% Text title : अध्यात्म रामायण किष्किन्धा काण्ड % File name : adhyaatmaRamkiShkindhA.itx % Category : adhyAtmarAmAyaNa, raama, vyAsa % Location : doc\_raama % Author : Shri Veda Vyas % Transliterated by : Vishwas Bhide vishwas underscore bhide at yahoo.com % Proofread by : Vishwas Bhide , PSA Easwaran, ahimsasoldier % Latest update : July 22, 2006, April 4, 2015 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. adhyAtmarAmAyaNe kiShkindhAkANDam ..}## \itxtitle{.. adhyAtmarAmAyaNe kiShkindhAkANDam ..}##\endtitles ## \section{|| prathamaH sargaH ||} श्रीमहादेव उवाच । ततः सलक्ष्मणो रामः शनैः पम्पासरस्तटम् । आगत्य सरसां श्रेष्ठां दृष्ट्वा विस्मयमाययौ ॥ 1॥ क्रोशमात्रं सुविस्तीर्णमगाधामलशम्बरम् । उत्फुल्लाम्बुजकल्हारकुमुदोत्पलमण्डितम् ॥ 2॥ हंसकारण्डवाकीर्णं चक्रवाकादिशोभितम् । जलकुक्कुटकोयष्टिक्रौञ्चनादोपनादितम् ॥ 3॥ नानापुष्पलताकीर्णं नानाफलसमावृतम् । सतां मनःस्वच्छजलं पद्मकिञ्जल्कवासितम् ॥ 4॥ तत्रोपस्पृश्य सलिलं पीत्वा श्रमहरं विभुः । सानुजः सरसस्तीरे शीतलेन पथा ययौ ॥ 5॥ ऋष्यमूकगिरेः पार्श्वे गच्छन्तौ रामलक्ष्मणौ । धनुर्बाणकरौ दान्तौ जटावल्कलमण्डितौ । पश्यन्तौ विविधान् वृक्षान् गिरेः शोभां सुविक्रमौ ॥ 6॥ सुग्रीवस्तु गिरेर्मूर्ध्नि चतुर्भिः सह वानरैः । स्थित्वा ददर्श तौ यान्तावारुरोह गिरेः शिरः ॥ 7॥ भयादाह हनूमन्तं कौ तौ वीरवरौ सखे । गच्छ जानीहि भद्रं ते वटुर्भूत्वा द्विजाकृतिः ॥ 8॥ वालिना प्रेषितौ किंवा मां हन्तुं समुपागतौ । ताभ्यां सम्भाषणं कृत्वा जानीहि हृदयं तयोः ॥ 9॥ यदि तौ दुष्टहृदयौ संज्ञां कुरु कराग्रतः । विनयावनतो भूत्वा एवं जानीहि निश्चयम् ॥ 10॥ तथेति वटुरूपेण हनुमान् समुपागतः । विनयावनतो भूत्वा रामं नत्वेदमब्रवीत् ॥ 11॥ कौ युवां पुरुषव्याघ्रौ युवानौ वीरसम्मतौ । द्योतयन्तौ दिशः सर्वाः प्रभया भास्कराविव ॥ 12॥ युवां त्रैलोक्यकर्ताराविति भाति मनो मम । युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ ॥ 13॥ मायया मानुषाकारौ चरन्ताविव लीलया । भूभारहरणार्थाय भक्तानां पालनाय च ॥ 14॥ अवतीर्णाविह परौ चरन्तौ क्षत्रियाकृती । जगत्स्थितिलयौ सर्गं लीलया कर्तुमुद्यतौ ॥ 15॥ स्वतन्त्रौ प्रेरकौ सर्वहृदयस्थाविहेश्वरौ । नरनारायणौ लोके चरन्ताविति मे मतिः ॥ 16॥ श्रीरामो लक्ष्मणं प्राह पश्यैनं वटुरूपिणम् । शब्दशास्त्रमशेषेण श्रुतं नूनमनेकधा ॥ 17॥ अनेन भाषितं कृत्स्नं न किञ्चिदपशब्दितम् । ततः प्राह हनूमन्तं राघवो ज्ञानविग्रहः ॥ 18॥ अहं दाशरथी रामस्त्वयं मे लक्ष्मणोऽनुजः । सीतया भार्यया सार्धं पितुर्वचनगौरवात् ॥ 19॥ आगतस्तत्र विपिने स्थितोऽहं दण्डके द्विज । तत्र भार्या हृता सीता रक्षसा केनचिन्मम । तामन्वेष्टुमिहायातौ त्वं को वा कस्य वा वद ॥ 20॥ वटुरुवाच । सुग्रीवो नाम राजा यो वानराणां महामतिः । चतुर्भिर्मन्त्रिभिः सार्धं गिरिमूर्धनि तिष्ठति ॥ 21॥ भ्राता कनियान् सुग्रीवो वालिनः पापचेतसः । तेन निष्कासितो भार्या हृता तस्येह वालिना ॥ 22॥ तद्भयादृष्यमूकाख्यं गिरिमाश्रित्य संस्थितः । अहं सुग्रीवसचिवो वायुपुत्रो महामते ॥ 23॥ हनुमान्नाम विख्यातो ह्यञ्जनीगर्भसम्भवः । तेन सख्यं त्वया युक्तं सुग्रीवेण रघूत्तम ॥ 24॥ भार्यापहारिणं हन्तुं सहायस्ते भविष्यति । इदानीमेव गच्छाम आगच्छ यदि रोचते ॥ 25॥ श्रीराम उवाच । अहमप्यागतस्तेन सख्यं कर्तुं कपीश्वर । सख्युस्तस्यापि यत्कार्यं तत्करिष्याम्यसंशयम् ॥ 26॥ हनुमान् स्वस्वरूपेण स्थितो राममथाब्रवीत् । आरोहतां मम स्कन्धौ गच्छामः पर्वतोपरि ॥ 27॥ यत्र तिष्ठति सुग्रीवो मन्त्रिभिर्वालिनो भयात् । तथेति तस्यारुरोह स्कन्धं रामोऽथ लक्ष्मणः ॥ 28॥ उत्पपात गिरेर्मूर्ध्नि क्षणादेव महाकपिः । वृक्षच्छायां समाश्रित्य स्थितौ तौ रामलक्ष्मणौ ॥ 29॥ हनुमानपि सुग्रीवमुपगम्य कृताञ्जलिः । व्येतु ते भयमायातौ राजन् श्रीरामलक्ष्मणौ ॥ 30॥ शीघ्रमुत्तिष्ठ रामेण सख्यं ते योजितं मया । अग्निं साक्षिणमारोप्य तेन सख्यं द्रुतं कुरु ॥ 31॥ ततोऽतिहर्षात्सुग्रीवः समागम्य रघूत्तमम् । वृक्षशाखां स्वयं छित्वा विष्टराय ददौ मुदा ॥ 32॥ हनूमान्ल्लक्ष्मणायादात्सुग्रीवाय च लक्ष्मणः । हर्षेण महताविष्टाः सर्व एवावतस्थिरे ॥ 33॥ लक्ष्मणस्त्वब्रवीत्सर्वं रामवृत्तान्तमादितः । वनवासाभिगमनं सीताहरणमेव च ॥ 34॥ लक्ष्मणोक्तं वचः श्रुत्वा सुग्रीवो राममब्रवीत् । अहं करिष्ये राजेन्द्र सीतायाः परिमार्गणम् ॥ 35॥ साहाय्यमपि ते राम करिष्ये शत्रुघातिनः । शृणु राम मया दृष्टं किञ्चित्ते कथयाम्यहम् ॥ 36॥ एकदा मन्त्रिभिः सार्धं स्थितोऽहं गिरिमूर्धनि । विहायसा नीयमानां केनचित्प्रमदोत्तमाम् ॥ 37॥ क्रोशन्तीं रामरामेति दृष्ट्वास्मान् पर्वतोपरि । आमुच्याभरणान्याशु स्वोत्तरीयेण भामिनी ॥ 38॥ निरीक्ष्याधः परित्यज्य क्रोशन्ती तेन रक्षसा । नीताहं भूषणान्याशु गुहायामक्षिपं प्रभो ॥ 39॥ इदानीमपि पश्य त्वं जानीहि तव वा न वा । इत्युक्त्वानीय रामाय दर्शयामास वानरः ॥ 40॥ विमुच्य रामस्तद्दृष्ट्वा हा सीतेति मुहुर्मुहुः । हृदि निक्षिप्य तत्सर्वं रुरोद प्राकृतो यथा ॥ 41॥ आश्वास्य राघवं भ्राता लक्ष्मणो वाक्यमब्रवीत् । अचिरेणैव ते राम प्राप्यते जानकी शुभा । वानरेन्द्रसहायेन हत्वा रावणमाहवे ॥ 42॥ सुग्रीवोऽप्याह हे राम प्रतिज्ञां करवाणि ते । समरे रावणं हत्वा तव दास्यामि जानकीम् ॥ 43॥ ततो हनूमान् प्रज्वाल्य तयोरग्निं समीपतः । तावुभौ रामसुग्रीवावग्नौ साक्षिणि तिष्ठति ॥ 44॥ बाहू प्रसार्य चालिङ्ग्य परस्परमकल्मषौ । समीपे रघुनाथस्य सुग्रीवः समुपाविशत् ॥ 45॥ स्वोदन्तं कथयामास प्रणयाद्रघुनायके । सखे शृणु ममोदन्तं वालिना यत्कृतं पुरा ॥ 46॥ मयपुत्रोऽथ मायावी नाम्ना परमदुर्मदः । किष्किन्धां समुपागत्य वालिनं समुपाह्वयत् ॥ 47॥ सिंहनादेन महता वाली तु तदमर्षणः । निर्ययौ क्रोधताम्राक्षो जघान दृढमुष्टिना ॥ 48॥ दुद्राव तेन संविग्नो जगाम स्वगुहां प्रति । अनुदुद्राव तं वाली मायाविनमहं तथा ॥ 49॥ ततः प्रविष्टमालोक्य गुहां मायाविनं रुषा । वाली मामाह तिष्ठ त्वं बहिर्गच्छाम्यहं गुहाम् । इत्युक्त्वाविश्य स गुहां मासमेकं न निर्ययौ ॥ 50॥ मासादूर्ध्वं गुहाद्वारान्निर्गतं रुधिरं बहु । तद्दृष्ट्वा परितप्ताङ्गो मृतो वालीति दुःखितः ॥ 51॥ गुहाद्वारि शिलामेकां निधाय गृहमागतः । ततोऽब्रवं मृतो वाली गुहायां रक्षसा हतः ॥ 52॥ तच्छ्रुत्वा दुःखिताः सर्वे मामनिच्छन्तमप्युत । राज्येऽभिषेचनं चक्रुः सर्वे वानरमन्त्रिणः ॥ 53॥ शिष्टं तदा मया राज्यं किञ्चित्कालमरिन्दम । ततः समागतो वाली मामाह परुषं रुषा ॥ 54॥ बहुधा भर्त्सयित्वा मां निजघान च मुष्टिभिः । ततो निर्गत्य नगरादधावं परया भिया ॥ 55॥ लोकान् सर्वान् परिक्रम्य ऋष्यमूकं समाश्रितः । ऋषेः शापभयात्सोऽपि नायातीमं गिरिं प्रभो ॥ 56॥ तदादि मम भार्यां स स्वयं भुङ्क्ते विमूढधीः । अतो दुःखेन सन्तप्तो हृतदारो हृताश्रयः ॥ 57॥ वसाम्यद्य भवत्पादसंस्पर्शात्सुखितोऽस्म्यहम् । मित्रदुःखेन सन्तप्तो रामो राजीवलोचनः ॥ 58॥ हनिष्यामि तव द्वेष्यं शीघ्रं भार्यापहारिणम् । इति प्रतिज्ञामकरोत्सुग्रीवस्य पुरस्तदा ॥ 59॥ सुग्रीवोऽप्याह राजेन्द्र वाली बलवतां बली । कथं हनिष्यति भवान् देवैरपि दुरासदम् ॥ 60॥ शृणु ते कथयिष्यामि तद्बलं बलिनां वर । कदाचिद्दुन्दुभिर्नाम महाकायो महाबलः ॥ 61॥ किष्किन्धामगमद्राम महामहिषरूपधृक् । युद्धाय वालिनं रात्रौ समाह्वयत भीषणः ॥ 62॥ तच्छ्रुत्वाऽसहमानोऽसौ वाली परमकोपनः । महिषं शृङ्गयोर्धृत्वा पातयामास भूतले ॥ 63॥ पादेनैकेन तत्कायमाक्रम्यास्य शिरो महत् । हस्ताभ्यां भ्रामयंश्छित्त्वा तोलयित्वाक्षिपद्भुवि ॥ 64॥ पपात तच्छिरो राम मातङ्गाश्रमसन्निधौ । योजनात्पतितं तस्मान्मुनेराश्रममण्डले ॥ 65॥ रक्तवृष्टिः पपातोच्चैर्दृष्ट्वा तां क्रोधमूर्च्छितः । मातङ्गो वालिनं प्राह यद्यागन्तासि मे गिरिम् ॥ 66॥ इतः परं भग्नशिरा मरिष्यसि न संशयः । एवं शप्तस्तदारभ्य ऋष्यमूकं न यात्यसौ ॥ 67॥ एतज्ज्ञात्वाहमप्यत्र वसामि भयवर्जितः । राम पश्य शिरस्तस्य दुन्दुभेः पर्वतोपमम् ॥ 68॥ तत्क्षेपणे यदा शक्तः शक्तस्त्वं वालिनो वधे । इत्युक्त्वा दर्शयामास शिरस्तद्गिरिसन्निभम् ॥ 69॥ दृष्ट्वा रामः स्मितं कृत्वा पादाङ्गुष्ठेन चाक्षिपत् । दशयोजनपर्यन्तं तदद्भुतमिवाभवत् ॥ 70॥ साधु साध्विति सम्प्राह सुग्रीवो मन्त्रिभिः सह । पुनरप्याह सुग्रीवो रामं भक्तपरायणम् ॥ 71॥ एते ताला महासाराः सप्त पश्य रघूत्तम । एकैकं चालयित्वासौ निष्पत्रान् कुरुतेऽञ्जसा ॥ 72॥ यदि त्वमेकबाणेन विद्ध्वा छिद्रं करोषि चेत् । हतस्त्वया तदा वाली विश्वासो मे प्रजायते । तथेति धनुरादाय सायकं तत्र सन्दधे ॥ 73॥ बिभेद च तदा रामः सप्त तालान् महाबलः । तालान् सप्त विनिर्भिद्य गिरिं भूमिं च सायकः ॥ 74॥ पुनरागत्य रामस्य तूणीरे पूर्ववत्स्थितः । ततोऽतिहर्षात्सुग्रीवो राममाहातिविस्मितः ॥ 75॥ देव त्वं जगतां नाथः परमात्मा न संशयः । मत्पूर्वकृतपुण्यौघैः सङ्गतोऽद्य मया सह ॥ 76॥ त्वां भजन्ति महात्मानः संसारविनिवृत्तये । त्वां प्राप्य मोक्षसचिवं प्रार्थयेऽहं कथं भवम् ॥ 77॥ दाराः पुत्रा धनं राज्यं सर्वं त्वन्मायया कृतम् । अतोऽहं देवदेवेश नाकाङ्क्षेऽन्यत्प्रसीद मे ॥ 78॥ आनन्दानुभवं त्वाद्य प्राप्तोऽहं भाग्यगौरवात् । मृदर्थं यतमानेन निधानमिव सत्पते ॥ 79॥ अनाद्यविद्यासंसिद्धं बन्धनं छिन्नमद्य नः । यज्ञदानतपःकर्मपूर्तेष्टादिभिरप्यसौ ॥ 80॥ न जीर्यते पुनर्दार्ढ्यं भजते संसृतिः प्रभो । त्वत्पाददर्शनात्सद्यो नाशमेति न संशयः ॥ 81॥ क्षणार्धमपि यच्चित्तं त्वयि तिष्ठत्यचञ्चलम् । तस्याज्ञानमनर्थानां मूलं नश्यति तत्क्षणात् ॥ 82॥ तत्तिष्ठतु मनो राम त्वयि नान्यत्र मे सदा ॥ 83॥ रामरामेति यद्वाणी मधुरं गायति क्षणम् । स ब्रह्महा सुरापो वा मुच्यते सर्वपातकैः ॥ 84॥ न काङ्क्षे विजयं राम न च दारसुखादिकम् । भक्तिमेव सदा काङ्क्षे त्वयि बन्धविमोचनीम् ॥ 85॥ त्वन्मायाकृतसंसारस्त्वदंशोऽहं रघूत्तम । स्वपादभक्तिमादिश्य त्राहि मां भवसङ्कटात् ॥ 86॥ पूर्वं मित्रार्युदासीनास्त्वन्मायावृतचेतसः । आसन्मेऽद्य भवत्पाददर्शनादेव राघव ॥ 87॥ सर्वं ब्रह्मैव मे भाति क्व मित्रं क्व च मे रिपुः । यावत्त्वन्मायया बद्धस्तावद्गुणविशेषता ॥ 88॥ सा यावदस्ति नानात्वं तावद्भवति नान्यथा । यावन्नानात्वमज्ञानात्तावत्कालकृतं भयम् ॥ 89॥ अतोऽविद्यामुपास्ते यः सोऽन्धे तमसि मज्जति । मायामूलमिदं सर्वं पुत्रदारादिबन्धनम् । तदुत्सारय मायां त्वं दासीं तव रघूत्तम ॥ 90॥ त्वत्पादपद्मार्पितचित्तवृत्ति\- स्त्वन्नामसङ्गीतकथासु वाणी । त्वद्भक्तसेवानिरतौ करौ मे त्वदङ्गसङ्गं लभतां मदङ्गम् ॥ 91॥ त्वन्मूर्तिभक्तान् स्वगुरुं च चक्षुः पश्यत्वजस्रं स शृणोतु कर्णः । त्वज्जन्मकर्माणि च पादयुग्मं व्रजत्वजस्रं तव मन्दिराणि ॥ 92॥ अङ्गानि ते पादरजोविमिश्र\- तीर्थानि बिभ्रत्वहिशत्रुकेतो । शिरस्त्वदीयं भवपद्मजाद्यै\- र्जुष्टं पदं राम नमत्वजस्रम् ॥ 93॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे प्रथमः सर्गः ॥ 1॥ \iti \section{|| dvitIya sargaH ||} इत्थं स्वात्मपरिष्वङ्गनिर्धूताशेषकल्मषम् । रामः सुग्रीवमालोक्य सस्मितं वाक्यमब्रवीत् ॥ 1॥ मायां मोहकरीं तस्मिन् वितन्वन् कार्यसिद्धये । सखे त्वदुक्तं यत्तन्मां सत्यमेव न संशयः ॥ 2॥ किन्तु लोका वदिष्यन्ति मामेवं रघुनन्दनः । कृतवान् किं कपीन्द्राय सख्यं कृत्वाग्निसाक्षिकम् ॥ 3॥ इति लोकापवादो मे भविष्यति न संशयः । तस्मादाह्वय भद्रं ते गत्वा युद्धाय वालिनम् ॥ 4॥ बाणेनैकेन तं हत्वा राज्ये त्वामभिषेचये । तथेति गत्वा सुग्रीवः किष्किन्धोपवनं द्रुतम् ॥ 5॥ कृत्वा शब्दं महानादं तमाह्वयत वालिनम् । तच्छ्रुत्वा भ्रातृनिनदं रोषताम्रविलोचनः ॥ 6॥ निर्जगाम गृहाच्छीघ्रं सुग्रीवो यत्र वानरः । तमापतन्तं सुग्रीवः शीघ्रं वक्षस्यताडयत् ॥ 7॥ सुग्रीवमपि मुष्टिभ्यां जघान क्रोधमूर्छितः । वाली तमपि सुग्रीव एवं क्रुद्धौ परस्परम् ॥ 8॥ अयुद्ध्येतामेकरूपौ दृष्ट्वा रामोऽतिविस्मितः । न मुमोच तदा बाणं सुग्रीववधशङ्कया ॥ 9॥ ततो दुद्राव सुग्रीवो वमन् रक्तं भयाकुलः । वाली स्वभवनं यातः सुग्रीवो राममब्रवीत् ॥ 10॥ किं मां घातयसे राम शत्रुणा भ्रातृरूपिणा । यदि मद्धनने वाञ्छा त्वमेव जहि मां विभो ॥ 11॥ एवं मे प्रत्ययं कृत्वा सत्यवादिन् रघूत्तम । उपेक्षसे किमर्थं मां शरणागतवत्सल ॥ 12॥ श्रुत्वा सुग्रीववचनं रामः साश्रुविलोचनः । आलिङ्ग्य मा स्म भैषीस्त्वं दृष्ट्वा वामेकरूपिणौ ॥ 13॥ मित्रघातित्वमाशङ्क्य मुक्तवान् सायकं न हि । इदानीमेव ते चिह्नं करिष्ये भ्रमशान्तये ॥ 14॥ गत्वाह्वय पुनः शत्रुं हतं द्रक्ष्यसि वालिनम् । रामोऽहं त्वां शपे भ्रातर्हनिष्यामि रिपुं क्षणात् ॥ 15॥ इत्याश्वास्य स सुग्रीवं रामो लक्ष्मणमब्रवीत् । सुग्रीवस्य गले पुष्पमालामामुच्य पुष्पिताम् ॥ 16॥ प्रेषयस्व महाभाग सुग्रीवं वालिनं प्रति । लक्ष्मणस्तु तदा बद्ध्वा गच्छ गच्छेति सादरम् ॥ 17॥ प्रेषयामास सुग्रीवं सोऽपि गत्वा तथाकरोत् । पुनरप्यद्भुतं शब्दं कृत्वा वालिनमाह्वयत् ॥ 18॥ तच्छ्रुत्वा विस्मितो वाली क्रोधेन महतावृतः । बद्ध्वा परिकरं सम्यग्गमनायोपचक्रमे ॥ 19॥ गच्छन्तं वालिनं तारा गृहीत्वा निषिषेध तम् । न गन्तव्यं त्वयेदानीं शङ्का मेऽतीव जायते ॥ 20॥ इदानीमेव ते भग्नः पुनरायाति सत्वरः । सहायो बलवांस्तस्य कश्चिन्नूनं समागतः ॥ 21॥ वाली तामाह हे सुभ्रु शङ्का ते व्येतु तद्गता । प्रिये करं परित्यज्य गच्छ गच्छामि तं रिपुम् ॥ 22॥ हत्वा शीघ्रं समायास्ये सहायस्तस्य को भवेत् । सहायो यदि सुग्रीवस्ततो हत्वोभयं क्षणात् ॥ 23॥ आयास्ये मा शुचः शूरः कथं तिष्ठेद् गृहे रिपुम् । ज्ञात्वाप्याह्वयमानं हि हत्वायास्यामि सुन्दरि ॥ 24॥ तारोवाच मत्तोऽन्यच्छृणु राजेन्द्र श्रुत्वा कुरु यथोचितम् । आह मामङ्गदः पुत्रो मृगयायां श्रुतं वचः ॥ 25॥ अयोध्याधिपतिः श्रीमान् रामो दाशरथिः किल । लक्ष्मणेन सह भ्रात्रा सीतया भार्यया सह ॥ 26॥ आगतो दण्डकारण्यं तत्र सीता हृता किल । रावणेन सह भ्रात्रा मार्गमाणोऽथ जानकीम् ॥ 27॥ आगतो ऋष्यमूकाद्रिं सुग्रीवेण समागतः । चकार तेन सुग्रीवः सख्यं चानलसाक्षिकम् ॥ 28॥ प्रतिज्ञां कृतवान् रामः सुग्रीवाय सलक्ष्मणः । वालिनं समरे हत्वा राजानं त्वां करोम्यहम् ॥ 29॥ इति निश्चित्य तौ यातौ निश्चितं शृणु मद्वचः । इदानीमेव ते भग्नः कथं पुनरुपागतः ॥ 30॥ अतस्त्वं सर्वथा वैरं त्यक्त्वा सुग्रीवमानय । यौवराज्येऽभिषिञ्चाशु रामं त्वं शरणं व्रज ॥ 31॥ पाहि मामङ्गदं राज्यं कुलं च हरिपुङ्गव । इत्युक्त्वाश्रुमुखी तारा पादयोः प्रणिपत्य तम् ॥ 32॥ हस्ताभ्यां चरणौ धृत्वा रुरोद भयविह्वला । तामालिङ्ग्य तदा वाली सस्नेहमिदमब्रवीत् ॥ 33॥ स्त्रीस्वभावाद्बिभेषि त्वं प्रिये नास्ति भयं मम । रामो यदि समायातो लक्ष्मणेन समं प्रभुः ॥ 34॥ तदा रामेण मे स्नेहो भविष्यति न संशयः । रामो नारायणः साक्षादवतीर्णोऽखिलप्रभुः ॥ 35॥ भूभारहरणार्थाय श्रुतं पूर्वं मयानघे । स्वपक्षः परपक्षो वा नास्ति तस्य परात्मनः ॥ 36॥ आनेष्यामि गृहं साध्वि नत्वा तच्चरणाम्बुजम् । भजतोऽनुभजत्येष भक्तिगम्यः सुरेश्वरः ॥ 37॥ यदि स्वयं समायाति सुग्रीवो हन्मि तं क्षणात् । यदुक्तं यौवराज्याय सुग्रीवस्याभिषेचनम् ॥ 38॥ कथमाहूयमानोऽहं युद्धाय रिपुणा प्रिये । शूरोऽहं सर्वलोकानां सम्मतः शुभलक्षणे ॥ 39॥ भीतभीतमिदं वाक्यं कथं वाली वदेत्प्रिये । तस्माच्छोकं परित्यज्य तिष्ठ सुन्दरि वेश्मनि ॥ 40॥ एवमाश्वास्य तारां तां शोचन्तीमश्रुलोचनाम् । गतो वाली समुद्युक्तः सुग्रीवस्य वधाय सः ॥ 41॥ दृष्ट्वा वालिनमायान्तं सुग्रीवो भीमविक्रमः । उत्पपात गले बद्धपुष्पमालो मतङ्गवत् ॥ 42॥ मुष्टिभ्यां ताडयामास वालिनं सोऽपि तं तथा । अहन्वाली च सुग्रीवं सुग्रीवो वालिनं तथा ॥ 43॥ रामं विलोकयन्नेव सुग्रीवो युयुधे युधि । इत्येवं युद्ध्यमानौ तौ दृष्ट्वा रामः प्रतापवान् ॥ 44॥ बाणमादाय तूणीरादैन्द्रे धनुषि सन्दधे । आकृष्य कर्णपर्यन्तमदृश्यो वृक्षखण्डगः ॥ 45॥ निरीक्ष्य वालिनं सम्यग्लक्ष्यं तद्धृदयं हरिः । उत्ससर्जाशनिसमं महावेगं महाबलः ॥ 46॥ बिभेद स शरो वक्षो वालिनः कम्पयन् महीम् । उत्पपात महाशब्दं मुञ्चन् स निपपात ह ॥ 47॥ तदा मुहूर्त्तं निःसन्ज्ञो भूत्वा चेतनमाप सः । ततो वाली ददर्शाग्रे रामं राजीवलोचनम् । धनुरालम्ब्य वामेन हस्तेनान्येन सायकम् ॥ 48॥ बिभ्राणं चीरवसनं जटामुकुटधारिणम् । विशालवक्षसं भ्राजद्वनमालाविभूषितम् ॥ 49॥ पीनचार्वायतभूजं नवदूर्वादलच्छविम् । सुग्रीवलक्ष्मणाभ्यां च पार्श्वयोः परिसेवितम् ॥ 50॥ विलोक्य शनकैः प्राह वाली रामं विगर्हयन् । किं मयापकृतं राम तव येन हतोऽस्म्यहम् ॥ 51॥ राजधर्ममविज्ञाय गर्हितं कर्म ते कृतम् । वृक्षखण्डे तिरोभूत्वा त्यजता मयि सायकम् ॥ 52॥ यशः किं लप्स्यसे राम चोरवत्कृतसङ्गरः । यदि क्षत्रियदायादो मनोर्वंशसमुद्भवः ॥ 53॥ युद्धं कृत्वा समक्षं मे प्राप्यसे तत्फलं तदा । सुग्रीवेण कृतं किं ते मया वा न कृतं किमु ॥ 54॥ रावणेन हृता भार्या तव राम महावने । सुग्रीवं शरणं यातस्तदर्थमिति शुश्रुम ॥ 55॥ बत राम न जानीषे मद्बलं लोकविश्रुतम् । रावणं सकुलं बद्ध्वा ससीतं लङ्कया सह ॥ 56॥ आनयामि मुहूर्त्तार्द्धाद्यदि चेच्छामि राघव । धर्मिष्ठ इति लोकेऽस्मिन् कथ्यसे रघुनन्दन ॥ 57॥ वानरं व्याधवद्धत्वा धर्मं कं लप्स्यसे वद । अभक्ष्यं वानरं मांसं हत्वा मां किं करिष्यसि ॥ 58॥ इत्येवं बहु भाषन्तं वालिनं राघवोऽब्रवीत् । धर्मस्य गोप्ता लोकेऽस्मिंश्चरामि सशरासनः ॥ 59॥ अधर्मकारिणं हत्वा सद्धर्मं पालयाम्यहम् । दुहिता भगिनी भ्रातुर्भार्या चैव तथा स्नुषा ॥ 60॥ समा यो रमते तासामेकामपि विमूढधीः । पातकी स तु विज्ञेयः स वध्यो राजभिः सदा ॥ 61॥ त्वं तु भ्रातुः कनिष्ठस्य भार्यायां रमसे बलात् । अतो मया धर्मविदा हतोऽसि वनगोचर ॥ 62॥ त्वं कपित्वान्न जानीषे महान्तो विचरन्ति यत् । लोकं पुनानाः सञ्चारैरतस्तान्नातिभाषयेत् ॥ 63॥ तच्छ्रुत्वा भयसन्त्रस्तो ज्ञात्वा रामं रमापतिम् । वाली प्रणम्य रभसाद्रामं वचनमब्रवीत् ॥ 64॥ राम राम महाभाग जाने त्वां परमेश्वरम् । अजानता मया किञ्चिदुक्तं तत्क्षन्तुमर्हसि ॥ 65॥ साक्षात्त्वच्छरघातेन विशेषेण तवाग्रतः । त्यजाम्यसून् महायोगिदुर्लभं तव दर्शनम् ॥ 66॥ यन्नाम विवशो गृह्णन् म्रियमाणः परं पदम् । याति साक्षात्स एवाद्य मुमूर्षोर्मे पुरः स्थितः ॥ 67॥ देव जानामि पुरुषं त्वां श्रियं जानकीं शुभाम् । रावणस्य वधार्थाय जातं त्वां ब्रह्मणार्थितम् ॥ 68॥ अनुजानीहि मां राम यान्तं त्वत्पदमुत्तमम् । मम तुल्यबले बाले अङ्गदे त्वं दयां कुरु ॥ 69॥ विशल्यं कुरु मे राम हृदयं पाणिना स्पृशन् । तथेति बाणमुद्धृत्य रामः पस्पर्श पाणिना । त्यक्त्वा तद्वानरं देहममरेन्द्रोऽभवत्क्षणात् ॥ 70॥ वाली रघूत्तमशराभिहतो विमृष्टो रामेण शीतलकरेण सुखाकरेण । सद्यो विमुच्य कपिदेहमनन्यलभ्यं प्राप्तं पदं परमहंसगणैर्दुरापम् ॥ 71॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे द्वितीयः सर्गः ॥ 2॥ \iti \section{|| tR^itIya sargaH ||} निहते वालिनि रणे रामेण परमात्मना । दुद्रुवुर्वानराः सर्वे किष्किन्धां भयविह्वलाः ॥ 1॥ तारामूचुर्महाभागे हतो वाली रणाजिरे । अङ्गदं परिरक्षाद्य मन्त्रिणः परिनोदय ॥ 2॥ चतुर्द्वारकपाटादीन् बद्ध्वा रक्षामहे पुरीम् । वानराणां तु राजानमङ्गदं कुरु भामिनि ॥ 3॥ निहतं वालिनं श्रुत्वा तारा शोकविमूर्छिता । अताडयत्स्वपाणिभ्यां शिरो वक्षश्च भूरिशः ॥ 4॥ किमङ्गदेन राज्येन नगरेण धनेन वा । इदानीमेव निधनं यास्यामि पतिना सह ॥ 5॥ इत्युक्त्वा त्वरिता तत्र रुदती मुक्तमूर्धजा । ययौ ताराऽतिशोकार्ता यत्र भर्तृकलेवरम् ॥ 6॥ पतितं वालिनं दृष्ट्वा रक्तैः पांसुभिरावृतम् । रुदती नाथनाथेति पतिता तस्य पादयोः ॥ 7॥ करुणं विलपन्ती सा ददर्श रघुनन्दनम् । राम मां जहि बाणेन येन वाली हतस्त्वया ॥ 8॥ गच्छामि पतिसालोक्यं पतिर्मामभिकाङ्क्षते । स्वर्गेऽपि न सुखं तस्य मां विना रघुनन्दन ॥ 9॥ पत्नीवियोगजं दुःखमनुभूतं त्वयानघ । वालिने मां प्रयच्छाशु पत्नीदानफलं भवेत् ॥ 10॥ सुग्रीव त्वं सुखं राज्यं दापितं वालिघातिना । रामेण रुमया सार्धं भुङ्क्ष्व सापत्नवर्जितम् ॥ 11॥ इत्येवं विलपन्तीं तां तारां रामो महामनाः । सान्त्वयामास दयया तत्त्वज्ञानोपदेशतः ॥ 12॥ किं भीरु शोचसि व्यर्थं शोकस्याविषयं पतिम् । पतिस्तवायं देहो वा जीवो वा वद तत्त्वतः ॥ 13॥ पञ्चात्मको जडो देहस्त्वङ्मांसरुधिरास्थिमान् । कालकर्मगुणोत्पन्नः सोऽप्यास्तेऽद्यापि ते पुरः ॥ 14॥ मन्यसे जीवमात्मानं जीवस्तर्हि निरामयः । न जायते न म्रियते न तिष्ठति न गच्छति ॥ 15॥ न स्त्री पुमान्वा षण्ढो वा जीवः सर्वगतोऽव्ययः । एक एवाद्वितीयोऽयमाकाशवदलेपकः । नित्यो ज्ञानमयः शुद्धः स कथं शोकमर्हति ॥ 16॥ तारोवाच देहोऽचित्काष्ठवद्राम जीवो नित्यश्चिदात्मकः । सुखदुःखादिसम्बन्धः कस्य स्याद्राम मे वद ॥ 17॥ श्रीराम उवाच । अहङ्कारादिसम्बन्धो यावद्देहेन्द्रियैः सह । संसारस्तावदेव स्यादात्मनस्त्वविवेकिनः ॥ 18॥ मिथ्यारोपितसंसारो न स्वयं विनिवर्तते । विषयान् ध्यायमानस्य स्वप्ने मिथ्यागमो यथा ॥ 19॥ अनाद्यविद्यासम्बन्धात्तत्कार्याहङ्कृतेस्तथा । संसारोऽपार्थकोऽपि स्याद्रागद्वेषादिसङ्कुलः ॥ 20॥ मन एव हि संसारो बन्धश्चैव मनः शुभे । आत्मा मनःसमानत्वमेत्य तद्गतबन्धभाक् ॥ 21॥ यथा विशुद्धः स्फटिकोऽलक्तकादिसमीपगः । तत्तद्वर्णयुगाभाति वस्तुतो नास्ति रञ्जनम् ॥ 22॥ बुद्धीन्द्रियादिसामीप्यादात्मनः संसृतिर्बलात् । आत्मा स्वलिङ्गं तु मनः परिगृह्य तदुद्भवान् ॥ 23॥ कामान् जुषन् गुणैर्बद्धः संसारे वर्ततेऽवशः । आदौ मनोगुणान् सृष्ट्वा ततः कर्माण्यनेकधा ॥ 24॥ शुक्ललोहितकृष्णानि गतयस्तत्समानतः । एवं कर्मवशाज्जीवो भ्रमत्याभूतसम्प्लवम् ॥ 25॥ सर्वोपसंहृतौ जीवो वासनाभिः स्वकर्मभिः । अनाद्यविद्यावशगस्तिष्ठत्यभिनिवेशतः ॥ 26॥ सृष्टिकाले पुनः पूर्ववासनामानसैः सह । जायते पुनरप्येवं घटीयन्त्रमिवावशः ॥ 27॥ यदा पुण्यविशेषेण लभते सङ्गतिं सताम् । मद्भक्तानां सुशान्तानां तदा मद्विषया मतिः ॥ 28॥ मत्कथाश्रवणे श्रद्धा दुर्लभा जायते ततः । ततः स्वरूपविज्ञानमनायासेन जायते ॥ 29॥ तदाचार्यप्रसादेन वाक्यार्थज्ञानतः क्षणात् । देहेन्द्रियमनःप्राणाहङ्कृतिभ्यः पृथक् स्थितम् ॥ 30॥ स्वात्मानुभवतः सत्यमानन्दात्मानमद्वयम् । ज्ञात्वा सद्यो भवेन्मुक्तः सत्यमेव मयोदितम् ॥ 31॥ एवं मयोदितं सम्यगालोचयति योऽनिशम् । तस्य संसारदुःखानि न स्पृशन्ति कदाचन ॥ 32॥ त्वमप्येतन्मया प्रोक्तमालोचय विशुद्धधीः । न स्पृश्यसे दुःखजालैः कर्मबन्धाद्विमोक्ष्यसे ॥ 33॥ पूर्वजन्मनि ते सुभ्रु कृता मद्भक्तिरुत्तमा । अतस्तव विमोक्षाय रूपं मे दर्शितं शुभे ॥ 34॥ ध्यात्वा मद्रूपमनिशमालोचय मयोदितम् । प्रवाहपतितं कार्यं कुर्वन्त्यपि न लिप्यसे ॥ 35॥ श्रीरामेणोदितं सर्वं श्रुत्वा तारातिविस्मिता । देहाभिमानजं शोकं त्यक्त्वा नत्वा रघूत्तमम् ॥ 36॥ आत्मानुभवसन्तुष्टा जीवन्मुक्ता बभूव ह । क्षणसङ्गममात्रेण रामेण परमात्मना ॥ 37॥ अनादिबन्धं निर्धूय मुक्ता सापि विकल्मषा । सुग्रीवोऽपि च तच्छ्रुत्वा रामवक्त्रात्समीरितम् ॥ 38॥ जहावज्ञानमखिलं स्वस्थचित्तोऽभवत्तदा । ततः सुग्रीवमाहेदं रामो वानरपुङ्गवम् ॥ 39॥ भ्रातुर्ज्येष्ठस्य पुत्रेण यदुक्तं साम्परायिकम् । कुरु सर्वं यथान्यायं संस्कारादि ममाज्ञया ॥ 40॥ तथेति बलिभिर्मुख्यैर्वानरैः परिणीय तम् । वालिनं पुष्पके क्षिप्त्वा सर्वराजोपचारकैः ॥ 41॥ भेरीदुन्दुभिनिर्घोषैर्ब्राह्मणैर्मन्त्रिभिः सह । यूथपैर्वानरैः पौरैस्तारया चाङ्गदेन च ॥ 42॥ गत्वा चकार तत्सर्वं यथाशास्त्रं प्रयत्नतः । स्नात्वा जगाम रामस्य समीपं मन्त्रिभिः सह ॥ 43॥ नत्वा रामस्य चरणौ सुग्रीवः प्राह हृष्टधीः । राज्यं प्रशाधि राजेन्द्र वानराणां समृद्धिमत् ॥ 44॥ दासोऽहं ते पादपद्मं सेवे लक्ष्मणवच्चिरम् । इत्युक्तो राघवः प्राह सुग्रीवं सस्मितं वचः ॥ 45॥ त्वमेवाहं न सन्देहः शीघ्रं गच्छ ममाज्ञया । पुरराज्याधिपत्ये त्वं स्वात्मानमभिषेचय ॥ 46॥ नगरं न प्रवेक्ष्यामि चतुर्दश समाः सखे । आगमिष्यति मे भ्राता लक्ष्मणः पत्तनं तव ॥ 47॥ अङ्गदं यौवराज्ये त्वमभिषेचय सादरम् । अहं समीपे शिखरे पर्वतस्य सहानुजः ॥ 48॥ वत्स्यामि वर्षदिवसांस्ततस्त्वं यत्नवान् भव । किञ्चित्कालं पुरे स्थित्वा सीतायाः परिमार्गणे ॥ 49॥ साष्टाङ्गं प्रणिपत्याह सुग्रीवो रामपादयोः । यदाज्ञापयसे देव तत्तथैव करोम्यहम् ॥ 50॥ अनुज्ञातश्च रामेण सुग्रीवस्तु सलक्ष्मणः । गत्वा पुरं तथा चक्रे यथा रामेण चोदितः ॥ 51॥ सुग्रिवेण यथान्यायं पूजितो लक्ष्मणस्तदा । आगत्य राघवं शीघ्रं प्रणिपत्योपतस्थिवान् ॥ 52॥ ततो रामो जगामाशु लक्ष्मणेन समन्वितः । प्रवर्षणगिरेरूर्ध्वं शिखरं भूरिविस्तरम् ॥ 53॥ तत्रैकं गह्वरं दृष्ट्वा स्फाटिकं दीप्तिमच्छुभम् । वर्षवातातपसहं फलमूलसमीपगम् । वासाय रोचयामास तत्र रामः सलक्ष्मणः ॥ 54॥ दिव्यमूलफलपुष्पसंयुते मौक्तिकोपमजलौघपल्वले । चित्रवर्णमृगपक्षिशोभिते पर्वते रघुकुलोत्तमोऽवसत् ॥ 55॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे तृतीयः सर्गः ॥ 3॥ \iti \section{||chaturtha sargaH ||} तत्र वार्षिकदिनानि राघवो लीलया मणिगुहासु सञ्चरन् । पक्वमूलफलभोगतोषितो लक्ष्मणेन सहितोऽवसत्सुखम् ॥ 1॥ वातनुन्नजलपूरितमेघानन्तरस्तनितवैद्युतगर्भान् । वीक्ष्य विस्मयमगाद्गजयूथान् यद्वदाहितसुकाञ्चनकक्षान् ॥ 2॥ नवघासं समास्वाद्य हृष्टपुष्टमृगद्विजाः । धावन्तो परितो रामं वीक्ष्य विस्फारितेक्षणाः ॥ 3॥ न चलन्ति सदा ध्याननिष्ठा इव मुनीश्वराः । रामं मानुषरूपेण गिरिकाननभूमिषु ॥ 4॥ चरन्तं परमात्मानं ज्ञात्वा सिद्धगणा भुवि । मृगपक्षिगणा भूत्वा राममेवानुसेविरे ॥ 5॥ सौमित्रिरेकदा राममेकान्ते ध्यानतत्परम् । समाधिविरमे भक्त्या प्रणयाद्विनयान्वितः ॥ 6॥ अब्रवीद्देव ते वाक्यात्पूर्वोक्ताद्विगतो मम । अनाद्यविद्यासम्भूतः संशयो हृदि संस्थितः ॥ 7॥ इदानीं श्रोतुमिच्छामि क्रियामार्गेण राघव । भवदाराधनं लोके यथा कुर्वन्ति योगिनः ॥ 8॥ इदमेव सदा प्राहुर्योगिनो मुक्तिसाधनम् । नारदोऽपि तथा व्यासो ब्रह्मा कमलसम्भवः ॥ 9॥ ब्रह्मक्षत्रादिवर्णानामाश्रमाणां च मोक्षदम् । स्त्रीशूद्राणां च राजेन्द्र सुलभं मुक्तिसाधनम् । तव भक्ताय मे भ्रात्रे ब्रूहि लोकोपकारकम् ॥ 10॥ श्रीराम उवाच । मम पूजाविधानस्य नान्तोऽस्ति रघुनन्दन । तथापि वक्ष्ये सङ्क्षेपाद्यथावदनुपूर्वशः ॥ 11॥ स्वगृह्योक्तप्रकारेण द्विजत्वं प्राप्य मानवः । सकाशात्सद्गुरोर्मन्त्रं लब्ध्वा मद्भक्तिसंयुतः ॥ 12॥ तेन सन्दर्शितविधिर्मामेवाराधयेत्सुधीः । हृदये वाऽनले वार्चेत्प्रतिमादौ विभावसौ ॥ 13॥ शालग्रामशिलायां वा पूजयेन्मामतन्द्रितः । प्रातःस्नानं प्रकुर्वीत प्रथमं देहशुद्धये ॥ 14॥ वेदतन्त्रोदितैर्मन्त्रैर्मृल्लेपनविधानतः । सन्ध्यादि कर्म यन्नित्यं तत्कुर्याद्विधिना बुधः ॥ 15॥ सङ्कल्पमादौ कुर्वीत सिद्ध्यर्थं कर्मणां सुधीः । स्वगुरुं पूजयेद्भक्त्या मद्बुद्ध्या पूजको मम ॥ 16॥ शिलायां स्नपनं कुर्यात्प्रतिमासु प्रमार्जनम् । प्रसिद्धैर्गन्धपुष्पाद्यैर्मत्पूजा सिद्धिदायिका ॥ 17॥ अमायिकोऽनुवृत्त्या मां पूजयेन्नियतव्रतः । प्रतिमादिष्वलङ्कारः प्रियो मे कुलनन्दन ॥ 18॥ अग्नौ यजेत हविषा भास्करे स्थण्डिले यजेत् । भक्तेनोपहृतं प्रीत्यै श्रद्धया मम वार्यपि ॥ 19॥ किं पुनर्भक्ष्यभोज्यादि गन्धपुष्पाक्षतादिकम् । पूजाद्रव्याणि सर्वाणि सम्पाद्यैवं समारभेत् ॥ 20॥ चैलाजिनकुशैः सम्यगासनं परिकल्पयेत् । तत्रोपविश्य देवस्य सम्मुखे शुद्धमानसः ॥ 21॥ ततो न्यासं प्रकूर्वीत मातृकाबहिरान्तरम् । केशवादि ततः कुर्यात्तत्त्वन्यासं ततः परम् ॥ 22॥ मन्मूर्तिपञ्जरन्यासं मन्त्रन्यासं ततो न्यसेत् । प्रतिमादावपि तथा कुर्यान्नित्यमतन्द्रितः ॥ 23॥ कलशं स्वपुरो वामे क्षिपेत्पुष्पादि दक्षिणे । अर्घ्यपाद्यप्रदानार्थं मधुपर्कार्थमेव च ॥ 24॥ तथैवाचमनार्थं तु न्यसेत्पात्रचतुष्टयम् । हृत्पद्मे भानुविमले मत्कलां जीवसन्ज्ञिताम् ॥ 25॥ ध्यायेत्स्वदेहमखिलं तया व्याप्तमरिन्दम । तामेवावाहयेन्नित्यं प्रतिमादिषु मत्कलाम् ॥ 26॥ पाद्यार्घ्याचमनीयाद्यैः स्नानवस्त्रविभूषणैः । यावच्छक्योपचारैर्वा त्वर्चयेन्माममायया ॥ 27॥ विभवे सति कर्पूरकुङ्कुमागरुचन्दनैः । अर्चयेन्मन्त्रवन्नित्यं सुगन्धकुसुमैः शुभैः ॥ 28॥ दशावरणपूजां वै ह्यागमोक्तां प्रकारयेत् । नीराजनैर्धूपदीपैर्नैवेद्यैर्बहुविस्तरैः ॥ 29॥ श्रद्धयोपहरेन्नित्यं श्रद्धाभुगहमीश्वरः । होमं कुर्यात्प्रयत्नेन विधिना मन्त्रकोविदः ॥ 30॥ अगस्त्येनोक्तमार्गेण कुण्डेनागमवित्तमः । जुहुयान्मूलमन्त्रेण पुंसूक्तेनाथवा बुधः ॥ 31॥ अथवौपासनाग्नौ वा चरुणा हविषा तथा । तप्तजाम्बूनदप्रख्यं दिव्याभरणभूषितम् ॥ 32॥ ध्यायेदनलमध्यस्थं होमकाले सदा बुधः । पार्षदेभ्यो बलिं दत्त्वा होमशेषं समापयेत् ॥ 33॥ ततो जपं प्रकुर्वीत ध्यायेन्मां यतवाक् स्मरन् । मुखवासं च ताम्बूलं दत्त्वा प्रीतिसमन्वितः ॥ 34॥ मदर्थे नृत्यगीतादि स्तुतिपाठादि कारयेत् । प्रणमेद्दण्डवद्भूमौ हृदये मां निधाय च ॥ 35॥ शिरस्याधाय मद्दत्तं प्रसादं भावनामयम् । पाणिभ्यां मत्पदे मूर्ध्नि गृहीत्वा भक्तिसंयुतः ॥ 36॥ रक्ष मां घोरसंसारादित्युक्त्वा प्रणमेत्सुधीः । उद्वासयेद्यथापूर्वं प्रत्यग्ज्योतिषि संस्मरन् ॥ 37॥ एवमुक्तप्रकारेण पूजयेद्विधिवद्यदि । इहामूत्र च संसिद्धिं प्राप्नोति मदनुग्रहात् ॥ 38॥ मद्भक्तो यदि मामेवं पूजां चैव दिने दिने । करोति मम सारूप्यं प्राप्नोत्येव न संशयः ॥ 39॥ इदं रहस्यं परमं च पावनं मयैव साक्षात्कथितं सनातनम् । पठत्यजस्रं यदि वा शृणोति यः स सर्वपूजाफलभाङ् न संशयः ॥ 40॥ एवं परात्मा श्रीरामः क्रियायोगमनुत्तमम् । पृष्टः प्राह स्वभक्ताय शेषांशाय महात्मने ॥ 41॥ पुनः प्राकृतवद्रामो मायामालम्ब्य दुःखितः । हा सीतेति वदन्नैव निद्रां लेभे कथञ्चन ॥ 42॥ एतस्मिन्नन्तरे तत्र किष्किन्धायां सुबुद्धिमान् । हनूमान् प्राह सुग्रीवमेकान्ते कपिनायकम् ॥ 43॥ शृणु राजन् प्रवक्ष्यामि तवैव हितमुत्तमम् । रामेण ते कृतः पूर्वमुपकारो ह्यनुत्तमः ॥ 44॥ कृतघ्नवत्त्वया नूनं विस्मृतः प्रतिभाति मे । त्वत्कृते निहतो वाली वीरस्त्रैलोक्यसम्मतः ॥ 45॥ राज्ये प्रतिष्ठितोऽसि त्वं तारां प्राप्तोऽसि दुर्लभाम् । स रामः पर्वतस्याग्रे भ्रात्रा सह वसन् सुधीः ॥ 46॥ त्वदागमनमेकाग्रमीक्षते कार्यगौरवात् । त्वं तु वानरभावेन स्त्रीसक्तो नावबुद्ध्यसे ॥ 47॥ करोमीति प्रतिज्ञाय सीतायाः परिमार्गणम् । न करोषि कृतघ्नस्त्वं हन्यसे वालिवद्द्रुतम् ॥ 48॥ हनूमद्वचनं श्रुत्वा सुग्रीवो भयविह्वलः । प्रत्युवाच हनूमन्तं सत्यमेव त्वयोदितम् ॥ 49॥ शीघ्रं कुरु ममाज्ञां त्वं वानराणां तरस्विनाम् । सहस्राणि दशेदानीं प्रेषयाशु दिशो दश ॥ 50॥ सप्तद्वीपगतान् सर्वान् वानरानानयन्तु ते । पक्षमध्ये समायान्तु सर्वे वानरपुङ्गवाः ॥ 51॥ ये पक्षमतिवर्तन्ते ते वध्या मे न संशयः । इत्याज्ञाप्य हनूमन्तं सुग्रीवो गृहमाविशत् ॥ 52॥ सुग्रीवाज्ञां पुरस्कृत्य हनूमान् मन्त्रिसत्तमः । तत्क्षणे प्रेषयामास हरीन् दश दिशः सुधीः ॥ 53॥ अगणितगुणसत्त्वान् वायुवेगप्रचारान् वनचरगणमुख्यान् पर्वताकाररूपान् । पवनहितकुमारः प्रेषयामास दूता\- नतिरभसतरात्मा दानमानादितृप्तान् ॥ 54॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे चतुर्थः सर्गः ॥ 4॥ \iti \section{||pa~nchama sargaH ||} रामस्तु पर्वतस्याग्रे मणिसानौ निशामुखे । सीताविरहजं शोकमसहन्निदमब्रवीत् ॥ 1॥ पश्य लक्ष्मण मे सीता राक्षसेन हृता बलात् । मृताऽमृता वा निश्चेतुं न जानेऽद्यापि भामिनीम् ॥ 2॥ जीवतीति मम ब्रूयात्कश्चिद्वा प्रियकृत् स मे । यदि जानामि तां साध्वीं जीवन्तीं यत्र कुत्र वा ॥ 3॥ हठादेवाहरिष्यामि सुधामिव पयोनिधेः । प्रतिज्ञां शृणु मे भ्रातर्येन मे जनकात्मजा ॥ 4॥ नीता तं भस्मसात्कुर्यां सपुत्रबलवाहनम् । हे सीते चन्द्रवदने वसन्ती राक्षसालये ॥ 