% Text title : Shri Alakharamacharyakrita Manavasamiksha % File name : mAnavasamIkShAalakharAmAchArya.itx % Category : raama, rAmAnanda % Location : doc\_raama % Author : alakharAmAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampradaya Dig-Darshanm % Latest update : December 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Alakharamacharyakrita Manavasamiksha ..}## \itxtitle{.. shrIalakharAmAchAryakR^itA mAnavasamIkShA ..}##\endtitles ## sItArAmau dayAmUrtI mArutiM cha mahAmatim | namAmyAchAryavaryAMshcha svasya dharmopadeshakAn || 1|| rAmAnandaM namaskR^itya yogAnandaM guruM tathA | mAnavAnAM samIkShAM hi kurve sanmArgadarshinIm || 2|| paropakaraNaM dharmaM santaH shaMsanti sarvadA | sukhamUlaM tadevAsti vidhAtushchopakArakam || 3|| adharmashchApakAro hi sadA sadbhirvigahitaH | duHkhamUlaM narasyAtra vidhAtushchApakArakaH || 4|| ahambhAvaM parityajya svasyAhitAn janAnapi | santaH sadopakurvanti vismR^itya svahitAhite || 5|| virakto hi gR^ihI bhUtvA tvArUDhapatito bhavet | prAyashchittaM nikR^iShTasya tasya shAstre na dR^ishyate || 6|| uttamAH \- uttamAH svaparasyApi chAhitasya na kArakAH | svasya tathA parasyeha mAnavA hitakArakAH || 7|| ahite satyapi svasya parAhitAvidhAyakAH | jAte.api svAhite tadvat parahitasya kArakAH || 8|| madhyamAH \- madhyamAH svahitAyeha parahitasya kArakAH | svasyAhitAvidhAnAya parahitavidhAyakAH || 9|| tasmai prayojanAyaiva parAhitAvidhAyakAH | ye te.api madhyamA bodhyAH puruShAH puruShairiha || 10|| adhamAH \- parAhitaM tu kuyurye svahitAya hi te.adhamAH | svasyAhitaM na chettarhi parAhitavidhAyakAH || 11|| adhamatamAH \- svasyAhite.api ye lokAH parasyAhitavidhAyakAH | sarvebhyaste.adhamA bodhyAshchaiSha sAdhurvinirNayaH || 12|| shrIalakharAmAchArya dvArapIThAryanirmitA | mAnavAnAM samIkSheyaM bhUyAt sanmArgadarshikA || 13|| iti shrIalakharAmAchAryakR^itA mAnava\-samIkShA sampUrNA | ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}