगेन प्रलभ्यते । संयोगायोगहीनोऽयं योगो ब्रह्म सुतिष्ठति ॥ 52॥ शान्तिस्तत्र समाख्याता योगे योगविदां वरः । स एव गणनाथस्तु सर्वशान्तिप्रदोऽभवत् ॥ 53॥ एक एव गणेशानो जगतां ब्रह्मणां स्वयम् । ईशः समूहरूपाणां योगरूपस्ततः स्मृतः ॥ 54॥ सर्वेषामादिरूपोऽयं योगाकारः प्रभावतः । मध्ये नानाविधः स्वांशैर्जगत् सुब्रह्म सुप्रभुः ॥ 55॥ अन्ते स्वयं तथा तिष्ठेत्तेनादौ पूजितोऽभवत् । सर्वपूज्यश्च देवेशा मुनयो निश्चयार्थिनः ॥ 56॥ य आदिः soM.atarUpastu भवते सर्वसम्मते । (##Page ## खं\. 3 a\. 48 पान 104) मध्ये मायाविहारेण भेदाभेदयुतोऽभवत् ॥ 57॥ अतस्तं योगरूपाख्यं भजध्वं योगसेवया । भविष्यथ ब्रह्मभूता ब्रह्मयज्ञस्य पारगाः ॥ 58॥ एवमुक्त्वा महायोगी विरराम महामते । अथर्वा सर्वयोगज्ञस्तत्रोङ्कारोऽब्रवीद्वचः ॥ 59॥ ओङ्कार उवाच । चतुर्वेदप्रचुरोऽहं मया योगस्य सेवया । ब्रह्म साक्षात् कृतं देवास्तेन योगिमतोऽभवम् ॥ 60॥ मयोपदेशिता वेदाः साधयामासुरन्वहम् । योगं ब्रह्मप्रदं तेन ब्रह्मज्ञाः सर्वसम्मताः ॥ 61॥ योगात् परं न विद्येत ब्रह्म सर्वत्र सम्मतम् । जगत् सुब्रह्म सुप्रोक्तं योगेन ब्रह्म शाश्वतम् ॥ 62॥ तदेव गणराजो वै निश्चितो योगिभिः सदा । संयोगायोगभावेन क्रीडते योगरूपधृक् ॥ 63॥ सिद्धिर्भ्रान्तिमयी माया बुद्धिर्भ्रान्तिधरा मता । तयोः स्वामी गणेशानो मायाभ्यां खेलते विभुः ॥ 64॥ भुक्तेः सिद्धिस्तथा मुक्तेः सिद्धिर्ब्रह्मप्रदायिनी । चित्तं पञ्चविधं बुद्धिस्तयोर्योगेन लभ्यते ॥ 65॥ स्वसंवेद्यात्मकं ब्रह्म वेदेषु कथितं परम् । सर्वसंयोगरूपाख्यं तत्राऽयं दृश्यते स्वयम् ॥ 66॥ तेन स्वानन्दवासी च मायायुक्तः प्रकीर्तितः । अयोगे दर्शनं तस्य जायते न कदाचन ॥ 67॥ निर्मायिकस्ततः प्रोक्तस्तयोर्योगेन लभ्यते । गकारश्चैव संयोगो णकारोऽयोग उच्यते ॥ 68॥ तेन नाम्ना समाख्यातो गणेशो वेदवादिभिः । तं भजध्वं विशेषेण ब्रह्मीभूतस्य कारणात् ॥ 69॥ ब्रह्मभूता द्विजा देवा भविष्यथ न संशयः । एवमुक्त्वा तदोङ्कारस्तूष्णीमासीन् महामते ॥ 70॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते ब्रह्मयज्ञे वेदनिर्णयो नाम सप्तचत्वारिंशोऽध्यायः ॥ 3\.47 \section{3\.48 शुक्रशिष्यसुबोधसंवादो नामाष्टचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ श्रीशुक उवाच । सोङ्कारवेदमुख्यानां वचनं हितकारकम् । श्रुत्वा जहृषिरे नागादयः सर्षिगणाः सुराः ॥ 1॥ त्यक्त्वा स्वस्वमतं सर्वे तान् प्रणम्य प्रपूज्य वै । ओङ्कारादीन् महाभागा ऊचुः प्राञ्जलयो वचः ॥ 2॥ देवादय ऊचुः । ओङ्कारसहिता वेदा भवद्भिः कथितं वचः । तदेव सर्वमान्यं वै ब्रह्मभूयप्रदं भवेत् ॥ 3॥ सर्वेषां गुरवः प्रोक्ता वेदास्तैः कथितं भवेत् । तदेव करणीयं यद् गतिदं सर्वसम्मतम् ॥ 4॥ वेदाधारविहीनं यत्त्याज्यं सर्वैर्न संशयः । नो चेन्नरकगो भूत्वा यातनां लभते नरः ॥ 5॥ ब्रह्मयज्ञस्य पारं वै भवन्तो देवनायकैः । मुनिभिर्जनसङ्घैश्च गता भवथ निश्चितम् ॥ 6॥ देवादयो महाभागा एवमुक्त्वा विशेषतः । प्रह्लाद तुष्टुवुर्वेदमुख्यांस्ते हर्षसंयुताः ॥ 7॥ पूजितास्तैरुक्तवेदाः सोङ्कारा दैत्यनायक । (##Page ## खं\. 3 a\. 48 पान 105) अन्तर्दधुस्ततः सर्वे हृष्टाः स्थानं ययुः स्वकम् ॥ 8॥ एवं सर्वैः पुरा साधो ब्रह्मयज्ञः कृतोऽभवत् । तेन संशयहीनास्ते भजन्ते गणनायकम् ॥ 9॥ एतत्ते कथितं पूर्णयोगशान्तिप्रदं परम् । सर्वमान्यं विशेषेण भज तं गणनायकम् ॥ 10॥ सुबोध उवाच । एवमुक्त्वा महायोगी शुकश्चान्तर्हितोऽभवत् । प्रह्लादो भक्तिसंयुक्तो भजते गणनायकम् ॥ 11॥ संश्रुतं मातुरुदरसंस्थेन सकलं ततः । मया धृतं विशेषेण तदेवं योगदायकम् ॥ 12॥ पूर्वपुण्यबलेनैव स्मृतिर्मेऽत्र प्रसंस्थिता । जनितोऽहमतो विप्रा भजामि गणनायकम् ॥ 13॥ एतत् सर्वं मया प्रोक्तं यत्पृष्टं गुरुमुख्यकाः । अतो मे मोहदां विद्यां मा वदेत दयायुताः ॥ 14॥ श्रीकृष्ण उवाच । सुबोधस्य वचः श्रुत्वा ब्राह्मणा हर्षसंयुताः । ऊचुस्तं योगनिपुणं भावज्ञा भावसिद्धये ॥ 15॥ विप्रा ऊचुः । सुबोध यत्त्वया प्रोक्तं तत्तथा न तदन्यथा । तथापि शृणु वत्स त्वं हितकारकमुत्तमम् ॥ 16॥ पितामहो महाभाग दुर्बुद्धिस्ते महासुरः । गणेशेन हतो रोषाद्देवपक्षप्रधारिणा ॥ 17॥ तं द्वेष्टि गणराजं च पिता ते पितृवत्सल । पितृद्रुहं ततस्त्वं तं त्यज विघ्नेशमादरात् ॥ 18॥ नोचेत्त्वां ते पिता पुत्र हनिष्यति न संशयः । तस्मादाग्रहमत्यन्तं मा कुरुष्व महामते ॥ 19॥ असुराणां कुले पश्य जनिस्तव हितावहा । स्वकुलस्थस्य मार्गस्य सेवनं कुरु सर्वदा ॥ 20॥ तेषां वचनमाकर्ण्य सुबोधो रक्तलोचनः । जगाद तान् द्विजांस्तत्र वचनं धर्मसंयुतम् ॥ 21॥ सुबोध उवाच । सर्वत्र योगरूपेण गणेशस्तिष्ठति द्विजाः । स्वस्वधर्मनियन्ताऽसौ नानाक्रीडापरायणः ॥ 22॥ स्वर्गे देवा नराः पृथ्व्यां पाताले तेन दैत्यपाः । स्थापिताः स्वस्वमार्गेषु स्थातव्यं तैर्हितेप्सुभिः ॥ 23॥ पितामहश्च मे विप्रास्त्रिलोकी राज्यमुत्कटम् । चकार धर्महीनः स तस्मात्तेन हतो बलात् ॥ 24॥ पिता मेऽपि तथा विप्रा धर्महीनतया स्थितः । तं हनिष्यति वेगेन गणेशो नात्र संशयः ॥ 25॥ अतः किं गणराजेन विपरीतं कृतं द्विजाः । स्वधर्मस्य प्रियेणैव मां वदेत विशेषतः ॥ 26॥ सर्वेषां हितकर्ताऽसौ विघ्नराजो न संशयः । तं भजिष्यामि यत्नेन त्यक्त्वा स्वपितरं खलम् ॥ 27॥ गणेशं भजमानं मां वधिष्यति यदा खलः । तदेव मरणं श्रेष्ठं ब्रह्मभूयप्रदं भवेत् ॥ 28॥ मशके कुपिते किं वै गृहं त्यक्त्वा मनीषिणः । तिष्ठन्ति ब्राह्मणाः सर्वे मां वदेत हि साम्प्रतम् ॥ 29॥ बुद्धेः पतेर्गणेशस्य सत्ता सर्वत्र वर्तते । सिद्धेः पतेर्न सन्देहः किं करिष्यति मां पिता ॥ 30॥ स्वधर्मः सर्वभूतानां धर्मकामार्थमुक्तये । ब्रह्मभूयार्थमत्यन्तं गणेशभजनात्मकः ॥ 31॥ तं तादृशं स्वधर्मं किं त्यक्त्वा विषयलम्पटः । भविष्याम्यसुराधीनो ब्राह्मणाः कुलपांसवः ॥ 32॥ न ब्राह्मणा भवन्तोऽपि विषयेषु परायणाः । त्यक्त्वा धर्मं स्थिता अत्र दैत्याधीना न संशयः ॥ 33॥ गणेशभजने सक्ता ब्रह्मभूयपरायणाः । ब्राह्मणास्ते मताः शास्त्रे किं मां वदथ बालिशाः ॥ 34॥ श्रीकृष्ण उवाच । शुक्रशिष्यान् प्रजानाथ एवमुक्त्वा महामतिः । सुबोधो गणनाथस्य भजने तत्परोऽभवत् ॥ 