% Text title : adhyAtma rAmAyaNa % File name : adhyaatmaRamBal.itx % Category : adhyAtmarAmAyaNa, raama % Location : doc\_raama % Author : Traditional % Transliterated by : Nagaraj Balijepalli % Proofread by : Nagaraj Balijepalli, Sunder Httangadi, PSA Easwaran, ahimsasoldier % Latest update : july 22, 2006, April 4, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. adhyAtmarAmAyaNe bAlakANDam.h ..}## \itxtitle{.. adhyAtmarAmAyaNe bAlakANDam ..}##\endtitles ## .. राम हृदयम्.. यः पृथिवीभरवारणाय दिविजैः सम्प्रार्थितश्चिन्मयः सञ्जातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः . निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे .. 1.. विश्वोद्भवस्थितिलयादिषु हेतुमेकं मायाश्रयं विगतमायमचिन्त्यमूर्तिम् . आनन्दसान्द्रममलं निजबोधरूपं सीतापतिं विदिततत्त्वमहं नमामि .. 2.. पठन्ति ये नित्यमनन्यचेतसः शृण्वन्ति चाध्यात्मिकसञ्ज्ञितं शुभम् . रामायणं सर्वपुराणसंमतं निर्धूतपापा हरिमेव यान्ति ते .. 3.. अध्यात्मरामायणमेव नित्यं पठेद्यदीच्छेद्भवबन्धमुक्तिम् . गवां सहस्रायुतकोटिदानात् फलं लभेद्यः शृणुयात्स नित्यम् .. 4.. पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता . अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् .. 5.. कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसन्घैः . देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दम् .. 6.. पार्वत्युवाच नमोऽस्तु ते देव जगन्निवास सर्वात्मदृक् त्वं परमेश्वरोऽसि . पृच्छामि तत्त्वं पुरुषोत्तमस्य सनातनं त्वं च सनातनोऽसि .. 7.. गोप्यं यदत्यन्तमनन्यवाच्यं वदन्ति भक्तेषु महानुभावाः . तदप्यहोऽहं तव देव भक्ता प्रियोऽसि मे त्वं वद यत्तु पृष्टम् .. 8.. ज्ञानं सविज्ञानमथानुभक्तिवैराग्ययुक्तं च मितं विभास्वत् . जानाम्यहं योषिदपि त्वदुक्तं यथा तथा ब्रूहि तरन्ति येन .. 9.. पृच्छामि चान्यच्च परं रहस्यं तदेव चाग्रे वद वारिजाक्ष . श्रीरामचन्द्रेऽखिललोकसारे भक्तिर्दृढा नौर्भवति प्रसिद्धा .. 10.. भक्तिः प्रसिद्धा भवमोक्षणाय नान्यत्ततः साधनमस्ति किञ्चित् . तथापि हृत्संशयबन्धनं मे विभेत्तुमर्हस्यमलोक्तिभिस्त्वम् .. 11.. वदन्ति रामं परमेकमाद्यं निरस्तमायागुणसम्प्रवाहम् . भजन्ति चाहर्निशमप्रमत्ताः परं पदं यान्ति तथैव सिद्धाः .. 12.. वदन्ति केचित्परमोऽपि रामः स्वाविद्यया संवृतमात्मसञ्ज्ञम् . जानाति नात्मानमतः परेण सम्बोधितो वेद परात्मतत्त्वम् .. 13.. यदि स्म जानाति कुतो विलापः सीताकृतेऽनेन कृतः परेण . जानाति नैवं यदि केन सेव्यः समो हि सर्वैरपि जीवजातैः .. 14.. अत्रोत्तरं किं विदितं भवद्भिः तद्ब्रूत मे संशयभेदि वाक्यम् .. 15.. श्रीमहादेव उवाच धन्यासि भक्तासि परात्मनस्त्वं यज्ज्ञातुमिच्छा तव रामतत्त्वम् . पुरा न केनाप्यभिचोदितोऽहं वक्तुं रहस्यं परमं निगूढम् .. 16.. त्वयाद्य भक्त्या परिनोदितोऽहं वक्ष्ये नमस्कृत्य रघूत्तमं ते . रामः परात्मा प्रकृतेरनादि\- रानन्द एकः पुरुषोत्तमो हि .. 17.. स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः . सर्वान्तरस्थोऽपि निगूढ आत्मा स्वमायया सृष्टमिदं विचष्टे .. 18.. जगन्ति नित्यं परितो भ्रमन्ति यत्सन्निधौ चुम्बकलोहवद्धि . एतन्न जानन्ति विमूढचित्ताः स्वाविद्यया संवृतमानसा ये .. 19.. स्वाज्ञानमप्यात्मनि शुद्धबुद्धे स्वारोपयन्तीह निरस्तमाये . संसारमेवानुसरन्ति ते वै पुत्रादिसक्ताः पुरुकर्मयुक्ताः .. 20.. यथाऽप्रकाशो न तु विद्यते रवौ ज्योतिःस्वभावे परमेश्वरे तथा . विशुद्धविज्ञानघने रघूत्तमेऽविद्या कथं स्यात्परतः परात्मनि .. 21.. यथा हि चाक्ष्णा भ्रमता गृहादिकं विनष्टदृष्टेर्भ्रमतीव दृश्यते . तथैव देहेन्द्रियकर्तुरात्मनः कृते परेऽध्यस्य जनो विमुह्यति .. 22.. नाहो न रात्रिः सवितुर्यथा भवेत् प्रकाशरूपाव्यभिचारतः क्वचित् . ज्ञानं तथाज्ञानमिदं द्वयं हरौ रामे कथं स्थास्यति शुद्धचिद्घने .. 23.. तस्मात्परानन्दमये रघूत्तमे विज्ञानरूपे हि न विद्यते तमः . अज्ञानसाक्षिण्यरविन्दलोचने मायाश्रयत्वान्न हि मोहकारणम् .. 24.. अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् . सीताराममरुत्सूनुसंवादं मोक्षसाधनम् .. 25.. पुरा रामायणे रामे रावणं देवकण्टकम् . हत्वा रणे रणश्लाघी सपुत्रबलवाहनम् .. 26.. सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः . अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः .. 27.. अभिषिक्तः परिवृतो वसिष्ठाद्यैर्महात्मभिः . सिंहासने समासीनः कोटिसूर्यसमप्रभः .. 28.. दृष्ट्वा तदा हनूमन्तं प्राञ्जलिं पुरतः स्थितम् . कृतकार्यं निराकाङ्क्षं ज्ञानापेक्षं महामतिम् .. 29.. रामः सीतामुवाचेदं ब्रूहि तत्त्वं हनूमते . निष्कल्मषोऽयं ज्ञानस्य पात्रं नो नित्यभक्तिमान् .. 30.. तथेति जानकी प्राह तत्त्वं रामस्य निश्चितम् . हनूमते प्रपन्नाय सीता लोकविमोहिनी .. 31.. सीतोवाच रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम् . सर्वोपाधिविनिर्मुक्तं सत्तामात्रमगोचरम् .. 32.. आनन्दं निर्मलं शान्तं निर्विकारं निरञ्जनम् . सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम् .. 33.. मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम् . तस्य सन्निधिमात्रेण सृजामीदमतन्द्रिता .. 34.. तत्सान्निध्यान्मया सृष्टं तस्मिन्नारोप्यतेऽबुधैः . अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले .. 35.. विश्वामित्रसहायत्वं मखसंरक्षणं ततः . अहल्याशापशमनं चापभङ्गो महेशितुः .. 36.. मत्पाणिग्रहणं पश्चाद्भार्गवस्य मदक्षयः . अयोध्यानगरे वासो मया द्वादशवार्षिकः .. 37.. दण्डकारण्यगमनं विराधवध एव च . मायामारीचमरणं मायासीताहृतिस्तथा .. 38.. जटायुषो मोक्षलाभः कबन्धस्य तथैव च . शबर्याः पूजनं पश्चात्सुग्रीवेण समागमः .. 39.. वालिनश्च वधः पश्चात्सीतान्वेषणमेव च . सेतुबन्धश्च जलधौ लङ्कायाश्च निरोधनम् .. 