% Text title : Mudgala Purana Khanda 9 Yogacharitam % File name : mudgalapurANam9.itx % Category : purana, ganesha % Location : doc\_purana % Proofread by : Yash Khasbage % Latest update : September 18-19, 2023 Ganeshachaturthi % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ंउद्गलपुरान Khanda 9 Yogacharitam ..}## \itxtitle{.. मुद्गलपुराणं खण्डः 9 योगचरितम् ..}##\endtitles ## || मुद्गलपुराणं खण्डः 9॥ ॥ अथ श्रीमुद्गलपुराणे नवमः खण्डः प्रारभ्यते ॥ (##Page ## खं\. 9 a\. 1 पान 1) \section{9\.1 स्वसंवेद्यस्वरूपवर्णनं नाम प्रथमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ श्रीगणेशशारदागुरुभ्यो नमः । शौनक उवाच । धूम्रवर्णावतारस्य श्रुत्वा चरितमुत्तमम् । नानाख्यानसमायुक्तं न तृप्तोऽहं महामते ॥ 1॥ अधुना वद दक्षस्य संवादं मुद्गलस्य च । पुनः किं पृष्टवान् दक्षो मुद्गलाय महर्षये ॥ 2॥ सूत उवाच । श्रुत्वा माहात्म्यमुख्यं स धूम्रवर्णात्मकं परम् । हृष्टरोमा प्रजानाथः पुनः पप्रच्छ तं मुनिम् ॥ 3॥ दक्ष उवाच । धन्योऽहं सर्वभावैश्च त्वत्तः श्रुत्वा महाद्भुतम् । चरितं धूम्रवर्णस्य सर्वसिद्धिप्रदायकम् ॥ 4॥ अधुना वद विप्रेश योगं पूर्णपदप्रदम् । अष्टौ विनायकाः प्रोक्तास्तेषां योगे स्वरूपकम् ॥ 5॥ स्वानन्दः कीदृशो योगोऽयोगस्तथैव कीदृशः । सुशान्तिदः पूर्णयोगस्तेषां रूपं सुविस्तरात् ॥ 6॥ सूत उवाच । एवं पृष्टो महायोगी दक्षेण हर्षसंयुतः । तं जगाद शृणुष्व त्वं द्विजैः शौनक सौख्यदम् ॥ 7॥ मुद्गल उवाच । स्वानन्दात् स्वेच्छया दक्ष ब्रह्माणि निःसृतानि तु । असत् सत् समनेतीति चत्वारि मायया प्रभोः ॥ 8॥ एकैकाश्रितभावेन सृष्टं तैः सौख्यरूपकम् । ततो बोधस्ततः सोऽहं ततो बिन्दुर्महामते ॥ 9॥ ततश्चतुर्विधं विश्वं स्थूलं सूक्ष्मं समात्मकम् । नाद एतानि ब्रह्माणि मीलितानि परस्परम् ॥ 10॥ निजसत्ताविहीनानि जातानि दैवयोगतः । स्वस्वव्यापारजं भोगं लेभिरे न कदाचन ॥ 11॥ ततस्तैश्च तपस्तप्तं घोरं चित्तैकभावतः । यस्मै कस्मै नमश्चोक्त्वा मूलभूताय सर्वपैः ॥ 12॥ दिव्यवर्षसहस्रेण प्रसन्नो गणपोऽभवत् । हृदिस्थं दर्शयामास मन्त्रमेकाक्षरं स्वकम् ॥ 13॥ तं दृष्ट्वा हर्षयुक्तानि जेपुर्मत्रं ततः परम् । गते वर्षशते पूर्णे दर्शयामास स्वं वपुः ॥ 14॥ नरकुञ्जररूपं तु दृष्ट्वा विस्मितमानसैः । सद्यस्तत्कृपया ज्ञानं प्राप्तं तद्रूपबोधकम् ॥ 15॥ ज्ञात्वा स्वानन्दनाथं तं ब्रह्माणि हर्षतः परम् । तमेव हृदये ध्यात्वा जेपुर्मन्त्रं सुसिद्धये ॥ 16॥ वर्षेणैकेन विघ्नेशः सुप्रसन्नो बभूव ह । आययौ वरदानार्थं पुरस्तेषां प्रतापवान् ॥ 17॥ तं दृष्ट्वा तानि ब्रह्माणि तुष्टुवुः पूज्य विघ्नपम् । बद्ध्वा करपुटं दक्ष स्वस्वसामर्थ्यसिद्धये ॥ 18॥ ब्रह्माण्यूचुः । नमस्ते परेशाय विघ्नाधिपाय परेषां सदा सौख्यदात्रे हिताय । स्वसंवेद्यरूपाय चानन्ददाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 19॥ अनाथाय नाथाय सर्वात्मनां ते सदा मोहहीनाय नेतिधराय । शिवायाथ त्रैविध्यभावप्रदात्रे निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 20॥ समायाथ मायास्वरूपाय द्वन्द्वप्रकाशाय सर्वात्मकायैव विष्णो । महानन्दरूपाय सर्वातिगाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 21॥ सदा सत्यरूपाय सर्वात्मने ते विकारैर्विहीनाय सूर्याय भूम्ने । अनन्ताय भेदादिभिर्वर्जिताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 22॥ अपारस्वरूपाय नानामयाय विहारेषु सक्ताय पूर्णात्मकाय । महाशक्तये शक्तिरूपाय मोहिन् निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 23॥ (##Page ## खं\. 9 a\. 1 पान 2) निरोधस्वरूपां समास्थाय बुद्धिं निजानन्दभ्रान्तिप्रदां सिद्धिरूपाम् । प्रविश्यैव तुर्येषु बिम्बात्मकाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 24॥ ततः साङ्ख्यरूपं विनिर्माय तुर्यैस्तदाकाररूपाय वै बोधकाय । सदा स्वात्मनिष्ठाय सङ्कल्पहन्त्रे निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 25॥ ततो बोधरूपं विनिर्माय बोधस्वरूपाय मायामयाकारधाम्ने । सदा खेलकायाथ नानाप्रचारिन्निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 26॥ ततो देहिरूपाय निर्माय तं वै सदैकप्रबोधाय भ्रान्तेर्धराय । स्वतो भ्रान्तिहीनाय सोऽहम्प्रदाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 27॥ ततो बिन्दुमात्राय निर्माय बिन्दुं चतुर्धा चतुष्पादरूपेण खेलिन् । अनन्तस्वरूपाय देहप्रचार निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 28॥ ततो नादरूपं विनिर्माय नादस्वरूपाय तत्स्थाय चैतन्यदाय । अजायाथ त्रैविध्यदेहस्थिताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 29॥ समास्थाय बाह्यान्तरे संस्थिताय विनिर्माय सौषुप्तरूपं परात्मन् । तदाकाररूपेण चानन्ददाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 30॥ सदा स्वप्नरूपाय सर्वान्तरस्थाय सूक्ष्माय सत्त्वात्मने खेलकाय । विनिर्माय सूक्ष्मं त्रिधा संस्थिताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 31॥ नमस्ते प्रभो स्थूलरूपाय तत्र विनिर्माय जागृत्तदाकाररूप । सदा ह्यन्नभूताय बाह्यात्मकाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 32॥ गणांस्ते गणेशात्मरूपेण सृष्टांस्तवांशांश्च तान् रक्ष ब्रह्मेश दासान् । सदा पादपद्मे रतांस्ते कुरुष्व निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 33॥ गजाकारतुण्डाय लम्बोदराय चतुर्बाहवे शूर्पकर्णाय तुभ्यम् । त्रिनेत्राय पाशाङ्कुशाद्यैर्युताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 34॥ नराकाररूपाय कण्ठादधस्तात्तथा ह्येकदन्ताय रक्ताम्बराय । महाऽऽखुध्वजायाऽऽखुवाहाय नित्यं निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 35॥ अनन्तप्रसूतिश्च ते वामभागे महासिद्धिरूपा तथा दक्षिणाङ्गे । धृते पूर्णमाये परे देवदेव निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 36॥ स्वसंवेद्यनाम्नि पुरे संस्थिताय प्रमोदादिभिः सेव्यमानाय तुभ्यम् । तथेक्षोः समुद्रे सुलीलाकराय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 37॥ समाधिस्वरूपं गणेशं स्तुवीमः कथं ब्रह्मणां ब्रह्मभूतं महात्मन् । तथापि स्वबुद्ध्या प्रमाणैः स्तुतोऽसि निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 38॥ वयं धन्यरूपा गणाधीश ते वै स्तवेनाऽथ पूजादिना दीनबन्धो । नमस्ते नमस्ते प्रसीदाऽऽशु भूमन् निजानन्दयोगाय ढुण्ढे नमस्ते ॥ 39॥ मुद्गल उवाच । एवं स्तुत्वा गणाधीशं प्रणेमुस्तं प्रजापते । ब्रह्माणि तान्यथोवाच हर्षितः स गजाननः ॥ 40॥ श्रीगणेश उवाच । वरान् ब्रूत हृदिस्थान् वै ब्रह्माणि तुष्टिमागतः । दास्याम्यनेन स्तोत्रेण तपसा दुर्लभानपि ॥ 41॥ भवत्कृतमिदं स्तोत्रं मम सन्तोषकारकम् । भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ 42॥ (##Page ## खं\. 9 a\. 2 पान 3) यः पठेत् पाठयेद्वाऽपि श्रावयेन्मानवोत्तमः । स भुक्त्वा ह्यखिलान् भोगानन्ते स्वानन्दगो भवेत् ॥ 43॥ विजयप्रदमेतद्धि पुत्रपौत्रप्रदं भवेत् । धनधान्यपशूनां तु दायकं प्रभविष्यति ॥ 44॥ अङ्गहीनजनानां तु स्वङ्गदं रोगनाशनम् । अलक्ष्मीसङ्कटस्यैव दहनं पाठकारिणाम् ॥ 45॥ विद्या ज्ञानादिकं सर्वं लभतेऽनेन निश्चितम् । भुक्तिं मुक्तिं ब्रह्मभूयं पठनात् श्रवणात् किल ॥ 46॥ षट्कर्मसाधने सिद्धं परकृत्यविनाशनम् । राजबन्धहरं चैव भविष्यति सुसेविनाम् ॥ 47॥ एकविंशतिवारं चैकविंशति दिनानि यः । पठते स लभेत् सर्वमीप्सितं नात्र संशयः ॥ 48॥ एवं गणपतेर्वाक्यं श्रुत्वा ब्रह्माणि विघ्नपम् । प्रणम्य हर्षयुक्तानि जगुस्तं च प्रजापते ॥ 49॥ ब्रह्माण्यूचुः । वरदोऽसि गणाधीश तदा ते भक्तिमुत्तमाम् । देहि यया महामोहो नश्यत्यत्र न संशयः ॥ 50॥ निजव्यापारजं देहि बोधं कथय सर्वप । कार्यं तच्च करिष्यामस्त्वदाज्ञावशगानि भोः ॥ 51॥ सदाऽस्मन्निकटे नाथ तिष्ठ स्वभक्तकारणात् । निर्विघ्नं कुरु सर्वत्र गजानन नमोऽस्तु ते ॥ 52॥ त्वत्समानि कुरुष्व त्वमस्मान् पादाश्रितानि ते । भजतां सर्वदातॄणि त्वत्प्रसादान्नमोऽस्तु ते ॥ 53॥ यद्यदिच्छामहे नाथ तत्तत्तु सफलं भवेत् । सत्यसङ्कल्पजं सौख्यं देहि नो गणनायक ॥ 54॥ एवं तेषां वचः श्रुत्वा भक्तिभावेन तोषितः । तथेति तान्यथोक्त्वासावन्तर्धानं चकार ह ॥ 55॥ अष्टौ विनायकाः प्रोक्तास्तद्रूपेण गजाननः । तेषां सामीप्यगो भूत्वाऽतिष्ठत् सर्वार्थसिद्धये ॥ 56॥ एतत् सर्वं समाख्यातं स्वसंवेद्यस्य चेष्टितम् । श्रवणात् पठनान्नॄणां सर्वसिद्धिप्रदायकम् ॥ 57॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते स्वसंवेद्यस्वरूपवर्णनं नाम प्रथमोऽध्यायः ॥ 9\.1 \section{9\.2 अयोगचरितकथनं नाम द्वितीयोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । अधुना शृणु दक्ष त्वं निवृत्तिरूपधारिणः । चरितं गणनाथस्य ब्रह्मभूतपदप्रदम् ॥ 1॥ स्वानन्दः सकलाधारो नानाब्रह्मसु संस्थितः । जगत्सु योगभावेन संयोगेन तदात्मकः ॥ 2॥ स नानामायया युक्तो नानाभावपरायणः । भावाभावादिहीनत्वाच्छोभते नित्यमञ्जसा ॥ 3॥ अनन्तकल्पकाले तु गते सन्तोषमादधे । निवृत्तिमिच्छति प्राज्ञो मायाहीनत्वकारणात् ॥ 4॥ जगद्भिर्ब्रह्मभिः सार्धं गणेशमभजत्ततः । संयोगभावनाशार्थं सर्वतो भक्तिसंयुतः ॥ 5॥ एकाक्षरविधानेन पूजयामास तं विभुम् । मन्त्रं जजाप सर्वेशो ध्यात्वा हृदि गजाननम् ॥ 6॥ दक्ष उवाच । स्वसंवेद्यात्मकः प्रोक्तो मन्त्र एकाक्षरो महान् । अयोगगणनाथस्य प्रीतिदः स कथं वद ॥ 7॥ मुद्गल उवाच । शब्दशब्दार्थसंयुक्तो मन्त्रो गणपतेः स्मृतः । स्वसंवेद्यात्मकः प्राज्ञैः सर्वशास्त्रेषु सम्मतः ॥ 8॥ नामैकदेशमात्रत्वात् स एवायोगवाचकः । न तत्र शब्दशब्दार्थौ तयोर्योगादिकं कदा ॥ 9॥ गते वर्षशते तत्र प्रसन्नो गणनायकः । आययौ तं वरान् दातुं निजभक्तसुखप्रदः ॥ 10॥ दृष्ट्वा गजाननं दक्ष प्रहृष्टः सर्वसंयुतः । स्वानन्दः प्रणनामाथ पुपूजे भक्तिसंयुतः ॥ 11॥ दक्ष उवाच । सगुणो देह एतस्य निर्गुणं मस्तकं परम् । तयोरभेदभावेऽयं गजाननो निजात्मकः ॥ 12॥ अयोगे सगुणं नैव निर्गुणं नैव वर्तते । तयोः संयोगरूपं यन्नैव योगीन्द्रसत्तम ॥ 13॥ कथं गजाननश्चायमयोगे वाचकोऽभवत् । छिन्धि मे संशयं पूर्णं वचसा योगभाविना ॥ 14॥ मुद्गल उवाच । सिद्धिर्देहमयी माया बभूवे तस्य भो विधे । नानाभ्रमं परित्यज्य लीना जाता शरीरके ॥ 15॥ नानाज्ञानप्रभावं तु त्यक्त्वा बुद्धिः शिरोऽभवत् । भ्रान्तिधारकभावं सा तल्लीना सम्बभूव ह ॥ 16॥ तयोर्योगे स्वसंवेद्यं ब्रह्म संयोगधारकम् । गजाननाकृतिस्थं तद् बभूवे लीनभावतः ॥ 17॥ सिद्धिबुद्धिविहीनोऽयमयोगे वाचकोऽभवत् । गणेशो गजवक्त्रादिचिह्नयुक्तो न संशयः ॥ 18॥ शब्दशब्दार्थसंयोगैस्त्रिभिर्हीनो गजाननः । अयोगे शोभते दक्ष मायाभ्यां वर्जितः सदा ॥ 19॥ अथो शृणु चरित्रं त्वं प्रकृतं शान्तिदायकम् । स्वसंवेद्यः प्रतुष्टाव गणेशं हर्षसंयुतः ॥ 20॥ ससर्वस्वानन्द उवाच । अजं पुराणं परमव्ययं तं निवृत्तिमात्रं ह्यसमाधिसंस्थम् । अयोगरूपं गणनाथमाद्यं नमामि निर्मायिकमप्रमेयम् ॥ 21॥ न जारजं स्वेदजमण्डजं न न चोद्भिदं स्थावरजङ्गमं न । अनादिमध्यान्तममोघरूपं नमामि निर्मायिकमप्रमेयम् ॥ 22॥ न भूस्वरूपं न जलं प्रकाशं न वायुरूपं न खमेव ढुण्ढिम् । न राजसं सत्त्वतमोयुतं न नमामि निर्मायिकमप्रमेयम् ॥ 23॥ न जागृतं स्वप्नगतं न देवं सौषुप्तकं नैव तुरीयसंस्थम् । न बिन्दुमात्रं न च सोऽहमेव नमामि निर्मायिकमप्रमेयम् ॥ 24॥ न बोधगं नैव विबोधरूपं न मोहयुक्तं न च मोहहीनम् । न निर्गुणं नो सगुणं तथा तं नमामि निर्मायिकमप्रमेयम् ॥ 25॥ न कर्मरूपं न च ज्ञानरूपं समं न चाधीनतमं सदा न । न स्वात्मगं सर्वविकारहीनं नमामि निर्मायिकमप्रमेयम् ॥ 26॥ असत्स्वरूपं न च सत्स्वरूपं समानरूपं न च नेतिगं तम् । निजात्मरूपं विविधेषु नैव नमामि निर्मायिकमप्रमेयम् ॥ 27॥ (##Page ## खं\. 9 a\. 2 पान 5) अनन्तरूपं न तथैकरूपं समं न तुर्यं न च पञ्चमं तम् । सदा गणेशाकृतिरूपधारं नमामि निर्मायिकमप्रमेयम् ॥ 28॥ न चागतं नैव गतं गणेशमयोगरूपं प्रवदन्ति वेदाः । सदा निवृत्तिमयमासमन्तान्नमामि निर्मायिकमप्रमेयम् ॥ 29॥ वचोभिरारात् कथितुं कदाचिदयोगभावान् मनसो न शक्यम् । कदा तमप्राप्य वदामि देवं नमामि निर्मायिकमप्रमेयम् ॥ 30॥ न सिद्धियुक्तं न च बुद्धियुक्तं न मायिकं ब्रह्ममयं परेशम् । अनन्तपारं गजवक्त्रधारं नमामि निर्मायिकमप्रमेयम् ॥ 31॥ त्रिनेत्रधारं गजवक्त्रयुक्तं चतुर्भुजं चैकरदं महान्तम् । महोदरं वाहनहीनगं तं नमामि निर्मायिकमप्रमेयम् ॥ 32॥ न योगनिष्ठं न विहारयुक्तं निजात्मनाम्नि नगरे न संस्थम् । निजे समुद्रे न विहारकारं नमामि निर्मायिकमप्रमेयम् ॥ 33॥ न भक्तभक्तिप्रियमेव देवं तथापि योगेन निवृत्तिदं तम् । अपारमायामयपाशहारं नमामि निर्मायिकमप्रमेयम् ॥ 34॥ अहं विकारेण विमोहितोऽतो भ्रमन् गणेशाधिपते महात्मन् । जगत्सु नानाविधब्रह्मसु प्रभो नमामि निर्मायिकमप्रमेयम् ॥ 35॥ समाधिरूपोऽहमचिन्त्यभावः सर्वात्मकः सर्वविवर्जितोऽहम् । भ्रमामि मां रक्ष निवृत्तिदातर्नमामि निर्मायिकमप्रमेयम् ॥ 36॥ सुसिद्धिबुद्धिप्रद मोहयुक्तो विभज्य नानाविधमात्मरूपम् । चतुः पदार्थेषु चरामि भ्रान्त्या नमामि निर्मायिकमप्रमेयम् ॥ 37॥ सुखेलयुक्तोऽहमथो सुखेनेतरेण योगेन तदात्मना वै । न शान्तिजं सौख्यमणु ह्यविन्दं नमामि निर्मायिकमप्रमेयम् ॥ 38॥ अनन्तभावेन विमोहितं मां रक्षस्व ते पादप्रियं गणेश । निवृत्तिकां देहि परार्थभूतां नमामि निर्मायिकमप्रमेयम् ॥ 39॥ नमो गणेशाय निवृत्तिधारिणे नमः परेशाय सुखाब्धिवासिने । नमश्च हेरम्ब महोदराय ते नमो नमो ब्रह्मपते सुशान्तये ॥ 40॥ अयोगरूपं गणनायकं तं प्रवेशहीनात् कथमेव ढुण्ढे । दयापरं स्तौम्यधुना च तारय नमो नमो विघ्नपते नमस्ते ॥ 41॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं स्वानन्दः प्रणनाम तम् । भक्त्या हर्षेण संयुक्तस्तमुवाच गजाननः ॥ 42॥ श्रीगणेश उवाच । वरं वृणु महाभाग सर्वं दास्यामि चेप्सितम् । मायामायिकभेदैस्त्वं दुःखितोऽसि न संशयः ॥ 43॥ त्वया कृतमिदं स्तोत्रं सर्वशान्तिप्रदं भवेत् । न मायासम्भवं दुःखं प्रलभेत् पाठतो नरः ॥ 44॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । असाध्यं साधयेन् मर्त्यः श्रवणेन निजप्रदम् ॥ 45॥ एवं श्रुत्वा गणेशस्य वचनं स्वस्वरूपकम् । जगाद तं प्रणम्यादौ कृत्वा करपुटं विधे ॥ 46॥ ससर्वस्वानन्द उवाच । यदि तुष्टोऽसि विघ्नेश तदा देहि निवृत्तिजम् । सुखं नान्यं वरं भ्रान्तिं मायामेतां निवारय ॥ 47॥ तथेति तमुवाचैव gaNeshoM.atardadhe ततः । (##Page ## खं\. 9 a\. 3 पान 6) स्वानन्दः खिन्नभावेन स्वस्थाने संस्थितोऽभवत् ॥ 48॥ सस्मारायोगनाथं तं ततश्चित्रं बभूव ह । विश्वानि ब्रह्ममुख्यानि स्वानन्दे लयमाययुः ॥ 49॥ ततः स्वयं निजानन्दो नष्टस्तत्र बभूव ह । मायाहीनप्रभावेणायोगस्थः शुशुभे मुदा ॥ 50॥ संयोगमायया हीनो न ददर्श स किञ्चन । स्वात्मानं वाऽपरं मुख्यं अयोगं गणनायकम् ॥ 51॥ सर्वबन्धविनिर्मुक्तं बभूव स्वस्वरूपकम् । एतत् सर्वं समाख्यातमयोगस्य चरित्रकम् ॥ 52॥ अयोगे दक्ष नैवास्ति त्वमहं ब्रह्म शाश्वतम् । न गणेशः स्वसंवेद्यं तेन निर्वृत्तिमाप्नुयात् ॥ 53॥ यः पठेच्छ्रुणुयाद्वा यो ह्ययोगस्य चरित्रकम् । स भुक्त्वा सकलान् भोगानन्ते निर्वृत्तिमाप्नुयात् ॥ 54॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते अयोगचरितकथनं नाम द्वितीयोऽध्यायः ॥ 9\.2 \section{9\.3 गणेशस्वरूपवर्णनं नाम तृतीयोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । अधुना शृणु दक्ष त्वं पूर्णशान्तिप्रदायकम् । चरितं गणनाथस्य नानायोगेश्वरस्य यत् ॥ 1॥ अयोगो मायया हीनः सदा बन्धविवर्जितः । निमग्नश्च ब्रह्मसुखे तिष्ठ नित्यं विशेषतः ॥ 2॥ स्वानन्दाख्यं परं ब्रह्म नष्टं गाणेशयोगतः । पुनः सृष्टं गणेशेन पूर्णयोगस्वरूपिणा ॥ 3॥ एवं पुनः प्रनष्टं तत् कालेन बहुना विधे । पुनः सृष्टं पुनर्नष्टं कल्पा एवं गता बहु ॥ 4॥ नित्यं त्वयोगसंस्थः स गणेशो ब्रह्मनायकः । विचारमकरोच्चित्ते दृष्ट्वा स्वानन्दजं भ्रमम् ॥ 5॥ अहो मायाप्रभावेण ब्रह्म स्वानन्दधारकम् । नानाभावयुतं भूत्वा पुनर्भवति नश्यति ॥ 6॥ मायाविहीनभावेनाऽहं सदा मोहवर्जितः । अखण्डयोगसंयुक्तोऽतिष्ठं ब्रह्मपरायणः ॥ 7॥ अविनाशिपदं दत्तं मह्यं केन महात्मना । न ब्रह्म नाशसंयुक्तमविनाशि न विद्यते ॥ 8॥ दक्ष उवाच । अविनाशि समाख्यातं देहिरूपं पुरा त्वया । स्वत उत्थानकेनैव सृष्टं तदेव निश्चितम् ॥ 9॥ स्वसंवेद्यात् परं ब्रह्मायोगरूपं प्रकीर्तितम् । तदेव केन योगीश विनाशि कथ्यते त्वया ॥ 10॥ मुद्गल उवाच । नाशाऽनाशादिभेदाश्च स्वानन्दात् सम्भवन्ति च । भेदाऽभेदादिहीनं तत् स्वसंवेद्यं प्रकीर्तितम् ॥ 11॥ शिष्यस्य बोधदानार्थं योगिनस्तं वदन्ति च । कथितुं नैव शक्यत्वात् किञ्चिद्भेदं प्रजापते ॥ 12॥ अयोगमविनाशाख्यं कथयाम्यधुना परम् । (##Page ## खं\. 9 a\. 3 पान 7) नाशरूपं स्वसंवेद्यं बोधार्थं नात्र संशयः ॥ 13॥ अयोगश्चिन्तयाऽऽविष्टो बभूवे बन्धहानतः । निवृत्तिजं सुखं तुच्छं मानयामास चेतसा ॥ 14॥ सदा मायाविहीनत्वं ममास्त्यत्र न संशयः । मायायुक्तविहीनत्वं नैव ब्रह्मणि विद्यते ॥ 15॥ विचार्य खेदसंयुक्तो योगमार्गपरोऽभवत् । अयोगो हृदि सञ्चिन्त्य तपस्तताप दारुणम् ॥ 16॥ दशवर्षैर्गणाध्यक्षः प्रसन्नो हृदि संस्थितः । दर्शयामास मन्त्रं स एकाक्षरं स्वकीयकम् ॥ 17॥ दृष्ट्वा योगो जजापाऽतिहर्षितो मन्त्रमुत्तमम् । ध्यात्वा मन्त्रस्वरूपस्थं गणेशं शान्तिदायकम् ॥ 18॥ ततः स्वल्पेन कालेन रूपं गणपतेः शुभम् । ददर्श गजवक्त्रादि चिह्नयुक्तं महाप्रभुः ॥ 19॥ ततोऽतिविस्मितो भूत्वा विचारमकरोत् हृदि । कोऽयं गजाननो देवः स्त्रीभ्यां संशोभते हृदि ॥ 20॥ गणेशकृपया ज्ञानं बभूव तस्य शाश्वतम् । तेन सर्वमयोगेन ज्ञातं विघ्नेशचेष्टितम् ॥ 21॥ ततोऽतिहर्षितो भूत्वा ध्यात्वा देवं गजाननम् । मन्त्रं जजाप योगज्ञः शान्तिप्राप्त्यर्थमादरात् ॥ 22॥ स्वयं स्वल्पेन कालेन पुरो ययौ गजाननः । वरदो भक्तवात्सल्यान् महाभक्तस्य भो विधे ॥ 23॥ दक्ष उवाच । आश्चर्यं विप्र वदसि ज्ञायते न मया परम् । रहस्यं तेऽद्य वाक्यस्य योगग्रथितकस्य च ॥ 24॥ अष्टौ विनायकाः प्रोक्तास्ते सर्वे गजवक्त्रिणः । एकदन्तादिचिह्नैश्च संयुक्ता गणपाः किल ॥ 25॥ संयोगस्थं गणेशानं भजतेऽनन्यमानसाः । तेषां हृदि गणेशानः प्रकटो जायते यदा ॥ 26॥ तदा ते विस्मिता भूत्वा न जानन्ति स्वरूपकम् । नित्यं गजाननाः प्राज्ञा गजाननं कथं मुने ॥ 27॥ एकाक्षररहस्यं ते न जानन्ति कथं प्रभो । एकाक्षरस्य भावेन संस्थिता नित्यमञ्जसा ॥ 28॥ तथा संयोगरूपस्थो गणेशो गणनायकम् । मन्त्रयुक्तं न जानाति मन्त्राकृतिधरः कथम् ॥ 29॥ अयोगगणनाथोऽयं गजाननाकृतिं धरन् । समन्त्रो मन्त्रयुक्तं तं न जानाति गणेश्वरम् ॥ 30॥ कीदृशो गणनाथस्तु पूर्णयोगप्रवाचकः । यं न जानन्ति विघ्नेशास्तदाकृतिधरा अपि ॥ 31॥ संयोगे गणनाथोऽपि सिद्धिबुद्धिसमन्वितः । अयोगे सिद्धिबुद्धिभ्यां हीन एव स वर्ण्यते ॥ 32॥ पूर्णयोगे गणेशानः संयोगायोगवर्जितः । मायाभ्यां संयुतः प्रोक्तः कथं वद रहस्यकम् ॥ 33॥ मुद्गल उवाच । सम्यक् पृष्टं त्वया दक्ष रहस्यं परमाद्भुतम् । योगिनां सुखदं पूर्णं शान्तिदं भावितात्मनाम् ॥ 34॥ एकाग्रचित्तभावेन शृणु तस्य चरित्रकम् । अन्यथा भ्रान्तिसंयुक्तो भविष्यसि निरन्तरम् ॥ 35॥ यथा विश्वमिदं नित्यं ब्रह्माकारं प्रवर्तते । तथापि ब्रह्मरूपं तन्न जानाति हृदि स्थितम् ॥ 36॥ नामरूपविहीनत्वान् मन्त्रस्तस्य न विद्यते । तपसा युक्तभावेन प्रणवं पश्यति प्रभुम् ॥ 37॥ सर्वाकारं महाबीजं प्रणवाकृतिरूपिणम् । दृष्ट्वा विस्मयभावेन विचारमकरोत् हृदि ॥ 38॥ (##Page ## खं\. 9 a\. 3 पान 8) तपसा योगभावेन चतुष्पादं जगन्मयम् । जानाति कृपया तस्य मन्त्रराजं जगद्यथा ॥ 39॥ ततो योगप्रभावेण प्रणवार्थस्वरूपिणम् । देवं सर्वात्मभावस्थं पश्यति विश्वमञ्जसा ॥ 40॥ दृष्ट्वाऽतिविस्मितं भूत्वा विचारयति चेतसि । तपसा योगभावेन तं जानाति महाप्रभुम् ॥ 41॥ ततो योगप्रभावेण शान्तिस्थं गणनायकम् । पश्यति वक्रतुण्डाख्यं ब्रह्म स्वानन्दगं परम् ॥ 42॥ प्रणवो देहरूपश्चेत् प्रणवार्थो गजाकृतिः । शिरस्तयोश्च संयोगे गणेशो योगरूपधृक् ॥ 43॥ योगाकारं महद्रूपं दृष्ट्वा विस्मितमानसम् । विश्वं भक्तिसमायुक्तं भजनार्थं मनो दधे ॥ 44॥ एतादृशं सुशान्तिस्थं ब्रह्म देहधरं कथम् । भवति तस्य सेवा वै कुर्वे नित्यं महात्मनः ॥ 45॥ हृदि स्थितं तस्य भावं ज्ञात्वा रूपधरः प्रभुः । गजाननो बभूवापि पुनर्दृष्ट्वाऽतिविस्मितम् ॥ 46॥ तं पश्यति प्रजानाथ कोऽयं भिन्नस्वरूपधृक् । तस्तस्तं तस्य जानाति कृपया योगसेवया ॥ 47॥ गणेशानं मूर्तिधरं भजतेऽनन्यभावतः । मन्त्रादिना रहस्येन जानीहि विश्वमादरात् ॥ 48॥ तथा गणेश्वराः प्रोक्ता अष्टौ योगप्रवाचकाः । तेषां हृदि स्थितं ब्रह्म स्वसंवेद्यं न संशयः ॥ 49॥ महैश्वर्यप्रसंयुक्ता न जानन्ति कदाचन । वयं ब्रह्मस्वरूपाश्च प्रत्येकं मानयन्ति ते ॥ 50॥ न मत्तः परमं किञ्चिज्ज्ञात्वा मोहसमन्विताः । विश्वात्मनि च विश्वस्मिन् क्रीडायुक्ता बभूविरे ॥ 51॥ कृत्वा नानाविधं खेलं नानाकल्पपरायणाः । एवं बहौ गते काले शान्तिमिच्छन्ति शाश्वतीम् ॥ 52॥ ततः क्रीडां विहायैव स्वमहिम्न्यभवन् स्थिताः । तथापि ते पुनर्विश्वप्रवशाः ससृजुः स्वयम् ॥ 53॥ ततस्ते खेदसंयुक्ता विचारं कुर्वते परम् । केन स्म प्रेरिता विश्वं सृजामो विविधं वयम् ॥ 54॥ अतः स्वाधीनता नो न विद्यतेऽपि कदाचन । वयं न ब्रह्मरूपाश्च मायामोहयुताः सदा ॥ 55॥ एवं मनसि सन्धार्य तपश्चेरुः समाधिदम् । तपसा योगसंयुक्ता बभूवुर्नात्र संशयः ॥ 56॥ क्रमेण गणपाः सर्वे पूर्णयोगस्वरूपिणि । लयं ययुः सुशान्तिस्थाः शान्तरूपे प्रजापते ॥ 57॥ तत्र विधिं प्रवक्ष्यामि शृणु संशयनाशकम् । योगोऽष्टधा समाख्यातस्तत् स्वरूपं सुयोगदम् ॥ 58॥ शमो दम आसनं च प्राणायामश्चतुर्थकः । प्रत्याहारो धारणा वै ध्यानं समाधिरष्टमः ॥ 59॥ स्वधर्मयुक्तभावेन मनो नियम्य यत्नतः । यतते ब्रह्मप्राप्त्यर्थं स शमः परिकीर्तितः ॥ 60॥ स्वधर्मस्थितिमास्थाय नियमादिस्वभावतः । दमेद्देहं सुशान्त्यर्थं दमस्तेन प्रकथ्यते ॥ 61॥ स्वस्तिकादीनि भो दक्ष आसनानि विशेषतः । साधयित्वा समातिष्ठेद्योगार्थमासनं स्मृतम् ॥ 62॥ प्राणायामं ततोऽभ्यस्य लघ्वादिकं क्रमेण च । योगार्थं साधयेद्वायुं स प्राणायाम उच्यते ॥ 63॥ नानाविषयभोगार्थं गच्छन्तीन्द्रियकाणि तु । तेभ्यस्तानि समागृह्य योगयुक्तानि कारयेत् ॥ 64॥ (##Page ## खं\. 9 a\. 3 पान 9) स मनांसि सुशान्त्यर्थं हृत्वा हृत्वा पुनः पुनः । इन्द्रियाणि नरः कुर्यात् प्रत्याहारः स वै स्मृतः ॥ 65॥ महावाक्यादिभिः प्रोक्तं ब्रह्म शब्दार्थभावतः । सन्धार्य स श्रमेद्दक्ष धारणा सा प्रकीर्तिता ॥ 66॥ हृदि ब्रह्मावबोधश्च जायते ऐक्यभावतः । स्वस्य तेन समाख्यातं ध्यानं ब्रह्म सुखप्रदम् ॥ 67॥ ततो ब्रह्मणि सोऽप्येवं लीनः सञ्जायते परे । न ब्रह्म न स्वयं तत्र समाधिः परिकीर्तितः ॥ 68॥ इदं योगाष्टकं प्रोक्तं योगप्राप्त्यर्थमादरात् । सेविनां ब्रह्मदं पूर्णं भविष्यति न संशयः ॥ 69॥ तत्र मायायुता जीवा भिन्नदेहधरा मताः । तेषामष्टकमेवं तद्वर्तते साधनात्मकम् ॥ 70॥ ब्रह्माकाराणि प्रोक्तानि तत्त्वानि विविधानि तु । विश्वरूपाणि सर्वाणि ब्रह्माण्यन्नमुखानि च ॥ 71॥ तेषां योगः समाख्यातस्त्रिविधो नाऽत्र संशयः । देहादिभावशून्यत्वात् तच्छृणुष्व सुखप्रदम् ॥ 72॥ धारणाध्यानके दक्ष समाधिः परिकीर्तितः । त्रिभिर्योगं समाराध्य शान्तिगानि भवन्ति तु ॥ 73॥ स्वस्वब्रह्मणि ये सन्ति भोगा ब्रह्मसुखात्मकाः । तांस्त्यक्त्वा धारयेद्ब्रह्म तपस्तदेव कथ्यते ॥ 74॥ पूर्णशान्त्यर्थमत्यन्तं ब्रह्माणि सम्भवन्ति चेत् । त्यक्त्वा भोगांस्तपस्तेषां ज्ञातव्यं विबुधैः परम् ॥ 75॥ मनोवाणीविहीनं न मनोवाणीमयं न च । ब्रह्म वेदेषु विख्यातं तदेव गणनायकः ॥ 76॥ न तत्र सगुणं दक्ष निर्गुणं नैव वर्तते । गणेशे पश्य वेदेषु योगरूपस्ततः स्मृतः ॥ 77॥ ब्रह्माणि खेदयुक्तानि पराधीनतया यदा । तपश्चेरुस्तदा तानि विचार्य ब्रह्मप्राप्तये ॥ 78॥ अतितपोबलेनैव हृदि स्फूर्तिः प्रजायते । योगस्य मन्त्रराजं तं जानीहि ब्रह्मणां विधे ॥ 79॥ ततो हर्षयुतान्येवानुभवं सस्मरुस्तदा । जपस्तदेव तेषां वै ब्रह्मणां भवति प्रभो ॥ 80॥ हृदि संस्थं ततो योगं ददृशुस्तानि सर्वदा । तदेव गणराजस्य रूपं तत्र प्रकीर्तितम् ॥ 81॥ ततस्तल्लीनभावेन तिष्ठन्ति ब्रह्मकानि वै । गणेशस्य कृपा ज्ञेया तत्र सा कथ्यते बुधैः ॥ 82॥ योग एतादृशं ब्रह्म यदि देहयुतं भवेत् । तदा तं प्रभजिष्यामो नित्यमिच्छन्ति तानि तु ॥ 83॥ ब्रह्मदेहधरः सोऽपि बभूव भक्तिमोहितः । आययौ वरदानार्थं तेषामग्रे गजाननः ॥ 84॥ ब्रह्माकाराणि चिह्नानि कथितानि पुरा मया । गणेशस्य स्वरूपे तु तान्यपश्यंश्च तादृशम् ॥ 85॥ ततस्तानि प्रणेमुस्तं पुपूजुस्तं च नित्यशः । अन्ते योगमयान्येव बभूवुर्नात्र संशयः ॥ 86॥ एतत्सर्वं समाख्यातं ब्रह्मणां चरितं मया । तपोयोगादिकाचारमन्यच्छृणु प्रजापते ॥ 87॥ वक्रतुण्डो गणेशानो यदि खेदसमन्वितः । पराधीनतया दक्ष शान्तियोगपरोऽभवत् ॥ 88॥ तदा तपोयुतः सोऽपि त्रेधा योगार्थमादरात् । श्राम्येत्तेन हृदिस्थं तं लोकयेदेकदन्तकम् ॥ 89॥ देहेषु ब्रह्मभावेन वक्रतुण्डः स्थितोऽभवत् । तस्माद्देही स्थितः श्रेष्ठो भिन्नाकारः प्रकीर्तितः ॥ 90॥ अतोऽयं वक्रतुण्डस्तं गजाननं परात्परम् । एकदन्तं न जानाति तत्र भेदं वदाम्यहम् ॥ 91॥ त्रिगुणाकारदेहश्च तुरीयं मस्तकं मतम् । वक्रतुण्डस्तयोर्योगे बिन्दुब्रह्मप्रवाचकः ॥ 92॥ चतुर्विधेषु देहेषु मोहयुक्तं च यत् स्मृतम् । सदा भेदविहीनं तज्जीवसंज्ञं प्रकथ्यते ॥ 93॥ मोहहीनं सदा साक्षिरूपं परात्मधारकम् । एकदन्तस्तयोर्योगे सोऽहम्मात्रात्मकः स्मृतः ॥ 94॥ जीवो देहस्वरूपस्थः परमात्मा शिरः स्मृतम् । गजाकारं न सन्देह एकदन्तस्य नित्यदा ॥ 95॥ जीवात्मा परमात्मानौ दृष्ट्वा भेदविवर्जितौ । विस्मितः स भवेत्तत्र वक्रतुण्डो गजाननः ॥ 96॥ नानाभेदसमायुक्तो वक्रतुण्डो मयोदितम् । भेदहीनमेकदन्तं दृष्ट्वा पप्रच्छ तं पुनः ॥ 97॥ हृदिस्थं सोऽहमादौ यद्ब्रह्माकारं प्रकथ्यते । बिन्दोस्तदेकदन्ताख्यं न देहादियुतं कदा ॥ 98॥ सेवार्थं वक्रतुण्डेन प्रार्थितं हृदि सङ्गतम् । ब्रह्म तदेव भो दक्ष एकदन्तो बभूव ह ॥ 99॥ यथा जगदिदं सर्वं ब्रह्माकारं प्रकीर्तितम् । तथा ज्ञेयं वक्रतुण्डोऽपि ह्येकदन्तस्वरूपधृक् ॥ 100॥ सगुणं नरसंज्ञस्थं निर्गुणं गजवाचकम् । तयोर्योगे परं ब्रह्म गजाननः प्रकथ्यते ॥ 101॥ सेवार्थं प्रार्थितं सर्वैस्तदेव देहवानभूत् । गणेशो ब्रह्मरूपाख्यो नानाब्रह्मसु संस्थितः ॥ 102॥ अतो गणेश्वरं दक्ष न जानाति गणेश्वरः । नानामोहसमायुक्तो भ्रान्तिभावात् सुशान्तिदम् ॥ 103॥ स्वत उत्थान भावे तु देहो बिन्दुमयः स्मृतः । सोऽहं शिरो गजाकारं तयोर्योगे महोदरः ॥ 104॥ एवं नानाविभेदैश्च नानाब्रह्मपरायणः । गणेश्वरः स्थितस्तेषु गजाननादिचिह्नितः ॥ 105॥ संयोगे गणनाथस्य स्वत उत्थानकं वपुः । उत्थानं परतस्तस्य मस्तकं नात्र संशयः ॥ 106॥ अयोगे बुद्धिहीनं तु मस्तकं सिद्धिवर्जितम् । वपुस्तयोर्न संयोगे गणेशः परिकीर्तितः ॥ 107॥ पूर्णयोगे शरीरं तु मतं संयोगवाचकम् । अयोगवाचकं तस्य मस्तकं तु गजाकृति ॥ 108॥ अविनाशार्थसंयुक्तो गजशब्दः प्रकीर्तितः । अयोगान्न परं ब्रह्माविनाशाख्यं प्रकथ्यते ॥ 109॥ संयोगायोगभावाख्या भ्रान्तिः सर्वत्र पठ्यते । निरोधचित्ताग्र दक्ष सा सिद्धिः परिकीर्तिता ॥ 110॥ संयोगायोगभावस्था बुद्धिर्भ्रान्तिधरा मता । तयोः स्वामी गणाध्यक्षः पूर्णयोगप्रवाचकः ॥ 111॥ अहं गणेशरूपश्चेत् संयोगायोगकौ मम । कुतो मायाप्रभावाख्यौ तेन शान्तिं लभेन्नरः ॥ 112॥ सर्वत्राऽभेदभावेन संयोगात्मा गजाननः । तिष्ठत्यत्र न सन्देहो युतः संयोगमायया ॥ 113॥ सर्वत्राऽभेदहीनश्च योगरूपो गजाननः । अयोगमायया युक्तस्तिष्ठति व्यतिरेकतः ॥ 114॥ यदि सर्वात्मकं योगं वदामि गणनायकम् । नानाब्रह्मसुसंस्थं तमन्वयाख्यं तदा विदुः ॥ 115॥ नागतं न गतं योगं कदाचिच्चेद्गजाननम् । नानाब्रह्मसु मुक्तं तं व्यतिरेकात्मकं जगुः ॥ 116॥ (##Page ## खं\. 9 a\. 4 पान 11) अतश्चित्तलयेनैवाऽहं गणेशो न संशयः । चित्तपञ्चकमुत्सृज्य पूर्णयोगमवाप्नुयात् ॥ 117॥ तत्र समाधिजं सौख्यं वदामि युक्तिभावतः । गणेशेऽहं तदाकारो भवामि यदि योगतः ॥ 118॥ तदा संयोगजः प्रोक्तोऽनुभवो योगिनां हृदि । यदाऽहं गणनाथश्चेन्नागतो न गतः कदा ॥ 119॥ तदा ह्ययोगशः प्रोक्तोऽनुभवः शान्तिदायकः । अतोऽयोगमयो योगः कथं तत्र प्रवर्तते ॥ 120॥ चित्तं नानाविधं दक्ष संयोगायोगधारकम् । योगे योगात्मकोऽहं च तदा शान्तिः प्रलभ्यते ॥ 121॥ शान्तीनां शान्तिरूपा सा योगशान्तिः प्रजापते । तस्मात् परं विद्यते न ब्रह्म योगात् सुनिश्चितम् ॥ 122॥ अतोऽयं गणनाथस्तु ब्रह्मणस्पतिरुच्यते । संयोगाऽयोगकादीनां ब्रह्मणां पातृभावतः ॥ 123॥ एतत् सर्वं समाख्यातं रहस्यं परमाद्भुतम् । गजाननस्य ते दक्ष प्रकृतं शृणु साम्प्रतम् ॥ 124॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरित्रे गणेशस्वरूपवर्णनं नाम तृतीयोऽध्यायः ॥ 9\.3 \section{9\.4 पूर्णयोगचरितवर्णनं नाम चतुर्थोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ तपसा भक्तिभावेनागतं दृष्ट्वा गजाननम् । अयोगो हर्षितोऽत्यन्तमुत्थाय प्रणनाम तम् ॥ 1॥ ततः पूज्य गणेशानं प्रभुं नानोपचारकैः । पुनः प्रणम्य विघ्नेशं तुष्टाव करसम्पुटः ॥ 2॥ अयोग उवाच । शान्तिस्वरूपाय सुशान्तिदाय वाणीमनोहीनतमाय ढुण्ढे । वाणीमनोयुक्तविचारिणे वै योगाय योगाधिपते नमस्ते ॥ 3॥ वाणीमनोयुक्तमयं वदामि नो विश्वरूपोऽसि कथं स्तवीमि । नित्यं गणेशाय नमो महात्मन् योगाय योगाधिपते नमस्ते ॥ 4॥ वाणीमनोहीनमयं कथं त्वां ब्रुवेऽद्य संयोगमयं कदा च । नो योगरूपं त्वथ ते नमो वै योगाय योगाधिपते नमस्ते ॥ 5॥ त्वत्तः प्रसूतानि महानुभाव ब्रह्माणि विश्वानि पराणि भूयः । त्वय्येव लीनानि ह्यभिन्नभावाद्योगाय योगाधिपते नमस्ते ॥ 6॥ नित्यं ह्ययोगाय निवृत्तिदाय मायाविहीनाय गणाधिपाय । वाणीमनोहीनतया सुलभ्य योगाय योगाधिपते नमस्ते ॥ 7॥ स्वानन्दरूपाय सुशान्तिदाय सिद्ध्या च बुद्ध्या सह खेलकाय । वाणीमनोहीन निजात्मलभ्य योगाय योगाधिपते नमस्ते ॥ 8॥ अव्यक्तरूपाय च साहजाय मोहेन हीनाय सदा शिवाय । त्रैविध्यनाथाय च नेति कर्त्रे योगाय योगाधिपते नमस्ते ॥ 