35॥ नमो गणेशाय नमो महात्मने नमः परेशाय परात्पराय ते । अनादिमध्यान्तमयाय ढुण्ढये नमो नमो विघ्नपते सुशान्तिद ॥ 36॥ एवं विवदमानं तं ज्ञात्वा काव्यस्य शिष्यकाः । भयभीता विशेषेण ज्ञानारिं ते ययुः प्रभो ॥ 37॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते शुक्रशिष्यसुबोधसंवादो नामाष्टचत्वारिंशोऽध्यायः ॥ 3\.48 \section{3\.49 सुबोधभक्तिवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । काव्यशिष्या गतास्तत्र यत्र दैत्याधिपोऽभवत् । सभासनस्थमूचुस्तं दृष्ट्वा भयसमन्विताः ॥ 1॥ शुक्रशिष्या ऊचुः । ज्ञानारे शृणु वाक्यं नो दारुणं विपरीतगम् । पुत्रस्तेऽभून् मदोत्सिक्तः सर्वदाऽस्मानुपेक्षते ॥ 2॥ उल्लङ्घ्य सर्वमस्माभिः कथितं जातिदूषणम् । करोति स्वमतेनायमन्यान् सम्बोधयंस्तथा ॥ 3॥ पितृहन्तारमत्यन्तं सदा स्मरति भक्तितः । तिरस्कृत्य महाराज त्वामस्मान्नात्र संशयः ॥ 4॥ अतः कथयितुं याताः शिक्षयस्व स्वपुत्रकम् । वयं शिक्षयितुं शक्ता नाविनीतं महामते ॥ 5॥ श्रीकृष्ण उवाच । तेषां वचनमाकर्ण्य क्षोभितो दैत्यनायकः । प्रेषयामास दूतं स पुत्रमानेतुमन्तिके ॥ 6॥ दूतेनागतमेवं तं पुत्रं दृष्ट्वा महासुरः । उवाच कृतवन्तं तं प्रणामं क्रोधसंयुतः ॥ 7॥ ज्ञानारिरुवाच । किं तिरस्कृत्य रे वत्स गुरून् स्मरसि तद्वद । हितं ते हृदये किं च वर्तते कुलपांसन ॥ 8॥ पितुर्वचनमाकर्ण्य क्रोधयुक्तः सुबोधकः । उवाच पितरं भ्रान्तं मायया गणपस्य सः ॥ 9॥ सुबोध उवाच । सर्वेषां कुलदेवं च सर्वेषां हितकारकम् । भुक्तिमुक्तिप्रदं तात भजामि गणनायकम् ॥ 10॥ ब्रह्मविष्ण्वादिभिर्देवैः कश्यपादिमुनीश्वरैः । पूजितं कुलवृद्ध्यर्थं योगशान्त्यर्थमादरात् ॥ 11॥ कश्यपात् वयमुत्पन्ना देवा दैत्यास्तथा नराः । जन्तवो विविधाश्चैव तेषां स्वामी तथाऽभवत् ॥ 12॥ भजामि गणनाथं वै अतोऽहं सर्वभावतः । तमनादृत्य दैत्येश न सिद्धिं लभते पुमान् ॥ 13॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महासुरः । जगाद तं धर्मराजमुखादनलमुद्वमन् ॥ 14॥ ज्ञानारिरुवाच । अस्माकं शत्रवो देवा दैत्यानां नात्र संशयः । सुरासुराश्च वेदेषु प्रोक्ताः पश्य सुदुर्मते ॥ 15॥ तत्राप्ययं पितुर्हन्ता मम तं भजसे मुधा । बालभावे मया ज्ञातं चेष्टितं ते रिपुश्रितम् ॥ 16॥ (##Page ## खं\. 3 a\. 49 पान 107) बालं मत्वा न दुष्ट त्वां हतवान् कृपया शठ । अधुना तादृशं मत्वा न मुञ्चामि कदाचन ॥ 17॥ त्यज शत्रुं महामूर्ख नोचेद्धन्म्यधुना किल । एवमुक्त्वा खङ्गहस्तो दुद्राव स्वसुतं नृप ॥ 18॥ ततस्तं दैत्यराजं स उवाच तनयो वचः । किं धर्षयसि मां तात भ्रान्तिभावेन मोहितः ॥ 19॥ सर्वसत्ताधरः प्रोक्तो वेदेषु गणनायकः । तस्य सत्तां परित्यज्य किं मां हंसि त्वमेव च ॥ 20॥ सुरासुरमयः साक्षाद्गणेशो नात्र संशयः । उद्धतं हन्ति वेगेन नानारूपधरः प्रभुः ॥ 21॥ ब्रुवन्तं स्वसुतं दृष्ट्वा भयहीनं युधिष्ठिर । क्रोधयुक्तः स्वयं तत्र संस्थितो दैत्यनायकः ॥ 22॥ दूतानाज्ञापयामास शस्त्रास्त्रैः स्वसुतस्य सः । वधार्थं ते दैत्यगणाः क्रोधयुक्ता बभूविरे ॥ 