40.. रावणस्य वधो युद्धे सपुत्रस्य दुरात्मनः . विभीषणे राज्यदानं पुष्पकेण मया सह .. 41.. अयोध्यागमनं पश्चाद्राज्ये रामाभिषेचनम् . एवमादीनि कर्माणि मयैवाचरितान्यपि आरोपयन्ति रामेऽस्मिन्निर्विकारेऽखिलात्मनि .. 42.. रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते त्यजति नो न करोति किञ्चित् . आनन्दमूर्तिरचलः परिणामहीनो मायागुणाननुगतो हि तथा विभाति .. 43.. ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् . शृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् .. 44.. आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् . जलाशये महाकाशस्तदवच्छिन्न एव हि . प्रतिबिम्बाख्यमपरं दृश्यते त्रिविधं नभः .. 45.. बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् . आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः .. 46.. साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि . साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथा बुधैः .. 47.. आभासस्तु मृषा बुद्धिरविद्याकार्यमुच्यते . अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः .. 48.. अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते . तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा .. 49.. ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः . तदाऽविद्या स्वकार्यैश्च नश्यत्येव न संशयः .. 50.. एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते . मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् . न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि .. 51.. इदं रहस्यं हृदयं ममात्मनो मयैव साक्षात्कथितं तवानघ . मद्भक्तिहीनाय शठाय न त्वया दातव्यमैन्द्रादपि राज्यतोऽधिकम् .. 52.. श्रीमहादेव उवाच एतत्तेऽभिहितं देवि श्रीरामहृदयं मया . अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम् .. 53.. साक्षाद्रामेण कथितं सर्ववेदान्तसङ्ग्रहम् . यः पठेत्सततं भक्त्या स मुक्तो नात्र संशयः .. 54.. ब्रह्महत्यादि पापानि बहुजन्मार्जितान्यपि . नश्यन्त्येव न सन्देहो रामस्य वचनं यथा .. 55.. योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी यः सम्पूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम् .. 56.. इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे श्रीरामहृदयं नाम प्रथमः सर्गः .. 1.. \iti \section{.. dvitIyaH sargaH..} पार्वत्युवाच धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्प्रभो . विच्छिन्नो मेऽतिसन्देहग्रन्थिर्भवदनुग्रहात् .. 1.. त्वन्मुखाद्गलितं रामतत्त्वामृतरसायनम् . पिबन्त्या मे मनो देव न तृप्यति भवापहम् .. 2.. श्रीरामस्य कथा त्वत्तः श्रुता सङ्क्षेपतो मया . इदानीं श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरम् .. 3.. श्रीमहादेव उवाच शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् . अध्यात्मरामचरितं रामेणोक्तं पुरा मम .. 4 . तदद्य कथयिष्यामि शृणु तापत्रयापहम् . यच्छ्रुत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात् . प्राप्नोति परमामृद्धिम् दीर्घायुः पुत्रसन्ततिम् .. 5.. भूमिर्भारेण मग्ना दशवदनमुखाशेषरक्षोगणानां धृत्वा गोरूपमादौ दिविजमुनिजनैः साकमब्जासनस्य . गत्वा लोकं रुदन्ती व्यसनमुपगतं ब्रह्मणे प्राह सर्वं ब्रह्मा ध्यात्वा मुहूर्तं सकलमपि हृदावेदशेषात्मकत्वात् .. 6.. तस्मात्क्षीरसमुद्रतीरमगमद् ब्रह्माथ देवैर्वृतो देव्या चाखिललोकहृत्स्थमजरं सर्वज्ञमीशं हरिम् . अस्तौषीच्छ्रुतिसिद्धनिर्मलपदैः स्तोत्रैः पुराणोद्भवैः भक्त्या गद्गदया गिरातिविमलैरानन्दबाष्पैर्वृतः .. 7.. ततः स्फुरत्सहस्रांशुसहस्रसदृशप्रभः . आविरासीद्धरिः प्राच्यां दिशां व्यपनयन्स्तमः .. 8.. कथञ्चिद्दृष्टवान् ब्रह्मा दुर्दर्शमकृतात्मनाम् . इन्द्रनीलप्रतीकाशं स्मितास्यं पद्मलोचनम् .. 9.. किरीटहारकेयूरकुण्डलैः कटकादिभिः . विभ्राजमानं श्रीवत्सकौस्तुभप्रभयान्वितम् .. 10.. स्तुवद्भिः सनकाद्यैश्च पार्षदैः परिवेष्टितम् . शङ्खचक्रगदापद्मवनमालाविराजितम् .. 11.. स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च . श्रिया भूम्या च सहितं गरुडोपरि संस्थितम् .. 12.. हर्षगद्गदया वाचा स्तोतुं समुपचक्रमे .. 13.. ब्रह्मोवाच नतोऽस्मि ते पदं देव प्राणबुद्धीन्द्रियात्मभिः . यच्चिन्त्यते कर्मपाशाद्धृदि नित्यं मुमुक्षुभिः .. 14.. मायया गुणमय्या त्वं सृजस्यवसि लुम्पसि . जगत्तेन न ते लेप आनन्दानुभवात्मनः .. 15.. तथा शुद्धिर्न दुष्टानां दानाध्ययनकर्मभिः . शुद्धात्मता ते यशसि सदा भक्तिमतां यथा .. 16.. अतस्तवाङ्घ्रिर्मे दृष्टश्चित्तदोषापनुत्तये . सद्योऽन्तर्हृदये नित्यं मुनिभिः सात्वतैर्वृतः .. 17.. ब्रह्माद्यैः स्वार्थसिद्ध्यर्थमस्माभिः पूर्वसेवितः . अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदि भावितः .. 18.. तवाङ्घ्रिपूजानिर्माल्यतुलसीमालया विभो . स्पर्धते वक्षसि पदं लब्ध्वापि श्रीः सपत्निवत् .. 19.. अतस्त्वत्पादभक्तेषु तव भक्तिः श्रियोऽधिका . भक्तिमेवाभिवाञ्छन्ति त्वद्भक्ताः सारवेदिनः .. 20.. अतस्त्वत्पादकमले भक्तिरेव सदास्तु मे . संसाराऽऽमयतप्तानां भेषजं भक्तिरेव ते .. 21.. इति ब्रुवन्तं ब्रह्माणं बभाषे भगवान् हरिः . किं करोमीति तं वेधाः प्रत्युवाचातिहर्षितः .. 22.. भगवन् रावणो नाम पौलस्त्यतनयो महान् . राक्षसानामधिपतिर्मद्दत्तवरदर्पितः .. 23.. त्रिलोकीं लोकपालान्श्च बाधते विश्वबाधकः . मानुषेण मृतिस्तस्य मया कल्याण कल्पिता .. 24.. अतस्त्वं मानुषो भूत्वा जहि देवरिपुं प्रभो .. 25.. श्रीभगवानुवाच कश्यपस्य वरो दत्तस्तपसा तोषितेन मे . याचितः पुत्रभावाय तथेत्यङ्गीकृतं मया . स इदानीं दशरथो भूत्वा तिष्ठति भूतले .. 26.. तस्याहं पुत्रतामेत्य कौसल्यायां शुभे दिने . चतुर्धाऽऽत्मानमेवाहं सृजामीतरयोः पृथक् .. 27.. योगमायापि सीतेति जनकस्य गृहे तदा . उत्पत्स्यते तया सार्धं सर्वं सम्पादयाम्यहम् . इत्युक्त्वान्तर्दधे विष्णुर्ब्रह्मा देवानथाब्रवीत् .. 