9॥ सामान्यरूपाय त्रयीमयाय द्वन्द्वप्रकाशाय च विष्णवे ते । आनन्दनाथाय सुखेलकाय योगाय योगाधिपते नमस्ते ॥ 10॥ आत्मस्वरूपाय सदाऽमृतस्थयोगेन संलभ्यतमाय भानो । भेदैर्विहीनाय च जीवनाय योगाय योगाधिपते नमस्ते ॥ 11॥ नानाप्रभेदेषु च तन्मयाय सर्वस्वरूपाय च शक्तये ते । आनन्त्यभावैश्च सुमोहदाय योगाय योगाधिपते नमस्ते ॥ 12॥ साक्षिस्वरूपाय च साङ्ख्ययोगलभ्यस्वरूपाय सदात्मसंस्थ । बोधेन हीनाय परात्पराय योगाय योगाधिपते नमस्ते ॥ 13॥ बोधस्वरूपाय सङ्ख्याविहारकर्त्रे सदा पालकभावधारिन् । त्रैविध्यनाथाय महोदराय योगाय योगाधिपते नमस्ते ॥ 14॥ सोहंस्वरूपाय च चिन्मयाय मोहेन युक्ताय च हीनकाय । देहिस्वरूपेण विहारकर्त्रे योगाय योगाधिपते नमस्ते ॥ 15॥ बिन्दुप्रचुराय चतुष्पदाय चतुर्विधेषु प्रभवाय तुभ्यम् । आनन्त्यतत्त्वाय च देहभोक्त्रे योगाय योगाधिपते नमस्ते ॥ 16॥ तुर्यात्मदेहाय लयात्मकाय कालस्वरूपाय गणेश्वराय । नादात्मकायाऽथ त्रिदेहगाय योगाय योगाधिपते नमस्ते ॥ 17॥ आनन्दकोशात्मकसंस्थिताय प्राज्ञाय सौषुप्तमयाय तुभ्यम् । नित्येश्वरायैव तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥ 18॥ सर्वान्तरस्थाय च सूक्ष्मकाय स्वप्नप्रचुराय च तैजसाय । हिरण्यगर्भाय तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥ 19॥ बाह्यस्थितायान्नमयाय विश्ववैश्वानरायैव तयोः प्रचारिन् । स्थूलस्वरूपाय च जागृदास्थ योगाय योगाधिपते नमस्ते ॥ 20॥ विश्वस्यद्वैविध्यमयाय तुभ्यं नानाण्डरूपाय च खेलकाय । शक्ते च धात्रे हरये शिवाय योगाय योगाधिपते नमस्ते ॥ 21॥ एते गणेशाधिपते कलांशा विघ्नेश्वरास्ते गणनायकाय । न त्वं सदैतैः सहितो हि तुभ्यं योगाय योगाधिपते नमस्ते ॥ 22॥ स्तुमः कथं नाथ गणेशरूपं संयोगहीनं च ह्ययोगहीनम् । तादात्म्यरूपं भव तुष्टचित्तं योगाय योगाधिपते नमस्ते ॥ 23॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं प्रणनाम कृताञ्जलिः । अयोगस्तं गणाधीशो जगाद घननिःस्वनः ॥ 24॥ गणेश उवाच । वरान् वृणु महाभाग मनसीप्सितरूपकान् । दास्यामि भक्तितुष्टोऽहं स्तोत्रेणानेन योगप ॥ 25॥ त्वया कृतमिदं स्तोत्रं योगशान्तिपदप्रदम् । पठतां शृण्वतां नित्यं नानासिद्धिप्रदं भवेत् ॥ 26॥ यं यमिच्छसि तं तं वै दास्यामि स्तोत्रपाठतः । मयि प्रीतिकरं चास्तु भक्तिभावप्रदं तथा ॥ 27॥ एकविंशतिवारं चैकविंशति दिनावधि । पठते तस्य सर्वं च दास्यामि दुर्लभं हि चेत् ॥ 28॥ एवमुक्त्वा गणेशानः सस्वजे तं गणाधिपम् । अयोगरूपिणं हर्षसंयुक्तं प्रचकार ह ॥ 29॥ ततोऽयोगो गणाध्यक्षं प्रणम्य च पुनः पुनः । जगाद भक्तिसंयुक्तो हृष्टरोमा सुहर्षितः ॥ 30॥ अयोग उवाच । यदि ढुण्ढे वरान् मे त्वं दास्यसि भक्तिमोहितः । तदा ते पादयुग्मे मे भक्तिं देहि दृढां पराम् ॥ 31॥ पूर्णयोगस्वरूपस्थं मां कुरुष्व गजानन । (##Page ## खं\. 9 a\. 5 पान 13) सुखं मुक्तस्वरूपस्थं नाथ नेच्छामि ते नमः ॥ 32॥ मुद्गल उवाच । अयोगगणराजस्य श्रुत्वा वचनमुत्तमम् । जगाद तं गणेशानस्तथेत्यन्तर्हितोऽभवत् ॥ 33॥ अयोगस्तं हृदि स्थाप्य भजतेऽनन्यमानसः । अन्ते योगमयः सोऽपि बभूवे मोक्षनायकः ॥ 34॥ इति ते सर्वमाख्यातं चरितं गणपस्य यत् । पूर्णयोगधरस्यापि समासेन प्रजापते ॥ 35॥ अतस्त्वं गणराजं तं भजस्व भक्तिसंयुतः । तेन यज्ञमिमं पूर्णं करिष्यसि न संशयः ॥ 36॥ अन्ते योगयुतश्चैव ब्रह्मभूतो भविष्यसि । आज्ञां देहि गमिष्यामि त्वदातिथ्यसुतोषितः ॥ 37॥ रहस्यं गणनाथस्य कथितं सकलं मया । नान्यत् किञ्चिदतो दक्ष परं वेदादिसम्मतम् ॥ 38॥ शृणुयाद्यः पठेद्वाऽपि स सर्वं प्राप्नुयाच्छुभम् । अन्ते योगमयो भूत्वा सन्तिष्ठेत् गणपात्मकः ॥ 39॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे योगचरिते नवमे खण्डे पूर्णयोगचरितवर्णनं नाम चतुर्थोऽध्यायः ॥ 9\.4 \section{9\.5 सार्वभौमयोगो नाम पञ्चमोऽध्यायः} || श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं कृतकृत्योऽहं कृतस्त्वया महामुने । येन गणेशमाहात्म्यं श्रावितं योगदायकम् ॥ 1॥ गणेशगीतासारादि कथितं तु विशेषतः । ज्ञानं योगप्रदं पूर्णं सङ्क्षेपेण त्वया परम् ॥ 2॥ तन्न बुद्धं मया सर्वमतः सौलभ्यतो वद । योगं क्रमयुतं पूर्णं येन योगी नरो भवेत् ॥ 3॥ सूत उवाच । एवं पृष्टो महायोगी मुद्गलस्तमुवाच यत् । हर्षेण महता युक्तस्तत्तेऽहं कथयामि तु ॥ 4॥ मुद्गल उवाच । धन्योऽसि कृतकृत्योऽसि साक्षाद्गणपतेः किल । विभूतिवाचकस्तत्र न चित्रमिदमुत्तमम् ॥ 5॥ त्वया पृष्टं महाभाग लोकोपकारकारकम् । सर्वेषां सुलभत्वेन योगशान्तिपदप्रदम् ॥ 6॥ कथयामि च ते प्रीत्या गुह्यं वेदरहस्यकम् । शृणुष्वैकमना दक्ष योगं शान्तिप्रदायकम् ॥ 7॥ चित्तं पञ्चविधं प्रोक्तं तेषु पञ्चविधो रसः । सरसं चित्तमुत्सृज्य योगी भवति मानवः ॥ 8॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । चित्तं पञ्चविधं विद्धि जगत्सु ब्रह्मसु स्थितम् ॥ 9॥ व्यष्टिभावे स्थिता ये तु जन्तवो विविधात्मकाः । लक्षचतुरशीतिषु योनिषु सम्भवाः किल ॥ 10॥ देहभोगादिमार्गेषु कुशलाः सम्भवन्ति ये । तेषु स्वस्वप्रपञ्चेषु नानाकार्यपरायणाः ॥ 11॥ तैः क्षिप्तं कार्यसिद्ध्यर्थं चित्तं कार्येषु नित्यदा । तत्तत्कार्यप्रकाशेन प्रकाशयति तान् हृदि ॥ 12॥ तेन कार्येषु दक्षास्ते भवन्त्यत्र न संशयः । तदेव क्षिप्तसंज्ञं त्वं चित्तं जानीहि मानद ॥ 13॥ केचित् स्वल्पज्ञकास्तेषु केचिज्ज्ञानाधिका मताः । मध्यमाः केचिदेवं तु नानाभेदाश्रिता नराः ॥ 14॥ त्रिविधेषु विभागेषु स्थिता नानाविभेदतः । नानाज्ञानयुतास्तेषां रूपं न कथितुं क्षमम् ॥ 15॥ लक्षचतुरशीतिषु जन्तवो विविधात्मकाः । व्यष्टिस्थाः सर्वकार्येषु ज्ञानहीना भवन्ति ये ॥ 16॥ ते मूढाः कथ्यते लोकैर्विषये चतुरैः सदा । तेषु नानाविधा भेदा अल्पाधिकसुमध्यमाः ॥ 17॥ तेषां प्रकाशकं चित्तं नानामूढस्वभावगम् । तदेव मूढसंज्ञाख्यं चित्तं ज्ञातव्यमञ्जसा ॥ 18॥ परैः सम्बोधितो जन्तुर्न बुबोध विचारतः । कार्यं नानाविधं तस्य चित्तं मूढं प्रकीर्तितम् ॥ 19॥ व्यष्टिस्था ये नरा दक्ष स्वधर्मनिरताः सदा । नानातपःपरा भूत्वा मुक्तिमिच्छन्ति शाश्वतीम् ॥ 20॥ विषयेषु विरज्यैव सदा ब्रह्मपरायणाः । कुर्वन्ति विविधं कर्माऽहर्निशं मुक्तिकारणात् ॥ 21॥ तदपि ब्रह्म हृदये न दृष्टं तैर्महात्मभिः । न संसारसुखे चित्तं तेषां रमति कर्हिचित् ॥ 22॥ अतो विक्षिप्तचित्तास्ते मता योगिजनैः पुरा । ब्रह्मार्पणक्रियाः सर्वाः कुर्वन्त्यन्तरबाह्यजाः ॥ 23॥ विशेषेणैव क्षिप्तोऽहं संसारे मायया सदा । विगतक्षेपणं सर्वे नानासाधनभावतः ॥ 24॥ तेषां मुक्त्यर्थमत्यन्तं प्रकाशयति भावनाम् । चित्तं क्रियात्मिकां तेन विक्षिप्तं तत्प्रकीर्तितम् ॥ 25॥ तत्र नानाक्रियायाश्च सामर्थ्येन विमोहितः । जानाति देवतां तुष्टां ममोपरि न संशयः ॥ 26॥ कदा देवप्रसादादि गृह्य विक्षेपसंयुतः । अनाधारां क्रियां कुयोद्देवाज्ञावशगो मुधा ॥ 27॥ स्वप्नेषु विविधान् भावान् पश्यति तद्गतचेतसा । सत्यं स्वप्नं मदीयं तु मान्यं तादृशजं चरेत् ॥ 28॥ एवं विक्षिप्तभावेन मोहितः स कदाचन । अनाधारं करोत्येव नानातपःप्रभावतः ॥ 29॥ समष्टिव्यष्टिसंस्थं यच्चित्तं वैराटगं परम् । तेन व्यष्टिं समाव्याप्य भुङ्क्ते स विविधं सुखम् ॥ 30॥ वैराटस्य क्रिया प्रोक्ता व्यापिका शास्त्रसम्मते । तत्र व्यापकभावस्य चित्तं प्रकाशदं मतम् ॥ 31॥ तत्त्वेषु विविधेष्वेव स्थूलसूक्ष्मादिगेषु च । व्यापकभावकाशत्वाच्चित्तं तेषु स्थितं मतम् ॥ 32॥ समष्टिव्यष्टिसंयोगेऽन्नं ब्रह्म स्थूलगं परम् । तथा स्वप्नगतं सूक्ष्मं सौषुप्तं समसंस्थितम् ॥ 33॥ चेतनाभावगं पूर्णं तद्वन्नादात्मकं मतम् । अस्मिताख्यं परं ब्रह्म तेषु चित्तं प्रकीर्तितम् ॥ 34॥ समष्टिव्यष्टिभागस्य तयोरैक्यस्य च प्रभो । प्रकाशकारकं विद्धि चित्तमेकाग्रसंज्ञितम् ॥ 35॥ समष्टिव्यष्टिभावेषु न भिन्नं भवतीत्यहो । तेनैकाग्रं समाख्यातं चित्तं तज्ज्ञानकारकम् ॥ 36॥ देहश्चतुर्विधः प्रोक्तः स्थूलः सूक्ष्मः समात्मकः । अस्मिताख्यश्चतुर्थश्च तेषु देही स्थितो मतः ॥ 37॥ देहेषु मोहितो देही जीव इत्यभिधीयते । (##Page ## खं\. 9 a\. 5 पान 15) मोहहीनः स एवाऽपि शिवः प्रोक्तो मनीषिभिः ॥ 38॥ जीवशिवात्मिका संज्ञा देहिनो भ्रममात्रतः । सदैकात्मस्वभावत्वात्तत्र भेदो न विद्यते ॥ 39॥ तत्र जीवशिवाकारभावप्रकाशकारकम् । चित्तमेकाग्रसंज्ञाख्यं तिष्ठति देहिसंश्रितम् ॥ 40॥ सास्मिताच्च परं चित्तमेकाग्रं विद्यते न वै । देहदेहिमयं चित्तमेकाग्रं योगिनां मते ॥ 41॥ चतुर्णां वपुषां यत्र ब्रह्माकारेण जायते । संयोगो बिन्दुरूपं तज्ज्ञातव्यं ब्रह्म सर्वगम् ॥ 42॥ चतुष्पदं बुधैः प्रोक्तं चतुर्भिर्वर्जितं सदा । देहानां ब्रह्म विख्यातं नानादेहस्वभावगम् ॥ 43॥ तत्र चतुष्पदाकारभावप्रकाशकारकम् । चतुर्भिर्वर्जितस्यैव चित्तं तिष्ठति तद्गतम् ॥ 44॥ देहेषु न भवेद्भिन्नं सर्वगमात्मभावतः । निरोधं कथ्यते चित्तं बिन्दुधर्मप्रकाशकम् ॥ 45॥ जीवशिवात्मभावस्थं मोहहीनं सदात्मगम् । ब्रह्म सोऽहं समाख्यातं सदा भ्रान्तिविवर्जितम् ॥ 46॥ तत्र जीवशिवाकारमोहहीनप्रकाशकम् । चित्तमात्मस्वरूपस्थं निरोधं कथ्यते बुधैः ॥ 47॥ देहदेहिसमायोगे स्वत उत्थानमुच्यते । बोधाख्यं द्वन्द्वभावेन ब्रह्म खेलकरं सदा ॥ 48॥ तत्र निरोधकं चित्तं तस्य रूपं वदाम्यहम् । सङ्क्षेपेण प्रजानाथ शृणु भावसमन्वितः ॥ 49॥ बाह्यं स्थूलं समाख्यातमान्तरं सूक्ष्मगं मतम् । बाह्यान्तरैकभावस्थमानन्ददेहगं परम् ॥ 50॥ त्रिभिर्हीनं त्रयाणां च चालकं ह्यस्मितात्मकम् । अहमानुभवेनैतज्ज्ञातव्यं योगिनां हृदि ॥ 51॥ तेषां संयोगभावे यच्चतुर्णां वपुषां परम् । सर्वात्मकं भवेद्ब्रह्म पञ्चमं बिन्दुसंज्ञितम् ॥ 52॥ चतुर्विधा नरस्यैव कल्पना हृदि संस्थिता । अतः परं न भेदोऽस्ति भवेद्येनास्य कल्पना ॥ 53॥ बिन्दुत्यागे निरालम्बं चित्तं भवति सर्वदा । सततं तत् समाख्यातं ब्रह्म ध्यातृविहीनतः ॥ 54॥ न किञ्चिज्ज्ञायते यत्र भेदहीनप्रभावतः । सोहं मात्रात्मकं चित्तं निरालम्बसमाधिदम् ॥ 55॥ अवलम्बनगं चित्तं चतुर्धा देहिसंश्रितम् । अवलम्बनहीनं तद्देहिगं चिन्मयं भवेत् ॥ 56॥ निरालम्बपरित्यागेऽधिकसंरोधनं भवेत् । चित्तस्य देहदेहिभ्यां हीनत्वान्नात्र संशयः ॥ 57॥ मनोवाणीविहीनं तच्चित्तं ज्ञातव्यमादरात् । अस्तिनास्तिविहीनत्वादाधाराधेययोगतः ॥ 58॥ अवलम्बनयोगो न पञ्चधा योगिनां हृदि । निरालम्बनकं तस्मान् मनोवाणीविवर्जितम् ॥ 59॥ बोधेन बुद्ध्यते सर्वं निरालम्बं समाधिना । अवलम्बनकं तद्वद्बोधबोधो न विद्यते ॥ 60॥ एवं बोधात्मकं ब्रह्म देहदेहिसमाधिदम् । देहदेहिसमायोगप्रकाशं चित्तमुच्यते ॥ 61॥ देहसौख्यं प्रजानाति देहिसौख्यं निरन्तरम् । तयोर्योगे च यत् सौख्यं जानाति ब्रह्म बोधगम् ॥ 62॥ पदानां बोधभावेन पदार्थानां विशेषतः । उत्थानं जायते तस्मात् स्वत उत्थानमुच्यते ॥ 63॥ सुखं ज्ञात्वा समुत्थानं स्वयमेव करोति यः । देहदेहि च सृष्ट्वा स खेलति ब्रह्मतत्परः ॥ 64॥ तत्रोत्थानप्रकाशाख्यं चित्तं निरोधसंज्ञकम् । तिष्ठत्यत्र न सन्देहो ज्ञातव्यं योगिनां हृदि ॥ 65॥ (##Page ## खं\. 9 a\. 5 पान 16) बोधत्यागे समाख्यातं ब्रह्म साङ्ख्यं प्रजापते । कः सङ्ख्यां कुरुते तस्य बोधनाशप्रभावतः ॥ 66॥ उत्थानवर्जितं ब्रह्म साङ्ख्यं साक्षिस्वभावगम् । बोधहीनात् कदा तत्रोत्थानं नैव प्रजापते ॥ 67॥ प्रकृतिसम्भवं बोधं तयोः पुरुषसम्भवम् । योगसौख्यं न जानाति साङ्ख्यं बोधविहीनतः ॥ 68॥ बुद्ध्वा सुखं नरस्यैवोत्थानं यथा प्रजापते । तथा मायासुखं ज्ञात्वा ब्रह्मणोत्थानकं भवेत् ॥ 69॥ तथा परत उत्थानं साङ्ख्ये नित्यं प्रतिष्ठितम् । तत्र योगं प्रवक्ष्यामि येन योगी नरो भवेत् ॥ 70॥ यद्युत्थानसमायुक्तं भवति चेत्तदा भवेत् । उत्थानवर्जितं दक्ष तदेवं बीजमाद्यकम् ॥ 71॥ उत्थानहीनभावेन सदा साङ्ख्यं विराजति । स्वयं च स्वत उत्थानं निःसृतं तत् प्रभावतः ॥ 72॥ साङ्ख्येन न कृतं चैतत्तथाप्युत्थानहीनतः । स्वयं च स्वत उत्थानं जायते नात्र संशयः ॥ 73॥ यदाऽनृतं भवेद्दक्ष तदा सत्यं प्रकीर्त्यते । एकं ब्रह्म यदा तिष्ठेत् सत्यं तत् केन कथ्यते ॥ 74॥ न दृष्टमनृतं येन न जानाति स सत्यकम् । सदा तादृशरूपत्वादेकभावप्रदर्शनात् ॥ 75॥ अत उत्थानहीनत्वं धृतं तेन विशेषतः । स्वत उत्थानभावाख्यं स्वयमेवोपजायते ॥ 76॥ न कृतं तेन साङ्ख्येन स्वयमेव विनिःसृतम् । अतः परत उत्थानं प्राप्तं तत्र न संशयः ॥ 77॥ सङ्ख्याहीनप्रकाशाख्यं चित्तं तत्र प्रवर्तते । बोधहीनप्रकाशेन ज्ञायते तन्निरोधकम् ॥ 78॥ उत्थानेन युतं ब्रह्म बोधमयं प्रकीर्तितम् । साङ्ख्यमुत्थानहीनं च तयोर्योगे निजात्मकम् ॥ 79॥ स्वतः परत उत्थानं तत्र नैव प्रजापते । जगतां ब्रह्मणां योगे भवति स्वस्वरूपकम् ॥ 80॥ स्वस्वरूपात् परो नास्ति संयोगः तन्मयः कदा । स समाधिः समाख्यातो ब्रह्मण्यस्यान्वयात्मकः ॥ 81॥ स्वकीयाभेदभावस्य तत्र प्रकाशकारकम् । चित्तं निरोधसंज्ञं तु तिष्ठत्यत्र न संशयः ॥ 82॥ संयोगः पञ्चधा दक्ष भवति शृणु रूपकम् । तस्य भिन्नं प्रवक्ष्यामि लोकानां हितकारणात् ॥ 83॥ एते भेदाः समाख्याता योगेन लयतां ययुः । स्वसंवेद्येन सन्देहस्तेन सृष्टाश्च पालिताः ॥ 84॥ एतेषां रूपमास्थाय खेलति स्वस्वरूपकम् । नानालीलाकरं प्रोक्तं तदेवं वेदवादिभिः ॥ 85॥ उत्पत्तिनाशसंयुक्ता भेदा एते मनीषिभिः । तेषां निजस्वभावत्वादसत्स्वानन्द उच्यते ॥ 86॥ तद्ब्रह्म शक्तिरूपाख्यं ज्ञातव्यं भेदधारणात् । तत्रासत्काशभावेन चित्तं तिष्ठति निश्चितम् ॥ 87॥ एतैर्भेदैर्विहीनं यदमृतं ब्रह्म कथ्यते । एतेषां जीवनं नित्यं तच्च सत्स्वस्वरूपकम् ॥ 88॥ तद्ब्रह्म सौरमाख्यातं भेदहीनप्रभावतः । तत्र नित्यस्य काशाख्यं चित्तं निरोधकं मतम् ॥ 89॥ (##Page ## खं\. 9 a\. 5 पान 17) असत् सत् द्विविधं प्रोक्तं तयोर्योगे समात्मकम् । स्वसंवेद्यं परं ब्रह्म विष्णुर्द्वन्द्वप्रवेशनात् ॥ 90॥ तत्रानन्दप्रकाशाख्यं चित्तं निरोधसंज्ञितम् । तिष्ठते तेन योगीन्द्रास्तं गच्छन्ति समाधिना ॥ 91॥ त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं नेति कारकम् । मोहहीनप्रभावेण तुरीयं ब्रह्म कथ्यते ॥ 92॥ तदेव शिवसंज्ञाख्यं ज्ञातव्यं योगसेवया । तत्र नेति प्रकाशाख्यं चित्तं तिष्ठति तद्गतम् ॥ 93॥ त्रिविधं मोहसंयुक्तं मोहहीनं चतुर्थकम् । तेषां संयोगभावे वै स्वसंवेद्यं प्रकीर्तितम् ॥ 94॥ पूर्णसंयोगभावाख्यं पञ्चमं ब्रह्म तत् स्मृतम् । तस्मात् परो न संयोगः कथ्यते योगिभिः सदा ॥ 95॥ स एव गणनाथस्तु स्वानन्दाख्यः प्रकीर्तितः । तत्र निजप्रकाशाख्यं चित्तं तिष्ठति सर्वगम् ॥ 96॥ अतः परमयोगाख्यं ब्रह्म मायाविवर्जितम् । तदेव योगिभिः प्रोक्तं निवृत्तिसुखदायकम् ॥ 97॥ न तत्र जगतां दक्ष ब्रह्मणां योग उच्यते । तस्याऽपि तेषु तद्वच्च तेनायोग इति स्मृतः ॥ 98॥ ब्रह्मणि तन्मयत्वेन स्वस्य संयोग उच्यते । तस्मान्निवृत्तिरापन्ना तेन निवृत्तिसंज्ञकम् ॥ 99॥ स्वसंवेद्यस्य नाशेन लभ्यते ह्यसमाधिना । नाऽगतं न गतं ब्रह्म संयोगः कुत्र जायते ॥ 100॥ तत्रायोगप्रकाशाख्यं चित्तं निरोधसंज्ञितम् । तिष्ठति चापवादेषु निवृत्तिसुखदायकम् ॥ 101॥ इदं पञ्चविधं चित्तं कथितं ते प्रजापते । जगत्सु ब्रह्मसु तज्ज्ञं नानाप्रकाशदायकम् ॥ 102॥ भूमयः पञ्च विख्याताश्चित्तस्य विविधात्मनः । भूमीनां त्यागभावे तच्चित्तं ब्रह्ममयं भवेत् ॥ 103॥ अतः पञ्चविधं चित्तं त्यज त्वं योगसेवया । योगी भविष्यसि दक्ष चिन्तामणौ न संशयः ॥ 104॥ संयोगायोगसंज्ञस्थं निरोधाख्यं मतं बुधैः । अतः परो निरोधो न विद्यते सर्वसम्मते ॥ 105॥ सार्वभौमात्मधर्मेण योगी भवति मानवः । तत्र शान्तिं लभेच्चित्तं त्यक्त्वा भूमिभवं भ्रमम् ॥ 106॥ योगरूपे सुखं यद्वै योगिनां हृदि वर्तते । तदेव कथितुं दक्ष शक्यते न कदाचन ॥ 107॥ मनोवाणीमयं चित्तं चतुर्विधं प्रकीर्तितम् । मनोवाणीविहीनं तु निरोधसंज्ञकं मतम् ॥ 108॥ अतो योगः समाख्यातो मनोवाणीमयो न च । मनोवाणीविहीनोऽपि कथ्यते नैव योगिभिः ॥ 109॥ कीदृशं ब्रह्म तत्राहं योगेन कीदृशेन च । ब्रह्मभूतः स्वयं जात एभ्यः शान्तिं लभेन्नरः ॥ 110॥ योगे योगी नरो जातस्तत्र न ज्ञायते कदा । ब्रह्म वा साधनं किञ्चिद्ब्रह्मभूतस्य कारकम् ॥ 111॥ तन्मयत्वं ब्रह्मणि न न च तन्मयवर्जनम् । अतः शान्तिं समागृह्य शान्तियोगपरो भवेत् ॥ 112॥ पञ्चविधेषु चित्तेषु दृश्यते जगतां परम् । ब्रह्मणामैश्वरं सौख्यं रसं तत्र न धारयेत् ॥ 113॥ नानारसविहीनं तु चित्तं कृत्वा प्रजापते । तत्त्यक्त्वा स भवेद्योगी शान्त्या शान्तिमवाप्नुयात् ॥ 114॥ (##Page ## खं\. 9 a\. 6 पान 18) स्रोतसोर्णवमानन्दाद्गच्छन्त्यप्रेरितान्यपि । प्रारब्धेन तथा कामान् भुनक्ति योगिसत्तमः ॥ 115॥ नानाद्वन्द्वविहारेषु समभावपरायणः । योगी भवति शान्त्या च सदा योगसुखे रतः ॥ 116॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन सार्वभौमयोगो नाम पञ्चमोऽध्यायः ॥ 9\.5 ॥ इति योगगीतासूपनिषत्सु सुगमासु प्रथमोऽध्यायः ॥ 9(दत्तगीता)\.1 \section{9\.6 योगिचित्तानुभवशान्तिसुखवर्णनयोगो नाम षष्ठोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । योगस्यानुभवं ब्रूहि यत्र शान्तिं लभेन् मनः । रसं त्यक्त्वा सुशान्त्या तद्युक्तं तिष्ठेन् महामुने ॥ 1॥ मुद्गल उवाच । न तत्र दृश्यते दक्ष जगद्ब्रह्मभवं सुखम् । तन्मायामयगं दृष्ट्वा तस्मान्निर्वृत्तिगो भवत् ॥ 2॥ नाहं देहो न मे देहो नाहं नानाभ्रमान्वितः । चराचरमयो नैव ताभ्यां संवर्जितो न च ॥ 3॥ न समष्टिसमायुक्तो व्यष्टिगो न कदाचन । ब्रह्माऽहमखिलेष्वेव तत्तद्भावविवर्जितः ॥ 4॥ न बाह्यसुखभोक्ताऽहं नान्तरस्थपरायणः । न समानगतोऽहं तु नात्मप्रतीतिधारकः ॥ 5॥ न स्थूलो नैव सूक्ष्मोऽहं नानन्दगः कदाचन । न नाददेहसंस्थश्च सर्वाकारः सदा मतः ॥ 6॥ चतुष्पादाः सन्ति मे चेन् मायया सन्धृता मया । मायाहीनप्रभावेण पादहीनोऽहमञ्जसा ॥ 7॥ मायायुक्तवियुक्तत्वं मयि नैव प्रतिष्ठितम् । मायासंस्थापितं द्वन्द्वं तदप्याश्चर्यमुत्तमम् ॥ 8॥ अनेनानुभवेनैव योगी बिन्दुगतो भवेत् । तत्र लीनस्वभावेन सदा शान्त्या प्रवर्तते ॥ 9॥ अथाहं भेदहीनश्च न भेदो मयि वर्तते । सदा सन्ततभावेन संस्थितोऽत्र निरन्तरम् ॥ 10॥ न सृजामि हराम्येव पालयामि न निश्चितम् । स्वयमेव जगद्भाति यथा मयि धृतं भवेत् ॥ 11॥ उत्पन्नं स्वस्वभावेन स्मितं नष्टं तथा किल । विश्वं तत्र न मे हानिर्वृद्धिर्भवति कर्हिचित् ॥ 12॥ न विश्वस्मिन्नहं जीवो न शिवः साक्षिभावगः । भ्रान्त्या मायायुतं हीनं वदन्त्ययोगिनः सदा ॥ 13॥ यथाऽऽकाशभवं मेघपटलं सर्वतः स्थितम् । तत्र सूर्यस्य किं दक्षाच्छादनं सम्भवेत् कदा ॥ 14॥ नष्टेऽभ्रे किं रविः साक्षाच्छादनेन विवर्जितः । तथा मोहविमोहौ च मयि भ्रान्त्या वदन्ति ये ॥ 15॥ (##Page ## खं\. 9 a\. 6 पान 19) सदैकात्मस्वरूपाख्ये मयि मोहविमोहकौ । कथं भेदौ प्रवर्तेते पश्य मायाप्रभावजौ ॥ 16॥ तथापि विश्वसंयुक्तो मोहितोहं न संशयः । ज्ञात्वाऽऽत्मानं विमोहोऽहं सदा साक्षी न संशयः ॥ 17॥ मायया जीवसंज्ञोऽहं तथा शिवो न संशयः । मयि ब्रह्मणि विश्वं तत् दृश्यते नैव दृश्यते ॥ 18॥ एवं ज्ञात्वा स्वयं योगी सदा शान्त्या प्रवर्तते । द्वन्द्वभावं परित्यज्य सोऽहं ब्रह्मणि संस्थितः ॥ 19॥ अतः परं प्रवक्ष्यामि ब्रह्मानुभवरूपकम् । न देहो नैव देहस्थोऽहं भवामि कदाचन ॥ 20॥ सन्ततं मयि नास्त्येव विश्वं मयि न विद्यते । भेदाभेदविहीनत्वाद्ब्रह्म ब्रह्मण्यहं रतः ॥ 21॥ विश्वरूपोऽहमेवेदं मयि सर्वं प्रतिष्ठितम् । विश्वहीनो न सन्देहः सदैकरूपधारकः ॥ 22॥ न सृष्टं पाल्यते नैव ह्रियते न मया कदा । विश्वं सृष्टं हृतं नित्यं पालितं सर्वदा मया ॥ 23॥ मयि सन्ततभावश्च दृश्यते न विनिश्चितम् । न विश्वं विविधाकारं नानादेहपरायणम् ॥ 24॥ सदा बोधमयोऽहं तु देहदेहियुतस्तथा । मम तत्र न भो दक्ष बन्धाऽबन्धौ प्रकीर्तितौ ॥ 25॥ मायया संयुतो नित्यं देहदेहिमयो मतः । मायाहीनप्रभावेण देहदेहिविवर्जितः ॥ 26॥ मायायुक्तवियुक्तत्वं मयि कुत्र प्रदृश्यते । सदाऽहं बोधरूपाख्यो ब्रह्मणि ब्रह्मभावितः ॥ 27॥ एवं बोधात्मकेनैवानुभवेन प्रजापते । योगी योगसमायुक्तः सदा शान्त्या प्रवर्तते ॥ 28॥ अतः परं विबोधाख्यं वक्ष्यामि ब्रह्मभूतकम् । प्रकृतिर्न तथा दक्ष पुरुषोऽहं न निश्चितम् ॥ 29॥ तयोर्योगेन बोधोऽहं ब्रह्माऽहं भोगवर्जितः । सदा ब्रह्मणि संस्थश्च खेलहीनप्रभावतः ॥ 30॥ मिथ्यारूपं जगत् सर्वं जगदात्मा तथा मतः । तयोर्योगकरं ब्रह्म मिथ्यामूलप्रकाशकम् ॥ 31॥ मयि ब्रह्मणि नास्त्येव प्रकृतिर्वा पुमान् क्वचित् । तयोर्योगो भ्रमाकारः सदा खेलपरायणः ॥ 32॥ बोधेनोत्थानभावश्च जायते ब्रह्मणः सदा । मिथ्याभूतं तदेवाऽपि कथं मयि प्रवर्तते ॥ 33॥ सत्यं ब्रह्म इति प्रोक्तं वेदेषु वेदवादिभिः । तत्र खेलोऽनृताकारः कुतस्तिष्ठति भ्रान्तिदः ॥ 34॥ सदा ब्रह्मसुखे सक्तो ब्रह्मणि ब्रह्मभावितः । तत्र भेदादिकं नास्ति स्त्रीपुम्भावमयं कदा ॥ 35॥ मायया रचितं सर्वमनृताख्यं न संशयः । सा मयि न स्थिता दक्ष निराधारा भ्रमान्विता ॥ 36॥ ब्रह्मरूपं च मां दृष्ट्वा स्वयमेव विनश्यति । माया ततः स्वयं साक्षात् सत्यरूपो भविष्यति ॥ 37॥ यद्यहं मायया युक्तस्तया स्त्रीपुम्मयं जगत् । सृजामि चेत्तदा सत्यं मयि कुतः प्रतिष्ठति ॥ 38॥ यत्रानृतस्वरूपं तु नास्त्येव वेदवादतः । तदेव सत्यमाख्यातमतो बोधो न दृश्यते ॥ 39॥ अनृतं विश्वमखिलं प्रकृतिपुरुषात्मकम् । तस्माद्भिन्नोऽहमेकश्च सत्यरूपो न संशयः ॥ 40॥ योगेनैतादृशेनैव शान्तियुक्तो भवेन्नरः । सङ्ख्यां त्यक्त्वा स विविधां ब्रह्मभूतस्वभावतः ॥ 41॥ अथ स्वानन्दयोगं तु वदिष्यामि हिताय ते । तं शृणुष्व प्रजानाथ सावधानेन चेतसा ॥ 42॥ सत्यमुत्थानहीनं चानृतमुत्थानसंयुतम् । ब्रह्मणि द्विविधं नास्ति स्वस्वरूपिणि नित्यदा ॥ 43॥ बोधयुक्तं स्वतोत्थानं साङ्ख्यमुत्थानवर्जितम् । तयोर्योगे परं ब्रह्माऽसत्स्वानन्दमयं भवेत् ॥ 44॥ उत्थानवर्जितोऽहं नोत्थानयुक्तोऽपि नाञ्जसा । उत्थानयुक्तहीनोऽहं पश्य मे योगमुत्तमम् ॥ 45॥ मयि ब्रह्मणि सर्वं तत् स्वस्वरूपमयं भवेत् । तत्रोत्थानेन युक्तत्वं हीनत्वं नैव दृश्यते ॥ 46॥ अहो मायाप्रभावेण मां वदन्ति विमोहिताः । उत्थानेन युतं हीनं स्वस्वरूपं निजे रतम् ॥ 47॥ उत्थानसंयुतं ब्रह्मोत्थानहीनं प्रकीर्तितम् । ब्रह्मणि तन्मयं सर्वं संयोगायोगभावतः ॥ 48॥ मयि ब्रह्मणि संयोगो जायते योगिनां यदा । उत्थानेन युतं हीनं कः पश्यति ततः परम् ॥ 49॥ समाधिहीनभावेन पश्यन्ति विविधं सदा । अयोगिनो न सन्देहो योगिनां वै न विद्यते ॥ 50॥ सर्वं ब्रह्मेति वेदेषु कथ्यते वेदवादिभिः । अतो मायां परित्यज्य ब्रह्माकारो भवेन्नरः ॥ 51॥ अनेन विधिना योगं साधयेद्यः समाधिना । ब्रह्मणि ब्रह्मभूतः स शान्तिं प्राप्नोति शाश्वतीम् ॥ 52॥ अथ सत्स्वस्वरूपस्य विधेर्योगं वदामि भोः । तं ज्ञात्वा योगमार्गेण योगी भवति मानवः ॥ 53॥ सर्वं ब्रह्मेति वेदेषु कथितं नात्र संशयः । तदेवोपाधिसंयुक्तं सर्वं मायाप्रभावतः ॥ 54॥ एकमेवाद्वितीयं यद्ब्रह्म वेदविवादतः । तत्र सर्वं कुतो भाति नानाभावपरायणम् ॥ 55॥ नाहमुत्थानसंयुक्तो नाहमुत्थानवर्जितः । तयोर्योगमयोऽहं नाद्वितीयेऽस्मिन् स्थितः सदा ॥ 56॥ न सत्यं मयि नास्त्येवानृतं तत् संयुतं परम् । ब्रह्म संयोगदं नास्ति सदाऽहं ब्रह्मसंज्ञकः ॥ 57॥ न मया सत्यरूपं तु सृष्टं नानृतरूपकम् । तयोर्योगमयं नैवामृतोऽहं चात्मभावतः ॥ 58॥ आदिमध्यान्तभावाश्च कुतो मयि भवन्ति ते । सदामृतमये संस्थोऽहमात्मा ब्रह्मभावितः ॥ 59॥ मायया संयुताः सर्वे सर्वेषां जीवनं परम् । मां वदन्ति विशेषेण मयि सर्वं न विद्यते ॥ 60॥ सर्वात्मकं परं ब्रह्म नानाखेलयुतं भवेत् । खेलहीनं भवति च तदेवापि तयोः परम् ॥ 61॥ तत्राहं नागतो दक्ष न गतोऽपि कदाचन । स्वयमेव भवेत् पश्य जीवनं मे प्रभावतः ॥ 62॥ तत्र किं मयि सर्वात्मविकारो दृश्यते कदा । भ्रान्तियुक्ता मां वदन्ति जीवनं ब्रह्मणां परम् ॥ 63॥ ब्रह्मणां जगतां नैव जीवनं सन्धृतं मया । स्वयमेव प्रभावेण मयि तत् दृश्यते वृथा ॥ 64॥ सदा ब्रह्मणि संस्थोऽहं भेदाभेदादिवर्जितः । अद्वितीयप्रभावेणात्माऽहं पूर्णस्वभावतः ॥ 65॥ अनेन योगमुख्येन योगी सञ्जायते नरः । ब्रह्मणिब्रह्मभूतत्वाच्छान्तियुक्तो भवेत् सदा ॥ 66॥ अतः परं समाख्यं यद्ब्रह्मानुभवरूपकम् । (##Page ## खं\. 9 a\. 6 पान 21) कथयामि महाप्रीत्या येन योगी भवेन्नरः ॥ 67॥ नाहं सर्वात्मको दक्ष नाहमात्मात्मकः कदा । आनन्दोऽहं तयोः साम्ये ब्रह्मणि ब्रह्मभावतः ॥ 68॥ मया मायाबलेनैव सर्वात्मकं प्रतिष्ठितम् । एकमेवाद्वितीयाख्यं तयोः साम्येऽहमास्थितः ॥ 69॥ ब्रह्मणि सर्वभावश्च भावहीनं कुतो भवेत् । अमृतं मृतमूलं यन्नास्त्येव मयि सर्वदा ॥ 70॥ अनन्तलीलया युक्तं लीलाहीनं न विद्यते । मयि लीलायुतं हीनं वर्तते पश्य मे महः ॥ 71॥ अखण्डरूपभावेन संस्थितोऽहं सदाऽमलः । नानाविकारहीनत्वाद् द्वाभ्यां हीनोऽहमञ्जसा ॥ 72॥ ब्रह्मणि सर्वभावश्च वर्तते नात्र संशयः । सदात्मभावस्तत्रैव साम्यं वेदे ततः स्मृतम् ॥ 73॥ यद्यत् सङ्कथ्यते वेदे तेषु ब्रह्म स्थितं मतम् । न वर्ण्यते तथा तत्र न तद्ब्रह्ममयं किल ॥ 74॥ अतः समं समाख्यातं ब्रह्म वेदविवादतः । आनन्दमुभयानन्दादासमन्ताद्विचारय ॥ 75॥ आनन्दोऽहं न सन्देहो ब्रह्म ब्रह्मसु संस्थितम् । अनेनानुभवेनैव शान्तियुक्तो नरो भवेत् ॥ 76॥ अतस्ते व्यक्तसंज्ञस्थं कथयामि प्रजापते । ब्रह्मानुभवमाहात्म्यं येन योगी भवेन्नरः ॥ 77॥ अहमव्यक्तरूपश्च त्रिभिर्हीनः सदा मतः । त्रिषु मोहविहीनोऽहं त्रिनेतिकारकः परः ॥ 78॥ सर्वात्मकं मयि नास्ति तथाऽमृतमयं न च । साम्यं स्वाधीनसंज्ञेऽथ ब्रह्मणि नन्दनात्मकम् ॥ 79॥ उत्थानयुक्तहीनाख्यो मोहः सर्वमये स्थितः । सदाऽमृतमयो मोहोऽखण्डब्रह्मणि कथ्यते ॥ 80॥ नन्दनं सर्वभावेषु समत्वान्मोहरूपकम् । सदा स्वाधीनता तेषु कुतस्त्रिषु भवेत् किल ॥ 81॥ त्रिभिर्युक्तोऽहमत्यन्तं तदपि त्रिविमोहतः । भिन्नः सदा त्रयाणां तु नेति kartAha.ama~njasA || 82|| नानाभावसमायुक्तं भावहीनं ततः परम् । साम्यमुभयगं तेभ्यः परोऽव्यक्तस्ततः स्मृतः ॥ 83॥ सृष्ट्वाऽहं त्रिविधां मायां तत्र खेलकरो मुदा । मोहहीनोऽहं तदपि मायायाः स्वप्रभावतः ॥ 84॥ मदाज्ञया त्रयं नित्यं चलत्यत्र न संशयः । स्वस्वव्यापारसंयुक्तं स्वाधीनोऽहं प्रभावतः ॥ 85॥ त्रयाणामन्तरे प्रज्ञस्तिष्ठाम्यत्र न संशयः । ममान्तरे कोऽपि न वै प्रेरकः साधुसत्तम ॥ 86॥ स्वस्वभावेषु नित्यं तु प्रेरकस्त्रिषु संस्थितः । तथापि नैव मे मोहो नाहं प्रेरक उच्यते ॥ 87॥ अहमव्यक्तरूपश्च वेदे सङ्कथितो मतः । नेह नानास्तिभावाख्यः सदा नानात्रिवर्जितः ॥ 88॥ नेह नानाप्रमाणेनाऽव्यक्तं ब्रह्म सनातनम् । तदेवाहं सुखे सक्तः सदा ब्रह्मणि योगतः ॥ 89॥ सर्वेषां नेति कर्ताऽहं महादण्डधरः प्रभुः । नेति कर्ता नास्ति मे कस्तेनाव्यक्तोऽहमञ्जसा ॥ 90॥ मनोवाणीविहीनोऽहमव्यक्तः परमो मतः । अनेनानुभवेनैव शान्तिं प्राप्नोति मानवः ॥ 91॥ अथ पूर्णनिजानन्दानुभवं शृणु सौख्यदम् । येन स्वानन्दसंयुक्तो भविष्यसि महामते ॥ 92॥ अहं ब्रह्ममयः साक्षान् मयि मोहविवर्जितम् । (##Page ## खं\. 9 a\. 6 पान 22) कुतो मोहयुतं ब्रह्म निजरूपे भवेत् कदा ॥ 93॥ महावाक्ययुता वेदा यदा लीनाः समाधिना । तदा स्वानन्दगाः प्रोक्ताः पश्य वेदे महात्मभिः ॥ 94॥ अहम्भावयुतो जन्तुर्मायया तुर्यभावया । मोहहीनश्च युक्तश्च भवति भ्रमभावतः ॥ 95॥ चतुर्विधं मया सृष्टं नानाभावपरायणम् । भावहीनं समानं चाव्ययं तेषु स्थितेन वै ॥ 96॥ ब्रह्मदोषविहीनं तु दोषयुक्तं प्रकीर्तितम् । साम्यं नेतिमयं वेदे चतुर्हीनपरं भवेत् ॥ 97॥ स्वानन्दे तन्मयो योगी भवते यः समाधिना । न पश्यति पुनर्ह्यत्र चतुर्षु मोहितात्मसु ॥ 98॥ समाधिना युतो योगी निजरूपे लयं गतः । न पुनर्दर्शनं तस्य तेषां तत्र प्रवर्तते ॥ 99॥ कीदृशोऽहमिमां मायां यस्त्यक्त्वा योगसंयुतः । ब्रह्मणि ब्रह्मभूतः स भवति स्वस्वरूपिणि ॥ 100॥ यदा ब्रह्मणि योगेन तन्मयो भवति स्वयम् । स्वपरादिकमेवेदं पुनर्वद कुतः प्रभो ॥ 101॥ अहं ब्रह्मेति यत् प्रोक्तं पश्य वेदे विचारतः । तेनैव कृतकृत्यः स भवति योगसेवया ॥ 102॥ एवं संयोगयोगेन भवेत् ब्रह्मणि तन्मयः । शान्तियुक्तः स वै साक्षात् वर्तते शान्तिधारकः ॥ 103॥ अतः परमयोगाख्यं वदामि योगमुत्तमम् । तत्रानुभवमात्रेण शान्तियुक्तो नरो भवेत् ॥ 104॥ अहं ब्रह्मेति यत् प्रोक्तं कुतस्तत्र भवेदिदम् । तन्मयत्वं प्रजानाथ ब्रह्म ब्रह्मणि संस्थितम् ॥ 105॥ ब्रह्म वाणीविहीनं च मनोगतिविवर्जितम् । तदेव नागतं कुत्र न ब्रह्मणि गतं पुनः ॥ 106॥ यदा भिन्नं विहारेषु संसक्तं जायते परम् । तदा योगेन स्वानन्दयुक्तं भवति नान्यथा ॥ 107॥ ब्रह्म ब्रह्मणि संस्थं च नागतं न गतं मतम् । कुतो योगेन तत्रैव तन्मयो जायते नरः ॥ 108॥ सदाऽहं ब्रह्मरूपश्च न मायासंयुतः कदा । भ्रान्त्या मां नैव जानन्ति स्वमहिम्नि स्थितं परम् ॥ 109॥ सर्वसंयोगयोगाख्या माया नानाभ्रमात्मिका । मयि ब्रह्मणि सा कुत्र तिष्ठति ब्रह्मवर्जिता ॥ 110॥ यथा मरीचिसंस्थं च तोयं व्यर्थभ्रमप्रदम् । तथा मयि महामाया व्यर्था संयोगधारिका ॥ 111॥ ब्रह्मदोषविहीनं तु वेद सङ्कथितं पुरा । तदेव मायया युक्तं कथं भवति मोहितम् ॥ 112॥ भ्रान्तियुक्तं सुयोगेन भ्रान्तिहीनं भवेत् कथम् । ब्रह्ममायायुता मूर्खो वदन्ति ब्रह्मवर्जिताः ॥ 113॥ अतोऽहं नागतः पश्य जगत्सु ब्रह्मसु प्रभुः । न ब्रह्मणि गतस्तत्र पुनर्योगस्य सेवया ॥ 114॥ ब्रह्मणि विविधाकारा माया नैव प्रतिष्ठति । मायायां नैव तद्ब्रह्म ह्यपवादप्रभावतः ॥ 115॥ अयोगस्त्रिविधः प्रोक्तो मृदुमध्याधिमात्रतः । तेषां भेदं प्रवक्ष्यामि मायामूलनिकृन्तनम् ॥ 116॥ स्वतोत्थानभ्रमं त्यक्त्वाऽहं ब्रह्म ह्यपवादतः । यस्तिष्ठति नरः सोऽपि मृदुयोगयुतो मतः ॥ 117॥ परतोत्थानजं दक्ष भ्रमं त्यक्त्वा ह्ययोगतः । तिष्ठति मध्यगः सोऽपि मतो योगस्य सेवया ॥ 118॥ (##Page ## खं\. 9 a\. 6 पान 23) स्वतः परत उत्थानहीनं संयोगधारकम् । ब्रह्म तस्य भ्रमं त्यक्त्वा तिष्ठति सोऽधिमात्रगः ॥ 119॥ नाऽऽगतोऽहं यदा भ्रान्त्या जगत्सु ब्रह्मसु भ्रमन् । तदा मे गमनं कुत्र योगेनैव भविष्यति ॥ 120॥ ब्रह्मभूतस्वभावेन स तिष्ठति नरोत्तमः । निवृत्तियोगमाश्रित्य सदा शान्त्या प्रवर्तते ॥ 121॥ अधुना पूर्णयोगस्यानुभवं ते वदाम्यहम् । योगी येन नरो भूत्वा तिष्ठति गणपप्रियः ॥ 122॥ नाहं न ब्रह्म वेदेषु कथितं भेदभ्रान्तिदम् । ब्रह्मणि द्विविधं दक्ष कुतो भवति चित्तगम् ॥ 123॥ अहं चित्तमयश्चैव ब्रह्म चित्तमयं तथा । चित्तं पञ्चविधं त्यक्त्वा योगी भवति मानवः ॥ 