23॥ नानानादयुताः सर्वे नग्नशस्त्रधरा ययुः । हन्तुं तं तानथो दृष्ट्वा सुबोधो निर्भयो बभौ ॥ 24॥ गणेशभजने सक्तो बभूव न चचाल ह । देहप्रारब्धभावेन भवेत्तन् मे गजानन ॥ 25॥ विघ्नेश हेरम्ब जयाखिलेश स्वानन्दवासिन् जय वक्रतुण्ड । नाथोऽसि सर्वत्र जगत् सुढुण्ढे लम्बोदर ब्रह्मसुते नमो वै ॥ 26॥ इत्याद्यैर्विविधैर्वाक्यैर्गणेशमभजत् सुतः । तं तथा क्रोधसंयुक्ता जघ्रुर्दैत्या महाबलाः ॥ 27॥ नानाशस्त्रनिपातैस्तेऽस्त्रैः सर्वत्र युधिष्ठिर । गणेशस्तस्य देहस्थो निष्फलांस्तांश्चकार ह ॥ 28॥ क्रोधानलेन सर्वान् स दाहयामास विघ्नपः । ततः पलायनं चक्रुर्दैत्याः प्राणपरीप्सया ॥ 29॥ तत् दृष्ट्वा परमाश्चर्यं ज्ञानारिः क्रोधमूर्च्छितः । श्रेष्ठानाज्ञापयामास वधाय स्वसुतस्य वै ॥ 30॥ चतुरङ्गबलैर्युक्ता दैत्येशास्तं समाययुः । अमोघास्त्रैः सुबोधं ते जघ्नुः परमदारुणाः ॥ 31॥ गणेशभक्तिं तां सोऽपि चक्रे वै निर्भयो दृढाम् । जय देवेश विघ्नेश महोदर नमोऽस्तु ते ॥ 32॥ तस्य देहान् महानग्निः शस्त्रघातच्छलेन सः । समुत्पन्नः प्रजज्वाल दैत्येशान् क्षणमात्रतः ॥ 33॥ ते मेघास्त्राणि ससृजुस्तैर्न शान्तो बभूव ह । ददाह सकलांस्तत्र प्रलयाग्निसमश्च तान् ॥ 34॥ मृताः सर्वे सुराणां वै नायकास्तत्र भूमिप । ज्ञानारिः परमाश्चर्ययुक्तोऽभूत् खेदसंयुतः ॥ 35॥ प्रधानैः स विचार्यैवं पुत्रं तत्याज तत्क्षणात् । शुक्रं तपसि तिष्ठन्तं ज्ञात्वा क्रोधं नियम्य च ॥ 36॥ मेधावी स यदा शुक्र आगमिष्यति वै गृहे । तदा तेन समायुक्ता हनिष्यामः सुबोधकम् ॥ 37॥ एवं निश्चितसङ्कल्पाः स्थितास्ते दैत्यनायकाः । ज्ञानारिः स तथा चक्रे हृदयेन विदूयता ॥ 38॥ सुबोधो गणपं तत्राऽभजत् सोऽनन्यमानसः । निर्भयो दानवान् सर्वान् तृणीकृत्य विशेषतः ॥ 39॥ ततस्तेन सुबोधेन दैत्यपुत्रा युधिष्ठिर । शिक्षिताः प्रत्ययं दृष्ट्वा तथा गणपमाभजन् ॥ 40॥ सत्यं गणेशमाहात्म्यं महत्तन्नात्र संशयः । सन्दृश्य दैत्यभूपाला मृताः कक्षवदप्यहो ॥ 41॥ एवं विचार्य सर्वत्र बाला विघ्नेशमादरात् । (##Page ## खं\. 3 a\. 50 पान 108) अभजन् सर्वभावेन तिरस्कृत्य गुरोः सुतान् ॥ 42॥ यत्र तत्र गणेशस्य कीर्तनं ह्यर्चनादिकम् । अकुर्वन् दैत्यपुत्रास्ते सुबुधेन समन्विताः ॥ 43॥ नमो नमो विघ्नपते गणेश सदा स्वसंवेद्यपुरे निवासिन् । अनादिमध्यान्तविहीनकाय सुशान्तिदात्रे जय सर्वपूज्य ॥ 44॥ एवं दृष्ट्वा स सर्वत्र ज्ञानारिः क्रोधमादधे । सहने न समर्थोऽभून् मतिं चक्रे वधाय वै ॥ 45॥ हनिष्यामि सुतं दुष्टं वरयुक्तप्रभावतः । न मे मृत्युर्भवेन्नूनमिति व्यवसितोऽभवत् ॥ 46॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सुबोधभक्तिवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ 3\.49 \section{3\.50 युधिष्ठिरचरितं नाम पञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । अधुना शृणु धर्मज्ञ देवादीनां वनेषु वै । यज्जातं तत् प्रवक्ष्यामि पूर्णानन्दस्य चेष्टितम् ॥ 1॥ विष्णुमुख्यान् सुरानाह पूर्णानन्दः प्रतापवान् । किमर्थं दुःखसंयुक्ता भवन्तः सर्वजन्तुभिः ॥ 