5॥ दुःखार्त्ता मामपश्यन्ती कथं प्राणान् धरिष्यसि । चन्द्रोऽपि भानुवद्भाति मम चन्द्राननां विना ॥ 6॥ चन्द्र त्वं जानकीं स्पृष्ट्वा करैर्मां स्पृश शीतलैः । सुग्रीवोऽपि दयाहीनो दुःखितं मां न पश्यति ॥ 7॥ राज्यं निष्कण्टकं प्राप्य स्त्रीभिः परिवृतो रहः । कृतघ्नो दृश्यते व्यक्तं पानासक्तोऽतिकामुकः ॥ 8॥ नायाति शरदं पश्यन्नपि मार्गयितुं प्रियाम् । पूर्वोपकारिणं दुष्टः कृतघ्नो विस्मृतो हि माम् ॥ 9॥ हन्मि सुग्रीवमप्येवं सपुरं सहबान्धवम् । वाली यथा हतो मेऽद्य सुग्रीवोऽपि तथा भवेत् ॥ 10॥ इति रुष्टं समालोक्य राघवं लक्ष्मणोऽब्रवीत् । इदानीमेव गत्वाहं सुग्रीवं दुष्टमानसम् ॥ 11॥ मामाज्ञापय हत्वा तमायास्ये राम तेऽन्तिकम् । इत्युक्त्वा धनुरादाय स्वयं तूणीरमेव च ॥ 12॥ गन्तुमभ्युद्यतं वीक्ष्य रामो लक्ष्मणमब्रवीत् । न हन्तव्यस्त्वया वत्स सुग्रीवो मे प्रियः सखा ॥ 13॥ किन्तु भीषय सुग्रीवं वालिवत्त्वं हनिष्यसे । इत्युक्त्वा शीघ्रमादाय सुग्रीवप्रतिभाषितम् ॥ 14॥ आगत्य पश्चाद्यत्कार्यं तत्करिष्याम्यसंशयम् । तथेति लक्ष्मणोऽगच्छत्त्वरितो भीमविक्रमः ॥ 15॥ किष्किन्धां प्रति कोपेन निर्दहन्निव वानरान् । सर्वज्ञो नित्यलक्ष्मीको विज्ञानात्मापि राघवः ॥ 16॥ सीतामनुशुशोचार्त्तः प्राकृतः प्राकृतामिव । बुद्ध्यादिसाक्षिणस्तस्य मायाकार्यातिवर्तिनः ॥ 17॥ रागादिरहितस्यास्य तत्कार्यं कथमुद्भवेत् । ब्रह्मणोक्तमृतं कर्तुं राज्ञो दशरथस्य हि ॥ 18॥ तपसः फलदानाय जातो मानुषवेषधृक् । मायया मोहिताः सर्वे जना अज्ञानसंयुताः ॥ 19॥ कथमेषां भवेन्मोक्ष इति विष्णुर्विचिन्तयन् । कथां प्रथयितुं लोके सर्वलोकमलापहाम् ॥ 20॥ रामायणाभिधां रामो भूत्वा मानुषचेष्टकः । क्रोधं मोहं च कामं च व्यवहारार्थसिद्धये ॥ 21॥ तत्तत्कालोचितं गृह्णन् मोहयत्यवशाः प्रजाः । अनुरक्त इवाशेषगुणेषु गुणवर्जितः ॥ 22॥ विज्ञानमूर्तिर्विज्ञानशक्तिः साक्ष्यगुणान्वितः । अतः कामादिभिर्नित्यमविलिप्तो यथा नभः ॥ 23॥ विन्दन्ति मुनयः केचिज्जानन्ति जनकादयः । तद्भक्ता निर्मलात्मानः सम्यग् जानन्ति नित्यदा । भक्तचित्तानुसारेण जायते भगवानजः ॥ 24॥ लक्ष्मणोऽपि तदा गत्वा किष्किन्धानगरान्तिकम् । ज्याघोषमकरोत्तीव्रं भीषयन् सर्ववानरान् ॥ 25॥ तं दृष्ट्वा प्राकृतास्तत्र वानरा वप्रमूर्धनि । चक्रुः किलकिलाशब्दं धृतपाषाणपादपाः ॥ 26॥ तान् दृष्ट्वा क्रोधताम्राक्षो वानरान् लक्ष्मणस्तदा । निर्मूलान् कर्तुमुद्युक्तो धनुरानम्य वीर्यवान् ॥ 27॥ ततः शीघ्रं समाप्लुत्य ज्ञात्वा लक्ष्मणमागतम् ॥ 28॥ निवार्य वानरान् सर्वानङ्गदो मन्त्रिसत्तमः । गत्वा लक्ष्मणसामीप्यं प्रणनाम स दण्डवत् ॥ 29॥ ततोऽङ्गदं परिष्वज्य लक्ष्मणः प्रियवर्धनः । उवाच वत्स गच्छ त्वं पितृव्याय निवेदय ॥ 30॥ मामागतं राघवेण चोदितं रौद्रमूर्तिना । तथेति त्वरितं गत्वा सुग्रीवाय न्यवेदयत् ॥ 31॥ लक्ष्मणः क्रोधताम्राक्षः पुरद्वारि बहिः स्थितः । तच्छ्रुत्वातीव सन्त्रस्तः सुग्रीवो वानरेश्वरः ॥ 32॥ आहूय मन्त्रिणां श्रेष्ठं हनूमन्तमथाब्रवीत् । गच्छ त्वमङ्गदेनाशु लक्ष्मणं विनयान्वितः ॥ 33॥ सान्त्वयन् कोपितं वीरं शनैरानय सादरम् । प्रेषयित्वा हनूमन्तं तारामाह कपीश्वरः ॥ 34॥ त्वं गच्छ सान्त्वयन्ती तं लक्ष्मणं मृदुभाषितैः । शान्तमन्तःपुरं नीत्वा पश्चाद्दर्शय मेऽनघे ॥ 35॥ भवत्विति ततस्तारा मध्यकक्षं समाविशत् । हनुमानङ्गदेनैव सहितो लक्ष्मणान्तिकम् ॥ 36॥ गत्वा ननाम शिरसा भक्त्या स्वागतमब्रवीत् । एहि वीर महाभाग भवद्गृहमशङ्कितम् ॥ 37॥ प्रविश्य राजदारादीन् दृष्ट्वा सुग्रीवमेव च । यदाज्ञापयसे पश्चात्तत्सर्वं करवाणि भोः ॥ 38॥ इत्युक्त्वा लक्ष्मणं भक्त्या करे गृह्य स मारुतिः । आनयामास नगरमध्याद्राजगृहं प्रति ॥ 39॥ पश्यंस्तत्र महासौधान् यूथपानां समन्ततः । जगाम भवनं राज्ञः सुरेन्द्रभवनोपमम् ॥ 40॥ मध्यकक्षे गता तत्र तारा ताराधिपानना । सर्वाभरणसम्पन्ना मदरक्तान्तलोचना ॥ 41॥ उवाच लक्ष्मणं नत्वा स्मितपूर्वाभिभाषिणी । एहि देवर भद्रं ते साधुस्त्वं भक्तवत्सलः ॥ 42॥ किमर्थं कोपमाकार्षीर्भक्ते भृत्ये कपीश्वरे । बहुकालमनाश्वासं दुःखमेवानुभूतवान् ॥ 43॥ इदानीं बहुदुःखौघाद्भवद्भिरभिरक्षितः । भवत्प्रसादात्सुग्रीवः प्राप्तसौख्यो महामतिः ॥ 44॥ कामासक्तो रघुपतेः सेवार्थं नागतो हरिः । आगमिष्यन्ति हरयो नानादेशगताः प्रभो ॥ 45॥ प्रेषितो दशसाहस्रा हरयो रघुसत्तम । आनेतुं वानरान् दिग्भ्यो महापर्वतसन्निभान् ॥ 46॥ सुग्रीवः स्वयमागत्य सर्ववानरयूथपैः । वधयिष्यति दैत्यौघान् रावणं च हनिष्यति ॥ 47॥ त्वयैव सहितोऽद्यैव गन्ता वानरपुङ्गवः । पश्यान्तर्भवनं तत्र पुत्रदारसुहृद्वृतम् ॥ 48॥ दृष्ट्वा सुग्रीवमभयं दत्त्वा नय सहैव ते । ताराया वचनं श्रुत्वा कृशक्रोधोऽथ लक्ष्मणः ॥ 49॥ जगामान्तःपुरं यत्र सुग्रीवो वानरेश्वरः । रुमामालिङ्ग्य सुग्रीवः पर्यङ्के पर्यवस्थितः ॥ 50॥ दृष्ट्वा लक्ष्मणमत्यर्थमुत्पपातातिभीतवत् । तं दृष्ट्वा लक्ष्मणः क्रुद्धो मदविह्वलितेक्षणम् ॥ 51॥ सुग्रीवं प्राह दुर्वृत्त विस्मृतोऽसि रघूत्तमम् । वाली येन हतो वीरः स बाणोऽद्य प्रतीक्षते ॥ 52॥ त्वमेव वालिनो मार्गं गमिष्यसि मया हतः । एवमत्यन्तपरुषं वदन्तं लक्ष्मणं तदा ॥ 53॥ उवाच हनुमान् वीरः कथमेवं प्रभाषसे । त्वत्तोऽधिकतरो रामे भक्तोऽयं वानराधिपः ॥ 54॥ रामकार्यार्थमनिशं जागर्ति न तु विस्मृतः । आगताः परितः पश्य वानराः कोटिशः प्रभो ॥ 55॥ गमिष्यन्त्यचिरेणैव सीतायाः परिमार्गणम् । साधयिष्यति सुग्रीवो रामकार्यमशेषतः ॥ 56॥ श्रुत्वा हनुमतो वाक्यं सौमित्रिर्लज्जितोऽभवत् । सुग्रीवोऽप्यर्घ्यपाद्याद्यैर्लक्ष्मणं समपूजयत् ॥ 57॥ आलिङ्ग्य प्राह रामस्य दासोऽहं तेन रक्षितः । रामः स्वतेजसा लोकान् क्षणार्द्धेनैव जेष्यति ॥ 58॥ सहायमात्रमेवाहं वानरैः सहितः प्रभो । सौमित्रिरपि सुग्रीवं प्राह किञ्चिन्मयोदितम् ॥ 59॥ तत्क्षमस्व महाभाग प्रणयाद्भाषितं मया । गच्छामोऽद्यैव सुग्रीव रामस्तिष्ठति कानने ॥ 60॥ एक एवातिदुःखार्त्तो जानकीविरहात्प्रभुः । तथेति रथमारुह्य लक्ष्मणेन समन्वितः ॥ 61॥ वानरैः सहितो राजा राममेवान्वपद्यत ॥ 62॥ भेरीमृदङ्गैर्बहुऋक्षवानरैः श्वेतातपत्रैर्व्यजनैश्च शोभितः । नीलाङ्गदाद्यैर्हनुमत्प्रधानैः समावृतो राघवमभ्यगाद्धरिः ॥ 63॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे पञ्चमः सर्गः ॥ 5॥ \iti \section{|| ShaShTha sargaH ||} दृष्ट्वा रामं समासीनं गुहाद्वारि शिलातले । चैलाजिनधरं श्यामं जटामौलिविराजितम् ॥ 1॥ विशालनयनं शान्तं स्मितचारुमुखाम्बुजम् । सीताविरहसन्तप्तं पश्यन्तं मृगपक्षिणः ॥ 2॥ रथाद्दूरात्समुत्पत्य वेगात्सुग्रीवलक्ष्मणौ । रामस्य पादयोरग्रे पेततुर्भक्तिसंयुतौ ॥ 3॥ रामः सुग्रीवमालिङ्ग्य पृष्ट्वानामयमन्तिके । स्थापयित्वा यथान्यायं पूजयामास धर्मवित् ॥ 4॥ ततोऽब्रवीद्रघुश्रेष्ठं सुग्रीवो भक्तिनम्रधीः । देव पश्य समायान्तीं वानराणां महाचमूम् ॥ 5॥ कुलाचलाद्रिसम्भूता मेरुमन्दरसन्निभाः । नानाद्वीपसरिच्छैलवासिनः पर्वतोपमाः ॥ 6॥ असङ्ख्याताः समायान्ति हरयः कामरूपिणः । सर्वे देवांशसम्भूताः सर्वे युद्धविशारदाः ॥ 7॥ अत्र केचिद्गजबलाः केचिद्दशगजोपमाः । गजायुतबलाः केचिदन्येऽमितबलाः प्रभो ॥ 8॥ केचिदञ्जनकूटाभाः केचित्कनकसन्निभाः । केचिद्रक्तान्तवदना दीर्घवालास्तथापरे ॥ 9॥ शुद्धस्फटिकसङ्काशाः केचिद्राक्षससन्निभाः । गर्जन्तः परितो यान्ति वानरा युद्धकाङ्क्षिणः ॥ 10॥ त्वदाज्ञाकारिणः सर्वे फलमूलाशनाः प्रभो । ऋक्षाणामधिपो वीरो जाम्बवान्नाम बुद्धिमान् ॥ 11॥ एष मे मन्त्रिणां श्रेष्ठः कोटिभल्लूकवृन्दपः । हनूमानेष विख्यातो महासत्त्वपराक्रमः ॥ 12॥ वायुपुत्रोऽतितेजस्वी मन्त्री बुद्धिमतां वरः । नलो नीलश्च गवयो गवाक्षो गन्धमादनः ॥ 13॥ शरभो मैन्दवश्चैव गजः पनस एव च । वलीमुखो दधिमुखः सुषेणस्तार एव च ॥ 14॥ केसरी च महासत्त्वः पिता हनुमतो बली । एते ते यूथपा राम प्राधान्येन मयोदिताः ॥ 15॥ महात्मानो महावीर्याः शक्रतुल्यपराक्रमाः । एते प्रत्येकतः कोटिकोटिवानरयूथपाः ॥ 