28.. ब्रह्मोवाच विष्णुर्मानुषरूपेण भविष्यति रघोः कुले .. 29.. यूयं सृजध्वं सर्वेऽपि वानरेष्वंशसम्भवान् . विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले .. 30.. इति देवान् समादिश्य समाश्वास्य च मेदिनीम् . ययौ ब्रह्मा स्वभवनं विज्वरः सुखमास्थितः .. 31.. देवाश्च सर्वे हरिरूपधारिणः स्थिताः सहायार्थमितस्ततो हरेः . महाबलाः पर्वतवृक्षयोधिनः प्रतीक्षमाणा भगवन्तमीश्वरम् .. 32.. इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे द्वितीयः सर्गः .. 2.. \iti \section{.. tR^itIyaH sargaH ..} श्रीमहादेव उवाच अथ राजा दशरथः श्रीमान् सत्यपरायणः . अयोध्याधिपतिर्वीरः सर्वलोकेषु विश्रुतः .. 1.. सोऽनपत्यत्वदुःखेन पीडितो गुरुमेकदा . वसिष्ठं स्वकुलाचार्यमभिवाद्येदमब्रवीत् .. 2.. स्वामिन् पुत्राः कथं मे स्युः सर्वलक्षणलक्षिताः . पुत्रहीनस्य मे राज्यं सर्वं दुःखाय कल्पते .. 3.. ततोऽब्रवीद्वसिष्ठस्तं भविष्यन्ति सुतास्तव . चत्वारः सत्त्वसम्पन्ना लोकपाला इवापराः .. 4.. शान्ताभर्तारमानीय ऋष्यशृङ्गं तपोधनम् . अस्माभिः सहितः पुत्रकामेष्टिं शीघ्रमाचर .. 5.. तथेति मुनिमानीय मन्त्रिभिः सहितः शुचिः . यज्ञकर्म समारेभे मुनिभिर्वीतकल्मषैः .. 6.. श्रद्धया हूयमानेऽग्नौ तप्तजाम्बूनदप्रभः . पायसं स्वर्णपात्रस्थं गृहीत्वोवाच हव्यवाट् .. 7.. गृहाण पायसं दिव्यं पुत्रीयं देवनिर्मितम् . लप्स्यसे परमात्मानं पुत्रत्वेन न संशयः .. 8.. इत्युक्त्वा पायसं दत्त्वा राज्ञे सोऽन्तर्दधेऽनलः . ववन्दे मुनिशार्दूलौ राजा लब्धमनोरथः .. 9.. वसिष्ठऋष्यशृङ्गाभ्यामनुज्ञातो ददौ हविः . कौसल्यायै सकैकेय्यै अर्धमर्धं प्रयत्नतः .. 10.. ततः सुमित्रा सम्प्राप्ता जगृध्नुः पौत्रिकं चरुम् . कौसल्या तु स्वभागार्धं ददौ तस्यै मुदान्विता .. 11.. कैकेयी च स्वभागार्धं ददौ प्रीतिसमन्विता . उपभुज्य चरुं सर्वाः स्त्रियो गर्भसमन्विताः .. 12.. देवता इव रेजुस्ताः स्वभासा राजमन्दिरे . दशमे मासि कौसल्या सुषुवे पुत्रमद्भुतम् .. 13.. मधुमासे सिते पक्षे नवम्यां कर्कटे शुभे . पुनर्वस्वृक्षसहिते उच्चस्थे ग्रहपञ्चके .. 14.. मेषं पूषणि सम्प्राप्ते पुष्पवृष्टिसमाकुले . आविरासीज्जगन्नाथः परमात्मा सनातनः .. 15.. नीलोत्पलदलश्यामः पीतवासाश्चतुर्भुजः . जलजारुणनेत्रान्तः स्फुरत्कुण्डलमण्डितः .. 16.. सहस्रार्कप्रतीकाशः किरीटी कुञ्चितालकः . शङ्खचक्रगदापद्मवनमालाविराजितः .. 17.. अनुग्रहाख्यहृत्स्थेन्दुसूचकस्मितचन्द्रिकः . करुणारससम्पूर्णविशालोत्पललोचनः . श्रीवत्सहारकेयूरनूपुरादिविभूषणः .. 18.. दृष्ट्वा तं परमात्मानं कौसल्या विस्मयाकुला . हर्षाश्रुपूर्णनयना नत्वा प्राञ्जलिरब्रवीत् .. 19.. कौसल्योवाच देवदेव नमस्तेऽस्तु शङ्खचक्रगदाधर . परमात्माच्युतोऽनन्तः पूर्णस्त्वं पुरुषोत्तमः .. 20.. वदन्त्यगोचरं वाचां बुद्ध्यादीनामतीन्द्रियम् . त्वां वेदवादिनः सत्तामात्रं ज्ञानैकविग्रहम् .. 21.. त्वमेव मायया विश्वं सृजस्यवसि हन्सि च . सत्त्वादिगुणसंयुक्तस्तुर्य एवामलः सदा .. 22.. करोषीव न कर्ता त्वं गच्छसीव न गच्छसि . शृणोषि न शृणोषीव पश्यसीव न पश्यसि .. 23.. अप्राणो ह्यमनाः शुद्ध इत्यादि श्रुतिरब्रवीत् . समः सर्वेषु भूतेषु तिष्ठन्नपि न लक्ष्यसे .. 24.. अज्ञानध्वान्तचित्तानां व्यक्त एव सुमेधसाम् . जठरे तव दृश्यन्ते ब्रह्माण्डाः परमाणवः .. 25.. त्वं ममोदरसम्भूत इति लोकान् विडम्बसे . भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम .. 26.. संसारसागरे मग्ना पतिपुत्रधनादिषु . भ्रमामि मायया तेऽद्य पादमूलमुपागता .. 27.. देव त्वद्रूपमेतन्मे सदा तिष्ठतु मानसे . आवृणोतु न मां माया तव विश्वविमोहिनी .. 28.. उपसंहर विश्वात्मन्नदो रूपमलौकिकम् . दर्शयस्व महानन्दबालभावं सुकोमलम् . ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः .. 29.. श्रीभगवानुवाच यद्यदिष्टं तवास्त्यम्ब तत्तद्भवतु नान्यथा .. 30.. अहं तु ब्रह्मणा पूर्वं भूमेर्भारापनुत्तये . प्रार्थितो रावणं हन्तुं मानुषत्वमुपागतः .. 31.. त्वया दशरथेनाहं तपसाराधितः पुरा . मत्पुत्रत्वाभिकाङ्क्षिण्या तथा कृतमनिन्दिते .. 32.. रूपमेतत्त्वया दृष्टं प्राक्तनं तपसः फलम् . मद्दर्शनं विमोक्षाय कल्पते ह्यन्यदुर्लभम् .. 33.. संवादमावयोर्यस्तु पठेद्वा शृणुयादपि . स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् .. 34.. इत्युक्त्वा मातरं रामो बालो भूत्वा रुरोद ह . बालत्वेऽपीन्द्रनीलाभो विशालाक्षोऽतिसुन्दरः .. 35.. बालारुणप्रतीकाशो लालिताखिललोकपः . अथ राजा दशरथः श्रुत्वा पुत्रोद्भवोत्सवम् . आनन्दार्णवमग्नोऽसावाययौ गुरुणा सह .. 36.. रामं राजीवपत्राक्षं दृष्ट्वा हर्षाश्रुसम्प्लुतः . गुरुणा जातकर्माणि कर्तव्यानि चकार सः .. 37.. कैकेयी चाथ भरतमसूत कमलेक्षणा . सुमित्रायां यमौ जातौ पूर्णेन्दुसदृशाननौ .. 38.. तदा ग्रामसहस्राणि ब्राह्मणेभ्यो मुदा ददौ . सुवर्णानि च रत्नानि वासांसि सुरभीः शुभाः .. 39.. यस्मिन् रमन्ते मुनयो विद्यया ज्ञानविप्लवे . तं गुरुः प्राह रामेति रमणाद्राम इत्यपि .. 40.. भरणाद्भरतो नाम लक्ष्मणं लक्षणान्वितम् . शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषत .. 41.. लक्ष्मणो रामचन्द्रेण शत्रुघ्नो भरतेन च . द्वन्द्वीभूय चरन्तौ तौ पायसांशानुसारतः .. 42.. रामस्तु लक्ष्मणेनाथ विचरन् बाललीलया . रमयामास पितरौ चेष्टितैर्मुग्धभाषितैः .. 43.. भाले स्वर्णमयाश्वत्थपर्णमुक्ताफलप्रभम् . कण्ठे रत्नमणिव्रातमध्यद्वीपिनखाञ्चितम् .. 44.. कर्णयोः स्वर्णसम्पन्नरत्नार्जुनसटालुकम् . शिञ्जानमणिमञ्जीरकटिसूत्राङ्गदैर्वृतम् .. 45.. स्मितवक्त्राल्पदशनमिन्द्रनीलमणिप्रभम् . अङ्गणे रिङ्गमाणं तं तर्णकाननु सर्वतः . दृष्ट्वा दशरथो राजा कौसल्या मुमुदे तदा .. 46.. भोक्ष्यमाणो दशरथो राममेहीति चासकृत् . आह्वयत्यतिहर्षेण प्रेम्णा नायाति लीलया .. 47.. आनयेति च कौसल्यामाह सा सस्मिता सुतम् . धावत्यपि न शक्नोति स्प्रष्टुं योगिमनोगतिम् .. 