2॥ ज्ञानारिणा कृतं सर्वं जगत् स्थावरजङ्गमम् । दुःखयुक्तं विशेषेण तं हनिष्यामि निश्चितम् ॥ 3॥ मयि पुत्रत्वमापन्ने दुर्लभं किं भविष्यति । तस्माद्देवगणैस्तात गच्छ वैकुण्ठमादरात् ॥ 4॥ ज्ञानारिः पुत्रनाशार्थं यतते चाधुना प्रभो । तस्य पुत्रो महाभक्तो मदीयो नात्र संशयः ॥ 5॥ भक्तरक्षार्थमेवाहं गमिष्याम्यधुना स्वयम् । तं हत्वा सुखमेष्यामि स्वभक्तद्वेषिणं खलम् ॥ 6॥ चराचरमयात्तस्य भयं नास्ति कदाचन । चराचरमयं सर्वं त्रैगुण्यं नात्र संशयः ॥ 7॥ अतो द्वन्द्वविहीनेन तं रूपेण महासुरम् । हनिष्यामि स्वभक्तार्थं पश्य मे त्वं कुतूहलम् ॥ 8॥ एतस्मिन्नन्तरे चैव ज्ञानारिः खड्गमादधौ । सुबोधं हन्तुमत्यन्तं क्रोधयुक्तो युधिष्ठिर ॥ 9॥ ज्ञानारिं तादृशं दृष्ट्वा सुबोधो भक्तिसंयुतः । गणेशस्य जगादापि तच्छृणुष्व युधिष्ठिर ॥ 10॥ सुबोध उवाच । अहङ्कारेण संयुक्तस्तात त्वं मायया भृशम् । न जानासि गणेशानं चित्ते संस्थितमेव ते ॥ 11॥ चिन्तामणिः स वेदेषु कथितो वेदवादिभिः । तं गच्छ शरणं तात नोचेत्त्वं वै मरिष्यसि ॥ 12॥ न ते भयेन भावेन त्यजेयं विघ्ननायकम् । किमु श्राम्यसि मूर्ख त्वं सत्ताधारं न पश्यसि ॥ 13॥ इति पुत्रं ब्रुवन्तं स जघान दृढरोषतः । खड्गेन तीक्ष्णधारेण स खड्गो निष्फलोऽभवत् ॥ 14॥ ततो नानास्त्रवर्षैस्तमवर्षद्दैत्यनायकः । तानि निष्फलरूपाणि बभूवुश्च युधिष्ठिर ॥ 15॥ अग्न्यस्त्रादीनि शस्त्राणि निष्फलानि महासुरः । वीक्ष्य विस्मितचित्तोऽसौ मल्लयुद्धोद्यतोऽभवत् ॥ 16॥ पुत्रं पादे शिलायां स सङ्गृह्याऽऽस्फालयद्यदा । (##Page ## खं\. 3 a\. 50 पान 109) तावत् स्वयं पपातैव मूर्च्छितस्ताडितोऽभवत् ॥ 17॥ अदृश्यरूपभावेन हतो विघ्नविनाशिना । पुनः संज्ञासमायुक्तोऽपश्यत्पुत्रं सुदुर्मतिः ॥ 18॥ गणेशभजने सक्तं वीक्ष्य विस्मितमानसः । विचारं हृदये सोऽपि चकार परमाद्भुतम् ॥ 19॥ अहो मां को जघानैवं न पश्यामि महारिपुम् । केन मार्गेण मे पुत्रं हनिष्यामि कुलान्तकम् ॥ 20॥ पुत्रस्य मरणार्थाय यतेऽहं विविधं सदा । तदर्थं दैत्यनाथाश्च सुहृद्भिरभवन् मृताः ॥ 21॥ अहं किं वा मरिष्यामि हनिष्यामि सुतं नु वा । अधुना किं मया कार्यमेवं व्यवसितोऽभवत् ॥ 22॥ ततस्तेन वधार्थाय प्राप्तं ज्ञानं विशेषतः । पुत्ररक्षाकरं चादौ हन्मि पश्चात् सुतं खलम् ॥ 23॥ मृतो रक्षाकरस्तस्य रक्षिता न भविष्यति । पुत्रस्य तेन मृत्युं मे गमिष्यति सुतोऽधुना ॥ 24॥ एवं निश्चितसङ्कल्पो जगाद क्रोधसंयुतः । पुत्रं सुबोधनामानं मोहेनामोहितोऽसुरः ॥ 25॥ सुबोध कुत्र ते रक्षिता विशेषेण वर्तते । तमानय महादुष्टं हनिष्याम्यधुना शठ ॥ 26॥ ततस्तं मोहितं प्राह सुबोधः करुणायुतः । तात पश्य हृदिस्थं तं चित्तवृत्तिप्रचालकम् ॥ 27॥ वैरभावं परित्यज्य तथाऽहङ्कारमद्य वै । शरणं गच्छ विघ्नेशं ब्रह्मभूतो भविष्यसि ॥ 28॥ सर्वत्र संस्थितं पश्य स्वामिनं मे गजाननम् । तं हन्तुमुद्यतस्त्वं वै मरिष्यसि न संशयः ॥ 29॥ ततस्तं प्रत्युवाचेदं ज्ञानारिर्वचनं नृप । दर्शयस्व महाभाग तं भजिष्यामि निश्चितम् ॥ 30॥ एवं कपटभावेन सुबोधं स जगाद ह । सुबोधस्तं गणेशानं सस्मार पितृकारणात् ॥ 