16॥ तवाज्ञाकारिणः सर्वे सर्वे देवांशसम्भवाः । एष वालिसुतः श्रीमानङ्गदो नाम विश्रुतः ॥ 17॥ वालितुल्यबलो वीरो राक्षसानां बलान्तकः । एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः ॥ 18॥ योद्धारः पर्वताग्रैश्च निपुणाः शत्रुघातने । आज्ञापय रघुश्रेष्ठ सर्वे ते वशवर्तिनः ॥ 19॥ रामः सुग्रीवमालिङ्ग्य हर्षपूर्णाश्रुलोचनः । प्राह सुग्रीव जानासि सर्वं त्वं कार्यगौरवम् ॥ 20॥ मार्गणार्थं हि जानक्या नियुङ्क्ष्व यदि रोचते । श्रुत्वा रामस्य वचनं सुग्रीवः प्रीतमानसः ॥ 21॥ प्रेषयामास बलिनो वानरान् वानरर्षभः । दिक्षु सर्वासु विविधान् वानरान् प्रेष्य सत्वरम् ॥ 22॥ दक्षिणां दिशमत्यर्थं प्रयत्नेन महाबलान् । युवराजं जाम्बवन्तं हनूमन्तं महाबलम् ॥ 23॥ नलं सुषेणं शरभं मैन्दं द्विविदमेव च । प्रेषयामास सुग्रीवो वचनं चेदमब्रवीत् ॥ 24॥ विचिन्वन्तु प्रयत्नेन भवन्तो जानकीं शुभाम् । मासादर्वाङ्निवर्तध्वं मच्छासनपुरःसराः ॥ 25॥ सीतामदृष्ट्वा यदि वो मासादूर्ध्वं दिनं भवेत् । तदा प्राणान्तिकं दण्डं मत्तः प्राप्स्यथ वानराः ॥ 26॥ इति प्रस्थाप्य सुग्रीवो वानरान् भीमविक्रमान् । रामस्य पार्श्वे श्रीरामं नत्वा चोपविवेश सः ॥ 27॥ गच्छन्तं मारुतिं दृष्ट्वा रामो वचनमब्रवीत् । अभिज्ञानार्थमेतन्मे ह्यङ्गुलीयकमुत्तमम् ॥ 28॥ मन्नामाक्षरसंयुक्तं सीतायै दीयतां रहः । अस्मिन् कार्ये प्रमाणं हि त्वमेव कपिसत्तम । जानामि सत्त्वं ते सर्वं गच्छ पन्थाः शुभस्तव ॥ 29॥ एवं कपीनां राज्ञा ते विसृष्टाः परिमार्गणे । सीताया अङ्गदमुखा बभ्रमुस्तत्र तत्र ह ॥ 30॥ भ्रमन्तो विन्ध्यगहने ददृशुः पर्वतोपमम् । राक्षसं भीषणाकारं भक्षयन्तं मृगान् गजान् ॥ 31॥ रावणोऽयमिति ज्ञात्वा केचिद्वानरपुङ्गवाः । जघ्नुः किलकिलाशब्दं मुञ्चन्तो मुष्टिभिः क्षणात् ॥ 32॥ नायं रावण इत्युक्त्वा ययुरन्यन्महद्वनम् । तृषार्ता सलिलं तत्र नाविन्दन् हरिपुङ्गवाः ॥ 33॥ विभ्रमन्तो महारण्ये शुष्ककण्ठोष्ठतालुकाः । ददृशुर्गह्वरं तत्र तृणगुल्मावृतं महत् ॥ 34॥ आर्द्रपक्षान् क्रौञ्चहंसान्निःसृतान् ददृशुस्ततः । अत्रास्ते सलिलं नूनं प्रविशामो महागुहाम् ॥ 35॥ इत्युक्त्वा हनुमानग्रे प्रविवेश तमन्वयुः । सर्वे परस्परं धृत्वा बाहून् बाहुभिरुत्सुकाः ॥ 36॥ अन्धकारे महद्दूरं गत्वापश्यन् कपीश्वराः । जलाशयान् मणिनिभतोयान् कल्पद्रुमोपमान् ॥ 37॥ वृक्षान् पक्वफलैर्नम्रान् मधुद्रोणसमन्वितान् । गृहान् सर्वगुणोपेतान् मणिवस्त्रादिपूरितान् ॥ 38॥ दिव्यभक्ष्यान्नसहितान् मानुषैः परिवर्जितान् । विस्मितास्तत्र भवने दिव्ये कनकविष्टरे ॥ 39॥ प्रभया दीप्यमानां तु ददृशुः स्त्रियमेककाम् । ध्यायन्तीं चीरवसनां योगिनीं योगमास्थिताम् ॥ 40॥ प्रणेमुस्तां महाभागां भक्त्या भीत्या च वानराः । दृष्ट्वा तान् वानरान् देवी प्राह यूयं किमागताः ॥ 41॥ कुतो वा कस्य दूता वा मत्स्थानं किं प्रधर्षथ । तच्छ्रुत्वा हनुमानाह शृणु वक्ष्यामि देवि ते ॥ 42॥ अयोध्याधिपतिः श्रीमान् राजा दशरथः प्रभुः । तस्य पुत्रो महाभागो ज्येष्ठो राम इति श्रुतः ॥ 43॥ पितुराज्ञां पुरस्कृत्य सभार्यः सानुजो वनम् । गतस्तत्र हृता भार्या तस्य साध्वी दुरात्मना ॥ 44॥ रावणेन ततो रामः सुग्रीवं सानुजो ययौ । सुग्रीवो मित्रभावेन रामस्य प्रियवल्लभाम् ॥ 45॥ मृगयध्वमिति प्राह ततो वयमुपागताः । ततो वनं विचिन्वन्तो जानकीं जलकाङ्क्षिणः ॥ 46॥ प्रविष्टा गह्वरं घोरं दैवादत्र समागताः । त्वं वा किमर्थमत्रासि का वा त्वं वद नः शुभे ॥ 47॥ योगिनी च तथा दृष्ट्वा वानरान् प्राह हृष्टधीः । यथेष्टं फलमूलानि जग्ध्वा पीत्वामृतं पयः ॥ 48॥ आगच्छत ततो वक्ष्ये मम वृत्तान्तमादितः । तथेति भुक्त्वा पीत्वा च हृष्टास्ते सर्ववानराः ॥ 49॥ देव्याः समीपं गत्वा ते बद्धाञ्जलिपुटाः स्थिताः । ततः प्राह हनूमन्तं योगिनी दिव्यदर्शना ॥ 50॥ हेमा नाम पुरा दिव्यरूपिणी विश्वकर्मणः । पुत्री महेशं नृत्येन तोषयामास भामिनी ॥ 51॥ तुष्टो महेशः प्रददाविदं दिव्यपुरं महत् । अत्र स्थिता सा सुदती वर्षाणामयुतायुतम् ॥ 52॥ तस्या अहं सखी विष्णुतत्परा मोक्षकाङ्क्षिणी । नाम्ना स्वयम्प्रभा दिव्यगन्धर्वतनया पुरा ॥ 53॥ गच्छन्ती ब्रह्मलोकं सा मामाहेदं तपश्चर । अत्रैव निवसन्ती त्वं सर्वप्राणिविवर्जिते ॥ 54॥ त्रेतायुगे दाशरथिर्भूत्वा नारायणोऽव्ययः । भूभारहरणार्थाय विचरिष्यति कानने ॥ 55॥ मार्गन्तो वानरास्तस्य भार्यामायान्ति ते गुहाम् । पूजयित्वाथ तान् नत्वा रामं स्तुत्वा प्रयत्नतः ॥ 56॥ यातासि भवनं विष्णोर्योगिगम्यं सनातनम् । इतोऽहं गन्तुमिच्छामि रामं द्रष्टुं त्वरान्विता ॥ 57॥ यूयं पिदध्वमक्षीणि गमिष्यथ बहिर्गुहाम् । तथैव चक्रुस्ते वेगाद्गताः पूर्वस्थितं वनम् ॥ 58॥ सापि त्यक्त्वा गुहां शीघ्रं ययौ राघवसन्निधिम् । तत्र रामं ससुग्रीवं लक्ष्मणं च ददर्श ह ॥ 59॥ कृत्वा प्रदक्षिणं रामं प्रणम्य बहुशः सुधीः । आह गद्गदया वाचा रोमाञ्चिततनूरुहा ॥ 60॥ दासी तवाहं राजेन्द्र दर्शनार्थमिहागता । बहुवर्षसहस्राणि तप्तं मे दुश्चरं तपः ॥ 61॥ गुहायां दर्शनार्थं ते फलितं मेऽद्य तत्तपः । अद्य हि त्वां नमस्यामि मायायाः परतः स्थितम् ॥ 62॥ सर्वभूतेषु चालक्ष्यं बहिरन्तरवस्थितम् । योगमायाजवनिकाच्छन्नो मानुषविग्रहः ॥ 63॥ न लक्ष्यसेऽज्ञानदृशां शैलूष इव रूपधृक् । महाभागवतानां त्वं भक्तियोगविधित्सया ॥ 64॥ अवतीर्णोऽसि भगवन् कथं जानामि तामसी । लोके जानातु यः कश्चित्तव तत्त्वं रघूत्तम ॥ 65॥ ममैतदेव रूपं ते सदा भातु हृदालये । राम ते पादयुगलं दर्शितं मोक्षदर्शनम् ॥ 66॥ अदर्शनं भवार्णानां सन्मार्गपरिदर्शनम् । धनपुत्रकलत्रादिविभूतिपरिदर्पितः । अकिञ्चनधनं त्वाद्य नाभिधातुं जनोऽर्हति ॥ 67॥ निवृत्तगुणमार्गाय निष्किञ्चनधनाय ते ॥ 68॥ नमः स्वात्माभिरामाय निर्गुणाय गुणात्मने । कालरूपिणमीशानमादिमध्यान्तवर्जितम् ॥ 69॥ समं चरन्तं सर्वत्र मन्ये त्वां पुरुषं परम् । देव ते चेष्टितं कश्चिन्न वेद नृविडम्बनम् ॥ 70॥ न तेऽस्ति कश्चिद्दयितो द्वेष्यो वाऽपर एव च । त्वन्मायापिहितात्मानस्त्वां पश्यन्ति तथाविधम् ॥ 71॥ अजस्याकर्तुरीशस्य देवतिर्यङ्नरादिषु । जन्मकर्मादिकं यद्यत्तदत्यन्तविडम्बनम् ॥ 72॥ त्वामाहुरक्षरं जातं कथाश्रवणसिद्धये । केचित्कोसलराजस्य तपसः फलसिद्धये ॥ 73॥ कौसल्यया प्रार्थ्यमानं जातमाहुः परे जनाः । दुष्टराक्षसभूभारहरणायार्थितो विभुः ॥ 74॥ ब्रह्मणा नररूपेण जातोऽयमिति केचन । शृण्वन्ति गायन्ति च ये कथास्ते रघुनन्दन ॥ 75॥ पश्यन्ति तव पादाब्जं भवार्णवसुतारणम् । त्वन्मायागुणबद्धाहं व्यतिरिक्तं गुणाश्रयम् ॥ 76॥ कथं त्वां देव जानीयां स्तोतुं वाविषयं विभुम् । नमस्यामि रघुश्रेष्ठं बाणासनशरान्वितम् । लक्ष्मणेन सह भ्रात्रा सुग्रीवादिभिरन्वितम् ॥ 77॥ एवं स्तुतो रघुश्रेष्ठः प्रसन्नः प्रणताघहृत् । उवाच योगिनीं भक्तां किं ते मनसि काङ्क्षितम् ॥ 78॥ सा प्राह राघवं भक्त्या भक्तिं ते भक्तवत्सल । यत्र कुत्रापि जाताया निश्चलां देहि मे प्रभो ॥ 79॥ त्वद्भक्तेषु सदा सङ्गो भूयान्मे प्राकृतेषु न । जिह्वा मे रामरामेति भक्त्या वदतु सर्वदा ॥ 80॥ मानसं श्यामलं रूपं सीतालक्ष्मणसंयुतम् । धनुर्बाणधरं पीतवाससं मुकुटोज्ज्वलम् ॥ 81॥ अङ्गदैर्नूपुरैर्मुक्ताहारैः कौस्तुभकुण्डलैः । भान्तं स्मरतु मे राम वरं नान्यं वृणे प्रभो ॥ 82॥ श्रीराम उवाच । भवत्वेवं महाभागे गच्छ त्वं बदरीवनम् । तत्रैव मां स्मरन्ती त्वं त्यक्त्वेदं भूतपञ्चकम् । मामेव परमात्मानमचिरात्प्रतिपद्यसे ॥ 83॥ श्रुत्वा रघूत्तमवचोऽमृतसारकल्पं गत्वा तदैव बदरीतरुखण्डजुष्टम् । तीर्थं तदा रघुपतिं मनसा स्मरन्ती त्यक्त्वा कलेवरमवाप परं पदं सा ॥ 84॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे षष्ठः सर्गः ॥ 6॥ \iti \section{|| saptama sargaH ||} श्रीमहादेव उवाच । अथ तत्र समासीना वृक्षखण्डेषु वानराः । चिन्तयन्तो विमुह्यन्तः सीतामार्गणकर्शिताः ॥ 1॥ तत्रोवाचाङ्गदः कांश्चिद्वानरान् वानरर्षभः । भ्रमतां गह्वरेऽस्माकं मासो नूनं गतोऽभवत् ॥ 