48.. प्रहसन् स्वयमायाति कर्दमाङ्कितपाणिना . किञ्चिद्गृहीत्वा कवलं पुनरेव पलायते .. 49.. कौसल्या जननी तस्य मासि मासि प्रकुर्वती . वायनानि विचित्राणि समलङ्कृत्य राघवम् .. 50.. अपूपान् मोदकान् कृत्वा कर्णशष्कुलिकास्तथा . कर्णपूरान्श्च विविधान् वर्षवृद्धौ च वायनम् .. 51.. गृहकृत्यं तया त्यक्तं तस्य चापल्यकारणात् . एकदा रघुनाथोऽसौ गतो मातरमन्तिके .. 52.. भोजनं देहि मे मातर्न श्रुतं कार्यसक्तया . ततः क्रोधेन भाण्डानि लगुडेनाहनत्तदा .. 53.. शिक्यस्थं पातयामास गव्यं च नवनीतकम् . लक्ष्मणाय ददौ रामो भरताय यथाक्रमम् .. 54.. शत्रुघ्नाय ददौ पश्चाद्दधि दुग्धं तथैव च . सूदेन कथिते मात्रे हास्यं कृत्वा प्रधावति .. 55.. आगतां तां विलोक्याथ ततः सर्वैः पलायितम् . कौसल्या धावमानापि प्रस्खलन्ती पदे पदे .. 56.. रघुनाथं करे धृत्वा किञ्चिन्नोवाच भामिनी . बालभावं समाश्रित्य मन्दं मन्दं रुरोद ह .. 57.. ते सर्वे लालिता मात्रा गाढमालिङ्ग्य यत्नतः . एवमानन्दसन्दोहजगदानन्दकारकः .. 58.. मायाबालवपुर्धृत्वा रमयामास दम्पती . अथ कालेन ते सर्वे कौमारं प्रतिपेदिरे .. 59.. उपनीता वसिष्ठेन सर्वविद्याविशारदाः . धनुर्वेदे च निरताः सर्वशास्त्रार्थवेदिनः .. 60.. बभूवुर्जगतां नाथा लीलया नररूपिणः . लक्ष्मणस्तु सदा राममनुगच्छति सादरम् .. 61.. सेव्यसेवकभावेन शत्रुघ्नो भरतं तथा . रामश्चापधरो नित्यं तूणीबाणान्वितः प्रभुः .. 62.. अश्वारूढो वनं याति मृगयायै सलक्ष्मणः . हत्वा दुष्टमृगान् सर्वान् पित्रे सर्वं न्यवेदयत् .. 63.. प्रातरुत्थाय सुस्नातः पितरावभिवाद्य च . पौरकार्याणि सर्वाणि करोति विनयान्वितः .. 64.. बन्धुभिः सहितो नित्यं भुक्त्वा मुनिभिरन्वहम् . धर्मशास्त्ररहस्यानि शृणोति व्याकरोति च .. 65.. एवं परात्मा मनुजावतारो मनुष्यलोकाननुसृत्य सर्वम् . चक्रेऽविकारी परिणामहीनो विचार्यमाणे न करोति किञ्चित् .. 66.. इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे तृतीयः सर्गः .. 3.. \iti \section{.. chaturthaH sargaH ..} श्रीमहादेव उवाच कदाचित्कौशिकोऽभ्यागादयोध्यां ज्वलनप्रभः . द्रष्टुं रामं परात्मानं जातं ज्ञात्वा स्वमायया .. 1.. दृष्ट्वा दशरथो राजा प्रत्युत्थायाचिरेण तु . वसिष्ठेन समागम्य पूजयित्वा यथाविधि .. 2.. अभिवाद्य मुनिं राजा प्राञ्जलिर्भक्तिनम्रधीः . कृतार्थोऽस्मि मुनीन्द्राहं त्वदागमनकारणात् .. 3.. त्वद्विधा यद्गृहम् यान्ति तत्रैवायान्ति सम्पदः . यदर्थमागतोऽसि त्वं ब्रूहि सत्यं करोमि तत् .. 4.. विश्वामित्रोऽपि तं प्रीतः प्रत्युवाच महीपतिम् . अहं पर्वणि सम्प्राप्ते दृष्ट्वा यष्टुं सुरान् पितॄन् .. 5.. यदारभे तदा दैत्या विघ्नं कुर्वन्ति नित्यशः . मारीचश्च सुबाहुश्चापरे चानुचरास्तयोः .. 6.. अतस्तयोर्वधार्थाय ज्येष्ठं रामं प्रयच्छ मे . लक्ष्मणेन सह भ्रात्रा तव श्रेयो भविष्यति .. 7.. वसिष्ठेन सहामन्त्र्य दीयतां यदि रोचते . पप्रच्छ गुरुमेकान्ते राजा चिन्तापरायणः .. 8.. किं करोमि गुरो रामं त्यक्तुं नोत्सहते मनः . बहुवर्षसहस्रान्ते कष्टेनोत्पादिताः सुताः .. 9.. चत्वारोऽमरतुल्यास्ते तेषां रामोऽतिवल्लभः . रामस्त्वितो गच्छति चेन्न जीवामि कथञ्चन .. 10.. प्रत्याख्यातो यदि मुनिः शापं दास्यत्यसंशयः . कथं श्रेयो भवेन्मह्यमसत्यं चापि न स्पृशेत् .. 11.. वसिष्ठ उवाच शृणु राजन् देवगुह्यं गोपनीयं प्रयत्नतः . रामो न मानुषो जातः परमात्मा सनातनः .. 12.. भूमेर्भारावताराय ब्रह्मणा प्रार्थितः पुरा . स एव जातो भवने कौसल्यायां तवानघ .. 13.. त्वं तु प्रजापतिः पूर्वं कश्यपो ब्रह्मणः सुतः . कौसल्या चादितिर्देवमाता पूर्वं यशस्विनी .. 14.. भवन्तौ तप उग्रं वै तेपाथे बहुवत्सरम् . अग्राम्यविषयौ विष्णुपूजाध्यानैकतत्परौ . तदा प्रसन्नो भगवान् वरदो भक्तवत्सलः .. 15.. वृणीष्व वरमित्युक्ते त्वं मे पुत्रो भवामल . इति त्वया याचितोऽसौ भगवान् भूतभावनः .. 16.. तथेत्युक्त्वाद्य पुत्रस्ते जातो रामः स एव हि . शेषस्तु लक्ष्मणो राजन् राममेवान्वपद्यत .. 17.. जातौ भरतशत्रुघ्नौ शङ्खचक्रे गदाभृतः . योगमायापि सीतेति जाता जनकनन्दिनी .. 18.. विश्वामित्रोऽपि रामाय तां योजयितुमागतः . एतद्गुह्यतमं राजन्न वक्तव्यं कदाचन .. 19.. अतः प्रीतेन मनसा पूजयित्वाथ कौशिकम् . प्रेषयस्व रमानाथं राघवं सहलक्ष्मणम् .. 20.. वसिष्ठेनैवमुक्तस्तु राजा दशरथस्तदा . कृतकृत्यमिवात्मानं मेने प्रमुदितान्तरः .. 21.. आहूय रामरामेति लक्ष्मणेति च सादरम् . आलिङ्ग्य मूर्ध्न्यवघ्राय कौशिकाय समर्पयत् .. 22.. ततोऽतिहृष्टो भगवान् विश्वामित्रः प्रतापवान् . आशीर्भिरभिनन्द्याथ आगतौ रामलक्ष्मणौ . गृहीत्वा चापतूणीरबाणखड्गधरौ ययौ .. 23.. किञ्चिद्देशमतिक्रम्य राममाहूय भक्तितः . ददौ बलां चातिबलां विद्ये द्वे देवनिर्मिते .. 24.. ययोर्ग्रहणमात्रेण क्षुत्क्षामादि न जायते .. 25.. तत उत्तीर्य गङ्गां ते ताटकावनमागमन् . विश्वामित्रस्तदा प्राह रामं सत्यपराक्रमम् .. 26.. अत्रास्ति ताटका नाम राक्षसी कामरूपिणी . बाधते लोकमखिलं जहि तामविचारयन् .. 27.. तथेति धनुरादाय सगुणं रघुनन्दनः . टङ्कारमकरोत्तेन शब्देनापूरयद्वनम् .. 28.. तच्छ्रुत्वासहमाना सा ताटका घोररूपिणी . क्रोधसंमूर्च्छिता राममभिदुद्राव मेघवत् .. 29.. तामेकेन शरेणाशु ताडयामास वक्षसि . पपात विपिने घोरा वमन्ती रुधिरं बहु .. 30.. ततोऽतिसुन्दरी यक्षी सर्वाभरणभूषिता . शापात्पिशाचतां प्राप्ता मुक्ता रामप्रसादतः .. 31.. नत्वा रामं परिक्रम्य गता रामाज्ञया दिवम् .. 32.. ततोऽतिहृष्टः परिरभ्य रामं मूर्धन्यवघ्राय विचिन्त्य किञ्चित् . सर्वास्त्रजालं सरहस्यमन्त्रं प्रीत्याभिरामाय ददौ मुनीन्द्रः .. 33.. इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे चतुर्थः सर्गः .. 4.. \iti \section{.. pa~nchamaH sargaH ..} श्रीमहादेव उवाच तत्र कामाश्रमे रम्ये कानने मुनिसङ्कुले . उषित्वा रजनीमेकां प्रभाते प्रस्थिताः शनैः .. 1.. सिद्धाश्रमं गताः सर्वे सिद्धचारणसेवितम् . विश्वामित्रेण सन्दिष्टा मुनयस्तन्निवासिनः .. 