% Text title : rAmAShTaprAsastutiH % File name : rAmAShTaprAsastutiH.itx % Category : raama, aShTaka % Location : doc\_raama % Proofread by : PSA Easwaran psawaswaran % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : May 13, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramashtaprasastutih ..}## \itxtitle{.. shrIrAmAShTaprAsastutiH ..}##\endtitles ## कर्ता कञ्जभवात्मना त्रिजगतां भर्ता मुकुन्दात्मना हर्ता यश्च हरात्मनाघमखिलं स्मर्ता च यस्योज्झति । धर्तारं धनुषः शरैस्सह तमादर्तारमार्तान्वयं सर्तारोऽप्यपथे श्रिता रघुपतिं वर्तामहे निर्भयाः ॥ 1॥ कारागारसमानसंसृतिनिराकाराय सच्चिन्मयं धीरा यं शरणं व्रजन्ति भुवने नीरागमोहस्मयाः । तारादेवरमुख्यवानरपरीवाराय नीराकर\- स्फाराटोपहराय रावणजिते वीराय तस्मै नमः ॥ 2॥ किं देवैरितरैः प्रपन्नभरणे सन्देहकृद्भिर्नृणां विन्देयं यदि तान् विमूढ इति मां निन्देयुरार्या न किम् । किं देयं किमदेयमित्यविदुरं तं देहिनामिष्टदं वन्दे कञ्चन वञ्चनामृगरिपुं मन्देतरश्रेयसे ॥ 3॥ गात्रेषु श्रममग्निमान्द्यमुदरे नेत्रे जडत्वं सह श्रोत्रेणादिशती जरा विशति चेत् कोऽत्रेरयेन्मास्त्विति । दात्रे यत्तु नमोऽधुनाऽपि कलये स्तोत्रेण वित्ताशया मैत्रे जन्मजुषे कुले कृतनतिर्नेत्रे तदुज्झाम्यहम् ॥ 4॥ जातो यो मिहिरान्वये नियमिना नीतो मखं रक्षितुं शातोदर्यपि येन गौतममुनेः पूतोपलत्वं जहौ । छातोमापतिकार्मुकं सदसि यं सीतोपलेभे पतिं नातो राघवतोऽपरं शरणमित्यातोद्यमाघोषये ॥ 5॥ नाहं पुत्रकलत्रमित्रविषये स्नेहं विहातुं क्षमः साहङ्कारमिदं मनश्च न कृतोत्साहं गुरूपासने । देहं नश्वरमन्तकस्य न दया हा हन्त तेनोज्झितुं मोहं नौमि रुचा विडम्बितपयोवाहं रघूणां पतिम् ॥ 6॥ श्रीहीनं व्यथयन्ति ये धनमदादेहीति याहीति तान् वाहीकानिव न स्मराम्यपि पतीन् दोहीयसीनां गवाम् । देहीतीरितमन्तरेण ददते यो हीहितं देहिनां पाहीति ब्रुवतो रघूद्वह दयावाही स सेव्योऽसि मे ॥ 7॥ श्रुत्वा वेदशिरांसि तन्निगदितं मत्वा यथावन्नरः स्मृत्वाऽभीक्ष्णमिदं लभेत विशयं हित्वाऽऽत्मसाक्षात्कृतिम् । यत्त्वाह क्रममित्थमागमशिरस्तत्त्वावबोधोदये सत्त्वाकार तदेव राम सुलभं न त्वामनत्वा नृणाम् ॥ 8॥ हन्तुं प्राक्तनदुष्कृतानि जगतां मन्तुं भृशानित्यतां कन्तुं जेतुममुत्र चेह समुपारन्तुं फलेष्वादरात् । यन्तुं सेन्द्रियजातमागमशिरो गन्तुं च वक्त्राद्गुरोः तन्तुं चण्डकरान्वयस्य कलये तं तुङ्गचापं प्रभुम् ॥ 9॥ इति श्रीरामाष्टप्रासस्तुतिः समाप्ता । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}