2॥ सीता नाधिगतास्माभिर्न कृतं राजशासनम् । यदि गच्छाम किष्किन्धां सुग्रीवोऽस्मान् हनिष्यति ॥ 3॥ विशेषतः शत्रुसुतं मां मिषान्निहनिष्यति । मयि तस्य कुतः प्रीतिरहं रामेण रक्षितः ॥ 4॥ इदानीं रामकार्यं मे न कृतं तन्मिषं भवेत् । तस्य मद्धनने नूनं सुग्रीवस्य दुरात्मनः ॥ 5॥ मातृकल्पां भ्रातृभार्यां पापात्मानुभवत्यसौ । न गच्छेयमतः पार्श्वं तस्य वानरपुङ्गवाः ॥ 6॥ त्यक्ष्यामि जीवितं चात्र येन केनापि मृत्युना । इत्यश्रुनयनं केचिद्दृष्ट्वा वानरपुङ्गवाः ॥ 7॥ व्यथिताः साश्रुनयना युवराजमथाब्रुवन् ॥ 8॥ किमर्थं तव शोकोऽत्र वयं ते प्राणरक्षकाः । भवामो निवसामोऽत्र गुहायां भयवर्जिताः ॥ 9॥ सर्वसौभाग्यसहितं पुरं देवपुरोपमम् । शनैः परस्परं वाक्यं वदतां मारुतात्मजः ॥ 10॥ श्रुत्वाङ्गदं समालिङ्ग्य प्रोवाच नयकोविदः । विचार्यते किमर्थं ते दुर्विचारो न युज्यते ॥ 11॥ राज्ञोऽत्यन्तप्रियस्त्वं हि तारापुत्रोऽतिवल्लभः । रामस्य लक्ष्मणात्प्रीतिस्त्वयि नित्यं प्रवर्धते ॥ 12॥ अतो न राघवाद्भीतिस्तव राज्ञो विशेषतः । अहं तव हिते सक्तो वत्स नान्यं विचारय ॥ 13॥ गुहावासश्च निर्भेद्य इत्युक्तं वानरैस्तु यत् । तदेतद्रामबाणानामभेद्यं किं जगत्त्रये ॥ 14॥ ये त्वां दुर्बोधयन्त्येते वानरा वानरर्षभ । पुत्रदारादिकं त्यक्त्वा कथं स्थास्यन्ति ते त्वया ॥ 15॥ अन्यद्गुह्यतमं वक्ष्ये रहस्यं शृणु मे सुत । रामो न मानुषो देवः साक्षान्नारायणोऽव्ययः ॥ 16॥ सीता भगवती माया जनसम्मोहकारिणी । लक्ष्मणो भुवनाधारः साक्षाच्छेषः फणीश्वरः ॥ 17॥ ब्रह्मणा प्रार्थिताः सर्वे रक्षोगणविनाशने । मायामानुषभावेन जाता लोकैकरक्षकाः ॥ 18॥ वयं च पार्षदाः सर्वे विष्णोर्वैकुण्ठवासिनः । मनुष्यभावमापन्ने स्वेच्छया परमात्मनि ॥ 19॥ वयं वानररूपेण जातास्तस्यैव मायया । वयं तु तपसा पूर्वमाराध्य जगतां पतिम् ॥ 20॥ तेनैवानुगृहीताः स्मः पार्षदत्वमुपागताः । इदानीमपि तस्यैव सेवां कृत्वैव मायया ॥ 21॥ पुनर्वैकुण्ठमासाद्य सुखं स्थास्यामहे वयम् । इत्यङ्गदमथाश्वास्य गता विन्ध्यं महाचलम् ॥ 22॥ विचिन्वन्तोऽथ शनकैर्जानकीं दक्षिणाम्बुधेः । तीरे महेन्द्राख्यगिरेः पवित्रं पादमाययुः ॥ 23॥ दृष्ट्वा समुद्रं दुष्पारमगाधं भयवर्धनम् । वानरा भयसन्त्रस्ताः किं कुर्म इति वादिनः ॥ 24॥ निषेदुरुदधेस्तीरे सर्वे चिन्तासमन्विताः । मन्त्रयामासुरन्योन्यमङ्गदाद्या महाबलाः ॥ 25॥ भ्रमतो मे वने मासो गतोऽत्रैव गुहान्तरे । न दृष्टो रावणो वाद्य सीता वा जनकात्मजा ॥ 26॥ सुग्रीवस्तीक्ष्णदण्डोऽस्मान्निहन्त्येव न संशयः । सुग्रीववधतोऽस्माकं श्रेयः प्रायोपवेशनम् ॥ 27॥ इति निश्चित्य तत्रैव दर्भानास्तीर्य सर्वतः । उपाविवेशुस्ते सर्वे मरणे कृतनिश्चयाः ॥ 28॥ एतस्मिन्नन्तरे तत्र महेन्द्राद्रिगुहान्तरात् । निर्गत्य शनकैरागाद्गृध्रः पर्वतसन्निभः ॥ 29॥ दृष्ट्वा प्रायोपवेशेन स्थितान् वानरपुङ्गवान् । उवाच शनकैर्गृध्रः प्राप्तो भक्ष्योऽद्य मे बहुः ॥ 30॥ एकैकशः क्रमात्सर्वान् भक्षयामि दिने दिने । श्रुत्वा तद्गृध्रवचनं वानरा भीतमानसाः ॥ 31॥ भक्षयिष्यति नः सर्वानसौ गृध्रो न संशयः । रामकार्यं च नास्माभिः कृतं किञ्चिद्धरीश्वराः ॥ 32॥ सुग्रीवस्यापि च हितं न कृतं स्वात्मनामपि । वृथानेन वधं प्राप्ता गच्छामो यमसादनम् ॥ 33॥ अहो जटायुर्धर्मात्मा रामस्यार्थे मृतः सुधीः ॥ मोक्षं प्राप दुरावापं योगिनामप्यरिन्दमः ॥ 34॥ सम्पातिस्तु तदा वाक्यं श्रुत्वा वानरभाषितम् । के वा यूयं मम भ्रातुः कर्णपीयूषसन्निभम् ॥ 35॥ जटायुरिति नामाद्य व्याहरन्तः परस्परम् । उच्यतां वो भयं मा भून्मत्तः प्लवगसत्तमाः ॥ 36॥ तमुवाचाङ्गदः श्रीमानुत्थितो गृध्रसन्निधौ । रामो दाशरथिः श्रीमान् लक्ष्मणेन समन्वितः ॥ 37॥ सीतया भार्यया सार्धं विचचार महावने । तस्य सीता हृता साध्वी रावणेन दुरात्मना ॥ 38॥ मृगयां निर्गते रामे लक्ष्मणे च हृता बलात् । रामरामेति क्रोशन्ती श्रुत्वा गृध्रः प्रतापवान् ॥ 39॥ जटायुर्नाम पक्षीन्द्रो युद्धं कृत्वा सुदारुणम् । रावणेन हतो वीरो राघवार्थं महाबलः ॥ 40॥ रामेण दग्धो रामस्य सायूज्यमगमत्क्षणात् । रामः सुग्रीवमासाद्य सख्यं कृत्वाग्निसाक्षिकम् ॥ 41॥ सुग्रीवचोदितो हत्वा वालिनं सुदुरासदम् । राज्यं ददौ वानराणां सुग्रीवाय महाबलः ॥ 42॥ सुग्रीवः प्रेषयामास सीतायाः परिमार्गणे । अस्मान् वानरवृन्दान् वै महासत्त्वान् महाबलः ॥ 43॥ मासादर्वाङ्निवर्तध्वं नो चेत्प्राणान् हरामि वः । इत्याज्ञया भ्रमन्तोऽस्मिन् वने गह्वरमध्यगाः ॥ 44॥ गतो मासो न जानीमः सीतां वा रावणं च वा ॥ मर्तुं प्रायोपविष्टा स्मस्तीरे लवणवारिधेः ॥ 45॥ यदि जानासि हे पक्षिन् सीतां कथय नः शुभाम् । अङ्गदस्य वचः श्रुत्वा सम्पातिर्हृष्टमानसः ॥ 46॥ उवाच मत्प्रियो भ्राता जटायुः प्लवगेश्वराः । बहुवर्षसहस्रान्ते भ्रातृवार्ता श्रुता मया ॥ 47॥ वाक्साहाय्यं करिष्येऽहं भवतां प्लवगेश्वराः । भ्रातुः सलिलदानाय नयध्वं मां जलान्तिकम् ॥ 48॥ पश्चात्सर्वं शुभं वक्ष्ये भवतां कार्यसिद्धये । तथेति निन्युस्ते तीरं समुद्रस्य विहङ्गमम् ॥ 49॥ सोऽपि तत्सलिले स्नात्वा भ्रातुर्दत्त्वा जलाञ्जलिम् । पुनः स्वस्थानमासाद्य स्थितो नीतो हरीश्वरैः । सम्पातिः कथयामास वानरान् परिहर्षयन् ॥ 50॥ लङ्का नाम नगर्यास्ते त्रिकूटगिरिमूर्धनि । तत्राशोकवने सीता राक्षसीभिः सुरक्षिता ॥ 51॥ समुद्रमध्ये सा लङ्का शतयोजनदूरतः । दृश्यते मे न सन्देहः सीता च परिदृश्यते ॥ 52॥ गृध्रत्वाद्दूरदृष्टिर्मे नात्र संशयितुं क्षमम् । शतयोजनविस्तीर्णं समुद्रं यस्तु लङ्घयेत् ॥ 53॥ स एव जानकीं दृष्ट्वा पुनरायास्यति ध्रुवम् । अहमेव दुरात्मानं रावणं हन्तुमुत्सहे । भ्रातुर्हन्तारमेकाकी किन्तु पक्षविवर्जितः ॥ 54॥ यतध्वमतियत्नेन लङ्घितुं सरितां पतिम् । ततो हन्ता रघुश्रेष्ठो रावणं राक्षसाधिपम् ॥ 55॥ उल्लङ्घ्य सिन्धुं शतयोजनायतं लङ्कां प्रविश्याथ विदेहकन्यकाम् । दृष्ट्वा समाभाष्य च वारिधिं पुन\- स्तर्तुं समर्थः कतमो विचार्यताम् ॥ 56॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे सप्तमः सर्गः ॥ 7॥ \iti \section{|| aShTama sargaH ||} अथ ते कौतुकाविष्टाः सम्पातिं सर्ववानराः । पप्रच्छुर्भगवन् ब्रूहि स्वमुदन्तं त्वमादितः ॥ 1॥ सम्पातिः कथयामास स्ववृत्तान्तं पुरा कृतम् । अहं पुरा जटायुश्च भ्रातरौ रूढयौवनौ ॥ 2॥ बलेन दर्पितावावां बलजिज्ञासया खगौ । सूर्यमण्डलपर्यन्तं गन्तुमुत्पतितौ मदात् ॥ 3॥ बहुयोजनसाहस्रं गतौ तत्र प्रतापितः । जटायुस्तं परित्रातुं पक्षैराच्छाद्य मोहतः ॥ 4॥ स्थितोऽहं रश्मिभिर्दग्धपक्षोऽस्मिन् विन्ध्यमूर्धनि । पतितो दूरपतनान्मूर्च्छितोऽहं कपीश्वराः ॥ 5॥ दिनत्रयात्पुनः प्राणसहितो दग्धपक्षकः । देशं वा गिरिकूटान् वा न जाने भ्रान्तमानसः ॥ 6॥ शनैरुन्मील्य नयने दृष्ट्वा तत्राश्रमं शुभम् । शनैः शनैराश्रमस्य समीपं गतवानहम् ॥ 7॥ चन्द्रमा नाम मुनिराड् दृष्ट्वा मां विस्मितोऽवदत् । सम्पाते किमिदं तेऽद्य विरूपं केन वा कृतम् ॥ 8॥ जानामि त्वामहं पूर्वमत्यन्तं बलवानसि । दग्धौ किमर्थं ते पक्षौ कथ्यतां यदि मन्यसे ॥ 9॥ ततः स्वचेष्टितं सर्वं कथयित्वातिदुःखितः । अब्रवं मुनिशार्दूल दह्येऽहं दाववह्निना ॥ 10॥ कथं धारयितुं शक्तो विपक्षो जीवितं प्रभो । इत्युक्तोऽथ मुनिर्वीक्ष्य मां दयार्द्रविलोचनः ॥ 11॥ शृणु वत्स वचो मेऽद्य श्रुत्वा कुरु यथेप्सितम् । देहमूलमिदं दुःखं देहः कर्मसमुद्भवः ॥ 12॥ कर्म प्रवर्तते देहेऽहम्बुद्ध्या पुरुषस्य हि । अहङ्कारस्त्वनादिः स्यादविद्यासम्भवो जडः ॥ 13॥ चिच्छायया सदा युक्तस्तप्तायःपिण्डवत् सदा । तेन देहस्य तादात्म्याद्देहश्चेतनवान् भवेत् ॥ 14॥ देहोऽहमिति बुद्धिः स्यादात्मनोऽहङ्कृतेर्बलात् । तन्मूल एष संसारः सुखदुःखादिसाधकः ॥ 15॥ आत्मनो निर्विकारस्य मिथ्या तादात्म्यतः सदा । देहोऽहं कर्मकर्ताहमिति सङ्कल्प्य सर्वदा ॥ 16॥ जीवः करोति कर्माणि तत्फलैर्बद्ध्यतेऽवशः । ऊर्ध्वाधो भ्रमते नित्यं पापपुण्यात्मकः स्वयम् ॥ 