124॥ जगद्रूपं महच्चित्तं ब्रह्मरूपं तथा मतम् । जगतां ब्रह्मणां संयोगायोगं चित्तमुच्यते ॥ 125॥ भ्रान्तियुक्तं भवेच्चित्तं नानामायाविमोहितम् । योगसेवापरं चित्तं भ्रान्तिहीनं तथा भवेत् ॥ 126॥ अहं कुतस्तथा ब्रह्म कुतस्तयोश्च योगतः । अभेदः सर्वगं चित्तं क्रीडत्यत्र न संशयः ॥ 127॥ नाहं सर्वत्र योगेन संयोगाभेदभावतः । तिष्ठामि चित्तमोहेन वदन्त्ययोगिनो मुधा ॥ 128॥ ब्रह्म ब्रह्मणि संस्थं यन्नागतं न गतं कदा । अयोगधारकोऽहं न चित्तं तदेव सम्मतम् ॥ 129॥ धर्ममिच्छति चित्तं च भ्रमयुक्तं तथार्थकम् । कामं मोक्षं ब्रह्मभूतं पञ्चभूमिप्रभावतः ॥ 130॥ चित्तं त्यक्त्वा महायोगी पञ्चरूपं सुशान्तिगः । ब्रह्मभूतो भवेन्नूनं चिन्तामणिः प्रकथ्यते ॥ 131॥ चित्तरूपा महाबुद्धिस्तत्र भ्रान्तिप्रदायिका । सिद्धिस्तयोः पतिः साक्षात् क्रीडति स्वेच्छयाऽपरः ॥ 132॥ तं ज्ञात्वा ब्रह्मभूतश्च भवत्यत्र न संशयः । सिद्धिबुद्धिमयं सर्वं त्यक्त्वा योगी प्रजापते ॥ 133॥ नैव ब्रह्मणि संयोगो नायोगो वर्तते कदा । सिद्धिबुद्धिभ्रमेणैव परं वाञ्छति तत्पतिः ॥ 134॥ गणेशोऽहं न सन्देहो कुतो मयि भवेदिदम् । सिद्धिबुद्धिकृतं सर्वं तेन योगी स जायते ॥ 135॥ सिद्धिबुद्धिसमायुक्तो ब्रह्मभूतो नरो भवेत् । शान्तियोगेन शान्तिस्थो वर्तते नित्यमादरात् ॥ 136॥ ब्रह्मणि योगभावेन मायायुक्तविहीनता । शान्तिं प्राप्तः स्वयं त्यक्त्वा योगं योगी स जायते ॥ 137॥ एतादृशभवेनैवानुभवेन युतं परम् । चित्तं भ्रान्तिभवं सर्वं रसं त्यक्त्वा सुतिष्ठति ॥ 138॥ योगे रससमायुक्तं सदा भवति तत्परम् । निश्चलं शान्तिसंयुक्तं मायामलविवर्जितम् ॥ 139॥ एतत्ते कथितं सर्वमनुभवभवं सुखम् । यज्ज्ञात्वा ब्रह्मभूतः स तिष्ठत्यत्र न संशयः ॥ 140॥ शृणुयाद्यः पठेद्वाऽपि योगानुभवरूपगम् । माहात्म्यं स लभेत् सर्वं वाञ्छितं शान्तिमाप्नुयात् ॥ 141॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन योगिचित्तानुभवशान्तिसुखवर्णनयोगो नाम षष्ठोऽध्यायः ॥ 9\.6 ॥ इति योगगीतासूपनिषत्सु सुगमासु द्वितीयोऽध्यायः ॥ 9(दत्तगीता)\.2 \section{9\.7 योगस्थितिवर्णनयोगो नाम सप्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । स्थितिं वद महायोगिन् जीवन्मुक्तस्य सौख्यदाम् । शुभाशुभकृतं तेन कुत्र गच्छति तत्परम् ॥ 1॥ कायिकं वाचिकं मानसिकं सांसर्गिकं प्रभो । कर्म योगिकृतं सर्वं कीदृशं तस्य का गतिः ॥ 2॥ मुद्गल उवाच । जीवन्मुक्तः स्वयं योगी स्वेच्छाचारी भवेत् सदा । प्रारब्धप्रेरितः साक्षाद् वर्तते नित्यमादरात् ॥ 3॥ स्वयं ब्रह्मणि संस्थश्च बिम्बं चित्ते प्रतिष्ठति । योगिनस्तत्कृतं सर्वं न कदा बन्धदं भवेत् ॥ 4॥ नरवत् सर्वकर्ताऽपि तथाऽपि दोषवर्जितः । ब्रह्मणि ब्रह्मभूतत्वाच्छुभाशुभविवर्जितः ॥ 5॥ प्रारब्धेन स्वयं योगी प्रेरितः पुण्यमाचरेत् । तीर्थयात्रादिकं सर्वं यज्ञदेवार्चनादिकम् ॥ 6॥ सदा शौचसमायुक्तो नित्यं धर्मपरायणः । तथापि पुण्यजं भोगं भुनक्ति नैव निश्चितम् ॥ 7॥ अथवा पूर्वजेनैव प्रारब्धेन नियन्त्रितः । पापानि नित्यमानन्दात् प्रकुर्याद्विविधानि सः ॥ 8॥ ब्रह्महत्यादिकं सर्वं मातृगमनकादिकम् । मद्यपानादिकं चौर्यं प्रकुर्याद् दैवयोगतः ॥ 9॥ एवं पापसमाचारो यदि तिष्ठति मानवः । योगी पापफलं नैव भुनक्ति नरवत् कदा ॥ 10॥ पूर्वजन्मार्जितेनैव प्रारब्धेन प्रजापते । कारितं योगिना तत्र तेन किञ्चित् कृतं न च ॥ 11॥ मरणे या मतिः प्राप्ता तादृशीं लभते गतिम् । नरो ह्ययोगयुक्तो यो योगी ब्रह्मैव जायते ॥ 12॥ इदं संशयनाशार्थं कथितं ब्रह्मणः सुत । योगिनां कर्मजं सर्वं माहात्म्यं लेशतो मया ॥ 13॥ योगी योगसमायुक्तो न पापानि कदाचन । चरति धर्मनिष्ठः स भवत्यत्र न संशयः ॥ 14॥ लोकोद्धारकराः सर्वे योगिनः परिकीर्तिताः । नाचरन्ति कदा पापमहिंसादिसमन्विताः ॥ 15॥ (##Page ## खं\. 9 a\. 7 पान 25) फलहीनस्वभावेन धर्मं चरति नित्यदा । योगी लोकोपकारार्थं स्वयं ब्रह्मपरायणः ॥ 16॥ कदाचित् पूर्वसंस्कारात् पापं तेन कृतं परम् । न तत्र पापयुक्तोऽसौ तदर्थो वर्णितः पुरा ॥ 17॥ किमर्थं प्राणिनां योगी दुःखदायकमाचरेत् । पापं पापसमायुक्तो न भवेन्निश्चितं पुरा ॥ 18॥ सर्वत्र गणनाथं स पश्यत्यनन्यचक्षुषा । पुण्येन सुखसंयुक्तं विश्वं भवति तच्चरेत् ॥ 19॥ प्रारब्धं योगिनां दक्ष न भवेत् पापकारकम् । पुण्यचेष्टासमायुक्तं तेषां प्रारब्धमञ्जसा ॥ 20॥ योगार्थं धर्मसंयुक्तो ब्रह्मार्पणविधानतः । यतते जन्मसु प्राज्ञस्तदा योगी भवेन्नरः ॥ 21॥ तस्य प्रारब्धकं दक्ष कुतो दुर्बुद्धिदायकम् । भवति च महायोगी धर्मयुक्तो भवेत् सदा ॥ 22॥ अथ योगिजनानां ते स्थितिं वदामि सर्वदा । क्रमयुक्तो यथा योगी भ्रान्तो नैव भवेत् कदा ॥ 23॥ साधयित्वा महायोगं चित्तनिरोधकारकम् । पञ्चविधं परित्यज्य चित्तं योगी भवेन्नरः ॥ 24॥ चित्ते चिन्तामणिं ज्ञात्वा सचित्तः सहसा गतः । तदाकारः स वै योगी तत्र ब्रह्मणि संरतः ॥ 25॥ प्रारब्धं योगिनां नास्ति भोगदं शास्त्रसम्मतम् । यदा हठयुतो योगी भवेत् प्रारब्धचालकः ॥ 26॥ देहपातं प्रकुर्याच्चेदात्महत्यां लभेन्न च । आयुषा संयुतो वाऽपि देहं त्यजति निश्चितम् ॥ 27॥ तथापि योगसंयुक्तो न देहं त्यजति प्रभुः । न प्रारब्धमतिक्रम्य करोति किञ्चिदञ्जसा ॥ 28॥ शान्तियुक्तस्वभोवन तिष्ठत्यत्र न संशयः । यद्भावि तद्भवत्येव मायामोहविवर्जितः ॥ 29॥ देहपातेन किं ग्राह्यं देहरक्षणतस्तथा । रचितं गणनाथेन सदा भवतु तादृशम् ॥ 30॥ एवं निश्चित्य चित्तेन शान्तियुक्तस्वभावतः । आचरेद्योगसंयुक्तः स्वधर्मे संस्थितां क्रियाम् ॥ 31॥ वर्णाश्रमयुतो योगी भवेद्यदि स सर्वदा । तदा स्वधर्मजं कुर्यात् कर्म निःसङ्गभावतः ॥ 32॥ देहः कर्ममयः प्रोक्तस्तस्थोऽकर्मी कुतो भवेत् । व्यवस्थासम्भवं कर्म कृतं भवति न ह्यपि ॥ 33॥ यदि कर्म परित्यज्य तिष्ठेद्योगपरायणः । तदा देहनिपातेन युक्तो भवेन्न संशयः ॥ 34॥ अन्नभक्षणरूपं यद्भवति कर्म निश्चितम् । जागृत्स्वप्नादिकं सर्वं त्यक्त्वा जीवति तत्कथम् ॥ 35॥ क्रियतेऽनेन यत्किञ्चित् सा क्रिया परिकीर्तिता । अतः कर्ममयो देहस्तेन धर्मं समाचरेत् ॥ 36॥ देहत्यागे समुद्युक्तो यदि योगी भवेत् प्रभो । सहने द्वन्द्वभावस्य न समर्थः स वै स्मृतः ॥ 37॥ अशान्तिसंयुतः सोऽपि योगहीनो यथा नरः । तथा द्वन्द्वं समालोक्य सहने न समर्थकः ॥ 38॥ गणेशेन कृतं तस्येच्छया सर्वं च यद्भवेत् । भवतु तादृशं सर्वं सहे नित्यं सुशान्तिगः ॥ 39॥ स योगी शान्तिहीनो न प्रभवेत् क्वचिदञ्जसा । ब्रह्मभूतो महाश्रेष्ठः पावनः सर्वदेहिनाम् ॥ 40॥ अतो वर्णाश्रमस्थो यो योगी भवेत् स तत् क्रियाम् । (##Page ## खं\. 9 a\. 7 पान 26) ब्रह्मार्पणतया कुर्याद् हृदि ध्यात्वा गजाननम् ॥ 41॥ यदि स्वधर्मसंयुक्तं कर्म नैव समाचरेत् । तमक्रियं समालोक्यान्ये त्यजेयुः स्वधर्मकम् ॥ 42॥ अतो लोकोपकारार्थं योगी कर्म समाचरेत् । अन्यान् कर्मयुतान् कुर्यात् स्ववशान् धर्मपालकः ॥ 43॥ सर्वेभ्यश्चाधिको योगी कुर्यात् सत्कर्म धर्मदम् । तादृशं कर्म सर्वेऽपि करिष्यन्ति विशेषतः ॥ 44॥ तेन प्रामाण्यमानन्दात् कृतं कर्म प्रजापते । तदेव सर्वलोकाश्च मान्यं कुर्वन्ति निश्चितम् ॥ 45॥ ब्रह्मार्पणतया कर्म बन्धदं न भवेत् कदा । ब्रह्मप्राप्तिकरं तस्य फलं प्रोक्तं मनीषिभिः ॥ 46॥ योगिभिश्च कृतं कर्म लोकसङ्ग्रहकारणात् । असक्तमनसा नित्यं नैमित्तिकं न बन्धदम् ॥ 47॥ सदा ब्रह्ममयत्वेन तेन किञ्चित् कृतं न च । देहस्वभावजो भावो भवेदस्य निरन्तरम् ॥ 48॥ अन्यं मार्गं प्रवक्ष्यामि ये निन्दन्ति स्तुवन्ति तम् । योगिनं पापभोक्तारो भवन्ति पुण्यभोगिनः ॥ 49॥ योगिना यत् कृतं पापं तत् स्प्रष्टुं न क्षमं कदा । निन्दकांस्तत् समाश्रित्य प्रतिष्ठेत्तस्य नित्यदा ॥ 50॥ योगिना यत् कृतं पुण्यं तदेव तं न संस्पृशेत् । स्तुवतस्तान् समाश्रित्य नित्यं तिष्ठेत् स्वभावजम् ॥ 51॥ अतो न योगिनां निन्दां कदा कुर्याद्विचक्षणः । सेवां समाचरेत्तेषां तेन सौख्ययुतो भवेत् ॥ 52॥ वने यदि स्थितो योगी प्रारब्धेन नियन्त्रितः । फलादिकं तत्र भुञ्जन् शान्त्या तिष्ठेत् स नित्यदा ॥ 53॥ तत्र निन्दाकरास्तस्य तथा सेवाकरा न च । एक एव महायोगी शुभाशुभं समाचरेत् ॥ 54॥ तदेव देहपातेऽस्य योगिनश्च मृतं भवेत् । शुभाशुभं निराधारमुपोषणसमन्वितम् ॥ 55॥ एतत्ते कथितं दक्ष ब्रह्मीभूतस्य चेष्टितम् । कर्म योगमयं पूर्णं श्रवणाच्छुभदं भवेत् ॥ 56॥ अथ योगं प्रवक्ष्यामि ज्ञानात्मकमहं परम् । योगिभ्यः सुखदं पूर्णं शान्तियुक्तं विशेषतः ॥ 57॥ देहः कर्मात्मकः प्रोक्तस्तत्र योगं समाचरेत् । ब्रह्मार्पणतया कर्म चाचरन् शान्तिधारकः ॥ 58॥ ज्ञानं स्फूर्तिमयं प्रोक्तं हृदि तिष्ठति सर्वदा । विवेकात्ममयं तत्र ज्ञानयोगं समाचरेत् ॥ 59॥ हृदि यद्यद् भवेज्ज्ञानं नानायोगार्थसौख्यदम् । अथवा विषयार्थानां बोधकं तत् स सन्त्यजेत् ॥ 60॥ उत्पत्तिनाशसंयुक्तं ज्ञानं विषयबोधकम् । ब्रह्म सौख्यप्रदं ज्ञानं योगभूमिप्रभावजम् ॥ 61॥ उपाधिसंयुतं चैकमनुपाधियुतं परम् । तत्त्यक्त्वा योगसंयुक्तो भवेद्योगी महायशाः ॥ 62॥ ज्ञानानां सकलानां च योगे ज्ञानमयः स्मृतः । योगस्तत्र भवेल्लीनो ब्रह्मीभूतस्वभावतः ॥ 63॥ ब्रह्मणि ब्रह्मीभूतोऽहं मम ज्ञानं कुतो भवेत् । नानाभ्रान्तिकरं हृत्स्थं त्यक्त्वा ब्रह्मपरो भवेत् ॥ 64॥ अनेन विधिना सर्वं ज्ञानं त्यक्त्वा हृदि स्थितम् । शान्तियुक्तः स्वयं योगी तिष्ठेद्ब्रह्मपरायणः ॥ 65॥ न कर्ताऽहं कदाचिद्वै कारयिता न निश्चितम् । (##Page ## खं\. 9 a\. 7 पान 27) मायामोहयुता मां ते वदन्ति कर्मकारिणम् ॥ 66॥ अहं साक्षी शरीरस्य यद्देहेन कृतं भवेत् । तन्मया न कृतं क्वापि ब्रह्माहं परतः परः ॥ 67॥ यद्यत् स्फूर्तिर्भवेन् मे वै सा माया भ्रान्तिदायिका । न तस्यां संस्थितो जीवः सदा साक्षिस्वभावतः ॥ 68॥ न मोहेन समायुक्तो न कदा मोहवर्जितः । मायया मां वदन्त्येव ह्ययोगिनो न संशयः ॥ 69॥ एवं सदा महायोगी साक्षिवत्संस्थितो भवेत् । हृदयज्ञानयोगस्थस्त्यक्त्वा स्फूर्तिभवं भ्रमम् ॥ 70॥ सर्वत्र रसहीनं यन् मनस्तस्य महात्मनः । शान्त्या युक्तं भवेद्दक्ष ब्रह्मीभूतस्य नित्यदा ॥ 71॥ एष ते कथितो योगो ज्ञानात्मको विशेषतः । साक्षिवद्देहसंस्थः स मया तिष्ठति लेशतः ॥ 72॥ अतः परं समं योगं शृणु स्थितिपरायण । यं ज्ञात्वा ब्रह्मभूतो यः शान्तिहीनो भवेन्न सः ॥ 73॥ देहः कर्मत्रयस्तत्र कर्मयोगं समाचरेत् । मनो विवेकरूपं तु साक्षित्वं तत्र सञ्चरेत् ॥ 74॥ अहं ब्रह्म यदा दक्ष कुतस्तत्र भवेदिदम् । द्वन्द्वरूपं विशेषेण तस्य वक्ष्यामि रूपकम् ॥ 75॥ देहः कर्ममयः प्रोक्तो विवेकः कर्मवर्जितः । द्वन्द्वं ज्ञात्वा महायोगी समयोगं समाचरेत् ॥ 76॥ देहे कर्ममयोऽहं तु हृदि साक्षी तथाऽमलः । उभयोर्योगभावेन भवति किञ्चिदञ्जसा ॥ 77॥ यदा विवेकहीनश्चेत् देहः किं तु करिष्यति । देहहीनं मनस्तद्वज्ज्ञानदं कस्य वा भवेत् ॥ 78॥ आनन्दमयभावेन संस्थितोऽहं तदात्मकः । उभयत्र ततः स्वस्वव्यापारं कुरुतः परौ ॥ 79॥ देहे कर्ममयोऽहं वै हृदि विवेकधारकः । द्विविधां रच्यतां मायां सदानन्दनधर्मगः ॥ 80॥ तयोः समानभावेन संस्थितोऽहं न संशयः । अनुपाधेरुपाधेश्च वर्जितो ब्रह्मसंज्ञितः ॥ 81॥ अतः समं समाश्रित्य बाह्यान्तरैकभावतः । यादृशं संस्थितं ब्रह्म तादृशं तत्र चाचरेत् ॥ 82॥ देहे कर्मकरो भूत्वा हृदि साक्षिमयो भवेत् । उभयं तत् परित्यज्यानन्दावस्थां समाचरेत् ॥ 83॥ यद्यदुभयभावाख्यं नानाभेदमयं परम् । तत्र योगमयो भूत्वा तिष्ठेदानन्दसंयुतः ॥ 84॥ आनन्दानां समायोगे ब्रह्मानन्दः प्रकीर्तितः । उभयेषां प्रजानाथ तादृशं चाचरेद्बुधः ॥ 85॥ मदीयसङ्गयोगेनोभयं प्रवर्तते सदा । उभयं चाचरेत् सर्वमुभाभ्यां वर्जितोऽपि सः ॥ 86॥ इयमानन्दरूपाख्या कथिता योगिभिः पुरा । ब्रह्मीभूतः समास्थाय तिष्ठेत्तां शान्तिसंयुतः ॥ 87॥ अतः परं प्रजानाथावस्थां शृणु सुखप्रदाम् । सहजाख्यां महायोगी चाचरेत्तां विशेषतः ॥ 88॥ देहः कर्ममयः प्रोक्तस्तत्र योगं समाचरेत् । ब्रह्मार्पणतया नित्यं कर्मणां योगिसत्तमः ॥ 89॥ हृदि साक्षिस्वभावेन तिष्ठेत्तयोः परे ततः । समभावं समाश्रित्य त्रिषु त्रैधं प्रकीर्तितम् ॥ 90॥ तेषु विस्मृतिभावेन भ्रान्त्या वा विस्मृतं भवेत् । विपरीतं भवेद्वाऽपि ततः खेदं न धारयेत् ॥ 91॥ त्रिविधं मायया युक्तं पराधीनं प्रकीर्तितम् । तुर्यं स्वाधीनरूपाख्यं प्रोक्तं शास्त्रेषु सर्वदा ॥ 92॥ तुर्येच्छया त्रिधा भूतं चलत्यत्र न संशयः । स्वस्वप्रारब्धसंयुक्तं सदा भ्रान्तमिव स्थितम् ॥ 93॥ न कस्याहङ्कृतिस्तस्य तुरीयस्य कदाचन । यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ 94॥ अतः प्रारब्धयोगेन विस्मृतोऽहं स्थितिं पराम् । योगरूपां च तुर्येण प्रेरितः सर्वधारिणा ॥ 95॥ अथवा ज्ञानमोहेन विपरीतं कृतं मया । त्यक्त्वा योगस्थितिं पूर्णां प्रारब्धं तत्र मुख्यकम् ॥ 96॥ प्रारब्धधारकं प्रोक्तं तुरीयं नात्र संशयः । तस्येच्छया च यज्जातं तदेवं योगदं भवेत् ॥ 97॥ पराधीनोऽहमत्यन्तं तुर्येच्छया समन्वितः । करोमि कर्म साक्षित्वमानन्दं वा न संशयः ॥ 98॥ सदा स्वाधीनभावेन तिष्ठति ब्रह्म तुर्यगम् । तुरीयैः खेलकं प्रोक्तं तस्य किं बन्धनं भवेत् ॥ 99॥ यज्जातं तत्कृतं तेन तुरीयेण न संशयः । तत्र कुत्र स्थितोऽहं तु स्वेच्छया क्रीडति प्रभुः ॥ 100॥ इयं तु सहजावस्था कथिता ते प्रजापते । यज्जातं तत्र सा प्रोक्ता न कृता तदपि ह्यहो ॥ 101॥ यत्कृतं सह जातेन स्वयमेव प्रवर्तते । योगस्तेन समाख्याता सहजा तुर्यसंज्ञिता ॥ 102॥ अतः परं ब्रह्मभूतं स्वानन्दाख्यं प्रकीर्तितम् । तत्र योगस्वरूपाख्यां स्थितिं शृणु सुखप्रदाम् ॥ 103॥ स्वाधीनं तुर्यभावाख्यं पराधीनं त्रिधा मतम् । तेषां योगे निजात्मस्थो भवेद्योगी निजात्मसु ॥ 104॥ त्रिविधं खेलरूपं तु तुर्यः खेलक उच्यते । तयोर्योगे प्रजानाथ स्वानन्दस्थो भवेन्नरः ॥ 105॥ ब्रह्मणि ब्रह्मभूतस्य योगिनश्च कुतो भवेत् । स्वाधीनं तु पराधीनं मायायुक्तं न संशयः ॥ 106॥ योगस्थितिं समाश्रित्य बुधश्चत्वारि चाचरेत् । तेषां संयोगरूपेण तिष्ठेत्तेषु महात्मवान् ॥ 107॥ कर्मयोगं समाश्रित्य देहचेष्टां समाचरेत् । ज्ञानयोगं तथाऽऽश्रित्य साक्षित्वं चाचरेत् बुधः ॥ 108॥ समयोगं समाश्रित्य आनन्दं आचरेत् परम् । सहजं स समाश्रित्य विपरीतेन शोकभाक् ॥ 109॥ चतुर्भिः संयुतो भूत्वा चतुभिर्वर्जितस्तथा । तिष्ठेद्योगमयीं दक्षावस्थामाश्रित्य सर्वदा ॥ 110॥ अवस्था निजरूपे तु कुतोऽवस्थाप्रधारकः । तयोर्योगे योगमयी व्यवस्था ते प्रकीर्तिता ॥ 111॥ चतुर्मयी चतुर्हीना योगावस्था प्रकीर्तिता । योगिभिस्तां समाश्रित्य शान्तिहीनो भवेन्न सः ॥ 112॥ अधुना शृणु योगस्थामवस्थां द्वितीयां पराम् । अयोगधारिकां पूर्णां सदा निवृत्तिदायिकाम् ॥ 113॥ ब्रह्मणि ब्रह्मभूतो यो योगी तां संश्रयेत् पराम् । यदा निवृत्तिसंयुक्तः शान्तिहीनो भवेन्न सः ॥ 114॥ ब्रह्मणि ब्रह्मसंस्थं तन्नागतं न गतं पुनः । मायायां ब्रह्मभूतो योऽवस्थाया धारकः कुतः ॥ 115॥ यत् कुर्यात् कारयेद्यच्च तत्र नैवावलोकयेत् । (##Page ## खं\. 9 a\. 7 पान 29) मायामयं विनिश्चित्य पञ्चकं पञ्चकेषु गम् ॥ 116॥ नाहं पञ्चकगश्चेद्वै ततस्तत्कृतमञ्जसा । कुतो मयि प्रदृश्येताधार्यनिवृत्तिगो भवेत् ॥ 117॥ जीवनं मरणं जन्म योगो योगात्मिका परा । अवस्था मे कुतो मायामोहयुक्तं स्मृतं बुधैः ॥ 118॥ अथ योगमयीं पूर्णामवस्थां शृणु मानद । संयोगायोगहीनां तां यया शान्तो भवेन्न सः ॥ 119॥ ब्रह्मणि ब्रह्मभूतोऽहं मयि मायामयं परम् । पञ्चकं च कुतो भाति मायाहीनमयोगकम् ॥ 120॥ विधिनिषेधसंयुक्तं चित्तं भवति सर्वदा । विधिनिषेधहीनं तु तदेवं जायते मुधा ॥ 121॥ देहेन कर्मयोगश्च ज्ञानगो हृदि जायते । उभयत्र समश्चैव तुर्येषु सहजात्मकः ॥ 122॥ सर्वसंयोगभावेषु स्वानन्दाख्यः प्रवर्तते । निवृत्तिषु ह्ययोगाख्यो योगेषु शान्तियोगकः ॥ 123॥ एवं नानाविधं योगं समास्थाय महामतिः । योगी शान्त्या समातिष्ठेद्ब्रह्मीभूतोऽपि निश्चितम् ॥ 124॥ योगस्थितिः समाख्याता ब्रह्मीभूतसुखप्रदा । अनेन विधिना देहनिर्वाहो योगिनां भवेत् ॥ 125॥ वर्णाश्रमस्थितो योगी चाचरेत् स्थितिमुत्तमाम् । लोकसङ्ग्रहकार्यार्थमसक्तस्तत्फलादिषु ॥ 126॥ यदा वर्णाश्रमं त्यक्त्वा पञ्चमाश्रमधारकः । न तस्य स्थितिरूपं तु कदाचिन्नात्र संशयः ॥ 127॥ विधिनिषेधहीनोऽयं विनायको भवेत् सदा । यद्यत् कुर्यात् स तत् सर्वं योगरूपं भवेत् सदा ॥ 128॥ यदि स्थितिसमायुक्तो वेदादिषु प्रमाणतः । तदा विधियुतः सोऽपि भवेत् पश्य प्रजापते ॥ 129॥ यदा स्थितिविहीनोऽयं तिष्ठेत् सङ्कथितं परम् । वेदेषु स निषेधेन तदा युक्तो भवेत् परः ॥ 130॥ अतः स्थितियुतो योगी स्थितिहीनो यथारुचि । वर्णाश्रमान् परित्यज्य तिष्ठेद्विनायको यथा ॥ 131॥ शान्त्या नित्यं चरेत् सर्वं मनसीप्सितमञ्जसा । विधिनिषेधहीनश्च ब्रह्मणि रसधारकः ॥ 132॥ एतत् सर्वं समाख्यातं योगिनां चेष्टितं महत् । ब्रह्मभूतात् परं पूर्णं चरेदेवं निरन्तरम् ॥ 133॥ शृणुयाद्यः पठेद्वाऽपि स सर्वं हीप्सितं लभेत् । अन्ते योगमयो भूत्वा तिष्ठेत् स गणपे रतः ॥ 134॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामतार्थशास्त्रे योगस्थितिवर्णनयोगो नाम सप्तमोऽध्यायः ॥ 9\.7 ॥ इति योगगीतासूपनिषत्सु सुगमासु तृतीयोऽध्यायः ॥ 9(दत्तगीता)\.3 \section{9\.8 योगभ्रष्टचरितनिरूपणं नाम अष्टमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । योगशान्तिं समाश्रित्य योगमभ्यस्य नित्यदा । ब्रह्मणि ब्रह्मभूतः स योगभ्रष्टः कथं भवेत् ॥ 1॥ मायामयं जगत् सर्वं नानाभ्रमसमन्वितम् । ज्ञात्वा स्वयं पुनर्भ्रष्टः कौतुकं वद मे मुने ॥ 2॥ मुद्गल उवाच । ब्रह्मणि ब्रह्मभूतस्य योगिनो बिम्बसंस्थितम् । बुद्धौ तस्यां विमोहेन मोहयुक्तं प्रजापते ॥ 3॥ दृष्ट्वा नानाविधान् भोगान् स्वयं मोहेन मोहितः । तेषु भूत्वा रसयुतो तानिच्छति निरन्तरम् ॥ 4॥ तत्र तस्य हृदि दक्ष विवेकः संस्थितो भवेत् । तस्य रूपं प्रवक्ष्यामि शृणु बुद्धिविशारद ॥ 5॥ अहं ब्रह्मणि योगेन ब्रह्मीभूतो न संशयः । पापपुण्यादिकं मे न शुभाशुभकृते भवेत् ॥ 6॥ यदा भोगं परित्यज्य तिष्ठामि नित्यमादरात् । तदा योगस्य वृद्धिर्मे न भविष्यति निश्चितम् ॥ 7॥ यदा नित्यं प्रभुञ्जाने भोगान्नानाविधान् परान् । पापपुण्यमनादृत्य तदा योगक्षयो न च ॥ 8॥ अतोऽहं योगमृत्सृज्य किमर्थं दुःखसंयुतः । तिष्ठामि शान्तिमाश्रित्य विधिनिषेधसंयुतः ॥ 9॥ एवं मनसि सन्धार्य योगी भोगेषु लालसः । विविधेष्वेव भवति रसयुक्तः क्रमेण सः ॥ 10॥ अयं मोहः समाख्यातो योगिहृद्भ्रान्तिदायकः । तेन शान्तिं परित्यज्य पापपुण्यपरो भवेत् ॥ 11॥ ततः कामं समाश्रित्य देहसौख्यप्रदायकम् । इच्छेत् स विविधान् भोगान् पुण्यपापपरायणः ॥ 12॥ भोगार्थं यतमानस्य योगिनः क्रमभावतः । तत्र विघ्नः कृतः केन ततः क्रोधयुतो भवेत् ॥ 13॥ येन विघ्नः कृतस्तेषु भोगेषु तस्य भोगिनः । तं शत्रुं स हि जानाति भिन्नभावपरायणः ॥ 14॥ ततो ह्यज्ञानसम्भूतिः क्रमेणोत्पद्यते परा । योगिनश्च तया युक्तो हन्तुं तं यतते सदा ॥ 15॥ शत्रुशिक्षार्थमर्थान् स नानाभावसमन्वितः । सम्पाद्य तं तु निर्जित्य भोगान् भुङ्क्ते प्रयत्नतः ॥ 16॥ स्वपरज्ञानहीनत्वं गतं तस्य प्रजापते । तदेवाज्ञानसम्भूतिः शत्रुमित्रप्रदर्शिनी ॥ 17॥ ततः शान्तेः क्रमेणास्य विस्मृतिर्जायते परा । तया युतः स्वयं देहं मन्यते सत्यरूपकम् ॥ 18॥ देहे सन्तोषमापन्ने कृतकृत्यमिव स्थितम् । मन्यते विपरीते स आत्मानं भाग्यवर्जितम् ॥ 19॥ ततो योगं परित्यज्य स्वयं बिम्बी प्रजायते । बिम्बे तन्मयभावेनागमिष्यति न संशयः ॥ 20॥ एवं क्रमेण योगी स शान्तिहीनस्वभावतः । सदा तिष्ठति तं योगं नाश्रयते कदाचन ॥ 21॥ सुखयुक्ते शरीरे स सुखयुक्तो भवेत् स्वयम् । दुःखयुक्ते तथा दुःखी नानाभावपरायणः ॥ 22॥ लेशमात्रमयं शान्तिं लभते न कदाचन । असन्तोषयुतो नित्यं भ्रमते भोगलिप्सया ॥ 23॥ भोगार्थं विविधान्येव नित्यं पापानि चादरात् । चरते सर्वपुण्यानि विधिनिषेधवर्जितः ॥ 24॥ वर्णाश्रमयुतो योगी स्वधर्मं त्यज्य नित्यदा । पापं चरति वा पुण्यं स्वधर्मः संयुतः कदा ॥ 25॥ (##Page ## खं\. 9 a\. 8 पान 31) योगान् भुङ्क्ते विशेषेण मोहयुक्तो निरन्तरम् । योगभ्रष्टोऽयमाख्यातस्त्यक्त्वा योगं नरो भवेत् ॥ 26॥ हृदि तस्य विवेकश्च सदा तिष्ठति मोहदः । पुण्यपापविहीनोऽहं ब्रह्मैव ब्रह्मभावितः ॥ 27॥ अन्ते स नरकान् गच्छेद् द्वन्द्वदुःखप्रदायकान् । यातनां घोररूपां तु पतेद्भुक्त्वा धरातले ॥ 28॥ दक्ष उवाच । योगभ्रष्टगतिं ब्रूहि योगीन्द्र दयया पराम् । कथं नरकगो भूत्वा यातनां प्राप्नुयात् परम् ॥ 29॥ कर्मफलपरित्यागादिहजन्मधरः कथम् । सम्भवेद्विस्मयो भाति चेष्टितं योगिनः परम् ॥ 30॥ मुद्गल उवाच । ब्रह्मणि ब्रह्मभूतस्य पुनर्विषयसेवनात् । ब्रह्मणो भक्तिहीनस्यान्ते स्थानं न भवेत् किल ॥ 31॥ अपारपुण्ययोगेन ब्रह्मणि देहिनः कदा । रसोत्पत्तिर्भवेद्दक्ष सर्वश्रेष्ठस्य योगदा ॥ 32॥ देहविषयसंयोगाद् द्वन्द्वभावपरात्मनः । नानापापादियोगेन पुण्यं स्वल्पं प्रहीयते ॥ 33॥ मृतोऽयं शिवलोके वै वैकुण्ठे सौरशाक्तयोः । ब्रह्मण इन्द्रलोके वा पतेदन्ते न संशयः ॥ 34॥ शोकहर्षप्रदं विश्वं नानाद्वन्द्वसमन्वितम् । नरको नात्र सन्देहो योगिनां शास्त्रसम्मतम् ॥ 35॥ उत्पत्तिनाशसंयुक्तं त्यक्त्वा ब्रह्मपरायणः । ब्रह्मणि ब्रह्मभूतः स पुनर्द्वन्द्वपरो यतः ॥ 36॥ विकुण्ठादिपदे संस्थो द्वन्द्वं भुङ्क्ते निरन्तरम् । उत्पत्तिनाशसंयुक्तं नानाभोगपरायणः ॥ 37॥ अतो योगी प्रजानाथ स्वर्गाख्यान्नरकान् परान् । भुक्त्वा द्वन्द्वमयान् पश्चादिह जन्मधरो भवत् ॥ 38॥ भवेद्योगिकुले तस्य जन्म वा तापसे कुले । ऋद्धिमतां स तत्रापि पुनर्योगं चरिष्यति ॥ 39॥ पूर्वसंस्कारयोगेन न भोगे स रमेत् कदा । चित्तं तस्य महायोगी प्रभवेत् स्वल्पयोगतः ॥ 40॥ पुनर्न योगभ्रष्टः स सम्भवेद्ब्रह्मणः सुत । शान्त्यायुक्तस्वभावेन शरीरं पोषयेन् मुदा ॥ 41॥ अन्ते ब्रह्मणि योगी स तदाकारो भवेत् परम् । योगसंस्कारपुण्येन स्थितिं लब्ध्वा महामतिः ॥ 42॥ एतत्ते कथितं पूर्णं योगभ्रष्टस्य चेष्टितम् । किं पुनः श्रोतुमिच्छा ते वद धातर्वदाम्यहम् ॥ 43॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे योगभ्रष्टचरितनिरूपणं नाम अष्टमोऽध्यायः ॥ 9\.8 ॥ इति योगगीतासूपनिषत्सु सुगमासु चतुर्थोऽध्यायः ॥ 9(दत्तगीता)\.4 (##Page ## खं\. 9 a\. 9 पान 32) \section{9\.9 अज्ञानिनां क्रमयोगवर्णनं नाम नवमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । चित्तं चञ्चलमत्यन्तं विषयेषु परायणम् । दुर्ग्रहं शान्तिसंयुक्तं न भवेन् मुनिसत्तम ॥ 1॥ अतो योगस्य प्राप्त्यर्थं सिद्ध्यर्थं सुगमं ततः । उपायं वद चित्तस्य जयार्थं वाऽपरं प्रभो ॥ 2॥ मुद्गल उवाच । पञ्चचित्तेषु यद्बिम्बं स्थितं भ्रान्त्या समन्वितम् । चिन्तामणेः समाख्यातं तस्यैव भजनं चरेत् ॥ 3॥ तेन चित्तं जयेद्योगी नान्यं पश्यामि भो विधे । विना चित्तजयं योगदायकं नात्र संशयः ॥ 4॥ दक्ष उवाच । सुगमं वद मार्गं मे सर्वेभ्यो ब्रह्मदायकम् । संसेव्य जन्तवः सर्वे ब्रह्मीभूता भवन्ति वै ॥ 5॥ मुद्गल उवाच । अज्ञानेन समायुक्तो नरो विषयलम्पटः । शिश्नोदरपरो नित्यं योगं नेच्छति कर्हिचित् ॥ 6॥ तस्य सकामिकं कर्म सुखदं बोधयेत् परम् । अलभ्यप्रापकं हृद्यमाचरेल्लोभसंयुतः ॥ 7॥ अलभ्यलभ्यलोभेन त्यक्त्वा पापं महाखलः । सत्कर्मनिरतो भूत्वा चरेत् पुण्यं निरन्तरम् ॥ 8॥ ततस्तेनैकभावेन पापं नश्येन्निरन्तरम् । शुद्धोऽत्यन्तं नरः कुर्यात् कर्म कामयुतं परम् ॥ 9॥ समाप्नुयात्ततोऽलभ्यं हृद्यं चेत् पुनरेव सः । विश्वासेन समायुक्तः कुर्यात् कर्म विशेषतः ॥ 10॥ अथवा नैव सम्प्राप्तमलभ्यं तेन तं तदा । उपादिशेद्विशेषेणाधिकं सत्कर्म चाचर ॥ 11॥ अनन्तजन्मभिः पापं त्वया कृतमसंशयम् । अपारमन्तरायो भवति ते तद्विघातकम् ॥ 12॥ एवं कर्मपरः सोऽपि दुःखितोऽत्यन्तमाचरेत् । पापनाशार्थमानन्दात्तेन शुद्धान्तरो भवेत् ॥ 13॥ सत्कामिकपरस्यास्य कर्मात्यन्तप्रभावतः । तस्य बुद्धिर्भवेत् दक्ष निःकामिकपरायणा ॥ 14॥ जन्ममृत्युप्रदा भोगा भुक्ता विविधजन्मसु । अपारसुखदं ब्रह्म न प्राप्तं देहधारिणा ॥ 15॥ अलभ्यं न मया प्राप्तं प्रारब्धाधीनतोऽथवा । प्रारब्धं चालितुं कोऽपि न समर्थो भविष्यति ॥ 16॥ अतो निःकामिकं कर्म करोमि नित्यमादरात् । जन्ममृत्युविहीनोऽहं भविष्यामि न संशयः ॥ 17॥ ब्रह्मसुखमपारं यल्लब्ध्वा ब्रह्मपरायणः । ब्रह्मीभूतो भविष्यामि यत्नं करोमि तत्परः ॥ 18॥ एवं धार्य परित्यज्य कामान् सेवेत् स पञ्चकान् । देवान् गणेशमुख्यांश्च मुक्तिमार्गपरायणः ॥ 19॥ सालोक्यादिभवं सौख्यमिच्छति नित्यमादरात् । क्रमेण तपसा युक्तो प्रभवेन् मानवस्ततः ॥ 20॥ विभूतिर्ब्रह्मणः प्रोक्ता नानारूपा प्रजापते । तत्र तस्य रमेच्चित्तमैश्वर्यैर्युक्तभावतः ॥ 21॥ इमे समर्थरूपा वै ब्रह्मणः परमात्मनः । अंशतेजोधरास्तस्य सर्वाधीशा भवन्त्यतः ॥ 22॥ एवं सर्वत्र सञ्चिन्त्य तेषां पूजापरो भवेत् । लभेत्तत् कृपया दक्ष चित्तशुद्धिं नरोत्तमः ॥ 23॥ विचारेण गणेशानं ज्ञात्वा सम्पूर्णमञ्जसा । सर्वपूज्यादिचिह्नैस्तं श्रेष्ठं तत्र रतो भवेत् ॥ 24॥ ज्ञात्वा स्वानन्दनाथं तं स्वानन्दार्थं विशेषतः । प्रभजेद्गणराजं स निष्कामभक्तिसंयुतः ॥ 25॥ ततोऽहर्निशमत्यन्तं भजेत्तत्तपसा युतः । (##Page ## खं\. 9 a\. 9 पान 33) मोक्षार्थं सर्वभावेन विरक्तो विषयादिषु ॥ 26॥ गणेशकृपया तस्य चित्तशुद्धिर्भवेत् परा । तया सर्वस्वभावेन भजेत्तं गणनायकम् ॥ 27॥ विश्वं चराचरं सर्वं जानीयात्तत्स्वरूपकम् । सर्वेषां हितभावेन भजेत्तं द्विरदाननम् ॥ 28॥ कस्यापि सम्भवेत् दुःखं तादृशं प्रचरेन्न सः । सहन् सन् द्वन्द्वजं भावमार्जवेन समन्वितः ॥ 29॥ देवकार्यं विना साधुर्न छिन्द्यात् स कदाचन । पत्रादिकं विशेषेण विश्वरूपपरायणः ॥ 30॥ एकान्ते निर्जने स्थाने स्थित्वा ध्यात्वा गजाननम् । पूजयेद्भक्तिसंयुक्तो ध्यानं कुर्याद्विशेषतः ॥ 31॥ अनन्यमनसा देवं भजेत्तं भावधारकः । शमदमपरो भूत्वा चित्तनिग्रहमाचरेत् ॥ 32॥ दुर्जयं चित्तमत्यन्तं ज्ञात्वा वायुनिबन्धतः । प्राणायामपरो भूत्वा जयेत्तन्नात्र संशयः ॥ 33॥ अथ वायुनिरोधस्य वदामि मार्गमुत्तमम् । येन पापं परित्यज्य शुद्धचित्तो नरो भवेत् ॥ 34॥ पूरयेद्वामनासायां वायुं तस्माच्चतुर्गुणम् । धारणं तस्य कुर्यात् स स्वोदरे नियतो भवेत् ॥ 35॥ पूरकाद् द्विगुणं कुर्याद्रेचकं च प्रजापते । पुनर्नसा दक्षिणया पूरयेत् कुम्भकं चरेत् ॥ 36॥ वामया रेचकं चैव पुनः पुनर्निरन्तरम् । प्राणायामं चरेद् धीमान् पापहीनो नरो भवेत् ॥ 37॥ एवं त्रैकालिकं कुर्यात् प्राणायामं विशेषतः । नातिनिरोधसंयुक्तं वायुं हठसमन्वितः ॥ 38॥ अतिहठेन संरुद्धो वायू रोमभ्य एव च । निःसृत्य कुष्ठसंयुक्तं तं करोति न संशयः ॥ 39॥ नाभिमूलस्थिता नाडी इडा च पिङ्गलाऽपरा । सुषुम्णा तत्र रोधेन मार्गो भवति निर्मलः ॥ 40॥ अपानो नाभिमूलस्थो ह्यधो गच्छति सर्वदा । प्राण ऊर्ध्वं तथा जन्तोर्नाडीभिः प्रेरितः सदा ॥ 41॥ मार्गरोधनभावेन नाड्यां मार्गो भविष्यति । वायुर्मूलं समाश्रित्य तिष्ठति क्रमतस्ततः ॥ 42॥ तत्र लघ्वक्षराण्येव द्वादशापि प्रतिष्ठति । वायुश्चेत् स लघुः प्रोक्तः प्राणायामश्च योगिभिः ॥ 43॥ ततो द्विगुणतस्तिष्ठेद्यदा वायुः सुरोधितः । मध्यमः स समाख्यातस्त्रिगुणादुत्तमोत्तमः ॥ 44॥ एवं प्राणमपानं च स्वमूले सन्नयेद् बुधः । तयो रोधनभावेन मूलगौ तौ भविष्यतः ॥ 45॥ एवं क्रमेण मूलेऽयं वायुर्मुहूर्तं संस्थितः । तदा समानगा नाडी भिद्यते तत्र संस्थिता ॥ 46॥ सा सुषुम्णा समाख्याता तत्र सम्मिलितौ क्रमात् । प्राणापानौ समौ भूत्वा तद्रूपौ तौ भविष्यतः ॥ 47॥ त्रिकालज्ञः स्वयं सिद्धो भविष्यति नरोत्तमः । वायुसाधनपात्रत्वं प्राप्य तेजःसमन्वितः ॥ 48॥ ततः स्वाधीनतां यातौ प्राणापानौ विशेषतः । स नयिष्यति तौ यत्र क्रमात्तत्र गमिष्यतः ॥ 49॥ ततो ध्यानपरो भूत्वा षट्चक्रभेदने रतः । चक्रस्थं स्वस्वरूपं स पश्येत्तद्वायुना गतः ॥ 50॥ एवं क्रमेण योगीन्द्रो गच्छेद्भेद्य प्रजापते । सहस्रारे स चक्राणि तत्र पश्येद्गजाननम् ॥ 51॥ (##Page ## खं\. 9 a\. 9 पान 34) तत्र क्रमेण वायुं संस्थापयेत् सुसमाधिना । वायुना संयुतस्तिष्ठेत् पश्यन् विघ्नेश्वरं परम् ॥ 52॥ क्रमाद्वायुबलेनैवं शुद्धचित्तो भविष्यति । पश्येत् सर्वत्र भावेषु स्थितं ब्रह्म सनातनम् ॥ 53॥ ततः स्वाधीनतायुक्तः प्रभवेत् स्वेन तेजसा । यं यमिच्छेत् स तं तं तु सद्यो वै सफलं भवेत् ॥ 54॥ किञ्चिदिच्छेन्न यो योगी तदा योगमवाप्नुयात् । नो चेच्छन्दरतो भूत्वा भोगयुक्तः पुनः पतेत् ॥ 55॥ साधनं द्विविधं प्रोक्तं क्रियारूपं प्रजापते । बाह्यं कर्मस्वरूपाख्यं तपोयुक्तं स्वधर्मजम् ॥ 56॥ आन्तरं वायुरोधाख्यं सर्वसिद्धिप्रदायकम् । ताभ्यां चित्तं विनिर्गृह्य स्ववशं कारयेन्नरः ॥ 57॥ बाह्यकर्मरताज्जन्तोरान्तरं शीघ्रसिद्धिदम् । सहस्राधिकभावाख्यं प्रोक्तं योगीन्द्रमुख्यकैः ॥ 58॥ अतः परं तृतीयं ते साधनं कथयाम्यहम् । येन योगीन्द्रसेव्यः स ध्रुवं भवति मानवः ॥ 59॥ चित्तशुद्धेश्च कार्यार्थं कर्म द्विविधमुच्यते । शुद्धचित्तो नरः पश्चात् सम्पश्येद्ब्रह्म शाश्वतम् ॥ 60॥ सर्वत्र पूर्णभावेन संस्थितं परमव्ययम् । अवयवादिभिर्हीनं तत्र लीनो भवेत् स्वयम् ॥ 61॥ एतावान् फलादाताऽयं क्रियायोगः प्रकीर्तितः । बाह्यान्तरात्मकः पूर्णस्ततोऽन्यत् साधनं चरेत् ॥ 62॥ चित्तं रसयुतं कुत्र जायते योगिनः परम् । तज्जयेद्ब्रह्मभावेन शमदमपरायणः ॥ 63॥ स्वधर्मसंयुतो भूत्वा देहनिर्वाहकं चरेत् । देहस्य शमनं तच्च जायते स दमः स्मृतः ॥ 64॥ विषयार्थं मनस्तस्य सङ्कल्पं यत् समाचरेत् । तन्नेच्छेच्चित्तमागृह्य कुर्याद्ब्रह्मपरायणम् ॥ 65॥ अयं शमः समाख्यातस्तेन चित्तं भवेत् परम् । स्वाधीनं सर्वभावं च त्यक्त्वा ब्रह्मपरं भवेत् ॥ 66॥ शनैः शनैरुपरमेद्विषयेभ्यो महात्मवान् । धृतिं योगमयीं धृत्वा भवेद्योगी स मानवः ॥ 67॥ कर्ममार्गं परित्यज्य द्विविधं योगिसत्तमः । ध्यानयोगपरो भूत्वा तिष्ठेन्नित्यं वदामि तम् ॥ 68॥ मनोवाणीविहीनं यद्ब्रह्म तत्र समाचरेत् । ध्यानं सङ्कल्पत्यागाख्यं विषयेषु निरन्तरम् ॥ 69॥ यो यश्चित्तेन सङ्कल्पः क्रियते विषयेषु च । तत्तत्सङ्कल्पहीनं स कारयेद्योगतत्परः ॥ 70॥ एवं चित्तं नरस्यैव स्वाधीनं जायते सदा । यदा धर्तुं स नो शक्तस्तदान्यदाचरेद्बुधः ॥ 71॥ देहेन्द्रियाणि सङ्गृह्य तिष्ठेद्भुमौ महायशाः । न चलेत् स्थाणुवत् सोऽपि क्रियां नैव समाचरेत् ॥ 72॥ तत्र यन्मिलितं चान्नं जलपानादिकं चरेत् । परेच्छया समायुक्तः सदा तिष्ठेन् महायशाः ॥ 