श्रीराम आपदुद्धारकस्तोत्रम्

श्रीराम आपदुद्धारकस्तोत्रम्

आपदामपहर्तारं दातारं सर्वसम्पदां लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् । नमः कोदण्डहस्ताय सन्धीकृतशराय च दण्डिताखिलदैत्याय रामायापन्निवारिणे ॥ १॥ आपन्नजनरक्षैकदीक्षायामिततेजसे । नमोऽस्तु विष्णवे तुभ्यं रामायापन्निवारिणे ॥ २॥ पदाम्भोजरजस्पर्शपवित्रमुनियोषिते । नमोऽस्तु सीतापतये रामायापन्निवारिणे ॥ ३॥ दानवेन्द्रमहामत्तगजपञ्चास्यरूपिणे । नमोऽस्तु रघुनाथाय रामायापन्निवारिणे ॥ ४॥ महिजाकुचसंलग्नकुङ्कुमारुणवक्षसे । नमः कल्याणरूपाय रामायापन्निवारिणे ॥ ५॥ पद्मसम्भवभूतेशमुनिसंस्तुतकीर्तये । नमो मार्ताण्डवंश्याय रामायापन्निवारिणे ॥ ६॥ हरत्यार्तिं च लोकानां यो वा मधुनिषूदनः । नमोऽस्तु हरये तुभ्यं रामायापन्निवारिणे ॥ ७॥ तापकारणसंसारगजसिंहस्वरूपिणे । नमो वेदान्तवेद्याय रामायापन्निवारिणे ॥ ८॥ रङ्गत्तरङ्गजलधिगर्वहृच्छरधारिणे । नमः प्रतापरूपाय रामायापन्निवारिणे ॥ ९॥ दारोपहितचन्द्रावतंसध्यातस्वमूर्तये । नमः सत्यस्वरूपाय रामायापन्निवारिणे ॥ १०॥ तारानायकसङ्काशवदनाय महौजसे । नमोऽस्तु ताटकाहन्त्रे रामायापन्निवारिणे ॥ ११॥ रम्यसानुलसच्चित्रकूटाश्रमविहारिणे । नमस्सौमित्रिसेव्याय रामायापन्निवारिणे ॥ १२॥ सर्वदेवाहितासक्त दशाननविनाशिने । नमोऽस्तु दुःखध्वंसाय रामायापन्निवारिणे ॥ १३॥ रत्नसानुनिवासैक वन्द्यपादाम्बुजाय च । नमस्त्रैलोक्यनाथाय रामायापन्निवारिणे ॥ १४॥ संसारबन्ध मोक्षैकहेतुदामप्रकाशिने । नमः कलुषसंहर्त्रे रामायापन्निवारिणे ॥ १५॥ पवनाशुगसङ्क्षिप्तमारीचादिसुरारये । नमो मखपरित्रात्रे रामायापन्निवारिणे ॥ १६॥ दाम्भिकेतरभक्तौघमहानन्दप्रदायिने । नमः कमलनेत्राय रामायापन्निवारिणे ॥ १७॥ लोकत्रयोद्वेगकरकुम्भकर्णशिरश्छिदे । नमो नीरददेहाय रामायापन्निवारिणे ॥ १८॥ काकासुरैकनयनहरल्लीलास्त्रधारिणे । नमो भक्तैकवेद्याय रामायापन्निवारिणे ॥ १९॥ भिक्षुरूप समाक्रान्तबलिसर्वैकसम्पदे । नमो वामनरूपाय रामायापन्निवारिणे ॥ २०॥ राजीवनेत्रसुस्पन्दरुचिराङ्गसुरोचिषे । नमः कैवल्यनिधये रामायापन्निवारिणे ॥ २१॥ मन्दमारुतसंवीतमन्दारद्रुमवासिने । नमः पल्लवपादाय रामायापन्निवारिणे ॥ २२॥ श्रीकण्ठचापदलनधुरीणबलबाहवे । नमः सीतानुषक्ताय रामायापन्निवारिणे ॥ २३॥ राजराजसुहृद्योषार्चितमङ्गलमूर्तये । नम इक्ष्वाकुवंश्याय रामायापन्निवारिणे ॥ २४॥ मञ्जुलादर्शविप्रेक्षणोत्सुकैकविलासिने । नमः पालितभक्त्ताय रामायापन्निवारिणे ॥ २५॥ भूरिभूधरकोदण्डमूर्तिध्येयस्वरूपिणे । नमोऽस्तु तेजोनिधये रामायापन्निवारिणे ॥ २६॥ योगीन्द्रहृत्सरोजातमधुपाय महात्मने । नमो राजाधिराजाय रामायापन्निवारिणे ॥ २७॥ भूवराहस्वरूपाय नमो भूरिप्रदायिने । नमो हिरण्यगर्भाय रामायापन्निवारिणे ॥ २८॥ योषाञ्जलिविनिर्मुक्त लाजाञ्चितवपुष्मते । नमस्सौन्दर्यनिधये रामायापन्निवारिणे ॥ २९॥ नखकोटिविनिर्भिन्नदैत्याधिपतिवक्षसे । नमो नृसिंहरूपाय रामायापन्निवारिणे ॥ ३०॥ मायामानुषदेहाय वेदोद्धरणहेतवे । नमोऽस्तु मत्स्यरूपाय रामायापन्निवारिणे ॥ ३१॥ मितिशून्य महादिव्यमहिम्ने मानितात्मने । नमो ब्रह्मस्वरूपाय रामायापन्निवारिणे ॥ ३२॥ अहङ्कारेतरजनस्वान्तसौधविहारिणे । नमोऽस्तु चित्स्वरूपाय रामायापन्निवारिणे ॥ ३३॥ सीतालक्ष्मणसंशोभिपार्श्वाय परमात्मने । नमः पट्टाभिषिक्ताय रामायापन्निवारिणे ॥ ३४॥ आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५॥ फलश्रुति इमं स्तवं भगवतः पठेद्यः प्रीतमानसः । प्रभाते वा प्रदोषे वा रामस्य परमात्मनः ॥ १॥ स तु तीर्त्वा भवाम्भोधिमापदस्सकला अपि । रामसायुज्यमाप्नोति देवदेवप्रसादतः ॥ २॥ कारागृहादिबाधासु सम्प्राप्ते बहुसङ्कटे । अपन्निवारकस्तोत्रं पठेद्यस्तु यथाविधि ॥ ३॥ संयोज्यानुष्टुभं मन्त्रमनुश्लोकं स्मरन् विभुम् । सप्ताहात्सर्वबाधाभ्यो मुच्यते नात्र संशयः ॥ ४॥ द्वात्रिंशद्वारजपतः प्रत्यहं तु दृढव्रतः । वैशाखे भानुमालोक्य प्रत्यहं शतसङ्ख्यया ॥ ५॥ धनवान् धनदप्रख्यस्स भवेन्नात्र संशयः । बहुनात्र किमुक्तेन यं यं कामयते नरः ॥ ६॥ तं तं काममवाप्नोति स्तोत्रेणानेन मानवः । यन्त्रपूजाविधानेन जपहोमादितर्पणैः ॥ ७॥ यस्तु कुर्वीत सहसा सर्वान् कामानवाप्नुयात् । इह लोके सुखी भूत्वा परे मुक्तो भविष्यति ॥ ८॥ Proofread by KSR Ramachandran and PSA Easwaran psaeaswaran at gmail.com
% Text title            : Shri Rama ApaduddhAraka stotram
% File name             : ApaduddhArakashrIrAma.itx
% itxtitle              : rAma ApaduddhArakastotram
% engtitle              : rAma ApaduddhArakastotram
% Category              : stotra, raama
% Location              : doc_raama
% Sublocation           : raama
% Subcategory
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : KSR Ramachandran, PSA Easwaran psaeaswaran at gmail.com
% Latest update         : August 20, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org