17॥ कृतं मयाधिकं पुण्यं यज्ञदानादि निश्चितम् । स्वर्गं गत्वा सुखं भोक्ष्य इति सङ्कल्पवान् भवेत् ॥ 18॥ तथैवाध्यासतस्तत्र चिरं भुक्त्वा सुखं महत् । क्षीणपुण्यः पतत्यर्वागनिच्छन् कर्मचोदितः ॥ 19॥ पतित्वा मण्डले चेन्दोस्ततो नीहारसंयुतः । भूमौ पतित्वा व्रीह्यादौ तत्र स्थित्वा चिरं पुनः ॥ 20॥ भूत्वा चतुर्विधं भोज्यं पुरुषैर्भुज्यते ततः । रेतो भूत्वा पुनस्तेन ऋतौ स्त्रीयोनिसिञ्चितः ॥ 21॥ योनिरक्तेन संयुक्तं जरायुपरिवेष्टितम् । दिनेनैकेन कललं भूत्वा रूढत्वमाप्नुयात् ॥ 22॥ तत्पुनः पञ्चरात्रेण बुद्बुदाकारतामियात् । सप्तरात्रेण तदपि मांसपेशित्वमाप्नुयात् ॥ 23॥ पक्षमात्रेण सा पेशी रुधिरेण परिप्लुता । तस्या एवाङ्कुरोत्पत्तिः पञ्चविंशतिरात्रिषु ॥ 24॥ ग्रीवा शिरश्च स्कन्धश्च पृष्ठवंशस्तथोदरम् । पञ्चधाङ्गानि चैकैकं जायन्ते मासतः क्रमात् ॥ 25॥ पाणिपादौ तथा पार्श्वः कटिर्जानु तथैव च । मासद्वयात् प्रजायन्ते क्रमेणैव न चान्यथा ॥ 26॥ त्रिभिर्मासैः प्रजायन्ते अङ्गानां सन्धयः क्रमात् । सर्वाङ्गुल्यः प्रजायन्ते क्रमान्मासचतुष्टये ॥ 27॥ नासा कर्णौ च नेत्रे च जायन्ते पञ्चमासतः । दन्तपङ्क्तिर्नखा गुह्यं पञ्चमे जायते तथा ॥ 28॥ अर्वाक् षण्मासतश्छिद्रं कर्णयोर्भवति स्फुटम् । पायुर्मेढ्रमुपस्थं च नाभिश्चापि भवेन्नृणाम् ॥ 29॥ सप्तमे मासि रोमाणि शिरः केशास्तथैव च । विभक्तावयवत्वं च सर्वं सम्पद्यतेऽष्टमे ॥ 30॥ जठरे वर्धते गर्भः स्त्रिया एवं विहङ्गम । पञ्चमे मासि चैतन्यं जीवः प्राप्नोति सर्वशः ॥ 31॥ नाभिसूत्राल्परन्ध्रेण मातृभुक्तान्नसारतः । वर्धते गर्भतः पिण्डो न म्रियेत स्वकर्मतः ॥ 32॥ स्मृत्वा सर्वाणि जन्मानि पूर्वकर्माणि सर्वशः । जठरानलतप्तोऽयमिदं वचनमब्रवीत् ॥ 33॥ नानायोनिसहस्रेषु जायमानोऽनुभूतवान् । पुत्रदारादिसम्बन्धं कोटिशः पशुबान्धवान् ॥ 34॥ कुटुम्बभरणासक्त्या न्यायान्यायैर्धनार्जनम् । कृतं नाकरवं विष्णुचिन्तां स्वप्नेऽपि दुर्भगः ॥ 35॥ इदानीं तत्फलं भुञ्जे गर्भदुःखं महत्तरम् । अशाश्वते शाश्वतवद्देहे तृष्णासमन्वितः ॥ 36॥ अकार्याण्येव कृतवान्न कृतं हितमात्मनः । इत्येवं बहुधा दुःखमनुभूय स्वकर्मतः ॥ 37॥ कदा निष्क्रमणं मे स्याद्गर्भान्निरयसन्निभात् । इत ऊर्ध्वं नित्यमहं विष्णुमेवानुपूजये ॥ 38॥ इत्यादि चिन्तयन् जीवो योनियन्त्रप्रपीडितः । जायमानोऽतिदुःखेन नरकात्पातकी यथा ॥ 39॥ पूतिव्रणान्निपतितः कृमिरेष इवापरः । ततो बाल्यादिदुःखानि सर्व एवं विभुञ्जते ॥ 40॥ त्वया चैवानुभूतानि सर्वत्र विदितानि च । न वर्णितानि मे गृध्र यौवनादिषु सर्वतः ॥ 41॥ एवं देहोऽहमित्यस्मादभ्यासान्निरयादिकम् । गर्भवासादिदुःखानि भवन्त्यभिनिवेशतः ॥ 42॥ तस्माद्देहद्वयादन्यमात्मानं प्रकृतेः परम् । ज्ञात्वा देहादिममतां त्यक्त्वात्मज्ञानवान् भवेत् ॥ 43॥ जाग्रदादिविनिर्मुक्तं सत्यज्ञानादिलक्षणम् । शुद्धं बुद्धं सदा शान्तमात्मानमवधारयेत् ॥ 44॥ चिदात्मनि परिज्ञाते नष्टे मोहेऽज्ञसम्भवे । देहः पततु वाऽरब्धकर्मवेगेन तिष्ठतु ॥ 45॥ योगिनो न हि दुःखं वा सुखं वाऽज्ञानसम्भवम् । तस्माद्देहेन सहितो यावत्प्रारब्धसङ्क्षयः ॥ 46॥ तावत्तिष्ठ सुखेन त्वं धृतकञ्चुकसर्पवत् । अन्यद्वक्ष्यामि ते पक्षिन् शृणु मे परमं हितम् ॥ 47॥ त्रेतायुगे दाशरथिर्भूत्वा नारायणोऽव्ययः । रावणस्य वधार्थाय दण्डकानागमिष्यति ॥ 48॥ सीतया भार्यया सार्धं लक्ष्मणेन समन्वितः । तत्राश्रमे जनकजां भ्रातृभ्यां रहिते वने ॥ 49॥ रावणश्चोरवन्नीत्वा लङ्कायां स्थापयिष्यति । तस्याः सुग्रीवनिर्देशाद्वानराः परिमार्गणे ॥ 50॥ आगमिष्यन्ति जलधेस्तीरं तत्र समागमः । त्वया तैः कारणवशाद्भविष्यति न संशयः ॥ 51॥ तदा सीतास्थितिं तेभ्यः कथयस्व यथार्थतः । तदैव तव पक्षौ द्वावुत्पत्स्येते पुनर्नवौ ॥ 52॥ सम्पातिरुवाच । बोधयामास मां चन्द्रनामा मुनिकुलेश्वरः । पश्यन्तु पक्षौ मे जातौ नूतनावतिकोमलौ ॥ 53॥ स्वस्ति वोऽस्तु गमिष्यामि सीतां द्रक्ष्यथ निश्चयम् । यत्नं कुरुध्वं दुर्लङ्घ्यसमुद्रस्य विलङ्घने ॥ 54॥ यन्नामस्मृतिमात्रतोऽपरिमितं संसारवारांनिधिं तीर्त्वा गच्छति दुर्जनोऽपि परमं विष्णोः पदं शाश्वतम् । तस्यैव स्थितिकारिणस्त्रिजगतां रामस्य भक्ताः प्रिया यूयं किं न समुद्रमात्रतरणे शक्ताः कथं वानराः ॥ 55॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे अष्टमः सर्गः ॥ 8॥ \iti \section{||navama sargaH ||} श्रीमहादेव उवाच । गते विहायसा गृध्रराजे वानरपुङ्गवाः । हर्षेण महताविष्टाः सीतादर्शलालसाः ॥ 1॥ ऊचुः समुद्रं पश्यन्तो नक्रचक्रभयङ्करम् । तरङ्गादिभिरुन्नद्धमाकाशमिव दुर्ग्रहम् ॥ 2॥ परस्परमवोचन् वै कथमेनं तरामहे । उवाच चाङ्गदस्तत्र शृणुध्वं वानरोत्तमाः ॥ 3॥ भवन्तोऽत्यन्तबलिनः शूराश्च कृतविक्रमाः । को वात्र वारिधिं तीर्त्वा राजकार्यं करिष्यति ॥ 4॥ एतेषां वानराणां स प्राणदाता न संशयः । तदुत्तिष्ठतु मे शीघ्रं पुरतो यो महाबलः ॥ 5॥ वानराणां च सर्वेषां रामसुग्रीवयोरपि । स एव पालको भूयान्नात्र कार्या विचारणा ॥ 6॥ इत्युक्ते युवराजेन तूष्णीं वानरसैनिकाः । आसन्नोचुः किञ्चिदपि परस्परविलोकिनः ॥ 7॥ अङ्गद उवाच । उच्यतां वै बलं सर्वैः प्रत्येकं कार्यसिद्धये । केन वा साध्यते कार्यं जानीमस्तदनन्तरम् ॥ 8॥ अङ्गदस्य वचः श्रुत्वा प्रोचुर्वीरा बलं पृथक् । योजनानां दशारभ्य दशोत्तरगुणं जगुः ॥ 9॥ शतादर्वाग्जाम्बवांस्तु प्राह मध्ये वनौकसाम् । पुरा त्रिविक्रमे देवे पादं भूमानलक्षणम् ॥ 10॥ त्रिःसप्तकृत्वोऽहमगां प्रदक्षिणविधानतः । इदानीं वार्धकग्रस्तो न शक्नोमि विलङ्घितुम् ॥ 11॥ अङ्गदोऽप्याह मे गन्तुं शक्यं पारं महोदधेः । पुनर्लङ्घनसामर्थ्यं न जानाम्यस्ति वा न वा ॥ 12॥ तमाह जाम्बवान् वीरस्त्वं राजा नो नियामकः । न युक्तं त्वां नियोक्तुं मे त्वं समर्थोऽसि यद्यपि ॥ 13॥ अङ्गद उवाच । एवं चेत्पूर्ववत्सर्वे स्वप्स्यामो दर्भविष्टरे । केनापि न कृतं कार्यं जीवितुं च न शक्यते ॥ 14॥ तमाह जाम्बवान् वीरो दर्शयिष्यामि ते सुत । येनास्माकं कार्यसिद्धिर्भविष्यत्यचिरेण च ॥ 15॥ इत्युक्त्वा जाम्बवान् प्राह हनूमन्तमवस्थितम् । हनूमन् किं रहस्तूष्णीं स्थीयते कार्यगौरवे ॥ 16॥ प्राप्तेऽज्ञेनेव सामर्थ्यं दर्शयाद्य महाबल । त्वं साक्षाद्वायुतनयो वायुतुल्यपराक्रमः ॥ 17॥ रामकार्यार्थमेव त्वं जनितोऽसि महात्मना । जातमात्रेण ते पूर्वं दृष्ट्वोद्यन्तं विभावसुम् ॥ 18॥ पक्वं फलं जिघृक्षामीत्युत्प्लुतं बालचेष्टया । योजनानां पञ्चशतं पतितोऽसि ततो भुवि ॥ 19॥ अतस्त्वद्बलमाहात्म्यं को वा शक्नोति वर्णितुम् । उत्तिष्ठ कुरु रामस्य कार्यं नः पाहि सुव्रत ॥ 20॥ श्रुत्वा जाम्बवतो वाक्यं हनूमानतिहर्षितः । चकार नादं सिंहस्य ब्रह्माण्डं स्फोटयन्निव ॥ 21॥ बभूव पर्वताकारस्त्रिविक्रम इवापरः । लङ्घयित्वा जलनिधिं कृत्वा लङ्कां च भस्मसात् ॥ 22॥ रावणं सकुलं हत्वाऽऽनेष्ये जनकनन्दिनीम् । यद्वा बद्ध्वा गले रज्ज्वा रावणं वामपाणिना ॥ 23॥ लङ्कां सपर्वतां धृत्वा रामस्याग्रे क्षिपाम्यहम् । यद्वा दृष्ट्वैव यास्यामि जानकीं शुभलक्षणाम् ॥ 24॥ श्रुत्वा हनुमतो वाक्यं जाम्बवानिदमब्रवीत् । दृष्ट्वैवागच्छ भद्रं ते जीवन्तीं जानकीं शुभाम् ॥ 25॥ पश्चाद्रामेण सहितो दर्शयिष्यसि पौरुषम् । कल्याणं भवताद्भद्र गच्छतस्ते विहायसा ॥ 26॥ गच्छन्तं रामकार्यार्थं वायुस्त्वामनुगच्छतु । इत्याशीर्भिः समामन्त्र्य विसृष्टः प्लवगाधिपैः ॥ 27॥ महेन्द्राद्रिशिरो गत्वा बभूवाद्भुतदर्शनः ॥ 28॥ महानगेन्द्रप्रतिमो महात्मा सुवर्णवर्णोऽरुणचारुवक्त्रः । महाफणीन्द्राभसुदीर्घबाहुर्वातात्मजोऽदृश्यत सर्वभूतैः ॥ 29॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे नवमः सर्गः ॥ 9॥ ॥ समाप्तमिदं किष्किन्धाकाण्डम् ॥ \iti ## Encoded and proofread by Vishwas Bhide vishwas underscore bhide at yahoo.com Revised by Agne Easwaran easwaranpsa at rediffmail.com and ahimsasoldier at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}