31॥ ततस्तं मूषकारूढो विष्णुपुत्रः समाययौ । तमन्वयुर्द्विजा देवा भयभीता युधिष्ठिर ॥ 32॥ आकाशे गुप्तरूपेण मुनयो देवतागणाः । संस्थिता अभवंस्तत्र पश्यन्तश्चेष्टितं प्रभोः ॥ 33॥ सुबोधस्य समीपे तं संस्थितं गणनायकम् । पश्यन् क्रूरो महादुष्टो ज्ञानारिर्हर्षितोऽभवत् ॥ 34॥ सुबोधस्तं प्रणम्यादौ स्तुत्वा च विविधैः स्तवैः । उवाच पितरं योगी पश्य तात गजाननम् ॥ 35॥ सुबोधस्य वचः श्रुत्वा क्रोधयुक्तो महासुरः । अमोघं सर्वसंहारकारकं शस्त्रमाददे ॥ 36॥ एतस्मिन्नन्तरे तत्र पूर्णानन्दो हृदि स्थितः । जीवभावं स दैत्यस्य कर्षयामास भूमिप ॥ 37॥ ततः स पतितो भूमौ गतचैतन्यकोऽञ्जसा । हाहाकारं प्रचक्रुस्ते दैत्याः पातालमाययुः ॥ 38॥ ततस्ते देवविप्राद्या नभःस्थाः सहसाऽऽगताः । प्रणम्य तुष्टुवुस्तं वै पूर्णानन्दं गणेश्वरम् ॥ 39॥ स्तुवतां पश्यतां भूप सुबोधं गृह्य विघ्नपः । अन्तर्धानं चकाराऽपि सर्वे खिन्ना इवाऽभवन् ॥ 40॥ लक्ष्मीर्नारायणश्चैव मूर्च्छितौ धरणीतले । पेततुर्दुःखसंयुक्तौ पूर्णानन्दवियोगतः ॥ 41॥ द्विमुहूर्तात् प्रबुद्धौ तौ ततो हृदि तयोः प्रभुः । प्रकटोऽभूदुवाचाऽथ मूर्तौ मां भजतं युवाम् ॥ 42॥ न वियोगो भवेत्तातौ पश्यतं बुद्धिचालकम् । (##Page ## खं\. 3 a\. 50 पान 110) एवमुक्त्वान्तर्दधेऽसौ हृदिस्थो गणनायकः ॥ 43॥ ततस्तौ दुःखसंयुक्तौ चक्रतुः परमादृतौ । लक्ष्मीनारायणौ मूर्तिं भक्त्या प्रभजने रतौ ॥ 44॥ एवं महोदरः सर्वप्रदाता वै प्रतापवान् । हर्ता च ब्रह्मभूतोऽसौ ब्रह्मभूयप्रदो मतः ॥ 45॥ शिवविष्ण्वादिभिर्देवैः सेवितो भक्तिभावतः । मुनिभिर्योगिभिर्नानाजन्तुभिर्नात्र संशयः ॥ 46॥ तं भजस्व महीपाल विघ्नहीनो भविष्यसि । स्वधर्मस्थो महाभाग शान्तियोगमवाप्स्यसि ॥ 47॥ मुद्गल उवाच । एवं नारायणं तं स ब्रुवन्तं धर्मपालकः । युधिष्ठिर उवाचाऽथ प्रेमयुक्तो महामतिः ॥ 48॥ युधिष्ठिर उवाच । कृष्ण कृष्ण महाप्राज्ञ कथां ब्रह्मप्रदायिनीम् । सर्वकामप्रदां पूर्णां वदस्यत्र न संशयः ॥ 49॥ त्वदीयसङ्गयोगेन मया ज्ञातो गजाननः । वद त्वं तस्य मन्त्रं मे सस्त्रीकाय सबन्धवे ॥ 50॥ स तस्मै देवकीपुत्रो ददौ मन्त्रं षडक्षरम् । देवेशो धौम्यमुखतस्तथा सर्वेभ्य आदरात् ॥ 51॥ मुद्गल उवाच । पाण्डवा द्रौपदीयुक्तास्तेन मन्त्रेण विघ्नपम् । अभजन् भक्तिसंयुक्ताश्चतुर्थीव्रतकारकाः ॥ 52॥ ततो दुःखविहीनास्ते सूर्यात् प्राप्य यथेप्सितम् । स्थालीस्थमन्नमत्यन्तं पोषयामासुरग्रजान् ॥ 53॥ वनस्थाः दुखहीनाश्च भ्रमन्तस्ते समाययुः । व्यासेन वासुदेवेन युताः स्वानन्दके पुरे ॥ 54॥ मयूरेशं च तत्रैवाऽपूजयन् भक्तिसंयुताः । पाण्डवेशं समास्थाप्य श्राद्धं चक्रुः पितुस्ततः ॥ 55॥ तत्र पिण्डप्रदानेन पाण्डुं स्वर्गस्थमादरात् । नानासुहृद्गणैर्युक्तं समानेतुं ययुर्गणाः ॥ 56॥ गाणेशेन विमानेन स्वानन्दे ब्रह्मरूपिणम् । चक्रुर्दक्ष महाभाग महिम्ना क्षेत्रजेन ते ॥ 57॥ गुप्तरूपेण वर्षं ते निर्विघ्ना अवसंस्ततः । पश्चात् प्राकट्यमास्थाय सस्त्रीकाः पाण्डवा ययुः ॥ 58॥ हत्वा दुर्योधनं वीराः ससैन्यं कर्णसंयुतम् । राज्यं प्राप्याऽभजंस्ते तं गणेशं सर्वनायकम् ॥ 59॥ एवं युधिष्ठिरेणैवाराधितः स महोदरः । मोहशून्यस्वभावेन योगिना शान्तिधारिणा ॥ 60॥ पूर्णानन्दावतारो महोदरान्तर्गतः स्मृतः । एवं नानावतारैश्च कुरुते क्रीडनं स्वयम् ॥ 61॥ तेषां कथयितुं पुण्यं चरित्रं न प्रशक्यते । वर्षाणामयुतैर्दक्ष मया केनापि निश्चितम् ॥ 62॥ इदं युधिष्ठिरस्यैव चरित्रं पापनाशनम् । शृण्वते पठते वाऽपि तस्मै सर्वार्थदं भवेत् ॥ 63॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते युधिष्ठिरचरितं नाम पञ्चाशत्तमोऽध्यायः ॥ 3\.50 (##Page ## खं\. 3 a\. 51 पान 111) \section{3\.51 श्रवणफलवर्णन नामैकपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । महोदरस्य क्षेत्रं यद्दक्षिणस्यां दिशि स्थितम् । देवैश्च मुनिभिस्तत्र स्थापितो गणनायकः ॥ 1॥ दशयोजनविस्तारस्तस्य क्षेत्रस्य मानद । महोदरश्च तन्मध्ये चतुरस्रे स्थितोऽभवत् ॥ 2॥ स्वस्वखण्डेषु सर्वत्र द्वीपेषु मुनिभिः पुरा । स्थापितो दक्षिणस्यां स दिशि ब्रह्ममयः प्रभुः ॥ 3॥ तत्र देवादयः सर्वे ऋषयो योगिनस्तथा । तीर्थानि क्षेत्रमुख्यानि संस्थितानि भवन्ति च ॥ 4॥ समुद्रे स्नानकर्तारः स्वस्वतीर्थेषु नित्यदा । गणेशानं भजन्तस्ते परस्परहिते रताः ॥ 5॥ नानारूपाणि ते सर्वे महोदर कृतानि च । चेष्टितानि स्मरन्तो वै हृष्टरोमाण आभवन् ॥ 6॥ सिद्धिबुद्धियुतं तं ते मूषकं पुरतः स्थितम् । दूर्वादिभिः पूजयन्ति विशेषेण प्रजापते ॥ 7॥ भाद्रशुक्लचतुर्थीजस्तत्र मुख्यो महोत्सवः । वर्षमध्ये वै भवति भक्ता यात्रां प्रकुर्वते ॥ 8॥ ततो महोदरस्यैव दर्शनेन हृदीप्सितम् । लभते मानवः सर्वं स्मरणेन तथा विभोः ॥ 9॥ क्षेत्रे मरणतो दक्ष ब्रह्मभूतो भवेन्नरः । अष्टौ विनायकाः प्रोक्तास्तेषां क्षेत्राणि सर्वदा ॥ 10॥ ब्रह्मभूतमयान्येव तेषु सर्वे शिवादयः । संस्थिता भक्तिकार्यार्थं ज्ञातव्यं विबुधैः सदा ॥ 11॥ त्रैलोक्ये श्रेष्ठरूपा ये शेषादय उदाहृताः । ते सर्वे निवसन्त्यत्र क्षेत्रेष्वष्टसु निश्चितम् ॥ 12॥ तत्र गाणेशतीर्थं महोदरस्य च हर्षदम् । स्नानेनात्रकृतेनैव पुमान् सर्वार्थसिद्धिभाक् ॥ 13॥ विष्ण्वादिषु तथाऽन्येषु तीर्थेषु च विशेषतः । गणेशक्षेत्रगेष्वेव स्नानमात्रेण देहिनाम् ॥ 14॥ तत्तत्पदप्रदानि स्युस्तेषामन्ते प्रजापते । ब्रह्मभूता भविष्यन्ति स्वानन्दे वासकारिणः ॥ 15॥ अन्यदेवस्य भक्ता ये क्षेत्रे गाणेशके मृताः । तस्य देवस्य लोके ते गमिष्यन्ति न संशयः ॥ 16॥ महालये त्रयो देवा लयं गच्छन्ति चेत् प्रभो । तदा ते निजलोके वै गमिष्यन्ति सुखप्रदे ॥ 17॥ क्षेत्रे मरणसंस्काराद्ब्रह्मभूता भवन्ति च । अतो नरेण तद्भक्त्या गाणेशं सेव्यमादरात् ॥ 18॥ यत्र कुत्र स्थिता भक्ता ये भजन्ति महोदरम् । ते सर्वे ब्रह्मभूता वै ज्ञातव्याः पावना नृणाम् ॥ 19॥ कुर्वन्ति ये शिवादीनां भजनं जन्मजन्मसु । तेन संस्कारयोगेन गाणेशास्ते भवन्ति वै ॥ 20॥ गाणेशान्न परं ब्रह्म कथितं सर्वसम्मतम् । अतो गणेशभक्ता ये ब्रह्मभूताश्च ते मताः ॥ 21॥ इदं महोदराख्यानं कथितं ते प्रजापते । सर्वसिद्धिप्रदं पूर्णं समासेन यथामति ॥ 