73॥ केनापि जलपानादि न दत्तं तादृशो वसेत् । न तदर्थं श्रमेत् सोऽपि नेच्छेत् प्रारब्धधारकः ॥ 74॥ सर्पवृश्चिकव्याघ्राद्यैः पीडितो यदि मानवः । नानाप्रहारयोगैश्च मानवादिभिरेव वा ॥ 75॥ तथापि न चलेत् सोऽपि स्वस्थानाज्जडवत्परः । देहप्रारब्धमाश्रित्य न तेषु क्रोधमाचरेत् ॥ 76॥ पूर्वजन्मकृतं कर्म मया तेन प्रबोधितः । (##Page ## खं\. 9 a\. 9 पान 35) इमे सम्पीडयन्त्येवमेषां दोषो न विद्यते ॥ 77॥ अथवा सात्त्विकैस्तत्र पूजितः सर्वभावतः । नित्यं नानाजनैः सोऽपि सेवितो न चलेत्तदा ॥ 78॥ पूर्वजन्मकृतं कर्म प्रेरितास्तेन मानवाः । मया मां पूजयन्त्येव गुण एषां न विद्यते ॥ 79॥ एवं मनसि सन्धार्य तेषां नेच्छेच्छुभं कदा । द्वन्द्वमेवं परिगृह्य तिष्ठेन्नित्यं महायशाः ॥ 80॥ अनेन विधिना सोऽपि स्वल्पकालेन भो विधे । चित्तं जयेन्न सन्देहः शान्तिं पूर्णामवाप्नुयात् ॥ 81॥ नान्यत् किञ्चिच्चरेत् कर्म न ध्यानादिकमादरात् । एवं शमदमौ धृत्वा भवेद्योगी स मानवः ॥ 82॥ विचारं ब्रह्मणस्तत्र कुर्यान्नित्यं विशेषतः । कीदृशं ब्रह्म हृत्स्थं मे वेदाद्यैः प्रतिपादितम् ॥ 83॥ पञ्चभूमिमतिक्रम्य तिष्ठेत् क्रमेण मानवः । नानाब्रह्मणि पश्यन् सन्नन्ते शान्तिमवाप्नुयात् ॥ 84॥ शान्तियुक्तो नरः पश्चात् सन्त्यजेत्तां महाद्भुताम् । जडावस्थां पुनः सोऽपि यथेच्छाचारगो भवेत् ॥ 85॥ हृदि चिन्तामणिं दृष्ट्वा पञ्चभूमिप्रचालकम् । शान्त्या युक्तो भवेन्नित्यं स्वाधीनहृदयः परः ॥ 86॥ दृष्ट्वा ब्रह्म स्वयं योगी रसहीनो भवेन् मुदा । सर्वत्र नात्र सन्देहः शान्त्या सर्वं समाचरेत् ॥ 87॥ अनेन विधिना दक्ष ज्ञानी पापपरायणः । क्रमेण साधयेद्योगं स योगी सम्भवेत् परः ॥ 88॥ एवं कर्तुमशक्तश्चेत्तदा श्रुत्वा महामतिः । इमं योगं स्वयं तत्र निष्ठायुक्तो भवेत् सदा ॥ 89॥ स्वधर्मनिरतो भूत्वा योगमिच्छेन्निरन्तरम् । निन्द्यभोगान् प्रभुञ्जन् सन्नन्ते स्वानन्दगो भवेत् ॥ 90॥ गणेश्वरं तत्र दृष्ट्वा योगयुक्तो भविष्यति । ज्योतिर्देहधरो भूत्वा प्रभजेद्गणनायकम् ॥ 91॥ ब्रह्म कल्पमयं स्थित्वा कालं तत्र महामतिः । तद्देहे लीनतां प्राप्य ब्रह्मभूतो भविष्यति ॥ 92॥ एवं कर्तुमशक्तश्चेत्तदा स धर्मसंयुतः । कर्माचरेत् प्रजानाथ ब्रह्मार्पणविधानतः ॥ 93॥ तेनैव शुक्लगत्या स ब्रह्मीभूतो नरो भवेत् । निःकामयोगमार्गेण सदा ब्रह्मणि तत्परः ॥ 94॥ एवं कर्तुमशक्तश्चेत्तदाऽहं ब्रह्मभावतः । त्रिविधं फलमुत्सृज्य कर्मजं योगमाप्नुयात् ॥ 95॥ कर्मत्यागबलेनैवाहं ब्रह्म निश्चयेन सः । क्रमेण कर्मसंयुक्तो भविष्यत्यन्यजन्मनि ॥ 96॥ निःकामकर्मकर्ता स पुनरन्यभवे नरः । योगरससमायुक्तो भवेद्विषयनिन्दकः ॥ 97॥ एवं क्रमेण शान्तिं स लभेत् पूर्णां न संशयः । क्रमार्थं रचितं सर्वं नानामतसमन्वितम् ॥ 98॥ सुगमं सर्वभावेषु गणेशभजनं परम् । तेन योगी भवेन्नूनं सर्वशास्त्रेषु सम्मतम् ॥ 99॥ यत्किञ्चिद् गणराजस्य व्रतपूजादिकं प्रभोः । कीर्तनश्रवणाद्यं तु ब्रह्मीभूतप्रदायकम् ॥ 100॥ नानाविषयसंयुक्तो नरः स्मरेद्गणाधिपम् । अहर्निशं तदास्यान्ते गणेशस्मरणं भवेत् ॥ 101॥ तेन स्वानन्दगो भूत्वा योगमभ्यस्य तन्मयः । ब्रह्मकल्पान्तभावे स भविष्यति न संशयः ॥ 102॥ (##Page ## खं\. 9 a\. 10 पान 36) स्मरणं गणराजस्य प्रकुर्यान्नित्यमादरात् । तस्यान्ते गणराजस्य स्मृतिं दद्यान्नराय सः ॥ 103॥ अतोऽहर्निशमेकं तं संस्मरेन् मानवः परम् । नानायोगादिकं सर्वं साध्य योगिसमो भवेत् ॥ 104॥ आयासेन विहीनोऽपि सदा विषयलम्पटः । गणेशस्मरणे सक्तः सः शुकसमतां व्रजेत् ॥ 105॥ शिवविष्णुमुखादीनां नरो यः स्मरणं चरेत् । अन्ते तेषां स्मृतिं तस्मै स दद्याच्चित्तगः प्रभुः ॥ 106॥ तेषां लोकं समासाद्य भुक्त्वा भोगान् मनोहरान् । प्रपतेन्नाऽत्र सन्देहो मृत्युलोके विशेषतः ॥ 107॥ पुराणेषु प्रपठ्यन्ते त्रिगुणानां लयाः सदा । अतः स जन्ममृत्युभ्यां युक्तो भवति तद्गतः ॥ 108॥ अतः सारं समाख्यातं गणेशभजनं परम् । तेनाज्ञानसमायुक्तो नरो ब्रह्ममयो भवेत् ॥ 109॥ एतत्ते कथितं दक्ष योगप्राप्त्यर्थमादरात् । अज्ञानसंयुतस्यापि ब्रह्मीभूतप्रदायकम् ॥ 110॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामतार्थशास्त्रे अज्ञानिनां क्रमयोगवर्णनं नाम नवमोऽध्यायः ॥ 9\.9 ॥ इति योगगीतासूपनिषत्सु सुगमासु पञ्चमोऽध्यायः ॥ 9(दत्तगीता)\.5 \section{9\.10 vibhUtiyogo nAma dashamo.adhyAyaH} || श्रीगणेशाय नमः ॥ दक्ष उवाच । विभूतीर्वद योगीश गणेशस्य महात्मनः । या ज्ञात्वा ताः समाराध्य गणेशज्ञो भवेन्नरः ॥ 1॥ मुद्गल उवाच । अपारा गणनाथस्य विभूतयो न संशयः । ता न शक्ताः कथयितुं भवन्ति शङ्करादयः ॥ 2॥ क्षणे क्षणे गणेशानो नानाखेलपरायणः । विभूतिभिर्जगत्सर्वं भावयति परात्परः ॥ 3॥ लोकेषु तत्त्वमुख्येषु जगत्सु ब्रह्मसु प्रभोः । ये श्रेष्ठास्तस्य ते सर्वे विभूतिपदधारकाः ॥ 4॥ कल्पे कल्ये विभूतीनामवतारा असङ्ख्यकाः । गणेशस्य तथा दक्ष तान् वक्तुं कः क्षमो भवेत् ॥ 5॥ अतः सङ्क्षेपतस्तुभ्यं कथयिष्यामि ताः शृणु । विभूतीर्गणनाथस्य नानासिद्धिप्रदायिनीः ॥ 6॥ जगत्सु ब्रह्मसु प्राज्ञ योगरूपो गजाननः । कथं न भिन्नभावाख्यं वर्तते वर्णयाम्यहम् ॥ 7॥ मायाभ्यां संयुतः सोऽपि नानावेषप्रधारकः । अयोगिनामिदं हृद्यं सत्यं सम्भासते सदा ॥ 8॥ मायायुक्तप्रभावेण किं किं गजाननस्य च । (##Page ## खं\. 9 a\. 10 पान 37) न सम्भवेदहं मायां समाश्रित्य वदामि ताः ॥ 9॥ कलांशाः कलया युक्ताः कलांशांशाः कलात्मकाः । तेषामंशधरा ये ते सर्वे विभूतिधारकाः ॥ 10॥ एवमेव गणेशानः पृष्टश्च नारदेन सः । जगाद ताः शृणुष्व त्वं विभूतीः परमाद्भुताः ॥ 11॥ श्रीगणेश उवाच । पूर्णो योगेषु सर्वेषु चित्तरोधमयः परः । मायाहीनप्रभावाणामयोगोऽहं महामुने ॥ 12॥ स्वानन्दो निजभूतेषु तुर्येष्वव्यक्तसंज्ञितः । आनन्दसमभावेषु जीवेष्वात्माहमञ्जसा ॥ 13॥ नानाभेदेषु ब्रह्माहमसद्रूपप्रधारकम् । सत्येषु साङ्ख्यरूपोऽहं बोधः खेलकरेषु च ॥ 14॥ देहाभिमानयुक्तेषु सदैकोऽहं महामते । देहेषु बिन्दुरूपोऽहं चेतनासु गुणेश्वरः ॥ 15॥ कोशेष्वानन्दकोशोऽहं विज्ञानं सूक्ष्मजातिषु । विवेकेषु मनश्चाहं चालकेषु समीरणः ॥ 16॥ स्थूलेष्वन्नस्वरूपोऽहं समष्टिषु तथेश्वरः । व्यष्टिषु प्राज्ञरूपोऽहमणुषु च महाविराट् ॥ 17॥ इन्द्रियेषु मनश्चाहं भूतेष्वाकाशसंज्ञितः । तन्मात्राणामहं शब्दो ज्ञाताहं देवतासु च ॥ 18॥ तत्त्वेषु विविधेष्वेव महत्तत्त्वमहं परम् । गुणेषु गुणपोऽहं तु पालकेषु जनार्दनः ॥ 19॥ हरः संहारकर्तॄणां स्रष्टॄणां प्रपितामहः । कर्मणामर्यमाऽऽत्माऽहं मोहकानां च शक्तिका ॥ 20॥ देवानां मघवाऽहं तु आदित्यानां विनायकः । तेजसां भानुरूपोऽहममृतेषु विधुः परः ॥ 21॥ अग्निः प्रतापदेष्वेव धर्मः समप्रवृत्तिषु । यमो यमवतां चाहं रक्षसां निरृतिः स्वयम् ॥ 22॥ जलेषु वरुणोऽहं तु बलवत्सु समीरणः । निधीनां धनदाताऽहं रुद्राणां शङ्करः प्रभुः ॥ 23॥ कामो धनुर्धराणां च रतिर्भोगेषु भोगदा । नागेशानामहं शेषः सर्पाणां तक्षकः स्वयम् ॥ 24॥ नागानां वासुकिर्नाम जम्बुर्द्वीपेषु सर्वदः । स्वादूदकः समुद्राणां पर्वतेषु हि मेरुकः ॥ 25॥ पितॄणां यमरूपोऽहं वृक्षेषु शमिका मता । देववृक्षेषु मन्दारस्तरूणां कामदायकः ॥ 26॥ धेनूनां कामधेनुर्या दूर्वा चौषधिषु प्रभुः । पक्षिषु तु मयूरोऽहं मृगाणां सिंहरूपधृक् ॥ 27॥ मासानां श्रावणश्चाहं चौराणां मूषकाधिपः । वाहनेष्वश्ववाहोऽहं सिद्धिरैश्वर्यदेषु च ॥ 28॥ विद्यासु बुद्धिरूपोऽहं चित्तं प्रकाशकारिणाम् । अहं मनश्च वेगानां मोहदेष्वभिमानकः ॥ 29॥ नराधिपो नराणां तु वर्णेषु ब्राह्मणोह्यहम् । आश्रमेषु तुरीयोऽहं पोषकेषु गृहस्थकः ॥ 30॥ त्यागिनामवधूतोऽहं तिथीनां च चतुर्थिका । प्रजापतिषु दक्षोऽहं ब्रह्मर्षिषु भृगुस्तथा ॥ 31॥ नारदो दैवतर्षीणां दत्तोऽवधूतरूपिणाम् । कपिलस्तत्त्वविज्ञानां योगिनां शुक एव यः ॥ 32॥ जनकोऽहं विदेहानां निःसङ्गेषु महामुने । सनकादय एवाऽहं ज्ञानिनां बादरायणः ॥ 33॥ वसिष्ठः कर्मकर्तॄणां गाणपत्येषु मुद्गलः । भृशुण्डी चैकनिष्ठेषु ब्रह्मिष्ठानां बृहस्पतिः ॥ 34॥ अन्नानां तिलरूपोऽहं गव्यानां घृतमञ्जसा । मधु सर्वरसानां च मकरो जलजात्मनाम् ॥ 35॥ कौमण्डली नदीनां च तीर्थेषु गाणपं परम् । क्षेत्राणां मयूरक्षेत्रं काशिराजः सुबुद्धिषु ॥ 36॥ मयूरेशोऽवताराणां गार्ग्य उपासकात्मनाम् । ध्याननिष्ठेषु सर्वेषु गृत्समदोऽहमेव च ॥ 37॥ सुबोधौ दैत्यजातीनां ज्ञानारिर्द्वेषकारिणाम् । दुर्जयेषु मनश्चाहं वर्णेष्वोङ्कार एव सः ॥ 38॥ शुक्रोहं भाविकेष्वेव त्रिशिराः शुद्धचेतसाम् । उपदेशप्रदातॄणां याज्ञवल्क्यः प्रतापवान् ॥ 39॥ पौराणिकेषु सूतोऽहं श्रोतॄणां शौनको मुनिः । सेनानीनामहं स्कन्दो विष्णुर्यशस्विनामहम् ॥ 40॥ पापेष्वनृतरूपोऽहं कलहो भेदधारिणाम् । प्राप्तिषु लोभरूपोऽहं मणीनां चिन्तितार्थदः ॥ 41॥ ज्ञानं पवित्रं भावानां सामगायकधर्मिणाम् । वेदेष्वथर्वसंज्ञोऽहं शस्त्रेषु परशुः परः ॥ 42॥ निर्लेपानामहं साक्षी राजश्रीषु गजस्तथा । विषयो भ्रान्तिदानां च रम्भा ह्यप्सरसामहम् ॥ 43॥ गन्धर्वाणां चित्ररथो वैद्यानां वैद्यनायकः । धन्वन्तरिस्तु भिषजां समुद्रः सरसात्मनाम् ॥ 44॥ स्रोतसां जाह्नवी विप्र मन्त्राणामेकवर्णजः । सूक्तेषु ब्राह्मणस्पत्यं यज्ञेषु ज्ञानरूपधृक् ॥ 42॥ प्राणेषु तु समानोऽहं शक्तिः शक्तिमतामहम् । बृहदारण्यकं विद्धि नानोपनिषदां परम् ॥ 46॥ शास्त्रेषु योगशास्त्रं च पुराणेषु च मौद्गलम् । अरण्यानां महारण्यं दण्डकाख्यमहं परम् ॥ 47॥ नियन्तॄणामहं दण्डो मायाऽहं भावकारिणाम् । स्मृतीनां याज्ञवल्क्यस्य स्मृतिरेव परा मता ॥ 48॥ गायत्री छन्दसां विप्र स्वानन्दो नगरात्मनाम् । व्याकरणमङ्गभूतेषु कलासु योगदा ह्यहम् ॥ 49॥ नीतिज्ञेषु तथा काव्यो वृषभो भूमिधारिणाम् । नन्दिकेशो गवां चाहं नग्नो भैरवभाविनाम् ॥ 50॥ एवं नानाविधाऽऽकारा विभूतीर्गणपस्य या । कथितुं नैव शक्या सा सारा सङ्कथिता मया ॥ 51॥ यद्यच्छ्रेष्ठतमं विप्र सा विभूतिर्न संशयः । लोकेषु गणराजस्य तां भावय विशेषतः ॥ 52॥ मुद्गल उवाच । एवमुक्त्वा गणेशानो विरराम प्रजापते । नारदस्तं प्रणम्यैव जगाम तादृशोऽभवत् ॥ 53॥ य इमां श्रावयेद्दक्ष शृणुयाद्वा प्रयत्नतः । न मोहं स लभेत् क्वापि ज्ञात्वा सामर्थ्यजं महः ॥ 54॥ अपारमहिमायुक्ता जीवाश्च परमेश्वराः । ते सर्वे विघ्नराजस्य विभूतिपदधारकाः ॥ 55॥ एवं ज्ञात्वा गणेशानं ये भजन्ति मनीषिणः । ते सर्वे ब्रह्मभूताश्च भविष्यन्ति प्रजापते ॥ 56॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन विभूतियोगो नाम दशमोऽध्यायः ॥ 9\.10 ॥ इति योगगीतासूपनिषत्सु सुगमासु षष्ठोऽध्यायः ॥ 9(दत्तगीता)\.6 (##Page ## खं\. 9 a\. 11 पान 39) \section{9\.11 तत्त्वविचारयोगो नाम एकादशोऽध्यायः} || श्रीगणेशाय नमः ॥ दक्ष उवाच । त्वया प्रोक्तः पुरा विप्र विचारो ब्रह्मणः परः । तं कृत्वा योगमाप्नोति तद्वदस्व हितावहम् ॥ 1॥ क्रियया शुद्धचित्तो यो नरो ब्रह्मपरायणः । सर्वत्र ब्रह्मरूपं यद्विधिना केन पश्यति ॥ 2॥ मुद्गल उवाच । बाह्यान्तरां क्रियां कृत्वा शुद्धचित्तो नरोत्तमः । तत्त्वविचारमार्गेण पश्यति ब्रह्म शाश्वतम् ॥ 3॥ तत्तेऽहं कथयिष्यामि तत्त्वज्ञानं प्रजापते । आदौ योगिजनानां यत् साधनं योगदायकम् ॥ 4॥ पृथ्वी जलं तथा तेजो वायुराकाशमेव यत् । पञ्चभूतमयो देहः प्रकृतिः सा च पञ्चधा ॥ 5॥ क्रियारूपा महाभागा नानाभेदपरायणा । विभज्यात्मानमेवं सा क्रीडति विविधे रता ॥ 6॥ भूतानामेकभावाख्या पञ्चानां ज्ञानरूपिणी । प्रकृतिर्हृदि संस्था सा जीवभावधरा परा ॥ 7॥ तया ज्ञानं भवेत् सर्वं नानाविवेकदायकम् । तदाधारं जगत् सर्वमेकरूपा प्रकीर्तिता ॥ 8॥ तयोर्योगे प्रजानाथ ब्रह्मैवमभिधीयते । क्रियाज्ञानस्वरूपाख्यं द्वन्द्वहीनं परात्परम् ॥ 9॥ तदेव पञ्चधा जातं शृणु तद्योगदायकम् । स्थूलं सूक्ष्मं समं चात्मप्रतीतं बिन्दुसंज्ञितम् ॥ 10॥ समष्टिव्यष्टिभावेन द्विविधं ब्रह्म कथ्यते । पृथक्त्वेन स्वयं भाति पञ्चसु पञ्चभेदतः ॥ 11॥ स्थूलं जागृन्मयं ब्रह्म तदेव द्विविधं मतम् । विश्वाख्यं व्यष्टिरूपेण वैश्वानरं समष्टिगम् ॥ 12॥ अण्डेषु विविधा रूपा जन्तवो दृष्टिगोचराः । जागृद्भावधराः सर्वे विश्वात्मका उदाहृताः ॥ 13॥ तस्य बोधं प्रवक्ष्यामि सुगमार्थप्रकाशकम् । क्रियात्मकेषु देहेषु क्रियारूपा भवन्ति ते ॥ 14॥ ज्ञानात्मकेषु देहेषु ज्ञानरूपधरा मताः । उभयोर्योगभावेन विश्वाख्यास्ते प्रकीर्तिताः ॥ 15॥ बाह्यदेहस्य भो दक्ष वितस्तिर्यादृशी भवेत् । तावन्मानेन सर्वेषां ज्ञानदेहो हृदि स्थितः ॥ 16॥ विराट् जागृत् स्वरूपस्थो वैश्वानर इति स्मृतः । व्यापकात्मकदेहेन तिष्ठति विश्वभाविषु ॥ 17॥ तस्यापि द्विविधो देहः क्रियाज्ञानप्रभेदतः । तयोर्योगे समाख्यातो वैश्वानरश्च तन्मयः ॥ 18॥ विश्ववैश्वानरयोश्च योगे ब्रह्म प्रकीर्तितम् । जागृद्भावधरं पूर्णं स्थूलभूतप्रकाशकम् ॥ 19॥ एतत् स्थूलस्य तत्त्वं ते कथितं तु समासतः । तत्र तत्त्वविधिं भिन्नं शृणु योगसमाधिदम् ॥ 20॥ जन्ममृत्युयुतं यच्च नानाभावपरायणम् । त्वम्पदाख्यं प्रजानाथ विद्धि तत् सर्वभावगम् ॥ 21॥ जन्ममृत्युविहीनं यदेकरूपं प्रकीर्तितम् । तत्पदाख्यं च तद्विद्धि परं सर्वात्मधारकम् ॥ 22॥ तयोर्योगे भवेत्तत्वं तदेवासिपदं परम् । द्वन्द्वभावविहीनं यद् द्वन्द्वरूपप्रकाशकम् ॥ 23॥ त्वम्पदं क्रियया युक्तं ज्ञानाख्यं तत्पदं भवेत् । तयोर्योगे भवेद्विश्वं तत्त्वरूपं न संशयः ॥ 24॥ एवं वैश्वानराख्यं त्वं जानीहि तत्त्वसंज्ञितम् । क्रियाज्ञानसमायोगे तयोः प्रकाशकारकम् ॥ 25॥ अथान्यच्छृणु दक्ष त्वं तत्त्वरूपं पुरातनम् । विश्वाख्या जन्तवः सर्वे नानाभावात्मका बुधैः ॥ 26॥ जन्ममृत्युयुताः प्रोक्तास्त्वम्पदधारका मताः । वैश्वानरस्त्वम्पदश्चैकरूपाद्व्यापको मतः ॥ 27॥ तयोरभेदभावे यद्ब्रह्मतत्त्वं प्रकीर्त्यते । जागृद्भावधरं पूर्णं स्थूलभावपरायणम् ॥ 28॥ एवं नानाविभागेषु ज्ञातव्यं तत्त्वरूपकम् । सूक्ष्मादिषु प्रजानाथ ब्रह्मसौख्यप्रदायकम् ॥ 29॥ अथ सूक्ष्मं प्रवक्ष्यामि योगमार्गप्रसिद्धये । शुद्धचित्तप्रभावेण तज्ज्ञानं तन्मयं भवेत् ॥ 30॥ बाह्यं स्थूलं विशेषेण जागृदन्नमयं परम् । आन्तरं स्वप्नभावाख्यं सूक्ष्मं जानीहि मानद ॥ 31॥ प्राणो दशविधः प्रोक्तः sUkShmarUpoM.atare स्थितः । तस्मात् सूक्ष्मं मनः प्रोक्तं प्राणान्तः संव्यवस्थितम् ॥ 32॥ तस्मात् सूक्ष्मं च विज्ञानं देहद्वन्द्वज्ञमुत्तमम् । manoM.atare स्थितं पूर्णं तदन्तर्न च विद्यते ॥ 33॥ त्रिविधं कोशसंयुक्तं स्वप्नं सूक्ष्मस्वरूपकम् । सर्वान्तरे स्थितं ब्रह्म द्वन्द्वमायाप्रचालकम् ॥ 34॥ क्रियारूपस्तथा देहः सूक्ष्मभूतमयः स्मृतः । सर्वान्तरे समास्थाय कल्पिताभोगकारकः ॥ 35॥ ज्ञानदेहः समाख्यातः सदैकभावधारकः । पूर्ववत् सर्वं विज्ञेयं सूक्ष्ममायाप्रकाशकम् ॥ 36॥ भिन्नभावधराः सर्वे जन्तवः स्वप्नगाः पराः । तैजसास्ते मताः शास्त्रे क्रियाज्ञानप्रकाशकाः ॥ 37॥ विराट् तत्र समाख्यातो हिरण्यगर्भसंज्ञितः । व्यापकः स्वप्नभावेषु नानाजन्तुप्रचालकः ॥ 38॥ तयोरभेदभावे यद्ब्रह्म स्वप्नात्मकं परम् । सूक्ष्ममायाप्रकाशत्वात् सूक्ष्मं तत् कथ्यते बुधैः ॥ 39॥ पूर्ववत्तत्त्वभावश्च विज्ञेयः सूक्ष्मगः परः । शुद्धचित्तप्रभावेण साक्षात्कारं करोति सः ॥ 40॥ अतः परं समाख्यं यद्ब्रह्म सुषुप्तिसंज्ञितम् । कथयामि महाप्रीत्या लोकानामुपकारकम् ॥ 41॥ बाह्यं जागृन्मयं दक्ष वपुः सर्वत्र पठ्यते । आन्तरं स्वप्नमित्युक्तं तयोर्योगे समात्मकम् ॥ 42॥ बाह्यान्तरैकभावाख्यं बाह्यान्तरविवर्जितम् । आनन्दकोशगं साम्यं कृतं भूतैर्गुणात्मकैः ॥ 43॥ जागृत्त्यक्त्वा नरो यस्तु स्वप्नं गच्छति तत्र सः । तयोः सन्धिं समाश्रित्य सुषुप्तिर्जायते परा ॥ 44॥ तथा स्वप्नं परित्यज्य जागृतिं गच्छति स्वयम् । तयोः सन्धिं समास्थाय तिष्ठति सा सुषुप्तिका ॥ 45॥ यत्र सुप्तो नरो दक्ष ज्ञानयुक्तो भवत्यसौ । न जानाति स्वकं चान्यं स्वप्नं नैव प्रपश्यति ॥ 46॥ सा सुषुप्तिः समाख्याता निद्रां संश्रित्य तिष्ठति । जागृतिस्वप्नबोधं या करोति सा सुषुप्तिका ॥ 47॥ सा द्विधा मायया युक्ता प्राज्ञेश्वरस्वभावतः । भिन्नदेहधराणां तु प्रज्ञाख्या सा प्रकीर्तिता ॥ 48॥ विराड्रूपधरा नित्या सेश्वराख्या प्रकथ्यते । ब्रह्मरूपा तयोर्योगे तत्त्वसंज्ञा यथा पुरा ॥ 49॥ अथ तुरीयरूपं ते कथयामि समासतः । नादरूपधरं भूततन्मात्राभेदमञ्जसा ॥ 50॥ व्यवस्थासंश्रितं पूर्णं त्रिषु साक्षिवदुच्यते । तस्यानुभवमाहात्म्यं कथयामि हिताय ते ॥ 51॥ मया जागृन्मयं भुक्तं मया स्वप्नं विलोकितम् । निद्रायां न मया किञ्चिज्ज्ञातं वदति यः स वै ॥ 52॥ (##Page ## खं\. 9 a\. 11 पान 41) यदा जागर्ति विश्वस्थस्तदा द्वाभ्यां विवर्जितः । यदा स्वपिति स द्वाभ्यां हीनस्तिष्ठति निश्चितम् ॥ 53॥ यदा सुषुप्तिसंस्थोऽयं तदा द्वाभ्यां विवर्जितः । एवं भेदप्रकारैः स व्यवस्थासंयुतो मतः ॥ 54॥ तस्य तत्त्वं प्रवक्ष्यामि वैश्वतैजसप्राज्ञगः । त्वम्पदाख्यः समाख्यातो नादरूपधरः प्रभुः ॥ 55॥ त्रिविराण्मय एवासौ तत्पदाख्यः प्रकीर्त्यते । तयोरभेदभावे स तत्त्वरूपोऽस्मितामयः ॥ 56॥ अवस्थानां समायोगो नादस्तुरीयधारकः । सदैकभावसंयुक्तः सर्वत्राऽसौ विराजति ॥ 57॥ न बाह्यो nAM.a.atarastho.ayaM नोभयात्मक उच्यते । अहमित्येव कोशात्माऽस्मिताख्यः परमेश्वरः ॥ 58॥ अतः परं प्रवक्ष्यामि बिन्दुतत्त्वं सुसौख्यदम् । पञ्चमं ब्रह्मसंज्ञं तत् देहानां देहगं परम् ॥ 59॥ व्यवस्थामयसंस्थं यत्त्वम्पदस्थं प्रकथ्यते । तुरीयसंज्ञितं देहं तत्पदाख्यं प्रकीर्तितम् ॥ 60॥ तयोरभेदभावे यत्तत्त्वं योगमयं परम् । चतुर्षु संस्थितं पूर्णं चतुर्भिर्वर्जितं सदा ॥ 61॥ एवं तत्त्वविचारेण शमदमपरायणः । सङ्कल्पजान् सदा कामांस्त्यक्त्वा योगमयो भवेत् ॥ 62॥ सर्वत्र ब्रह्मसंस्थं यत् पश्येत्तन्नात्र संशयः । तत्त्वरूपधरं पूर्णं तत्त्वविचारतः सदा ॥ 63॥ अथान्यत्तत्त्वमार्गं ते कथयिष्यामि सर्वदम् । बिन्दुस्त्वम्पदसंज्ञस्थः सोऽहं तत्पदगं मतम् ॥ 64॥ तयोर्योगे प्रजानाथ बोधस्तत्त्वमयः स्मृतः । मनोवाणीविहीनत्वात् दृश्यते योगिना परः ॥ 65॥ बोधस्त्वम्पदरूपश्च विबोधस्तत्पदात्मकः । तयोर्योगे स्वसंवेद्यं तत्त्वं वेदे प्रकीर्तितम् ॥ 66॥ असत्त्वम्पदरूपं सत्तत्पदस्थमुदुच्यते । तयोर्योगे समं ब्रह्म तत्त्वं योगप्रदं मतम् ॥ 67॥ समं त्वम्पदसंज्ञस्थमव्यक्तं तत्पदस्थितम् । तयोर्योगे तथा तत्त्वं स्वानन्दाख्यं प्रकीर्तितम् ॥ 68॥ स्वानन्दस्त्वम्पदाख्यश्चायोगस्तत्पदमुच्यते । तयोर्योगे परं तत्त्वं पूर्णयोगमयं मतम् ॥ 69॥ सिद्धिस्त्वम्पदगा प्रोक्ता बुद्धिस्तत्पदगा मता । तयोर्योगे गणेशानस्तत्त्वरूपः प्रकथ्यते ॥ 70॥ एवं नानामतैर्युक्ता वेदान्तार्थविचक्षणाः । तत्त्वं वदन्ति दक्ष त्वं जानीहि नात्र संशयः ॥ 71॥ अनन्तभावसंयुक्तं त्वम्पदं विद्धि सर्वदा । अकल्पितं तत्पदाख्यं तयोर्योगे परं भवेत् ॥ 72॥ इदं सारं रहस्यं ते कथितं योगदं परम् । येन सर्वत्र योगं स सम्पश्येज्ज्ञानचक्षुषा ॥ 73॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन तत्त्वविचारयोगो नाम एकादशोऽध्यायः ॥ 9\.11 ॥ इति योगगीतासूपनिषत्सु सुगमासु सप्तमोऽध्यायः ॥ 9(दत्तगीता)\.7 \section{9\.12 शुक्लकृष्णगतियोगो नाम द्वादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । शुक्लां कृष्णां गतिं ब्रूहि याभ्यां मुक्तिमवाप्नुयात् । संसारं च तथा योगिन् दयया सर्वतारक ॥ 1॥ मुद्गल उवाच । कर्मत्वं त्रिविधं विद्धि कर्माकर्मविकर्मगम् । स्वधर्मवर्जितं सर्वं कर्म विकर्मसंज्ञकम् ॥ 2॥ स्वधर्मसंयुतं कर्म भोगवासनया युतम् । कर्मसंज्ञं विजानीहि कृष्णगतिपदप्रदम् ॥ 3॥ ब्रह्मार्पणतया कर्म स्वधर्मस्थं भवेत् परम् । शुक्लगतिमयं विद्धि मुक्तिदं तदकर्मकम् ॥ 4॥ आग्नेयं ज्योतिरयनमुत्तराख्यं दिवा तथा । शुक्लगतिमयं सर्वं जानीहि मुक्तिदायकम् ॥ 5॥ चान्द्रं ज्योतिर्धूमरात्री दक्षिणायनमेव यत् । कृष्णगतिस्वरूपं तज्जानीहि जनिमृत्युदम् ॥ 6॥ तयोर्भेदं प्रवक्ष्यामि लोकानां हितकाम्यया । येन द्वैधं परित्यज्य ब्रह्मणि निरतो भवेत् ॥ 7॥ निःकामिकं कर्म कृत्वा मृतो नरो यदा भवेत् । रात्रौ स दक्षिणार्के वा न तं गृह्णन्ति देवताः ॥ 8॥ देवभोगांस्तिरस्कृत्य ब्रह्मार्पणपरायणम् । नरं तं किं करिष्यन्ति देवाः स्वर्गसुखप्रदाः ॥ 9॥ अतो दाहे स वै दक्ष अग्निज्योतिःस्थगो भवेत् । दिवसे समनुप्राप्ते दिवा दैवतगस्तथा ॥ 10॥ उत्तरायणसम्भूते स गच्छेद्भानुमण्डले । प्रलये मण्डलस्यैव नाशे पुरुषगो भवेत् ॥ 11॥ महाप्रलयवेलायां प्रकृतेः पुरुषस्य च । नाशे ब्रह्मणि गच्छेत् स ब्रह्मभूतो भवेत्ततः ॥ 12॥ सकामकं कर्म कृत्वा दिवसे उत्तरायणे । मृतं नरं न तं भानुर्गृह्णाति कामनायुतम् ॥ 13॥ सदाघे धूमसंस्थश्च यदा रात्रिः समागता । तदा तस्यां समाश्रित्य तथा तिष्ठेत् प्रजापते ॥ 14॥ दक्षिणायनमानन्दादागतं वीक्ष्य तत्क्षणात् । विमानवरमारुह्य गच्छेत् स्वर्गं विहायसा ॥ 15॥ चान्द्रं ज्योतिः समाश्रित्य भोगान् भुङ्क्ते स्वकर्मजान् । कर्मप्रमाणमार्गेण नानास्वर्गपरायणः ॥ 16॥ विधिं तत्र प्रवक्ष्यामि चन्द्रकलासमुद्भवम् । अमृतं देवलोकेषु स्वर्गेषु भोगदं परम् ॥ 17॥ इह कर्म कृतं पूर्णं नरैस्तदमृतात्मकम् । भवति चन्द्रगं सर्वं तेन कलायुतो भवेत् ॥ 18॥ शुक्लपक्षे क्रमेणायमेकैककलया प्रभुः । वृद्धियुक्तः स्वयम्पूर्णः पूर्णिमायां प्रदृश्यते ॥ 19॥ कृष्णपक्षे सुराः सर्वे क्रमेणामृतभोजिनः । पिबन्ति चन्द्रसंस्थं तदमृतं तृप्तिकारकम् ॥ 20॥ तेन तृप्तियुताः सर्वे भवन्ति मासमानतः । अमायां पतितश्चन्द्र ओषधीषु न संशयः ॥ 21॥ अत ओषधयश्छेद्या नरेण नैव निश्चितम् । अमायां चन्द्रसंयोगयुक्ताः सुखपरायणाः ॥ 22॥ अतश्चन्द्रभवं सर्वममृतं देवभूमिषु । चान्द्रः स्वर्ग इति प्रोक्तस्तेनैवं वेदवादिभिः ॥ 23॥ देवानां विविधानां स कर्म कृत्वा सकामकम् । कर्माङ्गदेवमभ्यर्च्य गच्छेत् समर्प्य तत्क्रियाम् ॥ 24॥ तत्तल्लोकसुखं भुक्त्वा नानाभोगसमन्वितम् । भोगान्ते पुनरेवाऽसौ मेघमण्डलगो भवेत् ॥ 25॥ तत्र जलमयो भूत्वा पतेद् वृष्ट्या स भूमिषु । (##Page ## खं\. 9 a\. 12 पान 43) तत ओषधिगो भूत्वा भवेदन्नमयस्ततः ॥ 26॥ ततो वीर्यं समाश्रित्य गच्छेत् स जठरे स्त्रियः । तत्र तत्त्वानि तं दक्ष आविशन्ति न संशयः ॥ 27॥ क्षेत्रज्ञः संस्थितस्तत्र तत्त्वैः क्षेत्रं विनिर्ममे । विधिं तस्य प्रवक्ष्यामि गर्भोपनिषदि भवम् ॥ 28॥ तत्रैकदिवसेनैव स्त्रीवीर्ये रक्तसंश्रिते । तस्मिन् सम्मिलनं कृत्वा तदाकारो भवेन्नरः ॥ 29॥ ततस्त्रिदिवसैः सोऽपि फेनरूपो भवेन्नरः । बुहुदः पञ्चदिवसैः पेशी सप्तदिनैस्तथा ॥ 30॥ ततश्चतुर्दशैः सोऽपि दिवसैः फुल्लतां गतः । पञ्चविंशतिभिस्तत्र मांसरूपो भवेत् स्वयम् ॥ 31॥ मासेन कठिनत्वं स प्रगच्छेत्तत्र संस्थितः । द्विमासाभ्यां शिरो युक्तो भवेत्तत्र प्रजापते ॥ 32॥ त्रिमासैः कण्ठसंयुक्तश्चतुर्मासैस्त्वचा युतः । पञ्चमासैर्भवेज्जन्तुरिन्द्रियैः संयुतः क्रमात् ॥ 33॥ अवयवादिसंयुक्तो नखरोमसमन्वितः । भवेन् मुखेन संयुक्तो मासैः षड्भिर्न संशयः ॥ 34॥ तत इन्द्रियसम्भूतं ज्ञानं भवेत् क्रमेण वै । षण्मासैः परिपूर्णैश्चाऽऽकृतिः पूर्णा भवेत् परा ॥ 35॥ पूर्वकर्मानुसारेण यादृशी योनिराभवेत् । तादृशाकृतिसंयुक्त इन्द्रियैश्च समन्वितः ॥ 36॥ सप्तमासैर्भवेज्जन्तुश्चेतनया समन्वितः । उदरे प्रचरेत् सोऽपि मातुर्दुःखसमन्वितः ॥ 37॥ अवकाशविहीनः स पीडितो जन्तुभिः सदा । मूर्च्छां गच्छेत् पुनः संज्ञां कोमलोऽतीव मानवः ॥ 38॥ अष्टमासैस्ततस्तत्र बुद्धियुक्तो भवेन्नरः । साङ्ख्ययोगपरो भूत्वा ध्यायेद्ब्रह्म सनातनम् ॥ 39॥ अतिसङ्कोचभावेन पीडितो जन्तुभिस्तथा । मातुर्भक्ष्यान्नदोषैः स वेदनासंयुतो भवेत् ॥ 40॥ गर्भदुःखं स विज्ञाय तन्निवृत्त्यर्थमादरात् । साङ्ख्ययोगपरो भूत्वा भजेत्तं गणनायकम् ॥ 41॥ ततस्तत्र भवेत्तस्य ज्ञानं परमसौख्यदम् । तेनानन्तभवानां स दृष्ट्वा दुःखं निवृत्तिगः ॥ 42॥ अनन्यमनसा देवं स्तुयात् स्तोत्रैर्महामतिः । गर्भवासप्रशान्त्यर्थं ब्रह्म भूयार्थमादरात् ॥ 43॥ गर्भ उवाच । नमस्ते गणनाथाय ब्रह्मणे ब्रह्मरूपिणे । अनाथानां प्रणाथाय विघ्नेशाय नमो नमः ॥ 44॥ ज्येष्ठराजाय देवाय देवदेवेशमूर्तये । अनादये परेशाय चादिपूज्याय ते नमः ॥ 45॥ सर्वपूज्याय सर्वेषां सर्वरूपाय ते नमः । सर्वादये परब्रह्मन् सर्वेशाय नमो नमः ॥ 46॥ गजाकारस्वरूपाय गजाकारमयाय ते । गजमस्तकधाराय गजेशाय नमो नमः ॥ 47॥ आदिमध्यान्तभावाय स्वानन्दपतये नमः । आदिमध्यान्तहीनाय त्वादिमध्यान्तगाय ते ॥ 48॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । सिद्धिबुद्धिमयायैव ब्रह्मेशाय नमो नमः ॥ 49॥ शिवाय शक्तये चैव विष्णवे भानुरूपिणे । मायिनां मायया नाथ मोहदाय नमो नमः ॥ 50॥ किं स्तौमि त्वां गणाधीश यत्र वेदादयोऽपरे । योगिनः शान्तिमापन्ना अतस्त्वां प्रणमाम्यहम् ॥ 51॥ रक्ष मां गर्भदुःखात्त्वं त्वामेव शरणागतम् । जन्ममृत्युविहीनं वै कुरुष्व ते पदप्रियम् ॥ 52॥ एवं संस्तुतवन्तं तं नवमासादनन्तरम् । प्रसूतिजो महावायुर्बहिः कुर्यान्नरं क्षणात् ॥ 53॥ वायुना चालितः सोऽपि मुमूर्च्छ दुःखसंयुतः । सङ्कीर्णाङ्गः पतेज्जन्तुर्धरण्यां योनिमार्गतः ॥ 54॥ भवेत् स सावधानोऽत्र विस्मृतो ज्ञानमुत्तमम् । बालभावधरः कुर्याद्रोदनं धरणीतले ॥ 55॥ फलहीनं भवेत् सर्वं गर्भागारकृतं महत् । ज्ञानादिकमतो भूमौ साधयेत् सर्वमञ्जसा ॥ 56॥ न साधितं नरेणात्र कर्मभूमौ प्रजापते । ज्ञानादिकं तदा सोऽपि गर्भजं दुःखमश्नुते ॥ 57॥ एवं कृष्णा गतिश्चैव कथिता ते विशेषतः । जन्ममृत्युकरी जन्तोः सुखदुःखप्रदायिनी ॥ 58॥ इदं गर्भकृतं स्तोत्रं यः पठिष्यति मानवः । स भुक्त्वा सकलान् भोगानन्ते स्वानन्दगो भवेत् ॥ 59॥ न कदाचिल्लभेत् सोऽपि गर्भवासं प्रजापते । अतो विशेषतो जन्तुर्निरन्तरमिदं जपेत् ॥ 60॥ अधुना कथयिष्यामि ह्यन्यमर्थं सुखप्रदम् । शुक्लकृष्णगतिसंस्थं येन ज्ञानं तयोर्भवेत् ॥ 61॥ भुक्तिमुक्तिप्रलोभार्थं नरः कुर्यान्निरन्तरम् । कर्म स्वधर्मसंयुक्तो नानादैवं स योगवित् ॥ 62॥ उत्तरायणगे भानौ दिवसे वा मृतो भवेत् । स चाग्निलोकमासाद्य तपोयुक्तो भवेत् सदा ॥ 63॥ तत्र भोगेप्सुतां ज्वाल्य गच्छेच्छक्तिं महामतिः । तत्राभिमानमृत्सृज्य गच्छेत् दिवं दिवाकरम् ॥ 64॥ अतिध्यानेन संयुक्तस्तत्रात्मानं स चिन्तयेत् । अन्तरात्मानमुत्सृज्य गच्छेद्विकुण्ठमेव च ॥ 65॥ तत्रानन्दं परित्यज्य शिवं गच्छेन्न संशयः । तत्र साक्षित्वमुत्सृज्य गच्छेत् स्वानन्दमञ्जसा ॥ 66॥ तत्र गणेश्वरं दृष्ट्वा ब्रह्मीभूतो नरो भवेत् । शुक्लगतिप्रभावेण कथितं ते प्रजापते ॥ 67॥ यदा दक्षिणगे भानौ रात्रौ वा स मृतो भवेत् । भुक्तिमुक्तिपरः सोऽपि गच्छेत् स्वर्गं ततो नरः ॥ 68॥ नानास्वर्गफलं भुक्त्वा स्वकर्मनिर्मितं नरः । पुनः पतेद्विधे भूमौ तत्र मोक्षरुचिर्भवेत् ॥ 69॥ ततः शुक्लां समाश्रित्य मोक्षं गच्छेत् स योगवित् । एवं जानीहि भो दक्ष गत्योर्मार्गं पुरातनम् ॥ 70॥ यदैकदेवतां श्रित्वा तद्भक्तस्तत्परः सदा । उपासनाविधानेन स्वधर्मस्थो भजेत् स ताम् ॥ 71॥ स मृतः स्वेष्टदेवस्य लोकं गच्छेन्न संशयः । तत्क्षणाच्चन्द्रसूर्याख्यौ मार्गौ नैव प्रकीर्तितौ ॥ 72॥ तत्र भोगान् प्रभुञ्जानः स पतेदिह निश्चितम् । त्रिगुणात्ममया देवास्तेषां नाशे प्रजापते ॥ 73॥ यदा गणेश्वरं सोऽपि भजेदत्रैव मानवः । अन्ते स्वानन्दगो भूत्वा ब्रह्मीभूतो भविष्यति ॥ 74॥ स्वानन्दो नाशहीनश्च सदा ब्रह्मसुखप्रदः । अतः स्वानन्दमाश्रित्य ब्रह्मीभूतो भविष्यति ॥ 75॥ मरणे दाघहीनश्चेत्तेजस्तत्त्वं समाश्रितः । अथवा धूम्रतत्त्वं स शुक्लकृष्णगतिश्रितः ॥ 76॥ पूर्ववत् सर्वमाख्यातं तस्य सर्वं प्रजापते । (##Page ## खं\. 9 a\. 13 पान 45) एवं विस्तरतो गत्योः कथितं ते प्रजापते ॥ 77॥ अतो गणेश्वरं दक्ष समाश्रय हितप्रदम् । योगक्षेमं स ते कुर्यादनन्यचेतसः सदा ॥ 78॥ न शुक्ला नैव कृष्णा ते भविष्यति गतिः कदा । ब्रह्मभूयमयं भावं प्राप्स्यसे नात्र संशयः ॥ 79॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन शुक्लकृष्णगतियोगो नाम द्वादशोऽध्यायः ॥ 9\.12 ॥ इति योगगीतासूपनिषत्सु सुगमासु अष्टमोऽध्यायः ॥ 9(दत्तगीता)\.8 \section{9\.13 क्षेत्रक्षेत्रज्ञज्ञानयोगो नाम त्रयोदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । क्षेत्रं वद महाभाग क्षेत्रज्ञं च तयोः परम् । सर्वगं ब्रह्म यत् प्रोक्तं येन ज्ञानं तयोर्भवेत् ॥ 1॥ मुद्गल उवाच । देहं क्षेत्रमयं विद्धि देही क्षेत्रज्ञमञ्जसा । तयोर्योगे महद्ब्रह्म स्वत उत्थानसंज्ञितम् ॥ 2॥ भूतानि पञ्चतन्मात्राः पञ्च ज्ञानेन्द्रियाणि तु । कर्मेन्द्रियाणि पञ्चैव वायवः पञ्च देवताः ॥ 3॥ इन्द्रियाणां दशैवाऽपि द्वेष इच्छा धृतिस्तथा । अव्यक्तं चेतना दुःखं सुखं मोहनमेव च ॥ 4॥ चित्तं बुद्धिः स्थूलसूक्ष्मे कारणं च तुरीयकम् । एतेषां योगभावे यत् क्षेत्रं तत् कथितं बुधैः ॥ 5॥ सदैकभावरूपश्च भेदैः संवर्जितः परः । क्षेत्रज्ञः क्षेत्रमास्थाय सर्वान्तर्यामितां दधे ॥ 6॥ तयोर्योगे परं ब्रह्म दृश्यादृश्यविवर्जितम् । दृश्यादृश्यमयं पूर्णं बोधरूपं प्रजापते ॥ 7॥ स्थूलसूक्ष्मसमात्माख्यैर्भावैर्माया विशेषतः । क्षेत्रज्ञं मोह्यस्वाधीनं करोति नित्यमादरात् ॥ 8॥ चतुर्भेदैर्विशेषेण मोहितोऽत्यन्तमेव सः । अहं देहस्वरूपाख्यो मन्यते सततं मुधा ॥ 9॥ ततः क्षेत्रस्य भोगार्थं नानाकर्मपरायणः । त्रिगुणेषु भ्रमेणैव भ्रमतेऽहम्ममात्मकः ॥ 10॥ ततस्तमोगुणं त्यक्त्वा राजसं धारयेन्नरः । राजसं च ततस्त्यक्त्वा सात्त्विकः सम्भवेत् क्रमात् ॥ 11॥ ततस्तुरीयमाश्रित्य गणेशं स भजेत् परम् । सर्वगं पञ्चमं साध्यं ब्रह्मीभूतो भवेन्नरः ॥ 12॥ इह सौख्यप्रदं यच्च कर्म सञ्जायते सदा । पापरूपमयं तेन ज्ञायते न कदाचन ॥ 13॥ देहभोगकरं पूर्णं शिश्नोदरपरायणम् । तामसं तद्विजानीहि चान्ते नरकदं भवेत् ॥ 14॥ तत्र तामससंयुक्ता भुक्त्वा दुःखं महाद्भुतम् । (##Page ## खं\. 9 a\. 13 पान 46) पुना रोगादिसंयुक्ता भवन्ति नीचयोनिषु ॥ 15॥ काणमूकादिदोषैस्ते संयुक्ताः पापचेतसः । दरिद्रादिसमायुक्ता भोगैर्हीना भवन्त्यपि ॥ 16॥ पुनः पापसमाचारा भवन्ति यदि मानवाः । अन्ते यमस्य गेहे ते नरकस्थाः पुनः पुनः ॥ 17॥ अतस्तमोगुणस्थं स्वभावं त्यक्त्वा च मानवाः । धर्मार्थधृतिसंयुक्ता यतन्ते दैवयोगतः ॥ 18॥ विद्धि राजसगं भावं नरा भुवि सकामकम् । सततं कर्म कुर्वन्ति भोगदं धर्मसंयुताः ॥ 19॥ वासनासंयुतं कर्म स्वधर्मस्थं भवेत्किल । तदेव राजसं विद्धि नानाभावगतं परम् ॥ 20॥ राजसाः सर्वभोगं तु भुक्त्वा पुनः पतन्त्यपि । इह ये यादृशं कर्म कुर्वते तादृशं फलम् ॥ 21॥ अथवा स्वल्पभावेन कृतं राजससम्भवम् । कर्म तेन नरा भूमौ भवन्ते तत्क्षणात् पुनः ॥ 22॥ अथवा विविधास्ते ते योनिषु सम्भवन्त्यपि । नीचोच्चासु विशेषेण जन्ममृत्युपरायणाः ॥ 23॥ राजसानां प्रजानाथ नरको नैव विद्यते । स्थावरं जङ्गमं श्रित्वा भवन्ते जन्मसंयुताः ॥ 24॥ तत्र दुःखं सुखं नाना भुञ्जते नात्र संशयः । एवं राजसगं सर्वं कथितं ते समासतः ॥ 25॥ अतः परं प्रवक्ष्यामि सात्विकं कामवर्जितम् । स्वधर्मस्था जना विद्धि तत्कुर्वन्ति निरन्तरम् ॥ 26॥ ब्रह्मार्पणतया यद्यद्भवति कर्म धर्मजम् । नानाविधं परं तत्तत् स्वात्त्विकं विद्धि मानद ॥ 27॥ तेन शुक्लगतिं श्रित्य गच्छन्ति मोक्षमञ्जसा । अतः सत्त्वगुणेनैव युक्ता भवन्ति मानवाः ॥ 28॥ अतः परं तुरीयं ते कथयामि समासतः । रसहीनस्वभावेन चित्तं देहसमन्वितम् ॥ 29॥ तदा भवति चेत्तुर्यं कर्म सञ्जायते परम् । नानाविधं जगत् सर्वं ब्रह्माकारं न संशयः ॥ 30॥ यद्यत्तेन कृतं कर्म तदेव ब्रह्मदं भवेत् । स्तुतिनिन्दादिकं किञ्चिन्नैव तत्र प्रकीर्तितम् ॥ 31॥ देवभक्तादिकं दक्ष नैव तुर्ये प्रतिष्ठितम् । ब्रह्मणि समभावेन वर्तते सर्वदा स्वयम् ॥ 32॥ अन्तरे सर्वभावेषु पश्यति विश्वरूपिणम् । तदा तुरीयगं कर्म क्वचिद्भवति नान्यथा ॥ 33॥ एवं सर्वसमत्वेन यद्भवेत्तत्तुरीयकम् । कर्म प्रारब्धयोगेन ब्रह्मणो रसभावतः ॥ 34॥ अन्तेऽस्मितामये तेन लीनो भवति मानवः । महाकारणभावेन भवेत् त्रिगुणचालकः ॥ 35॥ अतः परमहं कर्म कैवल्यं कथयामि ते । निषेधविधिहीनं यद्भवते कर्म स्वेच्छया ॥ 36॥ ब्रह्मभूयमयं विद्धि पञ्चमं योगिसम्मतम् । कर्ता देहो न सन्देहस्तुरीयं प्रेरकं मतम् ॥ 37॥ कुतस्तत्र व्यवस्थाख्यं तुरीयं वर्तते परे । चतुर्विधं येन सृष्टमिदं सर्वं स्वलीलया ॥ 38॥ स एव कर्तृभावेन कारयितृप्रभावतः । तत्र तिष्ठति कोऽहं तु कुतो ब्रह्मविचारतः ॥ 39॥ नाहं नरो न वै ब्रह्म मया साध्यं निरन्तरम् । भ्रान्त्या सर्वं न सन्देहो दृश्यते मायया मयि ॥ 40॥ स्वेच्छया खेलति ब्रह्म चतुर्भेदमयं परम् । शुभाशुभं तस्य नास्ति वृथाऽहन्तां त्यजेन्नरः ॥ 41॥ (##Page ## खं\. 9 a\. 13 पान 47) अनेनानुभवेनैव शान्त्या संवर्तते नरः । रसं सर्वत्र सन्त्यज्य ब्रह्मणो रसधारकः ॥ 42॥ एवं चतुर्विधे भावे स्थितं देहिस्वरूपकम् । देहभ्रान्तिविहीनं तत्कृत्वा सोऽहम्परो भवेत् ॥ 43॥ एवं क्रमेण योगीन्द्रो भवेद्योगान्नरोत्तमः । कथितं विस्तरात् सर्वं क्षेत्रक्षेत्रज्ञसाधनम् ॥ 44॥ अथ वर्णाश्रमाचारं शृणु सर्वसुखप्रदम् । येन धर्मार्थकामांश्च लभेन् मोक्षं नरोत्तमः ॥ 45॥ चित्तेन्द्रियाणि वश्यानि क्षमार्जवतपांसि च । शौचं श्रुतिस्मृतीनां वै ज्ञानं यत्र प्रतिष्ठति ॥ 46॥ वेदाधारविहीनं यन्न करोति कदाचन । सदा ब्रह्मपरो यस्माद्ब्राह्मणः स च संस्मृतः ॥ 47॥ शौर्यं दाक्ष्यं तथा दार्ढ्यं युद्धे सम्मुखता सदा । शरण्यरक्षणं नित्यं प्रभुत्वं दण्डधारणम् ॥ 48॥ धृतिः क्षात्रं सदा तेजश्चित्तमौदार्यसंयुतम् । सुनीत्या पालनं पञ्च कर्मयुक्तः स बाहुजः ॥ 49॥ क्रयविक्रयकौ नित्यं वस्तूनां भूमिकर्षणम् । गवां पालनकं त्रेधा कर्मयुक्तः स वैश्यकः ॥ 50॥ त्रिवर्णसेवनं दानं नाममन्त्रं जपेत् परम् । पुराणश्रवणं शौद्रं कर्म पौराणिकं द्विजात् ॥ 51॥ अन्त्यजानां पुराणोक्तं कर्म विप्रमुखोद्गतम् । नैव शूद्रसमं चान्यदस्पर्शत्वं द्विजादिषु ॥ 52॥ कृतोपवीतको विप्रः क्षत्रियो वैश्य एव यः । वेदादिकं समभ्यस्यन् ब्रह्मचर्ययुतो भवेत् ॥ 53॥ भिक्षाशनो भवेन्नित्यं गुरोराज्ञावशानुगः । गायत्रीं सञ्जपेन्नित्यं त्रिकालेषु च रोमधृक् ॥ 54॥ सायं प्रातश्च जुहुयात् हविर्नित्यं जितेन्द्रियः । षोडशाब्दं द्वादशाब्दं ब्रह्मचर्यं चरेत् परम् ॥ 55॥ पञ्चयज्ञपरो नित्यं नैमित्तं स समाचरेत् । कृतदारः प्रजार्थं स ऋतुगामी भवेद् गृही ॥ 56॥ स्त्रीसङ्गं सम्परित्यज्य स्त्रिया युक्तो वसेद्वनम् । वन्येन सर्वकर्माणि कुर्यान्नित्यं तपः परम् ॥ 57॥ नखलोमयुतश्चैव न ग्रामेषु प्रवेशयेत् । कुर्यादेवं वानप्रस्थो वायुभक्ष्यादिकं चरेत् ॥ 58॥ मनसाऽपि स्मरेन्नैव स्त्रीसङ्गं न्याससंयुतः । चित्तनिग्रहसंयुक्तो भिक्षाशी सततं नरः ॥ 59॥ कपर्दिकादिकं किञ्चिन्न स्पृशेत् स कदाचन । ब्रह्मणि ब्रह्मभूतत्वं तदर्थं श्रमयेत् सदा ॥ 60॥ साक्षिवद् देहसंस्थोऽपि मौनादिदण्डधारकः । अथवा दण्डहीनः स ज्ञानदण्डधरो भवेत् ॥ 61॥ एवं संन्यासकं कृत्वा सदा तिष्ठेद्यतात्मवान् । मुक्तिमार्गमयं शास्त्रं स्पृशेन्नान्यद्विनिश्चितम् ॥ 62॥ वर्णाश्रमविहीनश्चेद्योगी पञ्चमगः स्मृतः । विधिनिषेधहीनः स यथा विनायको भवेत् ॥ 63॥ एतत्ते सर्वमाख्यातं स्वधर्माचरणादिकम् । येनैव प्राप्यते योगो नरेण ब्रह्मदायकः ॥ 64॥ दक्ष उवाच । धर्मार्थकाममोक्षाणां स्वरूपं वद मानद । ब्रह्मीभूतस्य भिन्नं मे भ्रमनाशकरं परम् ॥ 65॥ केचिद्धर्मं महाश्रेष्ठमर्थं कामं तु मोक्षकम् । परात्परं वदन्त्येव ब्रह्मभूयं तथाऽपरे ॥ 66॥ मुद्गल उवाच । धर्मेण ब्रह्मलोकश्च लभ्यते मानवैः परः । ब्रह्मा सर्वसमानश्च स्वधर्माख्यः प्रकीर्तितः ॥ 67॥ अर्थः समर्थभावाख्य ईशलोकप्रदायकः । ईश्वरान्न समर्थोऽन्यः पश्य ब्रह्माण्डमण्डले ॥ 68॥ कामो भोगात्मकः प्रोक्तो विष्णुलोकप्रदायकः । स लक्ष्मीपतिराख्यातो नानाकामप्रदः प्रभुः ॥ 69॥ मुक्तिः सौरात्मिका प्रोक्ता सूर्यः पुरुष उच्यते । शुक्लमार्गधरः पूर्णः साक्षात् साक्षी विभावसुः ॥ 70॥ ब्रह्मीभूतमयः प्रोक्तः स्वानन्दः पूर्णयोगदः । वदन्ति न परं लोकं स्वानन्दाद्वेदवादिनः ॥ 71॥ अन्यच्छृणु प्रजानाथ पञ्चैते योगदायकाः । योगार्थवाचकाः सर्वे तत्र भेदं वदाम्यहम् ॥ 72॥ योगधर्मेण योगश्च लभ्यते मानवैः परः । न योगादपरः श्रेष्ठस्तेनार्थोऽयं प्रकीर्त्यते ॥ 73॥ योगकामेन योगोऽयं लभ्यते सर्वभावतः । मायाया वरणं त्यक्त्वा मोक्षयोगः प्रकीर्त्यते ॥ 74॥ ब्रह्म ब्रह्मणि वेदेषु कथितं नात्र संशयः । तत्र योगेन योगी यो ब्रह्मीभूतः स वै स्मृतः ॥ 75॥ धर्मार्थकाममोक्षाख्या योगशास्त्रे विशेषतः । भिन्ना मायामयाः प्रोक्ता ब्रह्मीभूतस्तु पञ्चमः ॥ 76॥ ब्रह्मणि ब्रह्मभूतो यो योगी एव स उच्यते । न भिन्नः सर्वथा तस्माद्ब्रह्मणो ब्रह्मगः परः ॥ 77॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन क्षेत्रक्षेत्रज्ञज्ञानयोगो नाम त्रयोदशोऽध्यायः ॥ 9\.13 ॥ इति योगगीतासूपनिषत्सु सुगमासु नवमोऽध्यायः ॥ 9(दत्तगीता)\.9 \section{9\.14 नानामतैक्ययोगो नाम चतुर्दशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । वक्ष्यामि भावनां चैकां वेदशास्त्रार्थसंयुताम् । नानामतभयं त्यक्त्वा तया योगी भवेन्नरः ॥ 1॥ चैतन्यं न्यायशास्त्रज्ञा वदन्ति ब्रह्ममुख्यकम् । चैतन्येन युताः सर्वे स्वस्वकार्यपरायणाः ॥ 2॥ सर्वप्रकाशकत्वात्तच्चैतन्यं ब्रह्मसंज्ञितम् । चैतन्येन यदा त्यक्तं तदा नाशमुपैष्यति ॥ 3॥ पञ्चचित्तात्मयोगेन चैतन्यं ब्रह्मसंज्ञितम् । भवत्यत्र न सन्देहः शब्दार्थानामनेकतः ॥ 4॥ तार्किकाः प्रवदन्त्येव सर्वाभेदं परं मतम् । ब्रह्मवेदान्तवादेषु विद्यते शास्त्रसम्मतौ ॥ 5॥ पञ्चचित्तमया भेदा अभेदा योगिना कृताः । योग एकार्थभावाख्यो भवत्यर्थप्रमाणतः ॥ 6॥ धर्मशास्त्रविदः सर्वे बोधान्नैव परं पदम् । (##Page ## खं\. 9 a\. 14 पान 49) ब्रह्म बोधमयं मुख्यं भावाभावविवर्जितम् ॥ 7॥ पञ्चचित्तगतो धर्मस्त्यक्तव्यस्तेन योगकः । धर्मो भवेन्न सन्देहो ब्रह्मधर्मधरः प्रभुः ॥ 8॥ साङ्ख्या वदन्ति साङ्ख्यं यद्ब्रह्म सङ्ख्याविवर्जितम् । विबोधान्न परं ब्रह्म खेलहीनप्रभावतः ॥ 9॥ तत्र पञ्चविधं चित्तं परं योगेन सङ्ख्यया । हीनं तदेव भवति योगाख्यं शब्दमानतः ॥ 10॥ मीमांसका वदन्त्येव स्वसंवेद्यं परं मतम् । कारणं ब्रह्म तत्रान्यन्नास्ति ब्रह्मणि संस्थितम् ॥ 11॥ पञ्चचित्तं परित्यज्य ब्रह्मरूपं करोति तत् । मीमांसया स्वयं योगी योगवाच्यं भवेत् परम् ॥ 12॥ एवं नानामतैर्युक्ता वदन्ति शास्त्रभेदतः । ब्रह्म नानाविधं दक्ष तदेवं योगगं भवेत् ॥ 13॥ शक्तिर्ब्रह्मेति शाक्ता वै ते वदन्ति न तत्परम् । संयोगो द्वन्द्वयोर्यत्र तदेवं योगगं भवेत् ॥ 14॥ शक्तिः पञ्चमचित्तङ्गा सा ब्रह्मणि समागता । परिगृह्य निरोधाख्यं चित्तं देवी ततः स्मृता ॥ 15॥ सौरं ब्रह्मेति सौराश्च वदन्ति तु परात्परम् । तस्मात्परं न विद्येत सर्वाधारप्रमाणतः ॥ 16॥ भेदात्मकं स सञ्जीव्य नित्यं तिष्ठति चादरात् । तेन योगमयः सूर्यो भवत्यत्र न संशयः ॥ 17॥ वदन्ति विष्णुर्ब्रह्मेति मुख्यं यद्वैष्णवा जनाः । तस्मात् परं पदं नास्ति सदानन्दप्रमाणतः ॥ 18॥ चित्तं यत् पञ्चमं तत्र मोहं त्यक्त्वा तदात्मकम् । ब्रह्मयोगे भवेद्योग आनन्दो नात्र संशयः ॥ 19॥ शैवाः शैवं परं ब्रह्म वदन्ति मुख्यभावतः । वेदे तस्मात् परं नास्ति किञ्चिन् मोहविहीनकम् ॥ 20॥ निरोधं त्रिविधं दक्ष पराधीनं न संशयः । तत्रस्थं योगरूपाख्यं स्वाधीनं योगगं भवेत् ॥ 21॥ एवं नानामतैर्युक्ता स्वस्वदेवपरायणाः । वदन्ति तत् प्रमाणं वै शब्दानामर्थभावतः ॥ 22॥ अनेकार्थमयाः शब्दास्तेषु किं किं न सम्भवेत् । सर्वे योगार्थवाच्या वै जायन्ते योगिनः क्रमात् ॥ 23॥ अन्नप्राणादिकाः शब्दा एवं ब्रह्मप्रवाचकाः । ते सर्वे योगदा दक्ष भवन्ति ब्रह्मधारणात् ॥ 24॥ वेदान्तमथ वक्ष्यामि सर्वमान्यं विशेषतः । शास्त्राणि च तदङ्गानि तत्प्रमाणानि सर्वदा ॥ 25॥ यः सर्वं सर्वभावेषु युतो जानाति मायया । (##Page ## खं\. 9 a\. 14 पान 50) मायाहीनप्रभावेण योगस्तिष्ठति नित्यदा ॥ 26॥ तदेव ब्रह्ममुख्यं तु सर्वेभ्यो नात्र संशयः । ब्रह्मभ्य ऋग्जगादैव प्रज्ञानं योगगं स्मृतम् ॥ 27॥ पञ्चचित्तभवं सर्वं यो जानाति तदेव सः । योगस्तद्गतभावैः संवर्जितो भवति प्रभुः ॥ 28॥ अहं ब्रह्मेति यद्ब्रह्म सर्वदोषविवर्जितम् । सदैवं यजुषा प्रोक्तं मुख्यं वै परतः परम् ॥ 29॥ पञ्चचित्तभवा भेदास्तेष्वेवं भेदवर्जितम् । योगं विद्धि प्रजानाथ योगशास्त्रप्रमाणतः ॥ 30॥ मायामोहयुतं यच्च मायामोहविवर्जितम् । तयोर्योगे परं ब्रह्म साम्ना सङ्कथितं किल ॥ 31॥ मायामोहयुतं ब्रह्म स्वानन्दाख्यं ततः परम् । अयोगं मायया हीनं तयोर्योगे तु योगगम् ॥ 32॥ ब्रह्म ब्रह्मणि संस्थं यन्मनोवाणीमयं न तत् । मनोवाणीविहीनं नाथर्ववेदो जगाद ह ॥ 33॥ मनोवाणीमयः प्रोक्तः सम्प्रज्ञातो न संशयः । असम्प्रज्ञातकस्ताभ्यां हीनो योगस्तयोः परः ॥ 34॥ एवं वेदार्थयुक्तानि महावाक्यानि मानद । योगाख्यानि विशेषेण जानीया योगसेवया ॥ 35॥ कर्मादयः समाख्याताः शब्दा ब्रह्ममया बुधैः । भवन्ति योगसंज्ञस्थास्ते सर्वे योगिनां मते ॥ 36॥ सर्वशास्त्रमतैक्यं ते कथितं शब्दधारणात् । तज्ज्ञात्वा मोहहीनः स सदा भवति मानवः ॥ 37॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन नानामतैक्ययोगो नाम चतुर्दशोऽध्यायः ॥ 9\.14 ॥ इति योगगीतासूपनिषत्सु सुगमासु दशमोऽध्यायः ॥ 9(दत्तगीता)\.10 \section{9\.15 गणेशरहस्ययोगो नाम पञ्चदशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । अथो लयं प्रवक्ष्यामि येन चित्तं लयं व्रजेत् । ब्रह्मण्यास्थाय योगं च ज्ञात्वा योगं प्रजापते ॥ 1॥ लयश्चतुर्विधः प्रोक्तो नित्यो नैमित्तिकः परः । तृतीयः प्राकृतो विप्रैः सारस्वतश्चतुर्थकः ॥ 2॥ कर्माकर्मविकर्माख्यो नित्यः प्रोक्तो बुधैः पुरा । कर्मानुकूलभावेन जनानां जननादिकम् ॥ 3॥ क्षणक्रमादिमारभ्यायुषामन्तः समास्थितः । गर्भाधानाद्यवस्थानां प्रकाशश्च प्रकथ्यते ॥ 4॥ ब्रह्मणो दिवसान्ते स कुण्ठितो नात्र संशयः । नैमित्तिकलयेनैव त्रिलोकलयकारिणा ॥ 5॥ शुभाशुभयुताः सर्वे जन्तवो लयमाययुः । शुभाशुभफलैर्हीना बभूवुः कर्मकुण्ठनात् ॥ 6॥ स्वर्गमण्डलपर्यन्तं त्रैलोक्यं प्रलयं गतम् । तावता स प्रमाणेन नित्यः सङ्कथितो बुधैः ॥ 7॥ अथो नैमित्तिकं दक्ष कथयामि समासतः । चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ॥ 8॥ नैमित्तिको दिनान्तो यस्तदाऽयं वर्तते लयः । तेन नैमित्तिकः प्रोक्तो नाम्ना सर्वार्थकोविदैः ॥ 9॥ अधुना प्राकृतं वच्मि व्यवस्थाभिर्युतं लयम् । महाकारणगं चेदं स प्राकृत उदाहृतः ॥ 10॥ तत्त्वानामेकभावेऽयं स्थूलसूक्ष्मसमात्मनाम् । प्राकृतः प्रकृतिस्थत्वात् कथ्यते विबुधैः परः ॥ 11॥ सारस्वतं परं पूर्णं शृणु योगप्रदं प्रभो । निरोधचित्तभावेन पञ्चचित्तलयात्मकम् ॥ 12॥ मनोवाणीमयं सर्वं विश्वं नानास्वभावगम् । (##Page ## खं\. 9 a\. 15 पान 51) मनोवाणीविहीनं त्वसम्प्रज्ञातं विदुर्बुधाः ॥ 13॥ वाण्या सङ्कथ्यते भावो मनस्तत्र प्रगच्छति । नानापदार्थभिन्नत्वात् सर्वेषां प्राणिनां प्रभो ॥ 14॥ वाण्या वाणीविहीनं यत् कथितं ब्रह्म हृद्गतम् । चित्तं समाधिना तत्र सदा तिष्ठति तादृशम् ॥ 15॥ वाणी सा द्विविधा प्रोक्ता ब्रह्माकारा जगन्मयी । तयोर्नाशे लयः प्रोक्तः परः सारस्वतो बुधैः ॥ 16॥ सरस्वतीलयं यत्र योगभावात् प्रगच्छति । महावाक्यादिसंयुक्ता स सारस्वत उच्यते ॥ 17॥ सारस्वतलयेनैव चित्तं पञ्चविधं प्रभो । चिन्तामणौ लयं कृत्वा तिष्ठ त्वं योगिसम्मतः ॥ 18॥ एतत् सर्वं समाख्यातं योगदं ते समासतः । गोपयैनं महायोगं ततो योगी भविष्यसि ॥ 19॥ मा योगं कथयस्व त्वमिमं कस्मै प्रजापते । पात्रहीनप्रभावेण भ्रंशदस्ते भविष्यति ॥ 20॥ वासनाहीनभावेन गणेशज्ञानलालसान् । तान् बोधय विशेषेण तदाऽयं शुभदो भवेत् ॥ 21॥ अत्र ते कारणं दक्ष कथयामि समासतः । तस्य श्रवणमात्रेण संशयस्तु लयं व्रजेत् ॥ 22॥ योगाकारो गणेशानो यदा खेलपरोऽभवत् । तदा तं वचनं माये सिद्धिबुद्धी समूचतुः ॥ 23॥ सिद्धिबुद्धी ऊचतुः । यदि खेलं करोषि त्वमावाभ्यां गणनायक । आवां त्वां छादयिष्यावो नानाभावप्रदर्शनात् ॥ 24॥ वेदादिभिस्तत्र वाणीमयी गाथा गजानन । स्वरूपं ते यथातथ्यं कथयिष्यति मानवान् ॥ 25॥ तेन त्वां ब्रह्मणां नाथं ज्ञास्यन्ते मानवादयः । त्वदुपासनमात्रेण भवेयुर्ब्रह्मभूतकाः ॥ 26॥ न त्वां छादयितुं शक्ते वाणीस्थं गणनायक । अतस्तदर्थमानन्दात् कुरु किञ्चिद्गजानन ॥ 27॥ एवं तयोर्वचः श्रुत्वा ते जगाद गजाननः । मा खेदं कुरुतं देव्यौ वाणीं सम्मोहयाम्यहम् ॥ 28॥ मोहिता सा मया वाणी वर्णनं भ्रान्तिदं च मे । करिष्यति प्रगूढार्थयुतं सत्यार्थभाषितम् ॥ 29॥ गूढार्थं नैव देवेशा योगीशास्तत्त्वदर्शिनः । ज्ञास्यन्ति तेन मां सर्वे न भजिष्यन्ति भावतः ॥ 30॥ सिद्धिबुद्धियुतं ब्रह्म वाणी प्रकटयिष्यति । न गणेशमयीं गाथां कथयिष्यति योगदाम् ॥ 31॥ सिद्धिबुद्धिमयं सर्वं जगद्ब्रह्म प्रसेव्य यः । यदा शुद्धो नरो भावी तदा मां ज्ञास्यति प्रिये ॥ 32॥ परं सिद्धियुतं ब्रह्म कथितं सिद्धिदायकम् । स एव गणनाथोऽयं पतिः सिद्धेः प्रमाणतः ॥ 33॥ परं बुद्धियुतं ब्रह्म परं बुद्धेः प्रकथ्यते । गणेश एव सम्प्रोक्तः पतिर्बुद्धेः प्रमाणतः ॥ 34॥ एवं त्रैविध्यगं वाणी वदिष्यति सदा तु माम् । सिद्धिदं बुद्धिगं ब्रह्म शास्त्रेष्वेतत् त्रयं मतम् ॥ 35॥ एवमुक्त्वा गणेशानः पुनस्तूष्णीं बभूव तम् । उवाच प्रणनामादौ भक्तिः परमदुःखिता ॥ 36॥ भक्तिरुवाच । वरो दत्तस्त्वया नाथ सिद्ध्यै बुद्ध्यै गजानन । तेन भक्तिविहीनाश्च भविष्यन्ति सदा नराः ॥ 37॥ (##Page ## खं\. 2 a\. 15 पान 52) अतोऽहं दुःखसंयुक्ता चरिष्यामि निरन्तरम् । मां पालय गणाध्यक्ष भक्तियुक्तान् जनान् कुरु ॥ 38॥ एवमुक्तो गणाध्यक्षस्तामुवाच सुदुःखिताम् । भक्तिं भक्तिप्रियः पूर्णः स्मयमानः प्रजापते ॥ 39॥ श्रीगणेश उवाच । मा शोकं कुरु कल्याणि नरा मद्भक्तिकारकाः । देवनागासुराद्याश्च भविष्यन्ति न संशयः ॥ 40॥ नानादेवपरा ये तु भक्त्या जन्मनि जन्मनि । सन्तुष्टा अमरास्तेभ्यो दास्यन्त्यग्निरुचिं मुदा ॥ 41॥ ततस्तेऽग्निं समाराध्य भक्तियुक्ता निरन्तरम् । तुष्टं तं वै करिष्यन्ति नानायज्ञपरायणाः ॥ 42॥ ततस्तस्य कृपायोगात् देवीभक्तियुता नराः । भविष्यन्ति च ते सर्वे तां भजिष्यन्ति संयताः ॥ 43॥ एवं बहौ गते काले सन्तुष्टा सा प्रदास्यति । तेभ्यः सौरीं महाभक्तिं भजिष्यन्ति तया रविम् ॥ 44॥ ततो बहौ गते काले सूर्यस्तोषसमन्वितः । उग्रां दास्यति भक्तिं तु वैष्णवीं तेभ्य आदरात् ॥ 45॥ तया युक्ता भजिष्यन्ति विष्णुं भावसमन्विताः । नरास्ततः स सन्तुष्टो बहुकाले भविष्यति ॥ 46॥ तुष्टो विष्णुः स्वयं तेभ्यो दाता स्याद्भक्तिमुत्तमाम् । शैवीं तया ततस्ते तं भजिष्यन्ति सदाशिवम् ॥ 47॥ ततो बहौ गते काले तुष्टः शम्भुः प्रदास्यति । भक्तिं गाणेश्वरीं तेभ्यो भजिष्यन्ति तया च माम् ॥ 48॥ नराः शान्तिं समालभ्य मत्तो योगपरायणाः । ब्रह्मीभूता भविष्यन्ति भजिष्यन्ति तथाऽपि ते ॥ 49॥ एवं क्रमेण मद्भक्ता भविष्यन्ति नरादयः । त्वद्युक्ता मां भजिष्यन्ति तेषां वश्यो भवाम्यहम् ॥ 50॥ न भक्ते ते समं मे वै प्रियं किञ्चिद्भविष्यति । यत्र भक्तिर्गता तत्र यथा स्थास्यामि किङ्करः ॥ 51॥ स्वानन्दं लक्षलाभौ च सिद्धिं बुद्धिं मदीयकम् । सर्वं तेभ्यः प्रदास्यामि भक्तेभ्यो नात्र संशयः ॥ 52॥ अयं मदीयदेहश्च भक्त्यधीनो भविष्यति । भक्ताग्रे भक्तरूपेण सदा स्थास्यामि दासवत् ॥ 53॥ कर्मभ्यश्चाधिकं भक्ते तपः परमदुश्चरम् । तपोभ्यश्चाधिकं ज्ञानं निःसङ्गपददायकम् ॥ 54॥ ज्ञानाद्योगः समाख्यातोऽधिकः शान्तिप्रदायकः । तस्माच्च त्वं महाभक्ते भविष्यस्यधिका प्रिया ॥ 55॥ भक्तेः परं न किञ्चिन् मे ह्यधिकं शास्त्रसम्मतम् । भविष्यति महाभागे मा चिन्तां कुरु सर्वथा ॥ 56॥ अन्यद्वाणी मदीयं यद् गूढं रूपं वदिष्यति । तदर्थं ते प्रियं भक्ते करोमि शृणु मे वचः ॥ 57॥ मदीयभुजसंस्थोऽयं मुद्गलः सर्वदर्पहा । स एव ब्राह्मणो भूत्वा चरिष्यति निरन्तरम् ॥ 58॥ कृतं तेन मदीयं वै पुराणं वेदबृंहितम् । गूढार्थद्योतनं भावि सर्वेभ्यो भक्तिदायकम् ॥ 59॥ स्वरूपं तत्र मे भक्ते प्रकटं पश्यतां नृणाम् । शृण्वतां तत्तदा पूर्णं भविष्यति न संशयः ॥ 60॥ तथापि दुर्लभा भक्तिर्मदीया त्वं भविष्यसि । अतोऽल्पज्ञा न मां देवि भजिष्यन्ति कदाचन ॥ 61॥ (##Page ## खं\. 9 a\. 16 पान 53) विघ्नं मौद्गलशास्त्रेऽहं करिष्यामि भ्रमप्रदम् । अश्रद्धं तेन नष्टं तद्भविष्यति कदा कदा ॥ 62॥ तव भावस्य रक्षार्थं मौद्गलं निर्मितं मया । अतः परं महाभक्ते वद किं ते करोम्यहम् ॥ 63॥ एवं तस्य वचः श्रुत्वा हर्षिता सा ननाम तम् । गणेशं भावगम्भीरा न किञ्चित् पुनरब्रवीत् ॥ 64॥ एतत्ते कथितं दक्ष गुह्यं विघ्नेश्वरस्य यत् । अतो गुप्तं प्रकर्षेण शास्त्रं कुरु मदीयकम् ॥ 65॥ त्वं दक्षः सर्वभावेषु दक्षाद्दक्षो न विद्यते । अतस्तुभ्यं मया सर्वं कथितं शास्त्रमुत्तमम् ॥ 66॥ हृदिस्थेन गणेशेन प्रेरितोऽहं प्रजापते । तदाज्ञया हृदिस्थं मे कथितं शास्त्रमुत्तमम् ॥ 67॥ अनेन विधिना दक्ष भज त्वं गणनायकम् । तेनेप्सितं समासाद्य गाणपत्यो भविष्यसि ॥ 68॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन गणेशरहस्ययोगो नाम पञ्चदशोऽध्यायः ॥ 9\.15 ॥ इति योगगीतासूपनिषत्सु सुगमासु एकादशोऽध्यायः ॥ 9(दत्तगीता)\.11 \section{9\.16 भक्तिरहस्यवर्णनयोगो नाम षोडशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं कृतकृत्योऽहं कृतस्त्वद्य महामते । त्वदाज्ञावशगः स्वामिन् गुप्तं ग्रन्थं करोमि ते ॥ 1॥ अधुना वद मे भक्तिं गणेशस्य तया परम् । भजिष्यामि विशेषेण सदा भक्तिपरायणः ॥ 2॥ मुद्गल उवाच । साङ्ख्ययोगौ प्रजानाथ शृणु ते कथयाम्यहम् । ताभ्यां युक्तस्ततो भक्तिं करिष्यसि परां मुदा ॥ 3॥ चित्तं पञ्चविधं प्रोक्तं पञ्चसङ्ख्याविवर्जितम् । कुरु चिन्तामणौ लीनभावेन त्वं सुयोगतः ॥ 4॥ एतत् साङ्ख्यं समाख्यातं गणेशाभेददायकम् । तेन योगी भवेत् सद्यः शान्तियुक्तो विशेषतः ॥ 5॥ पञ्चचित्तोद्भवेषु त्वं भोगेष्वसि सुसंस्थितः । बिम्बरूपेण तान् भुङ्क्ष्व शान्त्या रससमन्वितः ॥ 6॥ चित्तेषु चित्तभूतेषु कर्म ज्ञानादिकं भवेत् । तद्गणेशार्पणं सर्वं कुरु त्वं नित्यमादरात् ॥ 7॥ स्वधर्मसंस्थितं देहं चित्तं शान्तिसमन्वितम् । कुरुष्व सततं दक्ष ब्रह्मभावपरायणः ॥ 8॥ अयं योगः समाख्यातः शास्त्रे वै सर्वसम्मतः । वेदेषु च पुराणेषु ब्रह्मभूयप्रदायकः ॥ 9॥ साङ्ख्ययोगौ समाराध्य भजस्व गणनायकम् । योगाकारं समाध्याय तन्निष्ठस्तत्परायणः ॥ 10॥ श्रवणं गणनाथस्य गुणानां नित्यमादरात् । कीर्तनं तस्य तद्वत्त्वं कुरुष्वैतद्रसैर्युतम् ॥ 11॥ (##Page ## खं\. 9 a\. 16 पान 54) गाणेशस्य च भावस्य विस्मृतिं मा कुरु प्रभो । गणेशपादजं मोहं धारयेः सत्यभावतः ॥ 12॥ साङ्गं गणेश्वरस्यैव कुरु सर्वं विशेषतः । गणेशान्न परं श्रेष्ठं तस्मात्तन्निष्ठको भव ॥ 13॥ गाणपत्यस्य मार्गस्य सेवनं कुरु सर्वदा । साक्षिरूपं गणेशानं ज्ञात्वा हृत्स्थं भजस्व च ॥ 14॥ गणेशान्नैव भिन्नोऽहं भावयस्व निरन्तरम् । एवं नवप्रकारैस्तं भज त्वं भक्तिसंयुतः ॥ 15॥ बाह्यान्तरं गणेशार्थं कुरु त्वं कर्म चादरात् । नवधा खण्डभावेन पूर्णभक्तो भविष्यसि ॥ 16॥ अथो चतुर्विधां भक्तिं कथयामि शृणुष्व ताम् । कायिकां वाचिकां पूर्णां मानसीं नित्यदा कुरु ॥ 17॥ तथा सांसर्गिकिं दक्ष तस्याश्चिह्नं वदाम्यहम् । गणेशार्थं सदा देहश्रमं कुरु महामते ॥ 18॥ गणेशभावहीनां यां वाचं मा त्वं वदस्व ताम् । गणेशचिन्तनं तद्वद्गणेशे भावकस्य वा ॥ 19॥ गणेशभक्तियुक्तानां सङ्गतिं कुरु सर्वदा । एवं भजस्व भक्त्या त्वं भक्तराजो भविष्यसि ॥ 20॥ भक्तिः सा द्विविधा दक्ष मानवैः क्रियते परा । पाखण्डसंयुता पूर्णा देवप्रीत्यर्थमेव वा ॥ 21॥ देहे विषयभोगार्थं भजनं सम्प्रवर्तते । पाखण्डिनां सदा दक्ष लोकमोहकरं परम् ॥ 22॥ पाखण्डभजनस्यैव चिह्नं मुख्यं वदाम्यहम् । तच्छृणु त्वं हितार्थाय लोकानां लोकतारक ॥ 23॥ सर्वाहङ्कारनिर्मुक्तः पाखण्डी दृश्यते जनैः । जना मोहयुता येन भवन्ति भजनं यतः ॥ 24॥ यत्र येषां रुचिर्दक्ष यादृशी तादृशं सदा । करोति तत्र यत्नेन सर्वभावं प्रदर्शयन् ॥ 25॥ येनैव विषयाणां च प्राप्तिः सञ्जायते परा । तादृशं भजनं तस्य परं भवति सर्वदा ॥ 26॥ अथवा चैकनिष्ठः स भवति देवतत्परः । स्वदेवभक्तान् सम्मोह्य भुङ्क्ते दुष्टोऽर्थलालसः ॥ 27॥ स्वदेवभजने सक्ता जनाः स्वल्पमतो बहु । तेषां रुचिप्रमाणेन भवति भजनं यतः ॥ 28॥ जनानां मोहदा भक्तिः कथिता ते प्रजापते । पाखण्डिभिः सदा पूर्णा सेव्यते सा रुचिप्रदा ॥ 29॥ पाखण्डसंयुता नित्यं भक्तिं कुर्वन्ति शाश्वतीम् । चाण्डालास्ते मताः शास्त्रे देवानां दुःखदायकाः ॥ 30॥ सत्यसङ्कल्पसिद्ध्या ते संयुतं देवमुत्तमम् । सङ्गृह्य भिक्षुकं दुष्टाः कुर्वतेऽधः प्रगामिनः ॥ 31॥ अथ देवप्रियां भक्तिं शृणुष्व सुसमाहितः । विचार्य हृदये भक्तिं कुरुते देवतुष्टये ॥ 32॥ सदा देवपरो भूत्वा भजतेऽनन्यमानसः । लोकानां तत्र सम्भूयाद्रुचिर्वा ह्यरुचिः कदा ॥ 33॥ लोका निन्दन्ति तं भक्तमुत्तमाश्च स्तुवन्ति वा । ताननादृत्य देवस्य प्रीत्यर्थं भजते सदा ॥ 34॥ स्वकीये हृदये सोऽपि विचार्य कुरुते सदा । भक्तिं यां तां प्रजानाति देवस्तस्य हृदि स्थितः ॥ 35॥ यदा दैवस्य मार्गस्यापमानं वा ह्यनादरम् । कुर्वन्ति तान् परित्यज्य तदा भजति सर्वदा ॥ 36॥ लोकानां रुचिदं तस्य भजनं जायते कदा । कदा तेषां विरुद्धं वा भक्त्या तद्देवतुष्टिदम् ॥ 37॥ (##Page ## खं\. 9 a\. 16 पान 55) अनेन विधिना दक्ष भजस्व गणनायकम् । गाणपत्यो न सन्देहो भविष्यसि परात् परः ॥ 38॥ पञ्च चित्तेषु यज्ज्ञानं तद्विद्धि विषयात्मकम् । तत्र रुचिविहीनस्त्वं भजस्व गणनायकम् ॥ 39॥ सदा गणेश्वरे दक्ष रसोत्पत्तिः प्रजायते । चित्तस्य नान्यभावेषु यस्य भक्तः स उच्यते ॥ 40॥ एतद्भक्तिरहस्यं ते कथितं भक्तिदायकम् । समासेन भजस्वैव गणेशं ब्रह्मनायकम् ॥ 41॥ इमं योगं नरो यस्तु शृणुयाच्छ्रावयेत् परम् । योगिभ्यो वाऽन्यजन्तुभ्यः स ईप्सितमवाप्नुयात् ॥ 42॥ नानेन सदृशं किञ्चिद्योगदं शास्त्रसम्मतम् । अस्य श्रवणमात्रेण ब्रह्मीभूतो भवेन्नरः ॥ 43॥ महापापोपपापेभ्यो मुच्यते पठनात् किल । श्रवणादस्य योगस्यान्ते ब्रह्म प्राप्नुयात् परम् ॥ 44॥ पुत्रपौत्रादिसंयुक्तो धनधान्यसमन्वितः । आरोग्यादिसमायुक्तो लभेदन्ते परं पदम् ॥ 45॥ सकामको लभेद्भोगान् पठनादस्य निश्चितम् । अन्ते ब्रह्ममयो भावी श्रवणान्नात्र संशयः ॥ 46॥ योगगीतां पठेद्यस्तु निष्कामः शृणुयादथो । स विघ्नहीनतां प्राप्य ब्रह्मीभूतो भविष्यति ॥ 47॥ योगगीतां पठेद्यस्तु स भवेत् शान्तिसंयुतः । शृणुयाद्ब्रह्मभूतश्च ज्ञानवान् स्थितिसंयुतः ॥ 48॥ कर्मनिष्ठैरियं सेव्या तपोनिष्ठैः प्रजापते । तत्तत्सिद्धिसमायुक्तैरिहान्ते ब्रह्म चाप्यते ॥ 49॥ नित्यं पठेदिमां गीतां स गणेशो धरातले । दर्शनात् पावनो नॄणां सर्वसिद्धिप्रदायकः ॥ 50॥ एककालं द्विकालं वा त्रिकालं यः पठेदिमाम् । कृत्वाऽवश्यं गणेशानं स भवेत् सर्वदायकः ॥ 51॥ शुक्लकृष्णचतुर्थ्योस्तु पेठदेतां नरोत्तमः । स भुक्त्वा सकलान् भोगानन्ते ब्रह्म लभेत् परम् ॥ 52॥ अथवा शुक्लजायां स चतुर्थ्यां भाद्रमाघयोः । ज्येष्ठे माघे च कृष्णायां पठेदीप्सितमाप्नुयात् ॥ 53॥ अथवा गणराजस्य तीर्थक्षेत्रादिके गतः । पठेदिमां सुभावेन स ईप्सितमवाप्नुयात् ॥ 54॥ वेदशास्त्रपुराणेषु यत् सारं समुदाहृतम् । योगगीतामयं तुभ्यं सर्वसिद्धिप्रदायकम् ॥ 55॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन भक्तिरहस्यवर्णनयोगो नाम षोडशोऽध्यायः ॥ 9\.16 ॥ इति योगगीतासूपनिषत्सु सुगमासु द्वादशोऽध्यायः ॥ 9(दत्तगीता)\.12 ॥ श्रीगजाननार्पणमस्तु ॥ ॥ गीताश्लोकसङ्ख्या ॥ 998॥ \section{9\.17 दक्षसिद्धिप्राप्तिवर्णनं नाम सप्तदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एतत्ते कथितं सर्वं रहस्यं परमं मया । गणेशस्य प्रजानाथ समासेन शुभप्रदम् ॥ 1॥ अतो भज गणाध्यक्षं सर्वेप्सितमवाप्स्यसि । मा शोकं कुरु दक्ष त्वं यज्ञध्वंसभवं परम् ॥ 2॥ सूत उवाच । एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् । विधियुक्तं विधानेन मुनिर्दक्षाय मुद्गलः ॥ 3॥ तेन सम्पूजितो योगी ह्यभवद्गन्तुमुद्यतः । तस्मिन् काले गणाध्यक्षः प्रकटोऽभूच्छुभप्रदः ॥ 4॥ मूषकोपरिसंस्थं तं सिद्धिबुद्धिसमन्वितम् । पाशाङ्कुशरदैर्युक्तमभयं धारकं प्रभुम् ॥ 5॥ गजास्यं रक्तवस्त्रैः सञ्छादितं भूषणैर्युतम् । नाभिशेषं गणैर्युक्तं प्रमोदाद्यैः सुसेवितम् ॥ 6॥ त्रिनेत्रमेकदन्तं च महाकुक्षिं परात्परम् । दृष्ट्वा समागतं दक्षो मुद्गलो हर्षितोऽभवत् ॥ 7॥ उत्थाय सर्वसंयुक्तो ननाम द्विरदाननम् । दक्षश्च मुद्गलो विप्रो दण्डवत् पृथिवीतले ॥ 8॥ ततोऽतिहर्षसंयुक्तो दक्षस्तं प्रजगाद ह । गणेशं भक्तिसंयुक्तः सरोमाञ्चोऽश्रुसंयुतः ॥ 9॥ दक्ष उवाच । धन्योऽहं सर्वभावैश्च दर्शनात्ते गजानन । वेदान्तागोचरोऽसि त्वं ब्रह्मरूपः समागतः ॥ 10॥ धन्योऽयं मुद्गलो योगी पुराणं धन्यमुत्तमम् । मौद्गलं येन विघ्नेशो मया प्राप्तः परात्परः ॥ 11॥ मुद्गलेन समाख्यातं भक्त्याधीनो गजाननः । तदद्य सत्यरूपं यन् मया ज्ञातं प्रमाणतः ॥ 12॥ मुद्गलस्यैव भक्त्या त्वं मोहितः सहसाऽऽगतः । त्वत्तः श्रेष्ठो गणेशान मुद्गलो नात्र संशयः ॥ 13॥ एवं प्रवदतस्तस्य दक्षस्यासीन् महात्मनः । भक्ते रसः समुत्पन्नो ननर्त स हि विह्वलः ॥ 14॥ भ्रान्तस्तन्न स्म जानाति कृत्यं विघ्नेश्वराय सः । जय हेरम्ब विघ्नेश गणेश मूषकध्वज ॥ 15॥ गजानन परेशान जय लम्बोदर प्रभो । उच्चरन् सास्त्रनेत्रश्च देहातीत इवाऽभवत् ॥ 16॥ एतस्मिन्नन्तरे सर्वे समाजग्मुः सुरेश्वराः । शिवविष्णुमुखास्तत्रागतं ज्ञात्वा गजाननम् ॥ 17॥ मुनयो भृगुमुख्याश्च नारदाद्याः सुरर्षयः । शुकाद्याः सनकाद्याश्च कपिलाद्या महामुने ॥ 18॥ वसवः साध्यरुद्राश्च गन्धर्वाप्सरसस्तथा । अश्विनौ शेषमुख्याश्च नागाः पर्वतनायकाः ॥ 19॥ सिद्धाश्चारणमुख्याद्या असुरा धर्मपालकाः । विद्याधराः कामदुधा गावो विप्रा अनेकशः ॥ 20॥ प्रणेमुर्गणराजं ते हर्षयुक्ताः प्रतुष्टुवुः । भक्तियुक्ता विशेषेणात्मानं धन्यं च मेनिरे ॥ 21॥ ततः स मुद्गलो योगी विस्मितः प्रबभूव ह । पुराणश्रवणस्यैतत् दृष्ट्वा फलमनन्तकम् ॥ 22॥ बोधयामास दक्षं स ततो दक्षोऽतिहर्षितः । हर्षं नियम्य विघ्नेशं यथाविधि पुपूज ह ॥ 23॥ ततो देवेश्वरान् देवान् विप्रादीन् योगिमुख्यकान् । पूजयित्वा पुनः सोऽपि प्रणनाम गजाननम् ॥ 24॥ साश्रुनेत्रः प्रतुष्टाव भक्तिनम्रात्मकन्धरः । अनु तं देवविप्राद्यास्तुष्टुवुस्तं परेश्वरम् ॥ 25॥ सदेवर्षिर्दक्ष उवाच । नमस्ते गणेशाय सर्वात्मने ते सदा भक्तिमोहेन मोहात्मकाय । (##Page ## खं\. 9 a\. 17 पान 57) महेशादिदेवैः शुकाद्यैः स्तुताय ह्ययोगाय संयोगधारिन्नमस्ते ॥ 26॥ गजाननाय वै तुभ्यं नमः परशुपाणये । गदाधराय शङ्खं वै धारिणे ते नमो नमः ॥ 27॥ विघ्नेशाय परेशाय महाविघ्नविदारिणे । अनाथाय सनाथाय हेरम्बाय नमो नमः ॥ 28॥ नमो नमस्तेऽस्तु महोदराय स्वभक्तसंरक्षणतत्पराय । अभक्तकामान् विनिहन्तृकाय सदा सुशान्तिप्रद ते नमो वै ॥ 29॥ ब्रह्मेशाय नमस्तुभ्यं सदा स्वानन्दवासिने । सिद्धिबुद्धिवरायैव मूषकध्वजिने नमः ॥ 30॥ दैत्यमस्तकधाराय दितिपुत्राय ते नमः । कण्ठाधो देवकायाय नमो सुरसुराय ते ॥ 31॥ योगाय सर्वात्मकसर्वपूज्य मायाविनां मोहकराय तुभ्यम् । मायाप्रचालाय सुसिद्धिदाय धर्मस्थपालाय तु शूलपाणे ॥ 32॥ अनन्तलीलया नाथ स्वयं खेलसि मायया । तत्र किं वर्णयाम्येवाऽतो ब्रवीमि नमो नमः ॥ 33॥ सदा योगस्वरूपाय भक्तिभावप्रदाय ते । भक्तिप्रियाय पूर्णाय भक्तवत्सल ते नमः ॥ 34॥ प्रसीद पाहि विघ्नेश दासं ते भक्तिलालसम् । मां मुद्गलस्य शिष्यं वै भक्तराजस्य मानद ॥ 35॥ एवमुक्त्वा गणेशानं प्रणनाम प्रजापतिः । अनु तं देवविप्राद्याः प्रणेमुस्तं परात्परम् ॥ 36॥ तमुत्थाप्य गणाधीशो जगाद वच उत्तमम् । दक्षं मुद्गलमालोक्य स्वभक्तं भक्तपालकः ॥ 37॥ श्रीगणेश उवाच । वरान् वृणु प्रजानाथ दास्ये ते तुष्टिमागतः । श्रवणेन पुराणस्य स्तोत्रेण मनसीप्सितान् ॥ 38॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ॥ 39॥ ब्रह्मप्रदं सुशान्तेश्च दायकं भक्तिवर्धनम् । भविष्यति महाप्राज्ञ परं मत्प्रीतिवर्धनम् ॥ 40॥ गणेशवचनं श्रुत्वा दक्षो हर्षसमन्वितः । प्रणम्य तं जगादाऽथ भक्तिनम्रात्मकन्धरः ॥ 41॥ दक्ष उवाच । वरदोऽसि गणाध्यक्ष तदा ते भक्तिमुत्तमाम् । देहि मे यच्च कृत्यं तदादिशेः करवाणि किम् ॥ 42॥ तच्छ्रुत्वा गणनाथस्तं जगाद वच उत्तमम् । ज्ञात्वा भक्तिप्रियं दक्षं हृष्टरोमा महामुने ॥ 43॥ श्रीगणेश उवाच । मदीयां भक्तिमत्यन्तं करिष्यसि महामते । दक्षाऽद्यप्रभृति प्राज्ञो भविष्यसि यथार्थगः ॥ 44॥ यज्ञं कुरु महेशेन मया ध्वस्तं समन्वितः । किञ्चित् कृष्टं प्रदत्तं ते शापैः शैवैः सुखी भव ॥ 45॥ योगशान्तियुतो नित्यं मां भजिष्यसि सर्वदा । सर्वमान्यः सर्वमुख्यो भविष्यसि प्रजापतिः ॥ 46॥ एवमुक्त्वा गणेशानो विरराम च शौनक । दक्षो हृष्टमना भूत्वा स चक्रे यज्ञमुत्तमम् ॥ 47॥ सम्पूज्यादौ गणाध्यक्षं ततः शम्भुमुखान् सुरान् । मुनीन्नागादिकान् सर्वान् विससर्ज सुहर्षितः ॥ 48॥ ततो मुद्गलविप्रेशं पूजयन् भक्तिसंयुतः । उवाच तं सरोमाञ्चो दक्षो दक्षगणाग्रणीः ॥ 49॥ दक्ष उवाच । किं ददामि महायोगिन् शिष्योऽहं ते नमाम्यतः । शरीरं पादपद्मे ते समर्पितमिदं प्रभो ॥ 50॥ ततो दक्षं समानन्द्य मुद्गलः प्रययौ मुने । स्वाश्रमं गाणपत्यैः संसेवितं गणपप्रियः ॥ 51॥ इदं दक्षस्य माहात्म्यं कथितं ते समासतः । मुद्गलस्य तथा श्रेष्ठं सर्वसिद्धिप्रदायकम् ॥ 52॥ पुराणं मौद्गलं पूर्णं कथितं योगभावितम् । सर्वमान्यं विशेषेण सर्वसंशयनाशनम् ॥ 53॥ पुराणश्रवणस्यापि फलं प्रोक्तं मया परम् । श्रवणेन प्रजानाथो दक्षो दक्षो बभूव ह ॥ 54॥ अधुनाऽहं गमिष्यापि स्वाश्रमं विप्रनायक । त्वदाज्ञया वद स्वामिन् किं करोमि हितं पुनः ॥ 55॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते दक्षसिद्धिप्राप्तिवर्णनं नाम सप्तदशोऽध्यायः ॥ 9\.17 \section{9\.18 गणेशस्वरूपक्रमवर्णनं नाम अष्टादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । धन्योऽसि सूत सर्वेभ्यो भवान् ज्ञानाधिको मतः । समस्त्रिभुवने नैव संशयानां विनाशकः ॥ 1॥ सर्वसंशयहीनोऽहं धन्यश्चाद्य त्वया कृतः । अधुना कृतकृत्यश्च जातो मुनिसमन्वितः ॥ 2॥ न मुद्गलसमं किञ्चिन् मया ज्ञातं परात्परम् । तेनोक्तं मौद्गलं सूत मुद्गलेन सदृक् परम् ॥ 3॥ वेदशास्त्रपुराणानां नानामतनिकृन्तनम् । मौद्गलं मुद्गलाकारं सर्वसारप्रकाशकम् ॥ 4॥ त्र्यैलोक्ये मुद्गलो योगी मान्यः सर्वैः प्रकीर्तितः । सर्वाभिमानहीनत्वाद्यथार्थकरणात् किल ॥ 5॥ मुद्गलेन कृतं यद्वै पुराणं मुद्गलाकृति । तस्यापमानभावेन नारकी जायते नरः ॥ 6॥ यामा मुद्गरहस्तास्तं मारयिष्यन्ति निश्चितम् । न वक्ता कुत्र योगीन्द्रो मुद्गलेन सदृक् भवेत् ॥ 7॥ न भूतो नाधुना कुत्र वर्तते सूत निश्चितम् । निरंहकारसंयुक्तं भाषणं मुद्गलस्य च ॥ 8॥ पुराणानि च सर्वाणि स्वस्वब्रह्मपराणि वै । अभिमानेन सङ्गोप्य स्वदोषं प्रवदन्ति हि ॥ 9॥ यथार्थभाषणं सर्वं पुराणानां न संशयः । मुनीनां देवतादीनां स्थितस्तत्राप्यहं किल ॥ 10॥ तेन भिन्नमतादीनां प्रकाशस्तेषु जायते । मौद्गलं सर्वमान्यं वै निरहङ्कारभावतः ॥ 11॥ अभिमानो महाघोरो ह्यजेयो देवयोगिभिः । मुद्गलेन समाचूर्ण्य कृतो जीवविवर्जितः ॥ 12॥ अतोऽयं मुद्गलः प्रोक्त एक एव महर्षिभिः । तत्र चित्रं न वै सूत सर्वमान्यं वदेत् परम् ॥ 13॥ अहो गणेशहस्तस्थो मुद्गलः पतितो भुवि । नराकारस्वरूपेणाङ्गिरसेन प्रपालितः ॥ 14॥ स एव मुद्गलो योगी योगरूपप्रकाशकः । तत्र किं चित्रकं मन्येऽभिमानैर्वर्जितात्मकम् ॥ 15॥ मुद्गलस्य च दक्षस्य संवादेन युतं परम् । पुराणं चाङ्गिरःप्रोक्तं श्रुतं शान्तिप्रदं मया ॥ 16॥ अधुना वद सूत त्वं पुराणस्य प्रविस्तरात् । (##Page ## खं\. 9 a\. 18 पान 59) माहात्म्यं श्रवणं चास्य कीदृशं क्रियते जनैः ॥ 17॥ विधिना केन कर्तव्यं श्रवणं कैः पुरा कृतम् । के के सिद्धियुता जाताः श्रवणादस्य मानद ॥ 18॥ पारायणं पुराणस्य कर्तव्यं कीदृशैः परम् । श्रवणं भिन्नखण्डस्य कैः कृतं तद्वदस्व मे ॥ 19॥ गणेशस्य पुराणानि चत्वारि कथितानि तु । तेषां श्रवणमात्रेण फलं किं नु लभेत् समम् ॥ 20॥ अथवा भिन्नभावाख्यं फलं भवति तद्वद । येन संशयहीना वै भजिष्यामो गजाननम् ॥ 21॥ सूत उवाच । एकविंशतिभेदैः स गणेशो ब्रह्मनायकः । क्रीडति प्रणवाकारो ब्रह्माण्डस्थे पुराणके ॥ 22॥ ब्राह्मे द्वादशभेदैः स क्रीडते बुद्धिचालकः । निर्गुणः सगुणाधारः प्रणवस्य प्रचालकः ॥ 23॥ गाणेशे मूर्तिमान् मुख्यः क्रीडति द्वन्द्वभावतः । बुद्धिस्थः प्रणवस्थः स तयोर्योगात्मका कृतिः ॥ 24॥ प्रणवात्मकभावस्योपासनाकाण्ड उच्यते । हृदि खेलकरस्यैव क्रीडाकाण्डः प्रकीर्तितः ॥ 25॥ मौद्गलेऽष्टविधः सोऽपि वर्णितो योगधारकः । संयोगायोगयोर्योगाकारः पूर्णः सुशान्तिगः ॥ 26॥ तेषां फलं प्रवक्ष्यामि गणेशज्ञानकारकम् । तच्छ्रुत्वा मुनयः सर्वे संशयेन विवर्जिताः ॥ 27॥ त्रिगुणमयकायाश्च देवाः पञ्च प्रकीर्तिताः । ब्रह्मा विष्णुः शिवः सूर्यः शक्तिः सर्वत्र पठ्यते ॥ 28॥ अपूज्यो विधिरेके तु वदन्ते शास्त्रसम्मतौ । मध्यस्था ये नरा विप्र ब्रह्मणो लोकगामिनः ॥ 29॥ चतुर्णां भजने सक्ताः शिवादीनां नरादयः । ये ते तेषां तु लोकेषु भक्त्या गच्छन्ति संयुताः ॥ 30॥ सगुणोपासका येऽत्र शिवादीनां गुणात्मनाम् । ते तेषां लोकमासाद्य भुञ्जते भोगकान् परान् ॥ 31॥ पुनः पतन्ति भूमौ ते जन्म भाग्यसमन्विताः । भवन्ति कृपया तेषां प्रणवे रुचिसंयुताः ॥ 32॥ ततस्ते प्रणवाकारं भजन्ते गणराजकम् । ब्रह्मप्राप्त्यर्थमानन्दाद्यत्नवन्तो न संशयः ॥ 33॥ ततस्तत्कृपया युक्ता भवन्ति ज्ञानसंयुताः । त्यक्त्वा प्रणवसंस्थं ते भजन्ते बुद्धिधारकम् ॥ 34॥ हृदि बुद्धिपतिं पूर्णं भजन्ते यत्नसंयुताः । शमे दमे परा नित्यं नानाभावैर्विवर्जितम् ॥ 35॥ बुद्धिस्थं तं समाराध्य तत्कृपायुक्तचेतसः । भजन्ते गणनाथं वै शुण्डादण्डविराजितम् ॥ 36॥ एकनिष्ठस्वभावेन तत्परा नित्यमादरात् । योगप्राप्त्यर्थमानन्दाच्छमदमपरायणाः ॥ 37॥ गणेशोपासनायुक्ता मन्त्रध्यानपरायणाः । गाणपत्याभिमानस्य धारकाः सम्भवन्ति ते ॥ 38॥ न गणेशात् परं भावं मानयन्ति कदाचन । वेदशास्त्रपुराणेषु विचार्य मनुजोत्तमाः ॥ 39॥ ततस्तस्य कृपायोगान् मौद्गलस्थं भजन्ति ते । योगशान्तिपरा भूत्वा योगीशाः सम्भवन्ति वै ॥ 40॥ एवं क्रमेण विप्रेन्द्र भवन्ति गणपप्रियाः । विभिन्नफलसंयुक्ताः पुराणोपासका मताः ॥ 41॥ प्रणवोपासका ये वै परं ते देहधारिणम् । सर्वसामान्यभावेन मानयन्ति गजाननम् ॥ 42॥ सत्यं प्रणवरूपं यत्तत्र देहधरः कथम् । तिष्ठेत्तु गणनाथोऽवयवादिभिरयं युतः ॥ 43॥ सर्वमोङ्कार एवेदं न भिन्नं तत्र वर्तते । अनेन विधिना तेषां भजनं तस्य जायते ॥ 44॥ ततः परं बुद्धिसंस्थं ये भजन्ति महामुने । गणेशानं सर्वसमं भावयन्ति न संशयः ॥ 45॥ बुद्धेः परं बुद्धिसंस्थं बुद्धेः प्राकाश्यदायकम् । ब्रह्म तत्र कुतो भाति प्रणवो ह्यर्थसंयुतः ॥ 46॥ मनोवाणीविहीनं यद्ब्रह्म ब्रह्मणिगं परम् । गणेश्वरोऽन्ये तु तत्र तिष्ठन्ति भ्रान्तिजाः कुतः ॥ 47॥ एवं भजन्ति विघ्नेशं परं प्रणववर्जितम् । ब्राह्मे पुराणे संस्थं ते जानीहि मुनिसत्तम ॥ 48॥ ततः परं गणेशानं गाणेशस्थं भजन्ति ये । गणेशार्थरहस्यं ते ज्ञात्वा विश्वाससंयुताः ॥ 49॥ प्रणवः प्रणवाकारो गणेशः सगुणः स्मृतः । ओङ्कारवर्जितोऽयं तु बुद्धिस्थो निर्गुणः स्मृतः ॥ 50॥ प्रणवो बुद्धिसंस्थस्तु तत्परो ब्रह्मदो भवेत् । तयोः प्रीत्यर्थमानन्दाद्देहधारी बभूव ह ॥ 51॥ गकारः प्रणवाकारो णकारो बुद्धिचालकः । तयोः स्वामी गणेशोऽयं गजवक्त्रादिचिह्नितः ॥ 52॥ गाणपत्यस्वभावेन भजन्ते तं निरन्तरम् । एकनिष्ठतया भक्त्या भवन्ते विप्रयोगिनः ॥ 53॥ ततस्ते मौद्गले पूर्णं सेवन्ते भक्तिसंयुताः । त्रयाणां द्योतकं पूर्णं तेषां योगे गजाननम् ॥ 54॥ योगरूपो गणेशोऽयं त्रिरूपधारकोऽभवत् । कार्यार्थं खेलसंयुक्तो मायाभ्यां नात्र संशयः ॥ 55॥ प्रणवो जगदाकारश्चिदाकारो हि धीस्थितः । तयोरात्मा ततश्चायं गजवक्त्रादिचिह्नितः ॥ 56॥ एवं ज्ञात्वा गणेशानं भजन्ते त्रिषु संस्थितम् । मौद्गलस्था सदा विप्र योगज्ञा योगरूपिणम् ॥ 57॥ तत्र ते भजनं मुख्यं पञ्चधा कथयाम्यहम् । येन भक्त्येन्द्र भूपस्त्वं भविष्यसि महामते ॥ 58॥ मूर्तिसंस्थं गणेशानं भजेत् पूजादिमार्गतः । मन्त्रस्तवनकाद्यैश्च देहधारिसुखप्रदैः ॥ 59॥ प्रणवं जगदाकारं तत्र जीवमयं प्रभुम् । भजेत् सर्वत्र संस्थं तं सर्वेषां हितमाचरन् ॥ 60॥ कस्यचित्त्वशुभं विप्र न कुर्यात् स नरोत्तमः । अनेन विधिना सोऽपि तोषयेद् गणनायकम् ॥ 61॥ द्वन्द्वभावं समालोक्य साक्षिवद्भाववर्जितः । बुद्धिस्थं तोषयेत् देवं विघ्नेशं भक्तिवत्सलम् ॥ 62॥ धर्माधर्मादिकं सर्वं भ्रमं त्यक्त्वा महामतिः । बुद्धिभावं परित्यज्य निःसङ्गः स भवेत् सदा ॥ 63॥ नाहं कर्ता कारयिता न देहस्थो न निश्चितम् । न बुद्धिस्थोऽहमानन्दाद्ब्रह्माऽहं निर्मलः सदा ॥ 64॥ निर्लिप्तलिप्तहीना या भक्तिः सा परिकीर्तिता । तया गणेश्वरः प्रीतो भवेदात्मा सदाऽमलः ॥ 65॥ न गणेशादहं भिन्नो देहधर्मः प्रवर्तते । गणेशभक्तिसंयुक्तो मौद्गलस्थो भजेत् परम् ॥ 66॥ स्वयं गणेश्वरो भूत्वा त्रिविधस्थं गजाननम् । त्रिभिर्मार्गैर्भजेन्नित्यं शान्त्या भक्तिसमन्वितः ॥ 67॥ त्रयाणां योगभावे यो गणेशस्त्रिविधो मतः । (##Page ## खं\. 9 a\. 18 पान 61) स्वयं त्रिविधकं पश्यन् भजेच्चानन्यचेतसः ॥ 68॥ त्रिभिर्भावैः समायुक्तो भजेद्योगी महायशाः । गणेशं गणपाकारो मौद्गलज्ञो विचक्षणः ॥ 69॥ एवं गणेश्वरस्यैव भजनं कुरु मानद । तेन योगीन्द्रवन्द्यस्त्वं गाणपत्यो भविष्यसि ॥ 70॥ आदौ देहधरान् शम्भुमुख्यान् संसेव्य वै नरः । ततो जीवस्वरूपस्थान् प्रणवाकृतिधारकान् ॥ 71॥ ततो बुद्धिगतान् विप्र ततो भक्तिं लभेत् पराम् । गणेशं देहगं सोऽपि सेवतेऽनन्यभावतः ॥ 72॥ ततो मौद्गलकं ज्ञात्वा योगी योगपरायणः । भजते त्रिविधे संस्थं गणेशं गणपप्रियः ॥ 73॥ एतत्ते कथितं सर्वं भजनं गणपस्य च । स्वरूपं त्रिविधं पूर्णं त्रिमार्गद्योतनं मुने ॥ 74॥ शौनक उवाच । अष्टादश पुराणानि कथितानि विशेषतः । अन्यान्युपपुराणानि व्यासेनामितबुद्धिना ॥ 75॥ यथा वेदास्तथा सूत उपवेदाः प्रकीर्तिताः । नहि वेदसमा विप्रैर्मन्यन्ते वै विशेषतः ॥ 76॥ तथैवोपपुराणानि तेषु गाणेश्वरं परम् । मौद्गलं कथितं विप्रैः कथं तत्राधिकं भवेत् ॥ 77॥ सूत उवाच । यथा देवपतिः प्रोक्त इन्द्रः सर्वत्र विप्रपैः । उपेन्द्रो विष्णुराद्यो वै कथ्यते च विनायकः ॥ 78॥ इन्द्रादधिकभावेन मतौ विष्णुविनायकौ । तथैवोपपुराणानि ब्रह्मसायुज्यदानि तु ॥ 79॥ आदौ श्रुत्वा पुराणानि ततः साधनसंयुतः । साधयित्वा भवेद्विप्र पात्रं चोपपुराणके ॥ 80॥ एवं जानीहि सर्वत्र पुराणेषु विशेषतः । वेदोपवेदवच्चात्र नैव ब्रह्मविनिश्चयात् ॥ 81॥ मोहनार्थं जनानां वै भ्रान्तिभावप्रकाशनात् । गणेशस्य स्वरूपं यद्वर्ण्यते गूढकं परम् ॥ 82॥ अतो गणेश्वरस्यैव मता भक्तिः सुदुर्लभा । पूर्णपुण्यबलेनाढ्यैर्लभ्यते योगिभिः परा ॥ 83॥ मौद्गलेन गणेशस्य स्वरूपं ज्ञायते जनैः । परिपूर्णं न सन्देहोऽन्यथा भ्रान्तिर्भविष्यति ॥ 84॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे योगामतार्थशास्त्रे नवमे खण्डे दक्षमुद्गलसंवादे गणेशस्वरूपक्रमवर्णनं नाम अष्टादशोऽध्यायः ॥ 9\.18 \section{9\.19 पुराणश्रवणादिविधिवर्णनं नाम एकोनविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । शुचिः स्वधर्मनिष्ठः स एकभुक्तपरायणः । ब्रह्मचर्यसमायुक्तो रात्रौ सुप्यात्तथा भुवि ॥ 1॥ अनृतादिकमेवं सन्त्यजेत् सर्वं समाहितः । हविष्यान्नं च भुक्त्वा तु शृणुयादिदमुत्तमम् ॥ 2॥ गणेशसन्निधाने वै वने वा स्वगृहे स्थितः । शृणुयान् मौद्गलं पूर्णं योगभक्तिपरायणः ॥ 3॥ अथवा कामनायुक्तो निःकामो वा भवेन्नरः । शृणुयान्नियमे संस्थः स सद्यश्च फलं लभेत् ॥ 4॥ यत्र वक्ता भवेदस्य तत्र गत्वा महामतिः । शृणुयादथवा विप्र पुराणमिदमुत्तमम् ॥ 5॥ ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा शृणुयादिदम् । शूद्रश्चेत् ब्राह्मणं कञ्चित् पुरस्कृत्य समाहितः ॥ 6॥ भाद्रशुक्लप्रतिपदमारभ्य च चतुर्दिनम् । पारायणं मौद्गलस्य श्रोतव्यं तैरुपोषितैः ॥ 7॥ माघसंज्ञे तथा मासे तथा ज्येष्ठे प्रकीर्तितम् । पारायणं मौद्गलस्य श्रोतव्यं सर्वसिद्धये ॥ 8॥ अथवा भाद्रमासस्य प्रतिपत्तः समारभेत् । आश्विन्यां पूर्णिमायां तत् पुराणं च समापयेत् ॥ 9॥ एवं माघे तया ज्येष्ठे सार्धमासैकमानतः । श्रोतव्यं मौद्गलं पूर्णं सर्वभावपरायणैः ॥ 10॥ अथवा भाद्रमासे च प्रतिपत्तः समारभेत् । पुराणं मौद्गलं विप्र शृणुयाद्वर्षमात्रतः ॥ 11॥ पुनर्भाद्रपदं प्राप्य चैकभुक्तपरायणः । प्रतिपद्यां निराहारो भवेद्यावच्चतुर्थिका ॥ 12॥ पञ्चम्यां मौद्गलं पूर्णं समापयतु तन्नरः । एवं श्रुत्वा फलं सद्यो लभेदीप्सितमञ्जसा ॥ 13॥ विधिं तत्र प्रवक्ष्यामि मण्डपं कारयेन्नरः । तोरणादिसमायुक्तं नानाशोभासमन्वितम् ॥ 14॥ आदौ गणेश्वरं तत्र पूजयेत् पुस्तकं ततः । ततो मुद्गलविप्रेन्द्रं शुकं योगविशारदम् ॥ 15॥ पठते मौद्गलं तत्र संस्थितौ शुकमुद्गलौ । ततः पौराणिकं शान्तं पूजयेद्भावसंयुतः ॥ 16॥ ततः श्रोतृगणान् पूज्य प्रार्थयेत् स्नेहसंयुतः । पौराणिकं ततः पुण्यं शृणुयादिदमुत्तमम् ॥ 17॥ अर्थेन संयुतं सर्वं मौद्गलं शृणुयान्नरः । सर्वार्थनिपुणस्तेन सर्वसिद्धियुतो भवेत् ॥ 18॥ यदा चतुर्दिनैः श्राव्यं तदार्थपरिवर्जितम् । पारायणं समाख्यातं सर्वसिद्धिप्रदायकम् ॥ 19॥ नित्यमुत्सवसंयुक्तो भवेद्धर्मपरायणः । नानादानरतो भूत्वा ब्राह्मणादींश्च भोजयेत् ॥ 20॥ गणेशप्रीतये सर्वं कुर्याद्धीमान्निरन्तरम् । विदित्वा धन्यमात्मानं शृणुयादिदमुत्तमम् ॥ 21॥ अन्ते गणेश्वरं सोऽपि पुराणं पूजयेत् परैः । राजोपचारकाद्यैस्तु भक्तिभावसमन्वितः ॥ 22॥ ततः पौराणिकं पूज्य तोषयेत्तं धनादिभिः । रत्नाद्यैर्हर्षसंयुक्तः प्रार्थयेन्नम्रकन्धरः ॥ 23॥ तारितोऽहं त्वया नाथ पुराणश्रावकेन वै । अधुना कृतकृत्योऽहं जातस्ते पाददर्शनात् ॥ 24॥ एवं प्रार्थ्य नमस्कृत्य ततः सर्वान् समागतान् । दक्षिणाद्यैः समातोष्य ततस्तं स विसर्जयेत् ॥ 25॥ पौराणिकं ततो भूयः समानीय महायशाः । (##Page ## खं\. 9 a\. 20 पान 63) श्रोतॄनन्यान् द्विजादींश्च भोजयेन् मोदकादिभिः ॥ 26॥ ततस्तान् स नमस्कृत्य पारणं यः समाचरेत् । एवमीप्सितकं प्राप्येहान्ते ब्रह्ममयो भवेत् ॥ 27॥ अथवा मौद्गलं विप्र शृणुयान्नित्यमादरात् । यथेच्छया समायुक्तः स्वेच्छाभोजनकारकः ॥ 28॥ ब्रह्मचर्यादिहीनः स भक्तिभावसमन्वितः । गणेशप्रीतये हर्षात् सर्वसिद्धिं लभेत् पराम् ॥ 29॥ अकिञ्चनोऽपि विप्रेश शृणुयाद्भक्तिसंयुतः । यथाशक्तिविधानेन स पूजादिकमाचरेत् ॥ 30॥ शमीमन्दारदूर्वाद्यैरथवा यः समर्चयेत् । फलं सर्वं लभेत् सोऽपि पूजादानादिजं परम् ॥ 31॥ यादृशो विभवः स्वस्य तादृशं स समाचरेत् । तेन विघ्नेश्वरः प्रीतो भवेत् सर्वप्रदायकः ॥ 32॥ श्लोकार्धं श्लोकपादं वा पदं श्लोकस्थमेव वा । शृणुयान्मौद्गलस्यापि स धन्यो नात्र संशयः ॥ 33॥ किं पुनः श्रद्धया युक्तः पुराणं शृणुयात् परम् । सम्पूर्णं तस्य विप्रेश सफलं जननं भवेत् ॥ 34॥ नित्यं यः शृणुयाद्भक्त्या सर्वमाप्य स विप्रप । दर्शनात् सर्वजन्तूनां तारको भवति प्रभुः ॥ 35॥ यथा गणेश्वरो देवस्तथाऽसौ नात्र संशयः । ब्रह्मीभूत इव प्राज्ञस्तिष्ठेद्वै भूमिमण्डले ॥ 36॥ एतत्ते सर्वमाख्यातं सविधिश्रवणं परम् । पठनं तु पुराणस्य मौद्गलस्य समासतः ॥ 37॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे पुराणश्रवणादिविधिवर्णनं नाम एकोनविंशोऽध्यायः ॥ 9\.19 \section{9\.20 पुराणप्रशस्तिमाहात्म्यवर्णनं नाम विंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । श्रुत्वा मौद्गलकं पूर्णं के के सिद्धिं प्रलेभिरे । तेषां चरित्रमेवं मे ब्रूहि सूत समासतः ॥ 1॥ सूत उवाच । आदौ मुद्गलयोगीशाच्छ्रुत्वा दक्षो महामतिः । स सर्वदोषहीनश्च बभूवे शान्तिधारकः ॥ 2॥ ततो दक्षेण विघ्नेश नियमः स कृतो भवेत् । मौद्गलं नित्यमेवेदं पठनीयं निरन्तरम् ॥ 3॥ अवकाशानुसारेण अजपन्नित्यमादरात् । अध्यायादेस्तथा तत्र नियमं न चकार ह ॥ 4॥ भाद्रशुक्लप्रतिपदि प्रारभ्योपोषणान्वितः । चतुर्थ्यां तत् समाप्तं पारायणं स चकार ह ॥ 5॥ एवं माघे तथा पारायणं ज्येष्ठे महामतिः । चकार देवविप्राद्यैः संयुतो वार्षिकं परम् ॥ 6॥ एवं क्रमेण भक्त्या स गजाननपरायणः । मौद्गलं सेवतेऽद्यापि गाणपत्यस्वभाववान् ॥ 7॥ तेनैव बोधिताः सर्वे वसिष्ठाद्या महामुने । सेवन्ते मौद्गलं नित्यं प्रजापतय आदरात् ॥ 8॥ तैश्चान्ये बोधिता विप्रा योगमार्गपरायणाः । नानाभावसमायुक्ता असेवन्निदमुत्तमम् ॥ 9॥ (##Page ## खं\. 9 a\. 20 पान 50) एवं परम्पराप्राप्तं विदुः सर्वे च जन्तवः । नानाभावसमायुक्ता असेवन् मौद्गलं परम् ॥ 10॥ दक्षयज्ञे समायातैः शिवविष्णुमुखामरैः । तैर्ज्ञातं मौद्गलं पूर्णं योगदं सर्वसिद्धिदम् ॥ 11॥ यज्ञं समाप्य सर्वे ते स्वं स्वं धाम ययुर्मुदा । ततः शिवेन योगीशः प्रार्थितस्तत्र मुद्गलः ॥ 12॥ पुराणश्रवणार्थं स प्रणम्यापूज्य भक्तितः । तुष्टस्तेन समायुक्तो जगाम शिवमन्दिरम् ॥ 13॥ ततः पुराणमाहात्म्यं ज्ञात्वा विष्णुमुखाऽमराः । आययुः श्रवणार्थं ते कैलासं पर्वतेश्वरम् ॥ 14॥ शिवेन संयुताः सर्वे ब्रह्माद्याः शुश्रुवुः परम् । पुराणं मौद्गलं पूर्णं मुद्गलाद्योगिसागरात् ॥ 15॥ वर्षेणैकेन ते श्रुत्वा पुपूजुस्तं शिवादयः । विसृज्य मेनिरे सर्वे सस्त्रीकाः कृतकृत्यताम् ॥ 16॥ गणेश्वरस्य तत्रांशः शिवपुत्रः स्थितोऽभवत् । स एव मौद्गलं नित्यं जजाप गणपप्रियः ॥ 17॥ मूर्तिस्थं गणनाथं स पूज्य नित्यं महायशाः । तत्सन्निधानगो भूत्वा जजाप त्विदमुत्तमम् ॥ 18॥ विश्वनाथः शिवः साक्षात् काश्यां नित्यं महामुने । जजाप नियमे संस्थो ढुण्ढिराजस्य सन्निधौ ॥ 19॥ माघे शुक्लप्रतिपदि प्रारभ्योपोषणान्वितः । चतुर्थ्यां तत् समाप्तं पारायणं स चकार ह ॥ 20॥ तथा भाद्रपदे मासि मुद्गलः शुकसंयुतः । मयूरेशस्य सान्निध्ये चक्रे पारायणं मुदा ॥ 21॥ नित्यं जजाप भावेन गाणपत्यैः समन्वितः । महाभक्तश्च सर्वेषां तारकस्तारकाकृतिः ॥ 22॥ ज्येष्ठे मासि स्वयं पारायणं शेषश्चकार ह । मूषकस्थस्य सान्निध्ये नागासुरसमन्वितः ॥ 23॥ जजाप नित्यमेवं स सर्वभावसमन्वितः । भक्तियुक्तो महाभक्तः सर्वेषां हितकारकः ॥ 24॥ तथा दत्तः स्वयं साक्षाज्ज्ञानेशस्य प्रतुष्टये । ज्येष्ठे परायणं पूर्णं चक्रेऽसौ भक्तिसंयुतः ॥ 25॥ नित्यं जपपरो भूत्वा जजाप त्विदमुत्तमम् । नानायोगिसमायुक्तः शङ्करेण समन्वितः ॥ 26॥ विष्णुर्भानुर्विधिः शक्तिरिन्द्रश्चाग्निमुखाऽमराः । नित्यं स्वस्वगृहे संस्थाः सेवन्ते मौद्गलं परम् ॥ 27॥ कश्यपाद्या मुनीन्द्राश्च मुनयः सिद्धमुख्यकाः । कपिलाद्या इदं नित्यं सेवन्ते भक्तिसंयुताः ॥ 28॥ सनकाद्याश्च संवर्तो योगिनो नव एव च । नित्यं जपपराः पूर्णं सेवन्ते मौद्गलं मुदा ॥ 29॥ नारदो गानसंयुक्तश्चचार भुवनेषु च । गायन्नित्यमिदं विप्र मौद्गलं योगशान्तिदम् ॥ 30॥ एवं नाना जनाः सर्वे मनवश्व महर्षयः । सेवन्ते नित्यमेवेदं सर्वसिद्धिप्रदायकम् ॥ 31॥ व्यासः स्वयं महाभागः सेवते नित्यमादरात् । गाणेशं मौद्गलं चैव भक्तिभावसमन्वितः ॥ 32॥ एवं मया न शक्यं तत् कथितुं मुनिसत्तम । भाग्यवन्तो विशेषज्ञाः सेवन्ते मौद्गलं सदा ॥ 33॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे पुराणप्रशस्तिमाहात्म्यवर्णनं नाम विंशोऽध्यायः ॥ 9\.20 (##Page ## खं\. 9 a\. 21 पान 65) \section{9\.21 पारायणवर्णनं नामैकविंशतितमोऽध्यायः} || श्रीगणेशाय नमः ॥ सूत उवाच । अथ कामयुतानां यत् पुराणश्रवणे फलम् । कथयामि समासेन सर्वसिद्धिप्रदायकम् ॥ 1॥ अत्रिगोत्रोद्भवः कश्चिद्विप्रः सर्वार्थकोविदः । त्यक्त्वा स्वधर्मजं कर्म पापकर्मपरोऽभवत् ॥ 2॥ तं ज्ञात्वा पितरौ तस्य दुःखयुक्तौ बभूवतुः । सुशीला सुमुखौ नाम्ना सुमतिं वीक्ष्य दुर्मतिम् ॥ 3॥ सुमतिं वीक्ष्य पुत्रं तौ शिक्षयन्तौ निरन्तरम् । स तयोर्वचनं दुष्टो न चकार कदाचन ॥ 4॥ ततस्तौ दुःखसंयुक्तौ स्थितौ स्वस्याश्रमे कदा । साक्षान् मुनिवरस्तत्र भरद्वाजः समाययौ ॥ 5॥ सम्पूज्य मुनिशार्दूलं दुःखवन्तावपृच्छताम् । पुत्रं सुशीलं कर्तारमुपायं सुखदायकम् ॥ 6॥ ततः स करुणाविष्टस्तौ जगाद महामतिः । पुत्रस्ते मौद्गलं श्रुत्वा सुशीलोऽयं भविष्यति ॥ 7॥ एवमुक्त्वा ययौ स्थानं भरद्वाजो महामुनिः । सुमुखः पुत्रसंयुक्तः स्त्रियाऽत्रिं प्रजगाम ह ॥ 8॥ तं प्रणम्य महाभागं योगीन्द्रं योगदायकम् । पप्रच्छ मौद्गलं कुत्र लभ्यते तद्वदस्व मे ॥ 9॥ तस्य तद्वचनं श्रुत्वा हर्षयुक्तो महामुनिः । अत्रिः सम्मान्य विप्रेशं जगाद वचनं हितम् ॥ 10॥ अत्रिरुवाच । मा चिन्तां कुरु पुत्र त्वं स्थीयतामाश्रमे मम । पारायणं करिष्यामि भाद्रमासेऽहमादरात् ॥ 11॥ तत्र त्वं मौद्गलं श्रुत्वा गच्छ पश्चात् स्वमाश्रमम् । तथेति सुमुखो हर्षात्तं प्रणम्य चकार ह ॥ 12॥ अथ स्वल्पेन कालेन भाद्रनामा समाययौ । मासो मुनिगणास्तत्र श्रवणार्थं समाययुः ॥ 13॥ क्षत्रियान् वैश्यकान् शूद्रांस्तान् दृष्ट्वा हर्षसंयुतः । सुमुखो विधिवत्तत्र शुश्रुवे विधिसंयुतः ॥ 14॥ उपोषणपरो भूत्वा पञ्चम्यां ब्राह्मणैः सह । चकार पारणं सोऽपि भक्तियुक्तेन चेतसा ॥ 15॥ ततस्तस्य सुतः सोऽपि सुमतिः शीलसंयुतः । बभूव धर्मसंयुक्तः स्वाचारस्थो महामतिः ॥ 16॥ तत् दृष्ट्वा परमाश्चर्यं सस्त्रीकः पुत्रसंयुतः । गणेशभजने सक्तो योगिवन्द्यो बभूव ह ॥ 17॥ अन्ते गणेश्वरं प्राप्य ब्रह्मीभूतोऽभवत् द्विजः । एतत्ते कथितं विप्र शृण्वन्यच्चित्रमुत्तमम् ॥ 18॥ तत्र पारायणे कश्चिद् वृषभो दुःखसंयुतः । अशक्तत्वात् स्थितो दूरं शुश्रुवे किञ्चिदादरात् ॥ 19॥ ममार तत्र तं नेतुं गाणपत्याः समाययुः । तान् दृष्ट्वा विस्मिताः सर्वे प्रपच्छुः परिपूज्य वै ॥ 20॥ विप्राद्या ऊचुः । केन पुण्येन युष्माभिर्वृषभो नीयतेऽमराः । वदन्तु गाणपवराः स्वानन्दे चित्रमुत्तमम् ॥ 21॥ गाणेशा ऊचुः । अयं भवत्सन्निधाने पतितो दुःखसंयुतः । शुश्राव मौद्गलं पारायणमेव महर्षयः ॥ 22॥ मध्ये ममार दुःखेन पीडितोऽतितरां वृषः । अधुना ब्रह्मभूतं तं करिष्यामो न संशयः ॥ 23॥ मौद्गलस्य पदं श्रुत्वा लोकस्थश्चेन् मृतो भवेत् । न तस्य पुनरावृत्तिर्भविष्यति न संशयः ॥ 24॥ तेषां तद्वचनं श्रुत्वा हर्षयुक्ता महर्षयः । पप्रच्छुस्तान् पुनश्चित्रं संशयेन समन्विताः ॥ 25॥ (##Page ## खं\. 9 a\. 22 पान 66) विप्रा ऊचुः । अयं वृषभयोनिस्थो वयं मानवदेहजाः । अस्माभिः कथितं सर्वं ज्ञायते वृषभेण न ॥ 26॥ वृषभेण यदुक्तं तद्वचनं मानवैः कदा । ज्ञायते न विशेषेण योनिभिन्नप्रभावतः ॥ 27॥ अयं वृषभयोनिस्थः परं पारायणं कथम् । श्रुत्वा स तस्य माहात्म्यं फलभोक्ता भवेत् पराः ॥ 28॥ गाणेशा ऊचुः । श्रवणं वृषभेणैव कृतं ज्ञानविवर्जितम् । अन्यच्छब्दप्रमातृत्वं श्रद्धाहीनेन निश्चितम् ॥ 29॥ ज्ञानतोऽज्ञानतो वाऽपि यथा वह्निकणो दहेत् । सम्पृष्टश्चेन् महाभागा मौद्गलं तु तथा स्मृतम् ॥ 30॥ योगामृतमयं पूर्णं मौद्गलं सर्वसम्मतम् । सर्वसिद्धिप्रदं प्रोक्तं ब्रह्मीभूतकरं तथा ॥ 31॥ एवमुक्त्वा ययुः सर्वे गाणेशा गणपालयम् । वृषभं गृह्य ते चित्रं ब्राह्मणा विस्मिता जगुः ॥ 32॥ एवं मौद्गलजं चित्रं माहात्म्यं मुनिसत्तम । तस्य प्रभावजं तेजो वर्णितुं कः क्षमो भवेत् ॥ 33॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगमृतार्थशास्त्रे दक्षमुद्गलसंवादे पारायणवर्णनं नामैकविंशतितमोऽध्यायः ॥ 9\.21 \section{9\.22 माघपारायणचरितवर्णनं नाम द्वाविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । क्षत्रियो माधवः कश्चिन् मालवे सम्बभूव ह । अवन्तीनगरीपालः स्वधर्मनिरतः सदा ॥ 1॥ काम्बोजः कर्णको राजा तत्र युद्धार्थमाययौ । जित्वा भूपमवन्त्यां वै राज्यं चक्रे स हर्षितः ॥ 2॥ सस्त्रीकः पुत्रसंयुक्तः प्रधानैर्वीरमुख्यकैः । बभ्राम स वने राजा यत्र तत्र सुदुःखितः ॥ 3॥ ततो महावनं वीरो ददर्श व्याघ्रसंयुतम् । नानापशुयुतं तत्र प्रविवेश सुदुःखितः ॥ 4॥ दृष्ट्वा मुनिवरं तत्र कश्यपं सर्वदायकम् । प्रणनाम स साष्टाङ्गं स रुरोद हि विह्वलः ॥ 5॥ तं तथा दुःखसंयुक्तं दृष्ट्वा पप्रच्छ कश्यपः । जगाद स यथापूर्वं वृत्तान्तं शोकसङ्कुलः ॥ 6॥ ततस्तं कश्यपः प्राह मा कुरु त्वं महीपते । चिन्तां शृणु स्वराज्यस्य प्रापकं तत् कुरुष्व च ॥ 7॥ समीपे माघमासः समागतश्च शृणुष्व तत् । मौद्गलं सिद्धिदं पारायणं पूर्णं करोम्यहम् ॥ 8॥ तस्य तद्वचनं श्रुत्वा हर्षयुक्तश्च माधवः । सर्वैः साकं स्थितस्तत्र पुराणश्रवणाय सः ॥ 9॥ तथा मुनिगणाद्यांश्च श्रवणार्थं समागतान् । क्षत्रियाद्यान् स तान् दृष्ट्वा हर्षयुक्तो बभूव ह ॥ 10॥ विनायकं प्रतिपदि तदा पूज्य महामुनिः । उपोषणसमायुक्तः शुक्ले स्त्रीभिः समारभत् ॥ 11॥ पारायणं मौद्गलस्य मण्डपे विधिसंयुतः । (##Page ## खं\. 9 a\. 22 पान 67) भक्तियुक्तो महायोगी कश्यपः सर्वतत्त्ववित् ॥ 12॥ तत्र चित्रं समुत्पन्नं तच्छृणुष्व महामुने । नकुलो भूमिसंस्थश्च शुश्राव भयसङ्कुलः ॥ 13॥ अकस्माद् दुःखसंयुक्तो ममार स च गाणपाः । आययुस्तान् समालोक्य मुनिः पप्रच्छ कश्यपः ॥ 14॥ कश्यप उवाच । किमर्थमागता नाथाः कार्यं वदत चोत्तमम् । वयं दासा गणेशस्य करिष्यामो जवान्विताः ॥ 15॥ कश्यपस्य वचः श्रुत्वा जगुस्तं गणपप्रियाः । नकुलं भूमिसंस्थं तु मृतं नेतुं समागताः ॥ 16॥ पारायणस्य विप्रेश मौद्गलस्याधुना द्विज । अध्यायः संश्रुतः पूर्णोऽज्ञानतो नकुलेन वै ॥ 17॥ द्वितीयेऽत्र समारब्धे ज्वरेण बहुपीडितः । मृतोऽधुना ब्रह्मभूतं करिष्यामो वयं किल ॥ 18॥ मौद्गलं सिद्धिदं पूर्णं श्रुतं तेन महात्मना । अन्ते तेन प्रभावेण जानीहि मुनिसत्तम ॥ 19॥ तेषां वचनमाकर्ण्य कश्यपः सर्वसंयुतः । विस्मितस्तान् प्रणम्यैव पारायणपरोऽभवत् ॥ 20॥ गाणेशा नकुलं गृह्य ययुः स्वानन्दकं पुरम् । गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूतो बभूव सः ॥ 21॥ चतुर्भिर्दिवसैः पारायणं योगी महामतिः । कृत्वा समाप्तं विघ्नेशं पूजयामास यत्नतः ॥ 22॥ ततः स पारणं चक्रे पञ्चम्यां सर्वसंयुतः । षष्ठ्यां स्वं स्वं स्थलं जग्मुर्ब्राह्मणाद्या महामुने ॥ 23॥ माधवस्तं प्रणम्यादौ प्रधानादिभिरावृतः । निर्जगाम ततः सोऽपि महाराष्ट्रं समाययौ ॥ 24॥ तत्र तस्य सखा राजा भद्रको बलसंयुतः । राज्यं चकार देशस्य स्वकीयस्य महाबलः ॥ 25॥ तेन सार्धं पुनः सोऽपि माधवः शस्त्रधारकः । सैन्येन संयुतः क्रुद्धः सङ्ग्रामाय समाययौ ॥ 26॥ गणेशं मनसि स्मृत्वा कश्यपं स्वगुरुं परम् । जिग्ये काम्बोजराजं तं युद्धं कृत्वा सुदारुणम् ॥ 27॥ पपाल भयसंयुक्तोऽभवत् कर्णः पराजितः । माधवः स्वस्य राज्यं तु चकार स सुहृद्गणः ॥ 28॥ भोगान्नानाविधान् राजा बुभुजे पुत्रपौत्रवान् । गणेशमभजन्नित्यं मौद्गलं तत्तथाऽशृणोत् ॥ 29॥ अन्ते जगाम विघ्नेशं ब्रह्मीभूतो बभूव ह । पारायणस्य संश्रावमाहात्म्यात् स नरोत्तमः ॥ 30॥ एवं नाना जना विप्र सिद्धिं प्राप्ता न शक्यते । वक्तुं केनापि कोऽहं तु मौद्गलश्रवणेन वै ॥ 31॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे माघपारायणचरितवर्णनं नाम द्वाविंशोऽध्यायः ॥ 9\.22 \section{9\.23 ज्येष्ठमासपारायणमाहात्म्यवर्णनं नाम त्रयोविंशोध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । ब्राह्मणः सुमतिर्नाम कुष्ठयुक्तो बभूव ह । सम्भूतो गालवे वंशे पीडां लेभे सुदारुणाम् ॥ 1॥ सर्वाङ्गे भक्षितः कीटैः सदा दुर्गन्धसंयुतः । पूयशोणितघर्माद्यैर्व्याप्तः सर्वत्र विप्रप ॥ 2॥ ततः सोऽपि स्वदेहस्य घातार्थं उद्यतोऽभवत् । सस्मार गणपं चित्ते विघ्नहीनार्थमादरात् ॥ 3॥ एतस्मिन्नन्तरे तत्राजगाम द्विजसत्तमः । धौम्यः सर्वार्थवित् साक्षाज्जातवेदा इवापरः ॥ 4॥ तं दृष्ट्वा प्रणनामादौ रुरुदे दुःखसंयुतः । सुमतिं तं प्रदृश्यैव धौम्योऽगादीत् स सौख्यदम् ॥ 5॥ धौम्य उवाच । मा चिन्तां कुरु मा देहघातं कुरु महामते । मौद्गलं शृणु भावेन रोगहीनो भविष्यसि ॥ 6॥ सर्वसिद्धिकरं पूर्णं ब्रह्मीभूतत्वदायकम् । मौद्गलं श्रवणेनैव चल शीघ्रं मया सह ॥ 7॥ एवमुक्त्वा जनैस्तस्य तं गृह्य मुनिसत्तमः । जगाम पुलहं धौम्यो नानामुनिजनैर्वृतम् ॥ 8॥ तत्र ज्येष्ठः समायातो मासः सर्वार्थसिद्धिदः । स्वल्पकालेन योगीशः पुलहो हर्षितोऽभवत् ॥ 9॥ शुक्लप्रतिपदि पारायणं प्राज्ञः समारभत् । मौद्गलस्य पुराणस्य नानाजनसमन्वितः ॥ 10॥ उपोषणसमायुक्ता बभूवुस्ते महामुने । श्रवणे तत्पराः सर्वे पुलहश्च तथाऽभवत् ॥ 11॥ सुमतिर्धौम्यसंयुक्तस्तथाभूतो महामतिः । गणेशं मनसि ध्यात्वा परं शुश्राव मौद्गलम् ॥ 12॥ चतुर्भिर्दिवसैः सोऽपि समाप्तं तच्चकार ह । पञ्चम्यां पारणं सर्वैश्चकार गणपे रतः ॥ 13॥ सुमतिः कुष्ठहीनः स बभूवे तत्क्षणान् मुदा । तं दृष्ट्वा हर्षसंयुक्ता विस्मितास्ते बभूविरे ॥ 14॥ धौम्येनानम्य पुलहं स्वाश्रमं स समाययौ । तत्र धौम्यं प्रपूज्यादौ जगाद सुमतिर्वचः ॥ 15॥ सुमतिरुवाच । अस्य देहस्य कर्ता च पिता माता महामुने । त्वमेव मे न सन्देहः किं करोमि त्वदीप्सितम् ॥ 16॥ देहोऽयं मे मया विप्र तवाधीनः कृतः सदा । शाधि मां तदहं नित्यं करिष्यामि विशेषतः ॥ 17॥ धौम्य उवाच । गणेशं भज भावेन मौद्गलेन समन्वितम् । तेन मां कृतकृत्यं त्वं करिष्यसि न संशयः ॥ 18॥ एवमुक्त्वा महायोगी धौम्यः स्वाश्रमगोऽभवत् । सुमतिर्गणनाथं स मौद्गलेनाऽभजत् सदा ॥ 19॥ अन्ते ब्रह्ममयो जातो भुक्त्वा भोगान् यथेप्सितान् । एवं ज्येष्ठाभिधे मासे पारायणफलं परम् ॥ 20॥ अथान्यच्छृणु धर्मज्ञ वृत्तान्तं तत्र सम्भवम् । पुलहो हर्षसंयुक्तश्चक्रे पारायणं परम् ॥ 21॥ तत्र कश्चित्तु चाण्डाल आययौ स यदृच्छया । दूर स्थितः पश्यति स्म किमिदं कौतुकं महत् ॥ 22॥ दूरस्थेन श्रुतं तेन श्लोकस्य पदमुत्तमम् । एकं सम्पूर्णभावेन भक्तसंरक्षकस्य च ॥ 23॥ ततः स विस्मितो भूत्वा जगाम स्वेच्छयेरितः । पापकर्मा पुनः पापं चकार विविधं मुने ॥ 24॥ मृतं तं यमदूताश्च गृह्य सर्वे त्वरान्विताः । जग्मुर्देवं प्रणम्यादौ ददुस्तं पापकारकम् ॥ 25॥ (##Page ## खं\. 9 a\. 24 पान 69) तत्रोवाच महाबुद्धिश्चित्रगुप्तो यमं वचः । महापापी महाभाग चाण्डालोऽयं विशेषतः ॥ 26॥ न पुण्यस्य कदा लेशश्चाण्डालेन कृतः प्रभो । मौद्गलस्य पदं नाथ श्रुतमेकमनेन च ॥ 27॥ एतत् सर्वं मया तुभ्यं कथितं तस्य चेष्टितम् । कुरु यद्धर्मसंयुक्तं दण्डरूपं महामते ॥ 28॥ चित्रगुप्तवचः श्रुत्वा धर्मो ध्यात्वा गजाननम् । विचारमकरोच्चित्ते किं करोमि सुखप्रदम् ॥ 29॥ एतस्मिन्नन्तरे तत्र सत्या वाक् तमुवाच ह । प्रदृश्य नरकानेव चाण्डालाय महामते ॥ 30॥ सन्तर्ज्य स्वर्गभूमीषु स्थापयस्व यथा सुखम् । तथा चकार संहर्षाद्धर्मराजः प्रतापवान् ॥ 31॥ स्वस्थाने भोगसंयुक्तं कृत्वा तं स्थाप्य सूर्यजः । संस्थितस्तत्र चित्रं वै बभूवे परमाद्भुतम् ॥ 32॥ गाणेशास्तं प्रगृह्यैव ययुः स्वानन्दकं पुरम् । धर्मादयस्ततः सर्वे विस्मिताः सम्बभूविरे ॥ 33॥ एवमेकपदस्यैव मौद्गलश्लोकगस्य यत् । श्रवणेन फलं प्रोक्तमतः किं वर्णयाम्यहम् ॥ 34॥ एवं ज्येष्ठाभिधे मासि श्रुत्वा पारायणं नराः । इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाययुः ॥ 35॥ तत्र वक्तुं मया विप्र शक्यते न कदाचन । वर्षायुतैस्ततस्तुभ्यं कथितं लेशतः परम् ॥ 36॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे ज्येष्ठमासपारायणमाहात्म्यवर्णनं नाम त्रयोविंशोध्यायः ॥ 