2.. पूजां च महतीं चक्रू रामलक्ष्मणयोर्द्रुतम् . श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यताम् .. 3.. दर्शयस्व महाभाग कुतस्तौ राक्षसाधमौ . तथेत्युक्त्वा मुनिर्यष्टुमारेभे मुनिभिः सह .. 4.. मध्याह्ने ददृशाते तौ राक्षसौ कामरूपिणौ . मारीचश्च सुबाहुश्च वर्षन्तौ रुधिरास्थिनी .. 5.. रामोऽपि धनुरादाय द्वौ बाणौ सन्दधे सुधीः . आकर्णान्तं समाकृष्य विससर्ज तयोः पृथक् .. 6.. तयोरेकस्तु मारीचं भ्रामयञ्छतयोजनम् . पातयामास जलधौ तदद्भुतमिवाभवत् .. 7.. द्वितीयोऽग्निमयो बाणः सुबाहुमजयत्क्षणात् . अपरे लक्षमणेनाशु हतास्तदनुयायिनः .. 8.. पुष्पौघैराकिरन् देवा राघवं सहलक्ष्मणम् . देवदुन्दुभयो नेदुस्तुष्टुवुः सिद्धचारणाः .. 9.. विश्वामित्रस्तु सम्पूज्य पूजार्हं रघुनन्दनम् . अङ्के निवेश्य चालिङ्ग्य भक्त्या बाष्पाकुलेक्षणः .. 10.. भोजयित्वा सह भ्रात्रा रामं पक्वफलादिभिः . पुराणवाक्यैर्मधुरैर्निनाय दिवसत्रयम् .. 11.. चतुर्थेऽहनि सम्प्राप्ते कौशिको राममब्रवीत् . राम राम महायज्ञं द्रष्टुं गच्छामहे वयम् .. 12.. विदेहराजनगरे जनकस्य महात्मनः . तत्र माहेश्वरं चापमस्ति न्यस्तं पिनाकिना .. 13.. द्रक्ष्यसि त्वं महासत्त्वं पूज्यसे जनकेन च . इत्युक्त्वा मुनिभिस्ताभ्यां ययौ गङ्गासमीपगम् .. 14.. गौतमस्याश्रमं पुण्यं यत्राहल्याऽऽस्थिता तपः . दिव्यपुष्पफलोपेतपादपैः परिवेष्टितम् .. 15.. मृगपक्षिगणैर्हीनं नानाजन्तुविवर्जितम् . दृष्ट्वोवाच मुनिं श्रीमान् रामो राजीवलोचनः .. 16.. कस्यैतदाश्रमपदं भाति भास्वच्छुभं महत् . पत्रपुष्पफलैर्युक्तं जन्तुभिः परिवर्जितम् .. 17.. आह्लादयति मे चेतो भगवन् ब्रूहि तत्त्वतः .. 18.. विश्वामित्र उवाच शृणु राम पुरा वृत्तं गौतमो लोकविश्रुतः . सर्वधर्मभृतां श्रेष्ठस्तपसाराधयन् हरिम् .. 19.. तस्मै ब्रह्मा ददौ कन्यामहल्यां लोकसुन्दरीम् . ब्रह्मचर्येण सन्तुष्टः शुश्रूषणपरायणाम् .. 20.. तया सार्धमिहावात्सीद्गौतमस्तपतां वरः . शक्रस्तु तां धर्षयितुमन्तरं प्रेप्सुरन्वहम् .. 21.. कदाचिन्मुनिवेषेण गौतमे निर्गते गृहात् . धर्षयित्वाथ निरगात्त्वरितं मुनिरप्यगात् .. 22.. दृष्ट्वा यान्तं स्वरूपेण मुनिः परमकोपनः . पप्रच्छ कस्त्वं दुष्टात्मन् मम रूपधरोऽधमः .. 23.. सत्यं ब्रूहि न चेद्भस्म करिष्यामि न संशयः . सोऽब्रवीद्देवराजोऽहं पाहि मां कामकिङ्करम् .. 24.. कृतं जुगुप्सितं कर्म मया कुत्सितचेतसा . गौतमः क्रोधताम्राक्षः शशाप दिविजाधिपम् .. 25.. योनिलम्पट दुष्टात्मन् सहस्रभगवान् भव . शप्त्वा तं देवराजानं प्रविश्य स्वाश्रमं द्रुतम् .. 26.. दृष्ट्वाहल्यां वेपमानां प्राञ्जलिं गौतमोऽब्रवीत् . दुष्टे त्वं तिष्ठ दुर्वृत्ते शिलायामाश्रमे मम .. 27.. निराहारा दिवारात्रं तपः परममास्थिता . आतपानिलवर्षादिसहिष्णुः परमेश्वरम् .. 28.. ध्यायन्ती राममेकाग्रमनसा हृदि संस्थितम् . नानाजन्तुविहीनोऽयमाश्रमो मे भविष्यति .. 29.. एवं वर्षसहस्रेषु ह्यनेकेषु गतेषु च . रामो दाशरथिः श्रीमानागमिष्यति सानुजः .. 30.. यदा त्वदाश्रयशिलां पादाभ्यामाक्रमिष्यति . तदैव धूतपापा त्वं रामं सम्पूज्य भक्तितः .. 31.. परिक्रम्य नमस्कृत्य स्तुत्वा शापाद्विमोक्ष्यसे . पूर्ववन्मम शुश्रूषां करिष्यसि यथासुखम् .. 32.. इत्युक्त्वा गौतमः प्रागाद्धिमवन्तं नगोत्तमम् . तदाद्यहल्या भूतानामदृश्या स्वाश्रमे शुभे .. 33.. तव पादरजःस्पर्शं काङ्क्षते पवनाशना . आस्तेऽद्यापि रघुश्रेष्ठ तपो दुष्करमास्थिता .. 34.. पावयस्व मुनेर्भार्यामहल्यां ब्रह्मणः सुताम् . इत्युक्त्वा राघवं हस्ते गृहीत्वा मुनिपुङ्गवः .. 35.. दर्शयामास चाहल्यामुग्रेण तपसा स्थिताम् . रामः शिलां पदा स्पृष्ट्वा तां चापश्यत्तपोधनाम् .. 36.. ननाम राघवोऽहल्यां रामोऽहमिति चाब्रवीत् . ततो दृष्ट्वा रघुश्रेष्ठं पीतकौशेयवाससम् .. 37.. चतुर्भुजं शङ्खचक्रगदापङ्कजधारिणम् . धनुर्बाणधरं रामं लक्ष्मणेन समन्वितम् .. 38.. स्मितवक्त्रं पद्मनेत्रं श्रीवत्साङ्कितवक्षसम् . नीलमाणिक्यसङ्काशं द्योतयन्तं दिशो दश .. 39.. दृष्ट्वा रामं रमानाथं हर्षविस्फारितेक्षणा . गौतमस्य वचः स्मृत्वा ज्ञात्वा नारायणं वरम् .. 40.. सम्पूज्य विधिवद्राममर्घ्यादिभिरनिन्दिता . हर्षाश्रुजलनेत्रान्ता दण्डवत्प्रणिपत्य सा .. 41.. उत्थाय च पुनर्दृष्ट्वा रामं राजीवलोचनम् . पुलकाङ्कितसर्वाङ्गा गिरा गद्गदयैलत .. 42.. अहल्योवाच अहो कृतार्थास्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम् . स्पृशामि यत्पद्मजशङ्करादिभि\- र्विमृग्यते रन्धितमानसैः सदा .. 43.. अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् . चलस्यजस्रं चरणादिवर्जितः सम्पूर्ण आनन्दमयोऽतिमायिकः .. 44.. यत्पादपङ्कजपरागपवित्रगात्रा भागीरथी भवविरिञ्चिमुखान् पुनाति . साक्षात्स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् .. 45.. मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम् . धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान् भजिष्ये .. 46.. यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं यन्नाभिपङ्कजभवः कमलासनश्च . यन्नामसाररसिको भगवान् पुरारिस्तं रामचन्द्रमनिशं हृदि भावयामि .. 47.. यस्यावतारचरितानि विरिञ्चिलोके गायन्ति नारदमुखा भवपद्मजाद्याः . आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये .. 48.. सोऽयं परात्मा पुरुषः पुराण एकः स्वयञ्ज्योतिरनन्त आद्यः . मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः .. 49.. अयं हि विश्वोद्भवसंयमानामेकः स्वमायागुणबिम्बितो यः . विरिञ्चिविष्ण्वीश्वरनामभेदान् धत्ते स्वतन्त्रः परिपूर्ण आत्मा .. 50.. नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं श्रिया धृतं वक्षसि लालितं प्रियात् . आक्रान्तमेकेन जगत्त्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः .. 51.. जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः . सर्वभूतेष्वसंयुक्त एको भाति भवान् परः .. 