सीतापति अनन्यताऽऽवेदनम्

सीतापति अनन्यताऽऽवेदनम्

श‍ृणोमि सीतापति चित्रसत्कथां वदामि सीतापति कीर्तिमक्षयाम् । स्मारामि सीतापति दिव्यविग्रहं वृणोमि सीतापति भक्तिमुत्तमाम् ॥ १॥ व्रजामि सीतापतिदिव्यमन्दिरं तथा च सीतापतिसत्प्रपन्नताम् । युनज्मि सीतापति चिन्तने मनः तनोमि सीतापतिदाससङ्गतिम् ॥ २॥ अवैमि सीतापतिमञ्जुबन्धुतां तथा च सीतापतिदिष्टभोग्यताम् । ततश्च सीतापति नित्यधामदां करोमि सीतापति भक्तिमुत्तमाम् ॥ ३॥ करोमि सीतापतिपाददासतां नमामि सीतापति पादपङ्कजम् । पठामि सीतापतिकाव्यसंहतिं जपामि सीतापतिमन्त्रभूषितम् ॥ ४॥ करोमि सीतापतिविग्रहार्चनं तथा च सीतापतिमूर्तिदर्शनम् । गुणाब्धि सीतापति नाम कीर्तनं परेश सीतापतिपादवन्दनम् ॥ ५॥ भजामि सीतापतिमेव केवलं रटामि सीतापतिमेव केवलम् । श्रयामि सीतापतिमेव केवलं प्रयामि सीतापतिमेवकेवलम् ॥ ६॥ ॥ इति श्रीगङ्गाधराचार्यविरचितं श्रीराम अनन्यताऽऽवेदनम् ॥
% Text title            : ananyatA Avedanam
% File name             : ananyatAAvedanam.itx
% itxtitle              : sItApati ananyatA.a.avedanam
% engtitle              : ananyatA Avedanam
% Category              : raama, ShaTkam
% Location              : doc_raama
% Sublocation           : raama
% Author                : Gangadharacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (booklet)
% Latest update         : September 22, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org