% Text title : bharata kavacham % File name : bharatakavachaAnanda.itx % Category : kavacha, raama, vAlmIki % Location : doc\_raama % Author : Valmiki % Transliterated by : Antaratma antaratma at Safe-mail.net % Proofread by : Antaratma antaratma at Safe-mail.net % Description-comments : from Anandaramayana % Latest update : January 30, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bharata Kavacham ..}## \itxtitle{.. bharatakavacham ..}##\endtitles ## अगस्तिरुवाच\- अतः परं भरतस्य कवचं ते वदाम्यहम् । सर्वपापहरं पुण्यं सदा श्रीरामभक्तिदम् ॥ 1॥ कैकेयीतनयं सदा रघुवरन्यस्तेक्षणं श्यामलं सप्तद्वीपपतेर्विदेहतनयाकान्तस्य वाक्ये रतम् । श्रीसीताधवसव्यपार्श्वनिकटे स्थित्वा वरं चामरं धृत्वा दक्षिणसत्करेण भरतं तं वीजयन्तं भजे ॥ 2॥ OM अस्य श्रीभरतकवचमन्त्रस्य अगस्त्य ऋषिः । श्रीभरतो देवता । अनुष्टुप् छन्दः । शङ्ख इति बीजम् । कैकेयीनन्दन इति शक्तिः । भरतखण्डेश्वर इति कीलकम् । रामानुज इत्यस्त्रम् । सप्तद्वीपेश्वरदास इति कवचम् । रामांशज इति मन्त्रः । श्रीभरतप्रीत्यर्थं सकलमनोरथसिद्ध्यर्थं जपे विनियोगः ॥ अथ अङ्गुळीन्यासः \- OM भरताय अङ्गुष्ठाभ्यां नमः । OM शङ्खाय तर्जनीभ्यां नमः । OM कैकेयीनन्दनाय मध्यमाभ्यां नमः । OM भरतखण्डेश्वराय अनामिकाभ्यां नमः । OM रामानुजाय कनिष्ठिकाभ्यां नमः । OM सप्तद्वीपेश्वरदासाय करतलकरपृष्ठाभ्यां नमः ॥ हृदयादिन्यासः \- OM भरताय हृदयाय नमः । OM शङ्खाय शिरसे स्वाहा । OM कैकेयीनन्दनाय शिखायै वषट् । OM भरतखण्डेश्वराय कवचाय हुम् । OM रामानुजाय नेत्रत्रयाय वौषट् । OM सप्तद्वीपेश्वरदासाय अस्त्राय फट् । OM रामांशजेति दिग्बन्धः ॥ अथ ध्यानम् \- रामचन्द्रसव्यपार्श्वे स्थितं केकयजासुतम् । रामाय चामरेणैव वीजयन्तं मनोरमम् ॥ 1॥ रत्नकुण्डलकेयूरकङ्कणादिसुभूषितम् । पीताम्बरपरिधानं वनमालाविराजितम् ॥ 2॥ माण्डवीधौतचरणं रशनानूपुरान्वितम् । नीलोत्पलदलश्यामं द्विजराजसमाननम् ॥ 3॥ आजानुबाहुं भरतखण्डस्य प्रतिपालकम् । रामानुजं स्मितास्यं च शत्रुघ्नपरिवन्दितम् ॥ 4॥ रामन्यस्तेक्षणं सौम्यं विद्युत्पुञ्जसमप्रभम् । रामभक्तं महावीरं वन्दे तं भरतं शुभम् ॥ 5॥ एवं ध्यात्वा तु भरतं रामपादेक्षणं हृदि । कवचं पठनीयं हि भरतस्येदमुत्तमम् ॥ 6॥ अथ कवचप्रारम्भः । OM पूर्वतो भरतः पातु दक्षिणे कैकयीसुतः । नृपात्मजः प्रतीच्यां हि पातूदीच्यां रघूत्तमः ॥ 1॥ अधः पातु श्यामलाङ्गः चोर्ध्वं दशरथात्मजः । मध्ये भारतवर्षेशः सर्वतः सूर्यवंशजः ॥ 2॥ शिरो दक्षपिता पातु भालं पातु हरिप्रियः । भ्रुवोर्मध्यं जनकजावाक्यैकतत्परोऽवतु ॥ 3॥ पातु जनक\-जामाता मम नेत्रे सदाऽत्र हि । कपोले माण्डवीकान्तः कर्णमूले स्मिताननः ॥ 4॥ नासाग्रं मे सदा पातु कैकेयीतोषवर्धनः । उदाराङ्गो मुखं पातु वाणीं पातु जटाधरः ॥ 5॥ पातु पुष्करतातो मे जिह्वां दन्तान् प्रभामयः । चिबुकं वल्कलधरः कण्ठं पातु वराननः ॥ 6॥ स्कन्धौ पातु जितारातिर्भुजौ शत्रुघ्नवन्दितः । करौ कवचधारी च नखान् खड्गधरोऽवतु ॥ 7॥ कुक्षिं रामानुजः पातु वक्षः श्रीरामवल्लभः । पार्श्वे राघवपार्श्वस्थः पातु पृष्ठं सुभाषणः ॥ 8॥ जठरं च धनुर्धारी नाभिं शरकरोऽवतु । कटिं पद्मेक्षणः पातु गुह्यं रामैकमानसः ॥ 9॥ राममित्रः पातु लिङ्गमूरू श्रीरामसेवकः । नन्दिग्रामस्थितः पातु जानुनी मम सर्वदा ॥ 10॥ श्रीरामपादुकाधारी पातु जङ्घे सदा मम । गुल्फौ श्रीरामबन्धुश्च पादौ पातु सुरार्चितः ॥ 11॥ रामाज्ञापालकः पातु ममाङ्गान्यत्र सर्वदा । मम पादाङ्गुळीः पातु रघुवंशसुभूषणः ॥ 12॥ रोमाणि पातु मे रम्यः पातु रात्रौ सुधीर्मम । (सुधीश्च माम्) तूणीरधारी दिवसे दिक् पातु मम सर्वदा ॥ 13॥ सर्वकालेषु मां पातु पाञ्चजन्यः सदा भुवि । एवं श्रीभरतस्येदं सुतीक्ष्ण कवचं शुभम् ॥ 14॥ मया प्रोक्तं तवाग्रे हि महामङ्गलकारकम् । स्तोत्राणामुत्तमं स्तोत्रमिदं ज्ञेयं सुपुण्यदम् ॥ 15॥ पठनीयं सदा भक्त्या रामचन्द्रस्य हर्षदम् । पठित्वा भरतस्येदं कवचं रघुनन्दनः ॥ 16॥ यथा याति परं तोषं तथा स्वकवचेन न । तस्मादेतत् सदा जप्यं कवचानामनुत्तमम् ॥ 17॥ अस्यात्र पठनान्मर्त्यः सर्वान् कामानवाप्नुयात् । विद्याकामो लभेद्विद्यां पुत्रकामो लभेत् सुतम् ॥ 18॥ पत्नीकामो लभेत् पत्नीं धनार्थी धनमाप्नुयात् । यद्यन्मनोऽभिलषितं तत्तत्कवचपाठतः ॥ 19॥ लभ्यते मानवैरत्र सत्यं सत्यं वदाम्यहम् । तस्मात् सदा जपनीयं रामोपासकमानवैः ॥ 20॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे पञ्चदशसर्गान्तर्गतं श्रीभरतकवचं सम्पूर्णम् ॥ हनुमत्\-लक्ष्मण\-सीता\-राम\-भरत\-शत्रुघ्न षट् कवचानि पठनीयम् । षट् कवचानि पठितुं अशक्तश्चेत् हनुमत्\-लक्ष्मण\-सीता\-राम – अथवा हनुमत्\-सीता\-राम अथवा हनुमत्\-राम । सीता\-राम कवचानि । अथवा श्रीरामकवचमेव पठनीयम् ॥ ## All the six kavachas hanumat-lakShmaNa-sItA-rAma-bharata-shatrughna from AnandarAmAyaNa should be recited together. If one is unable to recite all the six, then he/she can recite in the decreasing order hanumat-लक्ष्मण-सीता-राम हनुमत्-सीता-राम हनुमत्-राम सीता-राम If this is not possible, then one should at least recite Shri Rama Kavacham. Encoded by Antaratma antaratma at Safe-mail.net Proofread by Antaratma, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}