52.. ओङ्कारवाच्यस्त्वं राम वाचामविषयः पुमान् . वाच्यवाचकभेदेन भवानेव जगन्मयः .. 53.. कार्यकारणकर्तृत्वफलसाधनभेदतः . एको विभासि राम त्वं मायया बहुरूपया .. 54.. त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः . मानुषं त्वाभिमन्यन्ते मायिनं परमेश्वरम् .. 55.. आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः . असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः .. 56.. योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो . तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः .. 57.. देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा . त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे .. 58.. नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल . नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तुते .. 59.. भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् . कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं कमलविशदनेत्रं सानुजं राममीडे .. 60.. स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् . परिक्रम्य प्रणम्याशु साऽनुज्ञाता ययौ पतिम् .. 61.. अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः . स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति .. 62.. पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च . संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् .. 63.. सर्वान् कामानवाप्नोति रामचन्द्रप्रसादतः .. 64.. ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः . नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदिस्थं स्मरन् ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः .. 65.. इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे अहल्योद्धरणं नाम पञ्चमः सर्गः .. 5.. \iti \section{.. ShaShThaH sargaH ..} विश्वामित्रोऽथ तं प्राह राघवं सहलक्ष्मणम् . गच्छामो वत्स मिथिलां जनकेनाभिपालिताम् .. 1.. दृष्ट्वा क्रतुवरं पश्चादयोध्यां गन्तुमर्हसि . इत्युक्त्वा प्रययौ गङ्गामुत्तर्तुं सहराघवः . तस्मिन् काले नाविकेन निषिद्धो रघुनन्दनः .. 2.. नाविक उवाच क्षालयामि तव पादपङ्कजं नाथ दारुदृषदोः किमन्तरम् . मानुषीकरणचूर्णमस्ति ते पादयोरिति कथा प्रथीयसी .. 3.. पादाम्बुजं ते विमलं हि कृत्वा पश्चात्परं तीरमहं नयामि . नो चेत्तरी सद्युवती मलेन स्याच्चेद्विभो विद्धि कुटुम्बहानिः .. 4.. इत्युक्त्वा क्षालितौ पादौ परं तीरं ततो गताः . कौशिको रघुनाथेन सहितो मिथिलां ययौ .. 5.. विदेहस्य पुरं प्रातरृषिवाटं समाविशत् . प्राप्तं कौशिकमाकर्ण्य जनकोऽतिमुदान्वितः .. 6.. पूजाद्रव्याणि सङ्गृह्य सोपाध्यायः समाययौ . दण्डवत्प्रणिपत्याथ पूजयामास कौशिकम् .. 7.. पप्रच्छ राघवौ दृष्ट्वा सर्वलक्षणसंयुतौ . द्योतयन्तौ दिशः सर्वाश्चन्द्रसूर्याविवापरौ .. 8.. कस्यैतौ नरशार्दूलौ पुत्रौ देवसुतोपमौ . मनःप्रीतिकरौ मेऽद्य नरनारायणाविव .. 9.. प्रत्युवाच मुनिः प्रीतो हर्षयन् जनकं तदा . पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ .. 10.. मखसंरक्षणार्थाय मयानीतौ पितुः पुरात् . आगच्छन् राघवो मार्गे ताटकां विश्वघातिनीम् .. 11.. शरेणैकेन हतवान्नोदितो मेऽतिविक्रमः . ततो ममाश्रमं गत्वा मम यज्ञविहिंसकान् .. 12.. सुबाहुप्रमुखान् हत्वा मारीचं सागरेऽक्षिपत् . ततो गङ्गातटे पुण्ये गौतमस्याश्रमं शुभम् .. 13.. गत्वा तत्र शिलारूपा गौतमस्य वधूः स्थिता . पादपङ्कजसंस्पर्शात्कृता मानुषरूपिणी .. 14.. दृष्ट्वाहल्यां नमस्कृत्य तया सम्यक्प्रपूजितः . इदानीं द्रष्टुकामस्ते गृहे माहेश्वरं धनुः .. 15.. पूजितं राजभिः सर्वैर्दृष्टमित्यनुशुश्रुवे . अतो दर्शय राजेन्द्र शैवं चापमनुत्तमम् . दृष्ट्वायोध्यां जिगमिषुः पितरं द्रष्टुमिच्छति .. 16.. इत्युक्तो मुनिना राजा पूजार्हाविति पूजया . पूजयामास धर्मज्ञो विधिदृष्टेन कर्मणा . ततः सम्प्रेषयामास मन्त्रिणं बुद्धिमत्तरम् .. 17.. जनक उवाच शीघ्रमानय विश्वेशचापं रामाय दर्शय .. 18.. ततो गते मन्त्रिवरे राजा कौशिकमब्रवीत् . यदि रामो धनुर्धृत्वा कोट्यामारोपयेद्गुणम् .. 19.. तदा मयात्मजा सीता दीयते राघवाय हि . तथेति कौशिकोऽप्याह रामं संवीक्ष्य सस्मितम् .. 20.. शीघ्रं दर्शय चापाग्र्यं रामायामिततेजसे . एवं ब्रुवति मौनीशे आगताश्चापवाहकाः .. 21.. चापं गृहीत्वा बलिनः पञ्चसाहस्रसङ्ख्यकाः . घण्टाशतसमायुक्तं मणिवज्रादिभूषितम् .. 22.. दर्शयामास रामाय मन्त्री मन्त्रयतां वरः . दृष्ट्वा रामः प्रहृष्टात्मा बद्ध्वा परिकरं दृढम् .. 23.. गृहीत्वा वामहस्तेन लीलया तोलयन् धनुः . आरोपयामास गुणं पश्यत्स्वखिलराजसु .. 24.. ईषदाकर्षयामास पाणिना दक्षिणेन सः . बभञ्जाखिलहृत्सारो दिशः शब्देन पूरयन् .. 25.. दिशश्च विदिशश्चैव स्वर्गं मर्त्यं रसातलम् . तदद्भुतमभूत्तत्र देवानां दिवि पश्यताम् .. 26.. आच्छादयन्तः कुसुमैर्देवाः स्तुतिभिरीडिरे . देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः .. 27.. द्विधा भग्नं धनुर्दृष्ट्वा राजालिङ्ग्य रघूद्वहम् . विस्मयं लेभिरे सीतामातरोऽन्तःपुराजिरे .. 28.. सीता स्वर्णमयीं मालां गृहीत्वा दक्षिणे करे . स्मितवक्त्रा स्वर्णवर्णा सर्वाभरणभूषिता .. 29.. मुक्ताहारैः कर्णपत्रैः क्वणच्चरणनूपुरा . दुकूलपरिसंवीता वस्त्रान्तर्व्यञ्जितस्तनी .. 30.. रामस्योपरि निक्षिप्य स्मयमाना मुदं ययौ . ततो मुमुदिरे सर्वे राजदाराः स्वलङ्कृतम् .. 31.. गवाक्षजालरन्ध्रेभ्यो दृष्ट्वा लोकविमोहनम् . ततोऽब्रवीन्मुनिं राजा सर्वशास्त्रविशारदः .. 32.. भो कौशिक मुनिश्रेष्ठ पत्रं प्रेषय सत्वरम् . राजा दशरथः शीघ्रमागच्छतु सपुत्रकः .. 33. विवाहार्थं कुमाराणां सदारः सहमन्त्रिभिः . तथेति प्रेषयामास दूतान्स्त्वरितविक्रमान् .. 34.. ते गत्वा राजशार्दूलं रामश्रेयो न्यवेदयन् . श्रुत्वा रामकृतं राजा हर्षेण महताप्लुतः .. 35.. मिथिलागमनार्थाय त्वरयामास मन्त्रिभिः . गच्छन्तु मिथिलां सर्वे गजाश्वरथपत्तयः .. 