22॥ शृणुयाद्यो नरो भत्तया श्रावयेद्वा पठेद्यदि । अन्ते स ब्रह्मभूतश्च भविता नात्र संशयः ॥ 23॥ अनेन न समं किञ्चित् त्रिषु लोकेषु विद्यते । सर्वदं मानवादीनां ब्रह्मादीनां च योगिनाम् ॥ 24॥ व्रतानि विधिवन्नाना कुरुते मानवोत्तमः । अस्य श्रवणमात्रेण तत् फलं लभते प्रभो ॥ 25॥ नानातीर्थेषु यः स्नायात्तर्पयेद्देवतादिकान् । यथाशास्त्रं फलं तस्य तदस्य श्रवणाल्लभेत् ॥ 26॥ (##Page ## खं\. 3 a\. 51 पान 112) क्षेत्रेषु भक्तिसंयुक्तो नरो वासं करोति यः । विधिवद्धर्मशीलज्ञस्तत् फलं श्रवणाल्लभेत् ॥ 27॥ यज्ञैर्नानाविधैर्देक्ष दृष्ट्वा देवान् यथार्थतः । यत्फलं लभते मर्त्यस्तदस्य श्रवणात् फलम् ॥ 28॥ इष्टापूर्तादिकं सर्वं यः करोति नरोत्तमः । अस्य श्रवणतः सद्यस्तत्फलं लभते पुमान् ॥ 29॥ बहुनाऽत्र किमुक्तेन ब्रह्मभूयप्रदं भवेत् । श्रवणेन न सन्देहो धर्मकामार्थमोक्षदम् ॥ 30॥ पुत्रपौत्रादिकं सर्वं धनं धान्यं विशेषतः । राज्यमश्वादिकं सर्वं लभते श्रवणेन च ॥ 31॥ महोदरस्य माहात्म्यं गृहे संलिखितं भवेत् । न तत्र राक्षसादिभ्यश्चोराग्न्याद्याद्भयं भवेत् ॥ 32॥ ग्रहरोगादिका पीडा पूजनेन च नश्यति । पुस्तकस्यास्य भो दक्ष नात्र कार्या विचारणा ॥ 33॥ इच्छन्ति जन्तवो यद्यदस्य श्रवणकारकाः । तत्तन् महोदरः सुप्रीतो ददाति प्रतापवान् ॥ 34॥ वाचकं परितोष्यैव लभते तत्क्षणात् फलम् । गणेशसन्निधाने च श्रवणेन न संशयः ॥ 35॥ पतिता उद्धरिष्यन्ति श्रवणेनास्य निश्चितम् । किं पुर्नभावसंयुक्ता ब्रह्मभूता भवन्ति चेत् ॥ 36॥ नानेन सदृशं कुत्र वर्तते ब्रह्मगोलके । साक्षाद्योगपतिर्यत्र वर्ण्यते स महोदरः ॥ 37॥ इति ते कथितं सर्वं सङ्क्षेपेण मया प्रभो । महोदरस्य माहात्म्यं श्रोतुमिच्छसि किं पुनः ॥ 38॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । तदेतत् कथितं सर्वं मया ते नात्र संशयः ॥ 39॥ सर्वमान्यं विशेषेण मतमान्यं महामते । वेदादीनां तथा सारं ज्ञातव्यं ब्राह्मणा इदम् ॥ 40॥ नानाशास्त्रपुराणानि मन्थयित्वा महामुनिः । व्यासः सङ्कथयामास मह्यं ब्रह्मप्रदं प्रभुः ॥ 41॥ न गणेशात् परं ब्रह्म न गणेशात् परं तपः । न गणेशात् परं कर्म ज्ञानं न गणपात्परम् ॥ 42॥ त्यक्त्वा गणेशमेकं यो नरः कर्मपरायणः । ब्रह्मज्ञानादिकं सर्वं साधयेच्चेत् सुनिष्फलम् ॥ 43॥ सिद्धेः पतिं परित्यज्य सिद्धिमिच्छति शाश्वतीम् । फलहीनः स्वभावेन नारकी जायते नरः ॥ 44॥ बुद्धेः पतिं परित्यज्य स्थिरबुद्धिं य इच्छति । न योगं लभते सोऽपि भस्मनि प्रहुतं यथा ॥ 45॥ सर्वपूज्योऽयमेकश्च सर्वादिः सर्वभावनः । तं भजध्वं विशेषेण द्विजा वेदादिसम्मतम् ॥ 46॥ कथितं सर्वसारं ते महोदरकथानकम् । किं श्रोतुमिच्छसि प्राज्ञ वद शौनक ते नमः ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते श्रवणफलवर्णन नामैकपञ्चाशत्तमोऽध्यायः ॥ 3\.51 ॥ इति तृतीयः खण्डः समाप्तः ॥ ॥ इति श्रीमुद्गलपुराणे तृतीयः खण्डः समाप्तः ॥ ## Proofread by Yash Khasbage \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}