% Text title : Japyatmaka Rahasyatrayanirupanam % File name : japyAtmakarahasyatrayanirUpaNam.itx % Category : raama, rAmAnanda % Location : doc\_raama % Author : rAmAnandAchArya % Proofread by : Mrityunjay Rajkumar Pandey % Description/comments : Rahasya Traya means the three main mantra of any lineage which is given by Acharyas % Latest update : June 20, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Japyatmaka Rahasyatrayanirupanam ..}## \itxtitle{.. japyAtmaka rahasyatrayanirUpaNam ..}##\endtitles ## सञ्जप्यस्तारकाख्यो मनुवर इह तैर्वह्निबीजं यदादौ रामोङेप्रत्ययान्तो रसमितशुभदस्वक्षरः स्यान्नमोऽन्तः । मन्त्रो रामद्वयाख्यः सकृदितिचरमप्रान्वितो गुह्यगुह्यो भूताक्ष्यु\- त्सङ्ख्यवर्णः सुकृतिभिरनिशं मोक्षकामैर्निषेव्यः ॥ 1॥ \section{atha mantrarAjarahasyam} मन्त्राणां व्यापकानां भगवत इह चाव्यापकानान्तु मध्ये\- तिश्रेष्ठो व्यापकः स श्रुतिमुनिसुमतः शिष्टमुख्यैर्गृहीतः । नित्यानामाश्रयोऽयं परित उरुशुभो राममन्त्रः प्रधानः प्राप्योऽथ प्रापकश्च प्रचुरतरगुणज्ञानशक्त्यादिकानाम् ॥ 2॥ यावद्वेदार्थगर्भं प्रणवि जगदुदाधारभूतं सबिन्दु प्रव्यक्तं रामबीजं श्रुतिमुनिगदितोत्कृष्टषड्व्याप्तिभेदम् । रेफारूढत्रिमूर्ति प्रचुरतरमहाशक्ति विश्वोन्निदानं शश्वत्संराजते यद्विविधसकलसम्भासमानप्रपञ्चम् ॥ 3॥ तत्राद्येन पदेन रेण भगवान् सीतापतिः प्रोच्यते श्रीराम जगतां गुणैकनिलयो हेतुश्च संरक्षकः । तच्छेषी पदतोऽप्यतो भगवतोऽनन्यहशेषत्वकं व्यावृत्तिस्तु सुरान्तरादिगतसत्तच्छेषताया मुहुः ॥ 4॥ पितापुत्रत्वसम्बन्धो जगत्कारणवाचिना । रक्ष्यरक्षकभावश्च रेण रक्षकवाचिना ॥ 5॥ शेषशेषित्वसम्बन्धश्चतुर्थ्या लुप्तयोच्यते । भार्या भर्तृत्वसम्बन्धोऽप्यनन्यहत्ववाचिना ॥ 6॥ अकारेणापि विज्ञेयो मध्यस्थेन महामते । स्वस्वामिभावसम्बन्धो मकारेणाथ कथ्यते ॥ 7॥ आधाराधेयभावोऽपि ज्ञेयो रामपदेन तु । सेव्यसेवकभावस्तु चतुर्थ्यां विनिगद्यते ॥ 8॥ नमः पदेनाखण्डेन त्वात्मात्मीयत्वमुच्यते । षष्ठ्यन्तेन मकारेण भोग्यभोक्तृत्वमप्युत ॥ 9॥ ज्ञानानन्दस्वरूपोऽवगतिसुखगुणे मेन वेद्योऽणुमानो देहादेरप्यपूर्वो विविदितविविधस्तत्प्रियस्तत्सहायः । नित्यो जीवस्तृतीयेन तु खलु पदतः प्रोच्यते स्वप्रकाशो जिज्ञासूनां सदेत्थं शुभनतिसुमते शास्त्रवित्सज्जनानाम् ॥ 10॥ मवाच्योऽहं वाच्याय शेषभूतोऽस्मि सर्वदा । इतीत्थमेव बोध्यो ज्ञैर्वाक्यार्थस्तद्विवित्सया ॥ 11॥ रामायेति चतुर्थेन श्रिया देव्यास्तु सर्वदा । चेतनाऽचेतनानाञ्च रमणाश्रयतेर्यते ॥ 12॥ स सर्वविधबन्धुत्वं सर्वप्राप्यत्वमेव च । सर्वप्रापकता तेन तथा चोभयलिङ्गता ॥ 13॥ उच्यते तत्पदेनैव सच्चिदानन्दरूपता । यावद्विभूतिनेतृत्वं श्रीरामब्रह्मणो मतम् ॥ 14॥ रागादिकारणे बन्धौ तेनैव विनिवर्त्यते । बन्धुत्वप्रतिपत्तिश्च भासमाना विचारतः ॥ 15॥ तच्चतुर्थ्या स्वानुरूपकैङ्कर्यप्रार्थनोच्यते । विषयान्तरसेवाऽपि प्राप्ता सा विनिवर्त्त्यते ॥ 16॥ पदेन नेनात्र तु पञ्चमेन प्रकथ्यतेऽथो तदनन्यशेषता । हेयं तदन्यार्थमपि स्वतन्त्रता निवर्त्यतेऽतः सततं स्वकीया ॥ 17॥ पदेन षष्ठेन म इत्यनेन स्वस्वाम्यनर्न्याहकशेषताऽपि । समुच्यते चेतनवाचिना तु तत्किङ्करत्वैकफलत्वमेव ॥ 18॥ उपायार्थपरेणासावखण्डनमसोच्यते । उपायो हि मवाच्यस्य रवाच्यो राम एव सः ॥ 19॥ बीजेनैवाथ जीवस्य स्वरूपं प्रतिपाद्यते । रामायेति परस्यापि चतुर्थ्या तत्फलस्य च ॥ 20॥ उपायस्य त्वखण्डेन नमः खण्डेन चोच्यते । सखण्डेन मकारेण षष्ठ्यन्तेन विरोधिनः ॥ 21॥ तात्पर्यार्थो शेषवेदशास्त्राभिरुचिसंश्रयः । वाक्यार्थः प्राप्यसम्बन्धिस्वरूपाभिनिरूपणम् ॥ 22॥ तारकस्य प्राधानार्थस्वस्वरूपनिरूपणम् । सम्बन्धस्यानुसन्धानमनुसन्ध्यर्थ इष्यते ॥ 23॥ \section{atha mantraratnarahasyam} उक्त्वेत्थं तारकार्थं तु द्वयार्थः प्रतिपाद्यते । विमत्सराः प्रपश्यन्तु प्रगृह्णन्त्ववयन्तु च ॥ 24॥ श्रीरामद्वयमन्त्रमद्भुततमं वाक्यद्वयं षट्पदम् । बाणाक्षिप्रमिताक्षरन्तु खलु विद्धि त्वं दशार्थान्वितम् ॥ 25॥ युक्तं तत्त्रिपदैस्तु तत्र सुमते पूर्वं शुभस्यास्पदम् । वाक्यं पञ्चदशाक्षरं तदनु दिग्वर्णात्मकं तूत्तरम् ॥ 26॥ सर्वाधीशेश्वरस्याप्तेहेतुरत्राभिधीयते । सीता पुरुषकारार्था श्रीत्यनेन पदेन तु ॥ 27॥ मता मुरुषकारस्य नित्यसम्बन्ध उच्यते । रामचन्द्रेति पदतो वात्सल्यादिगुणस्य च ॥ 28॥ चरणावित्यनेनैव वात्सल्यादिकसीतयोः । विलक्षणस्य दिव्यस्य विग्रहस्याश्रयस्य च ॥ 29॥ शरणेतिपदेनैवोपायस्तद्विग्रहो बुधैः । उपायाध्यवसायस्तु प्रपद्य इति वर्ण्यते ॥ 31॥ प्राप्यं मिथुनमेवेति श्रीमते पदतो मतम् । रामचन्द्रेति पदतः स्वामित्वं प्रतिपाद्यते ॥ 31॥ विभक्तयायेतिपदतः शेषवृत्तिर्महात्मभिः । विरोधिनो निरासस्तु नमः पदेन वर्ण्यते ॥ 32॥ तात्पर्यार्थोऽस्य विज्ञेय आचार्यरुचिसंश्रयः । वाक्यार्थो मन्त्ररत्नस्य त्वथ निर्णीयते बुधैः ॥ 33॥ प्राप्यप्रापकसम्बन्धस्वरूपाभिनिरूपणम् । प्रधानार्थस्तु तद्युग्मकैङ्कर्यस्य प्रधानता ॥ 34॥ स्वदोषाभ्यनुसन्धानमनुसन्ध्यर्थ उच्यते । एवमेवानुसन्धेयं मोक्षकामैरहर्दिवम् ॥ 35॥ \section{atha charamamantrarahasyam} प्रोक्ता वत्सक! मन्त्ररत्नविवृतिः सन्मानसाभीष्टदं सद्वेद्यं सकृदित्यवेहि चरमं निर्णीतवाक्यार्थकम् । रामीयं हि तदीयमन्त्रनिरतैरुद्बोधनीयं परं द्वात्रिंशत्प्रमिताक्षरं मनुपदं द्वयर्द्ध जगद्विश्रुतम् ॥ 36॥ अत्रोपायान्तरस्याथो निवृत्तिः प्रतिपाद्यते । सकृदित्येवकारेण तूपायनिरपेक्षता ॥ 37॥ प्रपन्नायेतिपदतस्तूपायस्थानमुच्यते । उपायत्वं भगवतस्तवेति पदतस्तथा ॥ 38॥ अस्मीत्यनेन चोपायस्वीकारः प्रतिपाद्यते । समाप्त्यर्थेति शब्देन तूपायानन्यतोच्यते ॥ 39॥ चकारतोऽनुक्तसमुच्ययार्थतो निगद्यते त्वन्य उपाय आत्मवित् । उपायसंसेव्यधिकारिलक्षणं पदेन वै याचत इत्यनेन तु ॥ 40॥ अथाभयमितिप्राप्तिप्रतिबन्धकवारणम् । सर्वभूतेभ्य इत्येव प्राप्यस्य प्रतिबन्धकम् ॥ 41॥ ददामीतिपदेनाथोपायस्य सर्वशक्तिता । एतदित्येबपदतोऽसंशयत्वमितीर्य्यते ॥ 42॥ व्रतमेतत्पदेनाथो तद्दाढर्यमभिधीयते । निर्भरत्वानुसन्धानं ममेतिप्रतिपाद्यते ॥ 43॥ तात्पर्यार्थोऽस्य विज्ञेयः शरण्यरुचिसंश्रयः । तत्प्रापकस्वरूपस्य वाक्यार्थोऽथ निरूपणम् ॥ 44॥ प्रधानार्थः परेशस्य स्वरूपस्य निरूपणम् । निर्भरत्वानुसन्धानमनुसन्ध्यर्थ उच्यते ॥ 45॥ इति जगद्गुरु श्रीरामानन्दाचार्ययतिराजप्रणीते श्रीवैष्णवमताब्जभास्करे जप्यात्मक रहस्यत्रयनिरूपणात्मको द्वितीयप्रश्नोत्तराख्यो द्वितीयः परिच्छेदः ॥ 2॥ ## Encoded and proofread by Mrityunjay Rajkumar Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}