36.. रथमानय मे शीघ्रं गच्छाम्यद्यैव मा चिरम् . वसिष्ठस्त्वग्रतो यातु सदारः सहितोऽग्निभिः .. 37.. राममातॄः समादाय मुनिर्मे भगवान् गुरुः . एवं प्रस्थाप्य सकलं राजर्षिर्विपुलं रथम् .. 38.. महत्या सेनया सार्धमारुह्य त्वरितो ययौ . आगतं राघवं श्रुत्वा राजा हर्षसमाकुलः .. 39.. प्रत्युज्जगाम जनकः शतानन्दपुरोधसा . यथोक्तपूजया पूज्यं पूजयामास सत्कृतम् .. 40.. रामस्तु लक्ष्मणेनाशु ववन्दे चरणौ पितुः . ततो हृष्टो दशरथो रामं वचनमब्रवीत् .. 41.. दिष्ट्या पश्यामि ते राम मुखं फुल्लाम्बुजोपमम् . मुनेरनुग्रहात्सर्वं सम्पन्नं मम शोभनम् .. 42.. इत्युक्त्वाघ्राय मूर्धानमालिङ्ग्य च पुनः पुनः . हर्षेण महताविष्टो ब्रह्मानन्दं गतो यथा .. 43.. ततो जनकराजेन मन्दिरे सन्निवेशितः . शोभने सर्वभोगाढ्ये सदारः ससुतः सुखी .. 44.. ततः शुभे दिने लग्ने सुमुहूर्ते रघूत्तमम् . आनयामास धर्मज्ञो रामं सभ्रातृकं तदा .. 45.. रत्नस्तम्भसुविस्तारे सुविताने सुतोरणे . मण्डपे सर्वशोभाढ्ये मुक्तापुष्पफलान्विते .. 46.. वेदविद्भिः सुसम्बाधे ब्राह्मणैः स्वर्णभूषितैः . सुवासिनीभिः परितो निष्ककण्ठीभिरावृते .. 47.. भेरीदुन्दुभिनिर्घोषैर्गीतनृत्यैः समाकुले . दिव्यरत्नाञ्चिते स्वर्णपीठे रामं न्यवेशयत् .. 48.. वसिष्ठं कौशिकं चैव शतानन्दः पुरोहितः . यथाक्रमं पूजयित्वा रामस्योभयपार्श्वयोः .. 49.. स्थापयित्वा स तत्राग्निं ज्वालयित्वा यथाविधि . सीतामानीय शोभाढ्यां नानारत्नविभूषिताम् .. 50.. सभार्यो जनकः प्रायाद्रामं राजीवलोचनम् . पादौ प्रक्षाल्य विधिवत्तदपो मूर्ध्न्यधारयत् .. 51.. या धृता मूर्ध्नि शर्वेण ब्रह्मणा मुनिभिः सदा . ततः सीतां करे धृत्वा साक्षतोदकपूर्वकम् .. 52.. रामाय प्रददौ प्रीत्या पाणिग्रहविधानतः . सीता कमलपत्राक्षी स्वर्णमुक्तादिभूषिता .. 53.. दीयते मे सुता तुभ्यं प्रीतो भव रघूत्तम . इति प्रीतेन मनसा सीतां रामकरेऽर्पयन् .. 54.. मुमोद जनको लक्ष्मीं क्षीराब्धिरिव विष्णवे . उर्मिलां चौरसीं कन्यां लक्ष्मणाय ददौ मुदा .. 55.. तथैव श्रुतिकीर्तिं च माण्डवीं भ्रातृकन्यके . भरताय ददावेकां शत्रुघ्नायापरां ददौ .. 56.. चत्वारो दारसम्पन्ना भ्रातरः शुभलक्षणाः . विरेजुः प्रजया सर्वे लोकपाला इवापरे .. 57.. ततोऽब्रवीद्वसिष्ठाय विश्वामित्राय मैथिलः . जनकः स्वसुतोदन्तं नारदेनाभिभाषितम् .. 58.. यज्ञभूमिविशुद्ध्यर्थं कर्षतो लाङ्गलेन मे . सीतामुखात्समुत्पन्ना कन्यका शुभलक्षणा .. 59.. तामद्राक्षमहं प्रीत्या पुत्रिकाभावभाविताम् . अर्पिता प्रियभार्यायै शरच्चन्द्रनिभानना .. 60.. एकदा नारदोऽभ्यागाद्विविक्ते मयि संस्थिते . रणयन्महतीम् वीणां गायन्नारायणं विभुम् .. 61.. पूजितः सुखमासीनो मामुवाच सुखान्वितः . शृणुष्व वचनं गुह्यं तवाभ्युदयकारणम् .. 62.. परमात्मा हृषीकेशो भक्तानुग्रहकाम्यया . देवकार्यार्थसिद्ध्यर्थं रावणस्य वधाय च .. 63.. जातो राम इति ख्यातो मायामानुषवेषधृक् . आस्ते दाशरथिर्भूत्वा चतुर्धा परमेश्वरः .. 64.. योगमायाऽपि सीतेति जाता वै तव वेश्मनि . अतस्त्वं राघवायैव देहि सीतां प्रयत्नतः .. 65.. नान्येभ्यः पूर्वभार्यैषा रामस्य परमात्मनः . इत्युक्त्वा प्रययौ देवगतिं देवमुनिस्तदा .. 66.. तदारभ्य मया सीता विष्णोर्लक्ष्मीर्विभाव्यते . कथं मया राघवाय दीयते जानकी शुभा .. 67.. इति चिन्तासमाविष्टः कार्यमेकमचिन्तयम् . मत्पितामहगेहे तु न्यासभूतमिदं धनुः .. 68.. ईश्वरेण पुरा क्षिप्तं पुरदाहादनन्तरम् . धनुरेतत्पणं कार्यमिति चिन्त्य कृतं तथा .. 69.. सीतापाणिग्रहार्थाय सर्वेषां माननाशनम् . त्वत्प्रसादान्मुनिश्रेष्ठ रामो राजीवलोचनः .. 70.. आगतोऽत्र धनुर्द्रष्टुं फलितो मे मनोरथः . अद्य मे सफलं जन्म राम त्वां सह सीतया .. 71.. एकासनस्थं पश्यामि भ्राजमानं रविं यथा .. 72.. त्वत्पादाम्बुधरो ब्रह्मा सृष्टिचक्रप्रवर्तकः . बलिस्त्वत्पादसलिलं धृत्वाभूद्दिविजाधिपः .. 73.. त्वत्पादपांसुसंस्पर्शादहल्या भर्तृशापतः . सद्य एव विनिर्मुक्ता कोऽन्यस्त्वत्तोऽधिरक्षिता .. 74.. यत्पादपङ्कजपरागसुरागयोगि\- वृन्दैर्जितम्भवभयं जितकालचक्रैः . यन्नामकीर्तनपरा जितदुःखशोका देवास्तमेव शरणं सततं प्रपद्ये .. 75.. इति स्तुत्वा नृपः प्रादाद्राघवाय महात्मने . दीनाराणां कोटिशतं रथानामयुतं तदा .. 76.. अश्वानां नियुतं प्रादाद्गजानां षट्शतं तथा . पत्तीनां लक्षमेकं तु दासीनां त्रिशतं ददौ .. 77.. दिव्याम्बराणि हारान्श्च मुक्तारत्नमयोज्ज्वलान् . सीतायै जनकः प्रादात्प्रीत्या दुहितृवत्सलः .. 78.. वसिष्ठादीन् सुसम्पूज्य भरतं लक्ष्मणं तथा . पूजयित्वा यथान्यायं तथा दशरथं नृपम् .. 79.. प्रस्थापयामास नृपो राजानं रघुसत्तमम् . सीतामालिङ्ग्य रुदतीं मातरः साश्रुलोचनाः .. 80.. श्वश्रूशुश्रूषणपरा नित्यं राममनुव्रता . पातिव्रत्यमुपालम्ब्य तिष्ठ वत्से यथा सुखम् .. 81.. प्रयाणकाले रघुनन्दनस्य भेरीमृदङ्गानकतूर्यघोषः . स्वर्वासिभेरीघनतूर्यशब्दैः संमूर्च्छितो भूतभयङ्करोऽभूत् .. 82.. इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे षष्ठः सर्गः .. 6.. \iti \section{.. saptamaH sargaH ..} अथ गच्छति श्रीरामे मैथिलाद्योजनत्रयम् . निमित्तान्यतिघोराणि ददर्श नृपसत्तमः .. 1.. नत्वा वसिष्ठं पप्रच्छ किमिदं मुनिपुङ्गव . निमित्तानीह दृश्यन्ते विषमाणि समन्ततः .. 2.. वसिष्ठस्तमथ प्राह भयमागामि सूच्यते . पुनरप्यभयं तेऽद्य शीघ्रमेव भविष्यति .. 3.. मृगाः प्रदक्षिणं यान्ति पश्य त्वां शुभसूचकाः . इत्येवं वदतस्तस्य ववौ घोरतरोऽनिलः .. 4.. मुष्णन्श्चक्षूंषि सर्वेषां पांसुवृष्टिभिरर्दयन् . ततो व्रजन् ददर्शाग्रे तेजोराशिमुपस्थितम् .. 5.. कोटिसूर्यप्रतीकाशं विद्युत्पुञ्जसमप्रभम् . तेजोराशिं ददर्शाथ जामदग्न्यं प्रतापवान् .. 6.. नीलमेघनिभं प्रांशुं जटामण्डलमण्डितम् . धनुः परशुपाणिं च साक्षात्कालमिवान्तकम् .. 7.. कार्तवीर्यान्तकं रामं दृप्तक्षत्रियमर्दनम् . प्राप्तं दशरथस्याग्रे कालमृत्युमिवापरम् .. 