9\.23 \section{9\.24 दक्षमुगलसंवादे विकल्पविजयो नाम चतुर्विंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । चित्रं त्वं सूत वदसि न श्रुतं कुत्रचिन् मया । एकं श्लोकपदं श्रुत्वा नरो ब्रह्ममयोऽभवत् ॥ 1॥ अहो पापसमाचारश्चाण्डालः श्लोकसम्भवम् । मौद्गलस्य पदं श्रुत्वा ब्रह्मभूतो बभूव ह ॥ 2॥ अतो मौद्गलजं पूर्णं माहात्म्यं कीदृशं भवेत् । तद्वदस्व दयासिन्धो सर्वसंशयनाशनम् ॥ 3॥ सूत उवाच । चाण्डालं गृह्य गाणेशा ययुः स्वनगरं प्रति । तत् दृष्ट्वाऽऽश्चर्यसंयुक्तो यमो वेधसमागमत् ॥ 4॥ प्रणम्य स विधातारं जगदे वाक्यमुत्तमम् । विनयेन समायुक्तस्तेन सम्मानितो यमः ॥ 5॥ धर्म उवाच । मौद्गलस्य च माहात्म्यमद्भुतं दृश्यते मया । न दृष्टं न श्रुतं नाथ कुत्रचित् सर्वसिद्धिदम् ॥ 6॥ चाण्डालः पापकर्मा कः श्रुत्वैकं श्लोकजं पदम् । ब्रह्मभूतो बभूवाऽपि किमिदं कौतुकं विधे ॥ 7॥ एवं सर्वजना ब्रह्मन्नज्ञानेन समन्विताः । ज्ञानयुक्ता गमिष्यन्ति स्वानन्दं विविधात्मकाः ॥ 8॥ विश्वं चराचरं श्रुत्वा क्षीणं सद्यो भविष्यति । (##Page ## खं\. 9 a\. 24 पान 70) अतो यत्नपरो भूत्वा विश्वं रक्ष सुखप्रदम् ॥ 9॥ माहात्म्यं कीदृशं चास्य मौद्गलस्य त्वया कृतम् । न ज्ञायते मया स्वामिन् वदाऽपारं किमात्मकम् ॥ 10॥ धर्मस्य वचनं श्रुत्वा तं जगाद पितामहः । निःश्वस्य शृणु विप्रेश वचनं देवपालकम् ॥ 11॥ ब्रह्मोवाच । गणेशेन स्वभक्त्यर्थं रचितं मौद्गलं परम् । भक्त्या सम्प्रार्थितेनेदं सर्वसिद्धिप्रदायकम् ॥ 12॥ तस्य माहात्म्यमुख्यं वै को जानाति रवेः सुत । किं करोमि न जानामि मौद्गलस्य प्रखण्डनम् ॥ 13॥ एवमुक्त्वा स्वयं ब्रह्मा देवान् सस्मार मुख्यकान् । विप्रेन्द्रांस्ते समायाताः पप्रच्छुः कारणं परम् ॥ 14॥ तेषामग्रे यथावृत्तं कथयामास विस्तरात् । धर्मेण संयुतो ब्रह्मा वृत्तान्तं मौद्गले भवम् ॥ 15॥ श्रुत्वा ते खेदसंयुक्ता बभूवुर्मुनिसत्तम । तत्र विष्णुश्च तान् प्राह विचार्य हितकारकम् ॥ 16॥ विष्णुरुवाच । तुलां कुरु विधातस्त्वं मौद्गलेन समं भवेत् । साधनेषु यथा सर्वं हितमात्रं भविष्यति ॥ 17॥ तच्छ्रुत्वा विविधान्येव साधनानि प्रगृह्य सः । एकत्र स्थापयामासैकत्र मौद्गलकं परम् ॥ 18॥ तानि सर्वाणि तेनैव न समानि बभूविरे । मौद्गलेन महाभाग एकभावप्रधारणात् ॥ 19॥ ततः खेदयुताः सर्वे विचारं चक्रुरादरात् । मौद्गलेन जितं सर्वं करिष्यामः किमञ्जसा ॥ 20॥ अस्य सेवनमात्रेण जन्तवो विविधात्मकाः । भुक्त्वा भोगान् गमिष्यन्ति यथा ब्रह्मणि योगिनः ॥ 21॥ स्वल्पकालेन विश्वं वै नष्टं सर्वं भविष्यति । विहारेण विहीनाश्च भवाम ह वयं ततः ॥ 22॥ को विघ्नो मौद्गलस्यैव कर्तव्यो येन मानवाः । त्यक्त्वा पुराणं देवाद्याः भविष्यन्त्यन्यचेतसः ॥ 23॥ ततः शम्भुः स्वयं प्राह भावि यत्तद्भविष्यति । मा कुरुध्वं महाविघ्नं मौद्गलस्य विचक्षणाः ॥ 24॥ अस्मै विघ्नप्रदाने तु क्रोधयुक्तो गजाननः । सन्धक्ष्यति जगत् सर्वं सेश्वरं नात्र संशयः ॥ 25॥ शिवस्य वचनं श्रुत्वा भययुक्ताः सुरर्षयः । बभूवुस्तत्र जीवस्तानुवाच गणपं स्मरन् ॥ 26॥ बृहस्पतिरुवाच । गणेशेन महेशाद्या इदं रचितमुत्तमम् । विश्वं नानास्वभावस्थं मौद्गलं तु न संशयः ॥ 27॥ मौद्गले गणनाथस्य वचनं वर्तते परम् । महालयान्तमेवेदं विश्वं भाति निरन्तरम् ॥ 28॥ अन्यच्च मौद्गलस्यैव कदा विघ्नं भविष्यति । तदेव न भवेन्मिथ्या वचनं मुनिसत्तमाः ॥ 29॥ अतो गणेश्वरं प्रार्थ्य विघ्नं कुरुत देवपाः । मौद्गलस्य गणेशानः क्षुब्धो नात्र भविष्यति ॥ 30॥ बृहस्पतेर्वचः श्रुत्वा देवा हर्षसमन्विताः । मुनयस्तं महाभागं साधु साध्वब्रुवन् वचः ॥ 31॥ ततस्तं विघ्नराजं ते तुष्टुवुः करसम्पुटाः । नानास्तोत्रैर्गणाध्यक्षं प्रसन्नं चक्रुरादरात् ॥ 32॥ जगाद तान् स्वयं देवः खवाणीमयरूपधृक् । सृष्ट्वा विकल्पं देवेशा भविष्यथ सुखे रताः ॥ 33॥ ततो ब्रह्मा गणेशानं स्मृत्वाऽसृजत तत्क्षणात् । (##Page ## खं\. 9 a\. 25 पान 71) विकल्पं संशयाकारं महातेजोयुतं खलम् ॥ 34॥ तं दृष्ट्वा देवमुख्या ये देवा विप्रादयोऽपरे । सद्यस्ते संशयेनैव युक्ता विप्र बभूविरे ॥ 35॥ किं मौद्गलेन विघ्नेशः प्रसन्नो वा भविष्यति । गणेशो ब्रह्मणां नाथः कथं देहधरोऽभवत् ॥ 36॥ रुच्यर्थं कथितं सर्वं वेदादिषु न संशयः । ब्रह्म ब्रह्मणि संस्थं तत् सर्वमान्यं विशेषतः ॥ 37॥ एवमुक्त्वा ययुः सर्वे स्वे स्वे स्थाने महामुने । मोहिता मायया तस्य विकल्पस्य महाद्भुतम् ॥ 38॥ किमर्थमागताः सर्वे किं कृतं सस्मरुर्न ते । विकल्पेन समायुक्ता बभूवुर्भ्रान्तचेतसः ॥ 39॥ ततस्ते मौद्गलं त्यक्त्वा स्थिताः सर्वे विशेषतः । नानाभावपरा विप्र चक्रुः स्वस्वक्रियां पुनः ॥ 40॥ विकल्पस्तान् विलोक्यैव हर्षयुक्तो बभूव ह । प्रससार त्रिलोकेषु नानासंशयकारकः ॥ 41॥ तेन सर्वे जनास्त्यक्त्वा मौद्गलं विप्र संस्थिताः । एवं क्रमेण नष्टं तत् पुराणं प्रबभूव ह ॥ 42॥ अन्यानि तु पुराणानि वेदाः सर्वाणि मुख्यकाः । नष्टानि नष्टवत् कुत्र स्थितानि स्वल्पभावतः ॥ 43॥ ततः कर्मविहीनं तु बभूव सचराचरम् । देवा दुःखयुताः सर्वे विकल्पं योद्धुमाययुः ॥ 44॥ विकल्पेन जिताः सर्वे नष्टवीर्या बभूविरे । ततो गजाननं देवं तुष्टुवुस्तद्वधाय ते ॥ 45॥ पुनराकाशवाणीस्थो जगादैतान् गजाननः । मुद्गलाज्ञावशा भूत्वा क्रियां कुरुत मा चिरम् ॥ 46॥ विकल्पो वशगस्तेन भविष्यति न संशयः । एवमुक्त्वा गणाधीशो विरराम च शौनक ॥ 47॥ ततस्ते हर्षसंयुक्ताः शिवविष्णुमुखाऽमराः । कश्यपाद्या ययुस्तं तु मुद्गलं योगिनां वरम् ॥ 48॥ प्रणम्य भावसंयुक्ताः पप्रच्छुः करसम्पुटाः । विकल्पजयदं पूर्णमुपायं स्वहितप्रदम् ॥ 49॥ तेषां वचनमाकर्ण्य प्रहस्याऽऽपूज्य तान् स्वयम् । जगाद वचनं योगी मुद्गलो मायया युतान् ॥ 50॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुगलसंवादे विकल्पविजयो नाम चतुर्विंशोऽध्यायः ॥ 9\.24 \section{9\.25 विकल्पप्रतापखण्डनं नाम पञ्चविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आदौ गणेश्वरं स्मृत्वा परं सृष्ट्वा विकल्पकम् । तेजस्विनं महाभागाः कथं नेच्छथ तं पुनः ॥ 1॥ शरणं मां प्रपन्नानां करिष्यामि प्रियं हि वः । स्थीयतां सन्निधानेऽत्र विकल्पः किं करिष्यति ॥ 2॥ महर्षयः कश्यपाद्या मुद्गलेन शिवादयः । आश्वासिताः स्थितास्तत्र सुखयुक्ता बभूविरे ॥ 3॥ मुद्गलस्याश्रमे तस्य प्रवेशो नैव विद्यते । विकल्पस्य महाभाग तेन निःसंशया बभुः ॥ 4॥ विकल्पेन च वृत्तान्तो ज्ञातो देवर्षिसम्भवः । क्रोधयुक्तः स्वयं हन्तुमाययौ मुद्गलाश्रमम् ॥ 5॥ (##Page ## खं\. 9 a\. 25 पान 72) आगतं तं समालोक्य विकल्पं भयदायकम् । देवेन्द्रा मुद्गलं तत्र जगुर्भयसमन्विताः ॥ 6॥ देवेन्द्रा ऊचुः । विकल्पः क्रोधसंयुक्त आगतः स महामते । तवाश्रमेऽधुना विप्र यत्करिष्यसि तत् कुरु ॥ 7॥ तेषां वचनमाकर्ण्य मुद्गलस्तानथाब्रवीत् । चिन्तां मा कुरुत प्राज्ञा हनिष्यामि विकल्पकम् ॥ 8॥ एवमुक्त्वा स्वयं योगी मुद्गलस्तमथाऽऽययौ । विकल्पं तेजसा युक्तं सर्वसंशयकारकम् ॥ 9॥ उवाच तं महायोगी मुद्गलः परमार्थवित् । दयायुक्तः स्वभावेन प्रेरितो गणपेन सः ॥ 10॥ मुद्गल उवाच । किमर्थमागतोऽसि त्वं विकल्पं ब्रूहि साम्प्रतम् । तत्र गच्छ रुचिर्यत्र नोचेद्भस्म भविष्यसि ॥ 11॥ मुद्गलस्य वचः श्रुत्वा विकल्पः क्रोधसंयुतः । जगाद स महाविप्रं प्रदहन्निव तेजसा ॥ 12॥ विकल्प उवाच । मां दृष्ट्वा विष्णुशम्भ्वाद्या वसिष्ठाद्या महर्षयः । संशयेन समायुक्ता बभूवुस्तत्क्षणान् मुने ॥ 13॥ त्वां न जानामि योगीन्द्रं स्थितः कुत्रासि वाडव । विजेतारं वदसि मां सर्वेषां मूर्खवद्वचः ॥ 14॥ मया चराचरं सर्वं मदधीनं कृतं किल । अधुना त्वां हनिष्यामि परं मद्द्वेषकारकम् ॥ 15॥ त्वया देवेन्द्रमुख्याश्च देवा मुनिसमन्विताः । विकल्पेन विहीना वै कृताः कस्माद्वदस्व माम् ॥ 16॥ गर्वं हन्तुं समायातं त्वदीयं मुद्गलाश्रमम् । जानीहि त्यज सर्वांस्त्वं नोचेद्भस्म भविष्यसि ॥ 17॥ विकल्पस्य वचः श्रुत्वा क्रोधयुक्तो महामुनिः । सस्मार गणपं चित्ते विकल्पस्य वधाय सः ॥ 18॥ तस्य स्मरणमात्रेण चित्तान् मुद्गलयोगिनः । अग्निः प्रलयकृत्तत्र निःसृतः सर्वदाहकः ॥ 19॥ अग्निर्ययौ महाक्रूरं विकल्पं क्रोधसंयुतः । खलं दर्शनमात्रेण दाहयुक्तं चकार सः ॥ 20॥ ततः शान्त्यर्थमत्यन्तं यत्नं चक्रे स शौनक । विकल्पश्च ततोऽत्यन्तमग्निस्तेजोयुतोऽभवत् ॥ 21॥ अतिदाहयुतः सोऽपि विकल्पः खेदसंयुतः । गर्वं त्यक्त्वा महाविप्रमनमन् मुद्गलं पुरः ॥ 22॥ जगाद भयभीतः स रक्ष मां मुनिसत्तम । तेजसा ते प्रदग्धं तु शरणागतवत्सल ॥ 23॥ शिवविष्णुमुखाः सर्वे विप्रा वासिष्ठमुख्यकाः । जिता मया न सन्देहः स्वल्पायासेन योगिप ॥ 24॥ त्वं किं साक्षाद्गणेशान आगतोऽसि न संशयः । त्वां जेतुं न समर्थोऽहमतस्ते शरणं गतः ॥ 25॥ रक्ष रक्ष दयासिन्धो दाहयुक्तं विशेषतः । तेजसा ते प्रणष्टं मां कृतमागः क्षमस्व मे ॥ 26॥ विकल्पं व्याकुलं दृष्ट्वा दयायुक्तो बभूव ह । मुद्गलो गणपाज्जातमग्निं शान्तं चकार ह ॥ 27॥ ततः संज्ञासमायुक्तो विकल्पस्तमुवाच ह । स्वस्थचित्तः प्रणम्यादौ मुद्गलं योगिनां वरम् ॥ 28॥ विकल्प उवाच । जितोऽहं च त्वया विप्र रक्षितोऽग्नेर्भयात्तथा । अधुना ते समाधीनस्तिष्ठामि त्वत्समीपगः ॥ 29॥ स्थानं देहि महाभाग तत्र स्थास्यामि निश्चलः । तवाज्ञावशगो भूत्वा तव दासोऽहमञ्जसा ॥ 30॥ (##Page ## खं\. 9 a\. 26 पान 73) तस्य तद्ववचनं श्रुत्वा ध्यानयुक्तो बभूव ह । ज्ञात्वा विघ्नेश्वरस्यैव कृत्यं तं स मुदाऽब्रवीत् ॥ 31॥ मुद्गल उवाच । योगाकारं गणेशानं न जानन्ति नराधमाः । देहधारिसमं तं ये मानयन्ति गुणोद्भवम् ॥ 32॥ तेषां हृदि बहिः स्थित्वा तिष्ठ त्वं सर्वदा मुदा । नानासंशयसंयुक्तांस्तान् कुर्वन् सविशेषतः ॥ 33॥ मौद्गलं संशयेनैव युक्तं कुरु मदाज्ञया । तेषां हृदि समास्थाय योगिनां गणपद्विषाम् ॥ 34॥ गणेशं योगरूपं ये मानयन्ति विकल्पक । योगिनोऽयोगिनो वाऽपि ते त्याज्याः सर्वदा त्वया ॥ 35॥ मौद्गले श्रद्धया युक्ता भविष्यन्ति सदा मुदा । गाणेशा योगिनो नान्ये जानीहि मम वाक्यतः ॥ 36॥ एवमुक्त्वा महायोगी मुद्गलो विरराम ह । विकल्पस्तं तथेत्युक्त्वा प्रणम्य स्वस्थलं ययौ ॥ 37॥ ततो हर्षयुता देवा मुनयस्तं प्रणम्य च । मुद्गलं स्वस्थलं जग्मुः कर्मयुक्ता जना बभुः ॥ 38॥ तदहान् मौद्गलं विप्र सेव्यते नैव जन्तुभिः । दोषयुक्तैर्विशेषेण विकल्पेन समन्वितैः ॥ 39॥ कलावत्यन्तभावेन मौद्गलं नष्टकं भवेत् । दोषयुक्ता जनास्तत्र भविष्यन्ति गृहे गृहे ॥ 40॥ योगिनो मौद्गलं नित्यं सेवन्ते भावसंयुताः । गणेशरूपबोधे ये चतुराः सर्वपावनाः ॥ 41॥ नान्ये पाखण्डिनो लुब्धा नाना छद्मधरा भुवि । मोहयुक्ता विशेषेण भविष्यन्ति तु मौद्गलम् ॥ 42॥ एवं देवैः कृतो विघ्नो गणेशानेन प्रेरितैः । मुनिभिर्मौद्गले तेनाऽभवन् जन्मयुता नराः ॥ 43॥ एतत्ते कथितं सर्वं रहस्यं परमाद्भुतम् । शृणुयाच्छ्रावयेद्यस्तु विकल्परहितो भवेत् ॥ 44॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे विकल्पप्रतापखण्डनं नाम पञ्चविंशोऽध्यायः ॥ 9\.25 \section{9\.26 मौद्गलपुराणश्रवणमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । भीमो नामाऽभवद्वैश्यः सर्वधर्मविवर्जितः । अङ्गदेशे महापापी दर्शनात् पुण्यनाशकृत् ॥ 1॥ स कदाचिद्वने संस्थो बभूवे चौर्यकारणात् । तत्राऽऽजगाम राजर्षिः सैन्ययुक्तो विदर्भपः ॥ 2॥ तं दृष्ट्वा त्यज्य शस्त्राणि भीमः पापपरायणः । महावनान्तरं गत्वा तस्थौ प्राणपरीप्सया ॥ 3॥ तत्र मेधातिथिर्माघशुक्लप्रतिपदि द्विजः । प्रारभ्य मुनिसंयुक्तो मौद्गलं कथितुं रतः ॥ 4॥ तत्राऽऽजगाम तान् दृष्ट्वा वैश्यः पापरतो मुने । भयात् समीपगस्तेषां संस्थितः शस्त्रवर्जितः ॥ 5॥ राजा समाययौ तत्र ननाम मुनिपुङ्गवम् । मेधातिथिं ततः सर्वान् मुनीन् भावसमन्वितः ॥ 6॥ पुनः प्रणम्य स्वस्थानं ययौ भानुर्विदर्भपः । (##Page ## खं\. 9 a\. 27 पान 74) वैश्यो मुनिवने तत्र सुष्वाप विनयान्वितः ॥ 7॥ प्रातः काले पुनः स्नात्वा कृत्वा नित्यक्रियां द्विजाः । मौद्गलं श्रोतुकामास्ते आययुर्हषसंयुताः ॥ 8॥ तैः साकं भीमवैश्योऽपि राजभीत्या समाययौ । शुश्राव मौद्गलं तत्र पुराणं विस्मितोऽभवत् ॥ 9॥ मौद्गलस्य पुराणस्य श्रवणेन दुरात्मनः । बुद्धिभेदो बभूवाऽपि स तत्रैव स्थितोऽभवत् ॥ 10॥ विचारमकरोच्चित्ते भीमः पापपरायणः । अहो वैश्योऽहमानन्दात् किं करोमि दुरात्मवान् ॥ 11॥ पापिनो नरकं यान्ति नरा नास्त्यत्र संशयः । नरदेहं समासाद्य धर्मं कुर्यात् स मानवः ॥ 12॥ एवं विचार्य तत्रैव मौद्गलश्रवणे रतः । त्यक्त्वा स्त्रीपुत्रकाद्यं स गणेशे लालसोऽभवत् ॥ 13॥ फाल्गुन्यां पूर्णिमायां तत् पुराणं पूर्णमाभवत् । मेधातिथिः प्रतिपदि द्विजान् सम्भोज्य हर्षितः ॥ 14॥ स कृत्वा पारणं सर्वान् विसृज्य गणपे रतः । नित्यं गणेश्वरं भक्त्या पूज्य भक्तिपरोऽभवत् ॥ 15॥ भीमः स्वगृहमागत्य त्यक्त्वा पापात्मकं परम् । कर्म स्वधर्मसंयुक्तो बभूव गणपे रतः ॥ 16॥ मौद्गलश्रवणेनैव सर्वपापविवर्जितः । बभूव धर्मशीलश्च गाणपत्यो महायशाः ॥ 17॥ शरीरान्ते गणेशानमगमद्वैश्यजः परम् । ब्रह्मभूतो बभूवाऽपि दृष्ट्वा विघ्नेश्वरं मुने ॥ 18॥ मौद्गलं सततं श्रुत्वा चैवं नानाजनादयः । बभूवुः पुण्यशीलाश्च किल ब्रह्मणि तन्मयाः ॥ 19॥ तत्राऽहं कति ते ब्रूयां शक्तो वक्तुं न को भवेत् । नानेन सदृशं किञ्चिज्जानीहि त्वं महामुने ॥ 20॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे माघादिसार्धमासे मौद्गलपुराणश्रवणमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥ 9\.26 \section{9\.27 भाद्रपदादिसार्धैकमास श्रवणमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । महायोगी भाद्रपदे पुलस्त्यो गणपे रतः । प्रतिपत्तो गणेशं सम्पूज्यारभत मौद्गलम् ॥ 1॥ तत्र विप्रादयो विप्र श्रवणार्थं समाययुः । यथाविधि जनाः सर्वे शुश्रुवुर्भक्तितत्पराः ॥ 2॥ अर्थेन संयुतं नित्यं मौद्गलं मुनिसत्तमः । कथयामास हर्षेण गणेशार्थविचक्षणः ॥ 3॥ तत्र सर्पो बिले संस्थः शुश्राव भयसंयुतः । कस्मिंश्चिद्दिवसे विप्र भाग्येन प्रेरितः पुरा ॥ 4॥ मुनयः सुष्वुपुः सर्वे रात्रौ सर्पो बहिः शनैः । निर्जगाम ययौ मार्गे स्वेच्छया सुखसंयुतः ॥ 5॥ (##Page ## खं\. 9 a\. 27 पान 75) वनस्थो नकुलः कश्चित्तं ददर्श भुजङ्गमम् । आययौ हन्तुमावेशात्तयोर्युद्धं बभूव ह ॥ 6॥ नकुलेन बलाढ्येन हतं सर्पं वनान्तरे । तं गृह्य गाणपाः सद्यो ब्रह्मभूतं प्रचक्रिरे ॥ 7॥ तं ज्ञात्वा विस्मिताः सर्वे देवेन्द्राद्या महामते । परस्परं समूचुस्ते साश्रुनेत्रा महर्षयः ॥ 8॥ अहो मौद्गलमाहात्म्यं वक्तुं सर्वैर्न शक्यते । सर्पोऽज्ञानाच्च स श्रुत्वा किञ्चिद्ब्रह्ममयोऽधुना ॥ 9॥ सम्पूर्णं मौद्गलं यैस्तु संश्रुतं तैः प्रलभ्यते । न ज्ञायते विशेषेण किं विशिष्टमतः परम् ॥ 10॥ सम्पूर्णं मौद्गलं यैश्च संश्रुतं ते गणेश्वराः । ज्ञातव्या लोकनाथा वै पावनार्थं भवन्त्यतः ॥ 11॥ नरजन्मधरो यः स्यान् मौद्गलं न शृणोति चेत् । वञ्चितो मायया पूर्णो वृथा धिक् तस्य जीवितम् ॥ 12॥ विघ्नराज नमस्तुभ्यं देहि जन्म धरातले । नित्यं मौद्गलसंसक्तान् कुरु नो मानवान् किल ॥ 13॥ धिक् स्वर्गं देवदेवेशान् यत्र कर्मफलं न च । क्रियते देवदेवेशैः कर्म तद्व्यर्थतां ययौ ॥ 14॥ अहो कीटपतङ्गादि योनौ जन्मधरो भवेत् । भारते साधुसङ्गेन ब्रह्मीभूतो भविष्यति ॥ 15॥ सर्पोऽयं नरवाक्\-हीनो न जानाति किमप्यहो । मनुष्यवाग्भवं भावं तथा शुश्राव मौद्गलम् ॥ 16॥ तेनैव ब्रह्मभूतोऽयं ततः स्वानन्दके पुरे । किं पुनर्नरजातिस्थो प्राप्नुयान्न गजाननम् ॥ 17॥ एवमुक्त्वाऽमराद्यास्तं स्वं स्वं स्थानकमाययुः । अधुना प्रकृतं वच्मि सर्वसौख्यकरं परम् ॥ 18॥ आश्विन्यां पूर्णिमायां च तत् समाप्तं बभूव ह । मौद्गलं हर्षसंयुक्ताः श्रोतारस्तं पुपूजिरे ॥ 19॥ सर्वैः साकं महायोगी पारणं स चकार ह । ततः सर्वान् प्रतिपदि विससर्ज महायशाः ॥ 20॥ तदाज्ञया ययुः सर्वे स्वस्वमाश्रमकं मुने । गणेशभजने सक्ता बभूवुः सर्वभावतः ॥ 21॥ इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाययुः । बभूवुर्ब्रह्मभूतास्ते परं दृष्ट्वा गणेश्वरम् ॥ 22॥ इति ते सर्वमाख्यातं यशः सार्धैकमासजम् । मौद्गलश्रवणाज्जातं भाद्रमासादिसम्भवम् ॥ 23॥ एवं त्वनन्तरूपाश्च जन्तवो ब्रह्म लेभिरे । न वक्तुं शक्यते तत्र मौद्गलश्रवणेन वै ॥ 24॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे भाद्रपदादिसार्धैकमास श्रवणमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥ 9\.27 \section{9\.28 महोदरचरितमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । ब्राह्मणो वन्ध्यभावेन पीडितः कर्मणा पुरा । गार्ग्यवंशभवः कोऽपि नाम्ना शम्भुरितीरितः ॥ 1॥ नानोपायाः कृतास्तेन वान्ध्यदोषप्रहारिणः । तथापि तस्य पुत्रो वा पुत्री द्विज बभूव न ॥ 2॥ ततोऽतिदुःखसंयुक्तो गौतमं स जगाम ह । सस्त्रीकः पुत्रकामार्थं तं ननाम महामतिम् ॥ 3॥ गौतमेन मुनीन्द्रेण सत्कृतः शम्भुरावसत् । सेवार्थं स्वगुरोस्तत्र यत्नयुक्तो बभूव ह ॥ 4॥ एकदा सुखमासीनं गौतमं तं च भक्तितः । जगाद पुत्रप्राप्त्यर्थं वचनं स्वहितावहम् ॥ 5॥ शम्भुरुवाच । नाना यत्नाः कृताः स्वामिन् पुत्रप्राप्त्यर्थमादरात् । लभ्यते नैव सन्तानो मया किं वद कारणम् ॥ 6॥ येनोपायेन मे पुत्रो भविष्यति महामते । तमुपायं वद स्वामिन् करिष्यामि त्वदाज्ञया ॥ 7॥ त्वं गुरुर्मे परा काष्ठा परं त्वत्तो न विद्यते । तारयस्व महाभाग वान्ध्यदोषसमन्वितम् ॥ 8॥ तस्य तद्वचनं श्रुत्वा तं जगाद महामुनिः । गौतमः सर्वतत्त्वज्ञः शम्भुं दुःखसमन्वितम् ॥ 9॥ गौतम उवाच । मा कुरुष्व वृथा चिन्तां तव पुत्रा द्विजोत्तम । भविष्यन्ति त्रयः प्राज्ञा वेदज्ञा गणपप्रियाः ॥ 10॥ शृणु त्वं मौद्गलं मत्तः सर्वसिद्धिप्रदायकम् । तेनानन्तभवस्थं ते पापं नश्येच्च तत्क्षणात् ॥ 11॥ पुण्यराशिः स्वयं साक्षाद्भविष्यसि च तारकः । अन्येषां नात्र सन्देहः सर्वसिद्धियुतस्तथा ॥ 12॥ अन्ते गणेश्वरं प्राप्य ब्रह्मीभूतो भविष्यसि । तिष्ठात्र ज्येष्ठमासेऽहं कथयिष्यामि मौद्गलम् ॥ 13॥ एवं तस्य वचः श्रुत्वा हर्षयुक्तो बभूव ह । सुशीलया स्त्रिया सार्द्धं तत्रैवं संस्थितोऽभवत् ॥ 14॥ ततः स्वल्पे गते काले ज्येष्ठमासः समाययौ । अन्ये मुनिगणास्तत्र श्रवणार्थं समाययुः ॥ 15॥ तान् दृष्ट्वा स्त्रीसमायुक्तः शम्भुश्चातीव हर्षितः । विधियुक्ततया सर्वे श्रोतारस्तत्परा बभुः ॥ 16॥ ज्येष्ठे शुक्ले प्रतिपदि गौतमो योगिनां वरः । समारभत् स हर्षेण मौद्गलं सर्वसिद्धिदम् ॥ 17॥ व्याख्यां चकार सर्वज्ञो मौद्गलस्य यथार्थतः । तच्छ्रुत्वा विस्मिताः सर्वे बभूवुः श्रवणे रताः ॥ 18॥ नित्यं नियमसंयुक्ताः शुश्रुवुर्भक्तिसंयुताः । तत्र कस्मिन् दिने विप्र बभूव परमाद्भुतम् ॥ 19॥ गर्दभस्तत्र दैवेन ह्याययौ त्वतिदुःखितः । ज्वरेण पीडितोऽत्यन्तं दूरे तस्थौ महामुने ॥ 20॥ शुश्राव मौद्गलस्यैव श्लोकं ज्ञानविवर्जितः । पीडाहीनो बभूवाऽपि तत्र किञ्चित् स रासभः ॥ 21॥ हृदा समन्वितो भूत्वा तस्थौ श्रवणलालसः । ततो गौतमविप्रेण समाप्तं तत्कृतं मुदा ॥ 22॥ सर्वे स्वस्वक्रियां चक्रुः पुनः प्रातः समाययुः । गर्दभो दुःखहीनः स बभूवे तत्क्षणान् मुने ॥ 23॥ स ययौ स्वेच्छया युक्तः कालवेगान् ममार सः । तस्मिन् काले च तं नेतुं गाणेशाः प्रययुर्मुदा ॥ 24॥ तं गृह्य ब्रह्मभूतं ते चक्रुः श्रवणपुण्यतः । तं दृष्ट्वा देवविप्राद्याः स्वर्गस्था विस्मयं ययुः ॥ 25॥ (##Page ## खं\. 9 a\. 29 पान 77) अथो शृणु महाभाग गौतमो हर्षनिर्भरः । आषाढ्यां पूर्णिमायां स समाप्तं तच्चकार ह ॥ 26॥ द्विजाद्यैः स प्रतिपदि चक्रे वै पारणं पुरा । सर्वे हर्षयुतास्तं ते नत्वा स्वस्वाश्रमं ययुः ॥ 27॥ शम्भुः सुशीलया सार्धं जगाम स्वाश्रयं ततः । गणेशमभजन्नित्यं ज्ञात्वा योगवपुर्धरम् ॥ 28॥ ततः स्वल्पे गते काले सुशीला गर्भसंयुता । बभूव तां प्रदृश्यैवाभवच्छम्भुः सुविस्मितः ॥ 29॥ ततः शुभे मुहूर्ते सा सुषुवे पुत्रमुत्तमम् । सर्वलक्षणसंयुक्तं सुता एवं त्रयोऽभवन् ॥ 30॥ वेदज्ञान् सर्वमान्यांश्च गाणपत्यपरायणान् । तान् दृष्ट्वा विस्मितः शम्भुर्गुरुं सस्मार गौतमम् ॥ 31॥ मौद्गले तत्परः सोऽपि बभूवे नित्यमादरात् । अन्ते विघ्नेश्वरं प्राप तल्लीनः प्रबभूव ह ॥ 32॥ नाना जना गणेशानं लेभिरे मौद्गलस्य च । श्रवणेन च पाठेन मुने तेषु कति ब्रुवे ॥ 33॥ एतत्ते कथितं विप्र ज्येष्ठात् सार्द्धैकमासके । मौद्गलश्रवणस्यैव माहात्म्यं स्वल्पभावतः ॥ 34॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे महोदरचरितमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः ॥ 9\.28 \section{9\.29 वर्षेण मौद्गलश्रवणमाहात्म्यवर्णनं नामैकोनत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । राजाऽऽसीत् पुण्ड्रदेशस्य सुग्रीवः सर्वशास्त्रवित् । नानाधर्मपरः सोऽपि शास्त्रार्थज्ञो विचक्षणः ॥ 1॥ तस्य देशे ह्यनावृष्टिर्बभूवे दुःखवर्धिनी । न ववर्ष कदा मेघस्ततो राजाऽतिदुःखितः ॥ 2॥ इन्द्रस्य वरुणस्यैवानुष्ठाने तत्परोऽभवत् । ब्राह्मणैर्नित्यमत्यन्तं तोषयामास मेघपम् ॥ 3॥ ततो वै नव वर्षापि मेघः पापेन चेरितः । वीक्ष्यातिदुःखसंयुक्तः सुग्रीवोऽभूत्ततो नृपः ॥ 4॥ राजा राज्यं परित्यज विश्वामित्रं जगाम ह । पप्रच्छ तं प्रणम्याऽसौ मेघवृष्टिकरं परम् ॥ 5॥ तेन सङ्कथितं विप्र मौद्गलं शृणु भूमिप । देशे वृष्टिश्च सम्पूर्णा भविष्यति न संशयः ॥ 6॥ ततो राजा द्विजैस्तत्र लेखयित्वा च मौद्गलम् । ययौ स्वनगरं हृष्टस्तच्छुश्राव महामतिः ॥ 7॥ जनैः सार्धं समीपस्थैस्ततो वृष्टिर्बभूव ह । प्रारब्धे मौद्गले तत्र तत् दृष्ट्वा विस्मितो नृपः ॥ 8॥ सर्वे हर्षयुता लोका जाता पुण्ड्रनिवासिनः । राजा गणेश्वरं नित्यमभजद्भक्तिसंयुतः ॥ 9॥ (##Page ## खं\. 9 a\. 29 पान 78) भाद्रे शुद्धप्रतिपदि समारभ्य स मौद्गलम् । शुश्राव नित्यमानन्दात् पुराणं सर्वसिद्धिदम् ॥ 10॥ पुनर्भाद्रपदं प्राप्य परां शुक्लचतुर्थिकाम् । समाप्तं तत् स पञ्चम्यां चक्रे वै हर्षसंयुतः ॥ 11॥ अतिसंहर्षितो राजा श्रावणं प्राप्य सौख्यदम् । शुक्लप्रतिपदि प्राज्ञैः प्रारभन्मौद्गलं पुनः ॥ 12॥ नित्यं शुश्राव सुग्रीवो गाणपत्यपरायणः । आषाढ्यां स समाप्तं तदमायां प्रचकार ह ॥ 13॥ पुनः प्रारभ्य सुग्रीवो जनैः श्रेष्ठैः समन्वितः । शुश्राव वर्षमध्ये स एवं वार्षिकमाचरत् ॥ 14॥ प्रतिवर्षं महाभक्त्या शुश्रुवुः सर्वनागराः । भक्तियुक्ता गणेशानमभजन् दुःखवर्जिताः ॥ 15॥ न तत्र वान्ध्यदोषेण युक्तः कश्चिद्बभूव ह । न रोगशोकसंयुक्तः सुग्रीवे राज्यकर्तरि ॥ 16॥ सर्वसम्पत्समायुक्ता जनास्तत्र बभूविरे । रोगदोषादिभिर्भावैर्हीनाश्च भयवर्जिताः ॥ 17॥ ततः सर्वैः स राजर्षिर्जगाम नगरस्थितैः । गणेशं ब्रह्मभूतस्तैर्बभूवे परमद्युतिः ॥ 18॥ गच्छतो निजलोकं वै तस्याङ्गाद्वायुनाऽपरे । स्पृष्टा रौरवसंस्थास्ते पीडाहीना बभूविरे ॥ 19॥ तान् गृह्य गाणपा विप्र ब्रह्मीभूतान् प्रचक्रिरे । यमाद्या विस्मिताः सर्वे प्रशशंसुश्च मौद्गलम् ॥ 20॥ विप्रवार्षिकमेवं ते कथितं श्रवणस्य यत् । मौद्गलस्य हि माहात्म्यं सर्वसिद्धिप्रदायकम् ॥ 21॥ सुग्रीवदेशगः कश्चिच्छ्रुत्वा वृत्तान्तमद्भुतम् । कुष्ठयुक्तो ययौ तत्र पुराणश्रवणार्थतः ॥ 22॥ वार्षिकं राजशार्दूलो समारभत भक्तितः । सोऽपि नित्यं प्रशुश्राव कुष्ठनाशार्थमुत्तमम् ॥ 23॥ श्रुत्वा कुष्ठविहीनः स बभूवे हर्षसंयुतः । जगाम स्वगृहं पद्भ्यां गृहकार्यरतोऽभवत् ॥ 24॥ भुक्त्वा भोगान् मनोज्ञान् soM.ate जगाम गजाननम् । ब्रह्मीभूतो बभूवाऽपि श्रवणस्य फलेन वै ॥ 25॥ एवं सकृत् समाश्रुत्य मौद्गलं विविधा जनाः । इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाययुः ॥ 26॥ तत्रैव कति ते ब्रूयां नालं वर्षशतैरपि । अतः सङ्क्षेपतः प्रोक्तं वर्षश्रवणजं फलम् ॥ 27॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे वर्षेण मौद्गलश्रवणमाहात्म्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ 9\.29 (##Page ## खं\. 9 a\. 30 पान 79) \section{9\.30 मौद्गलनित्यश्रवणमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । राजाऽभूच्चाक्षुषे कश्चिन् सुमेधो नाम धारकः । नानाधर्मपरो यज्वा दाता मानी महाबलः ॥ 1॥ सर्वशास्त्रार्थतत्त्वज्ञो द्विजदेवातिथिप्रियः । सप्तद्वीपाधिपो भूत्वा स चक्रे राज्यमुत्तमम् ॥ 2॥ एवं राज्यपरो राजा सर्वेषां हितकारकः । वान्ध्यदोषसमायुक्तो बभूवातीव दुःखितः ॥ 3॥ नानोपायांश्चकाराऽसौ पुत्रप्राप्त्यर्थमादरात् । नालभत् पुत्रमानन्ददायकं दुःखितोऽभवत् ॥ 4॥ पत्न्या विचार्य राजाऽसौ त्यक्त्वा राज्यं तया सह । प्रधानेषु वनं घोरं ययौ शोकसमन्वितः ॥ 5॥ बभ्राम भ्रान्तचित्तोऽसौ सुमेधा यत्र तत्र च । ततो महावनं राजा ददर्श भयदायकम् ॥ 6॥ मरणे निश्चयं कृत्वा प्रविवेश महावनम् । तत्र व्याला मृगा व्याघ्राः पपलुस्तं निरीक्ष्य ते ॥ 7॥ ततो राजा प्रियायुक्तो बभ्राम भ्रान्तवद्यथा । तत्र क्रतुं ददर्शापि महायोगीन्द्रमुत्तमम् ॥ 8॥ कृताञ्जलिः स्त्रिया विप्रं प्रणनाम पुरः स्थितः । तुष्टाव तं विधेः पुत्रं तेजोयुक्तं प्रजापतिम् ॥ 9॥ सन्तुष्टस्तं महीपालं समाश्वास्य जगाद ह । दुःखं किं ते महीपाल किमर्थं वद चागतः ॥ 10॥ राजा तस्मै स्ववृत्तान्तं कथयामास विस्तरात् । तच्छ्रुत्वा ध्यानसंयुक्तो बभूव मुनिसत्तमः ॥ 11॥ जगाद नृपतिं विप्र क्रतुस्तं हर्षयन्निव । मौद्गलं शृणु राजंस्त्वं पुत्रयुक्तो भविष्यसि ॥ 12॥ मुदितो राजशार्दूलस्तं प्रणम्य तदाज्ञया । ययौ स्वनगरं चित्रं पुरोहितमुवाच ह ॥ 13॥ श्रुत्वा वृत्तं गुरुस्तस्य शाण्डिल्यः सर्वशास्त्रवित् । जगाद तं महीपालं हर्षनिर्भरमानसः ॥ 14॥ शाण्डिल्य उवाच । मौद्गलं चानयिष्यामि सर्वसिद्धिप्रदायकम् । श्रावयिष्यामि ते राजन् मा चिन्तां कुरु निश्चितम् ॥ 15॥ एवमुक्त्वा ययौ सोऽपि क्रतुं योगीन्द्रवन्दितम् । तं प्रणम्य यथान्यायं मौद्गलं श्रुतवान् परम् ॥ 16॥ लेखयित्वा स्वयं विप्रः शाण्डिल्यः सर्वतत्त्ववित् । ययौ सुमेधसं भूपं जगाद वचनं हितम् ॥ 17॥ शाण्डिल्य उवाच । मौद्गलेन समं राजन्न किञ्चिद्वर्तते परम् । शास्त्रं योगीन्द्रवन्द्यं तत् सर्वसिद्धिप्रदायकम् ॥ 18॥ क्रतोः प्रसादमाहात्म्यान् मया ज्ञातमिदं परम् । शृणु नित्यं महाराज मौद्गलं सर्वमुद्गलम् ॥ 19॥ एवमुक्त्वा स्वयं विप्रः समारभत हर्षितः । मौद्गलं तं प्रणम्याऽऽदौ जगाद नृपसत्तमः ॥ 20॥ सुमेधा उवाच । मुहूर्तं पश्य विप्रेश शुभदं तत्पुनः प्रभो । मौद्गलं कथयस्व त्वं सर्वसिद्धिकरं परम् ॥ 21॥ शाण्डिल्य उवाच । क्षणभङ्गुरदेहोऽयं न विश्वास्यो महीपते । विघ्नराजं स्मर त्वं वै तेन कालः शुभो भवेत् ॥ 22॥ गाणेशं नृपशार्दूल यत्किञ्चित् सर्वसिद्धिदम् । तत्र द्विविधभावेन स नरोत्तम आचरेत् ॥ 23॥ मुहूर्तं शुभमालोक्याथवा तं गणपं स्मरन् । समारभेन्न सन्देहो मान्यत्वं तु विचारय ॥ 24॥ एवमुक्तो नृपस्तेन तथेत्युक्त्वा स्त्रिया सह । शुश्राव मौद्गलं नित्यं शाण्डिल्याद्धर्मसंयुतः ॥ 25॥ ततः स्वल्पे गते काले गर्भयुक्तां निरीक्ष्य ताम् । पत्नीं महीपतिः सर्वैर्हर्षयुक्तो बभूव ह ॥ 26॥ पुत्रं सा सुषुवे साध्वी सर्वलक्षणसंयुतम् । राजा नित्यं सुहर्षेण शुश्रुवे मौद्गलं परम् ॥ 27॥ तदेकनिष्ठभावस्थो बभूवे नित्यमादरात् । अन्ते नगरसंयुक्तो जगाम गणपं परम् ॥ 28॥ तत्र दृष्ट्वा गणेशानं ब्रह्मीभूतो बभूव ह । जनैः सार्द्धं सुमेधास्तु पुराणश्रवणेन वै ॥ 29॥ शाण्डिल्योऽपि वनं गत्वा नित्यं विघ्नेशमाभजत् । गणेशाग्रे पुराणं स कथयामास मौद्गलम् ॥ 30॥ नित्यं भावसमायुक्तो मौद्गले तत्परोऽभवत् । शान्तियोगयुतो भूत्वाऽसेवत्तं गणनायकम् ॥ 31॥ सर्वत्र सर्वमान्यः स बभूव ब्राह्मणाग्रणीः । अन्ते गणेश्वरं प्राप योगिवन्द्यो महायशाः ॥ 32॥ तस्याश्रमो गणेशस्य क्षेत्रमाभूच्च सिद्धिदम् । दर्शनाद्यैर्महाविप्र सर्वसौख्यकरं परम् ॥ 33॥ एवं नित्यजपे सक्ता मौद्गलस्य महामुने । इह भुक्त्वा प्रभोगांस्ते ब्रह्मभूता बभूविरे ॥ 34॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे मौद्गलनित्यश्रवणमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥ 9\.30 \section{9\.31 वक्रतुण्डचरितश्रवणमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । नानातपःपरः कुत्सः साक्षाद् द्विजवरोऽभवत् । तपसा शुद्धभावः स ब्रह्मश्रद्धापरायणः ॥ 1॥ शमी दमपरो भूत्वा जडोन्मत्तादिकं परम् । चचार स ततः शाक्तेऽभवत् ब्रह्मणि तन्मयः ॥ 2॥ नामरूपात्मकानां तद्ब्रह्मासत्संज्ञकं मतम् । तज्ज्ञात्वा शान्तिहीनश्च बभूवे खेदसंयुतः ॥ 3॥ तत्रागतं स योगीन्द्रं याज्ञवल्क्यं प्रतापिनम् । ननाम तं महाभागं कुत्सो धर्मविदुत्तमः ॥ 4॥ सम्पूज्य हर्षसंयुक्तः प्रपच्छ विनयान्वितः । वद योगं महायोगिन् शान्तिदं योगिनां मतम् ॥ 5॥ याज्ञवल्क्य उवाच । पञ्चचित्तमयी बुद्धिः संयोगायोगरूपिणी । तस्यां भ्रान्तिप्रदा सिद्धिर्नानासिद्धिप्रदर्शिनी ॥ 6॥ तत्र बिम्बं गणेशस्य पतितं मोहधारकम् । बिम्बभावं परित्यज्य ब्रह्मीभूतो भविष्यसि ॥ 7॥ तदर्थं वक्रतुण्डस्याऽऽराधनं कुरु सर्वदा । तेन शान्तिसमायुक्तो भविष्यसि न संशयः ॥ 8॥ बिम्बं मायायुतं प्रोक्तं मोहितं सिद्धिबुद्धिगम् । (##Page ## खं\. 9 a\. 32 पान 81) तद्भावं हन्ति तुण्डेन तेनायं वक्रतुण्डकः ॥ 9॥ मायासुखं नराकारं तस्माद्वक्रं परं मुखम् । तयोर्ब्रह्मसमायोगे वक्रतुण्डोऽयमुच्यते ॥ 10॥ कण्ठाधो मायया युक्तो मस्तकं तद्विवर्जितम् । वक्राख्यं तस्य विप्रेश तेनाऽयं वक्रतुण्डकः ॥ 11॥ अनेनार्थेन संयुक्तं वक्रतुण्डं भजस्व च । तेन शान्तिसमायुक्तो गाणपत्यो भविष्यसि ॥ 12॥ एवमुक्त्वा ययौ योगी याज्ञवल्क्यो महायशाः । कुत्सो हर्षसमायुक्तो वक्रतुण्डपरोऽभवत् ॥ 13॥ ततः स्वल्पेन कालेन शान्तिं लेभे महामुनिः । गाणपत्यस्वभावेनाभजत्तं वक्रतुण्डकम् ॥ 14॥ कुत्सो नित्यं महायोगी वक्रतुण्डचरित्रकम् । खण्डं पपाठ भक्त्या स मौद्गलस्य सुहर्षितः ॥ 15॥ तस्य गेहे कदाचित्तु अगमत् शूलसंयुतः । भगन्दरयुतः पापी द्विज आङ्गिरसोद्भवः ॥ 16॥ दुःखयुक्तो ननामाऽसौ कुत्सं योगविदां वरम् । स्नात्वा सुष्वाप विप्रेश तत्सान्निध्येऽतिदुःखितः ॥ 17॥ कुत्सो गणेशं सम्पूज्याऽपठत्तं वक्रतुण्डगम् । चरितं सोऽपि शुश्रावानायासेन गृहे स्थितः ॥ 18॥ सम्पूर्णे संश्रुते तत्र रोगहीनो बभूव ह । प्रणम्याङ्गिरसस्तं च ययौ स्थानं स्वकीयकम् ॥ 19॥ भुक्त्वा स विविधान् भोगान् जगामान्ते गणेश्वरम् । चित्रमाङ्गिरसोद्भूतं पश्य शौनक ते नमः ॥ 20॥ एवं नाना जनाः सिद्धिं ययुः श्रवणमात्रतः । वक्रतुण्डचरित्रस्य मौद्गलस्थस्य मानद ॥ 21॥ तत्रैवं कति ते ब्रूयां मया वक्तुं न शक्यते । अतः सङ्क्षेपतः प्रोक्तं माहात्म्यं श्रवणे भवम् ॥ 22॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे वक्रतुण्डचरितश्रवणमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥ 9\.31 \section{9\.32 एकदन्तचरितमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । पिप्पलादः पुरा कश्चिद्बभूव ब्राह्मणोत्तमः । स शैवमार्गसंयुक्तोऽभजत्तं शङ्करं सदा ॥ 1॥ गौतमीतीरसंस्थः स क्रमतो योगसंस्थितः । बभूव सहजे संस्थः स्वाधीनत्वपरायणः ॥ 2॥ ततो वेदार्थजं योगं ज्ञात्वा शान्तिधरं परम् । सहजं मोहहीनं तत् दृष्ट्वा दुःखयुतोऽभवत् ॥ 3॥ जगाम गौतमं विप्रो भक्तिसंयुत आनमत् । पप्रच्छ योगशान्त्यर्थमुपायं ब्रह्मदं परम् ॥ 4॥ जगाद गौतमो विप्रं स पृष्टश्चैकदन्तकम् । ब्रह्म तस्यैव भक्त्या त्वं शान्तियोगमवाप्स्यसि ॥ 5॥ यद्यन्मायाविकारैश्च संयुक्तं मुनिसत्तम । मायया सह तद्विद्धि एकशब्दप्रवाचकम् ॥ 6॥ मायाहीनं स्थितं यत्तन्मायिकं वा द्विजोत्तमम् । दन्तसंज्ञं विजानीहि पश्य वेदे विचक्षण ॥ 7॥ तयोर्योगे गणेशान एकदन्त इति श्रुतः । तं भजस्व विधानेन शान्तियुक्तो भविष्यसि ॥ 8॥ एवमुक्त्वा महायोगी गौतमो विरराम ह । पिप्पलादश्च सन्नम्य ययौ स्वस्याश्रमं परम् ॥ 9॥ तत्रस्थश्चैकदन्तं सोऽभजद्भक्तिसमन्वितः । गणेशकृपया विप्रो योगशान्तियुतोऽभवत् ॥ 10॥ ततो नित्यं महाविप्र एकदन्तचरित्रकम् । अपठमौद्गले संस्थं गाणपत्यस्वभावतः ॥ 11॥ कस्मिंश्चित् समये योगी पूजयित्वैकदन्तकम् । अपठच्चरितं तस्य तत्सान्निध्ये सुभक्तितः ॥ 12॥ तत्र पल्ली स्थिता काचित् सा शुश्राव चरित्रकम् । ज्वरयुक्ता महाभाग ज्वरहीना बभूव ह ॥ 13॥ देहान्त गणनाथं तु जगाम चरितश्रवात् । तं दृष्ट्वा ब्रह्मभूता सा बभूवे चित्रमद्भुतम् ॥ 14॥ एवमेकरदस्यैव चरितस्य च सेवने । श्रवणेन नरा नार्यो ब्रह्मीभूता बभूविरे ॥ 15॥ तेषां न शक्यते वक्तुं चरितं केनचिन् मुने । अतः सङ्क्षेपतः प्रोक्तं सर्वसिद्धिप्रदायकम् ॥ 16॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे एकदन्तचरितमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ 9\.32 \section{9\.33 महोदरचरितमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । माध्यन्दिनो महाभागो मुनिः सर्वार्थकोविदः । स्वधर्मनिरतो नित्यं नानाबलतपोन्वितः ॥ 1॥ स शान्त्यर्थं जगामैव व्यासं सर्वज्ञमुत्तमम् । तं प्रणम्य महाभागं पप्रच्छ विनयान्वितः ॥ 2॥ माध्यन्दिन उवाच । शान्त्यर्थं किं नरैः कार्यं तन्मे वद महामते । येन योगयुताः सर्वे ब्रह्मीभूता बभूविरे ॥ 3॥ व्यास उवाच । संयोगाऽयोगयोर्योगे ब्रह्मभूतो नरो भवेत् । तेन शान्तियुतो भावी सा शान्तिः सर्वसम्मता ॥ 4॥ स एव गणनाथस्तु महोदर इति स्मृतः । तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ 5॥ संयोगाऽयोगरूपः सन् तयोरुदरगान् परान् । भुनक्ति सकलान् भोगान् स्मृतस्तेन महोदरः ॥ 6॥ ब्रह्मसु ब्रह्मसौख्यं यद्भोगरूपं प्रकीर्तितम् । भुक्तो भोगः स्थितो यत्र तदेव जठरं स्मृतम् ॥ 7॥ जगतां ब्रह्मणां विप्र जठरे संस्थितः सदा । (##Page ## खं\. 9 a\. 34 पान 83) गणेशो भोगभोक्ता वै कोऽपि तस्योदरे न तु ॥ 8॥ प्रोक्तो महोदरस्तेन वेदेषु गणनायकः । एकस्तं भज भक्त्या वै तया शान्तिमवाप्स्यसि ॥ 9॥ एवमुक्त्वा महायोगी व्यासो योगीन्द्रसत्तमः । विरराम स तं नत्वा आश्रमं स्वं जगाम च ॥ 10॥ महोदरचरित्रं स मौद्गलस्थं विशेषतः । सेव्ययोगपरो भूत्वाऽभजत्तं तु महोदरम् ॥ 11॥ तस्मै तुष्टो गणाधीशो ददौ योगं सुशान्तिगम् । ततः शान्तियुतो नित्यमभजद्गणनायकम् ॥ 12॥ महोदरचरित्रं यदपठन्नित्यमादरात् । महायोगी स्वयं तत्र स्थापयामास विघ्नपम् ॥ 13॥ कदाचिद्गणराजं स पूजयित्वा पपाठ तत् । महोदरस्य माहात्म्यं तत्र चित्रं बभूव ह ॥ 14॥ मण्डूको दैवयोगेन शुश्रावाज्ञानसंयुतः । निर्माल्ये संस्थितस्तत्र भयभीतः समन्ततः ॥ 15॥ ततो बहौ गते काले मृतं तं कुत्रचित् स्थले । मण्डूकं च समानेतुमगमन् गाणपा मुदा ॥ 16॥ सङ्गृह्य ब्रह्मभूतं ते चक्रुरेकश्रवात् परम् । पाठस्य पश्य विप्रेश माहात्म्यं परमाद्भुतम् ॥ 17॥ एवं नाना जना विप्र महोदरचरित्रकम् । संसेव्य भुक्तभोगास्तेऽभवन् ब्रह्ममयाऽमृताः ॥ 18॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे महोदरचरितमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ 9\.33 \section{9\.34 गजाननचरितश्रवणपठनमाहात्म्यवर्णनं नाम चतुस्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । आश्वलायनवंशस्थो ब्राह्मणः सुरुचिः पुरा । नाम्ना स्वधर्मनिष्ठः स ब्रह्मज्ञानपरोऽभवत् ॥ 1॥ नानायोगक्रमे सक्तः शमी दमपरायणः । चचार योगचर्यां तामन्ते सहजगोऽभवत् ॥ 2॥ तत्र स्वाधीनतां दृष्ट्वा विस्मितः प्रययौ स्वयम् । स्वगुरुं तं प्रणम्याऽऽदौ योगं पप्रच्छ उत्तमम् ॥ 3॥ सुरुचिरुवाच । वद योगं महायोगिन् शान्तिदं सर्वभावतः । अस्माकं त्वं परा काष्ठा गुरुर्वंशधरः प्रभुः ॥ 4॥ आश्वलायन उवाच । पैलेन कथितो योगो मह्यं शान्तिप्रदः परः । तं तेऽहं कथयिष्यामि ब्रह्मीभूतप्रदायकम् ॥ 5॥ चित्तं पञ्चविधं त्यक्त्वाऽहं ब्रह्मेति प्रबोधतः । सरसं तेन शान्तिस्थो भविष्यसि न संशयः ॥ 6॥ सरसं चित्तकं यस्मात् सम्भूतं यन्मयं मतम् । अन्ते यत्र गतं तत्त्वं गजं जानीहि मानद ॥ 7॥ तदेवाननकं यस्य तं भजस्व विधानतः । गजाननं सुशान्तिस्थो भविष्यस्यधुना मुने ॥ 8॥ एवमुक्त्वा महाविप्र आश्वलायन आदरात् । तूष्णीं स्थितः स तं नत्वा ययौ स्वस्याश्रमं पुनः ॥ 9॥ गजाननपरो भूत्वाऽभजत्तं नित्यमादरात् । गजाननचरित्रं सोऽपठन् मौद्गलसंस्थितम् ॥ 10॥ तेन तुष्टो गणाधीशो ददौ योगं प्रशान्तिदम् । भक्ताय वै सुरुचये भक्तवाञ्छाप्रपूरकः ॥ 11॥ ततस्तेन रहस्यं यच्चतुर्वेदसमुद्भवम् । ज्ञातं गजाननाख्ये तत् संस्थितं ब्रह्मणोदितम् ॥ 12॥ गच्छन्ति यत्र सर्वाणि विश्वानि ब्रह्मकाणि तु । योगरूपेण यस्तेषु स गच्छतिग उच्यते ॥ 13॥ सर्वगं ब्रह्म सत्प्रोक्तमृग्वेदे सारगं परम् । तदेव गश्च विज्ञेयो मुने नाम्नि गजानने ॥ 14॥ जायन्ते विविधान्येव विश्वानि ब्रह्मकाणि च । तस्माददः स जः ख्यातोऽद्वितीयात्मक एककः ॥ 15॥ आदिमध्यान्तभावेषु यादृशं तादृशं भवेत् । यजुषि ब्रह्म सम्प्रोक्तं स्मृतोऽजः स गजानने ॥ 16॥ पञ्चचित्तमयं सर्वं नाशवन्नात्र संशयः । नष्टं नकारगं विद्ध्याऽऽसमन्तादा च तत्र वै ॥ 17॥ नष्टभावेषु यस्तिष्ठेदासमन्तात्तदेव तत् । ब्रह्म साम्ना समाख्यातं स्थित आनो गजानने ॥ 18॥ पञ्चचित्तमयं सर्वं नष्टं ज्ञातव्यमञ्जसा । तदेव योगभावेन ब्रह्मरूपं प्रकीर्तितम् ॥ 19॥ अथर्वणसमाख्यातमहमात्मा न संशयः । अज्ञानेन विनाशाख्यो न स्मृतः स गजानने ॥ 20॥ एतद् ब्रह्ममुखेभ्यश्च चतुर्भ्यः सारमीरितम् । गजाननो महाविप्र चतुर्वेदात्मकः स्मृतः ॥ 21॥ एवं गजाननं ज्ञात्वाऽभजत्तं सुरुचिः सदा । अपठत्तस्य माहात्म्यं तत्र चित्रं बभूव ह ॥ 22॥ कपोतो वृक्षसंस्थः कः तत् शुश्राव चरित्रकम् । स रोगसंयुतः पापी रोगहीनो बभूव ह ॥ 23॥ अन्ते गजाननं गत्वा ब्रह्मीभूतोऽभवन् मुदा । अज्ञानश्रवणेनैवाऽतः फलं किं वदामि ते ॥ 24॥ एवं नाना जना खण्डं यद्गजानननामकम् । श्रुत्वा पठित्वा भुक्त्वान्ते भोगान् ब्रह्म प्रलेभिरे ॥ 25॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुगलसंवादे गजाननचरितश्रवणपठनमाहात्म्यवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ 9\.34 (##Page ## खं\. 9 a\. 36 पान 85) \section{9\.35 लम्बोदरचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । भार्गवः कपिलो नाम सर्वशास्त्रविशारदः । कपिलस्य वरेणैव समुत्पन्नः सुधर्मवित् ॥ 1॥ नानातपःसमायुक्तो योगनिष्ठो बभूव ह । तदर्थं शुनकं सोऽपि जगाम विनयान्वितः ॥ 2॥ तं प्रणम्य माहात्मानं स्थित आर्जवसंयुतः । कदाचित्ते महाभागं पप्रच्छ पितरं मुदा ॥ 3॥ कपिल उवाच । योगशान्तिप्रदं नाथ वद ब्रह्मणि तन्मयम् । त्वं नो गुरुः समाख्यातस्तारयस्व भवार्णवात् ॥ 4॥ शुनक उवाच । विश्वानि विद्धि तं योगं ब्रह्माणि निःसृतानि च । यदाधारेण वर्तन्ते ते गच्छन्ति यदात्मनि ॥ 5॥ तदेव योगदं ब्रह्म लम्बोदरप्रवाचकम् । तस्योदरे स्थितं ब्रह्म विश्वं च भज तं सदा ॥ 6॥ तेन शान्तिसमायुक्तो ब्रह्मीभूतो भविष्यसि । नान्यथा त्वं महाभाग सिद्धिबुद्धिविमोहितः ॥ 7॥ एवमुक्त्वा महायोगी शुनको विरराम ह । तं प्रणम्य ययौ सोऽपि स्वाश्रमं हर्षसंयुतः ॥ 8॥ लम्बोदरचरित्रं स मौद्गलस्थं जजाप ह । गणेशं पूजयामास नित्यं भक्तिपरायणः ॥ 9॥ तेन तुष्टो गणाधीशो ददौ योगं सुशान्तिदम् । कपिलाय स्वभक्ताय भक्तवात्सल्यकारणात् ॥ 10॥ शान्तियुक्तः स्वयं योगी तज्जजाप चरित्रकम् । नित्यं पूजापरो भूत्वा लम्बोदरसमीपगः ॥ 11॥ तत्र चित्रं कदाचिद्वै बभूव शृणु शौनक । बलीवर्दः स्थितः कश्चिद्रोगाक्रान्तः पपात ह ॥ 12॥ शुश्राव तच्चरित्रं स सम्पूर्णं ज्ञानहीनतः । सद्यो वै रोगनिर्मुक्तो बभूवे हर्षसंयुतः ॥ 13॥ नाजानंस्तन् महत् पुण्यं बलीवर्दः कदाचन । कालेन स मृतस्तत्र ब्रह्मीभूतो बभूव ह ॥ 14॥ एवमज्ञानतो वाऽपि ज्ञानतो विविधा जनाः । ब्रह्मीभूता बभूवुश्च मया वक्तुं न शक्यते ॥ 15॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे लम्बोदरचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ 9\.35 \section{9\.36 विकटखण्डमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । अश्वत्थामा महाभागो द्रोणपुत्रः प्रतापवान् । कृपेण मातुलेनैव जगाम वनमुत्तमम् ॥ 1॥ भारते संस्थितं सारं ज्ञात्वा कृष्णमुखाच्च्युतम् । बुद्धेः परतरं ब्रह्माऽभवत्तत्रैव लालसः ॥ 2॥ बुद्धेः पत्युर्गणेशस्य हृदि ज्ञानं कथं भवेत् । परिपूर्णं तदर्थं स गौतमं शरणं ययौ ॥ 3॥ कृपस्तं विनयेनैव प्रणम्याश्रमसंस्थितः । सेवार्थं भागिनेयेन संयुक्तः परमार्थवित् ॥ 4॥ कदाचिद्योगिनां मध्ये गौतमः संस्थितोऽभवत् । कथयामास योगं स शान्तिदं योगसेवया ॥ 5॥ तत्र हर्षेण संयुक्तोऽश्वत्थामा विनयान्वितः । पप्रच्छ कृपसंयुक्तः संशयस्यापनुत्तये ॥ 6॥ अश्वत्थामोवाच । योगप्राप्त्यर्थमानन्दात् कस्योपासनमाचरेत् । योगरूपस्य योगीश बद सर्वज्ञ ते नमः ॥ 7॥ गौतम उवाच । गणेशोपासनं मुख्यं पूर्णं शान्तिप्रदायकम् । योगाकारः स वै वेदे नरे गजमयत्वतः ॥ 8॥ पञ्चचित्तात्ममोहेन तेन सर्वं विमोहितम् । न जानाति परं भावं योगदं गणनायकम् ॥ 9॥ समोहं चित्तमुत्सृज्य स्वयं चिन्तामणिर्भवेत् । तस्माद्विकटभक्त्या स लभ्यते विकटः प्रभुः ॥ 10॥ पञ्चचित्तमयं यद्यत्तस्माद्विकटभावतः । भ्रमं त्यक्त्वा स्वचित्तस्थं तं भजस्व गजाननम् ॥ 11॥ तच्छ्रुत्वा विस्मिताः सर्वे मुनयस्तं प्रणम्य च । स्वस्वाश्रमं समागम्य विकटे भजने रताः ॥ 12॥ अश्वत्थामा कृपश्चैव तं प्रणम्य महामतिम् । स्वस्वाश्रमं समागत्य विकटे भजने रतौ ॥ 13॥ मौद्गलस्थं चरित्रं तौ विकटस्य महात्मनः । प्रपेठतुर्महाभक्त्या पूज्य नित्यं गणेश्वरम् ॥ 14॥ ततः स्वल्पेन कालेन सन्तुष्टो विकटोऽभवत् । ददौ योगं स ताभ्यां वै पूर्णशान्तिप्रदायकम् ॥ 15॥ तथापि तौ महाभागौ पाठं चक्रतुरादरात् । खण्डस्य विकटस्यैव विकटं पूज्य नित्यदा ॥ 16॥ एकदा पाठसंयुक्तावभूतां च द्विजोत्तमौ । तत्र श्वा च कृपस्याग्रे शुश्रुवे संस्थितो महान् ॥ 17॥ अश्वत्थाम्नश्च मार्जारः समीपस्थित आशृणोत् । तौ रोगाद्यैर्विहीनौ च जातावज्ञानतः श्रवात् ॥ 18॥ अन्ते स्वानन्दगौ जातावेकश्रवणपुण्यतः । अतः कं महिमानं ते कथयामि ह्यपारकम् ॥ 19॥ अश्वत्थामा कृपश्चैव स्वस्वांशे सङ्गतौ मुदा । अन्ते योगयुतौ विप्र विकटे भजने रतौ ॥ 20॥ शौनक उवाच । योगयुक्तौ कथं सूत स्वांशगौ तौ बभूवतुः । गणेशेन तदाकारौ महच्चित्रं वदस्व माम् ॥ 21॥ सूत उवाच । देवाः कलांशभावेन भूभारहरणाय वै । भवन्ति मानवाद्यास्ते नानासामर्थ्यसंयुताः ॥ 22॥ इह पापं यदा कृत्वा गच्छन्ति यमपं मृताः । पतन्ति नरकेष्वेव यथा दशरथादयः ॥ 23॥ अथवा पुण्यमुग्रं ते kR^itvAM.ate स्वर्गगा मुदा । भवन्ति भोगसंयुक्ता यथा रामो यमस्थले ॥ 24॥ भवन्ति योगयुक्तास्ते यदा स्वस्वांशगास्तदा । तदाकारा गणेशानं कल्पान्ते सङ्गता मुदा ॥ 25॥ यथा विदूरकः सद्यः कौरवे यमदेहगः । यमाकारो गणेशानमभजद्भक्तिसंयुतः ॥ 26॥ अन्ते योगसमायुक्तो यमः परमपावनः । ययौ गणेश्वरं विप्र ब्रह्मभूतः स्वभावतः ॥ 27॥ एतत्ते कथितं पूर्णं चरित्रं श्रवणात्मकम् । विकटस्यैव खण्डस्य सर्वसिद्धिप्रदायकम् ॥ 28॥ एवं नानाजनाद्याश्च श्रुत्वा खण्डं महाद्भुतम् । विकटस्य सुखं भुक्त्वा ब्रह्मीभूता बभूविरे ॥ 29॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते दक्षमुद्गलसंवादे योगामृतार्थशास्त्रे विकटखण्डमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ 9\.36 (##Page ## खं\. 9 a\. 37 पान 87) \section{9\.37 विघ्नराजखण्डश्रवणपठनमाहात्म्यवर्णनं नाम सप्तत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । विभीषणो महाभागो लङ्कां प्राप्य सुहृद्धृतः । रामं पूज्यं स्वयं नित्यं भक्तियुक्तोऽभजत् परम् ॥ 1॥ तत्रादौ गणनाथस्य पूजनं वेदसम्मतम् । विचार्य विस्मितः सोऽपि दुःखयुक्तो बभूव ह ॥ 2॥ धारयामास मनसि गणेशं ब्रह्मनायकम् । सर्वपूज्यं गणेशस्योच्छिष्टभुजोऽमरान् परान् ॥ 3॥ कदाचित्तत्र योगीशो नारदः स्वेच्छयाऽऽगतः । तं प्रणम्य प्रपूज्यैव परं पप्रच्छ हृत्स्थितम् ॥ 4॥ विभीषण उवाच । गणेशोच्छिष्टभोक्तारो देवा विष्णुमुखा मुने । अग्रपूज्यप्रभावत्वात् किमिदं वेदसम्मतम् ॥ 5॥ नारद उवाच । ब्रह्माकाराः शिवाद्याश्च नानायोगप्रधारकाः । ब्रह्माण्यन्नमुखान्येव वेदेषु कथितं बुधैः ॥ 6॥ तेषां स्वामी गणेशानो ब्रह्मणस्पतिसंज्ञितः । ब्रह्मणां पातृभावाद्वै पालयितृप्रभावतः ॥ 7॥ तेषां योगप्रदानार्थं देहधारी बभूव ह । गजाननादिचिह्नैः स संयुक्तो ब्रह्मरूपकैः ॥ 8॥ विघ्ना सत्तात्मकाः प्रोक्तास्तेषां स्वामी गजाननः । विघ्नैः सर्वान् प्रमर्द्यैव खेलते योगरूपधृक् ॥ 9॥ ब्रह्माणि विघ्नयुक्तानि भवन्ते राक्षसाधिप । सत्यसङ्कल्पहीनानि तदा तमभजन् परम् ॥ 10॥ पराधीनस्वभावं च जानन्ते तानि नित्यदा । स्वकीयं च ततः प्रीतो गणेशो जायते परः ॥ 11॥ ददाति योगमुख्यं स्वं गणेशस्तेभ्य आदरात् । तदा विघ्नविहीनानि भवन्ते वीर्यवन्ति तु ॥ 12॥ अतो गणेश्वरः पूर्णः सर्वेषां पूर्णतां गतः । पूर्णसर्वादितां वेदे ज्येष्ठराजप्रभावतः ॥ 13॥ एवं विघ्नेश्वरं नित्यं भज त्वं शान्तिदायकम् । रामः स एव विघ्नेशः कलांशेन न संशयः ॥ 14॥ गणेशभजने कस्य व्यभिचारो भवेन्न वै । समूहानां पतित्वात्तु समूहा विष्णुमुख्यकाः ॥ 15॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । ययौ सोऽपि महाबुद्धिर्विचार्य गणपे रतः ॥ 16॥ पपाठ विघ्नराजस्य स खण्डं मौद्गलस्थितम् । नित्यं भक्तिप्रयुक्तः सम्पूज्य तं गणनायकम् ॥ 17॥ ततः शान्तिसमायुक्तो बभूवेह विभीषणः । गणेशमभजन्नित्यं परं रामैक्यमार्गतः ॥ 18॥ एकदा राक्षसाधीशो ह्यगमत् सेतुबन्धनम् । महोदरं प्रपूज्यैव तत्रस्थः पाठमाकरोत् ॥ 19॥ तत्र भेकी जले संस्था शुश्रुवे खण्डमुत्तमम् । विघ्नराजस्य तेनैव सुखयुक्ता बभूव ह ॥ 20॥ एतस्मिन्नन्तरे तत्र सा सर्पेण धृताऽभवत् । ग्रस्ता ममार गाणेशैर्नीता स्वानन्दके पुरे ॥ 21॥ भेकीं गृह्य ब्रह्मभूतां चक्रुर्हर्षसमन्विताः । एवमज्ञानतः पुण्यं विघ्नेशचरितोद्भवम् ॥ 22॥ नाना जनादयो विप्र श्रुत्वा खण्डं ययुर्मुदा । स्वानन्दं भुक्तभोगाश्च मया वक्तुं न शक्यते ॥ 23॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुदलसंवादे विघ्नराजखण्डश्रवणपठनमाहात्म्यवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ 9\.37 (##Page ## खं\. 9 a\. 38 पान 88) \section{9\.38 धूम्रवर्णचरितमाहात्म्यवर्णनं नाम अष्टत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । वरतन्तुर्मुनिश्रेष्ठो नानाविधतपः परः । शान्तिं न तपसा लेभे ततः खेदयुतोऽभवत् ॥ 1॥ नश्वरं विश्वमेवं स ज्ञात्वा ब्रह्मपरोऽभवत् । तत्राऽऽजगाम पौलस्त्यो विश्रवा मुनिसत्तमः ॥ 2॥ तं दृष्ट्वोत्थाय विप्रेशं प्रणनाम पुपूज ह । पप्रच्छाऽऽभोज्य हर्षेण युक्तः परमपावनम् ॥ 3॥ वरतन्तुरुवाच । त्वं साक्षाद्योगिनां वन्द्यः पावनो हि समागतः । महापुण्येन ते पादपद्मं दृष्टं मया प्रभो ॥ 4॥ योगशान्तिप्रदं ब्रूहि येन शान्तो भवाम्यहम् । नश्वरं सर्वमुत्सृज्य तदर्थं लालसोऽधुना ॥ 5॥ विश्रवा उवाच । ब्रह्मज्ञानं विना तात न शान्तिं लभते नरः । ब्रह्म नानाविधं वेदेषु प्रोक्तं वेदवादिभिः ॥ 6॥ तेषां पतिं गणाधीशं ब्रह्मणस्पतिसंज्ञितम् । तं भजस्व विधानेन तदा शान्तो भविष्यसि ॥ 7॥ विश्वं वपुः शिरो ब्रह्म गजं योगे तयोर्मतः । सिद्धिबुद्धिपतिः साक्षात् परः स्वानन्दवासकृत् ॥ 8॥ वर्णा धूम्रायिता यत्र मनसा मुनिसत्तम । तेन धूम्राक्षरः प्रोक्तो ब्रह्मभूयप्रदायकः ॥ 9॥ धूम्रवर्णं गणाधीशं भज यत्नेन मानद । तस्यैव भजनं कृत्वा शान्तिं प्राप्तोऽहमुत्तमाम् ॥ 10॥ नान्यथा पूर्णशान्तिं तु लभते कोऽपि निश्चितम् । वेदादिभिर्मुनीन्द्रैश्च वेदाद्यैः पश्य तं विभुम् ॥ 11॥ पुलस्त्येनोपदिष्टोऽहं नानायोगपरायणः । त्यक्त्वा ब्रह्माणि तन्निष्ठः सदाऽभूवं न संशयः ॥ 12॥ एवमुक्त्वा महायोगी विश्रवाः स्वस्थलं ययौ । वरतन्तुर्विचार्यैवं गणेशभजने रतः ॥ 13॥ खण्डं मौद्गलसंस्थं स धूम्रवर्णात्मकं परम् । जजाप नित्यमानन्दात् पूज्य विघ्नेश्वरं परम् ॥ 14॥ पूर्णशान्तियुतो जातो योगीन्द्रः सर्वपारगः । गणेशकृपया नित्यमभजद्गणनायकम् ॥ 15॥ एकदा तीर्थसंस्थः स धूम्रवर्णं पुपूज ह । तस्याग्रे नित्यकं पाठं स चक्रे धौम्रवर्णकम् ॥ 16॥ तत्र काकः स्थितः सोऽपि वृक्षशाखापरायणः । शूलयुक्तः स शुश्राव धूम्रवर्णचरित्रकम् ॥ 17॥ सद्यश्च शूलहीनः स बभूवे हर्षसंयुतः । उड्डीय प्रययौ तस्माद् वृक्षात् स्वेच्छापरायणः ॥ 18॥ अन्ते गणेश्वरं गत्वा ब्रह्मभूतो बभूव ह । अज्ञानश्रवणात् पुण्यं पश्य किं कथयाम्यहम् ॥ 19॥ एवं नाना जनाः श्रुत्वा धूम्रवर्णचरित्रकम् । ब्रह्मीभूता बभूवुस्ते भुक्त्वा भोगान् विशेषतः ॥ 20॥ तेषु किं ते महाविप्र कथ्यते तन्न शक्यते । अतः सङ्क्षेपतः प्रोक्तं श्रवणस्य चरित्रकम् ॥ 21॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे धूम्रवर्णचरितमाहात्म्यवर्णनं नाम अष्टत्रिंशोऽध्यायः ॥ 9\.38 (##Page ## खं\. 9 a\. 39 पान 89) \section{9\.39 नवमखण्डमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । प्रह्लादो नाम विख्यातो योगी योगपरायणः । मयूरेशं समाश्रित्याऽभजत्तं भक्तिसंयुतः ॥ 1॥ स्वप्ने ददर्श देवेशं मयूरोपरि संस्थितम् । सिद्धिबुद्धिसमायुक्तं गजास्यं भक्तवत्सलम् ॥ 2॥ तं प्रणम्य ननर्ताऽसौ साश्रुनेत्रो महायशाः । तं जगाद मयूरेशो वरयस्व वरान् परान् ॥ 3॥ स तं प्रणम्य विघ्नेशमगदद्धर्षसंयुतः । योगशान्तिप्रदां देहि भक्तिं तेऽतितरां प्रभो ॥ 4॥ तस्य तद्वचनं श्रुत्वा तं जगाद गजाननः । मौद्गले नवमं खण्डं पश्य योगप्रदायकम् ॥ 5॥ तेन योगीन्द्रवन्द्यस्त्वं भविष्यसि महामते । भक्तिर्मे भविता ते तु दृढा सम्पूर्णभावतः ॥ 6॥ evamuktvAM.atardadhe.asau मयूरेशो महामतिम् । सञ्जागृतोऽभवत् सोऽपि स्मृत्वा स्वप्नं सुविस्मितः ॥ 7॥ ततो मौद्गलसंस्थं स खण्डं योगात्मकं परम् । पपाठाऽलिख्य भक्त्या स नवमं नित्यमादरात् ॥ 8॥ योगगीतार्थकं योगमलभत्तत्प्रसादतः । ततोऽतिहर्षसंयुक्तोऽभजत्तं नवधा प्रभुम् ॥ 9॥ क्षेत्रसंन्याससंयुक्तो नित्यं भक्तिसमन्वितः । पपाठ पाठकृत् पूर्णं नवमं मौद्गले स्थितम् ॥ 10॥ कदा दैत्येन्द्रमुख्यश्च बहुधा सिन्धुसंज्ञितः । क्षेत्रमूर्तिं गणेशस्य खण्डयामास संस्थिताम् ॥ 11॥ सिन्धोश्च प्रतिमां तत्र स्थापितां दैत्यपैः पुरा । प्रह्लादो दुःखसंसक्तोऽभवद् दृष्ट्वा च शौनक ॥ 12॥ क्षेत्रवासिजनाः सर्वे त्यक्त्वा क्षेत्रं मयूरकम् । प्रपेलुर्भयसंयुक्ता यत्र तत्र सुदुःखिनः ॥ 13॥ प्रह्लादो योगिवन्द्यः स क्षेत्रसंन्यासभक्तितः । उपोषणपरो भूत्वाऽतिष्ठत्तत्रैव नित्यदा ॥ 14॥ मानसीमकरोत्तत्र पूजां विघ्नेश्वरस्य सः । तस्योच्छिष्टं बुभोजैव मनसा भक्तिसंयुतः ॥ 15॥ दृढाऽऽग्रहं तस्य दृष्ट्वा मयूरेशोऽमृतं सदा । भक्ततालुस्थं तु कृत्वा तोषयामास तेन तम् ॥ 16॥ एवं बहौ गते काले शिवपुत्रो बभूव ह । मयूरेशोऽवधार्याय सिन्धोर्देवर्षिभिस्तुतः ॥ 17॥ स समागत्य सिन्धोश्च खण्डयामास मूर्तिकाम् । तत्रस्थां स्वयमेवं तु निवासमकरोत् प्रभुः ॥ 18॥ दृष्ट्वा तं पूजयामास प्रह्लादो योगिनां वरः । पारणं स चकारैव हर्षनिर्भरमानसः ॥ 19॥ प्रत्यक्षं गणराजस्तं प्रसन्नो वरदोऽभवत् । स वव्रे सन्निधानस्थो भजामि त्वां तथा कुरु ॥ 20॥ ब्रह्मैव ब्रह्मकल्पान्ते मयूरेशश्चकार तम् । अन्यं सन्निधिवासस्थं गणं ब्रह्मप्रियाख्यकम् ॥ 21॥ अन्यच्च शृणु विप्रेश विश्वामित्रो महामुनिः । चकार मौद्गलस्यैव भक्त्या पारायणं परम् ॥ 22॥ सरठस्तत्र वृक्षस्थः शुश्रावाज्ञानभावतः । ज्वरयुक्तः कदाचिद्वै नवमं खण्डमुत्तमम् ॥ 23॥ सद्यो हि ज्वरहीनः स बभूवे पुण्यगौरवात् । यथेष्टं विषयान् bhuktvAM.ate स्वानन्दगतोऽभवत् ॥ 24॥ गणेश्वरं तत्र दृष्ट्वा ब्रह्मीभूतो बभूव ह । एवं नाना जना ब्रह्म लेभिरे खण्डसंश्रवात् ॥ 25॥ कति तेषु ब्रवीम्येव केन वक्तुं न शक्यते । भुक्तिमुक्तिप्रदश्चायं खण्डो नवमसंज्ञितः ॥ 26॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे नवमखण्डमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ 9\.39 \section{9\.40 नवमखण्डमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । अयं ते कथितः पूर्णः खण्डो योगात्मकः परः । नवमः सर्वदः साक्षात् पूर्णयोगप्रदायकः ॥ 1॥ एकस्य श्रवणेनैव खण्डस्यास्य महामते । सम्पूर्णं मुद्गलस्थं यत् फलं प्राप्नोति मानवः ॥ 2॥ न शक्यते मया विप्र माहात्म्यं खण्डसम्भवम् । यत्र योगपतिः पूर्णो वर्णितो गणनायकः ॥ 3॥ चतुर्वेदभवं पुण्यं श्रवणेन भविष्यति । साङ्गैः साधनकैश्चास्य खण्डस्यात्र न संशयः ॥ 4॥ अष्टादश पुराणान्युपपुराणानि यस्तथा । शृणुयात् स नरस्तस्मादनन्तं त्वस्य संश्रवात् ॥ 5॥ शब्दब्रह्ममयान्नाना शास्त्राणि निःसृतानि तु । तेषां श्रवणतो जन्तुरस्यानन्तं फलं लभेत् ॥ 6॥ तीर्थानि सकलान्येव यः कुर्याद्विधिसंयुतः । तेभ्योऽनन्तगुणं पुण्यमस्य श्रवणतो लभेत् ॥ 7॥ क्षेत्राणि विविधान्येव यः कुर्याद्भक्तिसंयुतः । तेभ्योऽस्य श्रवणेनैव लभेतासङ्ख्यकं फलम् ॥ 8॥ दानानि विविधान्येव यः कुर्यान् मानवोत्तमः । अस्य श्रवणमात्रेणानन्तं तेभ्यः फलं लभेत् ॥ 9॥ यज्ञान् कुर्याच्च सम्पूर्णान् यथा शास्त्रप्रमाणतः । तेभ्योऽनन्तं फलं प्रोक्तमस्य श्रवणमात्रतः ॥ 10॥ इष्टापूर्तादिकान्येव नाना सत्कर्मकानि यः । प्रकुर्यात् स फलं तेभ्यो नरोऽनन्तं लभेच्छ्रवात् ॥ 11॥ बहुनाऽत्र किमुक्तेन नानेन सदृशं भवेत् । साधनं योगखण्डेन योगो यत्र निरूपितः ॥ 12॥ सम्पूर्णो योगखण्डस्ते कथितो व्यासवर्णितः । अतः परं गमिष्यामि स्वाश्रमं त्वाज्ञया च ते ॥ 13॥ सम्पूर्णं मौद्गलं तुभ्यं कथितं सर्वसिद्धिदम् । अतः परं पुराणं च नास्ति शौनक ते नमः ॥ 14॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे नवमखण्डमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः ॥ 9\.40 (##Page ## खं\. 9 a\. 41 पान 91) \section{9\.41 पुराणसमाप्तिवर्णनं नामैकचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । पुराणेषु महाभाग संशयैर्विविधैः परैः । प्राप्तैस्तैः संयुतोऽहं च संस्थितः खेदसंयुतः ॥ 1॥ अन्यस्यैव पुराणस्य संशयाः श्रवणेन मे । गमिष्यन्ति महाबुद्धे विचार्यैवं स्थितोऽभवम् ॥ 2॥ आन्त्यं मौद्गलकं श्रुत्वा संशया मे गताः पुरा । निःसंशयः कृतः सूत त्वयाऽहं नात्र संशयः ॥ 3॥ एको मे संशयश्चैव हृदि तिष्ठति तं नुद । गच्छ पश्चान्निजं स्थानं धन्यं मां कुरु शान्तिद ॥ 4॥ गणेशस्य रहस्यं यज्ज्ञातं व्यासेन धीमता । सर्वातिगं मौद्गलस्थं महच्चित्रं परात्परम् ॥ 5॥ ततो व्यासेन शास्त्रं तत् कृतं भारतकं परम् । धर्माधर्मव्यवस्थानं ब्रह्मसायुज्यदायकम् ॥ 6॥ तत्राऽऽदौ गणनाथस्य पूजनं स्मरणं कृतम् । पश्चाद्गणेश्वरस्यैव वर्णनं न कृतं किल ॥ 7॥ सम्पूर्णे भारते जाते कृतकृत्यो महामुनिः । अभवन्नात्र सन्देहः किमिदं कौतुकं वद ॥ 8॥ शौनकस्य वचः श्रुत्वा सूतः सस्मार तं गुरुम् । तत्क्षणात्तत्र योगीशोऽभवत् व्यासः समागतः ॥ 9॥ तं दृष्ट्वा हर्षसंयुक्ताः सूतशौनकमुख्यकाः । उत्थायाऽऽपूज्य ते नेमुः स्थाप्य प्राञ्जलयोऽभवन् ॥ 10॥ ततः समीपे संस्थाप्य जगाद मुनिसत्तमः । व्यासः शौनकमुख्यांस्तु ज्ञात्वा सूतप्रयोजनम् ॥ 11॥ व्यास उवाच । मया शास्त्रं कृतं विप्र भारतं नात्र संशयः । तत्रायं बुद्धिगः साक्षाद्वर्णितो ब्रह्मसंज्ञितः ॥ 12॥ सिद्धिदो ब्रह्मरूपोऽयं मुख्यं तदेव सम्मतम् । विकुण्ठादय एवं वै नाशयुक्ताः प्रकीर्तिताः ॥ 13॥ सिद्धिबुद्धिवरेणैव मोहितोऽहं न संशयः । गणेशं सर्वभावेन वर्णितुं विस्मृतोऽभवम् ॥ 14॥ अन्यं ग्रन्थं ततः कर्तुमुद्यतो ह्यभवं मुने । तत्राऽऽकाशभवा वाणी मामुवाच शृणुष्व तत् ॥ 15॥ गणेशवर्णनं पूर्णं प्रशस्तं मा कुरुष्व वै । मोहनार्थं गणेशेन जनानां रचितं त्विदम् ॥ 16॥ मुद्गलं मुनिमुख्यं च त्यक्त्वा सर्वे मुनीन्द्रकाः । स्पष्टं गणपते रूपं वर्णितुं न क्षमाः कदा ॥ 17॥ श्रुत्वाऽहं तां नमस्कृत्य संस्थितो मौद्गले रतः । अतः संशयहीनस्त्वं मौद्गलं भज भक्तितः ॥ 18॥ पुराणेषु गणेशस्य स्वरूपं वर्णितं परम् । ब्रह्मणस्पतिबोधस्य दायकं नात्र संशयः ॥ 19॥ तथापि मोहिताः सर्वे विप्राद्या न गजाननम् । जानन्ति तादृशं तेषु सिद्धिबुद्धिवरेण ते ॥ 20॥ गणेशवरदानेन भक्त्यै मौद्गलकं परम् । दृष्ट्वा गणेश्वरं पूर्णं ज्ञास्यन्ते नान्यथा क्वचित् ॥ 21॥ अतो मौद्गलमेकं त्वं भज वै नित्यमादरात् । कलिदोषेण हीनः सन् सर्वं च लभसे परम् ॥ 22॥ एवमुक्त्वा महायोगी व्यासस्तत्र महामतिः । विरराम च तत्रैव धूम्रवर्णः समाययौ ॥ 23॥ तं दृष्ट्वोत्थाय नेमुस्ते गणेशं भक्तिसंयुताः । सम्पूज्य तुष्टुवुस्ते वै गाणेशैर्गणपप्रियैः ॥ 24॥ धूम्रवर्णः सञ्जगाद तुष्टस्तान् हास्यसंयुतः । स्वभक्तान् गणनाथस्तु वचनं सुखदायकम् ॥ 25॥ धूम्रवर्ण उवाच । कलेः पराक्रमः सर्वो मया सम्पूर्णभावतः । खण्डितो मुनिमुख्याश्चाऽधुना चरत निर्भयाः ॥ 26॥ एवमुक्त्वा गणाधीशस्तान् गृह्य धरणीतले । स्थापयामास धर्मेण युक्तांश्चक्रे स मानवान् ॥ 27॥ जगाद मुनिमुख्यांस्तान् मौद्गलं मे रहस्यदम् । जपध्वं नित्यमानन्दात्तेनाऽहं वशगो भवे ॥ 28॥ नानेन सदृशं किञ्चित् प्रियं चोपनिषत् परम् । यत्राऽहं पञ्चधा संस्थो योगाकारस्वरूपधृक् ॥ 29॥ पञ्चधा मे स्वरूपं तु मौद्गलेन प्रकाश्यते । श्रवणेन पुराणस्य पठनेन तदर्थतः ॥ 30॥ मौद्गलं यत्र विप्रेशाः पठ्यते श्रूयते जनैः । तत्राहं संस्थितः सर्वैर्भक्तिग्रहणलोलुपः ॥ 31॥ ब्राह्मे बुद्धिस्थितं रूपं वर्णितं मे तदंशतः । तत्राऽहं संस्थितश्चैव निर्गुणाकृतिलक्षणः ॥ 32॥ ब्रह्माण्डे प्रणवाकारो नानाखेलसमन्वितः । vishvAkAraprabhAveNAM.ashena तत्र स्थितो मुदा ॥ 33॥ गाणेशे मूर्तिगोऽहं तु तयोर्ज्ञानप्रकाशकः । गजवक्त्रादिचिह्नैः संयुक्तस्तिष्ठामि सर्वदा ॥ 34॥ अन्येषु च पुराणेषु शिवविष्ण्वादिरूपधृक् । संस्थितस्तत्कलांशेन नानाभेदविहारतः ॥ 35॥ मौद्गले योगरूपोऽहं तिष्ठाम्युपनिषद्रतः । सर्वेषां मे स्वरूपाणां योगस्तत्र प्रकीर्तितः ॥ 36॥ तेषां प्रकाशकं पूर्णं तथा योगप्रकाशकम् । मौद्गलं मे प्रियं तस्मात्तत् समं नैव विद्यते ॥ 37॥ भक्त्या सम्प्रार्थितोऽहं तु सृष्ट्याऽऽदौ मुनिसत्तमाः । तदा मया वरो दत्तो भक्त्यै भक्तिविवर्धनः ॥ 38॥ तदर्थं मौद्गलं पूर्णं रचितं च मया पुरा । मुद्गलस्य हृदि क्षिप्तं सर्वसौख्यप्रदायकम् ॥ 39॥ मयाऽसौ प्रेरितो योगी परं दक्षाय मौद्गलम् । कथयामास सम्पूर्णं पुराणं मे मुदाकृती ॥ 40॥ ततः शिवादिभिर्दैवैर्मरीचादिमहर्षिभिः । शेषादिभिर्नरैः सर्वैः सेव्यते मे पुराणकम् ॥ 41॥ न मौद्गलं विना विप्राः स्वरूपं मे यथार्थतः । ज्ञायते केनचित् क्वापि पूर्णं सर्वप्रकाशकम् ॥ 42॥ अन्यत्र मे स्वरूपं तु वर्णितं पूर्णभावतः । तत्र मोहो भवेन्नूनं सिद्धिबुद्धिकृतः परः ॥ 43॥ सृष्ट्याऽऽदौ सिद्धिबुद्धिभ्यां प्रार्थितोऽहं विशेषतः । जगतां मोहनार्थं च ब्रह्मणां खेलकारणात् ॥ 44॥ तदा मया वरो दत्तो मौद्गलं त्यज्य मां कदा । ज्ञास्यन्ति न च विश्वानि तेषु ब्रह्माणि संस्थितम् ॥ 45॥ अतो मां मौद्गले संस्थं भजध्वं त्वेकचेतसः । तेन मे भक्तिसंयुक्ताश्चरिष्यथ निरन्तरम् ॥ 46॥ नानेन सदृशं किञ्चिन् मत्प्राप्तौ साधनं परम् । सर्वसिद्ध्यर्थमेवं तु ज्ञातव्यं द्विजसत्तमाः ॥ 47॥ अस्य श्रवणमात्रेण कृतकृत्यो नरो भवेत् । न शक्यते फलं वक्तुमपारत्वान् मया कदा ॥ 48॥ मौद्गलश्रवणेनैव सन्तुष्टोऽहं महर्षयः । दास्यामि सकलाभीष्टं वृणुध्वं निर्विशङ्कया ॥ 49॥ शौनकाद्या ऊचुः । भक्तिं देहि त्वदीयां नौ योगं शान्तिप्रदायकम् । यद्यदिच्छामहे नाथ तत्तत् सिद्ध्यतु सर्वदा ॥ 50॥ गाणपत्यांश्च नः सर्वान् कुरु त्वं सर्वदा परान् । इमान् वरान् गुणाध्यक्ष प्रार्थितान् देव देहि नः ॥ 51॥ तथेति तानथोक्त्वाऽसौ गणेशो ब्रह्मनायकः । व्यासादींश्च जगादाऽसौ वृणुध्वं वाञ्छितान् वरान् ॥ 52॥ तैस्तथैव गणाध्यक्षः प्रार्थितो गणपप्रियैः । तथेति तानथोक्त्वा च सूतमूचे च विघ्नपः ॥ 53॥ वरान् ब्रूहि महाभाग त्वया संश्रावितं परम् । द्विजेभ्यस्तेन सन्तुष्टो दास्यामि स तथाऽब्रवीत् ॥ 54॥ तथेति तमथोक्त्वाऽसौ धूम्रवर्णो गजाननः । अन्तर्धाय स्वमात्मानं स्वानन्दस्थो बभूव ह ॥ 55॥ सर्वे सन्तुष्टचित्तास्ते स्वं स्वं स्थानं ययुस्ततः । मौद्गलं तत् समाश्रित्य गणेशमभजन् परम् ॥ 56॥ इमां मुद्गलजां श्लोकैः संहितां वेदबृंहिताम् । त्रयोविंशतिसाहस्त्रैः सार्धैकशतसंयुतैः ॥ 57॥ अष्टाविंशत्यधिकैश्च अध्यायैश्च चतुः शतैः । खण्डैश्च नवभिः पूर्णां सर्वसिद्धिमयीञ्चिताम् ॥ 58॥ मुद्गलः कथयामास सर्वेषां हितकारणात् । शब्दब्रह्मरहस्याख्यां साक्षाद्ब्रह्मप्रदायिनीम् ॥ 59॥ (##Page ## खं\. 9 a\. 41 पान 93) ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे पुराणसमाप्तिवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ 9\.41 ॥ श्रीगजाननार्पणमस्तु ॥ ॥ श्रीवक्रतुण्डाद्यष्टमूर्तिधरः गणेशः प्रसन्नो वरदो भवतु ॥ ॥ इति श्रीमुद्गलपुराणे नवमः खण्डः समाप्तः ॥ ॥ इति श्रीमुद्गलपुराणं समाप्तम् ॥ ## Proofread by Yash Khasbage \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}