8.. तं दृष्ट्वा भयसन्त्रस्तो राजा दशरथस्तदा . अर्घ्यादिपूजां विस्मृत्य त्राहि त्राहीति चाब्रवीत् .. 9.. दण्डवत्प्रणिपत्याह पुत्रप्राणं प्रयच्छ मे . इति ब्रुवन्तं राजानमनादृत्य रघूत्तमम् .. 10.. उवाच निष्ठुरं वाक्यं क्रोधात्प्रचलितेन्द्रियः . त्वं राम इति नाम्ना मे चरसि क्षत्रियाधम .. 11.. द्वन्द्वयुद्धं प्रयच्छाशु यदि त्वं क्षत्रियोऽसि वै . पुराणं जर्जरं चापं भङ्क्त्वा त्वं कत्थसे मुधा .. 12.. अस्मिन्स्तु वैष्णवे चापे आरोपयसि चेद्गुणम् . तदा युद्धं त्वया सार्धं करोमि रघुवंशज .. 13.. नो चेत्सर्वान् हनिष्यामि क्षत्रियान्तकरो ह्यहम् . इति ब्रुवति वै तस्मिन्श्चचाल वसुधा भृशम् .. 14.. अन्धकारो बभूवाथ सर्वेषामपि चक्षुषाम् . रामो दाशरथिर्वीरो वीक्ष्य तं भार्गवं रुषा .. 15.. धनुराच्छिद्य तद्धस्तादारोप्य गुणमञ्जसा . तूणीराद्बाणमादाय सन्धायाकृष्य वीर्यवान् .. 16.. उवाच भार्गवं रामं शृणु ब्रह्मन् वचो मम . लक्ष्यं दर्शय बाणस्य ह्यमोघो मम सायकः .. 17.. लोकान् पादयुगं वापि वद शीघ्रं ममाज्ञया . अयं लोकः परो वाथ त्वया गन्तुं न शक्यते .. 18.. एवं त्वं हि प्रकर्तव्यं वद शीघ्रं ममाज्ञया . एवं वदति श्रीरामे भार्गवो विकृताननः .. 19.. संस्मरन् पूर्ववृत्तान्तमिदं वचनमब्रवीत् . राम राम महाबाहो जाने त्वां परमेश्वरम् .. 20.. पुराणपुरुषं विष्णुं जगत्सर्गलयोद्भवम् . बाल्येऽहं तपसा विष्णुमाराधयितुमञ्जसा .. 21.. चक्रतीर्थं शुभं गत्वा तपसा विष्णुमन्वहम् . अतोषयं महात्मानं नारायणमनन्यधीः .. 22.. ततः प्रसन्नो देवेशः शङ्खचक्रगदाधरः . उवाच मां रघुश्रेष्ठ प्रसन्नमुखपङ्कजः .. 23.. श्रीभगवानुवाच उत्तिष्ठ तपसो ब्रह्मन् फलितं ते तपो महत् . मच्चिदंशेन युक्तस्त्वं जहि हैहयपुङ्गवम् .. 24.. कार्तवीर्यं पितृहणं यदर्थं तपसः श्रमः . ततस्त्रिःसप्तकृत्वस्त्वं हत्वा क्षत्रियमण्डलम् .. 25.. कृत्स्नां भूमिं कश्यपाय दत्त्वा शान्तिमुपावह . त्रेतामुखे दाशरथिर्भूत्वा रामोऽहमव्ययः .. 26.. उत्पत्स्ये परया शक्त्या तदा द्रक्ष्यसि मां ततः . मत्तेजः पुनरादास्ये त्वयि दत्तं मया पुरा .. 27.. तदा तपश्चरन्ल्लोके तिष्ठ त्वं ब्रह्मणो दिनम् . इत्युक्त्वान्तर्दधे देवस्तथा सर्वं कृतं मया .. 28.. स एव विष्णुस्त्वं राम जातोऽसि ब्रह्मणार्थितः . मयि स्थितं तु त्वत्तेजस्त्वयैव पुनराहृतम् .. 29.. अद्य मे सफलं जन्म प्रतीतोऽसि मम प्रभो . ब्रह्मादिभिरलभ्यस्त्वं प्रकृतेः पारगो मतः .. 30.. त्वयि जन्मादिषड्भावा न सन्त्यज्ञानसम्भवाः . निर्विकारोऽसि पूर्णस्त्वं गमनादिविवर्जितः .. 31.. यथा जले फेनजालं धूमो वह्नौ तथा त्वयि . त्वदाधारा त्वद्विषया माया कार्यं सृजत्यहो .. 32.. यावन्मायावृता लोकास्तावत्त्वां न विजानते . अविचारितसिद्धैषाऽविद्या विद्याविरोधिनी .. 33.. अविद्याकृतदेहादिसङ्घाते प्रतिबिम्बिता . चिच्छक्तिर्जीवलोकेऽस्मिन् जीव इत्यभिधीयते .. 34.. यावद्देहमनःप्राणबुद्ध्यादिष्वभिमानवान् . तावत्कर्तृत्वभोक्तृत्वसुखदुःखादिभाग्भवेत् .. 35.. आत्मनःसंसृतिर्नास्ति बुद्धेर्ज्ञानं न जात्विति . अविवेकाद्द्वयं युङ्क्त्वा संसारीति प्रवर्तते .. 36.. जडस्य चित्समायोगाच्चित्त्वं भूयाच्चितेस्तथा . जडसङ्गाज्जडत्वं हि जलाग्न्योर्मेलनं यथा .. 37.. यावत्त्वत्पादभक्तानां सङ्गसौख्यं न विन्दति . तावत्संसारदुःखौघान्न निवर्तेन्नरः सदा .. 38.. तत्सङ्गलब्धया भक्त्या यदा त्वां समुपासते . तदा माया शनैर्याति तानवं प्रतिपद्यते .. 39.. ततस्त्वज्ज्ञानसम्पन्नः सद्गुरुस्तेन लभ्यते . वाक्यज्ञानं गुरोर्लब्ध्वा त्वत्प्रसादाद्विमुच्यते .. 40.. तस्मात्त्वद्भक्तिहीनानां कल्पकोटिशतैरपि . न मुक्तिशङ्का विज्ञानशङ्का नैव सुखं तथा .. 41.. अतस्त्वत्पादयुगले भक्तिर्मे जन्मजन्मनि . स्यात्त्वद्भक्तिमतां सङ्गोऽविद्या याभ्यां विनश्यति .. 42.. लोके त्वद्भक्तिनिरतास्त्वद्धर्मामृतवर्षिणः . पुनन्ति लोकमखिलं किं पुनः स्वकुलोद्भवान् .. 43.. नमोऽस्तु जगतां नाथ नमस्ते भक्तिभावन . नमः कारुणिकानन्त रामचन्द्र नमोऽस्तु ते .. 44.. देव यद्यत्कृतं पुण्यं मया लोकजिगीषया . तत्सर्वं तव बाणाय भूयाद्राम नमोऽस्तु ते .. 45.. ततः प्रसन्नो भगवान् श्रीरामः करुणामयः . प्रसन्नोऽस्मि तव ब्रह्मन् यत्ते मनसि वर्तते .. 46.. दास्ये तदखिलं कामं मा कुरुष्वात्र संशयम् . ततः प्रीतेन मनसा भार्गवो राममब्रवीत् .. 47.. यदि मेऽनुग्रहो राम तवास्ति मधुसूदन . त्वद्भक्तसङ्गस्त्वत्पादे दृढा भक्तिः सदास्तु मे .. 48.. स्तोत्रमेतत्पठेद्यस्तु भक्तिहीनोऽपि सर्वदा . त्वद्भक्तिस्तस्य विज्ञानं भूयादन्ते स्मृतिस्तव .. 49.. तथेति राघवेणोक्तः परिक्रम्य प्रणम्य तम् . पूजितस्तदनुज्ञातो महेन्द्राचलमन्वगात् .. 50.. राजा दशरथो हृष्टो रामं मृतमिवागतम् . आलिङ्ग्यालिङ्ग्य हर्षेण नेत्राभ्यां जलमुत्सृजत् .. 51.. ततः प्रीतेन मनसा स्वस्थचित्तः पुरं ययौ . रामलक्ष्मणशत्रुघ्नभरता देवसंमिताः .. 52.. स्वां स्वां भार्यामुपादाय रेमिरे स्वस्वमन्दिरे . मातापितृभ्यां संहृष्टो रामः सीतासमन्वितः . रेमे वैकुण्ठभवने श्रिया सह यथा हरिः .. 53.. युधाजिन्नाम कैकेयीभ्राता भरतमातुलः . भरतं नेतुमागच्छत्स्वराज्यं प्रीतिसंयुतः .. 54.. प्रेषयामास भरतं राजा स्नेहसमन्वितः . शत्रुघ्नं चापि सम्पूज्य युधाजितमरिन्दमः .. 55.. कौसल्या शुशुभे देवी रामेण सह सीतया . देवमातेव पौलोम्या शच्या शक्रेण शोभना .. 56.. साकेते लोकनाथप्रथितगुणगणो लोकसङ्गीतकीर्तिः श्रीरामः सीतयास्तेऽखिलजननिकरानन्दसन्दोहमूर्तिः . नित्यश्रीर्निर्विकारो निरवधिविभवो नित्यमायानिरासो मायाकार्यानुसारी मनुज इव सदा भाति देवोऽखिलेशः .. 57.. इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे सप्तमः सर्गः .. 7.. समाप्तोऽयं बालकाण्डः \iti ## Encoded and proofread by Nagaraj Balijepalli nagaraj at iastate.edu Proofread by Sunder Hattangadi Revised by Agne Easwaran easwaranpsa at rediffmail.com and ahimsasoldier at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}